Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9
Based on the ed. by D. Subhadropadhyaya, Varanasi, 1965
(Sarasvati Bhavana Granthamala, 94)


Input by Takahiro KATO
Halle, Feb 2007
takahiro.kato@indologie.uni-halle.de


THE TEXT IS NOT PROOF-READ!

NOTE:
BhG 6.3-26 NOT included; see p. 156, note 12.


STRUCTURE OF REFERENCES:
BhG_n.n = Bhagavadgītā_.adhyāya.verse
p. nn = pagination of D. Subhadropadhyaya's edition

BOLD = Bhagavadgītā




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Bhāskara: Bhagavadāśayānusaraṇabhāsya





Additional Remark

bhāskarabhāṣyasya prathamapṛṣṭhasya dve vākye
ānandajayatīrthakṛtagītāṭīkāyā uddhṛte /
tayoḥ sāhāyyena bhāskarakṛtagītābhāṣyasya
luptaprathamapṛṣṭhasya viṣayonumātuṃ śakyate /
te vākye
1. śāstraprayojanābhidhāne prastute 'vatāraprayojanābhidhānam asaṃgatam /
2. jñānakarmasamuccayasādhyatvān mokṣasya tatpratipādanāya gītārambhe na dharmādipratipādanārtham /
tadarthānāṃ manvādidharmaśāstrāṇāṃ sanakādiyogaśāstrāṇāṃ ca pratikālaṃ vidyamānatvāt /
jayatīrthaṭīkāyām yad āha bhāskara iti vākyād anantaram upalabhete ime vākye / tatra prathamaṃ vākyaṃ ṣaṣṭhe pṛṣṭhe dvitīyaṃ vākyaṃ navame pṛṣṭhe /


____________________________________________________________________

p. 1

śrībhagavadgītāyā
bhagavadbhāskarakṛtabhagavadāśayānusaraṇābhidhānabhāṣyam /

(idaṃ hi triṣu lokeṣu mahajjñānaṃ) pratiṣṭitam1 /
vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ2 //
yodhīte bhārata puṇyaṃ brāhmaṇo niyatavrataḥ /
śrāvayec ca mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ //
taponiyamam āsthāya3 kṛtam etan maharṣiṇā /
tasmān niyamasaṃyuktair adhyeyaṃ4 brāhmaṇair idam /
kṛṣṇaproktam imāṃ5 puṇyāṃ bhāratīm uttamāṃ6 kathām /
śrāvayiṣyanti ye7 viprā ye ca śroṣyanti mānavāḥ //

ityevamādau8 śrāvayiṣyanti9 ityatra vipragrahaṇād
dvijātīnām evādhyayane10 śravaṇe cādhikāro darśitaḥ /
itareṣāṃ tu ye tu śrośyanti mānavā iti mānavagrahaṇāc chravaṇa
evādhikāraḥ śāstravirodhāc cādhyayane nādhikāraḥ11 /

tathā coktaṃ śukotpattau12

sarvas taratu durgāṇi13 sarvo bhadrāṇi paśyatu14 /
śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ //

__________

NOTES:

1. pratiṣṭitam
2. yadvijātibhiḥ
3. tayorniyamamāsthāya
4. ^niyama^
5. kṛkṣma^
6. ^tīsunnamāṃ
7. śrāvayanti careḥ
8. dravamādau
9. śrāvayantītyatra
10. ^ṇādvijātīnāmadhyayane
11. ^cchravaṇa eveti adhikāra śāstravirodhācca nādhikāraḥ
12. tathā ca śukotpantau
13. durgāṇa
14. paśyanu


____________________________________________________________________

p. 2

iti cāturvarṇyamadhyapātinaḥ1 śūdrasya śravaṇamātraṃ
vidhīyate2 /
rāmāyaṇe hy ayam evārtho3 viśeṣeṇa pratipāditaḥ4

paṭhaṃ dvijo vāgṛṣabhatvam īyāt5
syāt kṣatriyo6 bhūmipatitvam amīyāt /
vaiśyas tathā sarvadhanatvam īyāc
chṛṇvan hi śūdropi7 mahattvam īyāt //

ity atretihāsaśravaṇamātram eva śūdrāder nirṇītam8 /
tatrāpi cākhyāyikāmātraśravaṇe9 na tu
rahasyavedāntārthapratipādanapradeśeṣu
sanatsujātīyagītāmokṣadharmādiṣu10 tasya
vedādhyayanaśravaṇatadarthaparijñānatadanuṣṭānānāṃ11
pratiṣedhasmaraṇāt /
tathā ca manusmṛtau

na śūdrāya matiṃ dadyān nocciṣṭaṃ12 na haviṣkṛtam /
na cāsyopadiśed dharmaṃ na cāsya13 vratam ādiśet //

iti cādṛṣṭārthamatidānadharmopadeśādiniṣedhāt14 /
na ca svamanīṣikayā brāhmaṇopadeśam anapekṣya pustakādes
tadvivaraṇād vā tadartham adhigamya karmānutiṣṭhataḥ15
phalāya tad bhavati16 pratyuta17 śāstraniṣiddhenānupanītena18
gṛhītaṃ (śāstrajñāna)m anarthotpādakam /
yato nyāyasmṛtyācārāvirodhī yaḥ padārthaḥ19 sa śāstrārthaḥ /
tatra nyāyaḥ
yathotkṛṣṭanikṛṣṭavarṇayor na (karma) tulya(tā) tathā na
sadṛśadharmatā yuktā / tad uktam

__________

NOTES:

1. varṇāna ..... itivarṇamadhya^
2. śravaṇamātravidhānāt
3. ^ṇo dhāyamevārtho^
4. pratipādinaḥ
5. vāgvṛṣabhatva^
6. ^tkṛtā tathā tvayā bhūmipatipatitva^
7. ^yāchaṇvan hi śūdropi
8. nirṇātam
9. ^kāmatra^
10. sanatsutātagīnā^
11. vedādhyayanaṃ
12. ^nnochciṣṭaṃ^
13. ^diśemdaṃ rmannacā^
14. cāvṛṣṭārtha^
15. ^dvādigamyāsyānnatiṣṭataḥ
16. tabhdavati
17. pracyut
18. ^niṣaddhenānupeyena gṛ^
19. padārthasma


____________________________________________________________________

p. 3

apavarge 'dhikāras tu strīśūdrāṇāṃ bhaved yadi /
jātyutkarṣo dvijātīnām anarthāya1 tato bhavet2 // iti /

smṛtir api

viduṣā brāhmaṇenedam adhyetavyaṃ3 prayatnataḥ /
śiṣyebhyaś ca pravaktavyaṃ4 samyaṅ nānyena kenacit // iti5 /

ācāraś cāryyadeśe jñānaśāstraśravaṇe tasyāpravṛttyaivāveditaḥ
yaḥ śāstravidhim utsṛjya ityādinā cehāpi pratyayasya
pratipādayiṣyamāṇatvāt / ata evoktam6

adhikāraṃ vinā yas tu gṛḥṇāti śāstram anyathā7 /
tat tyaktvā8 pāvanaṃ kṛtvā svadharmaṃ punar āśrayet //
pāvanaṃ prāyaścittam /
manunā cādhyayanaśravaṇatadarthānuṣṭhānayuktasyaiva9
dvijāter jñānedhikāro darśitaḥ10

adhītya vidhivad vedān putrān utpādya11 dharmataḥ /
iṣṭvā12 ca śaktito yajñair mano mokṣe niveśayet13 //

tadrahitasya dvijāter api mokṣedhikāro14 noktaḥ

anadhītya dvijo vedam anutpādya tathā prajām15 /
aniṣṭvā caiva16 yajñaiś ca mokṣam icchan vrajaty adhaḥ //

śūdrasya ca vasiṣṭamunināpy upanayanādibhir asaṃskāryatvaṃ17
pratipāditam /

__________

NOTES:

1. ^nathāya
2. ^vedhadi
3. ^neddamadhye^
4. prakartavyam
5. ^cidini
6. ^pratipādiyiṣyamānatvāddatarāvoktam
7. gṛhītaṃ śāstramanyuthā
8. tattvattkā
9. ^nuṣṭānyuktasyeva
10. dvijātī jñānodhikāro darśitaḥ
11. ^nutrātutpādha^
12. dṛṣṭvā
13. niveṣayet
14. ^kṣeradhirauktaḥ
15. prajñām
16. anviṣvā
17. pattaiścā
18. pasiṣṭa ... saṃskārayatvaṃ^


____________________________________________________________________

p. 4

tathā ca tatroktam
gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ1
jagatyā2 vaiśyaṃ na kenacic chandasā3 śūdram ity asaṃskāryo4
vijñāyata iti /
kiṃ ca bhagavatā sākṣād dharmeṇāpi śāpavaśād
vidurākhyaśūdrajanmanātmajñānaviṣaye dhṛtarāṣṭrapṛṣṭena
śūdrayonisthatvād anadhikāritvaṃ5 manyamānena vedārthopadeśārthaṃ
sanatsujātam ānayatā6 tatrānadhikāro darśitaḥ7 /
tathā ca tenaiva tatroktam

śūdrayonāv ahaṃāto nāto 'nyad vaktum utsahe /
brāhmīṃ8 hi yonim āpannaḥ suguhyam api yo vadet9 //
na te(na) garhyo devānāṃ tasmād etad bravīmi10 te //

evaṃ ca brāhmaṇayonivyatiriktānyayonijo11 yadi guhyaṃ vedārthaṃ
vadati tadā devādibhir asau garhyate12 niṣiddhasevanena13
pāpayogān narakādau prakṣipyata ity arthaḥ /

kumārasya tu yā buddhir veda tāṃ14 śāśvatīm aham /

kumārasyānujjhitabrahmacaryasya15 sanatsujātasya16 yā buddhir
yaj jñānam17 bodhanaṃ buddhiḥ tām ahaṃ veda /
niratiśayajñānayukto 'sāv iti jātis maratvāj jānāmi18 /
kiṃ tu nikṛṣṭajātisthatvenānadhikārād vaktuṃ na śaknomi19 /

__________

NOTES:

1. triṣṭbhā rājanya
2. jagatā
3. ^cicchandaśrā
4. ^saṃskāro
5. ^dantatadhikāri^
6. sanatsajātamānayatra
7. adhikāri darśitaḥ
8. ^vakumutsahe brāhmo
9. ^patrassugutvamapi yo vadhavet
10. ^dvṛvīmi
11. brāhmaṇayonivyatiriktonyayonijo
12. gatvate
13. niṣidvāse^
14. ^sya tvayā vudbhirvedatāṃ
15. ^nujita^
16. ^tathyā
17. vuddhiryakṣānaṃ
18. ^jānāgmi
19. vaknu na śaknomi


____________________________________________________________________

p. 5

yas te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān1 /
pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ //

kiṃ bahunā2 sāṅkhyādiśāstreṣv api brāhmaṇānām
evāsuriprabhṛtīnāṃ3 bhagavadbhiḥ4 kapilamunipramukhair mahātmabhir
jñānopadeśaḥ5 kṛto nānyasya /
ity ato 'pi6 na śūdrāder jñāne 'dhikāro 'sti7 /
tasmāt sakaletihāsapurāṇadharmaśāstrādipaurvāparyaparyālocanenāyam
eva8 vākyārtha iti sthitam /
śāstraikasamadhigamyā9 kilādhikāravyavasthā dharmādharmavyavasthāvan
na
pramāṇāntaragamyā /
ko hi nāma bhagavato dharmasya hetuto niścayam avadhārituṃ śaktaḥ10 /
hetutaś ca dharmavyavasthāyāṃ (kariṣyamāṇāyāṃ) hetvanavasthānād
dharmānavasthānam api prasajyeteti /
ataś ca

striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim /

itīdam api liṅgam /

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā /

ity api
kṛtabrāhmaṇarājarṣiviṣayakapravartakavidhiprarocanārthavādatvena11
draṣṭavyam12 na tu svārthapratipādanaparam /
liṃ gaṃ hi pramāṇāntarataḥ prāptasyaivārthasya13 dyotakaṃ bhavati
nāprāptasyāprāpakam14,15 te 'pi yānti ity
abhidhāyakavartamānakālavācipratyayāntaśabdanirdeśāt16
pūrvoktavidhisāpekṣatvena sākāṅkṣatvāc ca /
vāstavena17 rūpeṇānyaparaṃ yadvākyaṃ18 śabdena
cānyārthapratipādakaṃ
talliṃ gam /

__________

NOTES:

1. atassate guhyakāt prakāśāṃśca sarvāṃ tvadasaṃśrayān
2. bahutā
3. ^nāmovāsuri
4. bhagavadbhiḥ
5. ^prasukhairma^
6. ^syetyāto^
7. ^karosti
8. ^rvāyaryaparyālocanapāpameva
9. śāstvakaisama^
10. śakraḥ
11. ^vādatyena
12. draṣṭavyaṃ
13. ^ghonaka
14. nāpraptasya
15. prāyakaṃ
16. ^larvacipra^
17. ^vena tupeṇa
18. yadyavāṃśebde^


____________________________________________________________________

p. 6

vidhiniṣedhaśeṣatayā tv arthavādānāṃ1 pravṛttiḥ
na tu svārthapratipādakatayā viṣabhakṣaṇādivākyavad2
arthavādavākyānāṃ parārthatvāt svārthe3 tātparyābhāvād4
anyaparatvād vidhivihitārthastāvakatayā5 niṣiddhārthaninditṛtayā6
ca pravṛtter iti7 /
etac ca8 nipuṇataram atraiva9 navame 'dhyāye vakṣyāmaḥ /
anyac ca

jñānaṃ vijñānam āstikyaṃ10 brāhmaṃ karma svabhāvajam11 /

iti brāhmaṇasyaiva bhagavān dharmaḥ12 śreyaḥsādhanam iti
darśayiṣyati13 /
yato 'dikṛtānām āryyāṇāṃ dvijātīnām eva
śrutivihitanityanaimittikakarmakṣapitakalmaṣamohabhayāyāsānām
upāsyamāna14 eṣa paramātmātigrahanaḥ saṃsāropaplavarahito
'nanto 'kṣayo 'nādir ajo 'manomayo15 nirvikalpo 'pāpaḥ
sarvalokeśa16 eka17 eva sarvaśarīrāvasthitaḥ sarvapadārthāvasthitaḥ
satatā(sā)ditavimalabhāvaḥ sarvaśaktiḥ
svaśaktivibhavajanitasakalādvaitasadrūpaḥ18 pra(tyakṣo) bhavati /
sādhanavīryāt teṣām eva19 hi
śrutismṛtyuktapraśastayamaniyamapramukhayogāṅgādisambhavād
upāsakatvena ca teṣām eva niyamāt ta eva ca20
tam ātmānaṃ paśyanti21 /
tathā cānukramaṇyādāv api22 bhagavatā vyāseno(ktam)

yat tad yativarā23 muktā24 dhyānayogabalānvitāḥ /
pratibimbam ivādarśe25 paśyanty ātmany avasthitam //

__________

NOTES:

1. svarthavādā^
2. bivabha^
3. padārthatvāt svārtho
4. ^bhāṣād^
5. ^rthāstāṣakatayā
6. niditṛtayā
7. mavṛtteriti
8. eta ca
9. tatrevena^
10. ^māstikaṃ
11. brāhmakarmarakhabhā^
12. dharma
13. dṛśayi^
14. ^naimitrika^ .... ^mohamapāyāsānām^
15. saṃsārāyaplavarahito^ ... ^nādhirajo
16. ^nāvikalonāpāsassarva^
17. ekaeka
18. ^sakaladvaita^
19. ^vīryate^
20. ^ṣāmavaniyamāt narāvaca
21. paśyati
22. ^marāpādā^
23. yaṃ taṃ yati^
24. yuktā
25. prativindhamivādarśe


____________________________________________________________________

p. 7

yad akṣaraṃ vedavido1 vadanti (viśanti) yad yataro vītarāgāḥ /

ityādinā viśiṣṭajātīyāśramiviṣaye dhānenātmopalambhanam
upapannaṃ2 bhavatīti pradarśitam /

nāhaṃ prakāśaḥ sarvasya yogam āyāsam āvṛtaḥ3 /

iti bhagavān eva śūdrāder ātmadarśanābhāvaṃ4 pratipādayiṣyati5 /
dvaipāyano 'pi6

śāntātmāno dvijaśreṣṭhāḥ7 prāpnuvanti tadakṣaram8 iti /

ataḥ śūdrader dhyānādinā9 kriyamāṇenāpi na tatprāptir bhavati10
niyamavidher bhaṃ gabhayād akhilavidyāyā11 adhikṛtānuṣṭhitāyā12
(eva) phaladātṛtvāvagamāt /
avihitena tūtkṛṣṭajātīyakarmaṇā13 yogena jñānena14 ca
śūdrādir utkarṣa15 netuṃ na śakyate /
na hi kārṣṇāyasaṃ16 bhūyo 'py analasantāpanena suvarṇatvam
āpādayituṃ śakyam17 /
kriyā hi dravyaṃ vilāpayati18 nādravyam /
vedasmṛtiliṃ gebhyaḥ19 kila brāhmaṇasyaiva mukhyayā vṛttyā
mokṣādhikāro 'vagamyate na kṣatriyavaiśyayoḥ
yogābhyāsādhikāre saty api20 /
tad uktam

bandhamokṣavyavasthityāṃ pramāṇaṃ codanā svataḥ /
vedasyānatiśaṅkyatvād anapekṣatayā tathā //

__________

NOTES:

1. ^dhido
2. nātmoyalambha drati
3. ^samāvṛnta iti
4. śūdraderātmādarśanābhāvaṃ
5. pratiyādi^
6. dvepā
7. śreṣṭāḥ
8. ^vantihitasakṣami^
9. ^devyānāṃ di^
10. tantprāptirbha^
11. ^mavidhāyābhagamāṃyāḥ kila vidhāyā
12. ^nuṣṭitāyāḥ
13. ^svatkṛṣṭa^
14. yogajñānena
15. utkarṣa
16. kārtmāyasaṃ
17. ^pādṛṣituṃ śakya
18. vinayati
19. ^ligebhyaḥ
20. sati


____________________________________________________________________

p. 8

vidhir niyuṅkte 'dhikṛtam uttamaṃ1 śreyase sadā /
aśāstrīyāt phalāsaṃ gāt svayaṃ kāmī hi badhyate1 //
apunarjanmasambandho yasmāc chabdaikagocaraḥ2 // iti /

yat tu rājarṣīṇāṃ janakaśvapatipravāhaṇaprabhṛtīnāṃ
mahābhā(ra)tādau mokṣaśravaṇaṃ tat kasyāñcid viśiṣṭāyām
avasthāyāṃ pravṛttayāgatvena yajamānānāṃ tu
mantrāptasambodhāvirbhāve3 sati na sarvadā /
yāgasthānāṃ hi teṣāṃ brāhmaṇatvaṃ śrūyate / tathā ca
śatapathaśrutiḥ

sā yāṃ4 kāñcana yajate5 brahmaiva bhūtvā yajata iti /

tadvadhe ca smṛtau brahmahatyāprāyaścittam āmnātam6

yāgasthakṣatriyaṃ hantā cared brahmahaṇivratam7 iti /

evaṃ ca kṣatriyavaiśyayor api na tathā brāhmaṇena tulyatayā
mokṣe 'dhikāraḥ tasmād dvijātīnām eva8 /
yogābhyāsena tu prayatamānānām apy anadhikṛtānāṃ
śūdrādīnāṃ vidyamāne hṛdayapuṇḍarīke 'pi9
(nādhikāraḥ) tiraścām iveti / kiṃ ca yathā saura āloko
divācarāṇāṃ
eva bhūtānām ākṣaṃ10 janayati na tu rātricaraṇāṃ kauśikādīnāṃ
tulye 'pi prakāśadātṛtve tadvat /

yad ayaṃ samudāyārthaḥ11 garbhādhānādisaṃskārasaṃskṛto yo
yathāvidhyupanīto12 yathāśakticīrṇavedavratādiko
'rthāvabodhaparyantavedādhyayanasaṃskṛto gṛhād vanaṃ
vanān maunam āśramāṇāṃ samuccayam
aṅgīkṛtya vikalpe vā brahmacaryād yathāruci śānto13

__________

NOTES:

1. vidhinniyuṅktte .... muttanyaśre .... vadhyane /
2. yasmāchabdaika^
3. sumātāptasambodhā^
4. yā
5. yajane
6. tadūdhe ca smato vrāhāhasāprāpāścittamāsnā^
7. kṣatravihutāṃ caredvahmanismṛtavratam
8. ^dhikāryaḥ .... ^tasmaṣṭvijā^
9. śūdrādināṃ vidyamānahadayapuṃḍarīketi^
10. divācarāṇāmeva bhūtānāmākoja^
11. samudrāpārthaḥ
12. pathāvidhi upa^
13. vikalpandhā brahmādharyādyathā^


____________________________________________________________________

p. 9

dāntaḥ1 śraddadhānaḥ so 'pavarge 'dhikārabhāk yataḥ sūtrakāraḥ
svadharmāṇāṃ vidhyarthatvaṃ na manyate3

karmaṇāṃ sahakāritvaṃ sahaiveti śruter matam /
na hy anāśramiṇo4 vedo yogyatvam iha manyate //
devopakāraḥ kartavyo5 devān bhāvayateti ha /

ataḥ
yāvajjīvaṃ prakurvīta6 svakarmāṇi yathāvidhi /
saṃskurvīta svadharmaiś ca smṛtito 'vagataṃ7 tathā //

mahāyajñaiś ca yajñaiś ca aṣṭāv ātmaguṇā8 iti
catvāriṃśat saṃskārā9 iti ca /
api (ca) saṃyatānām eva10 yajñādayaś ca śrūyate11 /
tattvaprakaraṇe12 kila

vidyayāśramiṇo yogo nānyasyeti śruter matam //
karmaṇā tasya vijñānaṃ13 tadbhāvam upanīyate14 /
paścād āpannatadbhāvo14 deham etaṃ vimuñcati16 // iti /

tathā cātra vājasaneyināṃ yajñasūtrakāraḥ
kātyāyano 'dhikāravivekam uktavān17
athāto 'dhikāraḥ (iti) /
athaśabda ānantaryārthaḥ / ataḥśabdo18 hetvarthaḥ /
yato vedādhyayanaṃ pūrvavṛttam atas tadarthajñānāvasare
prathamam adhikāro nirūpyate
kasyātrādhikāra19 iti /
adhikāraśabdasyaiva tāvat

__________

NOTES:

1. dāśūḥ
2.śraddadhāna^
3. vidhārthatvaṃ na manyata
4. natyanāśramiṇo
5. kartarvyo
6. prakrurvīta
7. saṃskarvati svadharmāśca ... ^togataṃ
8. aṣṭau cātmaguṇāḥ
9. ^śaśca saṃskārā iti
10. iti cāpyatu sapatām
11. śrūyate
12. tatva^
13. vijñāmaṃ
14. ^tadbhāva^
15. ^tadbhāvo
16. ^meta vimuñca iti
17. kātyāyato
18. śabde
19. ^tradhikā^


____________________________________________________________________

p. 10

ko 'rthaḥ1 ayam ucyate

abhyupagatāgamaprāmāṇyānāṃ puruṣāṇāṃ śāstreṇa
yady asya kartavyatayā vidhīyate tatra
tasyāgamapāratantryeṇānuṣṭhānāṅgīkaraṇam2 /
tathā yac chāstreṇa3 niṣidhyate na kalañjaṃ bhakṣayet4
ityādi tatra pratiṣidhyamānakriyasya mukhyasyādhikāriṇo5
jighatsāprayuktarāganibandhanaḥ
kalañjabhakṣaṇapravṛttiniṣedhārthaḥ6
śāstrapāratantryeṇaiva7 /
akāraṇasaṅkalpa audāsīnyāśrayaṇaṃ8 cādhikāraḥ /
tad uktaṃ bhaṭṭena9

vidhinā yujyate yatra na hanyān na pibed iti /
tatraudāsīnyavastv eva pratipattāvalambane //

audāsīnyaṃ pravṛttyuparamo10 vyāpārābhāvaḥ svāmitvena
yo vyāpārasyādhikāras tasyābhāva11 ity uktaḥ /
tenaitad uktaṃ bhavati ---
idam agnihotrādi karma matsambandhitayā12 vihitam ato mama kartavyam /
idaṃ ca parahiṃsādi tathaiva niṣiddham ato na kartavyam iti
brāhmaṇādir avagacchati13 /
eṣa adhikāraśabdārtha14 iti / tad uktam ---

yatra yasyādhikāro 'sti15 nitye naimittike ca saḥ /
badhyate na hi sarvo hi16 śāstrātikramabandhanaiḥ // iti /

śāstradṛṣṭyādhikāro nirūpyata ity atra17 niyojyatvaṃ tāvad
āha18 brāhmaṇarājanyavaiśyānāṃ19 śrutiḥ20 /
tathā ca ---

__________

NOTES:

1. kārthaḥ
2. pārataṃ jeṇānuṣṭānāṅgī^
3. yachāstreṇa
4. bhakṣayetyādi
5. ^kriyormukhasyādhikāraṇo
6. ^bhukṣaṇa ... ^dhārthaṃ
7. ^pārataṃśaiṇa^
8. saṅkalpaḍaukādāsīnyā^
9. bhaddena
10. pravṛnni upa^
11. vyāpārasyodhikāra^
12. satsambandhitayā
13. ^rivagacchatīti
14. rāṣodhi^
15. ^adhikaro^
16. ta rva nahi^
17. kātradiśyādhikāro nirūpyata ityatra
18. niyojyāstāvadā^
19. ^caiśyānāṃ
20. śruteḥ


____________________________________________________________________

p. 11

vasante1 brāhmaṇenādhyeyo2 grīṣmo rājanyena3 śaradi
vaiśyena iti śrutiḥ /
kiṃ ca aṅgahīnāśrotriyaṣaṇḍapatitaśūdravarjam4 ity
aṅgahīnānām andhamūkapaṅgvādīnām
ājyāvekṣaṇopasthānavacanaviṣṇukramaṇādiṣv
asāmarthyāt karmaṇi nādhikāraḥ5 /
aśrotriyasya sāṅgavedādhyayanavijñānarahitasya6
yathāvac chāstrānavabodhe mantrāṇāṃ devatādisatattvānagamād
anadhikāraḥ7 /
uktaṃ ca ---

vaidhe kṛtārthakaṃ śāstram avaidhaṃ nānuśāsti9 hi / iti /
ṣaṇḍasya10 klībasya pūrvajanmārjitaduṣṭakarmasūcakatvena11
duṣkṛtitvād anadhikāro dāyādivibhāgapratiṣedhāt tasya12
karmaṇāṃ13 ca dravyādisādhyatvād vibhavayuktasya14 putriṇa
ādhānādisaṃyogāt15 klībasyāputriṇo nādhikāraḥ16 /
tathā coktam

patitavyādhiśūdrāṇāṃ17 yāvad vacanam iṣyate18 /
adhikāro na sarvasmin namuceḥ ṣaṇḍakasya19 ca // iti /

patito brahmahādiḥ20 / tasyānadhikāro mahāpātakitvāt /
śūdrasya cānadhikāraḥ21 / kuto 'thātaḥśabdābhyāṃ
vedādhyayanānantaryadyotakābhyāṃ22 yasya vedādhyayanaṃ
tasya karmaṇy adhikāra iti jñāpitatvāt /
karmādhikṛtasya ca jñāne 'dhikāro jñānena karmaṇaḥ
samuccayanāt /
tathā coktam23 ---

__________

NOTES:

1. vasanne
2. ^dheyo
3. rājñenyena
4. aṅgahināḥ ..... śaṃvapatita^
5. aṅgahinā^ ... mūkasantvādī^ ... vācyanivismukamaṇādiṣu
sāmarthyāt
karmaṇyannādhikāraḥ
6. ^ttryṣasyāsaṅgavevṛdhyapa^
7. mantrāṇānde^
8. vaiye kṛtārthekaṃ
9. ^vaidhanānuśāstri
10. śaṃvasya
11. ^duta karma^
12. dayādi^
13. karmaṇā
14. ^dūbhaṇyasya
15. ādānā^
16. gālīvasyāputriṇo nadhikāraḥ
17. ^vyānyaśū^
18. ^vacanāmi^
19. paṃḍatkasya
20. brahmahādi
21. cānādhikāraḥ
22. ^dhyayanānantaryadhotakābhyāṃ
23. samuścayanāt / tathā cāktam


____________________________________________________________________

p. 12

niḥśreyasāyādhikṛtān1 vidyā karma vyabodhayat2 /
... ... karmaśrutir evānuśāsti3 tān // iti

tasmāc chūdro yajñe 'navakḷpta iti4 tasya karmaparyudāsād5
mūrkhatvāc ca / mūrkhatvaṃ ca
tasyopanayanavedādhyayanatadarthādhigamapratiṣedhāt6 /
tathā ca gautamaḥ

śūdraś caturtho varṇa ekajātir na ca saṃskāram arhati / (iti)

tathā
athāsya7 vedam upaśṛṇvatas trapujatubhyāṃ8 śrotrapratipūraṇam
udāharaṇe jihvocchedo9 dhāraṇe hi śarīrabheda10 iti /

vaśiṣṭo 'py āha11

padyur vā eṣa śmaśānaṃ yac chūdras tasmāc chūdrasamīpe
nādhyetavyam12 iti /

na cānadhikṛtena13 kṛtaṃ karma śāstrapratyayaṃ phalaṃ
sampādayitum arhati śāstralakṣaṇatvāt
phalasambandhasyotkarṣāpakarṣayoś
ca /
uktaṃ ca

avaidhatvād anagnitvān nādhikāro 'sti14 karmasu /
śrauteṣv avaidhatāpy asya15 vedādhyayanavarjanāt //
yaḥ svādhyāyam adhīyīta kuryāt karma16 sa e(va) tat /
avaiduṣyād ataḥ śūdraḥ17 karmaṇaḥ18 paryudasyate //

__________

NOTES:

1. niḥśrīyaṃsā^
2. vidhā ... vyaṃvodhayat
3. karmaśrūti^
4. tasmāchūdro yajñenavaklipta iti
5. ^paryadāsāt
6. ^syoyanayana^ ..... ^taddarthādigama^
7. athāsya
8. ^mupaśūṇvataratra pujatu^
9. jidvālledaḥ
10. śarora^
11. siṣṭopyāha
12. yadvadvā e^ ..... śānaṃ ya chūdrā tasmāchūdrasamīye nāchetavyam
13. cānadhikṛtena
14. avaighatvā
15. troteghavaighatā^
16. yastvādhyāyamadhīta kūryāt
17. avaiduṣādataḥ śūdro
18. karmaṇyaḥ


____________________________________________________________________

p. 13

kiṃ sarvebhyaḥ na /

smārtaṃ1 ca pitṛyajñādiṃ śūdraḥ kuryād yathāśrutam2 /
tad vidvattām avāptyaiva3 kathañcid dvijasaṃśrayāt //
śrautād adhikṛtānāṃ tu4 yāvadvihitasevanāt /
niṣiddhavarjanāc cāpi pāramparyeṇa sadgatiḥ5 //
hīnād dhīnāc chubhaṃ6 janma pāramparyeṇa yad abhavet7 /
anugrahaḥ sa eṣo 'sya8 puṃsaḥ śrutikṛto9 mataḥ //

tasmāc chūdrādīnāṃ10 karmaṇy anadhikārād asmin śāstre
etatpratipādite ca yogābhyāse nāsty adhikāra11 iti /
kiṃ ca

ātmābhyāso 'pi nāsyāsti12 vipraseveti hi smṛteḥ /
teṣām evānukampeti dvijāter adhikāritā //
teṣām evetiśabdena13 brāhmaṇasya stutiḥ kṛtā14 /
śūdrayonāv ahaṃāta ityādi bahu dṛśyate //

evamādi bahuvākyajātaṃ15 bhārate tatra tatra dṛśyate
granthagauravabhayāt tu na likhyata16 iti /
uktaṃ ca

adhikāry eva śāstrārthaṃ17 śaktaḥ sādhayituṃ yataḥ /
tatsiddhāv aprabhutvaṃ hi jñātātrānadhikāritā // iti18 /

__________

NOTES:

1. smārthaṃ
2. kūryāprathā^
3. tadvadvattā^
4. śrautānādhi^
5. ^cāpi pārasparyeṇa sadūtiḥ
6. hīnādvīnāchubhaṃ
7. ^pāryeṇa padavet
8. anugrahassassa eṣosya
9. śrūti
10. ^smāchūdrādīnākarmaṇyanādhi^
11. nāssadhikāraḥ
12. nāssasti
13. ^kāritātomīticāpiśabdena^
14. stutikṛtā
15. ^vākajātaṃ
16. bhayālurna likhyata
17. śakraḥ
18. ^kāreteti


____________________________________________________________________

p. 14

itthaṃ śūdrāder mokṣābhāvād dharmārthakāmalakṣaṇe1 trivarge
ca puruṣārthe sati hīnādhikārād gītāśāstrādes tenādhyayanādi2
na kartavyam / yasmād yo yatrānadhikṛtaḥ sa tadiṣṭabuddhyāpi3
(anutiṣṭhan) na kevalaṃ tatphalaṃ na prāpnoti yāvad apareṇa
pratyavāyenāpi yujyate /
yathā rājādinā yaḥ kutracid apy aniyuktaḥ puruṣaḥ sa
tadīyagrāmādau svātantryeṇa4 grāmavyāpārādi kurvaṃs tasmād
rājādeḥ5 śarīradhanadaṇḍādilakṣaṇaṃ6 pratyavāyaṃ7 prāpnoti
tathā śāstre 'pi yo yatrānadhikṛtas tadiṣṭārtham api8 kurvan
pratyavaiti / yathā ca ślaiṣmikahitam auṣadhaṃ bhakṣayann
ārogyārthaṃ
paittiko nairujyaṃ na labhate pratyuta9 rogaprakopeṇa pīḍyate
evam ihāpi boddhavyam10 /
uktaṃ ca

paryudasto hi yo yasmāc chāstrīyād api karmaṇaḥ /
sa tatrānadhikārī11 syād dānādau dīkṣito yathā12 //

evaṃ cādhikṛtenānuṣṭhitaṃ13 karma phalasādhakaṃ na
svabuddhyaivānadhikṛteneti14 śāstraniyamaḥ /
etac ca bhagavān eva vakṣyati

yaḥ śāstravidhim utsṛjya15 vartate kāmakārataḥ /
na sa siddhim avāpnoti na sukhaṃ na parāṃ16 gatim //

1. ^kṣāvaddharmārthakāmā^
2. ^hānadhikārādrotāsāstrāde^
3. ^ssatadaṣṭavuḍryāpi
4. puruṣassa tadīpagrāmodakhātantryeṇa
5. rājñādeḥ
6. ghanadañjādi^
7. pratyavāyuṃ
8. kṛtastadṛṣṭārthamapi
9. ślauṃ jikahitamauṣadhaṃ yaitikaṃ auṣadhavupi bhakṣayan pratyuta
10. prakopena pīḍryata yavamihāpi vobhdavyam
11. tatrānadhikārī
12. ^dvānādaukṣito
13. ^nuṣṭitaṃ
14. ^sādhakalasvavuḍrauvā^
15. matsṛjya
16. parā^


____________________________________________________________________

p. 15

yataḥ

pratiṣedham atikramya pratyaveyāt kṛtān naraḥ1
tasmāt tasyānatikrāntau nityaṃ2 yuktataro bhavet // iti /

yataḥ kila sarveṇa
puruṣeṇāvihitānuṣṭhānapratiṣiddhasevananimittajanitapāpahetukavividhanarakarauravāsipatravanakrakacacchedanaśvaśṛgālādikṛmikīṭabhakṣaṇavedanāpūyaśoṇitakardamamajjanādiyāmyayātanāśatādyanarthasaṅkaṭādisantrāsāc
charaṇaiṣiṇā3
sthāvarakīṭapataṅgādiyonisahasrāvartabhramaṇasadyomaraṇajarāvyādhikṣutpipāsābandhanāṅgacchedādiduḥkhabhayocchedakāri4
śāstrīyaṃ karmānuṣṭhīyate5 /
tat punar utkṛṣṭaṃ karma niṣiddhatvād viruddhaṃ6
sadgatānugatikatvenādṛṣṭabuddhyānuṣṭhīyamānam
apy avihitatvenāśāstrīyatvān na7 kevalaṃ
niṣphalaṃ bhavati yāvat pratyutānadhikṛtatvena8 pratyavāyakaratvāt
paraloke9 bahuvidhanarakapātādyupadravavṛndotpādakam iti10
jñātvā śūdrādinā naivātra nityam ātmā11 kṣapaṇīyaḥ /
tathā cehaiva12 vakṣyati

varaṃ svadharmo viguṇaḥ13 paradharmāt svanuṣṭhitāt /
svadharme nidhanaṃ śreyaḥ paradharmo bhyāvahaḥ14 //

varaṃ śreyan / darśayati ca manur api

paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ /

__________

NOTES:

1. pratyaveyālurānnaraḥ
2. vityaṃ
3. vihitanuṣṭānapratiṣedha .... heluka .... rauravāsiyatra ....
cacheranaśvasṛgālādikrimi .... śoṇitakarmamamajanādi ....
śatādhanarthasaṅkaṭāmīvasantrāsa^
4. ^sthāvaraskīṭa .... bhramaṇāghadvo ....
kṣtvātpipāsāvandhanāṃ gachedadiḍuḥkhabhaya^
5. karmānuṣṭoṣate
6. ^punarutkaṣṭakarma nisiddhatvād^
7. saitānugatikatvenādṛṣṭavudbhyānuṣṭīyamānamapyavihitatvaṃ
nāśāstrīyatvānna^
8. pratyutānudhikṛtvena
9. ^karatvānpara^
10. ^pātadvupadrava^
11. nevātranittamātmā
12. tathārcehaiva
13. varaṃ śreṣān svadharmo
14. bhayāvadbādaryāti


____________________________________________________________________

p. 16

śūdrajātito 'pi bhraṣṭas tiryagādijātiṃ prāpnotīti vākyārthaḥ1 /

vede mantreṣu gṛhyeṣu2 śrutismṛtiniṣedhataḥ /
nādhikāro 'sti śūdrasya purāṇādiṣu3 bhārata //
brāhmaṇaṃ tu puraskṛtya4 śṛṇvataḥ phalam īritam /
striyo vaiśyās tathā śūdrāḥ śuddhāḥ sukham avapnuyuḥ5 // iti /

yataḥ

tiryagbhyaḥ6 puruṣāḥ śreṣṭhāḥ7 kāryākāryavivekataḥ8 /
tantrādhikārāt tebhyo 'pi9 dvijā vedādhikārataḥ //
adhikā(rā)t pravacane tebhyaḥ śreṣṭhā dvijottamāḥ /
śrutyā smṛtyādhikārārthaṃ śraiṣṭyam eṣāṃ prakāśate10 // iti /

tathā ca manuḥ

brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
īśvaraḥ11 sarvabhūtānāṃ dharmako(śa)sya guptaye //

tad evam uktasambandhābhidheyaprayojanaṃ12
pratipāditādhikāraviśeṣam
etacchāstraṃ vyākhyātuṃ13 śrotuṃ ca14 yogyam iti /
ato 'sya vyākhyānam ārabhyate15 /

anekaiś ca vyākhyātṛbhiḥ svapakṣanikṣiptadṛṣṭibhir
itas tataḥ16 kṛṣyamāṇam anavasthām āpadyamānaṃ gītāśāstram
apavargaprāptyupadeśamahāprayojanam17 /
(ataḥ) bhagavato 'bhiprete sanmārge sthāpayitum ayaṃ yatnaḥ kriyate18 /

__________

NOTES:

1. śūdratā tito .... jāniṃ prāpnotīti taddarthaṃ vākyārthaḥ
2. gṛhe ca
3. puraṇādiṣu
4. puraskatya
5. śūdrassukhamavāpnuyāt
6. ṣatasti^
7. śreṣṭāḥ
8. kāryākarya^
9. tatrādhi^
10. śreṣṭhyameṣya pṛtkāśate
11. īśvaraḥ
12 tadevamukta^
13. viśeṣayaṃ śāstraṃ vyākhyātaṃ
14. śrotu ca
15. yogyamityetosya vyākhyākhyāna^
16. ^ritastanaḥ
17. ^mānnaṃ ... prāpnupadeśān^
18. yatvātkriyate


____________________________________________________________________

p. 17

nanv itihāsapurāṇānāṃ pauruṣeyatvād apavargaprāptilakṣaṇe
'tīndriyārthe1 na svataḥ prāmāṇyaṃ sambhavati /
satyam etat /
kiṃ tu mantrārthavādās teṣāṃ2 mūlam iti nyāyavidbhiḥ sthāpitam3 /
atas tetra4 mūlaṃ syuḥ

dharmāṇāṃ5 viprakīrṇānāṃ vedajñātṛprayatnataḥ /
kṛtaṃ saṃharaṇaṃ6 sākṣād dharmāvagatihetukam //
vaidikānāṃ (hi) śabdānāṃ prasthānāt tu vilakṣaṇam /
smṛtīnāṃ racaneyaṃ7 hi puṃpraṇītā vilakṣaṇā8 //

bhagavadvyāsādismaraṇaṃ9 ca svataḥ prāmaṇam eva /
te hi sākṣātkṛtadharmatvāt karatalagatāmalakavat sakalaṃ vedārthaṃ
pratyakṣeṇaiva paśyanti10 /
tad uktam sākṣātkṛtadharmāṇa ṛṣayo babhūvur iti /
na hy asmadādivad vyāsādayo 'tīndriyam arthaṃ na paśyantīti vaktuṃ
śa(kyam11) /
vidhūta(ka)lmaṣatvād īśvarānugrahād vedārthasya12 vopanibandhanāc ca
sambhavaty evatīndriyārthadarśanaṃ13 teṣām ity adoṣaḥ /

itthaṃ sthite 'rjunasya jñānakarmopadeśaprasaṅgam avatārayituṃ
prastutakathāsamāptau kāryāntaraṃ jijñāsur dhṛtarāṣṭraḥ14
punaḥ sañjayaṃ pṛcchaṃs tāvad āha15

dharmakṣetre kurukṣetre sarvakṣtrasamāgame /
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya // BhG_1.1 //


he sañjaya kurukṣetrākhye deśe dharmaprasavahetutvād dharmasya

__________

NOTES:

1. pauruṣeyadvād ... lakṣaṇetīndriyārthe
2. ^vādaste^
3. nyāyavimdisathāpitam
4. tatra
5. dhamāṇāṃ
6. vedādātṛtyapatnataḥ .... haṇa
7. vilakṣaṇārthaṃ smṛtīnāṃ racanīyaṃ
8. vikalṣaṇāt
9. vāsadismaṇaṃ
10. paśyati
11. ^vadyāsādayotīndriyamarthaṃ .... naśa
12. ^diśvarānugrahād
13. vopanīvandhanāśca sabhavetyevātidriyātha^
14. samāpto .... jitāsurdhṛta^
15. sayayaṃpṛstāvadādāvahe


____________________________________________________________________

p. 18

kṣetre sthāne sarvakṣatrasamāgame sannidhāne sati
matsanbandhinas tanayāḥ pāṇḍuputrāś ca kim akurvata kim
anuṣṭhitavanta
iti /
pūrvaṃ1 rājaṛṣiṇā tapasyatā tatra dharmaḥ kilopta iti
kurukṣetrasya dharmakṣetratvam2 / atra kurutāto dharmaṃ3 kṣipraṃ
trāṇo bhaviṣyatīti kurukṣetrasya kurukṣetratvam ity āhuḥ
paurāṇikāḥ // 1 //

evaṃ pṛṣṭaḥ sañjaya4 uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ5 duryodhanas tadā /
ācāryam upasaṅgamya rājā vacanam abravīt // BhG_1.2 //


pāṇḍavasainyaṃ vyūḍhaṃ śāstradṛṣṭyā kṛtavinyāsaviśeṣaṃ6
dṛṣṭvaiva7 tasmiṃ kāle duryodhano droṇam upasaṅgamya gauravāt
tatsamīpaṃ8 prāpya vakṣyamāṇaṃ9
viśiṣṭapadakriyāparikalpitarūpaṃ10
vākyam uktavān // 2 //

tadāha

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ11 camūm /
vyūḍhāṃ12 drapadaputreṇa tava śiṣyeṇa dhīmatā // BhG_1.3 //


he ācārya pāṇḍuputrasambandhinīṃ13 camūṃ mahatīṃ14
senām aṅgabāhulyād vistīrṇāṃ15 dhṛṣṭadyumnena
vyūhavidhānakuśalena16 ca vyūḍhāṃ kṛtacaranāviśeṣāṃ
(paśya) /
yo hi bhavacchiṣyo buddhimāṃś ca so 'vaśyam17

__________

NOTES:

1. pūrva
2. kurukṣatrasya dharmakṣatratvam
3. ataś ca kurutātra dharma
4. pṛṣṭaṃ ssañjaya^
5. vyuḍaṃ
6. ^sainye vyuvaṃ śāstradṛkṣmākṛta^
7. dṛṣṭaiva
8. gauravātnatsamīpa
9. vakṣyamāṇa
10. ^rupaṃ
11. pāṃḍatrāṇāṃ ........ mahatī
12. vyūḍhān
13. ^sambandhinī
14. mahantī
15. byahulyā hi stīrṇāṃ
16. byūha^
17. padapayo hi bhavaṣyo vuddhimāṃśca sovasyamāmratimāṃ
vyūharavanāṃ karotyataḥ


____________________________________________________________________

p. 19

apratimāṃ vyūharacanāṃ karoti /
ataḥ pratividhānaparo1 bhavetyāśayaḥ // 3 //

kiṃ ca

atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ2 // BhG_1.4 //


atra asyāṃ senāyām amī3 śūrā bhayaviṣādān abhijāḥ4 /
tathā maheṣvāsāḥ5 /
iṣavaḥ śarā asyante kṣipyante6 yais ta iṣvāsāḥ koḍaṇḍāḥ7
mahānto bṛhantaḥ sudṛḍhāḥ parair abhedyā
iṣvāsā dhanūṃṣi yeṣāṃ te maheṣvāsāḥ /
atha vā yuddha iṣūn asyantītīṣvāsā dhānuṣkāḥ
(yuddha)karmaparāḥ8 /
ta eva ca divyāḥ prabhāvattvād dhanur vedakṛtābhiyogatvād
anekasaṅgrāmalabdhavijayatvāc ca9 /
mahānta uttamāḥ praśastāḥ /
tathā yudhi yuddhe bhīmārjunābhyāṃ yoddhṛtvena10 samās tulyāḥ /
ke ta ity āha yuyudhānaḥ sātyakiḥ virāṭo11 drupadaś ca mahārathaḥ /
mahān preraṇāvaraṇayuddhāpasāraṇāvakāśādidharmayogāt12
praśasto ratho yasyāsau mahārathaḥ // 4 //

kiṃ ca

dhṛṣṭaketuś cekitānaḥ13 kāśirājaś ca vīryavān /
purujit kuntibhojaś ca14 śaibyaś ca narapuṅgavaḥ // BhG_1.5 //


1. ^vicāna^
2. mahārarthaḥ
3. senāyāsamī^
4. mayaviṣāda^
5. maheṣāsāḥ
6. arayante kṣipyate
7. ṣaiste draghāsāḥ kodaṃḍāḥ
8. mahānto vṛhantaḥ sudavāḥ paraisamedhā^ dhanuṣi .... te tathā
yuddhādraṣṭūnasyantītīṣvāsā dhānukāḥ karmaraparā
9. prabhāvatvā .... dekasaṃ^
10. yoddhatvena
11. yuyudhānastātyakirvirāṭo^
12. mahānpraraṇāvaraṇā yuddhāpasārāvakāśādidharmayogāt
13. cekitān
14. kuntibhojaiśca


____________________________________________________________________

p. 20

iha sañjñāmātrapradhānā amī śabdā nigadavyākhyā(tāḥ)1 /
(tāḥ) ato na vyākhyāyogyāḥ /
yeṣāṃ tv arthānugame viśeṣa upalabhyate te leśato vyākhyāyante2 /
kāśīnāṃ rājā (vīryavān) utsāhaśaktyupetaḥ6 /
puru bahu jayatīti purujit / kuntayo janapadāḥ teṣāṃ vāsī4
(kuntibhojaḥ) / śivayo janapadās teṣāṃ rājā5 (śaibyaḥ) /
sa ca śauryādyuttamaguṇayogān narapuṅgavaḥ puruṣaśreṣṭhaḥ6 // 5 //

tathā

yudhāmanyuś ca7 vikrānta uttamaujāś ca vīryavān /
saubhadro draupadeyāś ca sarva eva mahārathāḥ // BhG_1.6 //


vikrānto vīryavān subhadrāsūnur abhimanyuḥ8 // 6 //9

evaṃ pāṇḍavānīke pradhānanāyakanirddeśaṃ10 kṛtvā svānīke
pradhānanāyakān darśayann āha11

asmākaṃ tu12 viśiṣṭā ye tān nibodha13 dvijottama /
nāyakān mama sainyasya14 sañjñāarthaṃ tān bravīmi te15 // BhG_1.7 //


asmākaṃ ye viśiṣṭāḥ kulaśauryādibhiḥ16 pradhānās tān
sañjñārthaṃ bravīmi17 /
sañjñānaṃ sañjñā / tuśabdaḥ18 pūrvebhyo
viśeṣāvadyotanaḥ19 /
yuyudhānādayo varākā yuṣmākaṃ purato 'kiñcitkarā20 ity arthaḥ // 7
//21

__________

NOTES:

1. śabdā .... vyakhya
2. eṣāṃ tvārhānunamaḥ kaścidulabhyate .... vyākhyāyate
3. utsāhaśatsupetaḥ
4. janapadastamājas vāmī
5. janapadaistasya rājā
6. sauryadu ... yogānnapugava puruṣaśreṣṭhaḥ
7. vudhānyuśca
8. ^sūnubhimanyuḥ
9. aṅkoyam darśayannāha asmātparaḥ vidyate
10. ^nideśaṃ
11. svākhāneke pradhānāndarśayannāha
12. lu
13. nivodha
14. maṃ daunyasya
15. sañjñārthaṃ tān
16. cauryādibhiḥ
17. bravimi
18. sañjñā na sañjñā tu śabdaḥ
19. viśeṣāvaṣvotnā
20. kiṃ titkarā ity arthaḥ
21. aṅkoyaṃ parigaṇayannāha asmātparosti


____________________________________________________________________

p. 21

tāś ca parigaṇayann āha

bhavān1 bhīṣmaś ca karṇaś ca kṛpaḥ śalyo jayadrathaḥ3 /
aśvatthāmā4 vikarṇaś ca saumadattiś ca5 vīryavān // BhG_1.8 //


na kevalam ete yāvat

anye 'pi bahavaḥ śūrā madarthe tyaktajīvitāḥ6 /
nānāśastrapraharaṇā nānāyuddhaviśāradāḥ7 // BhG_1.9 //


nānāprakārāṇi cakrāsimuśalagadāprabhṛtīni (śastrāṇi)
praha(ra)ṇāni yeṣāṃ te tathā /
nānāvidhagajarathāśvādiyuddhakriyāsu paṇḍitā matkārye ca
tyaktajīvitā. santy evānye // 9 //8

evam ubhayasainyanāyakanirdeśaṃ kṛtvā sārāsāratāṃ
nirūpayann āha

aparyāptaṃ tad asmākaṃ balaṃ bhīmābhirakṣitam /
paryāptaṃ tv idam eteṣāṃ balaṃ bhīṣmābhirakṣitam // BhG_1.10 //


asmākaṃ yathānirdiṣṭasaṃhatānāṃ10 tatpāṇḍavabalam
aparyāptam asamartham abhibhavitum yato bhīmābhirakṣitam
bhīmasenena pradhānabhūtena guptam /
sa ca (bhīmo) bhīṣmāpekṣayā kiñcin nyūnatara ity abhiprāyaḥ11 /
idaṃ tv asmākaṃ balam eteṣāṃ pāṇḍavānāṃ paryāptam
abhibhavāya vināśane samartham ity arthaḥ12 yato bhīṣmābhirakṣitam13
/
bhīṣmas tv anekaśastrāstrapārago nirjitānekamahāsamara ityāśayaḥ14
//
10 //15

1. mavān
2. kaṇaśca
3. jayadrathaḥ
4. aśvasyāmā
5. saumardanniśca
6. śūrādarthe tyaktā jīvitāḥ
7. viśāradāḥ
8. aṅkoyam nirūpayannāha asmāt parosti
9. valaṃ
10. ^sahitānāṃ
11. kiñcintyūnatara iti ābhiprāyaḥ
12. pāṇḍavāmāṃ paryāsamābhibhavāya vināśane sarmarthamity arthaḥ
13. ^rakṣitaṃ
14. bhīṣmosvanekaśāstrāśsrapāragonekanirjitamahāsamara ityāśayaḥ
15. aṅkoyam āha asmāt parosti


____________________________________________________________________

p. 22

pradhānanirdeśaparyojanam āha

anyeṣu tu sarveṣu yathābhāgam avasthitā(ḥ) /
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi // BhG_1.11 //


hi yasmād evambhūtena bhīṣmeṇābhirakṣitam asmākaṃ balaṃ
pāṇḍavānāṃ parābhave paryāptam /
tato 'yaneṣu sarveṣu rathamārgarathyāsu sarvāsu
yathābhāgam /
yo yo bhāgo yathābhāgam /
yo yasyātmīyo bhago 'ṃśaḥ (sa tena) rakṣyaḥ1 /
tatra avasthitāḥ santo bhavanto bhīṣmam evābhirakṣantv2 iti
tasmin nāyake3 sarvato gupte balaṃ parabalapraṇāśane4 kṣamaṃ
bhavatītyāśayaḥ / yady asminn iti5 (?) ayanaṃ kakṣyādi // 11 //

idānīṃ6 kāryāntaram upakṣipati sañjayaḥ7

tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ /
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ8 dadhmau pratāpavān // BhG_1.12 //


tasya prakrāntasya balasya duryodhanasya vā9 harṣam utpādayan
bhīṣmaḥ kurūṇāṃ tatkālajānāṃ pūrvavayāḥ
siṃhanādam ucchair vinadya10 tataḥ śaṅkhaṃ dadhmau /
siṃhasya iva nādaḥ siṃhanādaḥ taṃ vinadya /
sāmānyanader viśeṣanadiḥ11 karma / siṃhanādaṃ kṛtvety arthaḥ // 12
//

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ12 /
sahasaivābhyahanyanta sa śabdas tumulo 'bhavat // BhG_1.13 //


anantaraṃ śaṅkhādayaḥ sahasaivāvicāritaniyantraṇam eva
abhyahanyanta13 tāḍitāḥ /
sa ca vāditrasaṅghātajaḥ śabdas tumulo mahān

__________

NOTES:

1. yasyātmīyoṃso bhāgo rakṣyaḥ
2. bhoṣmame^
3. ttasminnāyake
4. ^praddarśane
5. yatyasmimniti
6. idānnī
7. kāryātaramupāṅkṣipati saṃyayaḥ
8. vinadyoścaiḥ saṅkhān
9. calasya duryodhanasyā vā
10. kuruṇāṃ .... siṃhanādasuścaurvitaghaṃ
11. samānya^
12. paṇavānaka^
13. śaṅkhāyāḥ sahasaivādhicāritaṃ niryatraṇamevābhyahanyata


____________________________________________________________________

p. 23


avibhāvyamānāvayavavivekaḥ
śrotṛhṛdayadāraṇo 'bhavat1 / bheryaḥ kātvāḥ (?)
ānakastamisvā (?) gomukho 'nalambakaḥ2 (?) // 13 //

tataḥ śvetair hayair yukte mahati syandane sthitau /
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ // BhG_1.14 //


mādhavapāṇdavau divyaikarathārūḍhāvacintyaprabhāvau
śaṅkhāvatyarthaṃ5 dhmātavantau // 14 //

atha pradhānaśaṅkhanāmanirddeśam āha6

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ /
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ7 // BhG_1.15 //


anantavijayaṃ rājā kuntīputro8 yudhiṣṭhiraḥ /
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau // BhG_1.16 //


pauṇḍraṃ (puṇḍra)deśajaṃ vipulaṃ vṛkodaro dīptāgnyudaro9
bhīmakarmā bakahiḍimbādirākṣasavidāraṇādīni bhīṣaṇāni
karmāṇi yasya (saḥ) / kuntīputragrahaṇaṃ praśaṃsārtham /
pitur asaṃvijñāne mātrā vyavadeśo yady api kutsā10 rādhāsutasyeva
tasya punaḥ saṃvijñāne praśaṃsaiva11 dharmaputratvād
yudhiṣṭhirasya12 //13 //

kiṃ ca tathā

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ /
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ // BhG_1.17 //


1. mahānavibhāvyamāmāvayavavivekaḥ śrottrtṛdayāruṇobhavat
2. gomukhonalavaṅkaḥ
3. śveteha^
4. pāṃḍavāścaiva
5. diyyaikaratharuṭāvacintyaprabhāvau śaṃvyau^
6. ^nāmunirdeśa^
7. karmārvṛkodaraḥ
8. kutīputra
9. dīptāgyadaraḥ
10. yatyukutsā
11. savijñāne praśaṃseva
12. dharmaputrātvāghradhiṣṭirasya


____________________________________________________________________

p. 24

pāñcālaś ca1 maheṣvāso draupadeyāś ca pañca ye /
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak (pṛthak) // BhG_1.18

//

sātyakiś cāparājito yuddheṣv iti vijñeyam // 18 //

kiṃ ca

sa ghoṣo dhārtarāṣṭrāṇāṃ3 hṛdayāni vyadārayat4 /
nabhaś ca pṛthivīṃ5 caiva tumulo vyanunādayat // BhG_1.19 //


yathoktaśaṅkhaghoṣas tumulo6 duryodhanādīnāṃ hṛdayāny abhinad7
bhinnavān / yato nabhaś ca pṛthivīṃ caiva8 sakalam iva
vyanunādayat pratiśabddayuktam akārayat vyanunadanaṃ prayuktavān /
vyanunādayad ity atra vyatyaye 'nāḍabhāvaḥ9 /
ihasthānam apadānāṃ10 nirvacanaṃ granthagauravabhayān na11 kṛtam /
yeṣāṃ ca śabdānām iha lakṣaṇānugamo na dṛśyate teṣāṃ virodho
nodbhāvanīyaḥ /
yataḥ paramarṣiṇā dvaipāyanenaivoktam alaṅkṛtaṃ śubhaiḥ śabdair
iti / atas tad āgamād evāvagamyate śubhaśabdatve12 vyākaraṇānāṃ
bahutve ca kathaṃ pāṇinīyena kevalena virodha udbhāvayituṃ yuktaḥ13 /
itihāsādīnāṃ vaidikārthapratipādanāc chandastulyatvam14 /
tathā cānenaivoktam15 idaṃ hi devasammitam16 pavitram idam uttamam iti
kārṣṇavedam idaṃ puṇyam iti17 / tathā anyatrāpi coktam

__________

NOTES:

1. yācālyaśca
2. pṛthak
3. dhātarāṣṭrāṇāṃ
4. vyadārayan
5. pṛthivī
6. kṣayathokta^
7. hṛdayānyabhinadbhinna
8. pṛthivī caiva
9. vyanunadanaḥ prayuktavāniveti vyatyayenānubhāvaḥ
10. ihadhanāma^
11. gratha^
12. brubhaiḥ śabdairitistadāgamādevāvagate
13. virodharudbhāvayitu yukta
14. itihāsādānāṃ vedikārtha^
15. cānenevoktam
16. vedesāmitaṃ
17. kārkṣmavedami^


____________________________________________________________________

p. 25

vedābhedaṃ bhāratasyāvalokya
vyāso vākyair aśvinoḥ stotram ādau /
samyakkṛtvā vaidikair lakṣaṇoktīr1
bhūyo bhūyas tāḥ kariṣyaty atra śeṣāḥ2 // 19 //

anyad api kāryāntaram upakṣipann āha

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ /
pravṛtte3 śastrasampāte dhanur udyamya pāṇḍavaḥ // BhG_1.20 //
hṛṣīkeśaṃ tadā vākyam idam āha mahīpate4 /


atha śaṅkhaghoṣād anantaram arjuno duryodhanādīn5
(vyavasthitān) vividhenākāreṇa6 yathāvibhavam avasthitān
dṛṣṭvā śastrāṇāṃ sampāte pravṛtte dhanur utkṣipya
sāvadhāno hṛṣīkeśam idaṃ vakṣyamāṇaṃ vākyam āha /
hṛṣīka(m) itīndriyagrāmākhyā tadīśaṃ7 hṛṣīkeśam iti /
he mahīpata iti dhṛtarāṣṭrodbodhanaṃ sañjayena8 // 20 //9

kiṃ tad vākyam ity āha

ubhayoḥ senayor madhye rathaṃ sthāpaya me 'cyuta // BhG_1.21 //
yāvad etān nirīkṣe 'haṃ10 yoddhukāmān avasthitān11 /
kair mayā12 saha yoddhavyam asmin raṇasamudyame13 // BhG_1.22 //


madhye rathasthāpanād yuyutsāsaṃśayo 'numīyate14 pārthasya /
taṃ ca prakaṭayiṣyati / kimarthaṃ (senayor madhye) rathasthāpanam iti
ced ata āha yāvad i(ti) / yāvad ity anena kāryaśeṣaṃ sūcayati15

__________

NOTES:

1. ^kalakṣaṇoktīr^
2. ^ṣyatraśeṣaḥ
3. vṛ.vṛtte
4. hapīkeśaṃ ... pahīpate
5. śaṅkhaghoṣādaṃ naramarjuno / duryodhanādin
6. vividhanekākāraṃ
7. tadīsaṃ
8. dhṛtarāṣṭraddhanaṃ sajayena
9. //20// iti nāsti
10. niroṣke
11. yoddhakapnāna^
12. kaipnayā
13. asminnaṇasapnudyame
14. yuthutsātsaṃ^
15. sucayati


____________________________________________________________________

p. 26

raṇasamudyame yuddhodyoge1 kaiḥ saha mayā yoddhavyam iti2
yoddhukāmān avasthitān dṛṣṭvā tato yathābhipretam
ācariṣyāmītyāśayaḥ4 // 22 //

sañjaya uvāca

evam ukto hṛṣīkeśo5 guḍākeśena bhārata /
ubhayoḥ senayor madhye sthāpayitvā rathottaram // BhG_1.23 //
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām6 /
uvāca pārtha paśyaitān7 samavetān kurūn iti8 // BhG_1.24 //


guḍākā nidrā tadīśena jitanidreṇārjunenaivam ukto9
bhagavān ubhayoḥ senayor madhye rathaṃ sthāpayitvovāca /
kathaṃ sthāpayitvety āha bhīṣmadroṇapramukhataḥ10
tayoḥ sammukham / ādyāditvāt (sārvavibhaktikaḥ) tasiḥ11 /
sarveṣāṃ ca12 rājñāṃ sammukham /
kim uvācety āha he pārtha /
paśyaitān ekatra samavāyaṃ gatān kurūn iti13 /
bhīṣmadroṇābhimukhe14 rathasthāpanābhiprāyaṃ bhagavān āha
yata15 pitāmahagurūn16 prati kadācid asyāyuyutsā syāt tad enaṃ
jñānopadeśena17 pravartayiṣyāmīti18 // 24 //

tatrāpaśyat sthitān pārthaḥ pitṝn atha19 pitāmahān /
ācāryān mātulān bhrātṝn20 putrān pautrān sakhīṃs tathā21 // BhG_1.25 //
śvaśurān suhṛdaś caiva senayor ubhayor api22 /


__________

NOTES:

1. pudhvodyoge
2. yoddharvyāmiti
3. yoddhakāmān
4. yathāhipretam^
5. nṛṣīkeśo
6. ^madikṣitām
7. paśyaivān
8. ^nukuruniti
9. jitanidrenā^
10. prapnukhatas^
11. ityādhoditvā tusiḥ
12. cā
13. kuruni^
14. -bhimukharatha^
15. bhagavat āhuryat
16. ^gurun
17. kadācidasthāyutsā syāttarānaṃ jñānopadeśena
18. pravartayiṣyāmiti
19. ttatrāpaśyānsthitān pārthaḥ pitūnatha
20. bhrāttūn
21. sakhaṃstathā
22. ^suhṛdaścaiva senayauru^


____________________________________________________________________

p. 27

tatra ubhayoḥ senayor madhye pārthaḥ pitrādīn apaśyat /
pitṝn pāṇḍudhṛtarāṣṭrabhrātṝn1 kenāpi vānyena2
(sambandhena) tatsthānīyān pitāmahān
bhīṣmabāhulīkasomadattaprabhṛtīṃs
tatsthānīyān3 vā mātulān śalyaśakunyādīṃś ca4
tathaivobhayoḥ senayor anyān svajanān bhrātṝṃ tattulyān sutān
pautrān (apaśyat)5 // 26 //

tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān // BhG_1.26 //
kṛpayā parayāviṣṭaḥ6 sīdamānābravīd idam /


tān sarvān bandhūn iti7 samīkṣya na kaścid atra paraḥ sarva eva
svajanā ity evaṃ vicārya katham ete mārayituṃ yuvatā iti
prakṛṣṭayā karuṇayā vaśīkṛtaḥ /
tata eva sīdamāno 'vasādaṃ gacchan yuddhodyamaṃ8
jahad idam abravīd iti / vyatyayenātrātmanepadam9 // 27 //

kiṃ tad ity āha

dṛṣṭvemān svajananān kṛṣṇa yuyutsūn10 samavasthitān // BhG_1.27 //
sīdanti mama gātrāṇi11 mukhaṃ ca pariśuṣyati /
vepathuś ca śarīraṃ me romaharṣaś ca jāyate // BhG_1.28 //
saṃsate gāṇḍivaṃ12 hastāt tvak caiva13 paridahyate /
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ // BhG_1.29 //


he kṛṣṇa imān14 svān janān15 yuyutsūn16 samavāyenāvasthitān
dṛṣṭvā me aṅgāni yoddhuṃ necchanti17 /
vepathuḥ kampo

__________

NOTES:

1. pitrūn pāndudhṛtarāṣṭrabhrātrūn
2. vātanyena
3. vāhika .... tatsthānīmānvā
4. śakutyāndīśca
5. senayorabhyatulyasvājanyātutaḥ // 26 //
6. parayāṣṭiṣṭaḥ
7. tātsarvān vandhūnīti
8. gachatyudbhādyamaṃ
9. cyatyayena
10. kṛkṣmayuyutsun
11. gātrāraṇi
12. gāṃḍiva
13. tvatkaiva
14. kṛnemān
15. svājanān
16. yuyutṛn
17. yāddhaṃ nodyacchanti


____________________________________________________________________

p. 28

romaharṣaś ca ūrddhvaromatā1 (gāṇḍīvaṃ)
saṃsate 'dhaḥpatati /
tvak śarīraṃ carma2 śokāgninā dahyate3 /
mumūrṣūṃ dṛṣṭvā4 kṛpayā tathābhūtaḥ
san iti5 / atra ca bhinnakartṛkatā6 pūrvoktanyāyān na7
codanīyā / yad vā darśanakriyāyā arjunaḥ kartā gātrādisādanādau
ca vāstavena dharmeṇārjuna eva / na hy arjunavyatirekeṇānyad
gātrādy asti8 /
ivaśabdas tūpamārtho9 bhedabuddhiṃ janayatīti /
api ca kṛpāvaśāt prayatnaśaithilye saty avaṣṭambhaṃ10 dhārayituṃ
na śaknomi / duḥkhaprakarṣāc ca cakrārūḍham iva11 me mano bhramaty
anavasthitatvād bhramatīvety uktam12 // 29 //

kiṃ ca

nimittāni13 ca paśyāmi viparītāni keśava /
na ca śreyo 'nupaśyāmi hatvā svajanam āhave // BhG_1.30 //


nimittāni yāni jayasūcakāni utsāhādīnīṣyante14 /
tāni viparītāni15 anukūlāni paśyāmi /
yad vā gātrāvasādādīni nimittāni paśyāmi / na cāhave
bandhuvargaṃ16 hatvopakāram anupaśyāmi // 30 //

tatraitat syāt yady uddhyatāṃ pāṇḍavānāṃ vijaye sati
rājyādilābhalakṣaṇasya śreyasaḥ sambhāvanāstīti tad āha17 ---

__________

NOTES:

1. romaharṣa kurdhvaṃromatā
2. ^ttvacchārīraṃ carmā
3. datyete
4. ^dṛṣṭā
5. bhūtasmayanna iti
6. bhinta^
7. pūrvonṅkyāpanna codanīyā
8. ^vyatireṇānyadbhātrādyasti
9. iti śabdastvapamārthā
10. avaṣṭhambha
11. śaṅkomi dukhaprakarṣāśca cakrāruṭhabhiva
12. ^sthitatvādbhumatīvetyuṅkama
13. nimintāni
14. ^sūcakānyutsāhāśīnīṣyante
15. viparotāni
16. va cāhave vandhuvaṃrga
17. tatratetatsyācchakravāpaṣṭataḥ pāṃḍavānāmityādi
śrayalakṣaṇaṃ
śreyostītyata āha 30/
śaktatvādyuddhyatāṃ pāṇḍavānāmamitravijayalakṣaṇaṃ śreyostītyata
āha iti vā pāṭhaḥ


____________________________________________________________________

p. 29

na kāṅkṣe vijayaṃ kṛṣṇa1 na ca rājyaṃ sukhāni ca /
kin no rājyena govinda kiṃ bhogair jīvitena vā // BhG_1.31 //


sāmpratam eva mriyate2 bandhuvargas tato jayam api na kāṅkṣe
nābhilaṣāmi3 / athocyate --- jaye sati rājyaṃ labhyata iti cet tan na4
/
na ca rājyaṃ kāṅkṣe / rājye hi sati sukhāni bhavantīti cet tan na5 /
na ca sukhāni kāṅkṣe /
kasmād ity āha --- he govinda (rā)jyena bhogaiḥ sukhādibhir vā
kiṃ naḥ6 kṛtyam / sarvaṃ vā rājyabhogādikaṃ yaj jīvitopakaraṇaṃ7
tenāpi kiṃ prayojanam iti // 31 //

na tv eṣa puruṣārthāṃ yad ātmambharitvam /
kiṃ tarhi / sarvaṃ8 (hi) jīvitaṃ rājyādi (vā) gurupitrādyartham
iṣyata
ity āha9 ---

yeṣāṃ arthe kāṅkṣitaṃ10 no rājyaṃ bhogāḥ sukhāni ca /
ta eveme sthitā yoddhuṃ prāṇāṃs tyaktvā sudustyajān // BhG_1.32 //
11

yeṣāṃ gurvādīnāṃ kṛte rājyādy asmābhiḥ kāṅkṣitaṃ ta eva
me gurvādayaḥ sudustyajān12 prāṇāṃs tyaktvā13 no 'smākaṃ
purato yoddhuṃ14 sthitāḥ / tat ko nāma buddhipūrvakārī
niṣprayojanaṃ
rājyādi priyaṃ kuryān na gurvādīn15 // 32 //

tān eva darśayati

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ /
bhātulāḥ (śva)śurāḥ pautrāḥ śyālāḥ16 sambandhinas tathā // BhG_1.33 //


__________

NOTES:

1. kṛṣma
2. sāmnpatameva bhnipate
3. nābhilaṣyābhi
4. labhyata iti tanna
5. cennannana
6. naṃ
7. pajjāvitaṃ pekaraṃ
8. sarva
9. ityārha
10. paṣāmarthe kākṣitaṃ
11. yoddhu prāṇāṃssattvakāsudussajān31
12. gurvādayassudussatāt
13. tyatkā
14. yoddhuṃ
15. priye kuyānna tu purvādīvoti
16. syālāḥ


____________________________________________________________________

p. 30

śyālāḥ1 śvāśuryāḥ / sambandhino2 jāmātrādayaḥ // 33 //

idānīṃ karuṇāviṣṭa āha ---

etān na hantum icchāmi ghnato 'pi madhusūdana /
api trailokyarājyasya4 hetoḥ kin nu5 mahīkṛte // BhG_1.34 //


etān ācāryādīn ghnato 'pi jighāṃsato 'pi hiṃsituṃ
necchāmi / ghnato hy avaśyaṃ hanyate6 lābhārthaṃ yadi (te) hanyeran /
tatra trailokyarājyasyāpi hetor na hantum icchāmi7 kiṃ punaḥ
pṛthivyā arthe // 34 //

pāpaśaṅkāyām āha8 ---

nihatya9 dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana10 /
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ // BhG_1.35 //


he janārdana etān11 hatvā asmākaṃ ko 'bhyudayo bhavet12 /
kasya hi bandhumaraṇāt prītir utpadyate13 /
prītir iti yady api kṛdabhihito bhāvo dravyavad bhavati14 tathāpi
bhāvarūpatāṃ na jahāti15 nāsti bhinnakartṛkatā /
hananaprītyor hy ekakartṛkatā16 /
yata ātatāyinaḥ kilaite kathan naḥ prītiḥ syād ity āha17 ---
pāpam eveti / etān hatvā pratyuta pāpam eva asmān āśrayet /
yata ātatāyitve 'pi bhrātrādayaḥ sambhajanīyā vardhanīyā
lāḍanoyā na tu

__________

NOTES:

1. syālāḥ
2. saṃvedhino
3. ^micchāmiṣvatopi
4. trailokya^
5. kitu
6. hisiturnecchāmi dhna rtdhavaśyaṃ hanyante
7. ^raṃstatrelokyarājyasyāpiheturna hantumicchāmi
8. pāpasaṃvaṃ śaṅkāyāmāha 34
9. nihasa dhārtarāṣṭranniḥ
10. pretissyājjanārhana
11. enā
12. yobhyudayobhavet
13. pratir^
14. kṛdamihito bhāvo drabyabadbhavati
15. ^taṃ mṛjahatiti
16. ^prītyetdyaika ekartā
17. kathanna prītassmādityāha


____________________________________________________________________

p. 31

hantavyā iti / kathaṃ hi bhrātrādivadhād evādharmo 'smān na1
bhajata iti hatvā pāpam āśrayed iti / atrāpiśabdena nyāye
bhinnakartṛkatā vāstavena tu nāsti /
pāpaṃ hi hiṃsādikaṃ2 kriyātmakam eva /
tataś ca eva hanti tenaiva kṛtaṃ pāpaṃ syād ity ekaḥ kartā // 35 //

evaṃ3 bhrātrādivadhāśaṅkāviklavam abhidhāya
tadabhiprāyāviṣkaraṇāyāha4 ---

tasmān nārhā vayaṃ hantuṃ5 dhārtarāṣṭrān svabandhavān6 /
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava // BhG_1.36 //


yasmād dhārtarāṣṭrahananāt prītir nāsti pratyutādharmaḥ7
tasmāt tān svajanavargān hantuṃ vayaṃ nārhāḥ8 /
svajanaṃ hi hatvā kathaṃ sukhino bhavema /
dharmabahiṣkṛtānām etadācāraṇam ityabhyiprāyaḥ9 // 36 //

kiṃ ca ---

yady apy ete na paśyanti lobhopahatacetasaḥ10 /
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam // BhG_1.37 //
kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum11 /
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana12 // BhG_1.38 //


kulakṣayas tāvad dhruvaḥ pratyupasthitaḥ13 /
tatkṛtaś ca doṣo vakṣyamāṇaḥ sarva14 eva /
amī ca15 droṇādayo 'smāsu maitryāṃ vartamānatvān mitrāṇi /
teṣāṃ drohe jighāṃsāyāṃ yat16 pātakaṃ yad vā mitrāṇi
druhyatīti
mitradhruk tasmin mitradruhi puruṣe yat pātakam

__________

NOTES:

1.bhrātrādiṣadhādeva^
2. yārpa hi hisādikaṃ
3. karttānna evaṃ
4. vitklavebhidhāyāmbhiprāyāviṣkaraṇayāha 35
5. hannu
6. ^vāndhavān
7. pratyatā^
8. hantu vayaṃ nāhāḥ
9. dharmavahiṣkatānāmenaddācaritamityābhiprāyaḥ
10. laubhoyahanaḥ
11. pāpada^
12. papaśyadbhikha
13. tāvaddhavaḥ pratyupasthiḥ
14. vakṣyamāṇa^
15. cāmī
16. jighāṃyoyat


____________________________________________________________________

p. 32

iti sambandhaḥ /
tad etad ubhayam ete1 dhārtarāṣṭrāḥ pṛthivīlābhopahatacetasaḥ
santo2 yady api na3 paśyanti na cetayante /
tat katham asmād uktarūpāt pāpān nivartitum asmābhir na4 jñeyam
avaśyaṃ jñeyam ity arthaḥ5 /
kimbhūtair asmābhiḥ6 / kulakṣayakṛtadoṣam anvagacchadbhiḥ7 // 38 //

tam eva doṣaṃ darśayati8

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta9 // BhG_1.39 //


kulakṣaye sati ye dharmā nityanaimittikā yāgādayo
gotrasamācārāḥ srtīrakṣaṇādayaś cānādikālīnās te
puruṣāṇām anuṣṭhātṝṇām abhāvāt praṇaśyanti10 /
yatra ca dharmasya hānis tatrāvaśyam adharmaḥ prabhavati parasparaṃ
pratyanīkatvāt tayoḥ / tadabhibhūtaś ca11 prāṇino 'kāryeṣu
pravartanta ity āha12 --- dharme naṣṭe kulaṃ kṛtsnam iti /
ubhayalokahitavan nistryādikam adharma ākramya tiṣṭhatīty arthaḥ14 /
utāvaśyam iti // 39 //

kiṃ ca

adharmābhibhavāt kṛṣṇā praduṣyanti kulastriyaḥ /
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ // BhG_1.40 //


adharmābhibhavād hetoḥ kulastriyaḥ caritrahīnā15 bhavanti /
tāsu duṣṭāsu varṇeya jāyate varṇasaṅkaraḥ /
varṇaś cāsau saṅkaraś ceti / aśuddho varṇa ity arthaḥ // 40 //

__________

NOTES:

1. ^mene
2. lābhopahetacatessanto
3. nā
4. ^ubharūpānnivartimasmābhirna
5. ^mitithyaḥ
6. kimūtairasmābhiḥ
7. anvagacchadbhiḥ
8. dṛśayati 31
9. bhavatyuta
10. puruṣāṇānanuṣṭā rūṇāmabhāvānpraṇaśyanti
11. pabhavati ... pratyanīkatvānnayoḥ tadabhibhūjāśca
12. pravartataḥ
13. dharmo naṣṭekula^
14. ākramatṛdhitiṣṭatīty arthaḥ
15. caritrahīnā


____________________________________________________________________

p. 33

saṅkaro narakāyaiva kuladhnānāṃ kulasya ca1 /
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ // BhG_1.41 //


sa varṇasaṅkaraḥ kulasya narakapatanāya kalpate /
yataḥ --- santatiḥ śuddhavaṃśyā tu patareha ca śarmaṇe /
viparītā tu narakāya ity āgamaḥ2 /
kuladhnānāṃ ca narakāya / yato varṇasaṅkarotpattau3
kuladhnāḥ kāraṇabhāvaṃ pratipadyante4 / kasmāt saṅkaro narakāya5 /
yasmād eṣām ubhayasainyāśritakulānāṃ pitaraḥ dharmyasantānābhāval
luptapiṇḍodakakriyā6 bhavanti / piṇḍaś ca udakaṃ ca piṇḍodake
tayoḥ kriyāḥ tā luptā yeṣāṃ te śrāddhādivicchede7 sati patanti //
41 //

punar api śokasaṃvignatvāt8 saṅkṣepeṇa tad evālocayann āha9 ---

doṣair etaiḥ kuladhnānāṃ10 varṇasaṅkarakārakaiḥ /
utsādyate11 jātir dharmaḥ kuladharmaś ca śāśvataḥ // BhG_1.42 //


kuladhnānāṃ sambandhibhiḥ etaiḥ yathoktaiḥ
kuladharmanāśādharmābhibhavakulastrīdūṣaṇair varṇasaṅkarakārakair
hetubhiḥ12 doṣaiḥ kulābhāvād jātidharmo 'nādikālīnaḥ13
kṣātraḥ14
kuladharmaś cādhyayanaśraddhodakadānādiḥ utsādyate mūlata15 eva
vilopyata ity arthaḥ // 42 //

tataś ca ---

utasannakuladharmāṇāṃ manuṣyāṇāṃ janārdana /
narake niyataṃ vāso bhavatīty anuśuśruma // BhG_1.43 //


utsanne kuladharme tv ayam anyo doṣo16 yat kuladharmaiḥ

__________

NOTES:

1. kusya ca
2. ityāgama
3. narakāpato varṇasaṅkarotpattau
4. kāraṇābhāvaṃ pratipadyanta
5. kasmā saṅkaro narakārya
6. ^bhāvaluptapiṃḍodakakriyā
7. ^vicchede
8. ^savignatvāt^
9. āha 41
10. kulaghānāṃ
11. utsāghata
12. ^duṣaṇair^ varṇa^
13. ^doṣai kulābhājjārate dharmo^
14. kṣatraḥ
15. dānārukatsādyate mulp.ata
16. utsannakuladharmatveyamanyodoṣaḥ


____________________________________________________________________

p. 34

parasvargādyabhyudayena yogāt pretānāṃ santativicchedān na bhavati
(svargaprāptiḥ) / pratyuta1 śrāddhātithyādikuladharmābhāvān
narakapatanaṃ (teṣāṃ) bhavaty eveti vedavādibhyaḥ2 anuśuśruma
śrutavanto vayam iti // 43 //

evaṃ saṃśayāviṣṭacetā3 narakapratyavāyadarśanāt sañjātasaṃvega
āha4 ---

aho bata mahatpāpaṃ kartuṃ5 vyavasitā vayam /
yad rājyasukhalobhena hantuṃ6 svajanam udyatāḥ // BhG_1.44 //


aho vismaye / bata viṣāde / yad rājyasukhalobhena vismayakāriṇā7
sārabhūtaṃ durlabhaṃ svajanaṃ hantuṃ vayam udyatāḥ tat mahatpāpaṃ
kartuṃ vyavasitā ity ato 'sya viṣādaḥ8 /
tathā rājyasukhaṃ nāma paśya kīdṛśaṃ yena vayam adya pāpāḥ
sambhāvyamānasvajanavadhāya pravartāmaha9 iti10 vismayaḥ /
yad vā11 aho dainye / bata khedānukampayoḥ /
rājyena yat sukhaṃ tallobhāt svajanavadhapāpavyavasāye pravartāmahe12
/
trayo 'py ete kleśā rājyārtham asya prādur abhavann iti13 kṛtvā
nivartitum icchatīti14 // 44 //

saṃvegākulaḥ punar api pralapann āha15 ---

yadi mām apratīkāram aśastraṃ16 śastraprāṇayaḥ /
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet // BhG_1.45 //


yadi dhārtarāṣṭrāḥ śastrapāṇayaḥ santaḥ mām aśastram
anudyatāyudham apratīkāram17 akṛtapratividhānam udāsīnāvasthaṃ
hanyus tan me

__________

NOTES:

1. dharmaiḥ pretānāṃ parasvargādabhyu^ yogaḥ satadvicchedānna bhavati pratyata
2. ^kule^ ... patanamityervaveda^
3. eva śayāviṣṭacetā
4. āha 43
5. kartu
6. hantu
7. vismāreṇa
8. ciṣādaḥ
9. vayamadhyasambhāvyamānapāpāstvajanavadhayāye pra^
10. hati
11. yuddhā
12. pravatīmade
13. kleśāṃyārthasya prā^
14. ^micchatīti
15. ^āha 44
16. ^bratīkāra^
17. tāyadhamaṃ^


____________________________________________________________________

p. 35

kṣemataraṃ yuktataraṃ syāt /
paro manorathaḥ (siddhaḥ) syāt pāp(ā)karaṇād ity arthaḥ /
saśastraṃ1 sapratīkāraṃ māṃ hantuṃ na kecana kṣamāḥ syur
ity ubhayor upādānam // 45 //

idānīṃ sañjayo dhṛtarāṣṭraṃ2 praty arjunakathāprastāvaṃ
samāpayann i(da)m āha ---

evam uktvārjunaḥ saṅkhye3 rathopastha upāviśat /
utsṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ // BhG_1.46 //


tān samīkṣya ...... sīdamāno 'bravīd idam ity ataḥ prabhṛti
evaṃ yathoktam uktvā arjunaḥ4 saṅkhye yuddhabhūmau
dhanur utsṛjya5 rathasyopary upāviśat / kiṃ kāraṇam /
yataḥ svajanahananajanitaśokākula6 iti // 46 //

atra saṅgrahaślokāḥ ---

śūrasaṅkhyā paravyūhe svabale śūrasaṅgrahaḥ7 /
tadviveko bhīṣmarakṣā8 śaṅkhavāditraniḥsvanāḥ //
didṛkṣā sainyayor jñātigurumitrānudarśanam9 /
tajjānukampā pārthasya paridevaparibhramau //
yuddhatyāgaś ca śokaś ca10 padārthāḥ sārasaṅgrahaḥ11 //

iti śrīmadbhagavadgītāsu bhagavadbhāskarakṛte
bhagavadāśayānusaraṇābhidhāne bhāṣye 'rjunaviṣādo12 nāma
prathamo 'dhyāyaḥ // 1 //

__________

NOTES:

1. maśastraṃ
2. dhṛtarāṣṭraṃ
3. ^muktā sekhye
4. yathoktamuttkārjunaḥ
5. dhanuḥnsṛjya
6. yata sṛvajanahanana^
7. ślokā'paravyūhe śūrasaṅkhyāsva^
8. ^rakṣāṃ
9. didṛśā sainyayojñāti^
10. yuddhatyāgo daśaikaśca
11. saṅgrahaḥ / 46
12. bhāṣe^


____________________________________________________________________

p. 36

atha dvitīyo 'dhyāyaḥ

ittham antakavaktrakuharābhimukhaṃ janaṃ mitrabandhuvargaṃ
prati jātaghṛṇaṃ arjunaṃ1 pṛthivībhārāvataraṇasampipādayiṣayā
bhagavān svadharmasahitasamyagdarśanopadeśena yuyodhayiṣatīti
pratipādayituṃ dvitīyādhyāyagranthārambhaḥ2 /
taṃ sañjayo dhṛtarāṣṭraṃ prati vivṛṇvann āha3 ---

taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam4 /
sīdamānam idaṃ vākyam uvāca madhusūdanaḥ // BhG_2.1 //


tam arjunaṃ tena prakāreṇa prathamādhyāyoktena
gātrāvasādamukhaśoṣaromaharṣādilakṣaṇam avasīdantaṃ5
kāruṇyaparavaśam ata evāśrupūravyākulatvāl lohitekṣaṇam
avasīdantaṃ6 vyuparatayuddhodyamaṃ bhagavān vakṣyamāṇaṃ
vākyam uvāca /
taṃ vākyam uvāceti dvikarmakatā // 1 //

kutas tvā kaśmalam idaṃ7 viṣame samupasthitam8 /
anāryajuṣṭam asvargyam akīrtikaram arjuna // BhG_2.2 //


kuta iti saṃśayānaḥ pṛcchati9 / kasmād idaṃ mohalakṣaṇaṃ
pāpaṃ kartṛ tvām upagatam āga(ta)m / asmin viṣame saṅkaṭe
trailokyasambhāvitapauruṣaṃ tvām asambhāvyamāno mohaḥ
kutaḥ samprāpta iti mahān saṃśayaḥ / kīdṛśaṃ10 kaśmalam /
kulaśīlavidyārahitaiḥ sevitam ataś cākīrtikaraṃ tata eva
cāsvargya narakādiprāpakaṃ tasmāt // 2 //

__________

NOTES:

1. ^kuharābhimukhajanamitravundhuvargaṃ prati tāta^
2. ^granthāraṃmaḥ
3. prativṛṇvannaha
4. ^mastrupūrṇākulekṣaṇam
5. tamarjuna tena prakāraṇa prathamādhyoṅktena gātrāvasādamubhāṃśoṣa^
6. kuruṇva ... evāludū^
7. kaśprala^
8. samapasthitam
9. pūchati
10. kīvṛśaṃ


____________________________________________________________________

p. 37

mā klaivyaṃ gaccha kaunteya naitat tvayy upapadyate1 /
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha2 parantapa // BhG_2.3 //


klaibyam amanuṣyatvaṃ dīnabhāvaṃ mohān mā gaccha3 mā āśraya
yatas tvayi4 khāṇḍavānalatarpaṇena saṅgrāmārādhitatryambakatayā
nivātakavacavadhaparitoṣitapurandaratvādibhir upādānair deveṣv api5
prakhyātapauruṣe naitad upapadyate na sambhāvyate6 /
atas tvaṃ hṛdayasyālpasāratvaṃ7 kṣudram alpavastubhūtaṃ
nyūnahṛdayatvaṃ8 kāpuruṣasevitaṃ tyaktvā rathopasthād uttiṣṭha /
utthāya ca yuddhāya sajjo bhavety āśayaḥ9 /
parantapety anenārjunaṃ protsāhayati // 3 //

evaṃ bhagavatokte 'rjuna uvāca10 ---

kathaṃ bhīṣmam ahaṃ saṅkhye droṇaṃ ca madhusūdana /
iṣubhiḥ pratiyotsyāmi11 pūjārhāv arisūdana // BhG_2.4 //


kathaṃ kena prakāreṇa kayā yuktyā12 bhīṣmādīn mānanīyān ahaṃ
pratiyotsyāmi11 / madhusūdanārisūdaneti bhaktaḥ punaḥ punar āsthāṃ
karoti samakrameṇa // 4 //

kim iti13 na ca pratiyotsyāmīty āha14 ---

gurūn ahatvā15 hi mahānubhāvān śreyaś cartuṃ bhaiṣkyam apīha16 loke /
na tv arthakāmas tu gurūn nihatya bhuñjīya bhogān rudhir apradigdhān17 // BhG_2.5 //


__________

NOTES:

1. gaccha kauṇtaveya naitatvasyupapadyate
2. taṅktontiṣṭa
3. gacha
4. tvaṣi
5. ^bhirapādānaira^
6. naitadrupapadyata nā sābhāvyate
7. ata sata hṛdayasya^
8. ^mūtānyūnahṛdaya^
9. tyattkā rathopasthāḥ uttiṣṭa / usyāya ca pukṛya sajjayā bhavetyāśayaḥ
10. uvāca 3
11. pratiyotsāmi
12. yuktā
13. ^nāriyūdaneti bhaktāpunaḥ punarāchānā karoti / samatrameṇa
kimiti
14. ca na pratiyotsyāma ityāha 4
15. ^hatva
16. śreyaścabhunttubhaikṣamapīha
17. patigghān


____________________________________________________________________

p. 38

hi yataḥ kāraṇāt1 / yasmād (iha loke deśe) gurūn bhīṣmādīn
prati yuddhavarjanena ahatvā rakṣitvā bhaikṣyam api cartuṃ2 śreyaḥ /
na tu dhanābhilāṣī san gurūn nihatya bhogān rājyādīn3
śoṇitalepabahulān bhuñjīyeti kutsā /
naiva bhuñjīyety arthaḥ / iha loka iha kṣaṇike jīvaloka ity arthaḥ /
tuśabdo guruhananavyāvṛttisū(ca)nārthaḥ / punas tugrahaṇād
bhaikṣyam api praśasyataram4 / na tv evaṃvidho viṣayopabhoga iti // 5 //

etaddaśāyām idam iva tāvad vicāryatām5 ---

na caitad vidmaḥ6 kataran no garīyo yad vā jayema yadi vā no jayeyuḥ /
yān eva7 hatvā na jijīviṣāmas8 tena sthitāḥ pramukhe dhārtarāṣṭrāḥ9 // BhG_2.6 //


caśabdaḥ pūrvāpekṣayādhikābhyudayayuktidyotanārthaḥ10 /
etad iti vakṣyamāṇāvamarśinā sarvanāmnā ---
yad vā jayema yadi vā no jayeyuḥ ---
ity etadvakṣyamāṇavākyadvayābhidheyo 'rthaḥ pratyavamṛśyate11 /
na ty ātmīyaparavargāv ekīkṛtya12 nirdeśaḥ /
sa dhārtarāṣṭrāṇām asmākam ity artho vivakṣitaḥ13 /
katarad ity anena sāmānyavādinā tadvākyadvayābhidheyayor balayor
ekataraṃ garīyastvena vikalpato nirṇīyate14 /

__________

NOTES:

1. hiḥ kāraṇāyadeśe
2. cartu
3. śabdādīn
4. ^rthaḥ / agrahaṇātnmaikṣyamapi praśaṃsya^
5. etadāssābhidameva tāvadvicāryatām 5
6. viḍmaḥ
7. vāneva
8. jijoviṣāmaste^
9. pramusto dhartarāṣṭrāḥ
10. ^pekṣayābhyupayuktidyotanārthaḥ
11. ^vamaśinā sarvanāmnā padya jayema yadi vā no nayeyurityetadvākyatvayābhidheyorthaḥ pratyavamṛṣyate
12. ^svargāvakīkṛtya
13. ^maspākamityartho vivakṣataḥ
14. tadvākyadvatyābhidheyayorvalayo^
15. niṇormate


____________________________________________________________________

p. 39

yadyadiśabdau vitarke vikalpe vā /
tad ayaṃ vākyārthaḥ1 --- na caitad vayaṃ jayaparājayayor aniyamāj
jānīmaḥ2 katarad balam asmākaṃ dhārtarāṣṭrāṇāṃ
madhyād garīyo3 gurutaraṃ balavattaram iti /
yad vā vayaṃ tān jayemābhibhavema4 yadi vā te no 'smān jayeyur
abhibhaveyur iti5 / kiṃ ca6 yān eva dhārtarāṣṭrān hatvā jīvituṃ
necchāmaḥ7 kṛpālutayā ta evāsmākaṃ pramukhe sammukhe sthitā iti /
etac cārjunasya sambhramaparidevanaṃ hastādyabhinayena // 6 //

evaṃ sakāraṇaṃ svaparidevanaṃ punar api8 bhagavantam arjuna āha9 ---

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi10 tvāṃ dharmasammūḍhacetāḥ11 /
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam12 // BhG_2.7 //


evam ahaṃ gurubandhumitrasvajanān mṛtyunā dhṛtān dṛṣṭvā13
kārpaṇyadoṣopahatasvabhāvaḥ14 kārpaṇyam aucityapratipakṣabhūtaṃ
dainyam15 tad eva doṣas tenopahato dūṣitaḥ sattvadhairyātmakaḥ16
svabhāvo yasya sa tathoktaḥ / tathā dharme sammūḍham apratipattiṃ
gataṃ ceto yasya so 'haṃ pṛcchāmi tvāṃ parameśvaram /
yan me śreyaḥ syāt tan me niścitam asandigdhaṃ brūhīti17 /
dharmaviṣayadainyadoṣopahatacitto 'ham ity arthaḥ /

__________

NOTES:

1. śabdo vitarkye vā vilpe tadayuṃ vākayārthaḥ
2. ne caitadvayaṃ jayaparājayayoniyamā jānīmaḥ
3. madhyādbhurīyo
4. tājjayema^
5. nostāṃ tapepurabhibhaveyuriti
6. kica
7. dhārtarāṣṭrān hatvā nīvitu nechāmaḥ
8. saparidevanarapi
9. āha 6
10. dāṣo ... pṛchāmi
11. ^sammūvacetāḥ
12. yacheyassyān ... vrūhi ... tvāṃ tpapannam
13. ^mitraravajanān .... dhrātāṃ daṣṭvā
14. ^dośopahata
15. kāryaṇayamaurtitya pratipakṣabhūtadaityaṃ
16. doṣaravenopahato duṣitassattva^
17. dharmessamūḍhaṃ alavupratipatti ceto pasya sohaṃ pṛcchāmi tvā
parmeśreyasyāntanma svantissanṛgghaṃ vrūhīti /


____________________________________________________________________

p. 40

śāstravihito 'nuṣṭheyaḥ1 kriyāmārgo dharmaḥ /
tatraitat syāt2 --- nāśiṣyāyopadeśo (deyaḥ) iti /
tan na / śiṣyas te 'haṃ3 niveditātmā tvāṃ prapannaḥ4
śaraṇāgataś ca / ato 'nuśāsanenānugṛhāṇeti // 7 //

kasmāt tvattaḥ śreyo 'nuśāsanaṃ prārthyata iti cet tad āha5 ---

na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām6 /
avāpya bhūmāv asapatnam ṛddhaṃ7 rājyaṃ surāṇām api cādhipatyam8 // BhG_2.8 //


hi9 (yataḥ) kāraṇād10 deśe / yasmād bhūmau11 niṣkaṇṭakaṃ12
sphītaṃ rājyaṃ tato 'pi cādhi(kaṃ surāṇāṃ svā)mitvaṃ13
prāpya ahan na tat14 tathābhūtaṃ (prapaśyāmi) buddhyā15 nirīkṣye
yo mamaivambhūtasya16 sarvādhipateḥ
sambhāvyamānahitopadeśasahāyakasyāpi
mumūrṣor glānisamutthaṃ18 śokaṃ sarvendriyāṇām indriyavṛttīnām
ucchoṣaṇaṃ
saṅkocakaram19 (apanudyāt) nirasyet tvāṃ vinety atas tvāṃ
pṛcchāmīti20 // 8 //

adhunā sañjayaḥ pārthapratijñātām uktim samāpayaṃ dhṛtarāṣṭram
āha21 ---

__________

NOTES:

1. ^vihitonuṣṭeyaḥ
2. sthāt
3. iti tachiṣyaḥ
4. tvaprapannaḥ
5. kasmātvataḥ ... dāha 7
6. dyaśekamchoṣaṇamindriyāṇāṃ
7. ^sapanna^
8. cādhipantyam
9. hiḥ
10. kāraṇāya
11. yasmādbhūmau
12. niṣkaṃṭhakam
13. tatopi cādhimintvaṃ
14. hanna taṃ
15. vuddhā
16. ... mamaivabhūtasya
17. sarvādhiyate
18. mumṛṣurjlātisamutthaṃ
19. sarvendriyāṇāmindriyavṛttītāmuchoṣaṇaṃ saṅkocakaraṃ
20. pṛchāmīti
21. adhunā ... sañjayaḥ pārthapratijñānā^samāpayaṃ dhatarārṣṭamāha 8


____________________________________________________________________

p. 41

evam uktvā hṛṣīkeśaṃ1 guḍākeśaḥ parantapa /
na yotsyāmīti govindam uktvā tūṣṇīṃ babhūva2 ha // BhG_2.9 //


he parantapa / kathaṃ bhīṣmam ahaṃ ity ataḥ prabhṛti
bhagavantam uktvā3 tato 'tiśokākulamanāḥ4 punar api govindam āha5 ---
na yotsyāmi6 iti /
evaṃ paricchedam utsādya7 tūṣṇīṃ8 babhūvety arthaḥ /
haḥ pādapūraṇe // 9 //

idānīṃ bhagavatprayuktiṃ varṇayann āha9 ---

tam uvāca hṛṣīkeśaḥ10 prahasann iva bhārata11 /
senayor ubhayor madhye12 sīdamānam idaṃ vacaḥ // BhG_2.10 //


tam arjunaṃ13 senayor madhye yathoktena prakāreṇa sīdamānaṃ yuddhaṃ
prati tyktotsāhaṃ hṛṣīkeśo14 hasann idaṃ vakṣyamāṇaṃ vākyam
āha15 /
mahātmānaḥ16 kila smitapūrvābhibhāṣiṇo bhavantīti // 10 //

tatra (na) yotsyāmi ity ātmaviṣayamithyājñānavaśān niścitasaṅkalpam
arjunam ātmajñānopadeśam antareṇa tannivṛtter asambhavāt tadupadeśāya
prasaṅgam avatārayituṃ bhagavān uvāca17 ---

tvaṃ mānuṣeṇopahatāntarātmā viṣādamohābhibhavād visañjñaḥ /
kṛpāgṛhītaḥ samavekṣya18 bandhūn abhiprapannān mukham antakasya // BhG_2.11 //


__________

NOTES:

1. evamuttvā haṣīkeśaṃ
2. ... muttvā tūkṣmīṃ
3. bhagavatamuttkā
4. tato te^
5. govindamāha
6. yotsya
7. paricheyamusādya
8. tūkṣmoṃ
9. ... ^nnāha 9
10. tṛṣīkeśaḥ
11. bhāita
12. ... rubhayārmadhye
13. namarjunaṃ
14. saktotsāhaṃ tṛṣīkeśo
15. vakṣyamāṇa vāvmāha
16. mahātmāna
17. arjunamatmājñānopadeśamantareṇa tannivṛtto sambhavā^
ttadupadeṇaya prasaṅga^ ^vāca10
18. vīkṣya


____________________________________________________________________

p. 42

tvaṃ mānuṣeṇa māṇuṣajātisulabhenānuśayena1 malinīkṛtamanāḥ /
ata eva mṛtyor āsyam ābhimukhyenāgantum ārabhamāṇān bandhūn
avekṣya2 dayābhibhūto mānuṣajātisulabhābhyāṃ śokamohābhyāṃ
grahaṇād dhetor visañjño3 vyavahitadivyajñānaḥ saṃvṛtta iti /
itaś copahāsakāraṇam / sañjñānaṃ sañjñā4 viśiṣṭā buddhiḥ /
vigatā vyavahitā vā sañjñā asyeti5 visañjñaḥ /
upahatāntarātmā /
vṛttyaprasaṅgāt samāso6 mānuṣeṇety anena sāpekṣatve 'pi7
gamakatvād yujyata eveti8 // 11 //

kasmād visañjño 'sīty āha9 ---

aśocyān anvaśocas tvaṃ10 prajñāvādāṃś ca bhāṣase /
gatāsūnagatāsūṃś ca nānuśocanti paṇḍitāḥ // BhG_2.12 //


(aśocyān aśocanīyān bhīṣmādīn) anuśocitavān asi11 /
teṣāṃ hi svadharmānuṣṭhānapravṛttatvena12 trivargāsiddher
bhāvino 'rthasya13 ca nityatvād aśocyatvam /
api ca prajñāvādāṃś ca bhāṣase ---

pāpam evāśrayed asmān14 śreyaś cartuṃ bhaikṣyam apīha15 loke ---
iti16 /
tad etad ubhayaṃ tava (na) śobhate /
yasmād gataprāṇānagataprāṇāmś ca17 nānuśocanti paṇḍitāḥ /
pariniṣṭhitatattvajñānāḥ18 paṇḍitāḥ /
pariniṣṭhitatattvajñānāḥ18
paṇḍitā ucyante / atra punar ātmayāthātmyavādino 'bhipreyante19 /
teṣāṃ tāvad ātmano 'vināśitvadarśanād aśokaḥ20 /
tadvad avināsitvaṃ saṃpadya mohaśokau21 tyaktum arhasīti
tātparyārthaḥ /

__________

NOTES:

1. ^jātyā tudāśayena
2. ... gantumārannbadhūnavekṣya
3. ... mā vrūmaṇādveto^
4. sājñā
5. sañjñasyeti
6. vṛttyapraṃsamāsāso
7. ^tyanema sāpekṣopi
8. yujyataraveti
9. tyāha 11
10. ... nanu śo^
11. aśocanīyān .... anuśocitavāsi
12. teṣāṃ ... hi svadharmānuṣṭānapravṛtvena
13. bhāmbinorthasya
14. ... dasmātchreya^
15. bhaidamapīha
16. dati
17. yasmādbhūta prā^
18. pariniṣṭitvajñā^
19. ... vāditobhipraryate
20. ... dātmano vināśitvāddarśanādaśokaḥ
21. tadvadanavināvināśitvaṃ saṃpadyanmoha


____________________________________________________________________

p. 43

na punar asyāyam arthaḥ1 --- paṇḍitā na śocanti tvaṃ tu mūḍho 'sīti
/
nehātivinītasya2 maurkhyaṃ3 sampādyaṃ tadapanayārthatvāt4 (...)
pravṛtteḥ // 12 //

kathaṃ punar asyāvināśitvam ity utsāhayitum āha5 ---

na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param // BhG_2.13 //


catuśabdau kadācid ity asminn arthe varttete6 /
nāhaṃ7 kadācin nāsam api
tv āsam eva / na tvaṃ nāsīr asīr evety arthaḥ /
neme8 bhīṣmādayo9 nāsaṃ kiṃ tv āsann eva /
na ca na bhaviṣyāmaḥ /
asmāc charīrāt paraṃ10 śarīrāntare bhaviṣyāma eva /
anena triṣv api
kāleṣu sattākhyāyate11 / pratiśarīraṃ kṣetrajñānāṃ12
bhedāt tadbhedavyapadeśaḥ /
ke punar amī kṣetrajñā nāma / paramātmano 'ṃśāḥ13 /
tathā ca vakṣyati --- mamaivāṃśo jīvaloke14 jīvabhūtaḥ sanātana iti
/
agnivisphuliṅgavan mahākāśaghaṭākāśavaj
jīvaparayor bhedābhedau15 /
tatra svābhāviko 'bheda aupādhikas tu bheda iti16 sthitiḥ /
evam uttaratra kvacid abhedena17 vyapadeśaḥ (kvacid) bhedena ca bhaviṣyati
/
anādisiddhāś ca jīvāḥ sanātanā iti vacanān na teṣāṃ
sargādāv utpādaḥ pralayo vānte / (ta)thā ca yājñavalkyaḥ18 ---

__________

NOTES:

1. na punarasyamarthaḥ
2. na hānītasya
3. mauthaṃ
4. tadapanapārthatvāt
5. kathaṃ puravināśitvāmeti utsādhayitumāha 12
6. śabdaḥ ... vartate
7. nātkaṃ
8. te me
9. bhīṣmadayo
10. asmācharīrātparaṃ
11. samākhyāyate
12. ṣse tryajñānāṃ
13. parajñātmanīśāḥ
14. jīvaleke
15. ... ghaṭākāśavatryatīvaparayorbhedābhedau
16. svābhāvikobhedāupadhikastubhedariti
17. evamatyuttaratra kācidabhedena
18. iti tethā ca yājñavaklaḥ


____________________________________________________________________

p. 44

ahaṅkāreṇa manasā gatyā karmaphalena ca /
śarīreṇa ca nātmāyaṃ muktapūrvaḥ1 kadācana // iti /

evaṃ cānāditve pūrvakṛtakarmāpekṣayā sargādau
suranaratiryagbhedena2
sṛṣṭivaicitryopapattiḥ /
dharmādharmavyavasthā2 bandhamokṣavyavasthā3
cāsmin pakṣe 'vakalpate4 /

yeṣāṃ punaḥ paramātmaiva sākṣād anupraviṣṭaḥ5
śarīreṣu tadaṃśo
jīvo nāma nāstīti matam teṣām ekasmin mukte
sarvamuktiprasaṅgo baddhe
caikasmin sarvasyāpi muktyabhāvād iti6 vyāsasūnoḥ
śukasyāpi muktyabhāvaḥ syāt7 /
na ca paramātmanaḥ saṃsāritvaṃ
yujyate / tasya ca vidyāyogāt vijñānam ānandaṃ brahma iti ca
nityākāśānandasvarūpatvāt /
tasmād īśvarāṃśāḥ pratiśarīraṃ
parasparaṃ bhinnā8 jīvā abhyupagantavyāḥ /
evaṃ ca ghaṭadhūmadṛṣṭānto 'pi yujyate ---

yathaikasmin ghaṭākāśe rajodhūmādibhir vṛte /
na sarve saṃprayujyante tadvaj jīvāḥ sukhādibhiḥ9 // iti /

yeṣām ayam īśvaro 'tyantabhinno10 jīvātmānaś ca bahavas te ca
sarve sarvagatā iti teṣām api sāṅkaryaprasaṅgaḥ /
ekenāgnihotre kṛte sarveṣāṃ (tatkṛtaṃ) syād ekena ca madyapāne11
kṛte sarvaiḥ kṛtaṃ syāt /
atha yasya taccharīraṃ12 tasyaiva tad iti cet

__________

NOTES:

1. muṅktapūrvaḥ
2. tiryakyrbhedena
2. vaiciopapatiḥ dharmadharmavyavasthā
3. bandhasokṣyavyavasthā
4. cāsmitya pakṣeva kalpate
5. sākṣyādanu^
6. vādvecaikasminnekasyāpi muktabhāvadati
7. śukasya muktabhāvaḥ syāt
8. tasyāvighāyogā vijñānamānandaṃ brāhmeti nityakāśānandaṃ ...
dīśvaraśāḥ pratiśarīraṃ parasparabhitrā
9. ... sukhādibhiriti
10. yeṣāmayīśvarotyanta^
11. madhyapāne
12. yasyatacharīraṃ


____________________________________________________________________

p. 45

kasya tac charīram1 / sarveṣāṃ tat sambandhāviśeṣād
abhisandhyādivaśāt syād vyavastheti2 cet
abhisandhyādiṣu caikatulyatvād ekasmin manasi3
sarveṣāṃ samavāyāḥ saṅkalpādayaḥ samānās tatpūrvakaṃ karma
tannimittaṃ ca śarīram iti4 sarvasādhāraṇyān na5 kadācid
asādhāraṇyahetuḥ śakyate kenacid darśayitum /
anāditvasyāsmatpakṣe 'py aviśeṣād
aṇuparimāṇāś ca jīvā iṣyante6 / kasmāt /
utkrāntigatyāgatiśruteḥ /
liṅgaśarīrasya ca saṅkocavikāsadharmiṇor aṇurūpatvād
aupādhikam aṇutvaṃ7 jīvasya gīyate /
paramātmarūpeṇa tu sarvagatatvaṃ jīvasyeti
sthitam8 // 13 //

(tasya) nityatve lokasiddhaṃ dṛṣṭāntam ācaṣṭe9

dehino 'smin yathā deho kaumāraṃ10 yauvanaṃ jarā /
tathā dehāntaraprāptir dhīras tatra na muhyati11 // BhG_2.14 //


yathā bālyayauvanasthāvireṣu12 so 'ham asmīti pratyabhijñānān
nityatvam ātmanaḥ pratyakṣapramāṇasiddham /
dehasyaivāvasthāntarāpattir nātmana iti tathā nityasyaiva13
tatrāvasthitasya (ātmanaḥ) dehāntaraprāptiḥ /
tatra dhīro dhīmān na muhyati / yadi tarhy avināśitvam ātmanas tad
idānīṃ vṛthā te śokaḥ14 samupasthitaḥ katham // 14 //

śītoṣṇādikṛtaiḥ15 sukhaduḥkhaiḥ saṃyogā(t tada)nuparama iti /
tac ca16 ---

__________

NOTES:

1. kasya tacharīraṃ
2. ... sandhyādivaśātsādhyavastheti
3. caivatulya ^matasi
4. tannimittava śariramiti
5. sarvasādhāraṇyannakenacidvarśapitum
6. draṣyante
7. ligaśarīrasya saṅkoca ca vikāśa dharmi ṇutvādaupādhika^
8. svitam
9. daṣṭāntamācaṣṭe 13
10. kaumāra
11. mutvati
12. balyayauvana
13. tathānityasyaivāva^
14. ^dānīmanyathā me śokaḥ
15. kathaṃ śatokṣmādi kṛtaiḥ
16. tattva 14


____________________________________________________________________

p. 46

mātrāsparśās tu kaunteya1 śrītoṣṇasukhaduḥkhadāḥ2 /
āgamāpayino 'nityās tāṃs titikṣasva3 bhārata // BhG_2.15 //


mīyante viṣayā ābhir iti mātrā indriyavṛttayaḥ /
tāsāṃ sparśā viṣayaiḥ saṃyogāḥ4
śītoṣṇanimittasukhaduḥkhahetavaḥ5 / te cānityāḥ /
kasmāt / āgamāpāyitvāt / āgacchanti apagacchanti ca
na ca nityasamavetāḥ pāvakauṣṇyavat6 / śītoṣṇagrahaṇaṃ7
pradarśanārtham / ādhyātmikam ādhidaivikam ādhibhautikaṃ8
trividhaṃ duḥkham (tat) ca trividham eveti /
yasmād anityās teṣām upāyenoparamaḥ śakyaḥ kartum9 /
ko 'sāv upāyaḥ / jñānapūrvikā titikṣā /
tad āha tāṃs titikṣasva iti sahasvety arthaḥ10 // 15 //

kathaṃ tatsahanaṃ taduparamahetur ity āha11 ---

yaṃ hi na vyathayanty ete puruṣaṃ12 puruṣarṣabha /
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // BhG_2.16 //


na vyathayanti na cālayanti13 svasmād ātmasvarūpāt /
same duḥkhasukhe yasya / yaṃ samaduḥkhasukhaṃ14 na cālayanti
so 'mṛtatvāya mokṣāya kalpate samartho yogyo bhavatītyathaḥ15 // 16 //

nanu cāmṛtatvaṃ na sambhāvayituṃ śakyate sukhaduḥkhalakṣaṇasya
vikārasya mukte 'py ātmani sambhavād ātmano vā kadācid vināśopapattir
ity āśaṅkya āha16 ---

__________

NOTES:

1. kauṭeyaḥ
2. śītokṣmasukhaduḥkhaśaṃ
3. āgamāpāyanonityāstāṃ^
4. viṣayaissaṃprayogāḥ
5. śātokṣmanittasukha^
6. āgamāpāyitvādāgacchaṃsapagacchanti na ca nityasamavetāḥ
pāvakausmyavat
7. śītoma^
8. ādhyātmikāmādhidainikaṃmādhimautikaṃ
9. karju
10. sahasvatyarthaḥ
11. naduparabhaheturityāha 15
12. vyathayantye puruṣa
13. na cālapanti
14. mamesukha^ samuduḥkhaṃ
15. yogyebhivatīty arthaḥ
16. venāśopatti^ kyāha 16


____________________________________________________________________

p. 47

nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // BhG_2.17 //


ātmany avidyamānasya sukhaduḥkhalakṣaṇasya dharmasya na kadācid
vidyate2 bhāvaḥ / bhavanaṃ bhūtir utpattir ity arthaḥ3 /
sikatāsv iva tailasya / utpadyamānasyaiva hi (mānasaḥ)
sukhaduḥkhalakṣaṇo vikāraḥ śītoṣṇādinibandhano jāyata ity
anantaram uktam4 /
nanv acetanatvād antaḥkaraṇasya saṃvedanaṃ nopapadyate /
cetanatvāt kṣetrajñasamavetasyaivāyaṃ vikāraḥ5 /

yathā vaiśeṣikāḥ prāhuḥ ---
naitad evam antaḥkaraṇastho 'py asau jīvātmā saṃvedyate /
yathā ca rūpādayo ghaṭādisthāḥ7 (iti) /
nāyaṃ kṣetrajñadharma iti ca vakṣyati ---
icchā dveṣaḥ sukhaṃ duḥkham8 --- iti /
yady api kṣetrajñasamavāyitvaṃ sukhaduḥkhayos tathāpi
tatsvarūpasya na vikriyā maṇisvarūpavat /
nīlapītādīnām eva9
maṇisamavāyināṃ parasparavirodhād vikriyā /
vikriyā hi nāma vināśa upamardaḥ10 / tathātmana iti /
nābhāvo vināśo vidyate /
sata ātmanaḥ so 'ham iti pratyabhijñānān
nityatvopapatter anityahetoś cābhāvāt11 /
avināśī vā are 'yam ātmā iti śruteḥ /
ubhayoḥ sadasator dṛṣṭo nirṇīto 'nto maryādā
antyāvastheti12 yāvat /
antaśabdo maryādāvacano 'tra grāmānta iti13
yathā / yat sat

__________

NOTES:

1. viyate
2. kadācidvidhate
3. bhavanabhūtirutpatriri^
4. tailasya mānasasyaiva hi sukhaduḥkhalakṣaṇo vikāraḥ
śītokṣmyādinibanno jāyate ijya nantaramuktam
5. cetanatvākṣetrajñasamavetarāvāyaṃ
6. yathoṣṭatvamagnitamātmānā saṃvedyane
7. ghaṭādisthā
8. icchādveṣassukhadu^
9. līlapītāśenāmeva
10. vikriyā hi nāsopamedas^
11. savitṛmalavat pratyabhijñānānnityopapatteranityahetoścābhāvā
12. nirṇītātaḥ maryādātvavasthā
13. grāmātā iti


____________________________________________________________________

p. 48

tat sad eva / yad asat tad asad eveti1 /
kair ayaṃ niścayaḥ kṛta ity āha --- tattvadarśibhiḥ2 /
tadbhāvas tattvam / tad iti3 sarvanāmnā padārthamātraṃ vyapadiśyate /
vastuyāthātmyavedibhir ity arthaḥ4 /
apare tu māyāvādino 'nyathāvatārya varṇayanti5 /
itaś ca6 śokamohāv akṛtvā śītoṣṇāder vidyate8 bhāvaḥ /
bhavanam astitā / kutaḥ / vikāratvāt9 /
vikāraś ca (pratyakṣādibhiḥ) pramāṇair nirūpyamāṇo nāstitāṃ
pratipadyate /
yathā ghaṭādiḥ svakāraṇavyatirekeṇānupalabdher asan
evaṃ sarvo vikāra iti10 /
nanv evaṃ sarvābhāve śūnyavādaḥ
prasajyeta11 / nāyaṃ doṣaḥ /
dve buddhī12 sarvaprāṇiprasiddhe
bhavataḥ --- viśeṣyabuddhir viśeṣaṇabuddhiś ca13 /
san ghaṭaḥ san
pataḥ14 iti / tatra viśeṣyaviṣayā buddhir
ghaṭādiviṣayā satpaṭādau15
vyabhicārān mithyābuddhiḥ /
yā punar viśeṣaṇaviṣayā sadbuddhiḥ
sā sarvatra vṛtter amithyā16 /
tasmāt saiva pāramārthiko /
sarvo hi ghaṭādiḥ śarīrādiś ca prapañco
māyāmātram asad iti manyante /

etad anye17 pramāṇakuśalāḥ pratyācakṣate18 /
yat tāvad uktam --- pratyakṣādibhiḥ pramāṇair
vikāro ghaṭādir
nirūpyamāṇaḥ svarūpaṃ jahātīti tad asat /
ālokendriyamanaḥsaṃskāre19 sati ghaṭo 'yaṃ paṭo 'yam iti
pratyakṣā buddhir utpadyate /
yayā buddhyā yo 'rtho pratīyate tayaiva tadabhāvaḥ
pratīyate20

__________

NOTES:

1. yudasattadasadeveti
2. tatvadarśibhiḥ
3. tadeti
4. vastuyāthātmāvedibhir^
5. abatāraṃ varṇayanti iti vā pāṭhaḥ
6. māyāvādinyenyathāvatāra varṇayantītacca
7. śītośmasa^ kattuṃ karsmāt
8. śītokṣmādarvi^
9. kujo vikāratvāt
10. ghaṭādissvakārevyatirekeṇānupalabhe rasannevaṃ sarvodhikāra iti
11. prasajyate
12. vuddhi
13. viśeṣabuddhirviśeṇa^
14. ghaṭassarpaṭa iti
15. viśeṣavu^ sapaṭādautyabhicārānmithyābuddhirṣā^
16. ... viṣayāsaṃvuddhissā sarvatrāvṛ^
17. māyāmātramat miti manyante tānanye
18. prasācakṣate
19. ālokendriyamanaskāre
20. jayaiva tadabhāvaḥ pratipate


____________________________________________________________________

p. 49

iti ko vaded yo na tārkikaḥ / pañcabhiḥ pramāṇaiḥ
pratyakṣānumānopamānārthāpattyāgamair
vastusvarūpaṃ paricchidyate1 /
yatra pañcāpi nivṛttāni tatra pramāṇanivṛttyā prameyābhāvo
niścīyate / yathā nātra ghaṭa iti2 /
na ca vyabhicārād evāvastutvaṃ3 bhavati /
yathaiva ghaṭabuddheḥ paṭādau vyabhicārād
avastutvaṃ tathā sadbuddher
api4 śaśaviṣāṇādāv api5 vyabhicārād avastutvaṃ prasajyate /
bhāvabuddhir abhāvān nivartate bhāvābhāvayoḥ parasparavirodhāt /
atha (yathā) sadbuddhiḥ sattāṃ6 jñāpayati
tathā ghaṭādibuddhir apīndriyajanyatvāviśeṣād
anuvṛttivyāvṛttipratyayagrāhyatvāc ca7 /
avāntarasāmānyam api ghaṭatvagotvādi sarvam abhyupagantavyam /
tathā ca vyaktiḥ sāmānyasya8 taddharmatvāt /
param aparaṃ ca dvividhaṃ sāmānyam /
paraṃ sattālakṣaṇam / aparaṃ gotvādilakṣaṇam /
na hy āśrayasya dharmiṇo bhāvas tadāśritasya9
sāmānyasya vastutvam avakalpate /
sato hi10 bhāvaḥ sattā /
na hi sā nirduṣṭā11 svatantrā
nāma kena(ci)d iha ghaṭādyāśrayanirapekṣā12 cakṣuṣā gṛhyate /
satsu dravyeṣu pṛthivyādiṣu13 gṛhyamāṇeṣu
tatsamavetā tadavyatiriktā
sattāpi gṛhyate /
(a)ta eva sattā dravyadharmatvād ātmā na bhavati /
tatra sattaivātmā iti (yat) kaiścid uktam (ta)d apāstaṃ bhavati /
ata eva yad uktaṃ kenāpi cāturvidhyāc ca pratyakṣaṃ
na nigrāhyaṃ vipaścitā14 iti sattāyā15 eva grāhakaṃ
pratyakṣam ity abhipretya tasya tad apy apākṛtaṃ16

__________

NOTES:

1. pratyākṣānu^ parichidyate
2. nātragha draḍheti
3. cārādevastu^
4. saṃvuddherapi
5. ^viṣaṇādāvayi
6. varaspara ... savuddhi sattāṃ
7. ^vuddhirapīdriyajatvāviśeṣādanavṛttivyāvṛttipratyayagrātvatvācca
8. tathā ca vācavyaktissāmānyasya
9. nahvāśrayasya dharmiṇo ...
10. satto hi
11. niṣūṣṭā
12. ^ṭāghāśraya^
13. pṛthivyādisu
14. āyurvidhāt pratyakṣyaṃ na niddhavipaścitaḥ
15. satrāyā
16. tadapyapāpakṛtaṃ


____________________________________________________________________

p. 50

bhavati / satāṃ hi bhāvaḥ sattā iti1 pāratantryavapadeśāt /
na ca ghaṭādibuddhīnāṃ ghaṭatvādāv avāntarasāmānye
tadyuktau vā vyabhicāraḥ /
kasyāṃ(cid)2 vyaktau vinaṣṭau vinaṣṭāyāṃ vyaktyantarāṇām
ānantyād yugapad ucchedanānupapatteḥ3 /

svaviṣayavabhicāro hi buddhīnāṃ doṣo viṣaye tu paṭādau
notpadyata4 iti kim atrāścaryam /
na hi viṣayendriyālokasaṃskārasāmarthyatāyāṃ satyāṃ5
ghaṭabuddhiḥ kadācit kasyacin notpadyate /
kiṃ ca kāryatvād (ghaṭatva)buddhiḥ kāraṇam apekṣate6 /
ghaṭajñānasya ghaṭaḥ kāraṇaṃ nānyad iti /
yathā bījāṅkuraḥ7 kāraṇaṃ bījam apekṣate dhūmaś cāgnim
evam anyatrāpīti8 / tasmān na vyabhicāro9 mithyāhetur
iti durupadeśo 'yam /
kas tarhi mithyāhetuḥ kāraṇadoṣo 'bādhakapratyayo vā /
tathā coktam10 ---

yasya ca duṣṭaṃ karaṇaṃ11 yatra ca mithyeti pratyayaḥ /
sa evāsamīcīnaḥ pratyayo12 nānyaḥ --- iti /

tad evam anuvṛttipratyayāt sāmānyaṃ siddhaṃ
vyāvṛttipratyayād viśeṣa iti /
sāmānyaviśeṣātmakaṃ vastu bhinnābhinnarūpam iti sthitam /
kiṃ ca san ghaṭa iti ghaṭatvavastutve sāmānādhikaraṇyaṃ
buddhau nāvakalpate13 /
nanu tac cedam udakam iti14 mṛgatṛṣṇikāyāṃ
sāmānādhikaraṇyaṃ dṛśyate15 /
tatrāpi vidyamānā abhimānina16

__________

NOTES:

1. bhāvassateti
2. tadyuktau vā vyabhicāra krasyāṃ^
3. viniṣṭāyāṃ ... yugapaduchedenānupapatte
4. notpadyanta iti
5. nahi viyadriyālokamanaskārasāmarthyāṃ satyāṃ
6. ki ca ... kāraṇamīkṣate
7. kāraṇaṃ na padibhi yathā bhapāṅkuraḥ
8. ^vaṃmanyatnatrāpīni
9. ^nnaṣabhicāro
10. ^vyādhakamapra ... tatho coktam
11. karaṇo
12. ... cīnapratyayo
13. vuḍyornāva^
14. nanu ccecedamudakamiti
15. daśyate
16. vidhamānābhimānina


____________________________________________________________________

p. 51

eva sāmānādhikaraṇyabuddhir utpadyate /
yadā tu bādhakapratyayo
jāyate mṛgatṛṣṇikeyam atra nodakam astīti
tadā sāmānādhikaraṇyabuddhir apaiti /
na cātra bādhakapratyayo 'stīti
dṛṣṭāntavaiṣamyam1 /
ato 'pavyākhyānam etad iti sthitam // 17 //

sato bhāvo nāstīti sāmānyenoktaṃ
tad idānīṃ viśeṣalakṣaṇena
nivārayitum āha2 ---

avināśi tu tad viddhi yena sarvam idaṃ tatam /
vināśam avyayasyāsya na kaścid kartum arhati3 // BhG_2.18 //


tuśabdo 'vadhāraṇārthaḥ4 / avināśi tat / na vinaṣṭuṃ śīlam
asyety avināśi5 / kiṃ tat / yena sarvam idaṃ tataṃ vyāptam6 /
svābhāvikena paramātmarūpeṇa kṣetrajño7 vyapadiśyata iti /
kasmād evaṃ8 vyākhyāyate /
tadvināśāśaṅkāanirākaraṇaparatvād
asya prakaraṇasya /
na hy atra brahmopāsanam akasmāt9 pratipādyate /
jñānasvarūpasyopāsanaṃ ṣaṣṭe ('dhyāye)
vidhā(pa)yiṣyata iti
jīvasvarūpam evedānīṃ vaktavyam /
kasmād avināśīty āha10 vināśam avyayasyāsya iti /
vyayo vināśaḥ / niravayavatvān nāsya vināśam
īśvaro 'pi kartum arhatīti // 18 //

yadi tarhy ayam avināśī tat kathaṃ kṛto vyapadeśaḥ ---
vinaṣṭaḥ puruṣa iti / ata āha11 ---

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
vināśino 'prameyasya tasmād yuddhasva bhārata // BhG_2.19 //


__________

NOTES:

1. vādhakapratyayostittidṛṣṭāntavaiṣamyam
2. tadidānnīṃ ... āha^
3. kamarhattuti
4. ... śabdovadhāraṇārpyaḥ
5. avināśyavatanna vinaṣṭe śīlamasyetyavināsi
6. vyāsaṃ
7. kṣetrajñau
8. tphasmādeva
9. ^makakṣmāt
10. vakravyakasmādavinā^
11. yadi tardyayamavināśaṃ tatkiṃ kṛmo tryapadeśo vinaṣṭaḥ puruṣa
iti
dekṛt ityāha 18


____________________________________________________________________

p. 52

nityasya śarī(ri)ṇo 'prameyasyāntavanto vināśino dehā uktā
nityānityavibhāgavidbhiḥ1 / antavanto vināśina iti na punarukta(m) /
antavanta ity asyārthaṃ2 svayam eva bhagavān vyācaṣṭe ---
vināśina ity eke varṇayanti /

anye tu vadanti kasyacid antavattvaṃ3 (na) bhavati /
yathā pṛthivyā
gandhas tirobhūto nātyantaṃ vinaṣṭo4 vṛṣṭisaṃyogād abhivyajyate
tathā dehasyānto bhaved nātyantaṃ vināśa iti /
tan mā bhūd iti viśinaṣṭi --- vināśina iti5 /
asminn api vyākhyāne 'ntavadgrahaṇam atiriktam6 /
tad akṛtvā vināśina ity eva vaktavyam abhipretāvināśasiddheḥ /

apare tu pāṭhāntaraṃ kurvanti --- avināśino 'prameyasya iti /
teṣām api nityasyāvināśina7 iti punaruktam /
na tu pṛthivyādivad
āpekṣikaṃ nityatvaṃ gauṇaṃ gṛhyate /
atyantanityasya mukhyasya
nityaśabdārthasyāsambhavād avināśina8
ity ukte 'py āpekṣikaṃ
kin na gṛhyate / tasya vyākhyāntarakaraṇaṃ9 vyartham /
kā10 tarhi gatiḥ / vināśino11 dehā iti pratijñātam /
tatrāntavanta iti12 hetvabhidhānārtham antavadgrahaṇaṃ deśataḥ
kālataś ca paricchinnatvāt kūṭādivad iti13
vyatirekād dhetuvacanam aprameyasyeti /
kasmād ātmā nityaḥ / aprameyatvād deśataḥ
(kālataś ceti) sa svadharme pravarta(te) iti14 bhagavān (āha) /

__________

NOTES:

1. ^vibhāgavadbhiḥ
2. punarukta antavata ityasyārthaṃ
3. ^cidantavanttvaṃ
4. nāsyantaṃ vinaṣṭo
5. vināśita iti
6. ^rnetavadbhahaṇamati tadatad^
7. aviśinata^
8. ^bhavādanāśita^
9. vyāvāntarakaraṇaṃ
10. kiṃ
11. vināśo
12. tatrāntavatvāditi
13. ... parichinnatvādūṭādi^
14. rasvadharme pravarta iti


____________________________________________________________________

p. 53

nanu śokamohādisaṃsārakāraṇanivṛttyarthaṃ gītāśāstraṃ na
pravartakam /
atrocyate --- na sādhu tātparyaṃ1 bhavatā parāmṛṣṭam /
yuddhaṃ prakramya śokamohāpanayasyedam eva prayojanam
kathaṃ nāma yuddhe pravarteteti /
itarathā dvārikāyāṃ sthitvā gītāśāstraṃ
praṇayet2 svadharmaparityāgena jñānamātrād
yadi mokṣo 'bhipreto 'bhaviṣyat3 /
idānīṃ praṇayanasyedam eva prayojanam4 arjunasyānyeṣāṃ ca
jñānasahitāt svadharmānuṣṭhānān niḥśreyasam upadekṣyāmīti5 // 19
//

evaṃ6 tāvad avināśitvam ātmanaḥ (pra)tipādya svayaṃ ca7 manyase
hantāham eṣām ime mayā hanyanta iti tac ca mṛṣā8 /
katham ---

ya enaṃ vetti9 hantāraṃ yaś cainaṃ manyate hatam /
ubhau tau na (vi)jānīto nāyaṃ hanti na hanyate // BhG_2.20 //


nabhasa ivāsya hananakriyayā vināśaḥ kartuṃ10 na śakyate
niravayavatvāt /
sāvayavasyāvayavaviśleṣādinā11 śakyate vināśaḥ
sambhāvayitum /
tasmād ubhāv apy etāv ajñau12 hantāham iti yo manyate
yaś ca hato 'ham iti (manyate ca) // 20 //

idaṃ pratijñāmātreṇoktam / hetvapekṣāyāṃ ṣaṇṇām api
bhāvavikārāṇām ātmany abhāvād iti hetum ācaṣṭe13 --

na jāyate mriyate14 vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
ajo nityaḥ śāśvato 'yaṃ15 purāṇo na hanyate hanyamāne śarīre // BhG_2.21 //


__________

NOTES:

1. sādhurtatparya
2. pravartete tīrathā dvārīkāyāṃ sthitva gītāśāstraṃ maṇayet
3. jñātamātrādyadi mokṣāmīmetobhaviṣyat
4. praṇapatasyaitavyaprayojanam
5. svadharmātuṣṭānānni^
6. dāvaṃ
7. svayaśca
8. manyase hantāhameṣāmiti na kṣamanyaseṃ hantāhameṣāmiti tattca
cha mṛṣā kathaṃ 19
9. veti
10. kartu
11. sāvayuvasyāvapava^
12. tasmādubhavapyetāvajño
13. ... mātreṇottka hetvapekṣāyāṃ yasmāmapi
bhāvavikārāṇāmātmanyubhāvā ... / mācaṣṭe 20
14. mniyate
15. śaśvato


____________________________________________________________________

p. 54

na jāyata iti janmalakṣaṇo bhāvavikāraḥ pratiṣidhyate /
vāśabdaś cārthe / na cāyaṃ mriyata iti vināśalakṣaṇo1
bhāvavikāraḥ pratiṣidhyate / katham etat /
bhūtvā nāyaṃ na2 bhavitā / bhūyaḥ punaḥ / kiṃ tarhi3 /
bhavitaiva / bhāviny api kāle sattāṃ na hāsyatīty arthaḥ /
vāśabdād abhūtvā bhāvaḥ pratiṣiddhyate /
nāyam abhūtvā4 bhavati / kiṃ tarhi / bhūtvaiva bhavitā /
bhūtakāle 'pi sattāṃ na babhārety arthaḥ /
yas tv abhūtvā6 bhavati bhūtvā ca na bhavati sa
janmavināśābhyāṃ
yujyate yathā ghaṭādir iti /
sattāpi janmapūrvikā ghaṭasyevāsya
neṣyate /
niravadhikaivāsya satteti7 ghaṭādi(bhyo 'sya) vailakṣaṇyam /
upasaṃharati --- ajo nitya iti /
janmavināśapratiṣedhenaiva madhyavarttino
bhāvavikārāḥ pratiṣiddhā8 bhavanti /
tathāpi mandabuddhyanugrahārthaṃ9
svaśabdena pratiṣedhati / śāśvata ity apakṣayo niṣidhyate /
svāṅgāpacayaḥ sādhanāpacayo vāsya10 nāstīti /
yathā kṛṣṇo rājā hastyaśvādibhir vā hīna iti11 /
purāṇa iti vṛddhila(kṣa)ṇo bhāvavikāraḥ pratiṣidhyate12 /
nāyaṃ śaśivat kalābhir upavipacīyate13 /
na hanyate hanyamāne śarīra
iti vipariṇāmo niṣidhyate /
vipariṇāmo 'vasthāntarāpattiḥ yathā śaśasya māṃsāvasthā /

anye punar apy anyathā varṇayanti ---
nāyaṃ bhūto bhavitā vā na bhūya
iti pāṭhāntaraṃ kṛtvā parabrahmopāsanam anayā gītayā lakṣyate /

__________

NOTES:

1. kāśaścārthena cāyaṃ stitaye iti vinā iti vināśa^
2. na na
3. ki tarhi
4. nayamabhūtvā
5. na hāsyatīty arthaḥ
6. yo sva bhūtvā
7. satteti
8. prativiṣṭvā
9. mundabughanugrahārthaṃ
10. ityapakṣayā niṣiddhāte svāṅgāyacapassādhanāpacayo vāsya
11. yathā kṛśo rājāhassakṣvādibhirvāhīna iti
12. pratiṣidyate
13. kālābhirupa^


____________________________________________________________________

p. 55

nāyaṃ bhūta iti ca mṛtpiṇḍavat kāraṇatvaṃ niṣidhyate /
bhavitā vā iti1 ghaṭā(di)vad utpādyatvaṃ niṣiddhyate2 /
kāryakāraṇabhāvo brahmaṇy aupādhiko na pāramārthika3
ity uktaṃ bhavatīti / tad idaṃ śradhāmātreṇa4 brahmopāsanam
utprekṣitaṃ na śrutiliṅgaprakaraṇagamyam /
prakaraṇaṃ hi yac coktam ucchoṣaṇam indriyāṇām iti
paṭhanāt5 tadapanodaparam6 /
ṣaḍbhāvavikāranivṛttiparāṇi na jāyata ityādīny akṣarāṇi /
liṅgaṃ sāmarthyam ucyate /
tac ca śabdānāṃ tāvanmātre
paryavasyati7 /
tan nopāsanam ākṣipati /

ajñānam eva tāvad idānīṃ nirasanīyam8 /
kim atitvarayā brahmopāsanaṃ kalpyate /
pāṭhāntarakaraṇaṃ cāhopuruṣikāmātram /
brahmaṇo hi9 jagatkāraṇatvaṃ śrutisiddham sad eva10 somyedam iti /
kāryatvaṃ punar na jāyata ity anenaiva niṣidhyate11 /
tasmād yatkiñcid etad evaṃ tu pāṭhāntaraṃ
kurvanto 'rthāntaraṃ12 svamatiparikalpitaṃ
varṇayanto13 bahavo vyākhyātāro 'bhiyuktāś cocyate /
uktaṃ ca ---
śīladoṣād agṛhṇantaṃ14 lokam ākulīkurvantīti vā // 21 //

pratijñātam artham avikriyātvādibhiḥ pratyākhyāyopasaṃharati15 ---

vedāvināśinaṃ nityaṃ ya enam ajam avyayam16 /
kathaṃ sa puruṣaḥ17 pārtha kaṃ ghātayati hanti kam // BhG_2.22 //


__________

NOTES:

1. mavitā veti
2. tiṣiddhyate
3. brahmarāyopādhiko na pārarthika
4. śraddhāmātraiṇa
5. muchokamchoṣaṇamindriyāṇāmiti paṭanāt
6. panoparaṃ
7. paryavasati
8. ajñānam eva tāvadidānīṃ nirasanīya
9. he
10. sadeṣa
11. niṣirddha
12. kurvatorthontara
13. varṇamantro
14. vyākhyātāromityuktauścarantairuktaṃ ... gṛhantaṃ
15. kurvantīti ^marthavi ... pratyādhyopasaṃharati 21
16. parānamaja^
17. katha sa puruḥ


____________________________________________________________________

p. 56

veda jānāti1 / ya enam uktaprakārakam ātmānam avināśinam2 /
kathaṃ kena prakāreṇa3 / sa puruṣaḥ / taṃ4 kṣetrajñaṃ
kaṃ5 ghātayati / upāyaviśeṣo hetuḥ kartṛtvaṃ ca niṣiddhyate /
kathaṃ vā hantīti svayaṃ kartṛtvamapi paścān niṣidhyate /
na hy avināśī ca yo bhāvo 'vyabhicārādinā (sa)
svayam udyamena (parakartṛka)nipātanena vā vināśayituṃ
śakyo6 gagana(va)d iti /

atra kleśabhīravaḥ kecit7 svamataṃ bhagavatyāropya varṇayanti
viduṣaḥ sarvakarmapratiṣedha eva prakaraṇārtho 'bhipreto
bhagavataḥ (iti) / hantigrahaṇam udāharaṇārtham8 /
yāni karmāṇi śāstre vidhīyante9 tāny aviduṣo vihitānīti10
bhagavato niścayo niścaya11 ity atrābhidhīyate /

na hīdaṃ pūrvapadānusandhānarahitam abhiprāyavarṇanaṃ12
lakṣyate /
kathaṃ yuddhe pravṛttyartham ātma(na)ḥ sattvopavarṇanam
atra13 kriyate /
tasmād yuddhasva bhārata iti tam abhidhāya
tatsiddhyartham eva jāyata iti /
ārambhād yadi ca sarvakarmatyāga evābhipretaḥ syād ayaṃ
śloko 'rjunāya na vaktavyaḥ syāt /
bhagavatoktaś ca
ṣaḍbhāvavikārarahita ātmā / yadi viduṣaḥ karmāsambhavaṃ ced
astu14 / tasyāpi tatsamānam ity apravṛttir eva syāt /
uttarāś ca15 gītāḥ sarvā na saṅgaccheran16 /
ato neyaṃ mṛṣāśā17 kartavyā /

__________

NOTES:

1. jñānāti
2. parānumukta^
3. prakāraṇa
4. puruṣastaṃ
5. rka
6. hatīti svayaṃ kartṛtvamayā paścātiṣidhyatenandyavinaścaye
bhāvobhicārādinā svahodyamanatipātanena vā vināśayitu śakyaḥ
7. kedhit^
8. hantigrahaṇānudāharaṇātham
9. vidhīyate
10. tānyāvivaduṣyehitānīti
11. niścita
12. tahidaṃ pūrvāpadānusaṅghātarahita^
13. ... pravṛttyarthamātmasatattvopavarṇanamatra
14. ślokerjunāya na vavyasyādbhagavatoktaśca ... rahitātmāvido
viduṣaḥ karmāsambhavaścedartu
15. syādattarāśca
16. saṅgaccheran
17. sṛṣṭāśā


____________________________________________________________________

p. 57

svadharmatyāgenākṛṣṭacetasaḥ sukham āsīnā1 mokṣaṃ lobhemahīti /
uttaratra ca jñānakarmasamuccayaṃ nyāyato nipuṇataram
upapādayiṣyāmaḥ2 // 22 //

hananāsambhavād avināśitvam uktaṃ tat ka(tha)m ivety āha3 ---

vāsāṃsi jīrṇāni yathā vihāya navāni gṛḥṇāti naroparāṇi /
tathā śarīrāṇi vihāya jīrṇāny anyāni4 saṃyāti navāni dehī // BhG_2.23 //


yathā jīrṇānāṃ5 kāryākṣamāṇāṃ vastrāṇāṃ parityāgas tathā
śarīrāṇām /
abhinavānāṃ copādānam / anyan navataraṃ kalyāṇataraṃ
rūpaṃ kurute6 iti ca brāhmaṇam // 23 //

yāni ca vināśakāraṇāni śastrādīni7 prasiddhāni
tāny apy enaṃ (na)
vināśayantīty āha8 ---

nainaṃ chindanti9 śastrāṇi nainaṃ dahati pāvakaḥ /
na cainaṃ kledayanty āpo na śopayati mārutaḥ // BhG_2.24 //


nainaṃ chindanti śāstrāṇi asiprabhṛtīni10 niravayavatvād ākāśavat /
nainam agnir bhasmīkaroti /
nainam āpo 'vayavaviśleṣaṇāya11
kledayanti carmavat /
nainaṃ mārutaḥ śoṣayati svedāpanayena12 // 24 //

tad asyāḥ pratijñāyā hetur ucyate /
yasmād ayaṃ13 chedanādyarho
na bhavati / katham14 ---

acchedyo 'yam adohyo 'yam akledyo 'śoṣya eva ca /
nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ // BhG_2.25 //


nityatvāt (sarvagataḥ) sarvagatatvāt sthāṇuḥ sthāṇutvād acala
ity akṣarayojanā15 / sanātanaś cirantanaḥ /
kutaś cit kāraṇān nāyaṃ

__________

NOTES:

1. svadharmatyā^ ... cetasatsu^
2. nyāyanonipuṇatramupa^
3. tatkimivetyāha 22
4. jīṇīnanyāni
5. nīrṇānāṃ
6. kurete
7. pānicavināśakārāṇāniśāstrādīni
8. tānyasyenaṃ vinaśaṃyantītyāhaṃ 23
9. rchidanti
10. ^prabhṛtīti
11. nenam āpovaṣavaviśle^
12. snehāpeṇaṃ
13. ... turuttyate / tasmādayaṃ
14. mavati katham 24
15. ^kṣarāyojanā


____________________________________________________________________

p. 58

niṣpanno 'bhinava1 ity arthaḥ / nātra punaruktadoṣaś codanīyaḥ /
durbodhatvād ātmavastunaḥ paryāyaśabdaiḥ punaḥ puas tad evocyate
sukhapratipattaye // 25 //

kiṃ ca2 ---

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
tasmād evaṃ vi(di)tvainaṃ nānuśocitum arhasi3 // BhG_2.26 //


indriyāgocaratvād avyakto 'ta evācintyaḥ /
ya indriyagocaro gavādiḥ sa vyaktaś cintanīyaḥ4 /
yo hi vyaktaḥ sa vikāryaḥ /
ayaṃ tv avikāryaḥ / tasmād iti nigamanam /
svarūpatas tāvad ātmano 'vināśitvaṃ tathoktam5 // 26 //

atha śarīrendriyopādhivināśād vināśaṃ6 tadutpattyā cotpattim
ātmano manyase tathāpi7 śoko na yuktaḥ kartum ity āha8 ---

atha cainaṃ9 (nityajātaṃ) nityaṃ vā manyase10 mṛtam /
tathāpi tvaṃ mahāvāho nānuśocitum arhasi11 // BhG_2.27 //


kasmāt / aupādhikayor janmanāśayor aparihāryatvāt tad āha12 ---

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi // BhG_2.28 //


yena karmaṇā janmārambhas tasya karmaṇaḥ kṣaye dhruvo bhāvī
mṛtyuḥ / mṛtasya13 cāvaśyambhāviśarīragrahaṇam /
śarīrāntarārambhakāraṇānām anyeṣāṃ14 vidyamānatvāt
punaḥ śarīraṃ punaḥ karmeti

__________

NOTES:

1. niṣpannobhitava
2. kiñca25
3. nānuśocinnatumarhasi
4. ... ciṃsa^ yondriyagocarogavādisma ... cintatīyaśca
5. tavotknam
6. śarīraidriyopādhi^
7. nathāpi
8. kartumityāha 26
9. athaccainaṃ
10. matyase
11. nānuśocitnumarhati
12. kasmādauyādhikayorjunmanāśayoraparihāryyatvānnadāha 27
13. janmāravrantasya karmaṇaḥ kṣepe dhruva bhāvīmṛtyurmṛtasya
14. bhāviśarīraprahaṇaṃ tatīrāntarārambhakāraṇāmanyeṣāṃ


____________________________________________________________________

p. 59

saṃsāracakrasyānāditvāt1 / evaṃ vyākhyāyamāne dhruvaṃ janma
mṛtasya (ca) iti ślokārtho 'vakalpate2 /
nairātmyavādidarśanābhyupagamena vyākhyāne mṛtasya
punarjanmābhāvād
anupapattiḥ syāt3 // 28 //

itaś ca śokakaraṇam ayuktam4 ---

avyaktādīni bhūtāni vyaktamadhyāni bhārata5 /
avyaktanidhānāny eva6 tatra kā paridevanā // BhG_2.29 //


avyaktaṃ pañcabhūtānāṃ sūkṣmāvasthā prakṛtiḥ
tadādir yeṣāṃ
bhūtānāṃ tānīmāni avyaktādīni7 /
vyaktaṃ madhyaṃ yeṣāṃ tāni
vyaktamadhyāni / vyaktaṃ sthūlāvasthocyate /
kāraṇe pracaratvāt /
avyakte nidhanaṃ vināśaḥ9 pralayo yeṣāṃ
tāny avyaktanidhanāni svakāreṇa pralīnāni
kāryakāraṇasaṅghātātmakāni / tatra kā paridevanā10 /
śokanimittaḥ11 pralāpaḥ paridevanocyate /

satkāryavādināṃ tv aupaniṣadānāṃ sāṅkhyānāṃ12 ca triṣv api
kāleṣu sarve bhāvāḥ santi āvirbhāvatirobhāvamātratvād
utpattivināśayoḥ13 /
yathā ghaṭaś cūrṇarūpeṇa svakāreṇa vidyamānaḥ
kumbhakāravyāpāreṇāvirbhavati mudgatādiyogena14 tirobhūtaḥ
śaktyātmanā punar api kāraṇaṃ praviśati /

apare ty āhuḥ --- avyaktam adarśanam / tadādir yeṣāṃ
tāny avyaktādīni iti /
atrocyate --- yadi svadarśa(nā)bhāvo 'darśanaṃ
tasyādyantatā15 nopapadyate abhāvasya bhāvotpattihetutvanirākaraṇāt16
/
katham

1. saṃsāranakrusyānādi^
2. ślokārdho^
3. nairātmyavādi ... bhāvādamupapatti syāt
4. ... yuktaṃ 28
5. ṣyaktamadhyāni bhārana
6. avyaktanidhanāneva
7. tānīmānyavyaktādāni
8. sthulāvasthocyate
9. nidhānaṃvināśa
10. paridevatā
11. śokaniminnaḥ
12. svaupaniṣadānāṃ saṃsyānāṃ
13. bhāvassantyāvivetirobhāva^
14. svakāreṇa mudarādiyogena tirobhūtaḥ
15. tasyādityantā
16. bhāvokṣatti hetu^


____________________________________________________________________

p. 60

asataḥ saj jāyata iti /
tirohitaṃ hi dravyaṃ dravyāntarasyotpādakam /
mṛtsuvarṇādau atiprasiddham etalloke1 /
athādarśanam
indriyāgocaratvād avyaktam abhipretaṃ
tato nāsti visaṃvāda iti2 /
evaṃ tāvad ātmanaḥ svarūpāvināśatvān na yuktaḥ śokaḥ
kartum ity uktam3 // 29 //

durvijñeyaś cāyam ātmā yasmād bhūtasaṅghāte4 saty upalabhyate
ta (tasmād) eva bahavo momuhyante /
kecid bhūtacaitanyaṃ5 pratijānate
vyatiriktam ātmānaṃ6 paśyanti apare vijñānasantānaṃ
kṣaṇikam icchantīti7 / tad etad atra8 ---

āścarya(va)t paśyati kaścid enam9 āścaryavad vadati tathaivam anyaḥ /
āścaryavac cainam anyaḥ10 śṛṇoti śrutvāpy enaṃ veda na caiva kaścit // BhG_2.30 //


yathāścaryam adbhutaṃ11 kaścit kadācit paśyati
tadvad enam ātmānaṃ
tathāścaryam iva (paśyati kaścit) /
yadainaṃ12 kaścid vadati rūpādirahitam
amūrtaṃ svasaṃvedyaṃ cetanasvabhāvam āścaryam
iva kaścid enaṃ13 śṛṇoti /
ātmaśravaṇaparāṅmukha eva hi prāyeṇa jantuḥ14 /
śrutvāpy enaṃ na ca veda kaścit / tad apy āścaryam eveti15 /
tasmād ātmatattvamuktalakṣaṇaṃ16 samyagavadhāryaṃ
tan na vismaraṇīyam ityabhiprāyaḥ /

kecid asya ślokasyārthaṃ17 svamatikalpanayā varṇayanti ---

__________

NOTES:

1. nihataṃ ... dravyātarasyotpādakaṃ mṛtsuvarṇādīnyati^
2. ... darśanamindriṣāgocara^
3. tāvadātmanarūpāvināśatvārnna yuktaḥśokartuṃ jityuktam
4. ... saṃṣāte
5. vahovo^ kenidbhūta^
6. ... mātmāṃ na
7. kṣaṇikamicchati
8. tadetatra 29
9. kaścadenaṃ
10. ccainamabhyaḥ
11. yathāścaryamadbhutaṃ
12. tathaścarya^
13. yadenaṃ ... vadatiṃ ... mamūṃrta svasaṃrvadhaṃ ... kaścidonaṃ
14. prāpeṇa jaḥ taḥ
15. ta ca kaścinnadapyāścarya^
16. tasmādātmatattyamu^
17. kevidasya ślokasyārtha


____________________________________________________________________

p. 61

ātmā vā are draṣṭavyaḥ śrotavya ity asyāḥ śruter arthaḥ
pratinirdiśyata1 iti / tad etad vyākhyānaṃ śrotriyeṣv eva śobhate2 /
na hi tadarthapratyabhijñānam iha3 vidyate / vidhipratyayas tatra
śrūyate / vartamāno 'padeśaś cāyam4 / na ca tatrāścaryavad
draṣṭavya5 ity artho 'bhidhīyate / na cākṣaramātra(sā)dṛśyāt
pradeśāntaragato 'rthaḥ śakyaḥ kalpayitum6 /
na ca prakṛtārthopayogitvam asyāḥ7 kalpanāyāḥ / kiṃ ca ---

śravaṇāyāpi bahubhir yo na labhyaḥ
śṛṇvanto 'pi bahavo yaṃ na vidyuḥ8 /
āścaryo vaktā kuśalo 'sya labdhā9
āścaryo dhyātā kuśalo 'nuśiṣṭaḥ10 //

ity asya mantrasya yo 'rthaḥ so 'tra kathyate // 30

durlabho 'yam ātmopadeśa iti varṇayitum athedānīṃ
prakaraṇārthopasaṃhāraḥ kriyate11 ---

dehī nityam avadhyo 'yaṃ12 dehe sarvasya bhārata /
tasmāt sarvāṇi13 bhūtāni nānuśocitum arhasi // BhG_2.31 //


yata evaṃ tasmād bhīṣmādīn anucintya14 na tvaṃ śocitum arhasi // 31
//

ātmaviṣayam anātmadharmaparikalpitam apanīya15 aśocyān ---

__________

NOTES:

1. śruterarthopratinideśyate
2. tadedatadhyākhyānaṃ śrotriyedheva śomate
3. ... pratibhijāna^
4. vartamānāpadeśaścāyaṃ
5. draṣṭavyaṃ
6. cākṣaramātradaśyāt ... kālpayituṃ
7. prakṛtārthepayogitvamasyāḥ
8. śṛṃrāvato vahavopaṃ na vidhuḥ
9. ladhā
10. āścāryo tātā kuśalenānuśiṣṭa iti
11. dulabho ... varṇaṣituṃ athedānā prakaraṇārthopasaṃhāraḥ
kriyate 30
12. nityamavadhyoya
13. tasmā sarvāṇi
14. tasmād bhīṣmādini anucintya
15. parikalpata


____________________________________________________________________

p. 62

ityādi yad uktaṃ tad upasaṃhṛtam /
adhunā1 dharmaviṣayam adharmādhyāropaṇam /
tannirāsāya prajñāvādāṃś ca ity uktaṃ
(yat) tat prastūyate2 --

svadharmam api cāvekṣya na vikampitum arhasi /
dharmyād dhi yuddhāc chreyo 'nyat3 kṣatriyasya na vidyate // BhG_2.32 //


dharmād anapetaṃ4 dharmyaṃ yuddham / tato 'nyan na5 vidyate śreyaskaram /
kṣatriyagrahaṇaṃ pradarśanārtham6 /
anyeṣām api svadharmānuṣṭhānaṃ7
śreyaskaram8 / tad anena9 prakāreṇa śreyaskare jñānaṃ karma ca
samuccinoti10 // 32 //

itaś ca yuddhaṃ kartavyam11 ---

yadṛcchayā copapannaṃ12 svargadvāram apāvṛtam /
sukhinaḥ kṣatriyāḥ pārtha labhante13 yuddham īdṛśam // BhG_2.33 //


ayatnopanītaṃ svargasya dvāram apāvṛtam udghāṭitam /
sukhinaḥ sukhabhāgino hi labhante yuddham īdṛśaṃ netare14 /
atha vā kiṃ sukhinaḥ kleśabhīravo labhante /
mandabhāgyā ityabhiprāyaḥ // 33 //

yadi cetthaṃ kartavyaṃ prāptam15 ---

atha cet tvam imaṃ dharmyaṃ16 saṅgrāmaṃ na kariṣyasi /
tataḥ svadharmaṃ kīrtiṃ17 ca hitvā pāpam avāpsyasi // BhG_2.34 //


tataḥ svadharmaṃ kīrtiṃ18 ca mahādevādiyuddhanimittāṃ19
hitvā pāpaṃ pratipadyase // 34 //

__________

NOTES:

1. ^yāśocyāmityādi ... sandatamadhunā
2. tatmaste 31
3. yudrāchreṣo^
4. ^denepate
5. tatonyatra
6. pradarśanārtham
7. ^mātuṣātaṃ
8. śrayaskaraṃ
9. tadatena
10. samaścinoti
11. kartavya 31
12. yadachayā copapanna
13. kṣatriyāḥ pārtha labhanto
14. ayalīpanantaṃ ^mudvāṭitaṃ sukhinassuvābhāgivo
hi labhante ... / nenare
15. cetyaṃ kartavyaṃ prāptam 33
16. atha cettvaṃ dharmyamima
17. svadharmakirti
18. kīrti
19. ... nimitāṃ


____________________________________________________________________

p. 63

na kevalam etāvad eveti śeṣaḥ1 ---

akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām2 /
sambhāvitasya cākīrtir maraṇād atiricyate3 // BhG_2.35 //


avyayāṃ santatāṃ dīrghakālām ity arthaḥ / śauryādibhiś ca
guṇaiḥ sambhāvitasyākīrtir maraṇād atiricyate4 /
tato maraṇaṃ varam ity arthaḥ5 // 35 //

kiṃ ca6 ---

bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ /
yeṣāṃ7 ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // BhG_2.36 //


karṇādibhyo bhayād uparataṃ maṃsyante8 tvām
aśvatthāmaprabhṛtayo mahārathāḥ /
bahubhir guṇaiḥ dharmāśayas tvam añjasā9
śūra ityādibhiḥ (guṇaiḥ bahu)mato yāsyasi laghubhāvam /
tad api kaṣṭataram // 36 //

kiṃ ca10 ---

avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ11 /
nindantas tava12 sāmarthyaṃ tato duḥkhataraṃ nu kim // BhG_2.37 //


ahitāḥ śatravaḥ / tato duḥkhataraṃ nu kim / nv iti vitarke /
tato nānyad duḥkhataram astīty arthaḥ // 37 //

yuddhe tu kriyamāṇe guṇā evobhayatrety āha13 ---

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm14 /
tasmād uttiṣṭha15 kaunteya yuddhāya kṛtaniścayaḥ // BhG_2.38 //


mohaṃ tyaktvottiṣṭha17 / yad vā (ma)yāvaśyaṃ kartavyaṃ hi
yuddham ity evaṃ kṛtaniścayaḥ // 38 //

__________

NOTES:

1. ... metāvadevaśeṣaḥ 33
2. capi ... kathayiṣyanti tevyayāṃ
3. kīrtiṃrmaraṇā^
4. santantāṃ ... gunasambhāvitasyacā kīrtiṃrmaraṇādatiricyate
5. mararṇaṃvamity arthaḥ
6. kiñca 35
7. yesāṃ
8. manyante
9. gunai dharmāśaya stamañjasaḥ
10. kiñca 36
11. tatāhināḥ
12. nidantastava
13. ... tyāha 37
14. mahīmṛ
15. ^duttiṣṭha
16. konteya
17. mohaṃ tyatkottiṣṭha


____________________________________________________________________

p. 64

tatra ca yuddhapravṛttasya buddhisāmyam upadeṣṭum āha1 ---

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau /
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi // BhG_2.39 //


sukhe harṣo duḥkhe viṣādaḥ2 / tāv akṛtvā /
tayoḥ kinnimittam ity āha3 ---
lābhālābhau (samau kṛtvā) lābhe sukham alābhe
duḥkham utpadyate / tayoḥ punaḥ ko hetur ity āha4 ---
jayājayau / jaye lābho viparya(ye) alābha iti /
(i)dam uktaṃ kurvan na pāpaṃ5 pratyavāyam avāpsyasīsi /
tad evopasaṃhṛtam6 / anyathā papaśaṅkānupapatter iha svadharmaṃ7
kurvato yat pāpaṃ8 bhavati tan niṣidhyate9 /
atha vā pāpam iti saṃsāravyasanam / tan naivam avāpsyasi /
jñānakarmasamuccayānuṣṭhānam evam iti10 vyapadiśyate
sāmyaparyantam // 39 //

idānīṃ jñānaprakaraṇam upasaṃharati karmaṇy upāyaviśeṣo
vaktavya iti vibhāgajñāpanāya11 ---

eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu /
buddhyā yukto yayā pārtha karmabandhaṃ12 prahāsyasi // BhG_2.40 //


yady api sāṅkhyaśabdaḥ kāpilatantre rūḍhaḥ13
guṇapuruṣavivekajñānaṃ14 yatropadiśyate
tathāpi tad iha na gṛhyate /
na tatsādṛśyād ātmayāthātmyavivekaḥ15 sāṅkhyaśabdenātra
vyapadiśyate16 / tadviṣayā buddhir uktety arthaḥ /
yogaḥ karmānuṣṭhānopāyaḥ / phalasaṅkalparahitatvaṃ17
samatvam /
kṛtasya kriyamāṇasya vā (karmaṇaḥ) īśvarārpaṇam iti /
tvam imāṃ buddhiṃ18 śṛṇu /
tāṃ viśinaṣṭi śrotuś cittasamādhānāya19 /

__________

NOTES:

1. yuddhapravṛntasya buddhisāmyamupadeṣṭamāha 38
2. susvahaṣoṃ duḥkhe viṣādaḥ
3. kinnimittra^
4. hiturityāha
5. pāpa
6. ... santṛtam
7. pāpā ... khadharma
8. kurvataḥ pārpa
9. yanniṣiddhate
10. mevemiti
11. ^ṇamuparsadarataṃ 39
12. karmabandhaṃ
13. ^tantregūta
14. ... vakekanānaṃ
15. gṛhyatetatsāvṛśyāt
16. śabdenātra vyayadiśyate
17. kala^
18. vādreśvarāyaṇāmiti tayāṃ buddhiṃ
19. śrotuścitusamā^


____________________________________________________________________

p. 65

yayā buddhyā yuktaḥ karmabandhaṃ karmaiva bandhaḥ
karmānekajanmasañcitaṃ prahāsyasi tyakṣyasi /

kecid atra sāṅkhyaśabdenodgīthādyupāsanānām atimokṣasya
sampadaś ca vidhāyakaṃ2 śāstram etat sarvaṃ vyapadiśyata iti bruvate /

atrocyate / tad etad aprastutam anupayogyam ākasmikam upanyastam iti
naḥ pratibhāti / kutaḥ3 / puruṣaviśeṣaviṣayās tūpāsanāsampado
'timokṣaś ca4 / na ca tā ātmopāsanāḥ /
atra ca śokamohākulitacetasas
tadapanayanāyātmayāthātmyavarṇanārthaṃ5 prakaraṇam /
evaṃ ca kvodgīthādayaḥ kvedaṃ6 prakaraṇam /
na ca sāṅkhyaśabdaḥ paribhāṣayā vinātimokṣādiṣu varteta /
tasmāt paurvāparyaparyālocanayā7 sambandhyamāno
yo 'rthaḥ sa sāṅkhyaśabdayogyo8 vyākhyeyaḥ /
sa cāsmābhir ukta iti /

yogaśabdo 'py atra --- samatvaṃ yoga ucyate ---
ity upasaṃhāravacanād
anuṣḥānopāyavacano10 nānyatra yojanīya iti // 40 //

buddhiyuktasya11 karmaṇo guṇāntaram ucyate12 ---

nehātikramanāśo 'sti13 pratyavāyo na vidyate /
svalpam apy asya14 dharmasya trāyate mahato bhayāt // BhG_2.41 //


atikrāmati saṃsāraduḥkhaṃ yena buddhiyuktena15 karmaṇā
so 'tikramaḥ / abhikrama iti kecit paṭhanti16 /
arthas tu sa eva /

__________

NOTES:

1. budhyā karmabandhaṃ karmaivandhaḥ
2. udgīthā ghupāsanānyatimokṣāssaṃpadaśca dhāyakaṃ
3. kṛta
4. viṣayāstu upāsāsaṃpadotimokṣāśca
5. ... kulitacitasastadapanapanāyātma yāthātmya varṇanārtha
6. tkvodrīthādayaḥ kedaṃ
7.vartate ... pūrvaparyālocanayā
8. sāṅkhyaśabdoyogyovvyākhyeya
9. sa casmābhirukta iti
10. ityuṣasaṃhāravacanādanuṣṭāno pāpavācano
11. ... yukṣasya
12. ... mucyate 41
13. nehātikrama^
14. spalpamapyatya
15. buddhiyuktauna
16. pavanti


____________________________________________________________________

p. 66

nāśo niṣphalatvam / iha mokṣamārge 'vasthāya kriyamāṇasya1
karmaṇo niṣphalatvaṃ nāsti yathā kṛṣṇāder
anekāntikaphalatvaṃ
nāpi cikitsakakṛtadharmavat2 pratyavāyo vidyate /
pratyuta svalpam api
yathāśaktyanuṣṭhitasya3 dharmasya sambandhi
trāyate4 rakṣaty anuṣṭhātāraṃ
mahataḥ saṃsārabhayāt // 41 //

ātmaviṣayā karmaviṣayā buddhir ekaivaikaphalatvād iti
darśayitum āha4 ---

vyavasāyātmikā buddhir ekaiva kurunandana /
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām // BhG_2.42 //


samuccitābhyāṃ6 jñānakarmabhyām apavargo 'vāpyate
yathāgneyādibhir
itaretaraṃ yuktair yāgaiḥ svargaḥ7 /
sā ceyaṃ vyavasāyātmikā buddhir ekā /
avyavasāyināṃ tu kevalakarmiṇāṃ kevalajñānavādināṃ
ca karmākaraṇe prayatamānānāṃ bahuśākhā8
bahuprabhedā asaṅkhyeyāś
ca buddhayo bhavanti // 42 //

tatra kevalakarmiṇo 'dhikṛtyāha9 ---

yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
vedavādaratāḥ pārtha nānyad astīti vādinaḥ // BhG_2.43 //


yām imāṃ vakṣyamāṇāṃ puṣpitāṃ phalaprasavitrīṃ1
vākyalakṣaṇāṃ vācam anātmavido vipaścito vedavākyeṣu ---
agnihotraṃ juhuyāt svargakāmaḥ -- ityādiṣu ratāḥ
karmaṇā niratiśayasukhaṃ

__________

NOTES:

1. kriṣamāṇasya
2. ... kṛtāharmavatpratyuvāyo
3. yathāśaktanuṣṭitasya
4. nāyate
5. dṛarśayitumāha 42
6. samuścitābhyām
7. yuktairyāgasvargaḥ
8. bahuṇakhā
9. ... karmiṇaidhikṛtyāha 43
10. ... savitrī


____________________________________________________________________

p. 67

svargaśabdavācyaṃ1 prāpyate /
tato 'nyad apavargākhyaṃ sukhaṃ nāstīti2
vādino vadanaśīlāś
ca (pravadanti) // 43 //

itaḥ ---

kāmātmānaḥ3 svargaparā janmakarmaphalapradām /
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // BhG_2.44 //


aprāptasya prāptīcchā kāmaḥ /
tadanuraktacetasa ity arthaḥ4 /
svargaḥ paraḥ puruṣārtho yeṣāṃ te
svargaparāḥ svargapradhānāḥ / janmakarmaphalapradām /
karmaṇaḥ phalaṃ karmaphalaṃ /
janmayuktaṃ karmaphalaṃ pradadātīti janmakarmaphalapradām /
vācam ity adhikriyate / punar api kiṃviśiṣṭām /
kriyāviśeṣabahulām / kriyāṇāṃ viśeṣā (a)tibahulā
bahuprakārā yasyāṃ vāci tām /
kiṃ5 prati pravṛttām ity āha ---
bhogaiśvaryagatiṃ prati /
bhogaś caiśvaryaṃ ca6 tayor gatiḥ prāptis tām
uddiśya7 / bhogaḥ sukhavedanā / (aha)m eṣāṃ patiḥ svāmīti
yatrābhimāno jāyate tadāiśvaryam / athavā gater evobhayaṃ8 viśeṣaṇam
/
kīdṛśagatiṃ9 prati /
janmakarmaphalapradāṃ kriyāviśeṣabahulāṃ prati /
puṣpitāṃ vācaṃ (pra)tīty arthaḥ // 44 //

teṣāṃ caivaṃ vadatām10 ---

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām11 /
vyavasāyātmikā buddhiḥ samādhau na vidhīyate // BhG_2.45 //


tayā pūrvoktayā vācāpahṛtavivekajñānānāṃ12
(jñāna)karmasamuccayalakṣaṇā vyavasāyātmikā13 buddhiḥ (samādhau) /
samādhīyate 'smin

__________

NOTES:

1. sukhaṃ gaśabdaḥ vācyaṃ prāpyete
2. ... nyadaya vargākhyasukhaṃ nāstiti
3. ... śīlāḥ cetaḥ kāmā^
4. prāptechā kāmaṃstadanurakavetasa ity arthaḥ
5. viśeṣāi ... vācito kiṃ
6. gataṃ bhogaścairya
7. tāmudiśya
8. kīdaśaṃ gatiṃ
9. gate vobhayaṃ
10. vadatāṃ 45
11. tayāpahatacetasāṃ
12. ... patṛvivekajñānānā
13. vyatsāyātmikā vuddhiḥ


____________________________________________________________________

p. 68

cittam iti1 samādhir ātmā / tasminn ātmani na vidhīyate na
sambhavatīty arthaḥ /
athavā samādhānaṃ samādhis tadviṣayā buddhiḥ /
apare punar yuktaṃ vyākhyānam ananusarantas
tatpratimānaṃ kalpayanto vadanti /
sarveṣāṃ kila karmakāṇḍagatānāṃ vākyānāṃ hi
(dvi)vidhaṃ phalam anvayanibandhanaṃ tātparyasamadhigamyaṃ ca2 /
tatrānvayikaṃ svargabrahmavarcasādiphalam anvayanibandhanam /
śamadamādihetutayānuṣṭhātṝṇāṃ vyavasāyātmikāyāṃ buddhau
yogyatāpādanaṃ tatrānvayaphalam eva svargādi
ye vadanty avipaścitas te
tātparyaphalam ajānanta iti yojayanti3 /

atrābhidhīyate / tad etacchabdapramāṇabāhyaṃ
puruṣabuddhiprabhavaṃ
nyāyavidbhyo4 nātirocate /
na hi svargakāmo yajeta --- ity asya vākyasya dvāv arthau5 ---
tatra yāgena svargaṃ prāpnuyād ity ayam evaiko 'rtho vidhīyate6 /
padārthasaṃsargo hi vākyārthaḥ /
na punar yāgānuṣṭhānena7 jñānayogyatāṃ kuryād iti8
kasyacit padasya tātparyo dṛśyate9 /
padārthapūrvakaś ca vākyārtho jñāne nimittam iti sthitiḥ /
na ca puruṣecchāvaśād10 vākyasya nārthāntaram ākṣipati /
ye hi śrūyamāṇam artham anādṛtya12 vākyasyārthāntaraṃ kalpayanti13
ta eva sutarām avipaścito na mīmāṃsakā14
ye śabdapramāṇavṛttaṃ15
bruvate śamadamādayo yāgānuṣṭhānasādhyā iti16 /
kiṃ tarhi / śānto dānta uparataḥ17

__________

NOTES:

1. samādhīyetasmiśinnamiti
2. ^nibandhanaṃ tātparyaṃ samādhirāmyaṃ ca tātrānviyakaṃ
3. tautātparyaphalamajāmantaḥ ini yojayanti
4. nyāyavimdyoterurovacyate
5. dvāvartho
6. prāpnuyadityayamevaikotho vidhiyate
7. saṃsarge ... yāgānuṣṭānena
8. kupīditi
9. tpāyāro daśyate
10. puruṣecchavaśādvākyasya
11. ... nirākākṣyaṃ
12. śrūyamāṇamarthanāmanādatya
13. kalpanīyanti
14. mīmo ekā
15. śābda^
16. samadamādayagānuṣ.ānasādhyāḥ
17. śāntā dāntā uparata


____________________________________________________________________

p. 69

ityādivacanagamyāḥ saṃsāradoṣadarśanena cittavṛttinirodhāt
sādhanāgranthagauravabhayād uparamyate1 /
pratiślokaṃ caivam anye cānye vyākhyātāro
pūrvam artham utprekṣamāṇā2
āhopuruṣikāṃ loke prathayanti /
tatra yat prāmāṇyavṛttam uktaṃ
tad atra bhavanto vidāṃ kurvantu3 /

ātmajñānena tu nityakarmaṇāṃ samuccayo4 vacanāntareṇa ---
tam evaṃ vedānuvaca(ne)na ---
iti niyatasya tu sannyāsaḥ karmaṇo5
nopapadyate --- iti ca tyāgapratiṣedhāt teṣām
evātmanām6 // 45 //

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna /
nirdvandvo nityasattvastho7 niryogakṣema ātmavān // BhG_2.46 //


trayāṇāṃ sattvarajastamasāṃ guṇānāṃ karma
ta(t) traiguṇyam /
sa viṣayaḥ prakāśayitavyo8 yeṣāṃ
vedānāṃ te traiguṇyaviṣayāḥ /
guṇānāṃ ca saṃsārapravartanaṃ karma /
tadviṣayā vedāḥ / tatra sattvam upasarjanam /
rajastamasī tūtkaṭe9 / tābhyāṃ vaśīkṛtaḥ puruṣaḥ
ihāmutraphaleṣu
karmasu pravartamānaḥ saṃsāracakraṃ nātivartata iti
tātparyārthaḥ10 /
tvaṃ tu11 nistraiguṇyo bhava /
traiguṇyam ativartasva / katham /
nirdvandvaḥ nityasattvasthaḥ12 /
kāmakrodhau13 rāgadveṣau sukhaduḥkhe śītoṣṇe14
iti dvandvāni15 tāni sahasvety arthaḥ /
sattvaguṇastho bhūtvā dhairyam
avalambya / niryogakṣemaś ca /
aprāptasya svīkaraṇaṃ yogaḥ
prāptasya pari(rakṣaṇaṃ) kṣemaḥ /
tayor yatamānasya16 na
vyavasāyātmikā17 buddhiḥ /
ātmavān apramatta ity arthaḥ18 // 46 //

__________

NOTES:

1. cinnavṛttinirodhāt sādhatadati granthagauravabhayādupamyate
2. pūrvamathanamutprekṣamāṇā
3. pramāṇavṛntamuktaṃ tantrabhavanto vidāṅkurvantu
4. samuccaye
5. karmaṇā
6. mevamātmanām 46
7. nirdvaṣṭvo ... satvastho
8. prakāśayitatyo
9. rajastamasotūtkāṭe
10. tatparyārthaḥ
11. tvaṃ munistraiguṇyo bhava
12. nittyasattyasthaḥ
13. krodho
14. ... śītosse
15. dvandvāni
16. taṣoryatamānasya
17. navyastayātmikā buddhiḥ
18. ātmavāna pramannamanna ity arthaḥ 47


____________________________________________________________________

p. 70

na ca traiguṇyaviṣayeṣu vedeṣv
adhyayanaśravaṇavyākhyānādipareṇa
tvayā kṛtsnam āyuḥ paryupayoktavyam1 /
kiṃ kāraṇam ity āha ---

yāvad artha udapāne sarvataḥ saṃplutodake /
tāvān sarveṣu vede(ṣu) brāhmaṇasya vijānataḥ // BhG_2.47 //


kūpataḍāgādau yāvān arthaḥ snānapānādiḥ2
puruṣasya tāvān arthaḥ
salilapūrṇe deśe prāvṛṭsamaye3 nādhiko vidyate /
yathāyaṃ dṛṣṭāntas tathā4 jñānakarmasamuccayapratipādanapare
vedabhāge5 yāvān arthas tāvān ekāhāhīnasatrapratipādake6
kṛtsnavede / ataḥ kāmyakarmābhiyogaṃ7 vihāya
jñānakarmanityakarmapratipādanaparabhoge
'bhiyogavatā bhavitavyam iti /

apareṣāṃ vyākhyā --- yāvān arthaḥ sarvataḥ saṃplutodake
tāvān udapāne tatkārye tatraivāntarbhavatīty arthaḥ /
tathā vijānataḥ sannyāsino jñāne sarvataḥ
saṃplutodakasthānīye(ṣu9)
sarveṣu vedeṣu tāvān arthaḥ /
tatraiva samastakarmaprayojanam
antarbhavatīty arthaḥ10 iti /

tad asmin vyākhyāne11 yadi jñānam āhātmyaṃ tadānīm
abhyanujñātaṃ jñānasyaitanmāhātmyaṃ
yatkāmātmanāṃ12 karma
saṃsārahetur bhavati tadātmīyasvabhāvaṃ
vihāya tatsamparkād
utkarṣahetutvaṃ13 pratipadyate /
yathā rasaspṛṣṭatāmravarṇatā14 suvarṇatāṃ pratipadyate /
raso 'pi tāmrasamparkāt puruṣārthasādhanam15 /
evam anyonyasamuccitam apavargārtham ity uktam16 /
tathā ca vasiṣṭhenoktam17 ---

__________

NOTES:

1. paryapayo ktavyaṃ
2. ... tādukodaupāvarthastrānayānādiḥ
3. prābṛṭa samaye
4. yathāṃ yaṃ vṛṣṭāntāt tathā
5. ... pādanaṃ pare veṭabhāga
6. ... satta ... pratipādake
7. kāsyakarma^
8. yāvanarthassarvatastaṃstudake
tāvānudayānetatkārya tetrevāntarbhavati
9. saṃstutodaka^
10. prayojanamantarbhavatity arthaḥ
11. vyākhyāte
12. kāmātmannāṃ
13. ... saṃyārkādutkaṣahetutvaṃ
14. rasaspṛṣṭaṃ tāmravarṇatā
15. ... saṃpārkātpuruṣārthasādhatam
16. ... samuścitamapa^
17. vasiṣṭenoktam


____________________________________________________________________

p. 71

yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam1 /
evaṃ tapaś ca vidyā ca saṃyuktā bheṣajaṃ mahat // iti /

athaitad vyākhyāne2 karma niṣprayojanaṃ vaktavyaṃ3 /
jñānād eva kevalād apavargaṃ ity abhiprāyeṇa /
tad asad ity ucyate4 /
śābdapramāṇabāhyatvād asyārthasyety uktam anyatra5 ca nipuṇataraṃ
vakṣyate / brāhmaṇasyeti ca sāmānyaśravaṇaṃ na sanyāsina iti
viśiṣṭam /
tasmāt sarvāśramāṇāṃ sarvadvijānāṃ ca muktiḥ /
tathā ca janakādayaḥ smaryante /
tasmād vyavasāyātmikāyāṃ6 buddho sthātavyam iti sthitam // 47 //

tatra yad uktam --- yoge tv imām --- iti ko 'sau yoga ity āha7 ---

karmaṇy evādhikāras te mā phaleṣu kadācana /
mā karmaphalahetur bhūrmā te saṅgo 'stv akarmaṇi // BhG_2.48 //


svāśramavihiteṣu karmasv adhikāraḥ / phaleṣu cānadhikāraḥ8 /
meti(śabdaḥ) pratiṣedhavācī / nāsty adhikāraḥ9 /
karmaṇy evety evakāraḥ phalavyavacchedārtho na
jñānavyavacchedārthaḥ10 /
tasya --- eṣā te 'bhihitā -- ityādyupadiṣṭatvāt11 /
nanu karmaṇy e(va)kāraḥ phalaṃ hi kriyāsādhyam /
na tatrāpi prasakto 'sau yena pratiṣidhyeta ity āśaṅkyāha14 ---
mā te saṅgo 'stv akarmaṇi // 48 //

__________

NOTES:

1. saṃyutaṃ
2. athaitadyāratyānaṃ
3. niṣpayojanaṃ vakravyaṃ
4. tadānamṛṣyate
5. ...^mannaratra
6. ... smaṃryate tasmādavasthāyātmikāṃ
7. ityāha 49
8. phale suvātikāro
9. nātsyadhikāraḥ
10. karmaṇyedyetyevakāraḥ phalavyavachedārtho na
jñānavyavachedārthaḥ
11. ... hitotyupadiṣṭa^
12. ... vyavacchedyartho va
13. ... kārasvatyāpāratvāt
14. prasakto yena pratisiddhate ityāśakyāha


____________________________________________________________________

p. 72

akaraṇe saktir na kartavyā / kathaṃ tarhi kartavyety āha1 ---

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya /
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate2 // BhG_2.49 //


yāni nityāni karmāṇi sandhyārādhanasaṅgrāmādīni3 tāni
yogasthaḥ4 kuru /
phalasaṅgaṃ tyaktvā / phalasaṅgena hi kriyamāṇe5 karmaṇi
siddhyasiddhyor vaiṣamyam6 / siddhau harṣaḥ phalasiddhau viṣāda
iti / īśvarārādhanārthe7 tu kriyamāṇe nāsti vaiṣamyam /
sa eva8 kartā / tadātmakaṃ ca karmeti kriyamāṇaṃ tatsi(ddhi)hetutvaṃ
pratipadyata ity arthaḥ /
tad idaṃ samatvaṃ yoga ucyate // 49 //

samatvabuddhitvād asmāt9 karmaṇaḥ kevalam10 ---

dūreṇa hy avaraṃ11 karma buddhiyogād dhanañjaya12
buddhau śaraṇam anviccha13 kṛpaṇāḥ phalahetavaḥ // BhG_2.50 //


hiśabdo hetau / jñānarahitaṃ karma dūreṇātiviprakarṣeṇāvaraṃ14
jaghanyam / yujyata iti yogaḥ karma /
buddhyuktāt karmaṇaḥ sakāśād ity arthaḥ /
yata evaṃ15 tasmād buddhau16
śaraṇam anviccha buddhim āśrayety arthaḥ17 /
karmapravṛttikāle18 / (yataḥ kṛṣṇāḥ phala)hetavaḥ /
kevalaṃ karmaṇaḥ phalaṃ pravṛttihetur yeṣāṃ19 te
phalahetavaḥ20 // 50 //

buddhiyuktaḥ kurvann eva21 kinnu phalaṃ prāpnotīti
tad ucyate ---

buddhiyukto jahātīme ubhe sukṛtaduṣkṛte /
tasmād yogāya yujyasva yogaḥ karmasu kauśalam // BhG_2.51 //


__________

NOTES:

1. kartavyārnātyāha 49
2. siddhāsiḥdhossamobhūtvā samatva yoga ucyate
3. ... sagrāmādīni
4. yogasyaḥ
5. krisamāṇe
6. karmāṇisiddhāṃsiddhervaiṣamyam
7. īśvarāgudhanārtho
8. rāva
9. tvabuddhiktāda^
10. kevalaṃ 50
11. reṇatdyavaraṃ
12. dhanañjapa
13. ... nvicha
14. dvareṇatiprakarṣe^
15. rāvaṃ
16. vaddhau
17. nvichavuddhamāśraya^
18. karmanivṛttakāle
19. yeyāṃ
20. phaladevata 51
21. kuvanneva


____________________________________________________________________

p. 73

īśvarārādhanārthaṃ1 karmety anayā buddhyā
yuktaḥ karma kurvan parityajaty anārabdhaphale
janmāntarakṛte2 śubhāśubhakarmaṇī /
ye tv ārabdhaphale tayor bhogenaiva kṣayaḥ3 /
asmin śarīre tayor bhogarūpeṇa4 pariṇatatvāt /
tathā ca śrutiḥ ---
tasya tāvad eva ciraṃ yāva(d asmāc charīrā)n na
vimokṣye 'tha sampatsya iti /
yāvad asmāc charīrān na vimokṣyate5
tāvad asya viduṣaś ciram ity avadhikaraṇāt /
tasmāt samatvayogāya6 yujyasva /
kaḥ punar yogaḥ / (yogaḥ) karmasu kauśalam /
idaṃ tāvad brahmaṇi7 samarpaṇaṃ karmaṇaḥ
phalasaṅkalparahitatā ca // 51 //

kiṃ punar evaṃ kṛte syāt8 ---

karmajaṃ9 buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ10 /
janmabandhavinirmuktāḥ11 padaṃ gacchanty anāpayam12 // BhG_2.52 //


śubhetarakarmajaṃ phalaṃ tyaktvā13 manīṣiṇo manasa īṣiṇo14
brahmabhāvāpāditamanovṛttayo15 janmaiva bandhas tato
vinirmuktāḥ16 padaṃ viṣṇoḥ sthānaṃ gacchanty anāmayaṃ
sarvopadravarahitam // 52 //

kadā punar evaṃ kramas tvaṃ śuddhatarabuddhir nirvedaṃ
pratipadyase / tad āha17 ---

yadā te mohakalilaṃ buddhir vyatitariṣyati /
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // BhG_2.53 //


__________

NOTES:

1. iśvarārādhanārthaṃ
2. ... nāravrakale janmāntarakṛte
3. bhogeneva kṣayā
4. tayārbhogatūpeṇa
5. yāvadasmācharīranna vimokṣyata
6. samatvaṃ yogāya
7. tadyadvadnaṇi
8. punaraṃvokṛte syāt 12
9. karmaja
10. tyattkā
11. anmabandhavinimuktāḥ
12. gañchatyanā^
13. tyattkā
14. iṣiṇo
15. ... vṛtayī
16. ... muktaḥ
17. ... punarevaṅkamaḥ stvantarabuddhinirvedaṃ pratipadyane tadāha 16


____________________________________________________________________

p. 74

kalilaṃ gahanam ucyate / tathā cābhidhānakośe ---
kalilaṃ gahanaṃ viduḥ --- iti /
moha eva kalilam / moho 'jñānam / etad uktaṃ
bhavati --- ajñānaṃ durgaṃ yadā vyatikramiṣyasi
tadā gantāsi nirvedaṃ
śrotavyasya3 śāstrasya śrutasya ca /
tadā ca mohadurgaṃ vyatitīrya te
buddhiḥ sthiram avasthāsyata2 iti // 53 //

śrutivipratipannā te yadā sthāsyati niścalā /
samādhāv acalā buddhis tadā yogam avāpsyasi // BhG_2.54 //


acalā iti punar vivakṣyate3 / tadā paramātmayogam avāpsyasi /
tataḥ4 pūrvoktam upapannam --- padaṃ gacchanty anāmayam ---
iti // 54 //

anantaravṛttena ślokadvayena buddher niścalatve pratipādite
paramātmano 'bhimukhīkaraṇāyāvasaraṃ labdhvārjuna uvāca5 ---

sthitaprajñasya kā bhāṣā samādhisthasya keśava /
sthitadhīḥ kiṃ prabhāṣeta6 kim āsīta vrajeta kim7 // BhG_2.55 //


sthitaprajñaḥ kena lakṣaṇena bhāṣyate vyapadiśyata ity arthaḥ /
sa ca sthi(ta)dhīḥ kiṃ prabhāṣeta kim asau vaktīty arthaḥ /
kimparo bhūtvāsītety arthaḥ9 /
(a)karmakatvād asya dhātor evaṃ10 yojyate /
kiṃ vā vrajeta gacchet prāpnuyād iti11 /
vyatyayenātmanepadam // 55 //

tatra --- kā bhāṣā --- ity etat prathamaṃ nirucyate12 ---

__________

NOTES:

1. śrutavyasya
2. vyatidhiramavasthāsyate
3. vivakṣyate
4. tato
5. anantaravṛtena ślokadayena paramātmābhimukhāyā buddheniścalatve
pratipādite vasaraladhyārtuna uvāca 55
6. prabhāseta
7. vrajota kim
8. vakratyarthaḥ
9. kiṃ parā bhūtvāsītity artha
10. dhyetorevaṃ
11. vrajetarāchetprāpnu^
12. ityatatpra ... nirucyate 56


____________________________________________________________________

p. 75

śrībhagavān uvāca ---
aiśvaryasya sa(ma)grasya dharmasya (ya)śasaḥ śriyaḥ /
vairāgyasyātha mokṣasya ṣaṇṇāṃ1 bhaga iti dhvaniḥ //

prajahāti yadā kāmān sarvān pārtha manogatān /
ātmany evātmanā tuṣṭaḥ2 sthitaprajñas tadocyate // BhG_2.56 //


bāhyārthaviṣayān3 nānāsāṅkalpān yadā tyajati (tadā)
bāhyaviṣayasaṅkalpābhāve kvāyaṃ vartate4 /
kena tuṣṭaś caratīty
āha ---
ātmany evānandasvarūpe 'mohitenātmanāntaḥkaraṇena5
janmamaraṇajamohādiviṣādena
mahauṣadhabrahmāmṛtapānāsvādajanitapremaprabandhaniścalavṛttinā
parituṣṭaḥ6 sthitaprajñas tadocyate /

yānīha sthitaprajñalakṣaṇāni vakṣyante
(tāny eva) sādhanāni
prayatnato 'nuṣṭheyānīti /
na hy ananuṣṭhīyamānāni sattāṃ
labhamānāni7 lakṣaṇāni bhavantīti /
tatra yad etad ucyate8 pūrvāvasthāyāṃ lakṣaṇam9 ---
iti tad anupapannam /
tasminn eva kāle sādhanatvaṃ tasmi(nn eva ca kāle)
lakṣaṇa(tva)m --- iti tad anupapannam10 /
(na) tasmi(n) yaugapadyaṃ sādhanatvalakṣaṇatvayoḥ // 56 //

kiṃ ca ---

duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ /
vītarāgabhayakrodhaḥ sthitadhī munir ucyate // BhG_2.57 //


__________

NOTES:

1. ṣasmāṃ
2. ātmanastuṣṭa
3. vāllārthaviṣayān
4. tkvāyaṃ vartanaḥ
5. ^svarūpemāhitemātmānāntakaraṇena
6. janmajamaraṇamahārāviṣādena mahoṣadhī niścalabṛttīnaḥ parituṣṭa
7. ... prapatnatonuṣṭepāni / nahyanuṣṭīyani sattāṃ labhadhamānāni
8. yattvetaducyate
9. pūrvāvasthāyāṃ vasthāyāṃ
10. tadanupapannaṃ


____________________________________________________________________

p. 76

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham /
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā // BhG_2.58 //


yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
indriyāṇīndriyārthebhyaḥ sthitaprajñas tadocyate // BhG_2.59 //


viṣayā vinivartante nirāhārasya dehinaḥ /
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate // BhG_2.60 //


yatato hy api kaunteya puruṣasya vipaścitaḥ /
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ // BhG_2.61 //


tāni saṃyamya manasā yukta āsīta matparaḥ /
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā // BhG_2.62 //


dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate /
saṅgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate // BhG_2.63 //


krodhād bhavati sammohaḥ sammohāt smṛtivibhramaḥ /
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati // BhG_2.64 //


rāgadveṣaviyuktais tu viṣayān indriyaiś caran /
ātmavaśyair vidheyātmā prasādam adhigacchati // BhG_2.65 //


prasāde sarvaduḥkhānāṃ hānir asyopajāyate /
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate // BhG_2.66 //


nāsti buddhir ayuktasya na cāyuktasya bhāvanā /
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham // BhG_2.67 //


indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi // BhG_2.68 //



____________________________________________________________________

p. 77

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ /
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā // BhG_2.69 //


yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // BhG_2.70 //


āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī // BhG_2.71 //


vihāya kāman yaḥ sarvān pumāṃś carati niḥspṛhaḥ /
nirmamo nirahaṅkāraḥ sa śāntim adhigacchati // BhG_2.72 //


eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
sthitvāsyām antakakāle 'pi brahmanirvāṇam ṛcchati // BhG_2.73 //


iti śrībhagavadbhāskarakṛte gītābhāṣye dvitīyo 'dhyāyaḥ //


____________________________________________________________________

p. 78

atha tṛtīyo 'dhyāyaḥ

arjuna uvāca ---
jyāyasī cet karmaṇas te matā buddhir janārdana /
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava // BhG_3.1 //


vyāmiśreṇeva vākyena buddhiṃ mohayasīva me /
tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām // BhG_3.2 //


bhagavān uvāca ---

loke 'smiṃ dvividhā niṣṭhā purā proktā mayānagha /
jñānayogena sāṅkhyānāṃ karmayogena yoginām // BhG_3.3 //


(asmin loke niṣṭhā dvividhā sthitiḥ lakṣaṇahetuḥ /
jñānam eva yogaḥ / tena sāṅkhyā jñānino lakṣyante /)
yathā1 tridaṇḍena tridaṇḍo 'nāśramī lakṣyate /
ekārthatvāt / evaṃ karmayogena yogināṃ samatvam ayogavatām
īśvarārādhanārthaṃ karma kurvatāṃ sākṣātkarmaṇo 'pi
jñānotpattyupāyatvāt2 / tathā coktam ---

jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ /
yathādarśatalaprakhye3 paśyanty ātmānam ātmani //

(ātmani) buddhāv ity arthaḥ / pāpakṣayaś ca4 dharmāt ---
dharmeṇa pāpam apanuda --- iti tapasā brahma vijijñāsasva ---
iti ca śruteḥ /
teṣāṃ yam aniyamavattvād alpam api5 jñānasāmānyam astīti /
ataḥ kvacit pradhānam iti /
etāvān viśeṣo 'tra --- samuccayaḥ

__________

NOTES:

1. ryathā tridaṃḍena tridaḍanāśramī lakṣyate kāṃrtha cāsseva karmayogena yogināṃ samatva ...
2. karmaṇotpatyupāyatvāt
3. tatrādarśantalaprakhye
4. buddhyāvity arthaḥ pāpakṣayāśca
5. ^niyamavādulpaṃ jñānamapi


____________________________________________________________________

p. 79

(jñānakarmaṇo pratipāditaḥ) / na hy atra smārtena karmaṇā
śrautena vā jñānasya samuccaya1 iti /
ayam api viśeṣa upayujyate2 ---
yathā prāktanena karmaṇā aihikasya karmaṇaḥ samuccayasyopapattiḥ /
na tv atrāśramavikalpa3 āśramasamuccayo vā bhagavatā vivakṣitaḥ /
(ātmanaḥ) sākṣātkāraṇāt4 prāgavasthāyāṃ karmaprādhānyam
uttaratra
jñānaprādhānyam ity upadeśāt / ataḥ sthiraṃ5 pratipuruṣam
apavargādhikāre jñānakarmaṇī samuccīyeta ity etatparam idaṃ7
śāstram iti samyag darśitam /
tadvākyāni ca tathaiva vyākhyātavyāni /

anye punaḥ patrair iva6 phalāni chādayantaḥ
praśnam uttaraṃ cānyathā
varṇayanti / prajahāti yadā ---
ity ārabhya7 sarvakarmatyāgināṃ
sāṅkhyānāṃ jñānād eva kevalān niḥśreyasaḥ prāptir uktā /
mama ca ---
karmaṇy evādhikāras te --- iti karmaiva kevalam upadiṣṭam /
na tata eva śreyaḥprāptir ity ākulitabuddhir arjuna uvāca
--- jyāyasī cet --- iti /
uttaraṃ ca8 bhāgavatam upapadyate
--- sāṅkhyānāṃ kevalāj
jñānān niḥśreyasaprāptiḥ9 / karmayogināṃ tu niṣṭhayaiveti10 /
dve niṣṭhe bhinnapuruṣaviṣaya iti
sarvakarmatyāga eva samyagdarśināṃ11
sāṅkhyānām itihāsapurāṇopaniṣatsu12 ca darśitaḥ /

na ca nityakarmākaraṇe sannyāsināṃ pratyavāyo bhavati adhikārasya
nivṛttatvāt13 / adhikāribhis tyajyamānaṃ14 karma doṣam

__________

NOTES:

1. viśeṣotra samuśca naghātra smātena karmaṇā srotena vā samuścaya iti
2. upayojyate
3. yathā prāptena karmaṇā samuścayopāpateḥ na catraśramavilpa
4. sākṣātkāraṇāt
5. atasthiraṃ
6. samuścīyate / datpaparaṃ samyagdarśatāni vyākhyānāmāseḥ patrairiva
7. desārabhya
8. uttara ca
9. sākhyānāṃ kevalājñānānni^
10. karmayogināṃ tu karmaniṣṭheveti
11. sarvakarmasa eva samyagdarśināṃ
12. ^mitihāsa purāṇayohamaniṣatsu
13. nivṛntatvāt
14. ... bhissyajyamānaṃ


____________________________________________________________________

p. 80

ā(va)hati / na cākaraṇād abhāvāt pratyavāyotpattiḥ1 /
tasmād vividiṣāvatām anutpannajñānānām api viduṣāṃ
cotpannajñānānāṃ2 karmatyāga3 eveti bruvate /

athānye4 śrutau tu sāṅkhyānāṃ jñānād eva5 niḥśreyasam uktam /
ātmanaś ca6 karma kartavyam uktam iti śrutismṛtinyāyanipuṇāḥ
pratyācakṣate7 / (te)naivam api yojayituṃ8 śakyate ---
sāṅkhyānāṃ jñānād eva niḥśreyasam uktam ātmanaś ca karma
kartavyam uktam iti vivekenārjuno 'vagatavān
yadi tat kathaṃ tasyākulībhāvaḥ
--- tad ekaṃ10 vada --- iti ca nopapadyate /
bhāgavataṃ cottaraṃ11 na saṅgacchate
--- dviprakāroktā niṣṭheti /

tatraivaṃ12 vaktavyam /
syāt karma(ṇy eva)adhikāras te na niḥśreyas
suniṣṭhayor bhinnapuruṣaviṣayatvāt /
jñānaṃ kasyacid eva kasyacit karmaiveti prakāramātropadeśāya /
tad uktam --- vividiṣāvato13 viduṣaś ca sarvakarmasannyāsa14 iti /
tac chrutismṛtinyāyabāhyaṃ15 viruddhaṃ ca /
yadi tāvad utpanne jñāne prayojanābhāvāt
karmatyāge16 hetur vidyate
yadi vā vidvadbhis traivarṇikaiḥ17 karma tyajyeta svacchandatayā
sarve karmiṇo brahmavidaḥ samudraṃ praviśeyuḥ18 /
vividiṣāvatām api
karmayogam eva darśayati ---
tam etaṃ19 vedānuvacanena brāhmaṇā
vividiṣanti yajñena dānena tapaseti20 ca /

__________

NOTES:

1. pratyavāyoratpatri^
2. ... tpannajānānāṃ
3. karmasāga
4. anyānye
5. śrutisāṅkhyānāṃ jñānādiva
6. ātmataś ca
7. smatinyāyanipuṇaḥ pratyāñcakṣate
8. naivaṃ prayoja^
9. vivekanā^
10. tadekaṃ vadyeti ca
11. cotaraṃ na saṅgachate
12. tatraiva
13. niḥśreṣasu niṣṭayau bhinnapuruṣaviṣayatvaṃ kasya vimeva
kasyacitkarmaivati prakāramātropadeśāyadathuktaṃ vividiṣo
14. ... sasnyāsā
15. tatchatismṛti^
16. ^tvāge
17. vidvadbhistrai^
18. svachandatayā sarvakarmavidyapassamadraṃ puśeṣavi
19. ^mevaṃ tatametaṃ
20. vivediṣanti yajñamānena tapaseti


____________________________________________________________________

p. 81

yadi cāviduṣo 'pi karmatyāga eva vihitaḥ syād viduṣaḥ
karmānarthakyād iti1 hetvabhidhānam anupapannam2 /
tad evaṃ viruddhaṃ bhāṣamāṇaḥ3 kathaṃ grāhyavacanaḥ
syāt / na copaniṣatsu sarvatyāgagamakaṃ liṅgam asti4 /
na karmaṇā prajayā dhanena tyāgenaikenāmṛtatvam ānaśuḥ
--- ity
atra prajāsāhacaryāl lokaprāptyarthaṃ kāmyakarmatyāgo
gīyate /
itarāpi śrutiḥ5 ---
nyāsam eṣāṃ tapasātiriktam āhuḥ ---
iti nyāsaśabdena tatra brahmābhidhīyate na karmatyāgaḥ /
prakṛtāṃ vācam ity atra damaśamādīnāṃ tapasāṃ ca
tatprāptisādhanatvāt tadapekṣayātiriktavacanam6 /
prāptavyaṃ hi prāptisādhanād atiriktaṃ bhavati /
anyaiś ca sannyāsaśabdo 'tra nyāsaśabdasyānarthāntare prayuktaḥ /
yathā ājyaiḥ stuvate7 ---
ity ājyaśabdaḥ stotreṣu loke
ghṛtavacanaḥ8 /
tad iha bhrāntyā tasya tyāgārthakatvaṃ9
kalpitam / tathā hi ---
dhanimātrakṛto hy eva janānāṃ mativibhramaḥ /
paurvāparyāparāmṛṣṭaḥ10 śabdo 'nyāṃ kurute matim // iti /
itihāse ca tatra tatra mokṣārthibhiḥ karma kartavyam ity uktam /
tathā hi śukānupreśne11 ---
karmaṇā manasā vācā yo dharmanirataḥ sadā /
aphalākāṅkṣasiddhaś ca sa mokṣam adhigacchati12 // iti /

__________

NOTES:

1. vipaḥ karmānartharthyāt
2. ^dhānamannapannaṃ
3. vyābhāṣamāṇaḥ
4. tyāgasatvakaṃ liṅgamasti
5. ... mṛtatvam ādurityatra
prajāsāryacaryāllokaprattharthakāmyakarmatyāgāyatai rati royaśru^
6. vrāhmā^ ... prakṛtāvāṃ ca satradamaśamādīnāṃ tapasāṃ
tatprāptīsādhana^
7. ^śabdotra ca nyāsaśabdorthāntare prayukto yathā kṣyaisstuvate
8. dhajavacanaḥ
9. bhrāntyāgāthatvaṃ
10. ... paemṛṣṭaḥ
11. ... ^praśre
12. vittaśca sa mokṣamadhigachati


____________________________________________________________________

p. 82

yat tu --- tyaja dharmam adharmaṃ ca ---
iti tasyottaraślokād arthanirṇayaḥ ---
tyaja dharmaṃ saṅkalpajam1 / tyajādharmam ahiṃsayā iti /
phalasaṅkalpatyāgo na svarūpatyāga iti /

yad uktam akaraṇe pratyavāyo nāstīti tad asat /
akurvan vihitaṃ karma --- iti smṛteḥ /
na ca śāstre yaḥ svecchākṛtas
tyāgaḥ3 pratyavāyanivāraṇe samarthaḥ /
na cākaraṇasyābhāvasya
pratyavāyanimittatvaṃ nāstīti śakyaṃ vaktum /
rājājñayā niyuktānāṃ4 bhṛtyānām uktākaraṇe
vadhabandhādidoṣadarśanāt5 / katham asataḥ saj jāyeta iti
dravyābhiprāyā śrutiḥ /
asato dravyāntarasyotpattir nāstīti
tatrārthaḥ / dravyasya hi suvarṇāder eva svīkāryam /
na cāvasthāvattvam antareṇāvasthayopapadyate6 ---
ity abhipretyāsadutpattiniṣedhaḥ7 /
tathā vihitānuṣṭhāne 'pi
prayojanam asti mokṣārthināṃ duri(ta)kṣayo 'nyeṣām abhyudayaḥ /
tasmād gītāśāstre 'nyatra8 vā karmaṇāṃ mokṣārthatā9 na
kartavyeti sthitam /

anye punar anyathā ślokaṃ prasthāpayanti / karmādbhutam
udgīthādyupāsanam10 /
tena yogāt karmāṇy apavargabhogyāni bhavantīty eva
kṛtvoktam11 --- jñānayogena sāṅkhyānām iti /
karmaṇā nityanaimittikena12 yogāt karmayogaḥ /
tena yogināṃ paramātmopāsakānāṃ niṣṭhokteti13 /
tad etad a(nṛ)taṃ bhāṣitam iti14 (te) manyante /

__________

NOTES:

1. ... ślokādadhatirṇayastyaja dharmamasaṅkalpā
2. tadasad kurvenvihitaṃ
3. ^kṛtassāgaḥ
4. rājāyuktānāṃ
5. vadhavedhādidoṣa^
6. suvarṇāderavasthī kāryā na
cāvasthāvaṃrtamantareṇāvasthopapadyata i^
7. tadupaniṣedhaḥ
8. tasmādbhītāśāstre^
9. karmaṇā nmokṣāthā na
10. karmādbhutāmudgīthādyupāsanaṃ
11. ... ^vargabhāgopāni bhavantī tyevaṃ^
12. ^yogākarma
13. niṣṭoktati
14. tadedadamanutaṃ bhāṣitam


____________________________________________________________________

p. 83

katham udgīthāvayavādyupāsanakarmaṇaḥ samṛddhyarthatvān
nāpavargayogitvam1 / om ity etadakṣaram udgītham upāsīta ---
ity udgīthāvayavasyauṅkārasyopāsanaṃ2
tatra vihitaṃ na brahmopāsanam
iti tatraivaṃ sthitam3 /
na codgīthādyupāsanasambandhād
asyāpavargahetutvam / kiṃ tarhi4 / yajñena dānena iti /
ātmajñānasahakāritayā viniyogādikaṃ ca5
gītādvitīyādhyāyoktena
jñānakarmapravibhāgaprajñāpanārtham ity uktam6 /
yogaś ca tatra --- karma(su) kauśalam --- ity uktaṃ na paropāsanam
ity alaṃ prasaṅgena // 3 //

sāṅkhyā parivrājakā bruvate ---
kevalād eva jñānān muktiḥ
sarvaṃ śrautaṃ smārtaṃ ca karma tyaktavyam ahetutvād7 iti /
teṣāṃ pratyākhyānāya bhagavān uvāca ---

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute /
na ca sannyasanād eva siddhiṃ samadhigacchati8 // BhG_3.4 //


niṣkarmaṇo bhāvo naiṣkarmyam /
karmaśabdena puṇyāpuṇyayor grahaṇam /
tadrahitaṃ mokṣam ity arthaḥ /
anārambhān mokṣaṃ puruṣo nāśnute na
prāpnoti /
arthād etad uktaṃ9 bhavati --- ārambhāt prāpnotīti /
karmasāpekṣāj jñānān muktir na kevalād ityabhiprāyaḥ11 /
atha manya(se) kiṃ karmaṇā parivrajyāsahitāj
jñānān niḥśreyaḥ
sambhavaviṣyatīti12 cen nety āha ---
na ca sannyasanād eva ---
jñānasahitāt sannyāsād eva

__________

NOTES:

1. kathamudbhīthāvapavadhyupāsanatkarmasamṛddhyarthatvānnāpāvagoṃpayonigatvam
2. ... kṣaramudbhīthamupāsītyudīthāvayavasyoṅkāsyopāsanaṃ
3. tatravasthitaṃ
4. na codbhīthādyupāsanasaṃvandhādapavargahetutvaṃ kiṃ tarhe ... dānena tetyātma^
5. vinayogādipañca
6. ... dhyāyokṛṇajānakarmapravibhāgaprajñāpanārthetyuktaṃ
7. kevalādevavajñānārmuktissarvaṃ śrotasmārtakarmatyaktavyaṃ na hetutvāditi
8. salpasanādevasirddhisamadhigachati
9. naidhrurmyam
10. arthādenaduktaṃ
11. ārambhātmāpnotīti karmasāpekṣā jñānānmuktirna^
12. parivrajyāśramasahitājñānānniśreyasaṃ bhaviṣyatīti tacca netyāha


____________________________________________________________________

p. 84

turyāśramagrahaṇāt siddhiṃ mokṣaṃ nādhigacchati1 /
karmasahitam eva jñānaṃ siddhisādhanam /
āśramapāratantryān manasaḥ /
sarveṣām āśramāṇāṃ2 samuccayāt siddhir iti
bhāgavataṃ mataṃ suniścitam /

yathedam eva3 sāṅkhyadarśanam āśritya sarvadharmatyāgam ekavaiṇavino
vadanti / te 'pi hy etenāpāstā veditavyāḥ4
nirākaraṇanyāyasyāviśeṣāt5 /

atra te pratyavatiṣṭhante ---
asmaddarśane 'pīyaṃ6 gītā ghaṭate /
kathaṃ karmārambhād eva naiṣkarmyam aśnute7
jñānotpattyupāyatvāt8 karmaṇāṃ /
tasmāt karma kartavyam / tato jñānotpattiḥ / tato mokṣa iti9 /
na ca sannyasanād eva jñānarahitāt siddhiṃ samadhigacchatīti10 /

tad idam apavyākhyānam anye pratyācakṣate /
yadi tāvad ayam artho
naiṣkarmyaṃ niṣkarmatā11 karmābhāva iti syāt12
tadā virodho 'tra13 /
na karmārambhāt karmābhāvaḥ / kiṃ tarhy anārambhād eva14 /
atha naiṣkarmyaśabdena jñānaniṣṭhatocyate15 karmākṛtvā
jñānotpattyasambhavād iti16 /
tathāpy aviduṣaṃ sarvakarmatyāgopadeśo bhavato viruddhyeta /
tathā coktam upadeśagranthe ---
tvaṃpadārthavivekāya sannyāsaḥ
sarvakarmaṇām17 --- iti /

asyāyam arthaḥ ---
naiṣkarmyaṃ18 mokṣaḥ /
karmārambhān mokṣaṃ19 prāpnotīti /
evam api

__________

NOTES:

1. tumāśramagrahaṇātsiddhirmokṣaṃ nādhigachati
2. āśramapratiyāteratantramanassarveṣāmāśra^
3. bhāgavataṃ mantaṃ mudritaṃ yayīdameva
4. tepyapadastenāpāstā veditathā
5. nirākāraṇa^
6. ... atta te pratyavatiṣṭhante'smavarśanepīyaṃ
7. karmarambhādevainaiṣka^
8. jñānotpakṣupāyatvāt
9. mokṣyarati
10. ... gachatīti
11. nighurmatā
12. yāt
13. virocotra
14. kiṃrhyanārambhāt
15. ... niṣṭato^
16. jñānotpatyattyāsambhavāditi
17. athāpamarthaḥ naiṣkarmya
18. karmārambhātmokṣaṃ


____________________________________________________________________

p. 85

kevalakarmaṇāṃ mokṣaḥ prasajyata iti jñānopadeśānarthakyam1 /
atha jñānasahitāt karmaṇas tatprāptir ity evaṃ saty aṅgīkṛto
'smatpakṣo2 bhavatā bhadramukhena3 /
evaṃ ca pūrvārdhe vyākhyāte4 ---
na ca sannyasanād eva --- ity atiricyate /
karmatyāgam āśaṅkya --- na5 karmaṇām anārambhāt ---
ity uktam /

sannyā(sa)śabdenāpi karmatyāga eva tvatpakṣe 'bhidhīyate /
na ca jñānarahitāt karmatyāgān mokṣaḥ6 kenacit pratijñāto7
yenedaṃ nirākaraṇārthaṃ syāt /
yadi cāvidvāṃsaḥ karmākurvāṇā8 mucyeran
yugapad eva kṛtsnaṃ2 jagan mucyeta /
na ca jñānakarmaṇor virodhāt
karmatyāgo (varam) virodhasyāsiddhatvāt /
kin na paśyati bhagavantam10 --- varta eva ca karmaṇi --- iti vadantam /
sākṣād brahmaiva svayam evārjunasya sārathyaṃ gatavat11 /

kiṃ cāyaṃ vidvān brahmībhūto 'bhedam ekāntena na paśyati /
tasyām avasthāyāṃ na karma kartavyam iti brūmaḥ /
yadi tu vyutthitacitto 'śanayānādiṣu kartṛtvam anubhavati tasyaiva
sandhyopāsanādi12 kartavyaṃ syāt /
viśeṣahetur vā vaktavyaḥ /
yac coktam ātmopadeśīyo 'yaṃ granthaḥ /
tatrāśaṅkye kilottaṅkena gṛhītam amṛtam13 /
yathā karmanāśabhayāj jantor ātmajñānāgrahas
tatheti tathyaparyālocanam uktam /
uttaraṅkasya yuktasūtradvāravinirgatatvād amṛtadhārāyāḥ14
sūtrabhrāntyātmajñānāgrahaṇam /

__________

NOTES:

1. jñānāpadeśānarthakyaṃ
2. satyaṅgīdhutosmatpakṣo
3. bhadrasukhena
4. pūrvārddhavyākhyāte
5. ... parityāgamāśaṅkye na^
6. ^dhiyate ... jīnarahitāt^
7. pratijñātaṃ
8. cāṃvidvaṃsaḥ karma kurvāṇā
9. yugapadakatmañjaga^
10. bhagavataṃ
11. vadṛtaṃ sākṣādbrahmaivamaṃsvayamevārjunasya sārathyaṃ gatavān
12. vyutthitacitośanayānādisu kartatvamanubhavati tānevasandhyopāsanadi
13. yaścoktamātmīyopadeśagrathasatrāśaṅkaḥ kilotaṃ konāgrahodamṛtaṃ
14. bhayāḍantorātma ... tathetitapyaparyyā ... ktaṃ utaṃ kaṣyayukta
sūtradvāravinirgatatvāt amata^ dhārāyāsūtra ... bhrāntyā
urugrahaṇam /


____________________________________________________________________

p. 86

iha tv ātmajñānān muktim icchatāṃ1 katham
ātmajñānāgrahaḥ / yadi ca karma muktikāraṇaṃ syāt tatas
tatparirakṣaṇe prayateran /
atra2 yadi samuccayān mokṣāvāptis
tadobhayatra pravṛttiḥ /
atha kevalāj jñānād apavargaḥ syāt (iti) tvatpakṣo vartate3
karmāśreyaskaratvād viṣavat parityājyaṃ śreyaskāmair iti4 /
yat kiṃ cid etat /
karmaṇaś ca yathā bandhahetutvaṃ5 nāsti tathā vakṣyāmaḥ // 4 //

karmākurvataḥ kevalād eva jñānāt siddhir ity
ayam artho na6 kenacid
anunmattena śakyate pratijñātum iti7 /
tatra hetum āha ---

na hi kaścit kṣaṇam api8 jātu tiṣṭhaty akarmakṛt /
kāryate hy avaśaḥ9 karma sarvaḥ prakṛtijair guṇaiḥ10 // BhG_3.5 //


hīti hetau / neti pratiṣedhe11 / yasmāt kaścid api puruṣaḥ
kṣaṇamātraṃ jātu12 na kadācit tiṣṭhaty akarmakṛt13 /
tasmāt karmayoga(pratiṣedha)pratijñānupapannā /
kathaṃ punar akarmakṛn nāstīty āha /
kāryate hy avaśaḥ karma /
avaśo 'svatantraḥ pumāṃ karma kāryate balāt karmaṇi pravartyate14 /
kena / prakṛtijair guṇaiḥ / prakṛtir mahābhūtānāṃ
sūkṣmāvasthā14 /
tato jātaiḥ kāryakāraṇaiḥ sattvādiguṇādhiṣṭhitai(r guṇaiḥ) /

trividhaṃ karma --- kāyikaṃ vācikaṃ mānasaṃ ceti /
tatrāvaśyam anyatamena16 bhavitavyam /
karma tyaktavyam ity uktimātre(ṇa)

__________

NOTES:

1. ^jñānātmuktimichatāṃ
2. tatparirakṣaṇaṃ prayateraṃstatra
3. kevalājñānādapavargastvātpakṣavarttataḥ
4. śreyaskamairiti
5. ... ścayāvandhahetutvānāsti
6. kevalādivajñānāsiddhiritya^
7. ... ^cidanutpattena ... jñātumimita
8. kiñcittakṣaṇamapi
9. karyate tyavaśaḥ
10. prakṛtijerguṇaiḥ
11. hīti heteti prati^
12. jñātuṃ
13. tiṣṭatpa^
14. kamakāryate valātkartaṇipravartate
15. sūkṣmavasthā
16. tatrāvaśyaṃmanyatamena


____________________________________________________________________

p. 87

vācikaṃ1 karma kṛtam eva bhavati / maunāvasthāne 'pi2 mānasaṃ
(karma) duṣpariharaṃ vidyullatāvac cañcalatvāt tasya3 /
aśanaśayanasaṅkramaṇādīni4 chāyevānugatāni // 5 //

yas tu coditaṃ karma karoti manasā ca
viṣayān bhojanādīn abhilaṣati
sa kena śabdenocyata ity āha5 ---

karmendriyāṇi6 saṃyamya ya āste manasā smaran /
indriyārthān vimūḍhātmā7 mithyācāraḥ sa ucyate // BhG_3.6 //


yas tu coditam anutiṣṭhati8 sa yathoktakāritvān mārgastha9
ity āha ---

yas tv indriyāṇi manasā niyamyārabhate 'rjuna10 /
karmendriyaiḥ.11 karmayogam asaktaḥ sa viśiṣyate // BhG_3.7 //


phalāsaṅgarahitaḥ12 // 7 //

yata evam ataḥ ---

niyataṃ kuru karma tvaṃ karma jyāyo13 hy akarmaṇaḥ /
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ // BhG_3.8 //


niyataṃ14 nityaṃ sandhyopāsanādi / sāmānye āsaṅgādi15
viśeṣe karma kuru yasmāt karma jyāyo 'dhikataram akarmaṇaḥ /
akaraṇāt sakāśā(d a)dṛṣṭe viṣaye mandakaraṇam api śreyaskaram16 /
katham / śarīrayātrā śarīrasthitir api na te prasiddhyed akarmaṇo
nirvyāpārasya /

__________

NOTES:

1. yācikaṃ
2. saunāvasthānepi
3. laktacañcalatvātasya
4. ... ^śṣanacaṅkramaṇādīni
5. viṣayānmojanādītabhilāṣati sa kobdaśa ucyate ratyāha
6. karmadriyāṇi
7. vimūmātmā
8. ... tiṣṭati
9. pathokta ... mārgasthā
10. ... yamyābhararterjuna
11. karmādriyaiḥ
12. kalāsaṅga^
13. nyāyo
14. vigataṃ
15. sāmānyesaṅgādi
16. viṣapethakaraṇamappreyaskaraṃ


____________________________________________________________________

p. 88

yad atra kecid aśrutaṃ viśeṣaṇaṃ svamanīṣikayā prakṣipanty
ajñenādhikṛtena1 karma kartavyam iti tad asat /
śarīrasthitir na siddhyatīti2 viduṣo 'viduṣaś ca
samānaṃ hetvabhidhānam /
vidvān api parivrājako3 bhojanakāle bhikṣāṭanādau pravartata eva4
anyathā śarīrasthityabhāvāt // 8 //

yac ca manyante sāṅkhyāḥ
sarvaṃ6 karma bandhātmakam iti tad asad ity āha ---

yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara // BhG_3.9 //


yajñaśabdenātra kālāntarasthāyī dharmo 'bhidhīyate yam
apūrvam iti mīmāṃsakā bruvate /
tasya cādhidevatā viṣṇuḥ /
yajño vai viṣṇuḥ --- iti śruteḥ /
tayor abhedena vyapadiśyate7 /
etad uktaṃ bhavati --- īśvarārādhanārthatvāt8
karmaṇaḥ śrutismṛtivihitaḥ9 puruṣavyāpāraḥ karmaśabdenocyate /
tato 'nyatra taṃ varjayitvā10 loko 'yaṃ karmabandhanaḥ /
phalārthaṃ yat kriyate tena badhyate jantuḥ /
tadarthaṃ11 yajñārthaṃ kevaladharmasiddhyarthaṃ
karma muktasaṅgaḥ12 phalāsaktirahitaḥ samācara /
itīdam evaṃ dhārayen mokṣāyeti /
śāstram evātra pramāṇam13 /
yathāyaṃ dharmo 'yam adharma iti // 9 //

prajāpativacanāc ca śreyaskaraṃ karma /
ato 'nuṣṭheyam iti14 darśayann āha ---

__________

NOTES:

1. prakṣiyptpājñenādhikṛtena
2. sidhatīti
3. parivrātako
4. pracatanta eva
5. yaśca
6. sākhyāḥ sarva
7. yajo vai ... vyāpādiśyate
8. īśvarārādhanārthāt
9. ... vihataḥ
10. vrajiyitvā
11. yatkiyate tena vadyatejaṃlustadarthaṃ
12. mukrasaṅgaḥ
13. ^caretidrevandhāyede mokṣāyeti śāstramevāpratramāṇaṃ
14. raprajāpativacanāścaśreparakaraṅkarmātonuṣṭeyamiti


____________________________________________________________________

p. 89

sahayajñāḥ prajāḥ sṛṣṭvā purovāca1 prajāpatiḥ /
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk2 // BhG_3.10 //


saha yajñena vartanta iti sahayajñā brāhmaṇādyāḥ prajāḥ3
sargādau sṛṣṭvā tāḥ purovāca4 --- anena prasaviṣyadhvam /
prasavo vṛddhiḥ / tāṃ prāpnuta /
eṣa vo yuṣmākam iṣṭakāmadhug astu5 /
kāmān dogdhīti kāmadhuk // 10 //

kathaṃ punaḥ kāmadhug ity āha6 ---

devān bhāvayatānena te devā7 bhāvayantu vaḥ /
parasparaṃ bhāvayantaḥ8 śreyaḥ param avāpsyatha // BhG_3.11 //


anena devān bhāvayata vibhūtyā yojayata9 / te cendrādayo
devā10 bhāvayantu yuṣmān vibhūtyā yojayantu11 vṛṣṭipradānādinā /
evam anyonyaṃ bhāvayantaḥ śreyaḥ paraṃ svargārthinaḥ svargam
apavargārthinopavargaṃ prāpsya(tha)12 // 11 //

pratyupakāram akurvato 'niṣṭārthaprāptim āha13 ---

iṣṭān kāmān hi vo devā dāsyante yajñabhāvitāḥ /
tair dattānapradāyaibhyo yo bhuṅkte14 stena eva saḥ // BhG_3.12 //


iṣṭān kāmān iti / pūrvārdhena pūrvaślokānuvādaḥ15 /
tair devair dattāt bhogān yo bhuṅkte16 tebhyo 'dattvā
tān uddiśya yāgam akṛtvā stena eva saḥ /
kartavyam akurvan17 pratyavaitīty arthaḥ // 12 //

__________

NOTES:

1. purīvāca
2. prasāṣyadhameṣavostiṣṭakāmadhuk
3. prajā
4. sṛṣṭrvevāca
5. vai puṣmākamiṣṭa^
6. kāmāṃ ... kamadhugityāha
7. bhūtā
8. bhāvayanta
9. vidhūtpāyotayata
10. devān
11. yonayantu
12. ^mavargarthenopavaṃrgaprāpsya
13. ... kurvatoniprārthamāha
14. terdattānapradāṣebhyo ye bhūṅkte
15. pūrvārddhenuvādaisterdevadattān
16. bhukte
17. ... makurvatpatpravetītparthaḥ


____________________________________________________________________

p. 90

ye tu punaḥ ---

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt // BhG_3.13 //


yajñārthaṃ niruptaṃ dravyam / tena yajñe nirvartite1 yad
avaśiṣṭaṃ (dravyaṃ) tad aśituṃ śīlaṃ yeṣāṃ te
yajñaśiṣṭāśinaḥ2
(santo sarvakilbiṣair mucyate) /
ye punar ātmārthaṃ kevalaṃ pacanti
te 'ghaṃ pāpam eva bhuñjate3 // 13 //

jagaccakravṛttihetutvāc cāvaśyaṃ4 karma kartavyam ity āha ---

annād bhavanti bhūtāni parjanyād annasambhavaḥ /
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ5 // BhG_3.14 //


annād upabhuktād roto 'bhūd bhūtāni6 jāyante /
tasya ca samudbhavaḥ parjanyāt7 / sa ca yajñād bhavati8 /
yajñaś ca karmasambhavaḥ / yajamānartvigvyāpāraḥ9 karma /
tadabhivyaṅgyam apūrvaṃ dharmaśabdavācyaṃ jagadvaicitryakāraṇam // 14
//

tac ca ---

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam10 /
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam // BhG_3.15 //


karma brahmodbhavam / brahma vedaḥ / tatprakāśitam /
brahma cākṣarasamudbhavam11 / akṣaram iti paramātmākhyā ---
tasya mahato bhūtasya niḥśvāsitam etad yad ṛgvedo yajurvedaḥ12 ---
ity śruteḥ /
yata evaṃ tasmāt sarvagataṃ brahmākṣarākhyaṃ13 sarvagatam iti
viśeṣaṇāt /
itarat

__________

NOTES:

1. niruptaṃ dravya tena yajñe nivartate pada^
2. yajñaśiṣyaśine
3. pāpamavaṃ bhujate
4. ... tvāccāvadhakarma
5. ... samudbhavaḥ
6. annādupayuktā ... dbhūtāni
7. samudbhavātyajannyān
8. yajñādbhavati
9. yajamānadvigvyāpāraḥ
10. samudbhavaṃ
11. vākṣapsamudbhava
12. matadyadgvedo yajurvaida
13. brahmākṣyarākyaṃ


____________________________________________________________________

p. 91

punar brahma vedākhyaṃ vikāratvād asarvagataṃ tadakṣarākhyaṃ
brahma nityaṃ1 sarvadā yajñe pratiṣṭhitam2 /
yajñenopāyabhūtena
prakhyātam iti tatpratiṣṭham ucyate /
yathopāyakriyāyāṃ pratiṣṭhāśabdaḥ3 (vedāḥ sāṅgāḥ
satyam āyatanaṃ pratiṣṭhā) --- iti // 15 //

uktena prakāreṇa karmamūlaṃ jagaccakram /
atas tad akurvato jīvanaṃ vyartham ity āha ---

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
aghāyur indriyārāmo moghaṃ pārtha sa jīvati // BhG_3.16 //


evam ity uktaparāmarśaḥ / pravartitaṃ mayājātinā4 cakram iva
jagaccakram5 / karmabhyo bhūtāni bhūtebhyaḥ karmeti /
tatra yaḥ karma na karoti tena jagaccakraṃ nānuvartitaṃ bhavati /
nimittākaraṇān naimittikam eva6 nāśitaṃ bhavatīty arthaḥ /
so 'yam aghāyuḥ pāpāyur indriyair ārāma ākrīḍā viṣayeṣu7
yasyāsau indriyārāmāḥ8 / moghaṃ vṛthaiva
he pārtha9 sa jīvati // 16 //

kiṃ kācid avasthāsti yasyāṃ karmatyāga iṣṭa iti10 /
asti lokavyavahāraḥ / atas tasya brahmabhūtasya tatprāgavasthāyām
ity āha11 ---

yas tv ātmaratir eva syād ātmatṛptaś ca12 mānavaḥ /
ātmany eva ca santuṣṭas tasya kāryaṃ na vidyate // BhG_3.17 //


yas tv ātmaratir eva syāt / tuśabdo 'vadhāraṇārthaḥ /
asyām evāvasthāyām adhikārahetvabhāvāt karmatyāgo bhavati13 /
ātmany eva

__________

NOTES:

1. tityaṃ
2. pratiṣṭitaṃ
3. yathāpāyakriyāyāṃ pratiḍodava iti
4. majāyatinā
5. cakramiva cakṛṃ
6. nimittākaraṇānnenimittikameva
7. sopamadyāyuḥ pāryayurindriyairārāma^
8. īdriyārāmaḥ
9. vṛerthevahapārtha
10. ^tyāgā ityasti
11. lokavyavahārāto tasya brahmabhūtasya na prāgavasthāyāmityāda
12. ^dayastvātmaratireva syādātmatṛsaśca
13. hetvābhāvāt karmatyāgo na bhavati


____________________________________________________________________

p. 92

ratir yasya na viṣayeṣv asāv ātmaratiḥ /
evaśabdo 'vadhāraṇārthaḥ /
manāg api viṣayeṣu ratir nāsti /
ātmanaiva1 ca tṛpto nānnarasādinā /
ātmany eva ca santuṣṭo nānyārthalābhena /
tad evaṃ trividhena
viśeṣaṇena2 viśiṣṭasya
śarīrendriyaviṣayavyavahārātītasya3 paraṃ
jyotīrūpasampannasya4 kāryaṃ 5 na vidyate /
kim ataḥ paraṃ sādhyaṃ syāt /
iyaṃ hi phalāvasthā jñānakarmasamuccayānuṣṭhānasya // 17 //

kāryaṃ na vidyata itīdaṃ6 spaṣṭīkartum āha ---

naiva tasya kṛtenārtho nākṛteneha kaśca(na) /
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ7 // BhG_3.18 //


kṛtena8 yāgādināsya prayojanaṃ nāsti / nākṛteneha9 kaścana
pratyavāyaparihāralakṣaṇo 'rthaḥ10 /
na ca tasya sarvabhūteṣu11
bramādiṣu kaścid arthavyapāśrayaḥ prayojanam apekṣā12
sa eva tad bhavatīti śruteḥ13 /
yas tu śarīrendriyadharmair anurudhyate
śayanādīṃś ca karoti14 vyāpārān katham
asāv ātmaratir ātmatṛpta eva vā syāt /
iyaṃ cāvasthā karmatyāgasya bhagavatā viyatā tām etāṃ15
svayam evālocya karma hātavyam anuṣṭheyaṃ (vā) /
nānyasyedānīntanasya
durupadeśaḥ krotavyaḥ pramāṇīkartavyo (vā)
vyāmuhyamānatvād ālasyāt16 /

__________

NOTES:

1. viṣayesu ratirnāsmātmanaiva
2. tadavaṃ trividhena viśeṣaṇona
3. śarīrendriya^
4. jyotirupa^
5. kārya
6. viṣvata ityedaṃ
7. kaścadarthavyapāśrayaḥ
8. kṛtemaḥ yāgā^
9. rucākṛtena
10. pratyavāhapari^
11. ... bhūtesu
12. kaścidayojanāpekṣā
13. sakhādbhavatīti śrateḥ
14. śarīrendriyadharmānanurutyate śanayanādīṃ ca karoti
15. tāmatāṃ
16. vyāgṛhyamālatvādālasyāt


____________________________________________________________________

p. 93

tathā cāhuḥ ---
kecid ajñānato naṣṭāḥ kecin naṣṭāḥ pramādataḥ /
kecij jñānāvalepena kecin naṣṭais tu1 nāśitāḥ // iti // 18 //

yato jīvataḥ karmatyāgānupapattiḥ ---

tasmād asaktaḥ satataṃ kāryaṃ3 karma samācara /
asakto hy ācaran karma param āpnoti pūruṣaḥ4 // BhG_3.19 //


phaleṣv asaktaḥ kāryaṃ karma yad avaśyaṃ kartavyaṃ tat samācara5 /
kimprayojanam / (ya)smād asakto hy ācaran karma paraṃ paramātmānam
āpnoti pūruṣaḥ6 // 19 //

ātmajñaiś ca rājarṣibhir āsevito 'yaṃ7 (mārgo) yasmāt tvayāpi
nirviśaṅkenāstheyam8 iti darśayann āha ---

karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ /
lokasaṅgraham evāpi saṃpaśyan kartum arhasi // BhG_3.20 //


karmaṇaiva9 hi saṃsiddhiṃ mokṣam āsthitāḥ prāptā10
janakāśvapatiprabhṛtayaḥ / hiśabdo hetvarthe /
evakāro 'vadhāraṇārtho nipātitaḥ /
karmābhāvavyavacchedaḥ11 kriyate na jñānaparyudāsaḥ /
yady api12 kṛtakṛtyam ātmānaṃ manyase13
lokasaṅgraham eva (tathā)pi sampaśyan kartum arhasi /
lokasaṅgraho lokaparipālanam uktena14 nyāyena /
paramārthatas tu svārtham eva karma kartavyam /
kevalasya jñānasyāpavargaṃ prati

__________

NOTES:

1. kenacinnaṣṭaistu nāśitā iti
2. yatā
3. kārya
4. karma paraṃ paramātmanamapnotipuruṣaḥ
5. samācaraḥ
6. prayojanamasmādasakto hyācaraṅkarmaṃ ... māpnoti puruṣaḥ
7. atmajñaiśca
8. yuṣpāstvapāpinirviśaṅkenāsthepa
9. karmaṇeva
10. prāstā
11. karmabhāvayuvachedaḥ
12. yavapi
13. manyaso
14. lākaparipālinaktena


____________________________________________________________________

p. 94

sādhanabhūtasyāpi (jñānasya) kartavyasthānīyaṃ1
karma sahakāritvenāpekṣaṇīyam /
tasmāl lokaparipālanam ānuṣaṅgikaṃ prayojanam /

atra kecid aṅgulibhaṅgaṃ2 kurvanto vyācakṣate ---
yadi janakādayaḥ prāptasamyagjñānās tato3
lokasaṅgrahaṇārthaṃ karmaṇaiva saṃsiddhim
āsthitāḥ4 karmasannyāse prāpte 'py asannyasyaiva pravṛttakarmatvād
iti /
athāprāptajñānāḥ karmaṇā sattvaśuddhidvāreṇa5
jñānotpattim āsādya6
muktāḥ --- iti vyākhyeyaḥ śloka iti /

tad etad asadarthotprekṣaṇam7 /
janakādayo hi brahmavidaḥ smaryante8 /
mokṣadharmeṣu9 viṣṇudharmeṣu janakānāṃ
ṣaṭsaptatir mokṣaṃ10 gatā smaryate11 /
atra ca karmaṇā mokṣaṃ gatā ity ucyate /
na punaḥ karmaṇā lokasaṅgrahaṃ kṛtavanta iti /
śrutahānir aśrutaparikalpanā caivaṃ syāt /
na ca teṣāṃ karma(su) pravṛttatvād iti karmapravṛttau hetuḥ /
utpannāyāṃ (karmapravṛttau) ūrddhvaṃ12 sarvo hi pravṛttakarmaiva /
yadi samyagdarśane13 samutpanne karmākarmasannyāso14 janakādibhir apy
avaśyaṃ karma kartavyaṃ prāptam /
na hi khaṇḍamodakabhakṣaṇāt15
prītyā kaścit karmaṇi pravartate kleśātmakatvā(t) /
tasmāt karmaṇā vinā saṃsiddher asambhavāt karma kurv iti
gītārthaḥ16 // 20 //

avaśyaṃ lokasaṅgrahārtham api17 bhavatā karmaṇi ya(ti)tavyam /
kutaḥ18 / śreṣṭhatvāt tad āha ---

__________

NOTES:

1ṣādhitṛbhūtasyāpi iti kartavya sthānīyaṃ saha
karmakāritvenāpekṣaṇīyaṃ
2. kecigulibhaṅgaṃ
3. ... samyagśanostato
4. saṃsthisiddhimāsthitāḥ
5. ^śuddhitvāreṇa
6. jñānotpantimāsādya
7. tadetadasarthotprakṣaṇe
8. smaryene
9. sākṣadharmeṣu
10. dhasaptatirmokṣa^
11. gate smayante
12. ... heturutpanayā durdhvasarvo
13. ... darśane
14. ... salpāso
15. khaṃḍamodakarakṣyaṇavat^
16. saṃsiddhirasambhavāt karmakṛt iti gītārthaḥ 19
17. ... sagrahārtha^
18. kurutaḥ


____________________________________________________________________

p. 95

yadyad ācarati śreṣṭhas tattad evetaro janaḥ1 /
sa yatpramāṇaṃ kurute lokas tad anuvartate2 // BhG_3.21 //


guṇādhikaḥ śreṣṭha3 ucyate / tena yad anuṣṭhitaṃ4 tattad itaraḥ
prākṛto jano 'nutiṣṭhati5 /
sa yatpramāṇaṃ kurute6 laukikaṃ vaidikaṃ
vā karoti tad eva pramāṇīkṛtya loko 'nuvartate7 // 21 //

māṃ ca kiṃ na paśyasi ---

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana /
nānavāptam avāptavyaṃ vartāmy eva ca karmaṇi // BhG_3.22 //


na me pārthāsti kartavyaṃ triṣu lokeṣu sādhyam / yato10
nānavāptam aprāptaṃ prāptavyaṃ vāsti11 atha ca vartāmy eva
ca (karmaṇi) /
varta eveti12 kecit paṭhanti ātmanepaditvād (vṛta)dhātoḥ /
teṣāṃ itihāsapurāṇavad gītāyā pañcam avedatvāc
chāndasaprayogabāhulyād ārṣapāṭhavināśanam
eva prasajyate sarvatra pāṭhāntaraṃ kurvatām13 // 22 //

yadi punar aham eva karma na karomy anyo 'pi14 na kuryād ity āha ---

yady ahaṃ pravarteya jātu karmaṇy atandritaḥ /
mama vartmānuvarteran manuṣyāḥ pārtha sa(rva)śaḥ // BhG_3.23 //


yadi tv ahaṃ15 na varteya / jātu kadācit / atandrito 'nalasaḥ16 /
tato mama vartma madīyaṃ mārgam akaraṇalakṣaṇam anuvarteran17
(manuṣyāḥ sarvaśaḥ) // 23 //

__________

NOTES:

1. yaghadācaratiśreṣṭastatra devetaro janaḥ
2. lokasadanuvartate
3. śreṣṭa
4. yadanuṣṭitaṃ
5. tatedaḥ prākṛtojanonutiṭati
6. pramāṇabhkṛtaṃ
7. lokenuvartate 20
8. pārṣasti ... kicana
9. ... mavāmavyaṃ
10. ruto
11. nānāvāptamaprāptaṃ prāptavyamasti
12. varjñāmyeva karta eveti
13. pavanti / ātmanepaditāddhātostreṣāmitihāsapurāṇayaḥ
pañcacavedattvāchāndasa prayogavādulpādārṣayāgavināśanameva
prasajyate savatra yāvāntara kurvatām21
14. punarahe karmatakaromyanyāyina
15. svahaṃ
16. kadācitadrito^
17. ... manuvartate


____________________________________________________________________

p. 96

tataḥ ko doṣa ity āha ---

utsīdeyur ime lokāḥ na kuryāṃ karma1 ced aham /
saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ // BhG_3.24 //


utsīdeyur vinaśyeyur lokā yadi (ahaṃ karma) na kuryām /
saṅkarasya ca kartā syām arthādyabhāvāt2 / tataś copahanyām
imāḥ prajāḥ /
tasmān mayāpīśvareṇa3 satā lokasaṅgrahaṇārthaṃ karma kriyate /
so 'yam ubhayataḥ śāstrānusāreṇātmārthaṃ parārthaṃ vā4
karma kartavyam eva /
na jñānitvābhimānena karma tyaktavyam5 /
manuṣyasyādhikāritvāc chāstrasya6 bhagavato 'pi manuṣyaśarīre7
(va)rtamānasya dharmādhikārāt karmasannyāsānupapatteḥ8 /
karmaṇi pravṛtto9 hi manuṣyaśarīraṃ vihāya
devo vā paramātmā vā
saṃvṛtto yadā tadā tasyādhikārābhāvaḥ /
tad uktam10 --- yas tv ātmaratir eva syāt --- iti /
ato yāvad bhedavijñānam anuvartate tāvat karmādhikāraḥ svārthaṃ
parārthaṃ veti bhāgavataṃ mataṃ mudritam11 // 24 //

tatra ca12 karmaṇi pravṛttasya viduṣo 'viduṣaś cāyaṃ13 viśeṣaḥ ---

saktāḥ karmaṇy avidvāṃso14 yathā kurvanti bhārata /
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṅgraham15 // BhG_3.25 //


phalābhilipsayā karmaṇi saktā avidvāṃso yathā kurvanti16 bhārata
tathā mahatotsāhena vit kuryāt sadasadarthopavargārtham17 /

__________

NOTES:

1. lokāt kuryaṃ kirma
2. syāmmarthādābhāvāt
3. taspānmayā^
4. soyamubhayatasmāśārajrarātmārthaparārthavā
5. tyakttkaṃlabhya
6. manuṣyādikāritvāchāstrasya
7. ... śarīra
8. ... sannyāsānupanteḥ
9. pravṛttorhi
10. saṃvṛntasyasyādhikārābhavastaduktaṃ
11. mudritam 23
12. tanva ca
13. vidoṣoviduṣaścāyaṃ
14. saktaḥ karmaṇyavidvaṃso
15. vidvaṃstathā^ ... rlomasaṅgraham
16. kurvaṃrti
17. vitkuryādasadasahathopavagārthaṃ


____________________________________________________________________

p. 97

kiñcaitad aparam ānantarīyakaṃ prayojanam1 /
cikīrṣuḥ kartum icchur
lokasaṅgraham2 // 25 //

yadi cāyaṃ karma na kuryād ajñānāṃ3 buddhibhedaḥ syād ity āha ---

na buddhibhedaṃ4 janayed ajñānāṃ karmasaṅginām /
joṣayet sarvakarmāṇi vidvān yuktaḥ5 samācaran // BhG_3.26 //


na buddhibhedaṃ janayed ajñānām ity ajñagrahaṇaṃ jñāpakam6 ---
tatra tatra pūrvatra jñasyaiva7 karmakartavyatā bhagavatopadiṣṭeti /
joṣayed ity utsāhayet8 /
sarvakarmāṇi svayaṃ yuktaḥ samācaran9 // 26 //

avidvān kena prakāreṇa karmaṇi sajjata ity āha10 ---

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ /
ahaṅkāravimūḍhātmā kartāham iti11 manyate // BhG_3.27 //


prakṛtes tejo'bannalakṣaṇāyāḥ12 kāryakāraṇarūpair guṇair
acetanaiḥ13 /
kriyamāṇāni / śarīrendriyamanaḥsu hi sarvāṇi laukikāni
vaidikāni ca karmāṇi vartante14 nātmani /
ātmanas tu sannidhimātreṇāyaskāntavad ayasaḥ15 pravṛttau aupādhikam
eva
kartṛtvaṃ na svābhāvikam16 /
yathendhanasaṃyoge dhūmajanakatvam agnes tathā śarīrendriyasaṃyoge
ātmanaḥ kartṛtvam / (tasya) kartṛtvaṃ svena
niratiśayānandarūpeṇāvasthitasya17 nāstīti nirṇayaḥ /
tatrāyam ajño 'haṅkāravimūḍhātmā svabhāvata

__________

NOTES:

1. cedasapaṃrannāntarīkayaṃ prayojanaṃ
2. kartumichurnākasaṅgraham
3. kuyād^
4. buddhibhede
5. vidvātyuktaḥ
6. janayejānāmityājñamnahaṇaṃ jñāpakaṃ
7. jasyaiva
8. jāṣayetmītsāhatet
9. samācaran 25
10. karmaṇi sajuta ityāhaṃ
11. vimūgātmā katahimiti
12. prakṛti tejo^
13. ... karaṇaravaigu^
14. vartate
15. ātmā tu sannidhi ... mātreṇādhaskāntavadapasāḥ
16. pravṛttau tu raupādhikameva krartṛtvānnaravābhāvikaṃ
17. yathendhanasaṃyugedhūmatanaṅkattvamagnestathāśarīrendriyasaṃyoge
prādurbhavanti kartṛtve svena niratiśayānandarūrūpeṇāva^


____________________________________________________________________

p. 98

evāhaṃ karteti manyate /
so 'yam anena mithyābhimānena badhyate2 // 27 //

yaḥ punas tattvavin nāsau badhyata ity āha ---

tattvavit tu3 mahābāho guṇakarmavibhāgayoḥ4 /
guṇā guṇeṣu vartanta5 iti matvā na sajjate // BhG_3.28 //


guṇavibhāgasya karmavibhāgasya ca yas tattvaṃ vetti (sa tattvavit) /
kaḥ6 punar vibhāgo guṇānāṃ dehendriyāṇāṃ
karmaṇā(m) ātmana iti /
karmavibhāgaś ca phaloddeśena kriyamāṇaḥ phalārthaḥ
īśvarārthaḥ kriyamāṇopavargārtha iti7 /
so 'yaṃ guṇā8 dehādayo guṇeṣu svavyāpāreṣu9
svabhāvataḥ pravṛttā
iti matvā na sajjate saktiṃ na10 karoti // 28 //

ye punas te ---

prakṛter guṇasammūḍhāḥ sajjante11 guṇakarmasu /
tān akṛtsnavido mandān kṛtsnavin na vicālayet12 // BhG_3.29 //


prakṛter guṇasammūḍhā ity uktasyānuvādaḥ13 kañcid viśeṣaṃ vaktum
/
tān akṛtsnavido14 mandān ity akṛtsnavidaḥ kevalakarmavido yājñikān15
kṛtsnavij jñānakarmasamuccayakārī16 na vicālayen na buddhicālanaṃ17
sampādayet /
teṣāṃ guṇakṛteṣu hi karmasu teṣāṃ

__________

NOTES:

1. eva hi
2. vadhyate 26
3. tattvavinnu
4. gaṇakarma^
5. guṇāguṇepu vartata
6. yattatvaṃvebhikaḥ
7. karmavibhāgaṃ caphalodeśena kriyamāṃṇaṃ valārthamī śvarārthaṅkriyamā^ ... ṇamapargāryamiti
8. guṇo
9. ravavthāpāreṣu
10. saktirna
11. guṇassaṃ jūḍhāssajjante
12. kṛtsavinna vidhālapet
13. ^sampūṭā ityuktā anuvādaḥ
14. madā
15. yātikān
16. katsravijñānakarmavimuścakārī
17. yudvicālannaṃ


____________________________________________________________________

p. 99

saktatvāc charīrapātenāpi na te bodhayituṃ śakyante1 /
yat punar āgatya pṛccheyus tato bodhayitavyā iti // 29 //2

kañcid viśeṣam upadarśayan prakaraṇārtham upasaṃharati ---

mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā3 /
nirāśīr nirmamo bhūtvā yuddhyasva4 vigatajvaraḥ // BhG_3.30 //


mayi parameśvare brahmaṇi sarvāṇi (karmāṇi) kṛtvā (tāni)
sannyasya nikṣipya sarva evāyaṃ kriyākalāpo brahmaṇo 'dhikāraś
cetanatvāt5 /
kāryakāraṇayoś cānanyatvāt tadātmakatvaṃ6
pratipadya tatprāptaye kalpata ity adhyātmacetasā phalaprārthanarahitaḥ
/
nirgataṃ mamatvaṃ yasyāsau nirmamaḥ / nāsti me karma brahmaṇa eva
tat kṛtaṃ mayi /
evaṃ7 saṅkalpo bhūtvā yuddhyasva vigataśoka iti // 30 //8

ye vidvāṃsaḥ svārthaṃ lokasaṅgrahārthaṃ ca karma
na tyajanti9 teṣām ayaṃ guṇa ity āha ---

ye me matam idaṃ nityam anuvartanti mānavāḥ /
śraddhāvanto 'nasūyantas te10 vimucyanti karmabhiḥ // BhG_3.31 //


ye11 punar etan nābhinandanti 12sāṅkhyādidarśanavibhrāntacetasas
teṣām adhaḥpātaṃ darśayann āha ---

(ye tv etad abhyasūyanto nānuvartanti me matam /
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ // BhG_3.32 //)


__________

NOTES:

1. karmasu te saktāttānamarīcatenāpi na te vādhayituṃ śakyante
2. yadi punarāgatpṛcheyusnato vodhayitavyā iti 28
3. ^cetasā
4. nirāśornimamo bhūtvā yuḍyasva
5. brahmaṇodhikāro cetanatvāt
6. ... karaṇayośvānanyatvānnadātmakatvaṃ
7. mayīvaṃ
8. iti 29
9. ya vidvāṃsaṃssvārtha lokasaṅgrahārthaṃ ca karmaṇatyajanti
10. śraddhāvantīnasūya^
11. the
12. sākhyādidarśanavibhrāta^


____________________________________________________________________

p. 100

ye tv iti / ye punar me mataṃ nānuvartante tān sarvebhyo1
jñānebhyo vimūḍhān viddhi naṣṭān svargāpavargaprāptyabhāvān
nirayagāmitvāt2 // 32 //

kasmāt punar vidvāṃso 'pi santaḥ kecid bhagavato mataṃ nānuvartanta
ity āśaṅkyāha3 ---

(sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api /
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati // BhG_3.33 //)


sadṛśam iti5 / jñānavān api prakṛter anurūpaṃ ceṣṭate /
prakṛtir janmāntarakṛtaṃ6 karma vāsanārūpeṇa7 cetasy avasthitaṃ
vāsasīva rāgaḥ /
tatra prakṛtim eva yānti bhūtāni /
nigrahaḥ śāstrakṛto niyamo 'nuśāsanam idaṃ kartavyam idaṃ neti /
sa teṣāṃ kiṃ8 kariṣyati /
ato yuktaṃ kecin me mataṃ nānuvartanta iti9 // 33 //

ye punar madīyaṃ matam anuvartante janmāntarakṛtapuṇyopacayavaśāt
teṣām ayam upadeśaḥ10 ---

(indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
tayor na vaśam āgacchetau hy asya paripanthinau // BhG_3.34 //)


indriyasyeti / indriyasyārthe cakṣuṣaḥ śrotasyārthe11 sve sve
viṣaye 'nukūle12 rāgaḥ pratikūle13 dveṣaḥ /
tayor na vaśam āgacchet /

__________

NOTES:

1. nānuvaṃrtate tān sārvebhyo
2. svagāyavargaprāptamāvānnirayagāmitvāt 31
3. kasyātpunīrvadvāṃsopi santaḥ
4. matāṃ nānuvaṃrtat ityāśakyāha
5. sadaśamiti
6. ^tijenmāntarakṛtaṃ
7. vāsanānupeṇa
8. ki
9. atoyuktañcitmematāṃvānnānuvartata iti 32
10. punarmadiṃyaṃ matamanuvartate
janmāntarakṛtpuṇyopacayavaśāvraṣāmamurdeśaḥ
11. idriyasyeti idriyasyendriyasyārthe śrīttrasyārthe
12. viyapanukule
13. pratikule


____________________________________________________________________

p. 101

yatas tau hi mumukṣoḥ paripanthināv antarāyau vidhnakāriṇau1 /
tasmāt taskarāv iva tau dūrataḥ parityajet // 34 //2

na ca paradharme rāgāt pravartitavyam / svadharme ca yuddhādau
prāṇāpahāritayā dveṣān nivartitavyam ity āha3 ---
śreyaś cartum ity arjunoktam anusmaran ---

(śreyān svadharmo 'dhiguṇaḥ paradharmāt svanuṣṭhitāt /
svadharme nidhanaṃ śreyaḥ paradharmodayād api // BhG_3.35 //)


śreyān iti4 / svadharmo 'dhiguṇa iti kartavyatāhīno 'pi
yathākathañcid anuṣṭhito 'pi5 śreyān praśastataraḥ6 /
kutaḥ / paradharmāt svanuṣṭhāt7 / 8sampūrṇetikartavyatākāt /
kasmād etad evam9 / yataḥ svadharme vartamānasya saṅgrāmādau nidhanaṃ
maraṇaṃ śreyaḥ paradharmakṛtād udayāj jīvanād ity arthaḥ /
apir abhyupagame / yady api10 svadharme nidhanam anabhyudayaḥ (varam)
paradharmakṛto 'bhyudayo (na) varam11 /
na punar etad evam12 / kiṃ tu svadharmād abhyudayaḥ paradharmāśrayād
anabhyudaya13 iti / svadharmaḥ kartavyaḥ14 / arthavādo 'yam // 35 //

jānann api15 tatparityāge na kenāyaṃ preritaḥ /
pāpam evānudhāvatīty arjuna uvāca ---

(atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
anicchann api vārṣṇeya balād iva niyojitaḥ // BhG_3.36 //)


__________

NOTES:

1. ... rnaghaśyamāgachedhatastyau hi mumukṣoṣariyathināvantarāyovighakāriṇai
2. tasmāntaskarāvirvato harataḥ parityajet 33
3. prāṇādvihāritayā dveṣāttvarthabdato ityāha
4. śreyānniti
5. ... cidanutiṣṭatopi
6. paśastarataḥ
7. paradharmānsvanuṣṭitāt
8. saṃpūrṇenika
9. kasmāditadevaṃ
10. yadhāpi
11. paradharmakṛto nabhyudayo varaṃ
12. na punaretadvedaṃ
13. paradharmāśrānabhyudaya
14. kartaṣo
15. jānantapi


____________________________________________________________________

p. 102

atha keneti / kenāyaṃ prayuktaḥ preritaḥ pāpam ācarati /
anicchann api1 balād ivākramya gale pādukayā2 prayojitaḥ
prerita iti // 36 //

bhagavān uvāca ---

(kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
mahāśano mahāpāpmā viddhy enam iha vairiṇam // BhG_3.37 //)


kāma eṣeti / kāmaḥ sūkṣmaḥ3 / sa eva kenacit pratihataḥ krodhaḥ
saṃpadyate / prārthitavastvapratipadyato4 hi krodho jāyate /
rajoguṇaḥ samudbhava utpattisthānaṃ5 yasya so 'yaṃ
rajoguṇasamudbhavaḥ /
mahadaśanaṃ yasyāsau mahā(śa)nas trailokyam api grasate /
mahāṃś cāsau pāpmā samastavyasanahetur ity arthaḥ / viddhi jānīhi /
iha mokṣamārge vairiṇam etam // 37 //6

arjuna7 uvāca ---

(bhavaty eṣa kathaṃ kṛṣṇa kathaṃ caiva vivardhate /
kim ātmakaḥ kim ācāras tan mamācakṣva pṛcchataḥ // BhG_3.38 //)


bhavatīti // 38 //

(śrībhagavān uvāca ---)
(eṣa sūkṣmaḥ paraḥ śatrur dehinām indriyaiḥ saha /
sukhatantra ivāsīno mohayan pārtha tiṣṭhati // BhG_3.39 //)


eṣa sūkṣma(ḥ) paraḥ śatrur dehinām indriyaiḥ saheti sukhatantra
ivāsīno8 mohayan pārtha tiṣṭhati // 39 //

__________

NOTES:

1. śnichannapi
2. pādakayā
3. sṛkṣmā
4. patīdhato
5. utpatisthānaṃ
6. veriṇatetam 35
7. arjuna
8. mukhatantra dravāsāno


____________________________________________________________________

p. 103

sa eva kaluṣaḥ1 kṣudraś chidraprekṣī2 dhanañjaya /
rajaḥpravṛtto3 mohātmā mānuṣāṇām upadravaḥ // BhG_3.40 //


kāmakrodhamayo ghora(ḥ) stambhaharṣasamudbhavaḥ4 /
ahaṅkārābhimānātmā5 dustaraḥ pāpakarmabhiḥ // BhG_3.41 //


harṣam asya nivarttyaiṣa śokam asya dadāti ca /
bhayaṃ cāsya karoty eṣa mohayaṃs tu muhurmuhuḥ // BhG_3.42 //


iti sāṅkhyamatānusāriṇaḥ6 kecanādhīyate / te (ca) pañca
ślokā na vyākhyātāḥ // 40-42 //

kathaṃ vairitvam iti dṛṣṭāntena darśayati ---

(dhūmenāvriyate vahnir yathādarśo malena ca /
yatholbenāvṛto garbhas tathā tenedam āvṛtam // BhG_3.43 //)


dhūmeneti / yatholbena garbhaveṣṭa(ne)nāvṛto garbhas tathā tenedam
āvṛtaṃ dṛṣṭam // 43 //

śabdena kim ucyata iti vivṛṇoti7 ---

(āvṛtaṃ jñānam etena jñānino nityavairiṇā /
kāmarūpeṇa kaunteya duṣpūreṇānalena vā // BhG_3.44 //)


āvṛtam iti / etena8 jñānam āvṛta(m) / kasya (kena) /
jñānino9 nityavairiṇā kāmarūpeṇa nānārūpeṇa /
jñānino hy asau nityavairī / katham / kāmṃ dūrataḥ10 kṛtvāpavargam
adhigantum icchati11 jñānī / kāmaś ca12 tadīyaṃ jñānaṃ tiraskṛtya
saṃsāre kṣeptuṃ13 yatate /

__________

NOTES:

1. dhanuṣa
2. kṣudradrapekṣī
3. ^pravṛto
4. stambhaharṣakṣumudbhavaḥ
5. ahaṅkārībhimānātmā
6. sāṅkhasatānusāriṇaḥ
7. daṣṭaṃ ... vivṛṇoti 36
8. eteta
9. jñānīno
10. harataḥ
11. ... madhigachatumichati
12. kāmataśca
13. kṣeptu


____________________________________________________________________

p. 104

punar ajño yatnaṃ1 kṛtvā kāmam evānuvartate / na tasya virodhas tena2
/
jñānam ity upapannaṃ viśeṣaṇaṃ nityavairiṇeti / duṣpūreṇa
duḥkhena pūryate duṣpūraḥ /
na vidyate alaṃ paryāptir asyety analaḥ // 44 //

kim adhiṣṭhāno 'sau jñānam āvṛṇotīty āha3 ---

(indriyāṇi mano buddhir asyādhiṣṭhānam ucyate /
etair vimohayaty eṣa jñānam āvṛtya dehinam // BhG_3.45 //)


indriyāṇīti4 / indriyāṇi mano buddhir asyādhiṣṭhānam āśrayaḥ5 /
tair indriyādibhir jñānam āvṛtya dehinaṃ mohayati mohayitvā kāryeṣu
vartayati // 45 //6

yata evam ---

(tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha /
pāpmānaṃ prajahīhy enaṃ jñānavijñānanāśanam // BhG_3.46 //)


tasmād iti / indriyaṃ7 mano buddhiṃ8 (ca) niyamyādau prathamam eva
pāpmānam enaṃ9 śatruṃ jahi vināśaya / jñānavijñānanāśanam /
jñānam ātmayāthātmyaparijñānam10 /
vijñānam (viśiṣṭaṃ tajjñānam) /
tadubhayanāśanam11 / tad api pṛthakkartavyatayā vidhīyate śrutau ---
vijñāya prajñāṃ kurvīta --- iti /
anyathā jñānavijñānaśabdayor
arthe bhedo na syāt12 // 46 //

kasya sannidhau kāmas tiṣṭhatīti sākṣād darśayitum āha sthūlaṃ
śarīram apekṣya ---

__________

NOTES:

1. jatmiṃ
2. ... vartate na tasya virodhe na bodhave
3. ^tyāha 37
4. indriyāṇiti
5. ... māśreyaḥ
6. vartayati 38
7. indriyam
8. buddhini^
9. prathamatesyākṣmatamenaṃ
10. jñānamatmayathātpaparijñānaṃ
11. taduyāsinaṃ
12. ... śadṛyorarthebhedo na spāt 39


____________________________________________________________________

p. 105

(indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ /
manasas tu parā buddhir yo buddheḥ paratas tu saḥ // BhG_3.47 //)


indriyāṇīti / indriyāṇi parāṇy āhur
viṣayagrāhakatvenotkṛṣṭatvāc
ca parastvam / indriyebhyaḥ1 paraṃ manaḥ saukṣmyāt prādhānyāc ca2 /
manasas tu parā buddhiḥ3 / sa eva hetuḥ / atha buddhimanasoḥ4 ko bhedaḥ
/
saṅkalpavikalpavṛttihetur manaḥ / buddhir adhyavasāyātmikā /
yathā sthāṇur vā puruṣo5 veti saṃśaye sthāṇur
evāyam ity adhyavasāyaḥ6 /
yo buddheḥ parataḥ sa kāmaḥ parāmṛśyate7 tasya prakṛtatvāt /
na punar ātmā sa iti nirdiśyate pūrvatrāsaṅkīrtanāt // 47 //

idānīm upasaṃharati ---

(evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā /
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // BhG_3.48 //)


evam iti / evam uktena prakāreṇa buddheḥ paraṃ kāmaṃ buddhvā8
jahi śatruṃ mahābāho / kāmarūpaṃ duḥkhenāsadanīyam9 / kiṃ kṛtvā
/
saṃstabhyātmānam ātmani10 saṃstabhya niruddhya cātmānaṃ kṣetrajñam
ātmani11 paramātmani saṃyojyaikīkṛtya12 brahmarūpeṇāvasthāpya
kāmaṃ13 jahīti tātparyārthaḥ14 // 48 //

iti śrībhagavadbhāskarakṛte15 gītābhāṣye tṛtīyo 'dhyāyaḥ //

__________

NOTES:

1. ^tvenacotkṛṣṭātvātyastvaṃ indriyerbhyaḥ
2. prādhānyāśca
3. matasastu parā ṣuddhis
4. ... ^manaso
5. puroṣo
6. sthāṇusvaityadhyavasāyaḥ
7. buddhiḥ paratassa kāmaḥ parāmṛṣyate
8. buddheparaṃ kāmabuddhā
9. kāmarūpaduḥkhenāsadanīye
10. saṃstambhyātmānam
11. kṣetrajñātmani
12. yujyaikīkṛtya
13. ... vasthāpakāmaṃ
14. tatpāryārthaḥ 41
15. ... bhagavadbhakarakṛte


____________________________________________________________________

p. 106

atha caturtho 'dhyāyaḥ
śrībhagavān uvāca1 ---

(imaṃ vivasvate yogaṃ proktavān aham avyayam /
vivasvān manave prāha manur ikṣvākave 'bravīt // BhG_4.1 //)


imam iti / vivasvān ādityaḥ tasmai2 proktavān aham avyayam /
nityatvaṃ3 nityavedavihitatvāt / sa ca vivasvān svaputrāya manave4
daṇḍadharāya (prāha) manur ādirājāyekṣvākave 'bravīt5 // 1 //

(evaṃ paramparākhyātam imaṃ rājarṣayo viduḥ /
sa kāleneha mahatā yogo naṣṭaḥ parantapa // BhG_4.2 //)


evam iti / evaṃ paramparākhyātam ācāryaparamparayā6 kathitam imaṃ
rājarṣayo viduḥ / rājānaś ca te darśanaśaktiyuktāś ceti7 rājarṣayaḥ
/
sa yogaḥ kālena mahateha loke8 kathañcid viṣayāsaktacetasaṃ rājānām
āsādya9 naṣṭaḥ / parān śatrūṃs tāpayatīti he parantapa10 // 2 //

(sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
bhakto 'si me sakhā ceti rahasyaṃ hy etad uttaram // BhG_4.3 //)


sa eveti / sa eva sanātano yogo mayā proktaḥ / kasmāt /
bhakto 'si me sakhā ceti11 / rahasyaṃ hy etan mayoktam aprakāśitam /
yan mayi bhaktatvasakhitvābhyāṃ12 naitad avajñātum arhasi / idānīṃ

__________

NOTES:

1. śrībhagavāca
2. svānādigtyastasmai
3. nityaṃ
4. matave
5. ... rājāyekṣvākavravīt
6. paraspurākhyātamā^
7. darśanaśaktiyukteśceti
8. tvoke
9. dhricidviṣayatsaktacetasāṃ rājāmāsāgha
10. paratapa
11. sakhyā ceti
12. hetanmayoktamaprakāśatīyamayibhakṣutva^


____________________________________________________________________

p. 107

yuddha(āya) protsāhanārthaṃ prāptāvasaraṃ1 proktam ity
abhiprāyaḥ // 3 //

pūrvaparavirodhaṃ paśyann arjuna uvāca ---

(aparaṃ bhavato janma paraṃ janma vivasvataḥ /
katham etad vijānīyāṃ tvam ādau proktavān iti // BhG_4.4 //)


aparam iti / bhavato janmāparam idānīntanam2 / param ādityasya
sargādau / katham etad vijānīyāṃ jñātuṃ śaknuyām /
tvam ādau proktavān iti3 / yathāvirodhas tathā māṃ pratipādayeḥ // 4
//

amarajīvavyatirikteśvarapratipādanadvāreṇottaraṃ4 dīyate ---

(bahūni me vyatītāni janmāni tava cārjuna /
tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa // BhG_4.5 //)


bahūni5 / bahūni me vyatītāni6 prādurbhāvarūpāṇi / mayi
sarvāṇi --- iti vacanam idānīṃ siddhaṃ7 bhavati /
anyathā vyatirikteśvarābhāve8 kva karmāṇi sannyaseran / tāny ahaṃ
veda /
tvaṃ tāni na vettha jānāsy anīśvaratvāt9 // 5 //

kathaṃ punar īśvaro 'jaḥ10 san sambhavatīti11 codyam āśaṅkya12
nirākaroti ---

(ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san /
prakṛtiṃ svām adhiṣṭhāya sambhavāmy ātmamāyayā // BhG_4.6 //)


__________

NOTES:

1. yuddhaprotsāhanārthaṃ prāsāvasaraṃ
2. ^midānnītataṃ
3. jñātu na śaknuyāttvamodau proktavaniti
4. bharajīvyatirikraścara pratipādanadvāroṇotta^
5. vahunīti
6. vadvani me vyatīttāni
7. mapitsāṇītivacanamidānnīṃ sīddhaṃ
8. ṣyatiriktleśvarābhavi
9. veda tātāmināsyanīśvaratvāt
10. punarīśvarājaḥ
11. sabhyavasīti
12. coghamāśakya


____________________________________________________________________

p. 108

aja iti / na jāyate avinaśvara ātmā svarūpaṃ yasyāsāv avyayātmā /
prakṛtiṃ svām avaṣṭabhya / prakṛtis tejo'bannalakṣaṇā1
parameśvarād utpannā / (tām) avaṣṭabhya āśritya sambhavāmy
ātmamāyayā3 / māyāśabdaḥ prajñāvacanaḥ / svecchayety arthaḥ4 /
nāhaṃ dharmaprayojyaḥ saṃsārī5 / vaśyaprakṛtitvād dehopādānāny
asau6 svecchayā grahīṣyatīti (a)virodhaḥ7 // 6 //

kadā punar ātmānaṃ sṛjasīty āha ---

(yadā yadā hi dharmasya glānir bhavati bhārata /
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham // BhG_4.7 //)


(yadeti) / yadā hi dharmasya varṇāśramādilakṣaṇasya glānir hāniḥ8 /
abhyutthānaṃ vṛddhir adharmasya / tadātmānaṃ sṛjāmy aham // 7 //

tat ---

(paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge // BhG_4.8 //)


(paritrāṇāyeti9 /) paritrāṇāya sādhūnāṃ svakarmaniratānām /
vināśāya ca duṣkṛtām / evaṃ dharmasaṃsthāpanaya yuge yuge
(sambhavāmi) // 8 //

(janma karma ca me divyam evaṃ yo vetti tattvataḥ /
tyaktvā dehaṃ punar janma naiti mām eti so 'rjuna // BhG_4.9 //)


janmeti / janma mathurādiṣu10 / karma ca sādhuparitrāṇalakṣaṇam

__________

NOTES:

1. na jāyatavinaśvara ... tejovalalakṣaṇā
2. ādhovaṣṭabhyāśritya
3. sambhāvābhyātma
4. sveghayetyartho
5. saṃsāri
6. ... prakṛtvādehopadā^
7. samechamā na bhaviṣyata iti virodhaḥ
8. lānirhāniḥ
9. paritrāṇāpiti
10. janma mthurādiṣu


____________________________________________________________________

p. 109

uktaprakāraṃ divyam amānuṣaṃ (yo ve)tti sa tyaktvā1 dehaṃ punar janma
na gacchati2 / mām eva prāpnotīti / nanu3 caivaṃ śabdaśravaṇamātreṇa4
sarvaloko mucyate5 / upaniṣaduktaparamātmajñānopāsanābhyāṃ6
yāvajjīvaṃ kṛtābhyāṃ svāśramavihitakarmayajñābhyāṃ7 muktir iti
sthitam / ihāpi ca yajñānuṣṭhānād apavarga9 iti sthāpitaṃ
pratyuddhriyeta10 / atrocyate --- nāyaṃ virodho 'sti / īśvaraḥ
svatantraḥ samasta(saṃsāra)paripālanāya11 / prākṛtas tu tatparas
tadupāsanayā mucyata ity anavadyam12 // 9 //

uttaraśloke cāyam arthaḥ spaṣṭhīkriyate ---

(vītarāgabhayakrodhā manmayā mām upāśritāḥ /
bahavo jñānatapasā pūtā madbhāvam āgatāḥ // BhG_4.10 //)


vīteti / (vītāḥ) rā(gaś ca bhayaṃ ca krodhaś ca te vigatā ye)bhyas
te13 vītarāgabhayakrodhāḥ / kvacid vastuni snehamātraṃ rāgaḥ /
manmayā (mā)m ātmatvenābhiprapannā nityam evaṃ svarūpaṃ cetasā14
mām eva copāśritāḥ15 / nānyo 'smākaṃ16 śaraṇam astīty
ubhayaviśeṣaṇopādānam /
yathā kaścit srtīmayo bhavati na śaraṇaṃ prapannaḥ /
kiṃ tu rājānaṃ yogakṣemāv ahaṃ jñānatapasā
jñānaṃ ca ta(pa)ś ca jñānata(paḥ / ta)yor dvandvaikavadbhāvaḥ17 /
sarvo dvandvo ekavad bhavati --- iti18

__________

NOTES:

1. ... vyamānuṣyattiṃ sa tyattkā
2. gachati
3. na tu
4. śaśravarṇamātre
5. mucyata
6. nāṣatsa ca paramātmajñānopāsanābhyāṃ
7. kṛtābhyāsvāśramāvehitakarmāryakṣābhyāṃ
8. sthītam
9. ihāpiścamānuṣṭānādayavarga
10. pratyuddhiyeta
11. virodhostīsvaraḥ svatantraḥ samatsapari^
12. prātatparastudupāsanaṣā mucyate ityanavaghaṃ
13. voteti gvebātāśyastevīta^
14. nityam eva svarūpasmacetaso
15. cāpāśritā
16. tānyosmākaṃ
17. dvandvaikadhadbhāvaḥ
18. dvandvo bhavamdavatīti


____________________________________________________________________

p. 110

smaraṇā(t) / jñānena tapasā ca pūtā ity arthaḥ / jñānam eva1
tapo jñānatapaḥ2 iti kecit / tad ayuktam3 / jñānasya
tapaḥśaraṇānarthakyāt4 / jñānena5 pūtā iti siddhatvāt / na hi
jñānena sadṛśam --- iti6 coktatvāt // 10 //

nanu jñānatapobhyāṃ (bhaktā eva) madbhāvaṃ pratipadyante7 netare /
kin nu8 khalu kāraṇam / ata āha ---

(ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham /
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // BhG_4.11 //)


ya iti / ye phalārthino māṃ (yathā) prapadyante tāṃs tathaiva bhajāmi
phalaprad(ānena) / ye 'py apavargārthino (māṃ) bhajante tāṃś
cāpavargapradānenānugṛhṇāmi9 / tathā ca vājināṃ śrutiḥ ---
taṃ yathāyathopāsate --- iti / ato mama vartma phalārthino10
mokṣārthinaś cobhayārthino manuṣyāḥ sarvaśaḥ sarva eva tṛtīyasya
rāśer abhāvāt (anuvartante) // 11 //

te ca phalārthino mo(kṣaṃ na kāṅkṣantīty āha11) ---

(kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ /
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā // BhG_4.12 //)


kāṅkṣanti iti12 / karmasambandhinīṃ13 siddhiṃ kāṅkṣanto yajante

__________

NOTES:

1. jānāmeva
2. jñānatapo ---lā
3. yandaṃyuktam ---lā
4. śaraṇanarthakyāt
5. tānena
6. śadaśamiti
7. ... tapobhyāṃrvapratipadyante
8. kinna
9. yaṃ iti va ṣe phajāthino māṃ prati pardyanatāṃ ...
phalaprātthārthopya ... ^ityāha pavagorthino bhānte
tāṃścāpavargapradāne nātu gṛhṇāmi --- va
10. vastrārtha phalārthi^
11. va--- koṣe mo iti nāsti lā la--- koṣe tu mo ity ettasyānantaraṃ
kāṅkṣanni ityasmāt pūrvamiṣadriktaṃ sthānaṃ vartate
12. kāṅkṣata iti ---va
13. sambandhino ---va


____________________________________________________________________

p. 111

devatā yāgena pūjayanti / yataḥ kṣipraṃ1 hi mānuṣe loke (iti)
anuvādaḥ2 / karmavipariṇāmasyāniyatakālatvāt3 mānuṣe loka iti
niyamārtham /

karmajā siddhir manuṣyaloka eva (manu)ṣyādhikāratvāc chāstrasya4 /
jñānajā tu siddhir brahmalokā(dāv a)pi5 bhavati /
śrutir api --- tad yo yo devānāṃ6 pratyabuddhyata sa eva tad abhavat
(tatha)rṣīṇāṃ tathā manuṣyāṇām7 --- iti / tatraiva
jñānaprakarṣam
āsādya8 mucyate / tathā ca purāṇasmṛtiḥ ---

brahmaṇā saha te9 sarve (samprāpte prati)sañcare /
parasyānte10 kṛtātmānaḥ praviśanti11 paraṃ padam // iti /

iha ca vakṣyati daivī siddhir vimokṣāya --- iti /
tasmān manu(ṣyeṇa tvayārju)nenāvaśyaṃ karma12 kartavyam iti
tātparyārthaḥ // 12 //

manuṣyāḥ sarve13 mama vartmānuvartanta14 ity uktam / ke punas te /
kena vā15 te sṛṣṭā ity āha16 ---

(cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ /
tasya kartāram api māṃ viddhy akartāram avyayam // BhG_4.13 //)


cāturvarṇyam iti / catvāra eva varṇāś cāturvarṇyam17 /
tan mayā

__________

NOTES:

1. kṣiḍya ---va
2. mānuṣeloki manuvādaḥ ---va
3. kamapariṇāmasyānilatakāla^ ---va
4. evayyādhikāratvāchāstrasya ---va
5. jñānajā tu siddhir vahmalokā didyapi ---va
6. devārnā ---va
7. sa saḥ ṇāṃ tathā manuṣyāṇāṃ ---va
8. jñāmaprakarṣamāsāgha ---va
9. maṃhate ---va
10. yadṛsyānte ---va
11. praviśyanti ---va pra iti aspaṣṭam ---la
12. tasmātuṣyanetāghaśyaṃ karma ---va
13. manurṣya sarve ---va
14. vartmānurvantat ---va
15. ketavā ---va
16. sṛṣṭa iti ---va
17. cālurvarṇya ---va


____________________________________________________________________

p. 112

sṛṣṭam / katham / guṇakarmavibhāgaśaḥ /
guṇavibhāgena karmavibhāgena1 ca /
(tatra brāhmaṇasya) ṛjutānṛśaṃsatvaṃ2 prasannacittatetyādayo
guṇāḥ sattvapradhānatvāt3 / kṣatriyasya śauryatejodhṛtyādayo
'lpasattvānuvimarśatvāt4 / vaiśyasya rajaḥpradhānyād upaṣṭambhaś
calacittatā5 ca guṇāḥ / śūdrasya tamaḥprādhānyād dāsatā6 (guṇaḥ
/
atha) karma adhyāpanādi brāhmaṇasya raṇādi7 rājanyasya kṛṣyādi
vaiśyasya8 śuśrūṣā śūdrasyeti / tasmād ye9 yathāyogaṃ karmasv
adhikṛtā10 (tathā te) mama vartmānuvartante11 /
tasya kartāram avyayaṃ (māṃ viddhi12 /)

nanu vipratiṣiddham abhidhīyate13 / nāyaṃ virodhaḥ /
saṅkalpamātreṇa jagatsṛṣṭisthitibhaṅgakartṛtvāt kartāraṃ14
strīpuṃyogenedānīṃ evānutpādanād akartāraṃ viddhi /
cāturvarṇyagrahaṇaṃ15 jagatpradarśanārtham16 /

yad vā svātantryeṇa pṛthivyādinirmā(ṇa)sadbhāvāt17 kartṛtvam /
prāṇikarmasāpekṣatvena sāpekṣatvād akartṛtvam // 13 //

__________

NOTES:

1. kamīvebhāgena ---va
2. mārjatānṛśaṃsasya ---va
mārjavānṛśaṃsasya ---lā
3. guṇaḥ ... satva ---va
4. ... dayolpasattvānupimarśatvāt ---va
... dayolpasattvānuvi ... tvāt ---la
5. vaiśasya rajaḥpradhānyādupaṣṭambhaścalacittanā ca ---va
6. ... prādhānyādāvatsatā ---la tathā ---va
7. ... nādirājanyasya ---la
karmādhyayanādi brāhmaṇoranādhirājanvasya ---va
8. vaiṣyasya ---va
9. tasmānme ---va
tasmātte ---la
10. ... yathāyoga ... dhikṛtā va, la
11. vartate
12. tasya ... karta ... sya kartāraṃ ---la
tasya kartāsya kartāram ---va
13. mabhidhīyante ---va
14. ... treṇa gatsṛṣṭibhaṅgakartṛtvāt katariṃ ---va
15. cānurvarṇya^ ---va
16. na gagatpradarśanārtha ---va
17. strīpuṃyogena ... pṛthivyādinirmā(ṇ)a śoyaṃ
caturdaśāṅkāṅkitaślokabhāṣyasthaḥ / atrocyate --- ayamatra etasmāt
paraṃ vartate va koṣe /
tatra pāṭhas tuatrocyate
'yamatrīyuthogauvadānīmevānusādanādakartāraṃ
viddhe cāturvarṇya grahaṇaṃ nagagatpradarśanārtha yadvā svātantryeṇa
pṛthidinirmā 'bhiprāyāyaḥbhiprāya iti


____________________________________________________________________

p. 113

na ca jagatsargādīni karmāṇi māṃ limpanti1 tad āha ---

(na māṃ karmāṇi limpanti na me karmaphale spṛhā /
mām evaṃ yo 'bhijānāti karmabhir na sa badhyate // BhG_4.14 //)


na mām iti / na māṃ karmāṇi limpanti2 / kutaḥ / na me karmaphale
spṛhā /
na hi sṛṣṭyādikarmaṇā prāptavyaṃ sādhyaṃ mamāsti āptakāmatvāt3
/
mām evaṃ yo 'bhijānāti karmabhir na sa4 badhyate /

nanu cāptakāmatvād īśvaraṃ5 na limpanti karmāṇi / anyaṃ punar
anavāptakāmaṃ sukṛtāni kasmāt tāni limpanti6 / atrocyate /
ayam atrābhiprāyaḥ7 --- vītatṛṣṇatvam alepakāraṇam / anyo 'pi yaḥ
svavyāpāre vītatṛṣṇaḥ parameśvarārpitakarmaṇi8 pravartate so 'pi
karmabhir na badhyata iti yuktataram uktam9 // 14 //

etam eva phalavaitṛṣṇyalakṣaṇaṃ hetum upajīvayann āha10 ---

(evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ /
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraiḥ kṛtam // BhG_4.15 //)


evam iti / evaṃ jñātvā11 kṛtaṃ karma pūrvair api cirantanair
mumukṣubhiḥ / kuru karmaiva tasmāt tvaṃ pūrvaiḥ kṛtam /
nedānīntanair
anuṣṭhitam12 // 15 //

tac ca karma durvijñeyasvarūpaṃ katham ity āha ---

(kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ /
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt // BhG_4.16 //)


__________

NOTES:

1. sagādini ... lipanti ---va
2. liṃpati ---va
3. prāptavyaṃ sākhyaṃ mamāsmāptakāmanvapā māmevaṃ^ ---va
kāmatvamāmevaṃ ---la
4. karmabhinna sa^ ---va
5. kāmasvādīśvaraṃ na liṃpati ---va
akṣarāṇyaspaṣṭāni ---la
6. kasmātsālipanti ---va
7. ayamatrī yutho gaunadīmīme vānusādanādakartāraṃ vidve
cāturvarṇyagrahaṇaṃ na gagatpradarśanārthaṃ yadvā svātantreṇa
pṛthidinirbhābhiprāyaḥ
8. paremeśvarapatikarmaṇi ---va
parameśvarāyenikarmaṇi ---la
9. muktaṃ ---va
10. hetumupatīvannāha 14 ---va
11. jātvā ---va
12. nīdānītaneranuṣṭitaṃ 15


____________________________________________________________________

p. 114

kim iti / kiṃ karma kim akarmeti1 kavayo 'pi
pratyakṣādiṣaṭpramāṇakuśalā2 apy atra karmapravibhāge mohitāḥ /
pravibhāgaṃ jñātum aśaktās te / tat4 karma (te) prakarṣeṇa vakṣyāmi
/
yaj jñātvā kṛtvā5 ca karmaprakaraṇāt --- kuru karmaiva --- iti
cānantaraṃ karmānuṣṭhānasya vihitatvān mokṣyase vimokṣase 'śubhāt
saṃsāraparivartāt // 16 //

syān mataṃ6 karmākarma ca prasiddham /
kim atra boddhuṃ ity āśaṅkyāha7 ---

(karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
akarmaṇo 'pi boddhavyaṃ gahanā karmaṇo gatiḥ // BhG_4.17 //)


karmeti8 / satyaṃ śrutismṛtivihitaṃ karma prasiddhaṃ tathāpi tasya
svarūpaṃ9 boddhavyam asty apavargādhikṛtena puruṣeṇa /
boddhavyaṃ ca vikarmaṇaḥ / vikarma10 yac chāstrabāhyaṃ pāṣaṇḍibhir
ācaryamāṇaṃ11 dhātuvādaśilpakarmādi ca / akarmaṇaś ca
pratiṣiddhalaśunabhakṣaṇādeḥ /
kāmyasya cāpavargārthinaḥ / tad apy akartavyam eva / (evaṃ) ca
trividhasyāpi gahanā gambhīrā durvijñeyā gatiḥ // 17 //

pravibhajyedānīṃ nirṇayaṃ karoti ---

(karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ /
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // BhG_4.18 //)


karmaṇīti12 / nitye karmaṇi smārte13 śraute ca /
karma

__________

NOTES:

1. kīmakarmeti ---va
2. ṣahapramāṇa ---va
3. karma vibhāge ---la
4. jñātumaśakyā te tu ---va
5. pakṣādā kṛtvā ---va
6. śubhātmaṃsāravarivartārthatvānmataṃ
7. vīdhavyamityāśaṅkyāha 16
8. karmati ---va
9. tasya rūpaṃ ---va
10. vikkarma ---va
11. pāṣāṃḍibhirācāryamāṇaṃ ---va
pāṣāṇḍibhirācarya
12. karmaṇoti ---vā
13. smārne


____________________________________________________________________

p. 115

kriyata1 iti karmaphalam ucyate2 / phalābhāvaṃ yaḥ paśyed
īśvaroddeśena3
kriyamāṇatvāt / tadvyatirikto 'bhyudayaḥ --- sarva ete4 puṇyalokā
bhavanti --- ity evamādiprāpto5 vāryate / akarmaṇi6 kāmye pratiṣiddhe
ca
karmaphalabhāvaṃ7 kāmye svargapaśvādi yathāśrutaṃ pratiṣiddhe ca
narakapātādir vigarhaṇāṃ8 ca / ubhayatra9 viṣayasaptamī /
na punar adhikaraṇasaptamī10 / yathā śarāve badarāṇīti11 /
tad etat paśyet vicārayet / jñātvā caitad ubhayaṃ parihared iti /
sa buddhimān adhyātmaśāstravihitabuddhitvāt /
sa ca yukto yogī kṛtsnakarmakṛt /
kṛtsna ātmā12 / tadarthaṃ karma karotīti kṛtsnakarmakṛt13 /

na cāpavargo nāma karmaṇaḥ14 phalaṃ jñānakarmabhyāṃ
pūrvakarmavidhinivṛttidvāreṇa15 tasyābhivyajyamānatvāt16 /
yathā pradīpenāndhakāranivṛttidvāreṇa17 ghaṭādir abhivyajyate /
mokṣo hi nitya eva na ghaṭa iva kumbhakāreṇa kriyate / ato yuktaṃ
karmaṇy
akarma yaḥ paśyed iti /18
anye punar anyathā (vyā)cakṣate / kāmye19 karmaṇy akarma yaḥ paśyet
phalābhāvam / akarmaṇi nitye karmāpavargānuguṇaṃ phalaṃ20 paśyed iti
/

__________

NOTES:

1. kriyat ---va
2. ... mucyata ---va
3. phalābhāve yaḥ paśye īśvarodeśena^ ---va
4. rāte
5. ... ^prāso ---va
6. akaṇi ---va
7. karmakalabhāvaṃ ---va
8. naraka pātādiśiḥ vigarhaṇā ca ---va
narakapātādiśivigarhaṇā ca ---la
9. cobhathatra ---ca
10. ... sajamīi ---va
11. śarovevadarāṇoti
12. yogī kṛsttra karmakatsna ātmā ---va
13. kṛtsnakarmakṛt ---va
14. vāma karmaṇaḥ ---va
15. ... karmavidhānivṛtti^ ---va
16. tasyābhivyatyamānakṣvāt ---va
tasyābhivyajyamāṇatvāt ---la
17. pradoyeṇāndha^ ---la
pradopeṇādha^ ---va
18. kumbhakāreṇa kriyatetīyuktaṃ karmaṇyakarmapūrvapaśyaditi ---va
19. kāme ---va
20. palaṃ ---va


____________________________________________________________________

p. 116

tad idam asadvyākhyānam1 / kuru karma --- iti karmaśāstreṇa nityaṃ
karma mokṣārthinaḥ kartavyam upadiśyate2 na kāmyam / na cākāmyeṣv
agnihotrādiṣu3 śrūyamāṇaphalābhāve kartavyatāsti4
vidhyantarābhāvāt /
na ca phalāntaraṃ kalpayituṃ śakyaṃ svamanīṣikayā5 / tathā coktam
---
aśakyaṃ hi tatpuruṣeṇa jñātum ṛte6 vacanād iti / na cākarmaśabdena7
nityaṃ karmocyate / kiṃ karma kim akarmeti prakramavirodhāt /8

apare tu karmadveṣiṇaḥ svamatiparikalpitaślokabāhyam artham asminn
āropitum īhamānāḥ śrotriyaśruti(niṣṭha)buddhivyāmohanaṃ9 kurvanto
bahu
bhāṣante10 / prakṛtasambandhaṃ ca karmaṇi vyāpāre11 karmābhāvaṃ
yaḥ paśyet / na hi paramārthataḥ12 kriyā nāmāsti13 / yathā kila
nauyāyināṃ tīragatavṛkṣeṣu gamanabuddhir bhrāntis tathā14
sarvakriyābuddhir iti / yathā kṣaṇikavādino bauddhā
devadattādigantṛvyatirekeṇa gamanakriyāṃ necchanti15 / tathāpy atra
brūmahe16 --- kriyā nāstīti na pratijñātuṃ17 śakyate /
aṅguliś calati / devadatto gacchati / (brahmadattaḥ) pacati /
parṇaṃ calatīti18 sarvaprāṇipratyakṣatvāt /

__________

NOTES:

1. tadimamasadhyāratvanaṃ ---va
tadisamamasadvyākhyā
2. kartavyasupadiśyate ---va
3. cakāmyegnihotrādiṣu ---va
4. kartavyatāsri ---va
5. svamarnaṣikapā ---va
6. puṣeṇa jātumṛte ---va
7. ... śabdona^ ---va
8. kirmakamemi prakrarmavirodhāt ---va
9. ... ślokavāsvamartha^ ---va
10. śrotṛbuddhirvyāmohanaṃ kuvantobadubhāṣante ---va
11. prakṛtamavadha ca karmaṇivyāpāre ---va
prakṛtamavandhaṃ ca karmaṇi^ ---la
12. paramārthātaḥ ---va
13. nāprāsti ---va
14. gamanunbuddhibhrāntistathā ---va
gamanunabuddhirbhrāntistathā ---la
15. kṣaṇikavodinī boddhā devadattādigatṛvyati ... nechanti ---va
16. brūnahe ---va
17. kriyānnāstīti na pratijātu ---va
18. śakyate gulitadeyadatto gachati pacati yaṃṇaṃ calatīti ---va
...palaṃ calatī^ ---la


____________________________________________________________________

p. 117

pratyakṣadravyasamavetā hi kriyā pratyakṣā / apratyakṣadravyasamavetā
tv anumeyā / yathā parṇādicalanena kāryeṇa vāyor gamanam anumīyate1
/
na cātra kāraṇadoṣo2 bādhakapratyayo vā vidyate / nauyāne tu tatra
kāraṇadoṣas tīragatanagagamanabhrāntitvena ca /
mṛgatṛṣṇikāyāṃ3 salilaṃ nāstīti gaṅgāmbho4 nāstīti (na)
śakyate
vaktum /

bauddhasyāpy etad evottaram / ataḥ5 karmaṇo 'bhāvapratijñā tāvad
asambaddhā / atha karmaṇy ātmani karmābhāvaṃ paśyed iti vyākhyāyate
tad apy asat6 / na hi karmaśabdenātmābhidhīyate / tadānīṃ karmaṇīty
api na7 vaktavyam / saptamyantaṃ karmaśabdam anuccāryātmany akarma
paśye(d i)ti8 vaktavyam / vyāmohāyātmany akarma karmābhāvaṃ paśyed
ity ukte(ḥ) tatra karma nāstīti gamyate / kiṃ ca9 --- na jāyate
mriyate10
vā --- ity ātmani ṣaḍ api bhāvavikārāḥ pūrvam eva11 nirākṛtāḥ /
ahaṅkāravimūḍhātmā12 iti coktam / ataḥ punaruktam iha syāt
aprastutaṃ13 ca / karmaprakaraṇaṃ caitad vartate /

kiṃ ca yady akarmaṇi14 ca karma ya iti15 svamanīṣikayā vyākhyātam16 /
śarīrendriyavyāpāropagame 'haṃ sukham āsiṣya17 iti

__________

NOTES:

1. vāryoga^ ---va
2. kyaraṇa^ ---va
3. ca gatṛsmikāyāṃ ---va
4. gaṅgāmbho ---va
5. bauddhasyāpenadevottamataḥ ---va
6. karmaṇo bhā bhāvapratijñātāvaddhasaṃvadhā apyakarmaṇyātmanikamobhāvaṃ paśyediti vyākhyāyeta tatappisat ---va
7. tadānī karmaṇityana ---va
8. saptamyakarma^ paśyeti ---la
saptamantaṃ karmaśabdamanuścaryātmanyakarma paśyeti ---va
9. kim ca ---va
10. stiyate ---va
11. pūrnameva ---va
12. ... vimūyatmeti ---va
13. punaktamitasyāda prakṣmunaṃ ca ---va
14. ... karmāṇi ---va
15. karmatha iti ---va
16. ... manīṣikavāvyākhyānaṃ ---va
17. śarīrendriyavyāpārāparameha sukhanāsiṣye ---va


____________________________________________________________________

p. 118

kila kaścin manyate1 / tadoparame karmaṇi2 karmavyāpāraṃ paśyed iti ---
tad apy a[pa]vyākhyānaṃ pūrvaṃ nirākṛtatvāt3 / karmendriyāṇi4
saṃyamya iti yaś coparamātmasukhaṃ manyate nāsau punas tatra
karmakartavyatāṃ pratipadyate nimittābhāvāt / athānyaḥ paśyet sa
tarhi
draṣṭā5 karma karotīti / nanu pūrvam eva bhagavatā niyukto niyataṃ
kuru
karma tvam iti / idānīṃ punaruktam / na ca gahanatvād asyārthasya
punaḥ
punar vaktavyatā / ātmani6 karmaṇas tūparamaś ca na kartavya iti7
pūrvoktasyāpi bhagavadvacanasya viviktārthatvād anavasthāprasaṅgāc
ca8 /
tasmāt pūrvokta eva ślokārthaḥ9 // 18 //

pūrvaślokārtham uttareṇa10 spaṣṭhīkartum āha ---

(yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ /
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ // BhG_4.19 //)


yasyeti / samārabhyanta iti samārambhā vyāpārāḥ11 / kāmyata iti
kāmaḥ phalam / tatsaṅkalparahitā brahmajñānāgnidagdhakarmāṇas
tam āhur brahmavidaḥ paṇḍitam12 / ye punar anātmavidaḥ karma
kurvanti13
na te paṇḍitā iti / yathābhūtārthakathanam etat14 /

stutyartho 'yaṃ15 śloka iti kecit / tad ayuktam16 / vidhiśeṣatvena hi
stutiḥ
pravartate / yathā pūrṇāhutividheḥ stutyarthaḥ --- pūrṇāhutyā17

__________

NOTES:

1. kaścitmanyate ---va
2. tatroparamekṛrmaṇi ---va
3. pūrva ni^ ---va
4. karmendriyaṇi ---va
5. sa tarddhidaṣṭā ---va
6. vaktavyatātmani ---va
7. karmaṇassuparamaśca na kartavyata iti ---va
8. ... navasyāprasaṅgāca ---va
9. pūrvokta e ślo^ ---va
10. ... muttareṇāsya ---va
11. samārabhyata iti samārabhā vyāpārāḥ ---va
12. tatsaṅkalparahīti
brahmajñānāgnidagdhakarmāṇastamākṛrbrahmāvidaḥ
paḍitam ---va
13. ye munaranātmavidaḥ karma kavati ---va
14. ... ^menat
15. sutyartho ---va
16. tadayukta ---va
17. purṇādutyā ---va


____________________________________________________________________

p. 119

sarvān kāmān avāpnoti1 iti / stutiś cāsmatpakṣe yujyate /
pūrvatra2 phalābhisandhirahitasya3 karmaṇo vidhānatvāt / tvatpakṣe
kiṃ
stūyate4 / karmaṇi hi karmābhāvadarśanaṃ5 mithyā / jñānaṃ stūyate6
/
na hi sarvalokapratyakṣā kriyā pratyākhyātuṃ śakyety uktam7 // 19 //

yaś caivaṃ phalasaṅkalparahitaḥ paramārthadarśī sa karmaṇi pravṛtto
'pi
naiva kartety ucyata ity āha ---

(tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
karmaṇy abhipravṛtto 'pi naiva kiñcit karoti saḥ // BhG_4.20 //)


tyaktveti / anityebhyaḥ phalebhyo vyāvṛttacetā nityena paramātmanā
tṛpto nityatṛpto9 nirāśrayaḥ phalasādhanabhūta āśrayo yasya10 na
vidyate sa kurvann api na karoti phalānuṣaṅgābhāvāt11 /
karmaṇy evādhikāras te --- iti yady api12 dharmādhikāraḥ
phalānadhikāraś coktas tathāpy atra13 na punar uktatā / asya
prakaraṇasya
viśeṣārthatvāt / karmākarmapravibhāgadvāreṇākarma14 kāmyaṃ
pratiṣiddhaṃ ca na kartavyam / nityaṃ ca karma15 brahmārādhanārthaṃ16
kartavyam / kurvaṃś cāpnoti17 kilbiṣam iti
brahmārpaṇanyāyenādvaitāvasthitacetasā kartavyam iti18 // 20 //

__________

NOTES:

1. ... vāptotīti ---va
2. ṣūrvatra ... ---va
3. bhisandhi ---va
4. vidhānatvāttvatpakṣe kiṃ srūyate ---va
5. kamībhāvārśanaṃ ---va
6. sānaṃ srūyate ---va
7. pratyākhyātuṃ śaketyuktam 29 ---va
8. tyaktoti ---
9. nityadabho ---va
10. ... dhanamūta ayo yasya ---va
11. phalānuyaṅgābhāvāt ---va
12. yasvapy
13. ... kāraścaukta^ ---va
14. viśeṣārthatvākarmākarma^ ---la
15. karya ---va
16. brahmārādhanāṃrtha ---va
17. kartadhyabhakurvacāpnoci ---va
18. kartavya iti ---la
kartavyati ---va


____________________________________________________________________

p. 120

kiṃ ca1 ---

(nirāśīr yatacittātmā tyaktasarvaparigrahaḥ /
śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam // BhG_4.21 //)


nirāśīr iti / nirgatā phalāśīr yasya sa nirāśīḥ2 /
cittaṃ cātmā ca cittātmānau / tau saṃyatau3 yasya sa yatacittātmā4 /
ātmaśabdena sendriyaṃ śarīraṃ gṛhyate5 / naiṣu6 putrādiṣu vā
mamaite 'ham eteṣām iti7 parigrahabuddhir yasya nāsty asau
tyaktasarvaparigrahaḥ / kim idaṃ śārīraṃ nāma / śārīranirvartyam
āho8
śarīrasthityartham iti / na tāvat sthityartham /
dhriyamāṇaśarīrasyārthaprāptatvād upadeśo 'narthakaḥ10
śarīrayātrāpi
ca ity uktatvāc ca / tasmāc charīraṃ śarīrendriyanirvartyaṃ
śāstracoditaṃ karma11 / nanu pratiṣiddham api śarīranirvartyaṃ syāt /
naiṣa doṣaḥ / vaidikakarmaprakaraṇāt / kevalam iti ca phalarahitam12 /
nanu śāstrīyaṃ karma13 kurvataḥ kilbiṣaṃ nāpnotīty
aprāptapratiṣedhaprasaṅgaḥ14 / atrābhidhīyate ---
vākyatātparyāparijñānam atrāparādhyati15 / kurvann eva na prāpnoti16
akurvaṃs tu vihitākaraṇād āpnoti17 kilbiṣaṃ pāpam / atha vā
kilbiṣaṃ
saṃsāraṃ18 pratipadyata iti yojanāntaram /

__________

NOTES:

1. kica ---va
2. nirāśī ---va
3. saṃyutau ---va
4. yatadhitātmā ---va
5. śabdonarsadriyaṃ śarīraṃ gṛsvate ---va
6. neṣu ---la
7. ... hametiṣāmiti ---va
8. nāstisau parigrahaḥ tyuktasarva ---va
9. ... nirvatyemāho ---va
10. upadeśoranarthakaḥ ---va
11. tasmācchārīrandriyanivartyaṃ śāstraṃ coditaṃ karma ---va
tasmācchārīrendriya^ ---la
12. rahita ---va
13. śāstrīya karma ---va
14. kilvīṣaṃ nāmotityanāsatiṣeprasaṅgaḥ ---va
15. ... tātparthyāparijñānamātraparādhyarthe ---va
16. kurvannevena prāptoti ---va
17. vihitākaraṇā vyāpnoti ---va
18. kilvisaṃsāraṃ ---va


____________________________________________________________________

p. 121

apare tu śarīrasthityarthaṃ bhikṣāṭanāśanapānādi kurvanti1
iti yojayanti / tad api2 kevalam abhimānarahitam iti / tad apavyākhyānam
/
na hi bhikṣāṭanaṃ karomīty abhimānarahitasya3 buddhipūrvam antareṇa
tatra pravṛtter eva kalpate / kṣutpipāsābhyāṃ pīḍyamānas
tatpratīkārāya4 bhojanādau kartṛtvam anubhavan vaidike karmaṇi5
kathaṃ
kartṛtvaṃ na pratipadyeta / tad idaṃ rājaputraceṣṭitam /
yadi vaidike karmaṇi6 brahmajñānavirodhāt kartṛtvaṃ nivṛttaṃ7 tathā
laukike 'pīty aviśeṣaḥ8 / atha vobhayatrāpi kartṛtvaṃ na labhyam
ardhajaratīyam9 / tasmād avyutpannavipralabdhabuddhiṣu10 vyākhyānam
idaṃ
śobhate / nāsmāsu ye pramāṇavṛttam anurundhāmahe11 // 21 //

yathaiva phalasaṅkalpo na kartavyas tathānye 'pi cittadharmā12
upadiśyante ---

(yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ /
samaḥ siddhāv asiddhau ca kṛtvāpi na nibandhyate // BhG_4.22 //)


yadṛccheti13 / yadṛcchālābhena prārthitopanatalābhena santuṣṭo14
rāgadveṣasukhaduḥkhādidvandvātīto15 vigataṃ mātsaryaṃ16 pareṣu
vairabandho17 yasyāsau vimatsaro 'bhīṣṭavastusiddhāv asiddhau ca samaḥ
/
karma kṛtvāpi na nibadhyate / bandhahetūnāṃ18 cittadoṣāṇām
abhāvāt19 // 22 //

__________

NOTES:

1. śarīrasthityathabhi^ ---la
śarāsthityabhi^ bhikṣāṭanāśanayānādi kurvanti ---va
2. taṭapi
3. karomītyābhimānahimatasya ---va
4. ... mānastastranīkārāya ---va
5. vaidikikarmaṇi ---va
6. karmaṇi ---va
7. kartṛtvalivṛttaṃ ---va
kartṛtvanibṛtta ---la
8. lokikepityavi^
9. ... magha jaratoyaṃ ---va
10. tasmādatyutpannavipralavravuddhiṣu ---va
11. ... manuruddhāmaha ---va
12. tathānyopi catudharmā ---
13. yavṛccheti^
14. yadachālā^ ---va
sannuṭṭo ---va
15. ... dvepasukhaduḥkhādidvandvātīrti ---va
16. mātsaraṃ ---va
17. vairaṃvaho ---va
18. na gha hatūṇāṃ ---va
vandhahetūṇāṃ ---la
19. ..ḍoṣāṇābhāvāt ---va


____________________________________________________________________

p. 122

prakaraṇopasaṃhārārthaḥ1 ślokaḥ ---

(gatasaṅgasya muktasya jñānāvasthitacetasaḥ /
yajñāyācarataḥ karma samagraṃ pravilīyate // BhG_4.23 //)


gatasaṅgasya muktasya jñānāveti / gatasaṅgasya muktasya rāgādibhir
doṣair ātmajñānāvasthitacetaso2 yajñāya
paramātmārādhanāyārabhataḥ
karmārabhamāṇasya3 tatsamagram / sam ity ekībhāve 'graṃ phalaṃ tena4
saha pravilīyate5 brahmarūpaṃ pratipadyate / karmāpi brahmaiva
tatprabhavatvāt / yo hi6 karma tyajati7 tena brhamaiva tyaktaṃ bhavati /
asmiṃ karmaprakaraṇe8 sarvāsu gītāsu karmapravṛttir eva9 bhagavatā
darśitā --- yasya sarve samārambhāḥ --- ity ārabhya /

tad atra bhagavanmatavināśakāḥ kecin mahāmāyāvinaḥ sūtrakam iva
paṭaṃ kurvantaḥ10 karmanivṛttim eva11 varṇayanto lokaṃ
vipratārayanti // 23 //12

kriyākārakeṣu sarveṣu brahmābhigataṃ paśyan svayaṃ brahmāsmīti
bhāvitātmā tenaiva rūpeṇāvasthāya karma kurvan brahmaiva āpnotīti
phalaṃ darśayann āha13 ---

(brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam /
brahmaiva tena gantavyaṃ brahmakarmasamādhinā // BhG_4.24 //)


__________

NOTES:

1. prakararṇopasaṃhārārthaḥ ---va
2. muktasya gādibhirdoṣerātmanāvasthitacetaso ---va
3. karmārebhamānasya ---va
4. teta ---va
5. pralīḥ ---va
6. ... prabhavalāghohi ---va
7. tyejate ---la, va
8. karmakaraṇe ---va
9. gītāsukaptivṛttireva ---va
10. vināśakaraḥ kothatmahāmāyāvinosūnnakamiva yaṭa kurvataḥ ---va
... māyāvino sūtramiva paṭāṃ^ ---la
11. ^nivṛttameva ---va
12. 33 ---va
13. phaladarśannāha ---va


____________________________________________________________________

p. 123

brahmeti / arpyate samarpyate yena juhūr hastādinā tatkaraṇaṃ kārakaṃ
brahma haviḥśabdasāhacaryād dhavyasevārpaṇaṃ1 pratīyate /
haviḥ somājyapayaḥprabhṛti hūyamānaṃ dravyam2 /
devatām uddiśya hūyata iti sampradānakārakaṃ devatāpy ākṣiptaiva3 /
brahmaiva agnir brahmāgnir āhavanīyaḥ smārtaś copāsanīyas tasminn
adhikaraṇe4 svayaṃ5 brahmaṇā kartrā hutaṃ havanaṃ nirvartitam /

tenaiva6 kurvatā brahmaiva gantavyaṃ prāptavyam / brahmātmakaṃ karma
brahmakarma tasmiṃ karmaṇi samādhir yasyāsau7 brahmakarmasamādhis tena
/
pañcakārakagrahaṇaṃ pradarśanārtham8 / yāvān yatra śrautaḥ smārto

kārakagrāmas tatsarvaṃ brahmeti pratipattavyam iti8 / brahmaiva10
samastaḥ
prapañcaḥ --- sarvaṃ khalv idaṃ11 brahma --- iti śruteḥ12 /
tatra yaḥ sarveṣu vikāreṣu kāraṇarūpaṃ brahmānugataṃ13 paśyati sa
samyagdarśī14 / yathā śarāvādiṣu mṛtsvarūpam anugatam15 /
na cātra --- mano brahma --- itivad brahmadṛṣṭyā kārakopāsanaṃ16
codyate kiṃ tu17 tattvadarśanam /
tatra hi yuktam iti śabdaprayogāt pratīkopāsanam / ata eva
sarvātmadarśitvāt --- brahmaiva tena gantavyam --- iti
brahmaprāptivacanaṃ18 yuktam /

nanu --- śreyān dravyamayāt19 --- iti jñānayajñastutyarthaṃ

__________

NOTES:

1. śabṛsaicayadityamevāryaṇaṃ ---va
2. ... hūpramāna^ ---va
3. ... kārakaḍevatā- ---la
4. ... rāvahano ^davetāyaḥ sthārtacopāsanasta^ ---va
... pāsanasta^ ---la
5. ravaya ---va
6. tenevaṃ ---va
7. brahmātmakaṃ karmasamādhistaimaya ca kārakagrahaṇaṃ ---va
8. pradarśanārtha ---va
9. ... pattavyabhi ---va
10. brahmeva ---va
11. sarva khalvida ---va
12. śrute ---va
13. brahmānugate ---va
14. sampādaśai ---va
15. savādiṣu ṛtsvarūpa^ ---va
16. na cātraptato brahmetivahadaṣyyākarakopāmanaṃ ---va
17. kitu ---va
18. brahmaprāptivañcataṃ ca
19. tanu śreyāndavyamapāditi ---va


____________________________________________________________________

p. 124

prakaraṇam1 / keyam ākasmikī2 pratibhā /
anekavidhāyakavākyasamūho3 hi prakaraṇam ucyate /
te cāneke yajñaviśeṣāḥ prativākyaṃ brahmaprāptyupāyā upadiśyante /
jñānajñāpakatvān nānuvādaḥ / stutiś ca tenaikena4 ślokena siddheti
na kṛtsnaṃ prakaraṇaṃ stutyartham / na ca vidhim antareṇa stutiḥ
kvacid arthavatī / kiñca vidyamānena (guṇena) pādakaṃ6 tarhi śāstraṃ
na stutiparam / dvitīye7 ca kalpe sarvavedoktam anṛtam iti9 pratipadyeta /
aniṣṭaṃ caitat10 /

anye tu11 brahmārpaṇam ity oṅkāre brahmopāsanam ity upadi(śyate)12 iti
vadanti /

teneyaṃ trayī13 vidyā vartate / etasyaivākṣarasya praśāsane gārgi
sūryācandramasau --- iti śrutiḥ14 kilaitam arthaṃ darśayatīti tad
asat15 /
udgīthāvayavasyauṅkārasya16 varṇātmakasyopāsanaṃ tatra vidhīyate
śrutatvān na brahmopāsanam iti sthitam / tena --- iyam --- ity etasyaiva
stutyartham iti vyākhyātam ity alaṃ prasaṅgena // 24 //

idānīṃ yajñabhedāḥ pradarśyante17 / kvacit kasyacid adhikāraḥ18
sambhavati ---

__________

NOTES:

1. jñānayajñāstutyarthamakaṇaṃ ---va
2. ... mākasmiko ---va
3. ... vākyasamuho ---va
4. tenekena ---va
5. stutiśahorivadavidhamānena ---va
6. yarthā prati^ ---va
7. dvitoye ---va
8. saṃrva ... ---va
9. ... mavṛtamiti ---va
10. ... niṣṭacetat ---va
11. atye ---va
12. brahmāpaṇamityāṅkaribrahmopāsanamityupadiḥ ---va
brahmopāsanamityupadi ---la
13. trayo ---va
14. etasyaivākṣarasyāpadityā iti śruteḥ ---va
etasyaivākṣarasyāpadityā iti ---la
15. tatasat ---va
16. udīthāvayavasyokārasya ---va
17. pasabhedāḥ pradaṃrśyate ---va
18. ... kāra ---va


____________________________________________________________________

p. 125

(dvaivam evāpare yajñaṃ yoginaḥ paryupāsate /
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati // BhG_4.25 //)


daivam iti / deveṣu bhavaṃ yajñaṃ1 daivaṃ hiraṇyagarbhopāsanam
ādityādyupāsanaṃ ca2 / tathā ca brāhmaṇam --- vidyayā devaloko3
devo bhūtvā devān apy eti --- iti / karmayoginaḥ paryupāsate /
devādibhāve 'pi jñānotpattir iṣyate4 / tad yo yo devānāṃ
pratyabudhyata5 sa eva tad abhavat tatharṣīṇāṃ tathā manuṣyāṇām
--- iti śruteḥ /
brahmaivāgnis tasmin yajñaṃ6 svam ātmānam antaḥkaraṇaṃ7 vivakṣitam
/
na jīvaḥ8 /
yat kiñcij jñeyaṃ9 jānātīti yajña ity ātmavacano 'tra nirdiśyate10 /
yajñenātmanātmasamīpavartinā11 manasopajuhvati12 / brahmātmanor
ekīkaraṇaṃ13 vivakṣitam // 25 //

(śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati /
śabdādīn viṣayān anya indriyāgniṣu juhvati // BhG_4.26 //)


śtoreti / anye gurukulavāsino naiṣṭhikā14 brahmacāriṇaḥ /
saṃyama evāgniḥ saṃyamāgniḥ / pratīndriyaṃ15 saṃyamabhedād
bahuvacanam16 / teṣu śrotrādīni juhvati17 / brahmacaryeṇa kālaṃ
kṣapayantīty arthaḥ /

śabdādīn viṣayān anye gṛhasthāḥ śāstrābhyanujñānād
indriyāgniṣu18
juhvati19 yojayanti / tathā ca smṛtiḥ --- nityaṃ sugandhasnānaśīlaḥ
---
iti // 26 //

__________

NOTES:

1. bhavayejñaṃ ---va
2. ... mādityākapāsanaṃ ca ---va
3. vidharyādavaloko ---va
4. ... rivyate ---va
5. tatho devānāṃ prasabuddhyata ---va
6. yajñaṃ ---va
7. svamātmakaraṇaṃ ---va
8. vipakṣiḍanaṃ ---va
9. jjeyaṃ ---va
10. rnirdiśyate ---va
11. ... vantinā ---va
12. ... juhūti ---va
13. ... rekekaraṇaṃ ---va
14. gurakulavāsino neṣṭikā ---va
15. pratidriyaṃ ---va
16. bahuvacane ---va
17. juhutiṃ
18. śāstrābhyanujñānāḍindrīyāgniṣu ---va
19. juhvato ---va


____________________________________________________________________

p. 126

apare tu1 ---

(sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare /
ātmasaṃyamayogāgnau juhvati jñānadīpite // BhG_4.27 //)


sarvāṇīti / sarvāṇīndriyakarmāṇi2 buddhīndriyāṇāṃ karmāṇi
rūpādigrahaṇāni / karmendriyāṇāṃ ca vacanād
ānaviharaṇotsargānandalakṣaṇāni3 / prāṇaḥ pañca vāyavaḥ /
teṣāṃ karmāṇi / bahir nirgamanaṃ4 prāṇakarma /
adhastād avanayanam apānakarma5 / vyāyamanaṃ vyānakarma /
ākuñcanaprasāraṇād yaśitapītasya6 samānayanaṃ7 samānakarma /
ūrdhvanayanam udānakarma / ātmani saṃyama evāgnis tasmin juhvati8 /
samyagjñānadopite9 yo 'yaṃ jñānaprabandhaḥ kriyāvistāraś
cātmaprabandhād ātmany evāsau pralīyata10 iti manyamānās tatkṛtena
guṇadoṣeṇa pratyahaṃ na lipyanta11 iti // 27 //

amī cāpare ---

(dravyayajñās tapoyajñā yogayajñās tathāpare /
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ // BhG_4.28 //)


dravyeti / dravyaiḥ somājyapayaḥprabhṛtibhir nirvartyo yajño yeṣāṃ
te dravyayajñāḥ / tapaḥ kṛcchracāndrāyaṇādi yajante12
tapoyajñāḥ13 /
__________

NOTES:

1. apare tuḥ 26 ---va
... tu 26 ---la
2. sarvāṇāndriya^ ---va
3. ca canādānatidaraṇotsargānandalakṣaṇāni ---va
4. vahinirgamataṃ ---va
5. karmāvastādaṣanayana^ ---la
karmāvastādaṣanāyana^ ---va
6. ... dyaśītapītasya ---la
7. samātapana ---va
8. tasmiṃ juhvanti ---va
9. samyamrādipite ---va
10. yoyaṃ vyānapratibandhaḥ kiyāvistaraścātmapravandhādātmanyevāsau
pralīṣata ---va
11. doṣeṇā prahavaṃ lipyanta ---va
12. somātyapayaḥ prabhṛtibhiniṃvantyo jñeye prāte dravya yataraḥ
tapaḥ kṛchadyāndrayaṇādi ---va
13. ... yajñaḥ


____________________________________________________________________

p. 127

pratyāhāras tathā dhyānaṃ prāṇāyām atho dhāraṇā /
tarkaś caiva1 samādhiś ca ṣaḍaṅgo2 yoga ucyate3 //

sa eva yajño yeṣāṃ te yogayajñāḥ / svādhyāyayajño vedābhyāsaḥ /
jñānayajño4 vedārthajñānaṃ yajño yeṣāṃ te jñānayajñāḥ /
mīmāṃsā śārīrakādivyākhyātāro yatayo yatnavantaḥ5 saṃśitavratā
akhaṇḍitavratāḥ // 28 //

amī cāpare ---

(apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare /
prāṇāpānagatī ruddhvā prāṇāyām aparāyaṇāḥ // BhG_4.29 //)


apāneti / apāne pūraṇavṛttau prāṇaṃ recakavṛttiṃ juhvati /
mastakamadhyavartinī6 suṣumṇā nāḍī / taddvāreṇa bāhyaṃ7
vāyumantaḥ
praveśayanti / ādityamaṇḍalād ārabhya hṛdaye cittapraveśānusārī8
vāyuḥ praveśito9 bhavati / atha viparyayeṇa prāṇe10 recakavṛttau11
pūraṇavṛttiṃ yāvad ādityas tāvac cittavṛttim ūrdhvām udgamayanti12
/
so 'yaṃ brahmapatho yoginām utkrāntikāle13 samyagabhyasta upayujyate /
prāṇāpānagatī prāṇāpānavṛttī14 ruddhvā niruddhya
yativaccharīraṃ15 kumbhakavṛttyā pūrayitvā kumbhakaprāṇāyām
aprāyaṇāḥ16 // 29 //

__________

NOTES:

1. ... raṇartakaścaiva ---va
2. ṣaḍeṅgo ---va
3. nucyate
4. sānayajño vedārthayajño yeṣāṃ te ---va
5. ^vyākhyātoro ... yatpravantaḥ ---va
6. recakavṛntijudvamisamakamadhyavartinī ---va
7. vāsvaṃ ---va
8. ^dāramyatṛdayevita praveśānusāre ---va
9. maveśito ---va
10. prāṇai ---va
11. vṛttau ---va
12. ... vṛttiyāvadādistāvacitta vṛttimūrdyāmubhdamāyānti ---va
13. ... muvrakṣkrāntikāle ---va
14. prāṇāyāmagatī ... vṛttī ---va
15. niruddhyativaccharīraṃ ---la
niruddhāvṛttivacchārīraṃ ---va
16. ... kubhakaprāṇāyāmaparāyaṇā 29 ---va


____________________________________________________________________

p. 128

uttareṇa gītārthaḥ parisamāpyate ---

(apare niyatāhārāḥ prāṇān prāṇeṣu juhvati /
sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ // BhG_4.30 //)


apara iti apare niyatāhārāḥ / udarasyārdham annena1 pūrayet
tṛtīyaṃ2 bhāgam udakena caturtho vāyusañcārārthaḥ --- iti
yogaśāstre darśitam / te kumbhakenāvasthitāḥ3 prāṇān prāṇeṣu
juhvati / sarve prāṇāpānād ayas tasyām avasthāyām
ekībhavantīty arthaḥ4 / sarve 'py ete yajñavidaḥ pūrvoktās tenaiva
(yajñena) kṣapitaṃ kalmaṣaṃ pāpaṃ5 yeṣāṃ te tathoktāḥ // 30 //

(yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama // BhG_4.31 //)


yajñeti / yajñārthaṃ6 viniyuktaṃ dravyam / tacchiṣṭaṃ tad
evāmṛtaṃ
bhuñjata iti yajñaśiṣṭāmṛtabhujo yathāsambhavaṃ yānti prāpnuvanti
brahma sanātanaṃ purāṇam / sākṣāt pāramparyeṇa5 (vā)
phalākāṅkṣibhiḥ kriyamāṇā brahmaprāptihetavo bhavanti8 /
yaḥ punar ayajñas tasya nāyaṃ loko 'sti /
kuto 'nyaḥ paraloka9 iti saṅkṣepaḥ // 31 //

(evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase // BhG_4.32 //)


evam iti / evamuktena prakāreṇa brahmaṇo mukhe brahma vedaḥ tasya10
mukhaṃ dvāram upalabdhisthānaṃ11 vedavākyeṣu vitatāḥ prathitāḥ /

__________

NOTES:

1. udasyārtthedharmaśanena ---va
udarasyāvamaśanena ---la
2. tṛtīryabhāga^ ---va
3. kumbhakemāvasthitāḥ ---va
4. ... sthāyāmekebhavantīty arthaḥ ---va
5. pāpa
6. yarjñati yajñārtha ---va
7. pārayarvyeṇa ---va
8. brahmaprābhihetavo bharvati ---va
9. pa loka ---va
10. dhedasta^ ---va
11. ... charamupalavristhānaṃ ---va


____________________________________________________________________

p. 129

ete yajñā1 vaidikā eva / ete na puruṣabuddhiprabhavā ity abhiprāyaḥ2
/
karmajān kāyikavācikamānasajān evaṃ jñānaṃ3 kṛtvā vimokṣyase
saṃsārāt / kuru karmaiva --- iti kartavyatā(yā)ḥ pratiślokam
adhikṛtatvāt4 kṛtveti noktam // 32 //

yadi tarhi yajñair eva mokṣaṃ prāpyate kim ātmajñānenety āśaṅkyām
āha5 ---

(śreyān dravyamayād yajñāj jñānayajñaḥ parantapa /
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate // BhG_4.33 //)


śreyān iti / pūrvatra kevalād eva jñānān mokṣo nāsti / kiṃ tarhi /
karmasahitād ity uktam --- na karmaṇām anārambhād6 iti ārabhya / atra
punaḥ kevalād eva karmaṇo mokṣaḥ syād ity āśaṅkya nirasyate /
asti cedam api darśanam / yājñikānāṃ keṣāñcin mokṣo nāma svarga
eva
tāratamyāvasthitaḥ7 / sa ca karmasādhyo8 nānyo 'stīty
āśaṅkābījaṃ9
cedam / evaṃ jñātvā vimokṣyasa10 iti / śreyān praśasyataro11
dravyamayād
agniṣṭomāder jñānayajñaḥ / kutaḥ / sarvaṃ hi jñāne sati
parisamāpyate 'pavargāya samarthaṃ12 bhavatīty arthaḥ /
tathā ca śrutiḥ --- sa ya ātmānam eva lokam upāste hāsya karma
kṣīyate13 --- iti / jñānasahitaṃ karmākṣayaphalatvān na kṣīyata
ity ucyate /
svarūpato14 hi kṣaṇikaṃ karma /
tathā --- yo vā etad akṣaram aviditvā

__________

NOTES:

1. yajña ---va
2. ... prabhāvā isabhiprāyaḥ ---va
3. jñāna ---va
4. kuru kamaivanti kartavyatāḥ pratiślokamavitkṛtavyāt^ ---va
5. ... jñāmenetyāśaṅkayāmāha ---va
6. karmaṇānanārambhā^ ---va
7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva
tātamyāvasthitaḥ ---va
8. ... sādhye ---va
9. ... śaṅkabījaṃ ---va
10. pimokṣasa iti ---va
11. praśasyatarī ---va
12. samartha ---va
13. karmā kṣīyata ---va
14. sarūpato ---va


____________________________________________________________________

p. 130

gārgy asmalloke juhoti1 dadāti tapasyaty api bahūni2 varṣasahasrāṇi
antavān evāsya sa loko bhavati --- iti // 33 //

tatpunar ātmajñānam itthaṃ vijānīhīty upadiśati3 ---

(tad viddhi praṇipātena paripraśnena sevayā /
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ // BhG_4.34 //)


tad iti4 / prakarṣe(ṇa) nipatya pātaḥ praṇipātas tena
dīrghanamaskārādinā ca taj jānīhi5 / paripraśnaḥ kim ātmatattvaṃ

vidyā6 kā cāvidyeti / devā śuśrūṣā /
jñānino 'pi santaḥ kecid atattvadarśino8 bhavanti /
ato viśeṣayati9 --- tattvadarśina iti /
sākṣātkṛtātmasattattvā10 ity arthaḥ // 34 //

kīdṛśaṃ taj jñānam iti11 ---

(yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava /
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi // BhG_4.35 //)


yad iti / yaj jñātvādhigamya12 pūrvavan mohaṃ na yāsyasi /
yena jñānena bhūtā(ny aśeṣeṇa) kārtsyena drakṣyasy ātmany atho mayi
parameśvare13 / yathā samudre sarvā āpaḥ praviśyaikībhavanti
tathātmani
sarvā(di)kāraṇe sarvo 'yaṃ prapañcaḥ14 praviśyaikībhavatīty arthaḥ
/
kāryakāraṇayor

__________

NOTES:

1. tathā evā ye tadakṣarabhaviditvā gārgyasmalloketuhoti ---va
2. vakūni ---va
3. nimittaṃ ---va
tatpunarātmajñānamittaṃ vijābhīhityupadīśati ---va
4. tarditi ---va
5. ta jānīhi ---va
6. paripraśnaḥ kimātmatatva vā vidhā ---va
7. jāninopi ---va
8. kecirādattvadarśito ---va
9. viśeṣayanti ---va
10. sākṣātkṛtātmasattvā --va
sākṣātkṛtātmasatattvā ---la
11. kīdvaśantejñānamiti ---va
12. yajñjñātvādhigamya ---va
13. jñāyeṭhabhūjākārtsyena dravyasyātmanyatho api parameśvaro ---va
14. ... api ... ---la
15. sargeya prayañcaḥ ---va


____________________________________________________________________

p. 131

abhedāt suvarṇarucakādivat1 /
īdṛśaṃ jñānam apare upadekṣyantīti2 // 35 //

jñānam āhātmyam adhunā3 kathyate ---

(api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi // BhG_4.36 //)


apīti / yady api pāpebhyaḥ4 puruṣebhyaḥ pāpakṛttamo 'si sarvaṃ
vṛjinaṃ pāpaṃ jñānam eva plavas taraṅgas tena5 samyak tariṣyasi // 36 //

tatra dṛṣṭāntam āha ---

(yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna /
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // BhG_4.37 //)


yatheti / yathaidhāṃsīndhanāni6 samyagiddho 'gnir bhasmasāt kurute7
bhasmībhāvaṃ nayati tathā jñānāgniḥ sarvakarmāṇi yāny
ārabdhaphalāni8 janmāntarakṛtāni
bhaviṣyaccharīrahetutvenāvasthitāni9
yāni cāsmiṃ janmani prāgjñānotpatteḥ10 kṛtāni tāni11 bhasmīkaroti
/
yāni punar ārabdhaphalāni12 teṣām upabhogenaiva kṣayaḥ /
tathā ca śrutiḥ --- tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha
sampatsye13 --- iti // 37 //

__________

NOTES:

1. suvarṇarudakādiva ---la
2. kīdṛśaṃ jñānamupadekṣyannīti ---la
vṛkṣaṃ jñānamupadetyutīti ---va
3. jñānasāhātmyamadhunā ---va
4. yavapipāmebhyaḥ ---va
5. jñānam eva hama sāraṅkastena ---va
6. yathedhāsīdhanāni ---va
7. samyagichegnirbhasmasātkurute ---va
8. yānyanārabhvaphalāni ---va
9. bhaviṣyacharīre ... hetutvenāvasthitāni ---va
10. jñānotpatteḥ ---va
11. tāmi ---va
12. punarāradhvakalāni ---va
13. vimakṣyatitha^ ---va
vimokṣyati tha saṃpatsya iti ---la


____________________________________________________________________

p. 132

yataś caivam1 ---

(na hi jñānena sadṛśaṃ pavitram iha vidyate /
tat svayaṃ yogasaṃsiddhiḥ kālenātmani vindati // BhG_4.38 //)


nahīti / na hi jñānena sadṛśaṃ pavitraṃ pāvanam iha śāstrīye
'rthe2 vidyate / nirdhāraṇe saptamī / tac ca jñānaṃ svayam ity
ātmavācī3 / karmayogena saṃsiddhaḥ kālena4 paripākahetunātmani
svabuddhāv eva labhate // 38 //

praṇipātādi bāhyanimittam uktam5 / idānīm ābhyantaraṃ6 nimittam āha ---

(śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati // BhG_4.39 //)


śraddhāvān iti / śraddhāstikyabuddhir ādarapratyayas tadvāṃs
tatparaś ca śravaṇamananādiṣu vyāpṛtaḥ / kaś ca vyāpriyate /
saṃyatendriyaḥ7 / sa labhate / tac ca labdhvā8 parāṃ śāntiṃ muktim
acireṇa kṣipraṃ cādhigacchati9 // 39 //

śraddhāvān ity uktam / tasya pratyudāharaṇārtham āha10 ---

(ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati /
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // BhG_4.40 //)


ajñeti / ajño 'nātmavādī11 yathokte 'rthe śraddhām akurvann
aśraddadhāno
bhavati vā mokṣo na veti12 saṃśayātmā sa vinaśyati / ajñānāt /

__________

NOTES:

1. yataccyevaṃ ---va
2. śāstrīyethe ---va
3. svadhamityātmavācī ---va
4. kāleva ---va
5. ... vāsvanimitraḥ muktam ---va
6. idānīmārabhyantara^ ---va
7. vyāetaḥ vyāpriyatendriyaḥ ---va
8. taśca laddhā ---va
9. vādhigacchati ---va
10. pratyudāhāraṇārthamāha ---va
11. ajñenātmavārdī ---va
12. śraddhamakurvantaḥ śraddhadhāno bhaḍati mokṣena


____________________________________________________________________

p. 133

saṃśayaḥ pāpīyān ity āha --- nāyaṃ1 loko 'sti
sarvaprāṇisādhāraṇaḥ paro dūrataḥ / sukhaṃ ca tasya nāstīti /
idam arthād uktam avidvān2 saṃśayātmā ca karmabhir badhyata iti // 40
//

kaṃ punar na karmāṇi nibadhnanti tad āha3 ---

(yogasannyastakarmāṇaṃ jñānasañchinnasaṃśayam /
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya // BhG_4.41 //)


yogeti4 / yogena brahmārpaṇanyāyena paramātmani sannyastaṃ samyag
nyastam ekīkṛtaṃ karma yenātmajñānena5 ca (samyak) chinnaḥ saṃśayo
yena6 tam ātmavantam apramādinaṃ na karmāṇi nibadhnanti7 // 41 //

prakaraṇārtham upasaṃharati ---

(tasmād ajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ /
chittvainaṃ saṃśayaṃ yogam ātiṣṭho 'ttiṣṭha bhārata // BhG_4.42 //)


tasmād iti / tasmād ajñānasambhūtam ajñānād utpannaṃ hṛdaye8
sthitaṃ
saṃśayaṃ jñānam evāsis tena chittvā nirasya9 yogam ātiṣṭha
brahmārpaṇanyāyena karmānutiṣṭha / utthiṣṭha ca /
kim āsse viṣaṇṇamanā10 iveti /

iti śrībhagavadbhāskarakṛte11 gītābhāṣye caturtho 'dhyāyaḥ // 4 //

__________

NOTES:

1. pāpīyānītyāha nāye ---va
2. vidvāt
3. kiṃ punaravadhrītetyāha 40 ---la
kiṃ punarnanadhnītyetyāha 40 ---va
4. yogīti ---va
5. sannyastasampattyāstamekekvataṃ phyetātma^ ---va
6. yanna ---la, va
7. kamāṇi badhnanti ---va
8. tṛdaye ---va
9. mirasyayigamāniṣṭa ---va
10. viṣasmamanā ---va
11. iti śrībhagavadgītāmabhagavaddbhāskakrṭe ---va


____________________________________________________________________

p. 134

atha pañcamo 'dhyāyaḥ /

mayi sarvāṇi karmāṇi --- ity anena kartuḥ kṛtānāṃ karmaṇām
īśvare sannyāsa uktaḥ / anantaram --- brahmārpaṇam1 --- ity ārabhya
brahmaiva kartṛ kārakānantaraṃ2 karma ca ity uktam / anayoḥ
karmasannyāsakarmayogayor bhedābhedajñānaviṣayayoḥ parasparavirodhād
ekapuruṣānuṣṭheyatvānupapattau3 katarad anayoḥ praśastataram iti4
praṣṭum arjuna uvāca ---

(sannyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi /
yaḥ śreyān etayor ekas taṃ me brūhi viniścitam // BhG_5.1 //)


sannyāsam iti / mayi sarvāṇi --- iti sannyāsaṃ kathayasi ---
brahmārpaṇam --- yogasannyastakarmaṇām --- yogam ātiṣṭha ---
iti karmayogam / śeṣaṃ nigadavyākhyātam // 1 //

śrībhagavān uvāca5 ---

(sannyāsaḥ karmayogaś ca naiḥśreyasakarāv ubhau /
tayos tu karmasannyāsāt karmayogo viśiṣ.yate // BhG_5.2 //)


sannyāsa iti / mayi sarvāṇi --- iti ya uktaḥ6 sannyāso yaś cāyam
anantaroktaḥ karmayogas tāv ubhau7 naiḥśreyasakarau /
niḥśreyasam eva naiḥśreyasam / ayaṃ tu viśeṣaḥ --- karmasannyāsāt
karmayogo viśiṣyate / katham / dvaitaviṣayo8 hi sannyāsaḥ /

__________

NOTES:

1. uktotantraṃ brahmāryaṇam ---va
2. ... kārakānataraṃ ---ya
3. ^viṣayoḥ ... puruṣānuṣṭeyatvātupattau ---va
4. praśasyataramihate ---va
5. bhagavāca ---va
6. mapi sarvvārṇātiya uktaḥ ---va
7. karmayāgastā ubhau ---va
8. kathaṃ ta viṣayo ---va


____________________________________________________________________

p. 135

karmayogaḥ punar advaitaviṣayaḥ / sākṣātsamyagdarśanāśrayo1
brahmaivedaṃ sarvaṃ kartrādi --- sarvaṃ taṃ parād ādyo
'nyatrātmanaḥ
sarvaṃ veda2 iti śruteḥ / ataḥ karmayogo viśiṣyate3 // 2 //

tatra sannyāsalakṣaṇaṃ tāvad upadiśyate ---

(jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati /
nirdvandvo hi mahāvāho sukhaṃ vandhād vimucyate // BhG_5.3 //)


jñeya iti / yo hi paramahitaṃ na dveṣṭi na ca hitaṃ phalam ākaṅkṣati
/
kartavyam eveti nityakarma4 kṛtvā tatphalam īśvare5 samarpayati sa
nityasannyāsīti boddhavyaḥ6 / sa cetthaṃlakṣaṇaḥ karmastho 'pi
nirdvandvo rāgadvaṣādirahitaḥ sukham anāyāsenaiva7 saṃsārabandhān
mucyate8 mokṣaṃ9 prāpnotīty arthaḥ // 3 //

nanu sannyāsakarmayogayor naiḥśreyasaphalatvam ayuktam10 /
svarūpabhedavat phalabhedo yukta iti / imām āśaṅkām apanetum āha ---

(sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
ekam apy āsthitaḥ samyag ubhayor vindate phalam // BhG_5.4 //)


sāṅkhyeti / nanu11 ca sannyāsayogau12 prastutau /
kim idam avāntaram aprastutam upanyasyate13 / nāyaṃ doṣaḥ / tāv eva
sannyāsayogau sāṅkhyayogaśabdābhyāṃ nirdiṣṭau / yogaśabdas
tāvat prakṛtaṃ yogaṃ na

__________

NOTES:

1. ... viṣayaḥ kṣātsamyag ---va
2. sarva ... dyotpatrātmanaḥ sarvaveda ---va
3. viṣyate ---va
4. nihmakarma ---va
5. tatphalamīśvare ---va
6. sannyāsoti bodhavya ---va
7. sukhamatāyasenaiva ---va
8. bandhātyucyate ---va
9. mokṣa ---va
10. ... yogayeniḥ śraiṣasaphalatvamayuktaṃ ---va
11. na tu---va
12. ... yogyai ---va
13.ki madaṃ śabdātarama pra^ ---va


____________________________________________________________________

p. 136

jahāti /
sāṅkhyaśabdo 'pi sannyāsaṃ pratyāyayati1 bhedadarśanasāmānyāt /
yathā --- (ya) evaṃ vidvān paurṇamāsīṃ yajate / ya evaṃ vidvānam
āvāsyām --- iti paurṇamāsyam āvāsyāśabdābhyāṃ prastutya2
śabdāntareṇa tayor upādānaṃ kriyate darśapūrṇamāsābhyāṃ 3 yajate
---
iti / tatra darśaśabdo 'māvāsyāvacanaḥ / tadvad atra4 sāṅkhyaśabdaḥ5
sannyāsavivakṣayā prayukta ity avirodhaḥ / kṛtvā karmāṇīśvare yaḥ6
samarpayati sa sannyāsī / sāṅkhyo na kāpilo niragnir niṣkriyaś ca7 ---
iti sāṅkhyaśabdopādānaprayojana(m) / tau sāṅkhyayogāv ity arthaḥ /
pṛthakphalau bālā8 avivekino vadanti / vastutas tu ekam apy āsthitaḥ
samyagubhayor vindate9 phalam / sannyāsināpi bhedena karma kṛtvā
samarpaṇakāle bhedadarśanam evāśrīyate / sarvaṃ karma brahmaprabhavaṃ
tad brahmasvarūpam eva10 pratipadyata ity evaṃ samarpaṇāt // 4 //

avasthāmātram atra11 bhidyate / sannyāsaḥ pūrvāvasthā /
ghaṭamānayogitvāt karmayogas tv anantarāvasthā jñānaparipākāt12 /
tac ca ---

(yad eva sāṅkhyāḥ paśyanti yogais tad anugamyate /
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati // BhG_5.5 //)


yad eveti13 / yad eva sāṅkhyāḥ14 paśyanti brahma yogais tad anugamyate15
/
tad eva cintyata ity arthaḥ / evaṃ ca paramārthata ekaṃ sāṅkhyaṃ ca
yogaṃ ca yaḥ paśyati sa paśyati / tārkikāṇāṃ tu --- kāpilāḥ16
sāṅkhyāḥ / teṣām anyad darśanam / yogā naiyāyikāḥ prasiddhās
teṣām
anyad darśanam iti /

__________

NOTES:

1. samprattyāyayati ---va
2. bhedadarśana ... śabdābhyāṃ --- nāsti va koṣe
3. kriyane darśapūrṇāmāsābhyāṃ ---va
4. śabdomāvāsyāvacanastadūdatra ---va
5. ... śabdāḥ ---va
6. karmāṇīśvarīyaḥ ---va
7. niścayaśca ---la ṣṭhaphaphalau
8. rbalā ---va
9. samyagubhayorvidate ---va
10. taddhastasvarūpam ---va
11. avasthāmāvra --va
12. pariyākyannu^ ---va
13. yaddadeveti ---va
14. sāṅkhyaḥ ---va
15. brāhmayokaistadamugamyate ---va
16. kāpilaḥ ---va


____________________________________________________________________

p. 137

na ca te sāṅkhyā yogāś ca1 na ca tārkikāḥ samyak paśyantīti
bhagavato 'bhiprāyaḥ // 5 //

tayor ekatvam upapādayitum āha2 ---

(sannyāsas tu mahābāho duḥkam āptum ayogataḥ /
yogayukto munir brahma na cireṇādhigacchati // BhG_5.6 //)


sannyāseti / sannyāsa iti sannyāsī cety arthaḥ / sannyāsa3 iti
prathamāvibhakter nirdeśān nāsāv āptavyaḥ4 /
tathā hi sannyāsam iti dvitīyā syāt / atra5 sannyāsaśabdena
sannyāsī lakṣyate /
atra arśāditvān matvarthīyo 'kāraḥ6 / yathā pāpebhya iti
tadvān ucyate7 / sannyāsī brahmaprāptum ayogato duḥkhaṃ (prāptuṃ)
śaknuyāt / duḥkham iti kriyāviśeṣaṇam / kliṣṭataram ity arthaḥ /
yogenābhedadarśanena yukto muniḥ8 sannyāsī na cireṇa brahmādhigacchati
/
tasmāt so 'pi samarpaṇavelāyām abhedadarśanastha9 ity upapannaṃ
samānaphalatvam10 // 6 //

yataḥ sannyāsī yogam āsādya brahma pratipadyate nānyathā /
ato yogasya11 yad uktaṃ viśiṣṭatvaṃ tad upapannam ity upasaṃharati ---

(yogayukto viśuddhātmā vijitātmā jitendriyaḥ /
sarvabhūtātmabhūtātmā kurvann api na lipyate // BhG_5.7 //)


yogeti / yogena yukto 'dvaitadarśane 'vasthito12 viśuddhātmā
nirmalīkṛtabuddhir vijitātmā13 jitamanovṛttir ata eva jitendriyaḥ14

__________

NOTES:

1. rsākhyayogaśva ---va
2. ^prāya 5 tayāreka^ ---va
3. satrya sa ---va
4. ... vidhabhaktenirdegātrāsāvāpravyasta^ ---va
5. atha tatra ---la/va
6. manvathīyo ---va
7. tadyanucyate ---va
8. sannyāsī brahma ... muniḥ --- aṃśo'yaṃ ---vakoṣe nāsti
9. ... velāmabhedaddarśansthā ---va
10. samānaphalatvam ---va
11. togasya ---va
12. ... dvete darśane ---va
13. ... śuddhirvijitātmā ---va
14. rjirtadriyaḥ ---va


____________________________________________________________________

p. 138

sarvabhūtānām ātmabhūta1 ātmā yasya so 'yaṃ kurvann api2 na lipyate
/
karmāpi brahmarūpeṇa bhāvyamānam amṛtatvāya kalpate /
na hi tatra lepaśaktir astīti // 7 //

vaidikād anyeṣv api pramādakṛteṣu3 karmasv avaśyaṃbhāviṣu4 ---

(naiva kiñcit karomīti yukto manyeta tattvavit /
paśyac chṛṇvan spṛśaṃ jighran bhuñjan gacchaṃ chvasan svapan // BhG_5.8 //
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api /
indriyāṇīndriyārtheṣu vartanta iti dhārayan // BhG_5.9 //)


naiveti / naiva kiñcit karomīti5 yukto yogī manyeta tattvavit /
teṣāṃ brahmakāryatvāl lepadoṣāpanuttaye / kāni punas tāni /
paśyann ityādi / prāṇendriyavyāpāro 'tra6 nirdiśyate /
paśyann iti7 buddhivyāpāraḥ / buddhyā paryālocayann ity arthaḥ /
śṛṇvann iti śrotrayoḥ / spṛśann iti tvagindriyasya /
jighrann iti8 ghrāṇendriyasya / bhuñjann iti9 rasanendriyasya /
gacchann iti10 pādayoḥ / śvasann iti prāṇasya /
svapann iti11 manasaḥ / pralapann iti12 vāgindriyasya /
visṛjann iti13 pāyūpasthayor vyāpāraḥ / gṛhṇann iti hastayoḥ /
unmeṣanimeṣau14 netrayoḥ / cittaṃ dhārayed yukto manyeta --- ity
asyārthe
dhārayed iti15 nirdiṣṭaḥ // 8 //

atra kecid agṛhyamāṇakāraṇaṃ16 sarvakarmatyāgaṃ bahuśaḥ purastād

__________

NOTES:

1. bhūtātāsānmabhūta ---va
2. soyakturvanvāpi --va
3. prasādakṛteṣu ---va
4. māviṣa ---va
5. kiṃvitkaromi ---va
6. paśyaśannititvānnityādi prāṇediyayā^ ---va
7. paraśyānniti ---va
8. jinnanniti ---va
9. bhuñjatri ---va
10. gachanīti ---va
11. prāṇāsyāsvayanniti ---va
12. malayanniti
13. visṛjanni ---va
14. ... meṣamanimeṣa ---va
15. ... syāthedhārayaditi ---va
16. kecindahyamāṇakāraṇa ---va


____________________________________________________________________

p. 139

asmābhir nirastam api śiṣṭavigarhaṇabhayāc chāstrārthatayā
sampādayituṃ tu samīhante / kaṣṭam aho yat tapasvinaḥ prathamam
aśreyaskare vartmani1 kenacit pralobhya pravartitāḥ paścāt
paridūyamānahṛdayā2 yuktyābhāsais tad eva3 samarthayituṃ yatante
nāsadgrahaṃ vimuñcanti /

tān atra pṛcchāmaḥ4 --- kena pramāṇena sarvatyāgaḥ pratijñāyata
iti /
yadi vacanatas tan nāsti / pratyuta tṛtīyacaturthayoḥ5
karmakartavyataivoktā6 / niyataṃ kuru karma tvam --- iti ityādinā ---
vidvān yuktaḥ samācaran8 iti ca vidvadaviduṣoḥ karmoktaṃ svārthaṃ
parārthaṃ vā9 / atha nyāyataḥ so 'pi nāsti / katham /
yadi tāvad ātmajñānakarmayogayor virodhāt10 karmānupapattir ucyate11
mithyājñānahetuko hi karmayogaḥ / tac ca mithyājñānaṃ vidyayā
nirastam12 --- kuru kramapravṛttiḥ --- iti // 9 //

yady evaṃ13 laukikavaidikakarmaṇor yugapan nivṛttiḥ14 prasajyate
mithyājñānabhāvasyāviśeṣāt15 / tataś ca
śaucācamanabhikṣāṭanādīnām apy abhāvaḥ16 syāt /
ekahetunibandhanānāṃ17 saha vā pravṛttiḥ saha
vā nivṛttir nānyā gatir asti18 / kasya vā śaucam19 /
nātmano nityaśuddhatvāt / na śarīrasya mamedam iti sambandhābhāvāt20 /

__________

NOTES:

1. prathamaśreyaskare karmani ---va
2. ... tvadayā ---va
3. yuttyābhamaista^ ---va
tadaiva ---la
4. ṣṛchāmaḥ ---va
5. ... caturthayo ---va
6. ... kartavyatevoktā ---la/ya
7. niyattvaṃ ---la
niyatva ---va
8. samracaranniti ---va
9. vidvadaviduyoḥ karmakralpārthaparārthe vā ---va
10. ^jñānākarmayogayorvirodhāt ---va
11. ... nuyayatiru^ ---va
12. nirasta ---va
13. yarghavaṃvaṃ ---va
14. karmaṇoyugayantivṛtti ---va
15. ... viśeṣātra ---va
16. taśca śaucāmanabhikṣāṭananādināmapyabhāvaḥ ---va
17. ... rnibadhanāṃ ---va
18. ... vṛttirtātyāga tarasti ---va
19. vāśauca ---va
20. maśarīrasya mamedamiti sambandhāmāvāt ---va


____________________________________________________________________

p. 140

paraśarīravat karmatyāgavac ca1 dehatyāgo yuktaḥ /
kṛtaprayojanatvān na bhojanādibhis tasya2 poṣaṇam / aiśvaryāc ca3
muktasya4 tyāgaśaktir asti / ko nāmāparatantraḥ san skandhena5
kuṇapaṃ6
vahet / kiṃ ca bhedavijñānopaśamāt sarvakarmatyāgāc ca muktim
anvicchatā
saiva nāstīti pratijñātaṃ7 syāt / aśakyatvāt / yathā samudre
taraṅgāpanayād aśakyaṃ snānam8 / dehendriyamanāṃsi hi
nimittabhūtāni9 /
teṣu vidyamāneṣu naimittikaṃ10 bhedajñānaṃ kāyikaṃ
(mānasikaṃ vācikaṃ) ca trividhaṃ karmāvaśyaṃ pravartate /
agnīndhanasaṃyoge dhūmavat tasmāj jñānakarmaṇor virodhād iti11
hetvābhāsaḥ paravyāmohārtham upanyasto 'siddhaś
coddālakayājñavalkyādīnāṃ12 brahmavidāṃ
putrajanakādyupadeśapravṛttiśravaṇāt13 /
upadeśo 'pi karmaiva / tvaṃ ca kevalaṃ niṣkriyātmavit kriyā14 nāstīti
bravīṣi / na ca15 tathā vartase / bhikṣāṭanādi vyāpāraṃ16 karoṣi
/
ataś ca17 tatkārī ca bhavāṃs taddveṣī18 ca bhavān iti /
kas tvadīyaṃ vacanaṃ19 pramāṇīkuryāt /

atha jñānakarmaṇor viruddhaphalatvāt tyāga iti cet / tan na /
viduṣā kriyamāṇasya20 karmaṇopavargārthatvād avirodha(ḥ) /
bhinnaphalatve21 hi virodhaḥ syāt / kiṃ ca --- praśno 'pi22 tena
nopapadyeta --- sannyāsaṃ

__________

NOTES:

1. ... śarīsvatkarmatyāga^ ---va
2. bhotanādibhistasya ---va
3. eśvarsāśca ---va
4. musya ---va
5. saṃ kandhena ---va
6. kuṇaṃyaṃ ---va
7. pratijñānaṃ ---va
8. taraṅgapanayādaśakyaṃ svānaṃ ---va
9. niminnabhūtāni ---va
10. niminnakaṃ ---va
nimittikaṃ ---la
11. tasyājñānakarmaṇovirodhāditi ---va
12. ... codālakayāvavalkayādīnāṃ ---va
13. putranakādyuvadeśa^ ---va
14. nighriyātmavikriyā ---va
15. bha ca ---va
16. bhikṣānādivyāpāraṃ ---va
17. āntāśca ---va
18. bhāvāṃstadveṣī ---va
19. vacana ---va
20. kriyamāṇasye ---va
21. bhinnaphalatve ---va
22. kindhi na prastopi ---va


____________________________________________________________________

p. 141

karmaṇāṃ kṛṣṇa --- iti / na hi sannyāsaśabdena1 purastāt tyāgaḥ
kvacid uktaḥ2 / mayi sarvāṇi karmāṇi --- itīśvare teṣāṃ samarpaṇam
uktam / tasmāt tatraivāyam anuvādo na tyāgaya /

yogaś ca --- brahmārpaṇam --- ity atrokto 'nūdyate / tatra
praśnopapattir3
vyākhyātā / yadi ca viduṣaḥ karmatyāgaḥ purastād uktaḥ4 syād
arjunena
pratipannaḥ syāt tatra5 tyāgakarmayogayor bhinnapuruṣaviṣayatvāt
kutaḥ6
praśnāvatāro bhāgavataṃ cottaraṃ nāma (prati)padyate /
naiḥśreyasakarāv
ubhau7 / karmasannyāsāc ca8 karmayogo viśiṣyata iti / kathaṃ
karmatyāgas
tadanuṣṭhānaṃ ca niḥśreyasakaram9 / tyāgo hy abhāvaḥ / nāsau
niḥśreyasakāraṇam avastutvāt / yadi cābhāvān niḥśreyasaprāptiḥ ko
hi
gurukarmabhāraṃ10 śirasodvahet / na ca vidvatkartṛkayos
tyāgakarmaṇoḥ11
praśnottaraṃ sambhavati viduṣo 'pi karmatyāgānupapatter uktatvād
nyāyato
vacanataś ca /

nāpy avidvatkartṛkaviṣayaṃ praśnottaram / aviduṣo 'pi karmaṇy
evādhikāra iti tyāgasya niṣiddhatvāt / tad evam avācakena12 granthena
svābhipretasamarthanā kriyate yena tasya syād gomayenāpi13 pāyasam
ity alam atiprasaṅgena /
idaṃ tāvat tattvaṃ śreyo'rthinām uktam / nāsmākaṃ vyasanitā /
ye viparītavartmagāminas te sarve pathi sthāpayitavyā14 iti /
asadvartmani hi prāyeṇa prāṇino rasanta iti // 9 //

__________

NOTES:

1. ... śaddena ---va
2. purastyāttyāttyāmaḥ tkacidukto ---va
3. ... mityātrokretudyate tatra paśropapatri^ ---va
4. purastādakta ---va
5. syāvra ---va
6. ... viṣavatvāt ---va
7. naicceyasakārāvubhau ---va
8. ... sannyāsāśca ---la/va
9. ... tyāgandanuṣṭhanaṃ ca niḥśreyayasakaraṃ ---va
10. kodimurukarma māraṃ śiraṃ śiraso dviyet ---va
11. ... ssāgakarmaṇoḥ ---va
12. tadevaṃ avācakena ---la/va
13. syādobhadenāpi ---va
14. rathāpayitavyā ---va


____________________________________________________________________

p. 142

athedānīṃ prakṛtam anusarāmaḥ / yāni punaḥ śāstracoditāni1 ---

(brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /)
lipyate na sa pāpena padmapatram ivāmbhasā // BhG_5.10 //)


brahmeti / dṛṣṭāntopanyāsārthaḥ ślokaḥ2 // 10 //

taiḥ karma kriyate / kiṃ viśiṣṭaiḥ kimarthaṃ cety ucyate ---

(kāyena manasā buddhyā kevalair indriyair api /
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye // BhG_5.11 //)


kāyeneti / kevalaśabdaḥ kāyādibhiḥ pratyekaṃ sambadhyate /
kevalaśabdaḥ śuddhavacanaḥ3 / (kevakaiḥ) phalāsaṅgadoṣarahitaiḥ /
saṅkalpavikalpātmakaṃ manaḥ / buddhir adhyavasāyātmikā /
ātmaśuddhaye / śuddhiḥ kaivalyaṃ muktir ity arthaḥ / kāyādiviśuddho4
mukta ity ucyate // 11 //

tasyeva spaṣṭīkaraṇārtham idam ucyate5 ---

(yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm /
ayuktaḥ kāmakāreṇa phale sakto nibadhyate // BhG_5.12 //)


yukta iti / yuktaḥ karmaphalaṃ tyaktvā śāntiṃ muktiṃ prāpnoti
naiṣṭhikīṃ7 niścalām / yaḥ punar ayuktaḥ kāmakāreṇa / kāmaḥ
pravṛttīcchā8 / pravṛttyā phale sakto nibadhyate na mucyate9 /
tasmād yogī brahmaṇi niḥkṣipya karma kurvan mucyata ity
upasaṃhārāthaṃ vacanam etat // 12 //10

__________

NOTES:

1. coditāni ---va, la
2. ślīkaḥ 11 ---va, la
3. śuddhavadhamanaḥ ---va
4. kāyādiviśuddho ---va
5. ... midamucyataṃ 12 --- va/la
6. mukti ---va
7. neṣṭikī ---va
8. pravṛttīchā ---va
9. sacyate ---va
10. 13 va, la


____________________________________________________________________

p. 143

śāntiṃ prāptasya1 kīdṛśī phalāvasthā bhavatīti tāṃ pradarśayati /
yadi hi sāvasthā2 nirāyāsā syāt tatas tatprāptyupāye3
jñānakarmasamuccaye tadarthinaḥ pravartante nānyatheti ---

(sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī /
navadvāre pure dehī naiva kurvan na kārayan // BhG_5.13 //)


sarveti sarvaśabdaḥ prakṛtavācī / laukikaṃ vaidikaṃ ca karma
manasādhyātmacetasā brahmaṇi sannyasya samyaṅ nikṣipya4 sarvaṃ karma
brahmaiva5 tad eva kartṛ tatphalaṃ ca tad evety ekatvam anudṛśya pūrvam
anuṣṭhānāvasthāyāṃ6 paścāl labdhajyotiḥ7 paramātmabhūtaḥ sukham
āste8 / vimuktasamastabandhano 'ntaryāmivat9 / bhogenaiva
prārabdhakāryakarmakṣayapratijñānāc charīrapātaṃ10 yāvat /
tathā ca śrutiḥ --- tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha
sampatsya iti / yāvac charīrān na vimokṣyate /
prārabdhaphalakarmaphalabhogapratibandhāt tāvad evāsya11 viduṣaś ciram
/
bhuṅkte tu karmaṇi12 pratibandhābhāvāt /
atha sampatsye mucyata ity arthaḥ / śarīrastho 'pi kaunteya na13 karoti
na lipyata iti smṛteḥ / ata eva vaśī14 svatantraḥ /
atha āsir audāsīnye dhātur vartate / yathā gṛhaṃ parigṛhyāste /
kṣetraṃ parigṛhyāste15 --- ity audāsīnyavacano nopadeśavacanas
tadvat16 /
idānīṃ

__________

NOTES:

1. śāntiprāprasya ---va
2. māvasthā ---va
3. ... syāttatatsmātprātyupāye ---va
4. samyaṅkrikṣipya ---va
5. vramaiva ---va
6. pūrvamatuṣṭābhāvasthāyāṃ ---va
7. paścāllavujyotiḥ ---va
8. sūkhamāste ---va
9. vibhuktasamaktasamastavandhanontaryāmimat ---va
10. prārabdhakārtha karma^
11. prārabdhaphalakarmaphalabhogaprativandhāttādhadevāsthā ---va
12. bhuṅktelu karmārṇi ---va
13. konteya ---va
14. varśā ---va
15. ayagnāsirodāsīnyadhāturvata yathā gṛhaṃ parigṛsvāste kṣetraṃ
parigṛdyasti ---va
atha sāsiraudāsīnpe ---la
16. ^vacanasta ---va


____________________________________________________________________

p. 144

paramātmā saṃvṛtaḥ1 san navadvāre pure sapta śīrṣaṇyāni dvārāṇi
dve2 nāsike dve netre tathā kṣotre mukham ekam adhastād3 dve
pāyūpasthe
pure śarīre dehī4 naiva kurvann akārayan / dehasambandhasya nivṛttatvāt
tadānīṃ tatkāryābhāvaḥ5 / prāgavasthāyāṃ tu
dehasambandhānuvṛttteḥ6 kurvan kārayaṃś cāste7 / kurvann iti8
svatantrakartṛtvam / kārayann iti hetukartṛtvam / yathā pacati pācayati
iti / tathā ca śrutiḥ --- salila eko draṣṭā9 dvaito bhavati10 --- iti /
evaṃ paramātmasthitivarṇanārthāyām asyāṃ gītāyām uttarā11 gītā
samyag ghaṭate /
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ --- iti /
yadi12 punaḥ sthitaprajñasya yogino dhriyamāṇaśarīrasya13
kṣutpipāsāparītasyāvastheyam ucyate / tasyāḥ14 kaḥ prasaṅgo lokasya
kartṛtvakarmasarjane yena pratiṣiddhyate15 / prabhuśabdaprayogo 'pi
paramātmāvasthāvarṇane16 yujyate /

karmatyāgavādino 'nyathā vyācakṣate / samyagdarśī17 vidvān
sarvakarmāṇi nityanaimittikādīni samyaṅ nyasya18 tyaktvāste sukhaṃ19
vaśī jitendriyaḥ20 / kva punar āste tadā navadvāre śarīre /
naiva kurvan na kārayann iti21 / tad idaṃ svapakṣarāgāviṣṭacetaso
'pavyākhyānam / na hi22 brahmabūtasya viduṣo deha āsanam upapadyate23 /
nāsau parimite deśe kāle viśeṣe vāste sarvadeśakālavyāpitvāt /
uktaṃ ca --- nityaḥ sarvatragaḥ sthāṇuḥ --- iti /
na cāmūrtasyātmanaḥ

__________

NOTES:

1. sa pravṛttaḥ ---va
2. dyarāriṇa ---va
3. ... mekaṣadhastā ---
4. dehi ---va
5. ... bhāvāḥ ---va
6. dekṣasambandhānuvṛtte ---va
7. kārayaścārate ---va
8. kurvantiti ---va
9. dṛṣṭā ---va
10. mavatidveto ---va
11. ... muntarāgītā ---va
12. yudi ---va
13. ghriyamāṇāśarārasya ---va
14. tasyaḥ ---va
15. pratiṣeddhote ---va
16. paraprātmāvasthā va^ ---va
17. samyagṛrśe ---va
18. samyakasya ---va
19. mukhaṃ ---va
20. jitendriyaḥ ---va
21. kurvanta kārayantiti ---va
22. vyākhyānaṃ hi ---va
23. āsan mupapadyate ---va


____________________________________________________________________

p. 145

śarīre mūrta(vad) upaveśanaṃ yujyate / abhimānakṛtam eva tv āsanam /
mamedaṃ śarīram aham asya1 svāmīty akurvann akārayaṃś ceti2 cāsminn
api
vyākhyānaviśeṣaṇaṃ3 nāvakalpate /
sarvaśabdaś ca śaucācamanāśanapānādīnāṃ śiṣyapraśāsanādīnām
anantānām abhipretānāṃ4 kriyamāṇatvāt5
sarvatyāgavādinaḥ sutarām avācakaḥ ślokaḥ /

manograhaṇaṃ ca kartavyaṃ6 sarvakarmāṇi tyaktvā manasaiva7 hi
tyajyante /
sannyāsagrahaṇaṃ8 ca na kuryāt / santyajyeti9 brūyād asandehāya /
tasmān manasā10 sannyasyeti pūrvoktasannyāsapratipattyarthaṃ
yogasannyastakarmāṇām iti11 /
tasmād yathā vyākhyāta evārtha iti sthitam // 13 //12
so 'yaṃ paramātmā ---

(na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
na karmaphalasaṃyogaṃ svabhāvas tu pravartate // BhG_5.14 //)


neti / muktaḥ prabhur īśvaraḥ saṃpannaḥ prāṇinam iva
putrabhṛtyakalatrāder niyantavyasyeha vidyamānatvād ucyate /
na kartṛtvādi / ātmīyasya
poṣyavargasya vidhatte svasvāmisambandhanivṛtteḥ / na ca tatkṛtasya
śuśrūṣādilakṣaṇasya karmaṇo 'nurūpaṃ phalaṃ sṛjaty āptakāmatvād
iti / muktasya prāg iva bhṛtyādeḥ kartṛtvādiniṣedhaḥ16 /
kartṛtvādinibandhanaṃ

__________

NOTES:

1. ... mahamasyā ---va
2. ... nna kāsyaṃśceti ---va
3. ... viśeṣaṇā^ ---va
4. śiṣyapraśānādīnāmānantābhābhabhipratānāṃ ---va
5. kriyamānatvāḥ ---va
kriyamāṇatvā ---la
6. kartavya ---va
7. manaseva ---va
8. sannyasi^ ---va
9. kurṣāttsantyajye ---va
10. tasmātmanasā ---va
11. ... sannyāstakarmāṇimiti ---va
12. 14 ---va/la
13. muktaḥ sukhābhisaṃvandhanivṛtte na ca takṛtasya
śruśruṣādilaṇasya
karmaṇo murūpaṃ phalaṃ sṛjatyāptakāmatvād iti muktasya prāg iva
putrabhṛtyakalatrādeniyantavyaseha vidyamānatvāducyate ātmīyasya
poṣyabargasya vidhatai kartṛtvābhiniṣedhaḥ /


____________________________________________________________________

p. 146

hi svābhāvikam ajñānam1 / tatsahatā yatnenāpanayan2 /
yathā prabhur lokasya3 kartṛtvādi svecchayā na sṛjati na ca
karmaphalasaṃyogam āptakāmatvāt / sve mahimni hi paramātmā sthitaḥ4 /
prāṇikarmaiva sṛṣṭau phalotpattau ca nimittam /
īśvaras tu karmānuvidhāyī tanniyantā5 /
na hi tasya kartṛtvādyāpādane lokasya prayojanam asti6 /
udāsīno hi saḥ / anyathā vaiṣamyanairghṛṇyaprasaṅgād īśvaro7
rāgādimān syād yathā rājā8 bhṛtyānāṃ karmāṇi ca vidhatte9 /
rājabhṛtyānāṃ ca parasparasāpekṣatvam anyonyopakārakatvāt10 /
kathaṃ tarhi lokasya kartṛtvakarmaphalasaṃyogas tad āha11 ---

svabhāvas tu pravartate / ajñānaprabhavau rāgadveṣau / tanmūlaṃ12 ca
karma / tataḥ śarīragrahaṇam / punaḥ karma / punar ajñānam / punā
rāgadveṣāv iti13 / tad idaṃ cakram eva samāvartate /
avyāpṛtāvastheśvaratulyateha paripakvayogasya14 yogino dṛṣṭāntārtham
uktā /
vyāpṛtāvasthasya tv īśvarasya jīvakarmānurūpaṃ jagad
vidhātṛtvaṃ15
śrutismṛtisiddhaṃ sthitam eva // 14 //16

yasmād ayam īśvaro na rāgādivaśena lokaṃ prerayati tasmāt ---

(nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ /
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ // BhG_5.15 //)


__________

NOTES:

1. kartṛtvādinivadhavaṃhi svābhāvivakāmajñānaṃ ---va
2. sahatāyanayanayan ---va
... sahatāyatnenāpanayana ---la
3. mabhurlokasya ---va
4. svenāhibhri paranā sthitaḥ ---va
5. tatriyantā ---va
6. prayojuna ma^ ---va
7. nairghṛṇyaprasaṃmādīśvare ---va
8. rāgādimāndyādyathā / rajja ---va
9. vidyatte rajjamṛ^ ---va
10. ... manyoptopakārāt ---va
11. saṃyogāstavṛhi ---va
12. ... prabhavo rāgadveṣau / taḥ nmūlaṃ ---va
13. punarajñāneṃ puna punarāmadve^ ---va
14. ... patkayāgamyāyogi^ ---va
15. ^karmānunūpajjāgrādvidhātṛtvaṃ ---va
... jāgradvidhātṛtvaṃ ---la
16. 15 ---va/la


____________________________________________________________________

p. 147

nādatta1 iti / kasyacit sambandhi pāpaṃ na gṛhṇāti / na ca sukṛtam
ādatte / hetvabhāvāt2 / yad īśvaraḥ svārthaṃ na prayuṅkte lokaṃ
kena tarhi muhyanti3 jantavaḥ /
tad āha --- svabhāvas tv ajñānenāvidyayā4 avidyā viparītajñānam /
dehādiṣv ātmābhimāno brahmasvarūpāgrahaṇaṃ5
cāvidyocyate / tayāvṛtam ācchannaṃ jñānam / tena muhyanti6 // 15 //

yeṣāṃ tu ---

(jñānena tu tadajñānaṃ yeṣāṃ nāśitam ātmanaḥ /
teṣām ādityavaj jñānaṃ prakāśayati tatparam // BhG_5.16 //)


jñāneneti6 / ādityavad yathādityo bhuvanamaṇḍalaṃ7 prakāśayati
tathā jñānam ajñānaṃ vināśya tatparaṃ brahma prakāśayati /
brahmaivedaṃ sarvam ahaṃ ca brahmeti jñānī8 paśyatīty arthaḥ // 16
//9

ita ūrddhvam adhyāyaparisamāpteḥ jñānasvarūpaṃ
tatsahakārisādhanaṃ10
pratipādyate ---

(tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ /
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // BhG_5.17 //)


tadbuddhaya iti / tasmin brahmaṇi buddhir yeṣāṃ te tadbuddhayaḥ11 /
tad brahmātmā yeṣāṃ te tadātmanaḥ / tasmin niṣṭhā tātparyaṃ
yeṣāṃ te tanniṣṭhāḥ /
tatparāyaṇaṃ gatir yeṣāṃ te tatparāyaṇāḥ /
tadātmānas te

__________

NOTES:

1. nādartteti ---va/la
2. hatvābhāvāt ---va
3. mujdyanti ---va
..ṣtu ajñānenanāvi^ ---va
4. ..ṭudāha ajñanenāvi^ ---la
5. dahādiṣvātmābhimāno brahmasvarūpāgrahaṇāṃ ---va
6. vṛttamāchatrajñānentenanuhyanti 16 ---va
^ 16 ---la
7. yeṣā tu kṣātenaiti ādityavahadyathādityabhuvana ---va/la
8. brāhmeti kṣāvī ---va
9. 17 ---va/la
10. itadgadyamadhyāmasamārptekṣani ... sādhana ---va
11. te dvudayaḥ ---va



____________________________________________________________________

p. 148

tanniṣṭhās tatparāyaṇā gacchanty apunarāvṛttiṃ mokṣaṃ1 jñānena
nirdhūtaṃ kalmaṣaṃ yeṣāṃ te tathoktāḥ // 17 //2

kīdṛśaṃ tajjñānam ity ucyate3 ---

(vidyāvinayasampanne brāhmaṇe gavi hastini /
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // BhG_5.18 //)


vidyeti / vidyā ca vinayaś ca (vidyāvinayau) / vinayaḥ saṃyamaḥ /
tābhyāṃ4 sampanne adhyayanādisaṃskāravatīty arthaḥ /
brāhmaṇavat pūjyatamatvād gograhaṇam5 / madhyamapratipattyarthaṃ
hastigrahaṇam /
śvaśvapākagrahaṇam atyantāspṛśyāvajñeyabhūtapratipattyartham /
paṇḍitāḥ samadarśinas teṣu6 brahmāvasthitaṃ samaṃ taddarśino
bhavanti / sarvabhūteṣv ākāśavad brahmasvarūpam anugataṃ
paśyantīty arthaḥ // 18 //7

evaṃ samgyagdarśināṃ8 ko lābha ity āha ---

(ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ /
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // BhG_5.19 //)


iheti / ihaiva dehasthitaiḥ sargaḥ punarbhavo jito nāśito yeṣāṃ sāmye
brahmasvarūpe sthitaṃ manas tair ity arthaḥ / nirdoṣaṃ hi samaṃ9
brahma /
buddhyā10 dṛśyamānaṃ sarvaṃ brahmaiva11 sampadyate yathā
lavaṇakṣetre12
patitaṃ vastu lavaṇam eva sampadyate / tasmin brahmaṇi te sthitā
yasmāt tasmāt tair jita13 iti pūrveṇa sambandhaḥ // 19 //14

__________

NOTES:

1. ... tatparāṇā gachantyapunarāvṛrtimokṣaṃ ---va
gatiryeṣāṃ te tadātmanastesmitatparāyaṇā gachantya^ ---la
2. 18 la/va
3. takṣānamityu^ ---va
4. tābhyāṃ pante ---va
5. vrāhmarṇavat pūjyatamatvāhograhaṇam ---va
6. samadarśanasteṣu ---va
7. ... gatavaśyatīty arthaḥ 19 ---va/19 la
8. ... dṛrśināṃ ---va
9. nirdeṣaṃ hi saṃmaṃ ---va
10. vuḍyā ---va
11. brahmeva ---va
12. lavanakṣetre --va
13. yasmāttasmūratterjita iti ---va
14. 20 la asyāṅkasyābhāvaḥ ---va


____________________________________________________________________

p. 149

yaś ca brahmaṇi sthitas tasya1 tadanuguṇaṃ sādhanam upadiśyate ---

(na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam /
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ // BhG_5.20 //)


na preti / priyam iṣṭaṃ prāpya na prahṛṣyaṃ prakarṣeṇa hṛṣṭir
na2 kartavyā / nodvijet3 prāpya cāpriyam / udvegaś cittavyathā /
sthirā niścalā nirvicikitsā buddhir yasya sa sthirabuddhiḥ / asammūḍho
viviktacittavṛttiḥ // 20 //4

kiṃ ca ---

(bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham /
sa brahmayogayuktātmā sukham avyayam aśnute // BhG_5.21 //)


brahmeti (// 21 //)

kathaṃ punar ātmasukhasyaivākṣayatvam / nanu bāhyasparśasukham
apy akṣayam eva / neti brūmo yasmāt5 ---

(ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ // BhG_5.22 //)


ya iti / ye hi saṃsparśajā bhogā viṣayasaṃsarganibandhanā duḥkhasya
yonayas te / yoniḥ kāraṇaṃ yasmāt / ādimanto 'ntavantaś ca
kādācitkāḥ
kṣaṇikāḥ / na teṣu ramate budho doṣadarśī6 // 22 //7

kaś ca yogī sukhī ca / tad ucyate ---

(śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimocanāt /
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ // BhG_5.23 //)


__________

NOTES:

1. sthitalahasya ---va
2. na pratyaṣya prakarṣaṇahaṣṭirna ---va
prakarṣaṇa^ ---la
3. nodvijot ---va
4. 20 ---la/va
5. yasmāt 22 ---va
6. vudho dorśī ---va
7. 23 ---va/la


____________________________________________________________________

p. 150

śaknotīti / ihaiva1 dehe soḍhuṃ niyantuṃ yaḥ śaknoti na
lakṣaṇamātraṃ
kiṃ tu2 prāk śarīravimocanād ādehapātāt / kāmodbhavaṃ
krodhodbhavaṃ3
vegam / aprāptaprāptīcchā kāmaḥ / tena4 preritā cittavṛttiḥ
kāmavego 'nuraktacittavṛttinirodhaḥ5 kāmodveganirodho6
netravaktravikāraliṅgaḥ /
krodhas tadutthaveganirodhaś ca7 / tāv etau vegau8 niru(ṇa)ddhi yaḥ sa
yuktaḥ sa sukhī naraḥ // 23 //9

yaś caivaṃ kāmakrodhau jitvātmani10 vartate sa mukta evam ucyate /

tad āha ---

(antaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ /
sa pārtha paramaṃ yogaṃ brahmabhūto 'dhigacchati // BhG_5.24 //)


antar iti / antarātmani11 sukhaṃ yasyāsāv antaḥsukhaḥ /
antarātmany ārāmaḥ krīḍā12 yasyāsāv antarārāmaḥ /
tathāntarātmā
jyotir yasyāsav antarjyotir na vāyvādityādijyotiḥ13 /
saḥ / he pārtha paramaṃ yogam / yujyata iti yogaḥ / taṃ paramātmānaṃ
brahmabhūto 'dhigacchati // 24 //14

kiṃ ca

(labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ /
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ // BhG_5.25 //)


labhanta iti / labhante brahmaṇi nirvṛttim15 / athavā brahmaiva
nirvāṇaṃ paramaṃ sukham ṛṣayo16 darśanavantaḥ17 /
kṣīnaṃ kalmaṣaṃ yeṣāṃ te

__________

NOTES:

1. śaknotīti iheva ---va
2. kitu ---va
3. dehayatotva hābhodbhavakrodhodbhava ---va
4. prāpticchākāmastema ---va
5. kāmavegonurakta^ ---va
6. kāmotthavergānarodhaḥ ---va
7. ... stadusyavagāṇirodhaśca ---va
8. tāveto vegau ---va
9. 24 ---va/la
10. jitātmani ---va
11. anta iti antarātmani ---la/va
12. koḍā ---va
13. nebājyādityādijyotiḥ ---va
14. 25 ---va/la
15. brahmanirvṛttim ---va
16. sukhamṛṣabhaṃyo ---va/la
17. darśanavantaḥ ---va


____________________________________________________________________

p. 151

tathoktāḥ / chinnaṃ dvaidhaṃ saṃśayo1 yais te2 chinnadvaidhāḥ /
yatātmāno niyatāntaḥkaraṇāḥ / sarvabhūtānāṃ hite ratā
ahiṃsakā ity arthaḥ // 25 //3

sa eva śāntyupāyaḥ punaḥ kathyate / bahuśaḥ śravaṇāt
sthirasaṃskāraṃ
cittaṃ bhavatīti4 ---

(kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
abhito brahmanirvāṇaṃ vartate viditātmanām // BhG_5.26 //)


kāmeti / yatīnāṃ parivrājakānām5 / pradarśanārtham etat /
gṛhasthādīnām athavā yatīnāṃ yatnavatām / tasyaiva nirvacanaṃ6
yatacetasām iti / abhito nikaṭe samīpakāla ity arthaḥ / nirvāṇaṃ
niratiśayānandarūpam7 / abhita ubhayata ity eke / jīvatāṃ8 mṛtānāṃ
ceti / tad asat / jīvatāṃ cen nirvāṇaṃ9 siddhaṃ mṛtānāṃ
daṇḍāpūpikayā siddham iti na vaktavyaṃ mṛtānām iti // 26 // 10

muktyupāyaprasaṅgena11 yogo 'pi muktyupāyatvād antaraṅgatvāc ca
prastūyate / ṣaṣṭhe tasya vistaro bhaviṣyati ---

(sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ /
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau // BhG_5.27 //)


sparśān iti12 / bāhyān13 viṣayān bahir eva14 kṛtvā yadā
manasāntarātmani nopasarpanti15 tadā viṣayā bahir eva bhavanti /

__________

NOTES:

1. dvedhaṃ ---va
dvaidhaṃ saṃśayaṃ ---la
2. yoste ---
3. 25 va/la
4. bhavatīti 26 la
5. yaptīnāṃ pativājakānāṃ ---va
6. nirvacana ---va
7. niratiśayājandanupaṃ ---va
8. jīvajāṃ ---va
9. cettirvāṇaṃ ---va
10. 27 va/la
11. muktupāyaprasaṅgena ---va
12. sparśāditi ---va/la
13. vāsvān ---va
14. vaghereva ---va
15. manasānnarātmano nopasaryati ---va


____________________________________________________________________

p. 152

bhruvo 'ntare1 madhye cakṣuḥ kṛtvety adhikriyate /
prāṇāpānāv ucchvāsaniḥśvāsau nāsābhyantaracāriṇau samau kṛtvā
/
nocchvāsam adhikaṃ karoti na niḥśvāsam /
yathāsvabhāvapravṛttau kṛtvety arthaḥ // 27 //2

vastūttareṇa samāpyate ---

(yatendriyamanobuddhir munir mokṣaparāyaṇaḥ /
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ // BhG_5.28 //)


yateti / niyatānīndriyāṇi mano buddhiś ca yasya sa vaśī /
mananān muni(ḥ) / mokṣaḥ param ayanaṃ gatir yasyāsau
mokṣaparāyaṇaḥ /
vigatecchā bhayaṃ ca krodhaś ca yasyāsau vigatecchābhayakrodhaḥ /
icchā kāmaḥ / ya evaṃ sadā varta(te) mukta eva saḥ /
nāsty atra vicāraṇā3 // 28 //4

muktyupāyo darśitaḥ / jñeyas tu sākṣād darśayitavyo yaṃ jñātvā
mucyetety āha5 ---

(bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati // BhG_5.29 //)


bhoktāram iti / yajñānāṃ tapasāṃ ca phalam / tasya bhoktā /
bhoktaiḥ samarpitāni6 phalāni7 dṛṣṭvā tṛṣyati8 tuṣyatīty arthaḥ
/
na punas tasyāptakāmasyānyādṛśo9 bhogo 'sti yathā nivedya samarpaṇe10
devatā prīyate / sarveṣāṃ lokānāṃ mahāntaram īśvaram /
(suhṛdaṃ) pratyupakārānapekṣayo 'pakāriṇaṃ jñātvā māṃ11
śāntiṃ mokṣam ṛcchati

__________

NOTES:

1. mruvorantare ---va
2. 28 va/la
3. vicāraṇāḥ ---va
4. 29 va/la
5. darśayitavya ityāha vyaṃ jñātvā mucyate ---va
darśīyatavya ityāha yaṃ jñātvā mucyate ---la
6. samaryitāni ---va
7. phalānni ---va
8. tapyati ---va
9. ^nyādaśo ---va
10. samarpaṇo ---va
11. sā ---va


____________________________________________________________________

p. 153

gacchati / dehasambandhābhimānaśūnyasya subrahmarūpeṇāvasthitasya1
bhagavato vacanam / ṛṣīṇām apīmāni2 vacanāni paramārthe
satye 'vasthitānām / yathā --- tad vai tathā paśyann ṛṣir vāmadevaḥ3
pratipede ---
ahaṃ manur abhavaṃ sūryaś ca --- iti / ata eva sarvakarmāṇi manasā
ity upapannam // 29 // 4

(iti śrī)bhagavadbhāskarakṛte5 gītābhāṣye pañcamo 'dhyāyaḥ //

__________

NOTES:

1. śūvyasya subrahmarūpevasthitasya ---va
2. ^mṛṣīṇānavīśāni ---va
3. tadve tathā paśyu ṛṣirvā^ ---va
taddhaitatpaśyan ṛṣivamideva iti pāṭhāntaram
4. 30 va/la
5. bhagavadbhārakarakṛte ---va
6. pañcamodhyāyaḥ // 5 // ---la


____________________________________________________________________

p. 154

atha ṣaṣṭho 'dhyāyaḥ /

anantarātīte granthe kevalajñānasaṅkīrtanāt tāvanmātrād eva
muktiḥ syād ataḥ karmatyāgaḥ kartavya iti
sāṅkhyadarśanākulitacetasaḥ1
saukaryāc ca2 mumukṣor buddhiḥ syāt tāṃ nirākartum āha ---

śrībhagavān uvāca ---

(anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
sa sannyāsī sa yogī ca na niragnir na cākriyaḥ // BhG_6.1 //)


anāśrita iti / anāśritaḥ karmaphalābhisandhivarjitaḥ kāryaṃ nityaṃ
karma svāśrayam avihitaṃ3 karoti yaḥ sa sannyāsī4 sa yogī ca /
sa sannyāsī --- mayi sarvāṇi karmāṇi --- ity uktalakṣaṇo5
yogī ca --- brahmārpaṇam --- iti / na niragnir nirastāgniḥ /
akriyas tyaktakarmā / naivaṃvidhaḥ6 sannyāsī yogī ca yaḥ7 /
(i)ha vidyayā saha sambandho nakartuḥ8 / sāṅkhyānāṃ prasiddhas
tyaktakarmā caturthāśramī so 'tra pratiṣidhyate / yo hi buddhipūrvaṃ9
kartavyaṃ na karoti nāsāv āśrāmī /
prāyaścittī hi saḥ / tena saha vidyayā10 saha sambandho na kartavyaḥ /
atraikaveṇupāṇayaḥ karmatyāginaṃ mūrdhni11 padaṃ nihitam upalabhya

__________

NOTES:

1. darśanākrulitacetasaḥ ---va
2. saukāryāśca ---va
3. svāśramāvihitaṃ ---va
4. sabhyāsī ---va
5. ^kalṣaṇa ---va
6. nevaṃ vidhaḥ ---va
7. yo ca ya ---va
8. yo (i)ha vidha(ya) ... kartuḥ aṃśoyaṃ ---lakoṣe nāsti
yaḥ ha vidyā saha sambandho na kartu iti ---vakoṣe pāṭhaḥ
9. ^pūrva ---va
10. vidyā saha ---va
11. mūdhni ---va


____________________________________________________________________

p. 155

tad anyathā kartuṃ prayatamānā bahvasambaddhaṃ garjanti1 / gṛhasthasya
stutyarthaṃ sannyāsitvaṃ yogitvaṃ cocyate2 / na punar niragner akriyasya
ca nirākaraṇaṃ kriyata iti / tad asat / anyanirākaraṇaparatvād asya
vākyasya / nityaṃ3 karma kurvataḥ sannyāsitvaṃ yogitvaṃ ca5 /
pūrvair eva ca vacanaiḥ6 prāptasya niragner akriyasya (ca)
pratiṣedhārthaṃ7 nānyo 'sya vākyasyārtho 'sti / yathā ---

saṅkṣepā(pa)vistarāv etau jñātvā ca pāramārthikau /
ajasram āste tac cittaḥ8 sa paraṃ yāti netaraḥ // iti /

yathā cābruvan pūrve vedapāragāḥ9 ---

sa dharma iti vijñāyate (yo) netareṣāṃ sahasraśaḥ /

ity uktavedapāragapratiṣedho '(va)gamyate / na ca stutir ekasmād atra
vaktavyā / karmayogitvaṃ10 gṛhasthādīnāṃ yathāśrutam evāsti /
tatra11 sannyāsitvaṃ nāma yadi12 karmatyāgitvam ucyate tato nindā syān
na tu stutiḥ / atha phalatyāgitvaṃ tad apy asty eva13 /
kiṃ tatra stutikalpanayā / pūrvatra14 bahuśaḥ phalasaṅkalparahitatvam
upadiṣṭam --- mā15 phaleṣu --- tyaktvā karmaphalāsaṅgam iti /
yasya hi bhagavān pramāṇabhūtas taduktatvād eva pratipadyate /
kiṃ stutyā / atha (a)pramāṇaṃ tathā stutir api vyarthā /
na cātra stutiparatvaṃ vākyasya pratīyate16

__________

NOTES:

1. ^jāgatti ---la
vadvasaṃvaddhaṃ jāgati ---va
2. yogicocyate ---va
3. nitvaṃ ---va
4. sāasinvaṃ ---va
5. caḥ ---la/va
6. pūrvesvevacanaiḥ ---va
7. niragniyapratiṣedhārthaṃ ---va
niragniyapratiṣedhārthaṃ ---la
8. taścittaḥ ---va
9. ca ya vrū pūrvedapāragāḥ ---va
10. asti yathā ... karmayogitvaṃ aśotvam ---lakoṣe nāsti
11. ^stitra ---va
12. sannyā iti ---va
13. tadanyastyava ---va
14. pūrva ---va
15. ^rahitvamuyadiṣṭamā ---va
16. pratīrvata ---


____________________________________________________________________

p. 156

yathābhūtārthapratipādakatvāc chāstrasya / tasmād bālaiḥ1
svaceṣṭitaṃ vihāya2 bhagavad upadiṣṭena mahāmahāmārgeṇa gantavyam
/
yo hi svātmānaṃ vañcayitvā kaṣṭāṃ gatiṃ3 prāpayati nāsau
pareṣāṃ
hitāyopadiśati / tathā coktam ---

ātmānaṃ yo 'bhisandhatte4 pareṣāṃ sa hitaḥ katham / iti /

nanu sannyāsī sa yogī ca --- ity ekaḥ puruṣaḥ5 katham ucyate /
virodhāt / yadi sannyāso6 kathaṃ karmayogī7 / sannyāsitvaṃ8
yogitvaṃ ca (na) yugapad sambhavati / kiṃ ca --- niragnir akriyaś ca
sannyāsī prasiddhaḥ / kriyāvān karmayogī / tasmād anyaḥ sannyāsī /
karmayogī cānya iti parābhiprāyam āśaṅkyāvirodhaṃ darśayati ---

(yaṃ sannyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava /
na hy asannyastasaṅkalpo yogī bhavati kaścana // BhG_6.2 //)


yam iti / sannyāsam iti9 yaugiko 'tra sannyāsaśabdo mayā prayuktaḥ /
paramātmani kṛtānāṃ karmaṇāṃ samyak tyāgo10 niḥkṣepaḥ
samarpaṇaṃ sannyāsaḥ11 / sarvasarvāśramāṇām aviśiṣṭo na
rūḍhiśabdaḥ prayuktaḥ12 / yathā vaidyaśabdaś cikitsake rūḍho yaugikas
tu
sarvatra vartate / vidyāyāṃ bhavo vaidya iti yo yo vidyāvān
sa sarvo 'bhidhīyate /

__________

NOTES:

1. pratipādatvācchāstrasya vālaḥ ---la
vāhyaḥ ---va
2. dhihāya ---va
3. vacapitvā kaṣṭāṃ gati ---va
4. yotisatvatte ---va
5. nanu ca sannyāsī yogī cetyekaḥ puruṣaḥ ---va
6. virodhātisannyāsī ---va
7. kamaṃ yogī ---va
8. sannyāsikhaṃ ---va
9. savyāsamiti ---va
10. samyaktyāyoḥ ---va
11. sannyāsaḥ sarva sarva amāṇāma^
12. prayukteḥ ---va
prayukteḥṣaṣṭhādhyāyasyāyam / tataḥ 65 tamapṛṣṭhasya
samāptiḥ / 66 tamapṛṣṭhasya prārambhastu sannyāsamityādi anena /
sannyāsamityādi
tu 26 tamaślokasthabhāṣyasya / avastheyaṃ ---vakoṣasya /
prayukto yathā ---la


____________________________________________________________________

p. 157

yad uktaṃ ---(sannyāsitvaṃ yogitvaṃ ca) yugapan na sambhavati ---
iti / nāsau doṣo hetusadbhāvāt / tad āha --- na hy asannyastasaṅkalpo
niḥkṣiptaḥ karmasaṅkalpo yenāsau sannyastasaṅkalpaḥ /
tadviparīto na yogī bhavati kaścana /
anekajanmapravṛttabhedavijñānavāsitacetasāṃ na sahasābhedavijñānam
upapadyate / ahaṃ brahmāsmi ---
iti / tasmāt sarvamā ..... kta(?) yas tatprasādād advaitajñānaṃ
pratipadyate / tasmād etad vai puruṣasyāvasthābhedamātraṃ phalam /

punar ekam eva ma ... ktir ity abhipretyoktam --- yaṃ sannyāsam ityādi1
praśāntamanasam iti paryantaṃ (sannyāsam --- ityādi --- praśāntamanasam
---iti paryantaṃ) ye prāṇinaḥ (uktāḥ) santi tān ātmavaśaṃ2 kuryād
ity arthaḥ // 26 //

yadi yogasukhaṃ syāt tato viṣayasukhaparityāgo yujyate /
anyathā ko nāma parityajed ity āha ---

(praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam /
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam // BhG_6.27 //)


praśānteti / praśāntamanasaṃ hy enaṃ yasmād yoginam uttamaṃ
viṣayasukhād upaiti3 / śāntarajasaṃ rajoviṣayeṣu pravṛttir
brahmabhūtam --- bhū prāptāv ātmanepadīti smaraṇād bhūtaśabdaḥ
prāptyarthaḥ / brahmaprāptam akalmaṣam4 // 27 //

__________

NOTES:

1. yaṃ sa asmatparaṃ ---lakoṣe riktaṃ sthānam / parapatrārambhastu
ātmavaśe kuryādity arthaḥ anena /
2. ^mityādipraśātamanasimityāparyanta ya āṇina santi dātmavāśaṃ
---va
3. viṣayasusvādupeti ---va
4. pratpyarthī brahmaprātyamakalpaṣat ---va


____________________________________________________________________

p. 158

prakaraṇarthopasaṃhārārthaḥ ślokaḥ ---

(evaṃ yuñjan sadātmānaṃ yogī vigatakalmaṣaḥ /
mukhena brahmasaṃśleṣam atyantam upagacchati // BhG_6.28 //)


evam iti / evam uktaprakāreṇātmānaṃ yuñjan
yo(gī vigata)samastakalmaṣaḥ1 sukhenākleśena brahmasaṃśleṣanimittam
atyantasukham aśnute // 28 //

yadātyantaparipakvo yogo bhavati tadā kathaṃ paśyatīty ucyate ---

sarvabhūtastham ātmānaṃ sarvāṇi bhūtāny ātmani2 /
paśyate yogayuktātmā sarvatra samadarśanaḥ // BhG_6.29 //


(sarvabhūteti /) ahaṅkāraparicchinnam3 avidyānibandhanam aupādhikaṃ
rūpaṃ vihāya sarvabhūtastham ātmānaṃ sarvāṇi bhūtāni /
ātmani paramātmani / ātmaparayor abhedavivakṣayā4 nirdeśaḥ /
paśyate yogena yukta ātmā yasyāsau /
sarvatra samadarśano brahmadṛṣṭir ity arthaḥ // 29 //

sarvatra paramātmānam ---

(yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // BhG_6.30 //)


yo mām iti / yo māṃ paśyati6 sarvatra tasyāhaṃ na praṇaśyāmi /
na tirobhavāmi / sa ca me na tirobhavati /
matsvarūpa evāsau bhavatīti // 30 //

__________

NOTES:

1. ^ṇātmānaṃ yuñjanyo tu samastakalmaṣaḥ ---va
2. sarvabhūtāni cātmani ---la
3. āhaṅkāraparichinna^ ---va
4. paramātmanirātmaparayorabhedavivakṣayā ---va
5. 28 va/la
6. dyaśyani ---va


____________________________________________________________________

p. 159

phalakathanam etat kriyate1 / kiṃ ca ---

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ /
sarvathā vartamāno 'pi sa yogī mayi vartate // BhG_6.31 //


(sarvabhūteti) 2sarvabhūtasthitaṃ yo mām ekatvam āsthito
bhajate / sarvathā vartamāno 'pi vā mayi madvikāre vākprapañce3
cetasā vartamāno mayy evāsau ca vartate / brahmātmanā dṛśyamānaṃ4
sarvaṃ brahmaiva sampadyate yathodakātmanā dṛśyamānaḥ5
phenataraṅgādis tatraivāntarbhavati tadvat /

anye tu yatheṣṭaceṣṭham apīti vadanti / tad ayuktam /
nahīdṛśasya yatheṣṭaceṣṭatā bhavati // 31 //6

yoginaḥ sarvabhāveṣu maitrībhāva7 upadiśyate ---

(ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // BhG_6.32 //)


ātmaupamyeti8 / upamāyā bhāva aupamyam9 /
tenātmaupamyenātmasādṛśyenety arthaḥ /
sarvatra bhūteṣu sukhaṃ10 vā paśyati / samam /
yathā mama sukhaṃ priyaṃ tathānyeṣām / yathā me duḥkham apriyaṃ
tathā pareṣām iti / sa yogī paramo mataḥ // 32 //11

sarvatrādvaitadarśanalakṣaṇo yoga uktaḥ / tasya12 (jñānam) asambhavam
/

__________

NOTES:

1. kathanameta kriyate ---va
2. sarvabhūtāsthita ---va
3. madvikārovākyapace ---va
... vākyapañce ---la
4. daśyamānaṃ ---va
5. daśyamāna ---va
6. 29 va/la
7. maiobhāva ---va
8. ātmaupanyeti ---va
9. bhāḍaupamyaṃ ---va
10. sukhaṃ ---va
11. 30 ---va/la
12. yuktastasyā ---va


____________________________________________________________________

p. 160

arjuna uvāca ---

(yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana /
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām // BhG_6.33 //)


yo 'yam iti / yo 'yam yogas tvayā prokto manasaś cañcalatvāt sthirāṃ
sthitiṃ tasya1 na paśyāmi // 33 //1

yasmāt ---

(cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham /
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram // BhG_6.34 //)


cañcalam iti3 / cañcalaṃ hi manaḥ kṛṣṇa4 aticañcalam itas tato
dhāvamānam5 / pramathituṃ6 śīlam asyeti pramāthi / balavad vegavad
dṛḍhaṃ bhedavāsanayā ghanīkṛtam7 /
tasyāhaṃ nigrahaṃ8 nirodham ātmany avasthānam /
vāyor iva suduṣkaraṃ manye // 34 //9

bhagavān uvāca10 ---

(asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // BhG_6.35 //)


(asaṃśayam iti) / nigraham avasthānam / asaṃśayam11 yathāvad avasitaṃ
tathā / kiṃ tv abhyāsena / paramātmani punaḥ punaś cittapraveśanam
abhyāsaḥ / śāstreṇa sarvaṃ brahmeti sāmānyena12 vijñāya
hṛdayakamalanilaye13 paramātmānaṃ cintayataś cittaṃ14
dṛḍhabhūmikaṃ15

__________

NOTES:

1. sthirāsthitistasya ---va
2. 31 ---va/la
3. cañcalamiti ---va
4. kṛsma ---va
5. aticañcalamitaṃ dhāvamānaṃ ---va/la
6. prathamitu ---va
7. dhanīdhuvaṃ ---va
8. nigraṃha ---va
9. manya 32 ---va
..ṃ janye 32 ---la
10. bhagavānuvāca
11. nigrahamavasthānamasaṃśayamiti ---la
sarva ---va
12. sābhāmena ---va
13. dadayakramala^ ---va
14. citavaśvittaṃ ---va
15. daṭabhūmikaṃ ---va


____________________________________________________________________

p. 161

bhavati / evam abhyāsena gṛhyate vairāgye(ṇa ca) / na prapañcaviṣayaṃ
vaitṛṣṇyaṃ vairāgyam / yatprapañcaviṣayaphalaṃ1 tatsarvam aśāśvatam
iti
doṣadarśanād vaitṛṣṇyam utpadyate // 35 //2

etāvān iha niścayaḥ ---
(asayatātmanā yogo duṣprāpa iti me matiḥ /
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ // BhG_6.36 //)


asaṃyateti / asaṃyatātmanā3 avaśīkṛta ātmā mano yasya tena4
yogo duṣprāpo na śakyate prāptum / vaśyātmanā tu yatatā yatnaṃ5
kurvatā
śakyo 'vāptum anantaroktopāyena6 // 36 //

yadā tu yogo 'praptaḥ kenacid daurbalyena7 tadā tasya kā gatir iti
praṣṭum uvāca ---

(ayatiḥ śraddhayopeto yogāc calitamānasaḥ /
lipsamānaḥ satāṃ mārgaṃ pramūḍho brahmaṇaḥ pathi // BhG_6.37 //
anekacitto vibhrānto mohasyeva vaśaṃ gataḥ /
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati // BhG_6.38 //)


ayatir iti / anekacitto9 vibhrānto mohasyeva vaśaṃ gata iti ca /
ayatir yatnarahitaḥ śraddhayā copeto10 yogād yogasakāśāc calitamānaso
'nivṛttamanāḥ / aprāpya yogasaṃsiddhiṃ muktyabhāve11 kāṃ gatiṃ
kṛṣṇa gacchati / nīlotpaladalacchaviḥ12 kṛṣṇo yugānurūpavarṇo
vā // 37-38 //13

__________

NOTES:

1. prapañca^ ... vairāgyaṃ yat --- iti vakoṣe nāsti
2. vitṛstyamutpadyate / 33 ---va/la
3. asaṃṣateti asaṃyatātmānā ---va
4. jñena ---va
5. patnaṃ ---va
6. vāptu manararoktenopāyena 34 ---va
^yena 34 --- la
7. kenacidaurvalpena ---va
8. ṣaṣṭa uvāca ---va
9. ... citto ---va
10. śraddhayācoyegro ---va
11. muttarabhāve ---va
12. ... ladachaviḥ ---va
13. 36 va/la


____________________________________________________________________

p. 162

praśnam eva1 sopapattikaṃ kartum āha ---

(kaccid2 ubhayavibhraṣṭaḥ śāradābhram iva naśyati /
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi // BhG_6.39 //)


kaccid iti / kaccid iti praśnārtho nipātitaḥ / ubhayasmād
bhraṣṭaḥ3 / karma tāvan na phalārthaṃ kṛtam īśvare samarpitatvāt /
na ca jñānaṃ muktisamam utpannam5 / tasmād ubhayabhraṣṭaḥ /
kiṃ śāradābhram iva vṛṣṭirahitaṃ naśyati kiṃ vā neti / apratiṣṭho
na vidyate pratiṣṭhā yasya / brahmaṇaḥ pathi brahmaprāptimārge
vimūḍho na(śyati) // 39 //

(etan me saṃśayaṃ kṛṣṇa cchettum arhasy aśeṣataḥ /
tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate // BhG_6.40 //)


etad iti / etaṃ me saṃśayaṃ kṛṣṇa cchettum apanetum arhasi /
kasmāt / tvadanyaḥ saṃśayasyāsya cchettā jagati nopapadyate // 40 //6

uttaraṃ bhagavān uvāca ---

(pārtha naiveha nāmutra vināśas tasya vidyate /
na hi kalyāṇakṛt tāto gacchati kaścid durgatim // BhG_6.41 //)


pārtheti / he pārtha iha loke paratra vā (na) tasya nāśo 'sti /
kasmāt / na hi kalyāṇakṛt puṇyakṛd durgatiṃ kaścit tāto gacchati /
tanoti putram iti yady api tātaḥ pitocyate tathāpy anyatrāpi8
dṛśyate pūjārtham9 // 41 //10

__________

NOTES:

1. praśramegha ---va
2. kaścit ---la/va
3. bhaṣṭaḥ --- karma tāvatraphalāṃrtha ---va
4. ... iśvere ---va
5. ... samutpatraṃ ---va
6. 37 ---va/la
7. kṛdurgati ---va
8. tathāpi nyatrāpi^
9. pūjārtha ---la
10. 38 ---va/la


____________________________________________________________________

p. 163

(prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ /
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate // BhG_6.42 //
atha vā yoginām eva jāyate dhīmatāṃ kule /
etad dhi durlabhataraṃ loke janma yadīdṛśam // BhG_6.43 //)


prāpyeti1 / atheti ca / yad uktavān phaloddeśena2 na karma kṛtam
īśvaroddeśena kṛtatvād iti3 / ata eva tasya puṇyakṛl lokaprāptiḥ /
na hi mām uddiśya kṛtam aphalāya bhavati / bhogāyāpavargāya vā
tat sampadyate /

puṇyakṛtām --- iti viśeṣaṇād4 ye tyaktakarmāṇaḥ5 kevalāj
jñānān muktim icchanti teṣāṃ durgatir eveti darśayati /
(nāpi) abhijñānasya bhogaḥ phalaṃ kalpayituṃ śakyam
avidyānivṛttidvāreṇa (tasya) muktyarthatvāt6 / na ca karmābhāvo
bhogahetuḥ sarveṣāṃ prasaṅgāt / tad etad bhāgavatam uttaraṃ
karmayoginām upapadyate nānyeṣām / śāśvatīḥ bahvīḥ7 samāḥ
saṃvatsarān śucīnām ācāravatāṃ śrīmatām aiśvaryavatāṃ
gehe jāyate / adhikāratas tasyāpekṣayā pakṣāntaram ucyate /
athavā yoginām eva yogābhyāsaratānāṃ daridrāṇāṃ kule vaṃśe
jāyate /
dhīmatām utpadyate / dhīmatām etad dhi durlabhataram īdṛśaṃ
janma // 42-43 //8

sa tu jātaḥ ---

(tatra taṃ buddhisaṃyogaṃ labhate pūrvadaihikam /
tato bhūyo 'pi yatati saṃsiddhau kurunandana // BhG_6.44 //)


__________

NOTES:

1. māṣyeti ---va
2. phalodeśena ---va
3. nu karmakṛtaṃ mīdyapi tātaḥ pītocyatetutthāpi nyatrāpi
dṛśyaśvarodeśena kṛtatvāt ---va
4. mityaviśeṣaṇāt ---va
5. jyakrakukarmāṇaḥ ---va
6. muktyārthatvānna ---va
7. śāśvatārvadvauḥ ---va
8. dhīmatāddhidurlabhataraṃmīdarśajanma 4 ---va
dhīmatāddhi durlabhataramīdaṃśaṃ janma 40 ---la


____________________________________________________________________

p. 164

tatreti / tatra taṃ buddhisaṃyogam ātmaviṣayayā1 buddhyā saṃyogaṃ
labhate / pūrvadaihikaṃ2 pūrvajanmani bhavam / tato yatati bhūyo 'pi
tato 'dhikataraṃ yatate / saṃsiddhau vimuktinimittam / he kurunandana //
44 //

kathaṃ punar asau pūrvadaihikaṃ3 buddhisaṃyogaṃ labhate tad āha4 ---

(pūrvābhyāsena tenaiva hriyate hy avaśo 'pi san /
jijñāsur api yogasya śabdabrahmātivartate // BhG_6.45 //)


pūrvābhyāseti / pūrvajanmasañcitaḥ saṃskāras tena hriyate prāpyate
buddhipūrvasaṃyogaṃ pratyavaśo 'pi5 san / kiṃ ca / jijñāsur api
yogasya jñātum icchur api śabdabrahma vedoktaṃ kevalaṃ karmātivartate6
/
yogajijñāsāpi kevalāt karmaṇo gurutarety abhiprāyaḥ // 45 //

kiṃ ca7 ---

(prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ /
anekajanmasaṃsiddhas tato yāti parāṃ gatim // BhG_6.46 //)


prayatnād iti / prayatnād yatamānas tu yogī prakṛṣṭena yogena
yatnena8 yogārthaṃ yatamāno9 yogī saṃśuddhakilbiṣaḥ10 yogena
(yā)tīti smaranti yogaśāstravidaḥ / kiṃ punaḥ kṣudrapāpāni /
na hy ekasminn eva11 janmani yogī mucyate / anekajanmajanitayo(gena
saṃsiddho bhavati) / tato yāti parāṃ gatim // 46 //12

__________

NOTES:

1. ^viṣayā ---la
2. ... dehikaṃ ---va
3. dehikaṃ ---la
4. tadāhā // 41 // ---va
5. prajyavaśopi ---va
6. karmātivartavartate ---va
7. kiṃ ca 42 ---va/la
8. yatamānastuyatnena ---va
9. yatasmāno ---va
10. ... kilviṣaḥ ---va
11. nahyekrāsminneva ---va
12. ... jānita / nato yāni parāṃ gatim 43 ---va
... 43 ---la


____________________________________________________________________

p. 165

yogamāhātmyaṃ darśayann adhyāyam upasaṃharati1 ---

(tapasvibhyo 'dhiko yogī jñānibhyo 'py adhiko mataḥ /
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna // BhG_6.47 //)


tapeti / kṛcchracandrāyaṇopavāsaparebhyaḥ2 kevalakarmiṇo 'pi
karmagrahaṇena3 tadviṣayasya jñānasyākṣiptatvāt4
pūrvatrātmajñānaṃ
vivakṣitam / tasmād yogī bhavārjuna / gṛhasthasyārjunasya yogopadeśāt
sannyāsinām eva ṣaṣṭhe yogopadeśaḥ kṛta iti yair vyākhyāyate
teṣām upasaṃhāravirodhaḥ // 47 //5

(yoginām api sarveṣāṃ madgatenāntarātmanā /
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ // BhG_6.48 //)


yoginām iti / ādityaṃ rudram anyāṃ6 vā devatāṃ ye yuñjate
teṣāṃ7 yoginām api sarveṣāṃ madgatenānantarātmanā8 māṃ gatena
madāsaktacetasā śraddhāvān āstikyabuddhir bhajate9 yo māṃ sa me
yuktatamo mata iti // 48 //10

(iti śrī)bhagavadbhāskarakṛte gītābhāṣye ṣaṣṭho 'dhyāyaḥ // 6 //

__________

NOTES:

1. māhātmyadarśayatradhyāya^ ---va
2. kṛchācāndrāyaṇopavāsarebhyaḥ ---va
3. kevalakarmiṇo karma^ ---la
4. jānesyākṣiptatvāt^ ---va
5. 44 ---va/la
6. anyaṃ ---va
anyaṃ devatāṃ ---la
7. teṣo ---va
8. mahatenāntarātmanā ---va
9. samadāsaktacetasā śraddhavātāstivā buddhirmajatye ---va
10. 44 ---va/la


____________________________________________________________________

p. 166

atha saptamo 'dhyāyaḥ /1

ṣaṣthe 'dhyāye samādhir uktaḥ / yatra samādhīyate2 cittaṃ
tad īśvarākhyaṃ brahma savistaraṃ vaktavyam ity adhyāya ārabhyate /
na hy ajñātasvarūpasyopāsanaṃ6 śakyaṃ kartum iti /

bhagavān uvāca4 ---

(mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśritaḥ /
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chruṇu // BhG_7.1 //)


mayīti / mayi parameśvare5 svābhāvikasnehārdracetā6 yogaṃ
yuñjānaḥ kurvāṇa ity arthaḥ / mām āśrito madāśrito 'nanyaśaraṇaḥ
/
saṃśayarahitaṃ samagraṃ kṛtsnaṃ māṃ yathā yena prakāreṇa
jñāsyasi
pratipatsyase tac chruṇu // 1 //

vistaraprakāraṃ darśayati ---

(jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ /
yaj jñātvā na punar anyaj jñātavyam avaśiṣyate // BhG_7.2 //)


jñānam iti / jñānam īśvarasvarūpabodhanam / tadvijñānasahitaṃ7
vakṣyāmi / viśeṣajñānam8 --- so 'ham --- ityādi / idam iti
pūrvoktaṃ parāmṛśyate / vakṣyāmi / kārtsyena9 /
yaj jñānaṃ10 jñātvā neha loke jñātavyaṃ punar avaśiṣyate // 2 //

__________

NOTES:
1. śrījārayaṇāya namaḥ ---va/ lakoṣe nāyamaṃśaḥ
2. samādhīyato ---va
3. nahyajñānatasvarūpasyopasānaṃ ---la
4. mamavānuvāca ---va
5. prayipraremeśvare ---va
6. svabhāvikāsnehārdracetā ---la
snehāndravetāyoguṃyujānaḥ ---va
7. vitānasahitaṃ ---va
8. ... jñāne ---va
9. kātsyena ---va
10. yajñānaṃ ---va


____________________________________________________________________

p. 167

durlabhaṃ ca matsvarūpajñānam / katham ---

(manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye /
yatatām api siddhānāṃ kaścin māṃ vitti tattvataḥ // BhG_7.3 //)


manuṣyeti / manuṣyāṇāṃ sahasreṣu madhye kaścid yatati siddhaye
yatnaṃ1 karoti / yatatām api teṣāṃ siddhānāṃ2 siddhyarthaṃ3
pravṛttānām ity arthaḥ / kaścin māṃ vetti tattvataḥ4
yāthātathyena // 3 //

śrotāram abhimukhīkṛtyedānīṃ5 savistaram ātmānaṃ kathayati ---

(bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // BhG_7.4 //)


bhūmir iti / bhūmir āpo 'nalo vāyuḥ kham iti pañcāpi bhūtamātrā
nirdiśyante6 sthūlaśarīrārambhiṇyaḥ / mano buddhir ity antaḥkaraṇaṃ
nirdiśyate / manograhaṇena bāhyam api karaṇaṃ gṛhyate
buddhīndriyakarmendriyalakṣaṇam7 /
ahaṅkāra ity anātmany ātmābhimāna ātmani cānātmābhimānaḥ /
sa8 ubhayavidho viparītapratyayaḥ saṃsārahetur yam avidyety
ācakṣate / me madīyāṣṭadhā bhinnā prakṛtiḥ
sthāvarajaṅgamalakṣaṇasya bhūtajātasya // 4 //

imām acetanāṃ prakṛtiṃ pṛthakkṛtya cetanāṃ nirdeṣṭum āha8 ---

(apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām /
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // BhG_7.5 //)


apareti10 / apareyam aṣṭadhā11 bhinnā prakṛtir aparā bhogyarūpā12

__________

NOTES:

1. yatvaṃ ---va
2. sidgānāṃ
3. siddhārthaṃ ---va
4. tatvataḥ ---va
5. śrīttāramabhimukhīkṛtya ---va
6. vāyuriti ---la/va // nidiśyate ---va
7. buddhidriyakarmediya lakṣaṇa ---va
8. sa iti ---vakoṣe nāsti
9. imāmacetanā prakṛti pṛthakṛtya cetanāṃ nirdaṃṣṭumāha ---va
10. aparoti ---va
11. apareyāmaṣṭadhā ---va
12. bhoparūpā ---va


____________________________________________________________________

p. 168

paratantrā / aparāṃ pradhānabhūtāṃ1 prakṛtim ito 'nyāṃ
matsambandhinīṃ viddhi / jīvabhūtāṃ jīvatvaṃ prāptāṃ2
bhoktṛrūpeṇāvasthitām /
yayā prakṛtyedaṃ4 dhāryate jagadantar anupraviṣṭam5 /
(tathā ca) śrutiḥ --- anena jīvenātmanānupraviśya6 nāmarūpe
vyākaravāṇi --- iti // 5 //

dvābhyāṃ prakṛtibhyāṃ bhūtāni jāyanta ity āha7 ---

(etadyonīni bhūtāni sarvāṇīty upadhāraya /
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā // BhG_7.6 //)


etad iti / ete dve8 prakṛtī yonī yeṣāṃ bhūtānāṃ tāny etadyonīni
/
tatra yācetanā prakṛtiḥ sā kāryakāraṇarūpeṇa pariṇamate /
yā tu cetanā sā svakarmopārjitaphalabhoktṛrūpeṇāvatiṣṭhate9 /
tāny etāni jīvāviṣṭāni bhūtāni10 sarvāṇīty upadhāraya /
te ca matsambandhinyau11 / katham acetanā matto jātāś cetanāḥ punar
madasambhūtāḥ / yata evam ato 'haṃ kṛtsnasya jagataḥ prabhavaḥ
pralayas
tathā / prabhavanty asmād iti12 prabhavaḥ /
pralīyante 'sminn iti pralayaḥ13 /
kathaṃ punar gamyate samastasya jagato mūlakāraṇaṃ brahma iti /
śruteḥ --- sad eva saumyedam agra āsīt --- iti /
tadaikṣata sa ātmā --- iti /
sadātmaśabdābhyāaṃ parāmarśāc cetanaṃ14 kāraṇaṃ niścīyate /
na hy anumānena15 kevalenātyantātīndriyaṃ jagatkāraṇaṃ kaścit
samarthayituṃ śaktaḥ / asiddhānaikāntikaviruddhadoṣaduṣṭatvāt16 /

__________

NOTES:

1. ^bhrūtāṅkṛti... ---va
2. jīvatvapraptāṃ ---va
3. bhokturūpe^ ---va
4. prakṛtyā idaṃ ---va
5. ... praviṣṭa ---va/la
6. śrutirjavinātmanā^ ---va
7. ityāha // 5 ---la/va
8. eta dve ---va
9. ^bhoktūrūpeṇāvatiṣṭate ---va
10. mūtāni ---va
11. satsambandhinyau ---va
12. prabhavajyasmāditi ---va
13. prālīyate ---va
14. sa ātmeṅkṛtyātmaśabdābhyāṃ parāmaśeścetanaṃ ---va
15. mahyanumānena ---va
16. kaścitsamartha ... duṣṭatvāt aṃśoyaṃ nāsti ---vakoṣe


____________________________________________________________________

p. 169

tatra sāṅkhyāḥ pradhānaṃ jagatkāraṇaṃ varṇayanti /
naiyāyikavaiśeṣikāḥ paramāṇūn /
tatra vādinaḥ parasparaviruddhaṃ jalpanto nādyāpy antaṃ gatāḥ1 /
śrutivirodhāc cānumānam ābhāsībhavati /

yat punar anumānaṃ śrutyanusāri tadanugrāhakatvenopanyasyate
tadāśrīyate / yena sarvajñaḥ sarvaśaktiś cetano jagatkartā sādhyate /
tārkikānumānena2 tu yasya yatra kartṛtvaṃ tatparijñānavatas
tacchaktiyuktasya3 kartṛtvopapatteḥ / rathaprāsādādikartṛvad iti4 /
anena5 cāsarvajñasyāsarvaśakter anīśvarasya6 siddheḥ
prakṛtavastvasiddher
anāśrayaṇam iti // 6 //

yata evam7 ---

(mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya /
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // BhG_7.7 //)


matta iti / mattaḥ parataraṃ nānyad aham eva sarvasmāj jagataḥ parataro
mūlakāraṇatvāt / kathaṃ punar asya kāraṇatvam / śaktipariṇāmāt /
tathā ca śrutiḥ8 --- tadātmānaṃ svayam akuruta ---
yathorṇanābhiḥ9 sṛjate gṛhṇate10 ca /
11apracyutasvarūpasyāpy acintyaśaktitvāt pariṇāmo bhavatīti /
yathākāśo12 vāyurūpeṇa pariṇamate na svarūpavināśo vāyoś ca
pañcavṛttirūpeṇādhyātmam13 /

__________

NOTES:

1. jagatkāraṇa varṇayanti / naiyyāyikavaiṣikāḥ
paramāṃṇūstatravādinaṃ kaścit samārthayitu śakto
siddhānaikāntikavirudradoṣaduṣṭatvāttatra
sāṅkhyaḥ pradhānaṃ jagatkāraṇaṃ parasparaviruddhaṃ
jalpantonādyāpyantaṃ gatāḥ ---va
2. catano ... tārkikānumanina ---va
3. ... stachaktisya ---va
4. ... prasāda^ ---va
5. ... vādijyanena ---va
6. ... sarvaśaktoranīśvara^ ---va
7. yata eva ---la
8. ... pariṇāma tathā ca śruti ---va
9. yathorṇanābhaḥ ---la
yatho nābhaḥ ---va
10. gṛhṇate ---va
11. cāprattyutasvarūpa^ ---va
12. ṣathākāśo ---va
13. ... vinośo vāyośca paścavṛttirūpeṇādhyātma^ ---va


____________________________________________________________________

p. 170

yathā ca tantubhyaḥ1 paṭo jāyate tantusvarūpapracyutiḥ2 /
vicitraśaktayo hi bhāvāḥ / tathā coktaṃ purāṇe ---

acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet /
prakṛtibhyaḥ3 paraṃ yat tu tad acintyasya4 lakṣaṇam // iti /

tathā ca mantraḥ ---

na tasya kāryaṃ karaṇaṃ ca vidyate
na5 tatsamaś cābhyadhikaś ca vidyate /
parāsya śaktir vividhaiva6 śrūyate
svābhāvikī7 jñānabalakriyā ca // iti /

mayi kāraṇe sarvam idaṃ kāryaṃ proktaṃ grathitam anusyūtam ity
arthaḥ /
yathā kārpāsasūtre8 maṇigaṇā yathā ca mṛdi śarāvādaya iti //

mamaitāḥ śaktayo yā abādiṣu rasādirūpā jagataḥ saṃsthitihetavas

darśayati9 ---

(raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ /
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu // BhG_7.8 //)


rasa iti10 / rasaḥ sāro yena śarīrapuṣṭir bhavati11 / iha prakaraṇe
jagatsthitihetūnāṃ12 saṅkīrtanam / vibhūtiprakaraṇe tu
kāraṇam akāraṇaṃ vā yad utkṛṣṭaṃ13 sattvaṃ tadupadiśyate /
cintanīyaṃ yad utkṛṣṭaṃ sattvaṃ tad upadiśyate14 /
cintanīyatvenety apunaruktatā15 / me

__________

NOTES:

1. tatubhyaḥ ---va
2. jāyate tu svarūpapratyuti ---va
3. acityā ... sādhayerthaprakṛtimabhyaḥ ---va
4. paraṃ yattadacintyasya ---va
5. na matsamaśca ---va
6. vividhaṃ va ---va
7. svābhāvikau ---va
8. kārpasa^ ---va/la
9. hetavaṃsthādarśaṣati ---va
10. rasa iti ---va
11. rasāsāraṃ yena śarīrayuṣṭirbhavati ---va
12. tagatsthiti^ ---va
13. yudutkṛṣṭa ---va
14. tadupadiśyarte ---va
15. ... tvenetyupunaduktatā ---va


____________________________________________________________________

p. 171

rasarūpaprotā āpa iti kecid yojayanti / tad asat /
yathāśrutānvayabhaṅgaprasaṅgāt / sthitinimittānāṃ ca dharmāṇām
iha
vaktum iṣṭatvāt /
prabhāsmi / prakāśaḥ śaktiḥ / praṇava oṅkāraḥ /
so 'pi dhyānajapādāv upayogād utkarṣahetuḥ / śabdo 'smy ākāśe2 /
śabdena hi3 sarvalokavyavahāraḥ pravartate / puruṣasyedaṃ pauruṣaṃ
puṃstvaṃ prajananakāraṇam // 8 //

(puṇyaṃ pṛthivyāṃ gandho 'smi tejaś cāsmi vibhāvasau /
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu // BhG_7.9 //)


kiṃ ca ---

(bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
buddhir buddhimatām asmi tejas tejasvinām aham // BhG_7.10 //)


bījam iti / bījaṃ mūlakāraṇaṃ māṃ viddhi jānīhi / sanātanaṃ
nityam / buddhir asmi buddhimatāṃ8 bṛhaspatibhārgavādīnām9 /
tejaḥ prabhāvo 'smi tejasvināṃ10 rājñām // 10 //

(balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam /
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha // BhG_7.11 //)


balam iti / balaṃ balavatāṃ11 cāham / tad viśinaṣṭi ---
kāmarāgavivarjitam / kāmena rāgeṇa ca rahitam / tatsamutthaṃ12
tu yad balaṃ

__________

NOTES:

1. dhyānanayādāvupa^ ---va
2. śabdaussyākāśe ---va
3. śabde sarvanahi ---va
4. prajanakāraṇaṃ ---va/la
5. gadhaḥ ---va
6. purāṣahetutvāt ---va
7. hiraṇyaretāsi ---va
8. buddhivatāṃ ---va/la
9. ... tirbhārgavādīnāṃ ---va
10. tejāsvināṃ ---va
11. valavatā ---va
12. tatsamutpaṃ ---va


____________________________________________________________________

p. 172

pratyavāyanimittam / svābhāvikaṃ tu yad balaṃ tad utkarṣakāraṇam /
yathā vainateyādīnām / dharmeṇāviruddhaḥ1 kāmo bhūteṣu so 'ham
asmi
yathā svadāreṣu // 11 //

kiṃ ca ---

(ye caiva sāttvikā bhāvās tāmasā rājasāś ca ye /
matta eveti tān viddhi na tv ahaṃ teṣu te mayi // BhG_7.12 //)


ye caiva sāttvikā bhāvā iti / sattvanivṛttāḥ / sāttvikā
devādayo rājasā asurā manuṣyāś ca2 tāmasāḥ sarpādayo3 matta
eva iti tān viddhi / na tv ahaṃ teṣu / nāhaṃ janāśritaḥ / te tu
punar mayi vartante4 / madadhīnavṛttaya ity arthaḥ // 12 //

athedānīṃ5 guṇānāṃ svabhāvaḥ kaścid kathyate ---

(tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat /
mohitaṃ nābijānāti mām ebhyaḥ param avyayam // BhG_7.13 //)


tribhir iti / tribhir guṇamayair bhāvaiḥ6 kṛtsnam idaṃ jagan mohitam /
nābhijānāti mām ebhyo guṇebhyaḥ param avyayaṃ vyayarahitam // 13 //

tribhir etair guṇair mohitasya saṃsārakāntārottāro nāstīty āha ---

(daivī hy eṣā guṇamayī mama māyā duratyayā /
mām eva ye prapadyante māyām etāṃ taranti te // BhG_7.14 //)


daivīti / devasyeyaṃ daivī7 / hiśabdo hetau / yasya devasya mama māyā
nirmīyate na (māyāvikāḥ)8 / na jātam iti prakṛtir

__________

NOTES:

1. tadutkarṣakānaṣṭikāmarāgāviraṇaṃyathāvainaneyādīnāṃ
dharmeṇāviruddhya ---la//va
dharmeṇa viruddhā ---la
2. mānuṣāśca ---va
3. tāmasāḥ yadiyo ---va
4. vartate ---va
5. athedāṃrna ---va
6. guṇamayerbhāvaiḥ ---
7. devī ---va
8. nimīyate ---va
9. na yāvikā ---la


____________________________________________________________________

p. 173

īśvarād utpannā māyocyate / śrutiś ca nirvakti1 --- māyāṃ tu
prakṛtiṃ
vidyān māyinaṃ tu maheśvaram --- iti /
na sāṅkhyānām iva nityā / yatra māyāśabdaḥ prajñāvacanaḥ
prayujyate
tatreyaṃ vyutpattiḥ /
mīyate paricchidyate2 prameyo 'rtha iti prajñā māyā / yathā ---
indro māyābhiḥ pururūpa īyate4 --- atīndriyaprajñābhir ity arthaḥ /
duratyayā duḥkhenātyayo 'tikramo 'syā iti duratyayā / yady evaṃ
śāstropadeśānarthakyam / neti brūmaḥ / mām eva ye prapadyante te
māyāṃ
tarantīti na doṣaḥ // 14 //

nanu ye prapadyanta5 iti viśeṣaṇam anarthakam / nety ucyate / arthavad eva
(tat /) katham ---

(na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ /
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ // BhG_7.15 //)


na mām iti6 / māyayānantaroktayā prakṛtyāpahṛtajñānā āsuraṃ
bhāvaṃ śāṭyānṛtādilakṣaṇam āśritāḥ // 15 //

ke punas te ye tvāṃ prapadyante7 ---

(caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna /
ārto jijñāsur arthārthī jñānī ca bharatarṣabha // BhG_7.16 //)


caturvidhā iti / caturvidhāś catuṣprakārādhikāriṇo8 māṃ
bhajante / ārto vyasanāpannaḥ / jijñāsuḥ parameśvarasambodhane
yatamānaḥ / arthārthī dravyākāṅkṣī / jñānī brahmavit // 16 //

__________

NOTES:

1. nirvabhakti ---va
2. meyate parichidyate ---va
3. indramābhiḥ ---la
4. puruṣarūpadeyate ---va
5. pradyaṃ ta iti ---va
6. na smamiti ---va
7. pratipadyante ---va
pratipadyante ---la
8. atra vakoṣasya samāptiḥ


____________________________________________________________________

p. 174

kiṃ ca sarve tulyāḥ / kiñ caiṣāṃ kaścid adhika iti pṛcchāyāṃ
prāptāyām āha ---

(teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate /
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ // BhG_7.17 //)


(teṣāṃ iti /) teṣāṃ jñānī nityayuktaḥ / nirdhāraṇe ṣaṣṭhī /
nityayuktaḥ satatābhyāsī / mayy ekasmin bhaktir yasyāsāv ekabhaktiḥ1
/
sa viśiṣyate / priyo hi jñānino 'tyartham / viśvasya jagato 'ntarātmā
paramātmā /
mamāpi cāyam evātmeti manyamāno naisargikasnehapratibaddhabuddhir
atitarāṃ bhūyo bhūyo 'nurajyate /
sa ca mama priya iti // 17 //

yady api rāgadveṣāv īśvarasya na staḥ /
tathāpi śāstrārthayāthātmyaveditvād aikātmyaprāpteḥ priya ity
ucyate / itarebhya ārtādayaḥ2
parameśvaram āśrayanto 'nyebhyo mahākālabhaktebhyaḥ prakṛṣṭatarā iti
darśayitum āha ---

(udārāḥ sarva evaite jñānī tv ātmaiva me mataḥ /
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim // BhG_7.18 //)


udārā iti / udārāḥ sarva evaite utkṛṣṭāḥ / jñānī tu
nirupacāram ātmaiva me mataḥ / katham / āsthitaḥ sa hi yuktātmā
mām evānuttamāṃ gatim / na vidyate 'nyottamā yasyā gates tām
anuttamām // 18 //

kim ekasminn eva janmani jñānītthaṃ3 tvā tvāṃ bhajate4

__________

NOTES:

1. ^bhaktiryasyāsāvekabhaktiryasyāsāvekabhaktiḥ
2. iherebhya ārtādayoḥ
3. jñānītya
4. bhajante



____________________________________________________________________

p. 175

kiṃ vānekasminn iti / yady ekasminn eva tadārtādīnām api
jñānitvaprasaṅgaḥ / tatra tāratamyaṃ nopapadyata iti paramatam
āśaṅkyāha ---

(bahūnāṃ janmanām ante jñānavān māṃ prapadyate /
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ // BhG_7.19 //)


bahūnām iti / yata ete ārtādayaḥ teṣām api bhagavati
janmāntaravāsanāsti /
yato nārāyaṇam eva te bhajante nānyāṃ devatām /
jñānī punar ekabhaktiḥ prayojanāntaranirapekṣaḥ
sannyāsakarmayogābhyāṃ sampanno bahūnāṃ janmanām ante māṃ
prapadyate /
kathaṃ prapadyate / vāsudevaḥ sarvam iti / vasanti tasmin sarvabhūtāni
/
vasati vāntaryāmi(tve)na sarvabhūteṣv iti vāsuḥ /
devanād dyotanād devaḥ / vāsuś cāsau devaś ceti vāsudevaḥ paramātmā
/
ātmaivedaṃ sarvam ---
sad eva saumyedam agra āsīt --- idaṃ sarvaṃ yad ayam ātmā -- iti
śruteḥ /
kāraṇātmanā prapañcātmanā cāvasthita iti pratipadyate / sa mahātmā
sudurlabhaḥ / santi hi dvaitadarśino 'pi bhaktāḥ // 19 //

kasmāt punaś caturvidhā eva1 bhajante na sarve ---

(kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ /
taṃ taṃ niyamam āśritya prakṛtyā niyatāḥ svayā // BhG_7.20 //)


kāmair iti / kāmais taiḥ putrapaśvādibhir hṛtajñānāḥ /
rudrādityadurgāgāṇapatiprabhṛtayo (yā) anyā devatāḥ (tāḥ) ye
bhajante (taṃ) tam upavāsādiniyamam āśritya prakṛtyā
pūrvajanmavāsanayā svayā niyatāḥ / devatāntarabhaktānāṃ ca
tadvāsitacetasāṃ ca tato nivṛttir nāsti // 20 //

__________

NOTES:

1. evaṃ


____________________________________________________________________

p. 176

katham1 ---

(yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddayārcitum icchati /
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham // BhG_7.21 //)


ya iti / yo yo yāṃ yāṃ tanuṃ bhaktaḥ / tanuṃ devatāmūrtim
ity arthaḥ / tasya tasyācalāṃ dṛḍhāṃ śraddhāṃ tām eva
vidadhāmy aham /
tatkarmānusāreṇa / karmaiva phalotpattau nimittam / īśvaras tu
karmānuvidhāyī niyantṛtvenāvatiṣṭhate // 21 //

(sa tayā śraddhayā yuktas tasyārādhanam īhate /
labhate ca tataḥ kāmān mayaiva vihitān hi tān // BhG_7.22 //)


sa iti / sa tayā śraddhayā yuktas tasya devatāviśeṣasyārādhanaṃ
pūjanam īhate ceṣṭate nirvartayati tato labhate ca
kāmān abhipretārthān mayaiva vihitāṃs tān / hiśabdo hetau /
yasmād īśvaraḥ sarvatra phaladātā karmānurūpeṇa / tathā
(ca) śrutiḥ --- eṣa sarveśvara eṣa bhūtādhipatir eṣa bhūtapāla
eṣāṃ lokānām asambhedāya --- iti /
rahasi kṛtānāṃ prakāśakṛtānāṃ ca karmaṇāṃ
phalaparipākavibhāgajño hi saḥ // 22 //

devatāntaropāsanāt phalaṃ cel labheta tad apy astu / ko doṣa
iti ced āha ---

(antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām /
devān devayajo yānti madbhaktāḥ śāśvataṃ padam // BhG_7.23 //)


anteti / devān devayajo yānti prāpnuvanti / madbhaktāḥ
śāsvataṃ padam // 23 //

__________

NOTES:

1. katham 20
2. tanudevatā


____________________________________________________________________

p. 177

kiṃ punaḥ kāraṇam / kecid devatāntaraṃ bhajante na tvām iti tad
ucyate ---

(avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ /
paraṃ bhāvam ajānanto mamāvyayam anuttamam // BhG_7.24 //)


avyaktam iti / svabhāvato 'vyaktam atisūkṣmaṃ santaṃ vyaktiṃ
prakaṭabhāvam āpannaṃ manyante mām abuddhayo 'lpabuddhayaḥ /
ayam api nārāyaṇākhyo viṣṇur mahādevādivad devatāviśeṣa eva
nātrādhikyaṃ kiñcid astīti /
paraṃ bhāvam ajānantaḥ samastasya jagato mūlakāraṇam īśvarāṇāṃ
brahmarudrendrādīnām apy adhīśvaro 'yam ity ajānanto na māṃ
bhajante // 24 //

kasyacid evāham anekasmin janmani bhaktim udvahataḥ svarūpaṃ
vivṛṇomi na sarvasya ---

(nāhaṃ prakāśaḥ sarvasya yogam āyāsam āvṛtaḥ /
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam // BhG_7.25 //)


nāham iti / nāhaṃ prakāśaḥ sarvasya / katham / yogamāyayā
sañcchanna aiśvaryayogaḥ sa eva / māyāsaṃvaraṇahetutvāt /
tasmān mūḍho 'yaṃ nābhijānāti mām ajam avyayam // 25 //

ahaṃ tu sarvajñaḥ katham ---

(vedāhaṃ samatītāni vartamānāni cārjuna /
bhaviṣyanti ca bhūtāni māṃ tu veda na kaścana // BhG_7.26 //)


vedeti / vedāhaṃ trikālaviṣayāṇi bhūtāni jānāmi /
māṃ tu veda na kaścana / ayaṃ mūḍho loka iti / yaḥ punar
jñānī sa jānāti vāsudevaḥ sarvam iti // 26 //


____________________________________________________________________

p. 178

kenāyaṃ loko mūḍhatvam āpannas tad ucyate ---

(icchādveṣasamutthena dvandvamohena bhārata /
sarvabhūtāni sammohaṃ yānti sarge parantapa // BhG_7.27 //)


iccheti / icchā rāgaḥ / rāgadveṣasamutthena dvandvamohena /
(dvandvāni) śītoṣṇasukhaduḥkhādīni tatsambandho moho dvandvamohaḥ /
upakāriṣu parārtheṣu rāgāt sukhaṃ tatsambandhī mohas tannibandhanā
ca pravṛttir apakāriṣu dveṣo duḥkhaṃ tannibandhanā ca nivṛttir iti /
evaṃ pravṛttinibaddhāni bhūtāni sarge śarīragrahaṇeṣu sammohaṃ
yānti / yadi punar dvandvaśabdena rāgadveṣayoḥ parāmarśaḥ kriyate
tadā1
dvandvagrahaṇam anarthakam icchādveṣasamutthena mohenety etāvad
vaktavyaṃ
syāt // 27 //2

tatra tu ---

(yeṣāṃ tv antaṃ gataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ // BhG_7.28 //)


yeṣām iti / yeṣāṃ tv antaṃ gataṃ pāpaṃ kṣīṇaṃ pāpaṃ3
puṇyakarmopacayāt te rāgadveṣasamutthadvandvamohavinirmuktā
bhajante māṃ dṛḍhavratāḥ // 28 //

evam ---

(jarāmaraṇamokṣāya mām āśritya yatanti ye /
te brahma tadviduḥ kṛcchram adhyātmaṃ karma cākhilam // BhG_7.29 //)


(jareti) / ye jarāmaraṇamokṣāya mām āśritya yatanti prayatante te
brahma tadviduḥ / kṛcchram adhyātmaṃ karma cākhilam /
vastutrayam etad arjunapraśnād anantaram uttaraṃ vakṣyāmaḥ // 29 //

__________

NOTES:

1. yadā
2. syāttatra tu // 27 //
3. kṣīṇapāpaṃ


____________________________________________________________________

p. 179

aparam api vastucatuṣṭayam ---

(sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ /
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ // BhG_7.30 //)


sādhibhūteti // 30 //

(iti śrīmad)bhagavadbhāskarakṛte gītābhāṣye
saptamo 'dhyāyaḥ //


____________________________________________________________________

p. 180

athāṣṭamo 'dhyāyaḥ /

te brahma tad viduḥ --- iti ye bhagavatopakṣiptāḥ padārthās tāṃs
tattvato jñātum arjunaḥ pṛcchati /

arjunaḥ (uvāca) ---

(kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama /
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate // BhG_8.1 //
adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana /
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ // BhG_8.2 //)


kiṃ tad iti / ka iti svarūpapraśnatātparyam /

katham iti prakārapraśnaḥ / kena prakāreṇāsau dehe 'smin bhavatīti /
prayāṇakāle maraṇakāle kena prakāreṇa jñeyo 'si niyatacittaiḥ //
1-2 //

bhagavān (uvāca) ---

(akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate /
bhūtabhāvodbhavakaro visargaḥ karmasañjñitaḥ // BhG_8.3 //)


akṣaram iti / na kṣaratīty akṣaraṃ paramaṃ brahma /
etad vai tad akṣaraṃ
gargi brāhmaṇā abhivadanti -- iti śruteḥ /
svabhāvo 'dhyātmam ucyate / akṣaraśabdavācyasya paramātmana ātmīyo
bhāvo 'ṃśo jīvo 'dhyātmam ātmānaṃ deham adhikṛtya bhoktṛtvena
vartata
iti / bhūtānāṃ jīvānāṃ bhāvo bhāvanā karma / tasya pralayakāle
stimitasyāvasthitasyodbhavo vyaktiḥ phaladānayogyatāpādanam /


____________________________________________________________________

p. 181

taṃ karotīti bhūtabhāvodbhavakaro visargo visṛṣṭir
hiraṇyagarbhādeḥ /
tathā ca mantraḥ --- hiraṇyagarbhaṃ janayāmāsa pūrvaṃ mano buddhyā
śubhayā saṃyunaktu --- iti / so 'yam īśvarasyāntaryāmiṇo
vyāpāraḥ karmasañjñitaḥ /

apareṣāṃ vyākhyā --- yajamānasya vyāpāraś carupuroḍāśādīnāṃ
devatoddeśena tyāgo visargaḥ / sa eva buddhidvāreṇa bhūtāny eva
bhāvās teṣām udbhavaṃ karotīti bhūtabhāvodbhavakaraḥ
karmasañjñita
iti // 3 //

(adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam /
adhiyajño 'ham evātra dehe dehabhṛtāṃvara // BhG_8.4 //)


adhīti / adhibhūtaṃ kṣaro bhāvaḥ / kṣarati vinaśyatīti śarīre
viṣayalakṣaṇaḥ / cetano1 bhogyavargo jāyamāno 'niruddhyamānaḥ
puruṣaś cādhidaivatam / yo 'sāv ādityamaṇḍale hiraṇyagarbhaḥ
sarvadevatāmayaḥ / kṛtsnaṃ vairājaṃ śarīram āpūryāvasthitaḥ
puruṣo 'dhiyajño 'ham eva / atra yajñānām adhidevatāham eva /
yajño vai viṣṇuḥ --- iti śatapathaśruteḥ /
deho 'dhikaraṇatvena vyapadiśyate --- na mama idaṃ devatāyā iti
mānasas tyāgo yāga ucyate / ye ca dravyayajñā jñānayajñāḥ
svādhyāyayajñas teṣām aham evādhidevatety abhiprāyaḥ /

anyeṣāṃ vyākhyā ---
dehasmin vaiśvānaravidhyaṅgabhūtāhutisādhanabhūta2 iti /
viśiṣṭāhutisādhanopalakṣaṇārthe dehaśabdo yajñaśabdaś ca
viśiṣṭayajñalakṣaṇapara iti / tad ayuktam /
yato yajñaviśeṣavyākhyānād yajñasāmānyavyākhyānaṃ yuktataram /
visargaśabdena sargavyākhyānaṃ yuktam // 4 //

__________

NOTES:

1. ^lakṣaṇo cetano^
2. ^vidhyaṅgābhūtāhuti


____________________________________________________________________

p. 182

(antakāle ca mām eva smaran tyaktvā kalevaram /
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ // BhG_8.5 //)


anteti / vayaso 'nte tyaktvā kalevaraṃ śarīraṃ yaḥ prayāti sa
madbhāvaṃ yāti / na vidyate 'sminn arthe saṃśayaḥ // 5 //

na kevalaṃ mām eva smaran māṃ pratipadyate / kiṃ tarhi ---

(yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // BhG_8.6 //)


yam iti / yaṃ yaṃ bhāvaṃ devatāviśeṣam anyad vā vastu smarann ante
dehaṃ tyajati1 taṃ tam evaiti kaunteya sadā tadbhāvanayā bhāvito
vāsitāntaḥkaraṇaḥ // 6 //

yata evam ---

(tasmāt sarveṣu kāleṣu mām anusmara yuddhya ca /
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayam // BhG_8.7 //)


tasmād iti / tasmāt sarveṣu kāleṣu madanusmaraṇaṃ kuru /
yuddhaṃ ca svadharmaṃ kurv ity arthaḥ / mayi samarpitaṃ mano
buddhiś ca yasya te sa tvaṃ mayy arpitamanobuddhiḥ / manovṛttiviśeṣo
vṛttimatī buddhiḥ /
ekam evāntaḥkaraṇaṃ paramārthataḥ / vyavahārasiddhyarthas tu
bhedavyapadeśaḥ / mām evaiṣyasy asaṃśayam / nāsminn arthe saṃśayo 'sti
/
na caitad āśaṅkitavyam ---

antakāle 'nyathāpi smṛtir bhavatīti / īśvaro hi sarvajñaḥ
karmānusārī
cittavṛtter niyantā // 7 //

__________

NOTES:

1. tyajanti


____________________________________________________________________

p. 183

anantaroktam arthaṃ viśiṣya1 darśayitum āha ---

(abhyāsayogayuktena cetasānanyavṛttinā /
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan // BhG_8.8 //)


abhyāseti / abhyāsaḥ samānapratyayaprabandho
vijātīyapratyayāvṛttikīlaḥ so 'yam abhyāsayogaḥ / tadyuktena
cetasānanyavṛttinā paramaṃ puruṣaṃ divyaṃ yāti pratipadyate
cetasā tam evānucintayan // 8 //

tam eva paramaṃ puruṣaṃ punar api viśinaṣṭi ---

(kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ /
sarvasya dhātāram acintyarūpam ādityavarṇaṃ tamasaḥ parastāt // BhG_8.9 //)


kavim iti / kaviṃ sarvajñam anuśāsitāraṃ niyantāram / tathā hi
śrutiḥ
--- etasya vākṣarasya praśāsane gargi sūryācandramasau vidhṛtau2
tiṣṭhataḥ --- iti / aṇor aṇīyāṃsaṃ sūkṣmād api sūkṣmataram /
sūkṣmatvam ihāvayavopacayābhāvo vivakṣitaḥ / nabhaso 'pi sakāśād
atisūkṣmaḥ / paramakāraṇatvāt sarvakarmaphalasya dhātāraṃ
vidhātāram acintyarūpam / nahīdaṃ tad iti cintanīyam /
asya rūpaṃ (na) vidyate / asthūlam anaṇv ahrasvam adīrgham alohitam ---
iti rūpapratiṣedhāt / tathāpy upāsakānām anugrahārthaṃ rūpaṃ
nirdiśyate / ādityavarṇaṃ jyotirmayam ānandaikasvabhāvaṃ tamaso
jñānāndhakārāt parastād avasthitam ajñānatimirāpanudaṃ
svayaṃprakāśam anusmared yaḥ sa ity uttaragītāyāṃ
vākyārthaṃ samāpyate // 9 //

__________

NOTES:

1. viśeṣya
2. vivatau


____________________________________________________________________

p. 184

kasmin punaḥ kāle 'nusmaret ---

(prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam // BhG_8.10 //)


prayāṇeti / antakāle niścalena manasā bhaktyā
tadanusmaraṇāhlāditahṛdayena yogabalena ca
yogajanitasaṃskārapātisthair
yeṇa1 bhruvor madhye prāṇam āveśya suṣumṇayā2 nāḍyā
niṣkramyety arthaḥ3 // 10 //
prāptavyaṃ padam anūdya tatprāptyupāyaṃ kathayiṣyann āha ---

(yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ /
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṅgraheṇābhidhāsye // BhG_8.11 //)


yad iti / edad vai tadakṣaraṃ gargi --- atha parā yayā tadakṣaṛam
adhigamyate --- iti / viśanti pratipadyante / yatayo yatnavanto yad icchanto
brahmacaryaṃ maithunanivṛttim (caranti) / gṛhasthasyāpi sarvatra vā
pratiṣiddhavarjam ity anujñātagamanānivṛttasyāvaśyakaṛtukālagāmino
brahmacaryam asty eva / tat te padaṃ tat padaprāptyupāyaṃ saṅgraheṇa
saṅkṣepeṇa kathayiṣyāmi // 11 //

(sarvadvārāṇi saṃyamya mano hṛdi niruddhya ca /
mūrdhnyādhāyātmanaḥ prāṇam āsthito yogadhāraṇām // BhG_8.12 //)


sarveti / sarvāṇīndriyadvārāṇi saṃyamya mano hṛdayakamalanilaye
parameśvare sanniruddhya tālumūlavinirgatayā brahmanāḍyā

__________

NOTES:

1. ^stheryeṇa
2. suvanyayā
3. niṣkrametyarthaḥ


____________________________________________________________________

p. 185

suṣumṇākhyayorddvam udgamayyātmanaḥ prāṇaṃ mūrdhnyādhāyāsthito
yogadhāraṇām / yogadhāraṇāṃ gṛhītvety arthaḥ // 12 //

(om ity ekākṣaraṃ brahma vyāharan mām anusmaran /
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim // BhG_8.13 //)


om iti / śabdabrahmaikākṣaram iti viśeṣaṇaṃ
saṃhitādibrahmanivṛttyartham / vyāharann uccārayan1 / māṃ
paramātmānam
ākāśavat sarvavyāpinaṃ sarvajñam ānandam amṛtam / tyajaṃ dehaṃ yaḥ
prayāti sa yāti paramāṃ gatim / antakāle ca mām evaiti --- (iti yat)
sāmānyenoktaṃ tad idānīṃ viśeṣitam /

kecid atra kramamuktyabhiprāyam idaṃ na sadyomuktipradarśanārtham iti
vadanti / etad vai satyakāma paraṃ cāparaṃ ca brahma yad oṅkāraḥ ---
iti śruteḥ / oṅkārālambanopāsanaphalam idaṃ kathyata iti /
tadapavyākhyānam / paravidyādhikārāt / yad akṣaraṃ vedavido vadanti
---
iti pratijñānāt kathaṃ kālāntaramuktirūpaṃ2 varṇyate // 13 //

na cāhaṃ durlabhaḥ satatābhiyuktasya ---

(ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ /
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ // BhG_8.14 //)


ananyeti / yasyānyatra3 ceto nāsty asāv ananyacetāḥ / satataṃ
sarvadā nairantaryeṇa / nityaśa iti yāvajjīvam / tenaitad darśitaṃ
vākyārthajñānamātreṇa kṛtārthatā /
satatopāsanayā jñānaṃ paripakvaṃ muktikṣamaṃ sambhavatīti /
tasyāhaṃ sulabhaḥ sukhena labhyo nityayuktasyeti nigamanam // 14 //

__________

NOTES:

1. uścārayan
2. kālāntaraṃ muktirūpaṃ
3. kasyānyatra


____________________________________________________________________

p. 186

tatpadaprāptāv upāya uktaḥ / tatprāptau satyāṃ kaḥ
puruṣārthaviśeṣa
iti ---

(mām upetya punar janma duḥkhalayam aśāśvatam /
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ // BhG_8.15 //)


mām iti / māṃ prāpya punar janma duḥkhasyālayaṃ sthānaṃ na
prāpnuvanti / sthānāntaraprāptau punarāvṛttiḥ / matprāptir
evānāvṛttihetur iti darśayati // 15 //

(ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna /
mām upetya tu kaunteya punarjanma na vidyate // BhG_8.16 //)


ābrabmeti / ā brahmabhuvanād / brahmaṇo hiraṇyagarbhasya bhuvanaṃ
nivāso brahmalokas tena saha / abhividhāv ākāro brahmalokasahitāḥ1
prāṇina ucyante / nanu ca --- yo ha vai2 tat paramaṃ brahma veda
brahmaiva bhavati / tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha
sampatsye3 --- ityādhiśrutiprāmāṇyād viduṣaḥ prārabdhakarmakṣaye
śarīrapātānantaraṃ mokṣāvadhāraṇāt kathaṃ brahmavidāṃ
nivṛttakalmaṣāṇāṃ punar āvartanam / tathā yāvad adhikāram
avasthitir
adhikāriṇām4 --- iti śārīrakasūtrād adhikāre
lokānugrahārthe vyāpāre
ye 'vasthitās teṣāṃ prājāpatyādāv adhikāre5 īśvarānuśāsanād
yāvad adhikāram avasthitir bhavati / tatra ca jñānaśeṣam abhyasyatāṃ
prārabdhaphalakarmakṣaye muktiḥ / yo yo devānāṃ pratyabuddhyata
sa sa

__________

NOTES:

1. ^śabdena tātsthātsthāninastannivāsinaḥ
2. yo heva
3. vimokṣyeta sampatsa iti
4. ^sthitirādhikārikārikāṇām
5. prajāpatyādāvadhikāreśvarānuśāsanād


____________________________________________________________________

p. 187

tad abhavat1 --- iti brahmasvarūpāpatteḥ / na ha vai devān pāpaṃ
gacchati --- iti punarjanmapratiṣedhāc ca / etad anupapannam /
atrocyate / prārabdhakarmaphalabhogakṣaye sarveṣāṃ muktir uktā /
tac cārabdhaphalaṃ karma keṣāñcid ekaśarīrabhogyam / anyeṣām
anekaśarīrabhogyam / ekajanmakṛtasyāpi karmaṇo 'nekaśarīrabhogyatāpi
smaryate / yathāvāntaratamanāmnaḥ purāṇarṣeḥ kalidvāparayoḥ
sandhau viṣṇuśāsanād vyāsapadaprāptiḥ / evaṃ muktiphalāniyamas
tattadavasthāprāpter iti2 śārīrake 'pi karmaphalatāratamyavaśena
mukter aniyamadarśanād avirodho 'tra / mām upetya he kaunteya punar janma
śarīragrahaṇaṃ na vidyate // 16 //

kasya hetor itareṣāṃ lokānām āvṛttiḥ / kālaparicchinnatvāt /
parasya kāraṇaprāptasya pracyutir nāsti kāryalokeṣu hi vartamānasya /
teṣāṃ vināśitvād āvṛttir avaśyaṃ bhāvinī3 tad etad āha ---

(sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // BhG_8.17 //)


sahasreti / tathā coktam ---

daivikānāṃ yugānān tu sahasraṃ parisaṅkhyayā /
brāhmam ekam ahar jñeyaṃ tāvatī rātrir eva4 ca // iti /

sahasrayugaparyantam ahar brahmaṇo jāgaritāvasthā / caturdaśam
anvantarāvacchinnaḥ kālaḥ / tāvatī rātrir avāntarapralayo
brahmaṇaḥ svapnāvasthā / tad evam ahorātrau saṃvatsarakalpanayā
varṣaśasam āyur

__________

NOTES:

1. sa sa tadābhavat
2. ^tadavasthāvapṛteriti
3. avaśyabhāvinī
4. mahārātrim iti manusmṛtau pāṭhaḥ


____________________________________________________________________

p. 188

brahmaṇaḥ / tato brahmā mucyate / mahāpralayo bhavati /
pṛthivyādīny api bhūtāni tadā pralīyante // 17 //

tatrāhani rātrau ca yo vyāpāro bhūtānāṃ sa kathyate ---

(avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame /
rātryāgame pralīyante tatraivāvyaktasañjñake // BhG_8.18 //)


avyakteti / avyaktam avyākṛtam ucyate pañcānāṃ bhūtānāṃ
sūkṣmāvasthā / karmāvidyāsahitāś ca jīvāḥ / antaryāmīśvaro
'dhiṣṭhātā / tad etad vyākṛtam ucyate / tathā ca śrutiḥ ---
tad dhedaṃ tarhy avyākṛtam āsīt --- iti / vyaktaṃ yac ca2
carācarāṇi bhūtāni mahābhūtāni ca prabhavaty aharāgame /
rātryāgame tu pralīyante /
tatra vā vyākṛte 'vāntarapralaye carācarāṇāṃ bhūtānāṃ pralayo
mahāpralaye tu mahābhūtānām apīti viśeṣaḥ // 18 //

kṛtakarmavināśo 'kṛtakarmaphalasya cāgama3 iti doṣadvayaṃ
pariharann āha---

(bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame // BhG_8.19 //)


bhūteti / saṃsārasyānāditvāt pūrvakalpakṛtānāṃ karmaṇāṃ
stimitaṃ nāmāvasthānaṃ4 na vināśaḥ / tannibandhano 'yaṃ
punaḥ suranaratiryakprabhedena vicitraḥ sarga iti /
sa evāyam iti / samānanāmākṛtitvā(d a)bhedo vyapadiśyate /
tannāmanas tadākṛtayaś ca jāyante / vyaktīnām anyatve 'pi
yathā ta eva śālayo bhujyante (tadvat) / śeṣaṃ gatārtham // 19 //

__________

NOTES:

1. tatra vyākṛtamāsīt
2. vyaktayaś ca
3. kṛtakarmavināśokṛtasya ca karmaphalasyāgama iti
4. stimitānāmavasthāna


____________________________________________________________________

p. 189

yad etad vyaktaṃ varṇitaṃ1 (tasmāt) ---

(paras tasmāt tu bhāvo 'nyo vyakto 'vyaktāt sanātanaḥ /
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // BhG_8.20 //)


para iti / paras tatkāṣṭhā2 / sarvajño 'vyaktaḥ karaṇāgocaratvāt /
tasmād avyaktāt pūrvoktād acetanād ayaṃ cetanaḥ paramātmā
sanātano nityaḥ (paraḥ) / katham / yaḥ sa sarveṣu naśyatsu na vinaśyati
/
so 'yam īśvaraḥ pratipattavyaḥ // 20 //

(avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatiṃ /
yaṃ prāpya na nivartante taddhāma paramaṃ mama // BhG_8.21 //)


avyakteti / yo 'yam avyaktaḥ paramātmākṣara ity ukto vede ---
tato 'kṣarāt sambhavatīha viśvam --- iti tam āhuḥ śrutayaḥ /
paramāṃ gatiṃ kathaṃ prāpya na nivartante / taddhāma sthānaṃ
paramaṃ
mama // 21 //

sa punaḥ kenopāyena labhyata ity āha ---

(puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā /
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam // BhG_8.22 //)


puruṣa iti / bhaktyā ananyayā tatparayā
stutinamaskāradhyānadhāraṇādibhis tam eva bhajate / na devatāntaram /
tasya lakṣaṇam ucayate pratipattisaukaryārtham / yasyāntaḥsthāni hi
bhūtāni /
kāraṇe hi kāryam antarbhavati mṛdīva śarā(vam) / ... yogena cedaṃ
sarvaṃ tataṃ vyāptam // 22 //

īśvarasatattvaṃ nirdhāritam3 / tatprāptyupāyaś ca --- prayāṇakāle
manasā --- ity ārabhyoktaḥ / (puruṣaṃ) prāptānāṃ cānāvṛttir
uktā /

__________

NOTES:

1. valitaṃ
2. tatkṛṣṭhā
3. nivāritam


____________________________________________________________________

p. 190

athedānīṃ yena mārgeṇa gatānām anāgamo 'nāvṛtir yena cāvṛttir
iti vibhāgena darśayann āha ---

(yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ /
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha // BhG_8.23 //)


yatreti / kālagrahaṇaṃ mārgopalakṣaṇārtham / karmayogino
jñānayoginaś
ca devayānapitṛyānamārgam arcirādilakṣitaṃ prathamaṃ darśayati
prādhānyāt // 23 //

(agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
tatra prayātā gacchanti brahma brahmavido janāḥ // BhG_8.24 //)


agnir iti / agnir jyotir ity arcirdevatā lakṣyate /
tathā śuklapakṣadevatottarāyaṇadevatety ātivāhinyo1 devatā iti
sthitaṃ śārīrake / tena tu prayātā gacchanti brahma paramātmānam /
brahmaśabdasya tatra mukhyatattvaṃ na kāryaloko gṛhyate
parabrahmaprakaraṇāc ca /

tatra yat kaiścid uktam --- arcirādimārgagāmiṇāṃ2
hiraṇyagarbhalokaprāptir iti tad asat / ihānāvṛttir ucyate
brahmaprāpteḥ svatantravṛttiḥ / tathā coktam --- ā brahmabhuvanāl
lokāḥ --- iti // 24 //

idānīṃ kevalakarmiṇāṃ pitṛyānaḥ na punaḥ punarāvṛttilakṣaṇo
mārgo nirdiśyate prasaṅgāt kathaṃ3 cānabhijñā nāma parābhaveyur
iti darśanārtham ---

__________

NOTES:

1. ātivāhinyo
2. ^gāmināṃ
3. kathaṃ nāma jñānaṃ parā^


____________________________________________________________________

p. 191

(dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam /
tatra cāndramasaṃ jyotir yogī prāpya nivartate // BhG_8.25 //)


dhūma iti / dhūmo rātris tathā kṛṣṇa ity atrāpi devatā eva
lakṣyante / nātrottarāyaṇaṃ dakṣiṇāyanaṃ rātrirahar veti
vivakṣitam / yatra kvacana mṛtānāṃ samuccayakāriṇām arcirādir
eva / itareṣām api dhūmādir eva / bhīṣmasyottarāyaṇapratīkṣā
tatra maraṇaṃ praśastam iti protsāhanārthā na niyamārthā /
śeṣaṃ gatārtham // 25 //

(śukrakṛṣṇe gatī hy ete jagataḥ śāśvate mate /
ekayā yāty anāvṛttim anyayāvartate punaḥ // BhG_8.26 //)


śukleti / ete ca gatī śuklakṛṣṇe jagataḥ / śāśvate1 mate
vedoktatvāt --- ekayā yāty anāvṛttim anyayāvartate2 punar iti /
arthasya punar vacanaṃ nigamanam // 26 //

mārgadvayābhijñaḥ kevalaṃ karma nārabhate samuccayārtham eva yatate
niḥśreyasārthatvād iti darśayitum āha ---

(naite sṛtī pārtha jānan yogī muhyati kaścana /
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna // BhG_8.27 //)


naita iti // 27 //

tad etad adhyāyoktaṃ jñānam anyanindayā stūyate /
śraddhālavaḥ katham atrābhiyuktā bhaveyur iti /



__________

NOTES:

1. śāśvatī
2. anyathāvartate


____________________________________________________________________

p. 192

(vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam // BhG_8.28 //)


vedeṣv iti / vedeṣu caturṣv api yat puṇyaphalaṃ yajñeṣv
agniṣṭomādiṣu tapaḥsu cāndrāyaṇādiṣu gobhūmihiraṇyadāneṣu
tat sarvam idam atyeti /
katham / idaṃ jñānaṃ viditvā yogī paraṃ sthānam upaiti cādyam /
sarvasthānānām ādyaṃ pārameśvaraṃ padam iti // 28 //

(iti) bhagavadbhāskarakṛte gītābhāṣye aṣṭamo 'dhyāyaḥ //


____________________________________________________________________

p. 193

atha navamo 'dhyāyaḥ /

devayānena gatānām apunarāvṛttir uktā --- mām upetya punarjanma na
vidyate --- iti / yat1 prāpyāpunarāvṛttis tasya brahmaṇo
viśiṣṭaśaktiyuktasya satattvaṃ punar api kathayiṣyann āha /
atyantātīndriyatvāt punaḥ punaḥ kathitam api na cetasi
sthitipadaṃ labhate keṣāñcid eva
puṇyakṛtāṃ cetasi sthirībhavatīti bhagavān yatate /

bhagavān uvāca ---

(idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave /
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt // BhG_9.1 //)


idaṃ tv iti / idaṃ tu te guhyatamam / tuśabdo 'tiśayārthaḥ /
anasūyave paraguṇeṣu doṣāviṣkaraṇam asūyā / tadrahitāya /
jñānaṃ (pra)vakṣyāmi / vijñānasahitam / yaj jñānaṃ jñātvā
mokṣyase 'śubhāt saṃsārabandhāt /

keṣāñcid eva puṇyakṛtām arcirādinā2 vartmanā kramamuktir uktā /
idānīṃ sadyomuktir ucyata ity āhuḥ / tad asat / arcirādinaiva
saṃsāramaṇḍalam atikramya liṅgaśarīraviyogān muktir nātraiva
śarīre (mucya)te / tasmād ihaiva muktir ity apasiddhāntaḥ3 // 1 //

taj jñānaṃ stūyate śraddhājananārtham ---

(rājavidyā rājaguhyaṃ pavitram idam uttamam /
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam // BhG_9.2 //)


__________

NOTES:

1. yaṃ
2. ^kṛtāṃ mandirādinā
3. keṣāñcideva ... apasiddhāntaḥ iti aṃśoyaṃ guhyatamam
ityetadanantaraṃ vidyate mūlakoṣe


____________________________________________________________________

p. 194

rājeti / rājñām aśvapatijanakādīnām / teṣāṃ ca gopyaṃ pavitraṃ
pāvanaṃ pratyakṣaṃ spaṣṭo 'vagamo yasya tad idaṃ pratyakṣāvagamam /
naitatparokṣam ity arthaḥ / yathā mahāmerujñānam /
dharmād anapetaṃ dharmyam / kartuṃ susukhaṃ sukaram ity arthaḥ /
akṣayaphalahetutvād avyayam // 2 //

ye punaḥ ---

(aśraddadhānāḥ puruṣā dharmasyāsya parantapa /
aprāpya māṃ nirvartante mṛtyusaṃsāravartmani // BhG_9.3 //)


aśraddadheti / aśraddadhānāḥ puruṣā dharmasyāsya vakṣyamāṇasya
jñānarūpasya te mām aprāpya nivartante mṛtyugraste
saṃsāravartmani // 3 //

idānīṃ tatjñānaṃ kathayati ---

(mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā /
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ // BhG_9.4 //)


mayeti / mayā tatam idaṃ sarvam avyaktamūrtinātīndriyeṇa1
sūkṣmeṇātmanā / mayi tiṣṭhantīti matsthāni / na cāhaṃ teṣv
avasthitaḥ / svamahimni sthitatvāt // 4 //

(mama yogam aiśvaraṃ paśya2) ---

(na ca matsthāni bhūtāni paśya me yogam aiśvaram /
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ // BhG_9.5 //)


__________

NOTES:

1. ^mūrtinā atendriyeṇa
2. caturthaślokavyākhyānānantaram 4 // kuṇḍa iti tāni akṣarāṇi tatpatrānte yoga iti /
avyahitaparapatrārambhe prathamapaṅktau
si tvat na ceti iti dvitīyapaṅktau vartante


____________________________________________________________________

p. 195

na ceti / bhūtāni bibhartīti bhūtabhṛt / na ca bhūteṣu /
yathā śarīrī jīvaḥ / śarīrākārapariṇatāni bhūtāni bibharti
teṣu cāvasthito na caivam aham / bhūtāni bhāvayatīti
bhūtabhāvanaḥ // 5 //

(matsthāni na ca matsthāni iti viruddhaṃ paśyaṃ dṛṣṭāntam āha ---

(yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
tathā sarvāṇi bhūtāni matsthānīty upadhāraya // BhG_9.6 //)


yatheti / yathākāśe vyāpaketi sūkṣmo vāyuḥ sthitaḥ sarvatrago
lokatrayavyāpī tathā bhūtāni matsthānīty upadhāraya /
na saṃśleṣasambandhena / kiṃ tarhi / vyāpake mayi viṣayabhūte
'lpaparimāṇāni (bhūtāni) parivartanta iti sthityavasthā darśitā // 6
//

adhunā pralayāvasthocyate ---

(sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
kalpakṣaye punas tāni kalpādau visṛjāmy aham // BhG_9.7 //)


sarveti / sarvabhūtāni kaunteya madīyāṃ prakṛtiṃ yānti /
kadā kalpakṣaye / kalpādau ca punas tāni visṛjāmi // 7 //

katham ---

(prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ /
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // BhG_9.8 //


prakṛtim iti1 / prakṛtiṃ svām avaṣṭabhyāvalambya bhūtagrāmaṃ
(bhūta)samūhaṃ visṛjāmi / avaśaṃ paratantraṃ prakṛter vaśāt /
yathākarma prāṇināṃ prakṛtiḥ pariṇamate atas tadvaśāt sṛjāmi /

__________

NOTES:

1. prakṛtāmiti


____________________________________________________________________

p. 196

kā punar iyaṃ prakṛtiḥ / pañcānāṃ bhūtānāṃ sūkṣmāvasthā
vīryabhūtā / atreyaṃ vedāntaprakriyā --- paraṃ brahma
niścalam ākāśakalpaṃ prathamam avasthitam / tata(s tasya) roṣād
vikṛtaḥ sṛṣṭīcchāviśiṣṭo 'ntaryāmīśvaraśabdavācyo bhavati /
tato bhūtasūkṣmam avyākṛtam ākāśam utpadyate / tataḥ
sūkṣmātmāyaṃ
hiraṇyagarbha ity ācakṣate /
tataḥ sthūlāni viyadādīni mahābhūtāni krameṇotpadyante /
tato 'ṇḍaṃ tato virāṭ prajāpatiḥ /
tasmin vairāje sthūlaśarīre sarve lokāḥ sarve devāḥ sarvāṇi ca
sthāvarajaṅgamāni bhūtānīti vastubhūte 'yaṃ prakṛtir na
māyāmātram avastubhūtam // 8 //

na cāvidyā nāma kācid anātmany ātmabuddhiḥ / jīvasya pratipuruṣaṃ
parabrahmasvarūpaṃ tadagrahaṃ ca muktvā kadācid āśaṅkyeta1 ---
viṣamāṃ sṛṣṭiṃ kurvato doṣā(ya tat) syād ity āha2 ---

(na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya /
udāsīnavad āsīnam asaktaṃ teṣu karmasu // BhG_9.9 //)


na ceti / na ca māṃ nibadhnanti karmāṇi / kasmāt /
udāsīnavad āsīnatvāt / teṣu karmasu asaktatvāt / anyo 'pi yaḥ
phalāsaktas tam api karmāṇi na nibadhnanti nyāyatulyatvāt // 9 //

nanu ca prakṛtir nityā svatantrā bhūtasṛṣṭau pravartata iti
sāṅkhyā vadanti / tad asat / tad ucyate ---

(mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram /
hetunānena kaunteya jagad viparivartate // BhG_9.10 //)


__________

NOTES:

1. na cāvidyā nāma kācit pratipuruṣamnātmabuddhiryattujjīvasya paraṃ
brahmasvarūpaṃ tadagrahaṃ ca muktvā kadācidāśaṅkyeta
2. syādityāha


____________________________________________________________________

p. 197

mayeti / mayādhyakṣeṇa matta utpannā satī
mayādhyakṣeṇādhiṣṭhātrā
pravartitā sūyate janayati / na hy acetanā prakṛtis triguṇātmikā
sāṅkhyaparikalpitā satī pravartitum arhati prāṇināṃ
vicitrakarmavipākāparijñānāt / kathaṃ suranaratiryakprabhedabhinnaṃ
bhuvanaṃ nirmīyate rathādīnām acetanānāṃ svataḥ pravṛttyadarśanāc
ca
cetanādhiṣṭhitāḥ pravartanta iti yuktam / ato matpravartitā prakṛtiḥ
/
(anena) prasavahetunā1 jagad (vi)parivartate // 10 //

prakṛter adhyakṣam api santam ---

(avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam /
paraṃ bhāvam ajānanto mama bhūtamaheśvaram // BhG_9.11 //)


aveti / avajānanti māṃ mūḍhāḥ prādurbhāveṣu mānuṣīṃ
tanum āśritaṃ vāsudevo nāma kṣatriyo manuṣyo 'yam ity anādaraṃ
kurvanti
paraṃ bhāvam ajānanto bhūtamaheśvaraṃ mama // 11 //

te ca ---

(moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
āsurīṃ rākṣasīṃ caiva prakṛtiṃ mohinīṃ śritāḥ // BhG_9.12 //)


mogheti / moghāśā moghakarmāṇo vṛthāsaṅkalpāḥ / karmāṇi ca
teṣām
agnihotrādīni vṛtaiva jñānaṃ cānātmaviṣayatvāt /
vicetaso 'vivekinaḥ rākṣasīṃ tāmasīṃ prakṛtim āsthitāḥ // 12 //

ye tu ---

(mahātmānas tu māṃ pārtha daivīṃ prakṛtim āsthitāḥ /
bhajante 'nanyamanaso jñātvā bhūtādim avyayam // BhG_9.13 //)


__________

NOTES:

1. prasave hetunā


____________________________________________________________________

p. 198

maheti / mahātmānas tu lokottaraprajñā daivīṃ prakṛtiṃ
sattvaguṇasambhūtā cittavṛttim āśritā bhajante sevante bhūtānām
ādiṃ1 māṃ jñātvā // 13 //

kena prakāreṇa bhajante ---

(satataṃ kīrtayantaś ca yatantaś ca dṛḍhavratāḥ /
namasyantaś ca māṃ bhaktyā nityayuktā upāsate // BhG_9.14 //)


satatatam iti / satataṃ matsvarūpakathane pravṛttacetaso yatantaś ca
matprāptyupāyeṣu yatnavanto dṛḍhavratāḥ dṛḍhaṃ2 sthiraṃ
vrataṃ niyamaḥ karmety a(na)rthāntaraṃ tad yeṣāṃ te dṛḍhavratāḥ /
bhaktyā cādareṇa māṃ namasyantaḥ pādapatanādinā vyāpāreṇa
nityayuktāḥ santa upāsate // 14 //

anye tu paripakvajñānāḥ ---

(jñānayajñena cāpy anye yajante mām upāsate /
ekatvena pṛthaktvena bahudhā viśvatomukham // BhG_9.15 //)


jñāneti / jñānam eva yajño jñānayajñaḥ / yajantaḥ pūjayanto
mām upāsate / sātatyena parameśvare cittadhāraṇam upāsanam /
te caikatvenātmānam idaṃ sarvaṃ vāsudevaḥ sarvam ity anayā (buddhyā)
samastabhedaprapañcaṃ3 paramakāraṇaparamātmani4 cetaḥ pravilāpya
tadātmanāvatiṣṭhante / te caite brahmavidaḥ śreṣṭhāḥ /
anye punar evam asaktāḥ pṛthaktvenopāsate / bahudhā bahubhiḥ
prakārair
āditye candramasy agnau paramātmānaṃ cintayanti / viśvatomukhaṃ sarvato
mukhāni

__________

NOTES:

1. bhūtānāmādi
2. sthira
3. sarvamitya^ ityetadanantaraṃ samasta^
ityetasmātpūrvaṃ kānicinākṣarāṇyaspaṣṭāni
4. paramakaraṇa


____________________________________________________________________

p. 199

dvārāṇi (yasya) taṃ1 viśvatomukham / yad evālambanatvenopādīyate
vakṣyamāṇaṃ tad eva tatprāptyupāyatāṃ pratipadyate // 15 //

tad idānīṃ prapañcayati ---

(ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham /
mantro 'ham aham evājyam aham agnir ahaṃ hutam // BhG_9.16 //)


ahaṃ kratur iti / ahaṃ kratuḥ paśusomeṣṭilakṣaṇo yajñaḥ smārtaḥ
pañcamahāyajñādiḥ2 / svadhā yat tu pitṝn uddiśya kriyate /
aham auṣadhaṃ vrīhyādīnām / idaṃ kim / tad annam /
mantro yājyāpuro'nuvākādiḥ3 / aham evājyaṃ homasādhanam / aham agnir
āhavanīyo yatra hūyate / hutaṃ ca havanakriyāham eva // 16 //

(pitāham asya jagato mātā dhātā pitāmahaḥ /
vedyaṃ pavitram oṅkāra ṛk sāma yajur eva ca // BhG_9.17 //)


piteti / pitotpādayitā pālayitā vā / mātā dhātrī dhātā vidhātā
/
karmaphalānām / pitāmahaḥ pituḥ pitā cāham eva /
yad vedyaṃ jñeyaṃ vastu tad aham / yac ca pavitraṃ pāvanaṃ
prāyaścittādi / oṅkāraḥ praṇavaḥ / vedatrayaṃ cāham eva // 17 //

(gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
prabhavaḥ pralayasthānaṃ nidhānaṃ bījam avyayam // BhG_9.18 //)


gatir iti / gamyata iti gatir gantavyo 'ham / bhartā poṣṭā /
prabhuḥ svāmī / draṣṭā pratyakṣaparokṣakṛtānāṃ karmaṇām /
nivāsaḥ prāṇinām / nivasanty asminn iti nivāsaḥ / śaraṇam ārtānām
/
suhṛd upakārī pratyupakārānapekṣayā / prabhavo jagataḥ pralayaḥ
sthānaṃ

__________

NOTES:

1. taṃ taṃ
2. yajñādi
3. puronuvākyādiḥ


____________________________________________________________________

p. 200

sthitihetuḥ / nidhīyate 'smiñ chreya iti nidhānam /
bījam utpattikāraṇam /
avyayaṃ vyayarahitam / vrīhyādibījaṃ vyayi // 18 //

kiṃ ca ---

(tapāmy ahaṃ ahaṃ varṣa nigṛhṇāmy utsṛjāmi ca /
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna // BhG_9.19 //)


tapāmīti / ādityātmanā sthitvā nidāghasamaye tapāmi
kaiścid raśmibhiḥ / prāvṛṭkāle varṣam utsṛjāmi / kaiścit
kiraṇair nigṛhṇāmy anyartāv aham evāmṛtaṃ jīvanam /
mṛtyuś ca vināśaḥ sad asac cāham arjuna / sad iti sthūlaṃ
vyavahārayogyaṃ vastu vyapadiśyate / asad iti sūkṣmam avyaktam
a(vyavahārya)m / evaṃ madvyati(riktaṃ kim api nāsti) /
santaḥ1 samyagdarśina ekatvenākāmā (viśva)tomukham
avasthitaṃ2 (mā)m (upāsate /
apare akāmāḥ) ... kratvādyekaikapratipattyā bahudhā
pṛthaktvenopāsata
iti saṅkṣepārthaḥ // 19 //

ye punar jñānayajñenopāsate pṛthaktvenaikatvena (vā) kevalakarmiṇaḥ
phalalubdhāḥ ---

(traividyā māṃ somapāḥ pūtapāpā yajñair iṣṭvā svargatiṃ prārthayante /
te puṇyam āsādya surendralokam aśnanti divyān divi devabhogān // BhG_9.20 //)


__________

NOTES:

1. kacyantaḥ
2. `avasthitaṃ' etadantaram ekam akṣaram aspaṣṭam / tad anantaraṃ
maparaṃ iti vartate / tataḥ param ekam akṣaram aspaṣṭhaṃ mūlakoṣe


____________________________________________________________________

p. 201

traividyeti / tisro vidyā yeṣāṃ te traividyāḥ / svārthe taddhitaḥ /
vedatrayavihitakarmāṇa ity arthaḥ / somapās tata eva pūtapāpāḥ
saṃśodhitakalmaṣā yajñair iṣṭvā mām evendrādirūpeṇāvasthitaṃ
vastuto na punas te jānanti svargatiṃ svargagamanam / te puṇyaṃ
puṇyakarmasādhyaṃ śatakratoḥ sthānaṃ bhuñjanti divyān anubhavanti
bhogān // 20 //

te ca ---

(te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
evaṃ trayīdharmam anuprapannā gatāgataṃ kāmakāmā labhante // BhG_9.21 //)


te tam iti /2 bhukteṣu bhogeṣu punaḥ kṣīṇapuṇyāḥ puṇyakṣaye
martyalokaṃ praviśanti / evam ity uktaparāmarśaḥ / hiśabdo hetau /
trayīdharmaṃ3 vedatrayavihitaṃ karma prapannā jāyante mriyante /
kāmān bhogān kāmayamānāḥ // 21 //

ye tu ---

(ananyāṃś cintayanto māṃ ye janāḥ paryupāsate /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham // BhG_9.22 //)


ananyāṃś cintayanto mām iti / na vidyate 'nya upāsyo yeṣāṃ te
ananyāḥ / teṣāṃ nityābhiyuktānām aham eva yogakṣemaṃ vahāmi /
aprāptaprāptir yogaḥ / kṣemaḥ prāptasya parirakṣaṇam /
tad ubhayam // 22 //

__________

NOTES:

1. gamanam
2. bhukteṣv iti mukteṣu bhogeṣu vaḥ kṣīṇapuṇyāḥ karmasādhyaṃ
śatakratoḥ puṇyakṣaye / atra rma ityārabhya etadantaḥ pāṭhaḥ
kaṇḍhita iti pratibhāti
3. traidharnya


____________________________________________________________________

p. 202

kiṃ ca ---

(ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ /
te 'py mām eva kaunteya yajanty avidhipūrvakam // BhG_9.23 //)


ye 'pīti / ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ /
yajante pūjayanti ca / te 'pi mām eva vastuto yajanti / kiṃ tv
avidhipūrvakam / muktimārgavidhirahitam ity arthaḥ /
na punaḥ kalpasūtroktaṃ1 (vidhipūrvakam) / vidhiṃ te na jānanti // 23
//

kutaḥ punar evam ---

(ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca /
na tu mām abhijānanti tattvenātaś cyavanti te // BhG_9.24 //)


ahaṃ hīti / ahaṃ hi sarvayajñānām tena tenendrādyātmanāvasthito2
bhoktā ca prabhur eva (ca) / te punar na tu mām abhijānanti
(tattvena ta)thāvasthitam3 / ataś cyavanti te /
punarāvṛttiṃ bhajanta ity arthaḥ // 24 //

etad eva darśayati ---

(yānti devavratā devān pitṝn yānti pitṛvratāḥ /
bhūtāni yānti bhūtejyā yānti madyājino 'pi mām // BhG_9.25 //)


yāntīti / yānti devavratāḥ / devānāṃ karma vratam (yeṣāṃ
te) / yathā kratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati
---
iti śruteḥ / taṃ yathā yaś copāsate --- iti ca brāhmaṇam /
nigadavyākhyā / ata e(va) /
sarve māṃ yāji(naḥ) vāsudevā bhavanti // 25 //

__________

NOTES:

1. kalpasūtroktaṃ vidhiṃ te na jānanti
2. tena tenaindrādyātmanāvasthito
3. tathāvāsthitam


____________________________________________________________________

p. 203

(sā)phalyam anena ..... paṭha ... sādhyatvāt ... ārādhanīyaḥ /

katham ---

(patraṃ puṇyaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ // BhG_9.26 //)


patraṃ puṣpam iti / vilvādipatram / puṣpaṃ karavīrādi /
badarāmrādi phalam / kṛtārthaṃ me janmeti snehārdrahṛdayo yo me
prayacchati tad aham upahṛtaṃ gṛhītvāśnāmi tṛpyāmi
śraddhābuddheḥ // 26 //

yata evam ataḥ ---

(yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat /
yat tapasyasi kaunteya tat kuruṣva madarpaṇam // BhG_9.27 //)


yad iti / yat karoṣi snānādi / yad aśnāsi bhojanakāle /
prāṇāhutiḥ homo nirdiśyate / yaj juhoṣi bāhye 'gnau dadāsi
hiraṇyādi / yat tapasyasy upavāsādi (karoṣi) / tat sarvaṃ
madarpaṇaṃ kuru // 27 //

śruṇu tataḥ phalam ---

(śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ /
sannyāsayogayuktātmā vimukto mām upaiṣyasi // BhG_9.28 //)


śubheti / śubhāśubhāni phalāni yeṣāṃ karmabandhanānām /
karmāṇy eva bandhanāni / tair vimucyase /
vimuktaś ca sannyāsayogayuktātmā / sannyāsaḥ kṛtānāṃ karmaṇāṃ
brahmaṇi samarpaṇam / tad eva


____________________________________________________________________

p. 204

kartṛkarmaphalaṃ cety abhedabhāvanā yogaḥ / tābhyāṃ yukta ātmā
yasyāsau sannyāsayoga(yukt)ātmā mām upeṣyasi // 28 //

nanu yas tvayi samarpaṇaṃ karoti sa eva cet tvām upaiti
rāgādimāṃs tarhi bhavān yathā loke rājā bhajamānasyopakaroti
netarasyety āśaṅkyāha ---

(samohaṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham // BhG_9.29 //)


samoham iti / samohaṃ sarvabhūteṣu na me rāgadveṣau / yo bhaktyā
māṃ bhajate tasyānugrahaṃ kartuṃ mama svabhāvaḥ yathāgniḥ
samyag bhajamānasya śītādyapanodaṃ karoti netarasya / ato ye
bhajanti tu bhaktyā sevante (mām) āśrayante teṣv ahaṃ varte /
nātra rāgadveṣau kāraṇam / api tu
prāṇikarmānurūpaphalapradarśanenāgnivadanugṛhṇāmīty
abhiprāyaḥ // 29 //

idānīṃ vṛttādinirākaraṇenāpi bhagavadāśrayaṇastutyartham
arthavādakathanaṃ kriyate / vṛttam apy atra tantram ity āha ---

(api cet sudurācāro bhajate mām ananyabhāk /
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ // BhG_9.30 //)


apīti / suṣṭhu bhṛśaṃ1 ced durācāraḥ so 'pi sādhur eva
mantavyaḥ / kasmāt / samyag vyavasitaḥ suniścitabuddhiḥ sanmārgam
āsthito yataḥ / hiśabdo hetau // 30 //

__________

NOTES:

1. dṛśaṃ


____________________________________________________________________

p. 205

ayaṃ (pu)naḥ ---

(kṣipraṃ bhavati dharmātmā śaśvac chāntiṃ nigacchati /
kaunteya pratijānīhi na madbhaktaḥ praṇaśyati // BhG_9.31 //)


kṣipram iti / .... ṭi .... pāpakṣayāt / śaśvad iti kriyāvi(śeṣaṇam)
ni(rga)cchatīty arthaḥ / tad etad vastu pratijānīhi / na me
(bhaktaḥ praṇaśya)tīti // 31 //

idānīṃ ye bhajanti tu māṃ bhaktyā --- iti yad bhagavatsevanaṃ
prakrāntaṃ tatra śraddhābhaktibhyāṃ
bhagavadvyapāśrayaṇaprarovanārtham
apy arthavādam āha ---

(māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim // BhG_9.32 //)


mām iti / he pārtha māṃ vyapāśritya viśeṣeṇa śaraṇatvenāśritya
ye 'pi pāpayonayo bhavanti / pāpād yonir janma yeṣāṃ te pāpayonayaḥ
kutsitajanmānaḥ stryādayo ye 'tyantam apavarge 'nadhikṛtās te 'pi
svakarmānuṣṭhānalakṣaṇena madājñāsampādanena pāpakṣayāt
paramāṃ
prakṛṣṭām uttamāṃ svargalakṣaṇāṃ gatiṃ yānti prāpnuvantīti
sambhāvyate / matsamparko hi śu(ddhikāraṇam analasamparka iva lauhasya /
svakarmaṇā (māṃ) sevasveti1 / svakarmaṇaivārādhanasya vidhānāt
pratyutthānātmakaṃ karma śūdrasyāpi svabhāvajam iti pratyutthānena
paricaryātmakena svakarmaṇā tam evārthasiddhiṃ vindati mānava iti /
tadanuṣṭhānenaiva puruṣārthasiddher vidhāsyamānatvāt // 32 //

__________

NOTES:

1. svakarmaṇāsevāśyeti


____________________________________________________________________

p. 206

arthavādatātparyam upasaṃharann āha1 ---

(kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā /
anityam asukhaṃ lokam imaṃ prapya bhajasva mām // BhG_9.33 //)


kim iti / bhagavaccharaṇagatā anadhikṛtāḥ stryādayo 'py utkṛṣṭāṃ
gatiṃ gacchanti / kiṃ punar ye śuddhayonayo 'dhikṛtā
brāhmaṇarājarṣayaś
ca te na yāsyantīti / apiśabdena sambhāvanārthenātiśayoktyā
brāhmaṇādīnāṃ jñānaprarocanānena kriyate na tu yathāśruto 'rtho
vidhīyate / yathā --- api parvataṃ śirasā bhindyāt api droṇapākaṃ
bhuñjīta --- ity anena vākyena puruṣaśaktiśraddhānaṃ kriyate na tu
(pa)rvatabhe(daḥ) pratipādyata aśakyatvāt / na hi parvataṃ bhindyād
ity asyānyaparatvāt svārthātātparyāt tatra pravṛttiḥ / na hi
vidhivihitasyārthasya stutyā droṇapākasya pratiṣiddhasya
duṣṭasya nindayā nivṛttiḥ /
na tu viṣabhakṣaṇalakṣaṇaṃ svārthaṃ pratipādyate / ataś ca
jaiminir arthavādalakṣaṇasūtraṃ2 praṇītavān --- vidhinā tv
ekavākyatvāt stutyarthena vidhīnāṃ syur iti / arthavādāḥ
kila vidhyekavākyatayā vidhiśeṣatvena niṣedhaśeṣatvena ca
tatstutyarthās tannindārthā vā bhaveyur ity arthaḥ /
arthavādavākyānāṃ padārthatvāt svārthe ca tātparyā(bhāvā)d
anyaparatvāc ceti / tathā ca bhaṭṭapādair evoktam ---

vyākhyeyād guṇavādena yo 'rthavādād atatparāt /
arthe 'dhigantum iṣyeta kathaṃ syāt tasya satyatā // iti /

tathā ca śrutau --- paśuyāge3 vapāhomaḥ kartavya iti /
asya vidher avaśyānuṣṭhānāyārthavādavākyam ---
prajāpatir vapām udakhidata

__________

NOTES:

1. saṃharaṇam āha
2. na hi parvaṃ ... danyaparapvāt svārthatātparyātra ... hi ... stutyā pratiṣiddhasya ... nivānti ... yavṛtti .... pra ca jaimiti ...
2. paśuyāga


____________________________________________________________________

p. 207

ityādi / tasyāyam arthaḥ --- evaṃ nāma yajamānenāvaśyaṃ vapāhomaḥ
kartavya iti / yad uktaṃ1 paśvantarābhāve prajāpatinā svātmana
eva vāpam utkhidya vapāhomo 'nuṣṭhita iti paśuyāgavidher
avaśyakartavyatve
vapotkhananam adhyāropitaṃ prarocanārtham /
loke 'py anabhipretaduṣṭapuruṣagṛhabhojananivṛttyarthaṃ
kaścid bravīti --- varaṃ viṣaṃ bhakṣya mā cāsya gṛhe bhuṅkthā iti
anenāpi laukikenārthavādavākyena na viṣabhakṣaṇalakṣaṇaḥ2 svārtho
vidhīyata api tu atiśayoktyā (ta)d gehabhojananivṛttiḥ kriyate /
... niṣiddha ...... /

__________

NOTES:

1. duta
2. naibhiṣabhakṣaṇalakṣaṇaḥ