Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 Based on the ed. by D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) Input by Takahiro KATO Halle, Feb 2007 takahiro.kato@indologie.uni-halle.de THE TEXT IS NOT PROOF-READ! NOTE: BhG 6.3-26 NOT included; see p. 156, note 12. STRUCTURE OF REFERENCES: BhG_n.n = Bhagavadgãtà_.adhyàya.verse p. nn = pagination of D. Subhadropadhyaya's edition #<...># = BOLD = Bhagavadgãtà ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Bhàskara: Bhagavadà÷ayànusaraõabhàsya Additional Remark भास्करभाष्यस्य प्रथमपृष्ठस्य द्वे वाक्ये आनन्दजयतीर्थकृतगीताटीकाया उद्धृते । तयोः साहाय्येन भास्करकृतगीताभाष्यस्य लुप्तप्रथमपृष्ठस्य विषयोनुमातुं शक्यते । ते वाक्ये 1. शास्त्रप्रयोजनाभिधाने प्रस्तुते ऽवतारप्रयोजनाभिधानम् असंगतम् । 2. ज्ञानकर्मसमुच्चयसाध्यत्वान् मोक्षस्य तत्प्रतिपादनाय गीतारम्भे न धर्मादिप्रतिपादनार्थम् । तदर्थानां मन्वादिधर्मशास्त्राणां सनकादियोगशास्त्राणां च प्रतिकालं विद्यमानत्वात् । जयतीर्थटीकायाम् यद् आह भास्कर इति वाक्याद् अनन्तरम् उपलभेते इमे वाक्ये । तत्र प्रथमं वाक्यं षष्ठे पृष्ठे द्वितीयं वाक्यं नवमे पृष्ठे । ____________________________________________________________________ p. 1 श्रीभगवद्गीताया भगवद्भास्करकृतभगवदाशयानुसरणाभिधानभाष्यम् । (इदं हि त्रिषु लोकेषु महज्ज्ञानं) प्रतिष्टितम्1 / विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः2 ॥ योधीते भारत पुण्यं ब्राह्मणो नियतव्रतः । श्रावयेच् च महापुण्यं तस्य धर्मः सनातनः ॥ तपोनियमम् आस्थाय3 कृतम् एतन् महर्षिणा । तस्मान् नियमसंयुक्तैर् अध्येयं4 ब्राह्मणैर् इदम् । कृष्णप्रोक्तम् इमां5 पुण्यां भारतीम् उत्तमां6 कथाम् । श्रावयिष्यन्ति ye7 विप्रा ये च श्रोष्यन्ति मानवाः ॥ इत्येवमादौ8 श्रावयिष्यन्ति9 इत्यत्र विप्रग्रहणाद् द्विजातीनाम् एवाध्ययने10 श्रवणे चाधिकारो दर्शितः । इतरेषां तु ये तु श्रोश्यन्ति मानवा इति मानवग्रहणाच् छ्रवण एवाधिकारः शास्त्रविरोधाच् चाध्ययने नाधिकारः11 / तथा चोक्तं शुकोत्पत्तौ12 सर्वस् तरतु दुर्गाणि13 सर्वो भद्राणि पश्यतु14 / श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः ॥ __________ NOTES: 1. प्रतिष्टितम् 2. यद्विजातिभिः 3. तयोर्नियममास्थाय 4. ^नियम^ 5. कृक्ष्म^ 6. ^तीसुन्नमां 7. श्रावयन्ति चरेः 8. द्रवमादौ 9. श्रावयन्तीत्यत्र 10. ^णाद्विजातीनामध्ययने 11. ^च्छ्रवण एवेति अधिकार शास्त्रविरोधाच्च नाधिकारः 12. तथा च शुकोत्पन्तौ 13. दुर्गाण 14. पश्यनु ____________________________________________________________________ p. 2 इति चातुर्वर्ण्यमध्यपातिनः1 शूद्रस्य श्रवणमात्रं विधीयते2 / रामायणे ह्य् अयम् एवार्थो3 विशेषेण प्रतिपादितः4 पठं द्विजो वागृषभत्वम् ईयात्5 स्यात् क्षत्रियो6 भूमिपतित्वम् अमीयात् । वैश्यस् तथा सर्वधनत्वम् ईयाच् छृण्वन् हि शूद्रोपि7 महत्त्वम् ईयात् ॥ इत्य् अत्रेतिहासश्रवणमात्रम् एव शूद्रादेर् निर्णीतम्8 / तत्रापि चाख्यायिकामात्रश्रवणे9 न तु रहस्यवेदान्तार्थप्रतिपादनप्रदेशेषु सनत्सुजातीयगीतामोक्षधर्मादिषु10 तस्य वेदाध्ययनश्रवणतदर्थपरिज्ञानतदनुष्टानानां11 प्रतिषेधस्मरणात् । तथा च मनुस्मृतौ न शूद्राय मतिं दद्यान् नोच्चिष्टं12 न हविष्कृतम् । न चास्योपदिशेद् धर्मं न चास्य13 व्रतम् आदिशेत् ॥ इति चादृष्टार्थमतिदानधर्मोपदेशादिनिषेधात्14 / न च स्वमनीषिकया ब्राह्मणोपदेशम् अनपेक्ष्य पुस्तकादेस् तद्विवरणाद् वा तदर्थम् अधिगम्य कर्मानुतिष्ठतः15 फलाय तद् भवति16 प्रत्युत17 शास्त्रनिषिद्धेनानुपनीतेन18 गृहीतं (शास्त्रज्ञान)m अनर्थोत्पादकम् । यतो न्यायस्मृत्याचाराविरोधी यः पदार्थः19 स शास्त्रार्थः । तत्र न्यायः यथोत्कृष्टनिकृष्टवर्णयोर् न (कर्म) तुल्य(ता) तथा न सदृशधर्मता युक्ता । तद् उक्तम् __________ NOTES: 1. वर्णान ..... इतिवर्णमध्य^ 2. श्रवणमात्रविधानात् 3. ^णो धायमेवार्थो^ 4. प्रतिपादिनः 5. वाग्वृषभत्व^ 6. ^त्कृता तथा त्वया भूमिपतिपतित्व^ 7. ^याछण्वन् हि शूद्रोपि 8. निर्णातम् 9. ^कामत्र^ 10. सनत्सुतातगीना^ 11. वेदाध्ययनं 12. ^न्नोछ्चिष्टं^ 13. ^दिशेम्दं र्मन्नचा^ 14. चावृष्टार्थ^ 15. ^द्वादिगम्यास्यान्नतिष्टतः 16. तभ्दवति 17. प्रच्युत् 18. ^निषद्धेनानुपेयेन गृ^ 19. पदार्थस्म ____________________________________________________________________ p. 3 अपवर्गे ऽधिकारस् तु स्त्रीशूद्राणां भवेद् यदि । जात्युत्कर्षो द्विजातीनाम् अनर्थाय1 ततो भवेत्2 ॥ इति । स्मृतिर् अपि विदुषा ब्राह्मणेनेदम् अध्येतव्यं3 प्रयत्नतः । शिष्येभ्यश् च प्रवक्तव्यं4 सम्यङ् नान्येन केनचित् ॥ iti5 / आचारश् चार्य्यदेशे ज्ञानशास्त्रश्रवणे तस्याप्रवृत्त्यैवावेदितः यः शास्त्रविधिम् उत्सृज्य इत्यादिना चेहापि प्रत्ययस्य प्रतिपादयिष्यमाणत्वात् । अत एवोक्तम्6 अधिकारं विना यस् तु गृःणाति शास्त्रम् अन्यथा7 / तत् त्यक्त्वा8 पावनं कृत्वा स्वधर्मं पुनर् आश्रयेत् ॥ पावनं प्रायश्चित्तम् । मनुना चाध्ययनश्रवणतदर्थानुष्ठानयुक्तस्यैव9 द्विजातेर् ज्ञानेधिकारो दर्शितः10 अधीत्य विधिवद् वेदान् पुत्रान् उत्पाद्य11 धर्मतः । इष्ट्वा12 च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत्13 ॥ तद्रहितस्य द्विजातेर् अपि मोक्षेधिकारो14 नोक्तः अनधीत्य द्विजो वेदम् अनुत्पाद्य तथा प्रजाम्15 / अनिष्ट्वा चैव16 यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ शूद्रस्य च वसिष्टमुनिनाप्य् उपनयनादिभिर् असंस्कार्यत्वं17 प्रतिपादितम् । __________ NOTES: 1. ^नथाय 2. ^वेधदि 3. ^नेद्दमध्ये^ 4. प्रकर्तव्यम् 5. ^चिदिनि 6. ^प्रतिपादियिष्यमानत्वाद्दतरावोक्तम् 7. गृहीतं शास्त्रमन्युथा 8. तत्त्वत्त्का 9. ^नुष्टान्युक्तस्येव 10. द्विजाती ज्ञानोधिकारो दर्शितः 11. ^नुत्रातुत्पाध^ 12. दृष्ट्वा 13. निवेषयेत् 14. ^क्षेरधिरौक्तः 15. प्रज्ञाम् 16. अन्विष्वा 17. पत्तैश्चा 18. पसिष्ट ... संस्कारयत्वं^ ____________________________________________________________________ p. 4 तथा च तत्रोक्तम् गायत्र्या ब्राह्मणम् असृजत त्रिष्टुभा राजन्यं1 जगत्या2 वैश्यं न केनचिच् छन्दसा3 शूद्रम् इत्य् असंस्कार्यो4 विज्ञायत इति । किं च भगवता साक्षाद् धर्मेणापि शापवशाद् विदुराख्यशूद्रजन्मनात्मज्ञानविषये धृतराष्ट्रपृष्टेन शूद्रयोनिस्थत्वाद् अनधिकारित्वं5 मन्यमानेन वेदार्थोपदेशार्थं सनत्सुजातम् आनयता6 तत्रानधिकारो दर्शितः7 / तथा च तेनैव तत्रोक्तम् शूद्रयोनाव् अहंआतो नातो ऽन्यद् वक्तुम् उत्सहे । ब्राह्मीं8 हि योनिम् आपन्नः सुगुह्यम् अपि यो वदेत्9 ॥ न ते(न) गर्ह्यो देवानां तस्माद् एतद् ब्रवीमि10 ते ॥ एवं च ब्राह्मणयोनिव्यतिरिक्तान्ययोनिजो11 यदि गुह्यं वेदार्थं वदति तदा देवादिभिर् असौ गर्ह्यते12 निषिद्धसेवनेन13 पापयोगान् नरकादौ प्रक्षिप्यत इत्य् अर्थः । कुमारस्य तु या बुद्धिर् वेद tàü14 शाश्वतीम् अहम् । कुमारस्यानुज्झितब्रह्मचर्यस्य15 सनत्सुजातस्य16 या बुद्धिर् यज् ज्ञानम्17 बोधनं बुद्धिः ताम् अहं वेद । निरतिशयज्ञानयुक्तो ऽसाव् इति जातिस् मरत्वाज् जानामि18 / किं तु निकृष्टजातिस्थत्वेनानधिकाराद् वक्तुं न शक्नोमि19 / __________ NOTES: 1. त्रिष्ट्भा राजन्य 2. जगता 3. ^चिच्छन्दश्रा 4. ^संस्कारो 5. ^दन्ततधिकारि^ 6. सनत्सजातमानयत्र 7. अधिकारि दर्शितः 8. ^वकुमुत्सहे ब्राह्मो 9. ^पत्रस्सुगुत्वमपि यो वधवेत् 10. ^द्वृवीमि 11. ब्राह्मणयोनिव्यतिरिक्तोन्ययोनिजो 12. गत्वते 13. निषिद्वासे^ 14. ^स्य त्वया वुद्भिर्वेदतां 15. ^नुजित^ 16. ^तथ्या 17. वुद्धिर्यक्षानं 18. ^जानाग्मि 19. वक्नु न शक्नोमि ____________________________________________________________________ p. 5 यस् ते गुह्यान् प्रकाशांश् च सर्वान् हृदयसंश्रयान्1 / प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ किं बहुना2 साङ्ख्यादिशास्त्रेष्व् अपि ब्राह्मणानाम् एवासुरिप्रभृतीनां3 भगवद्भिः4 कपिलमुनिप्रमुखैर् महात्मभिर् ज्ञानोपदेशः5 कृतो नान्यस्य । इत्य् अतो 'pi6 न शूद्रादेर् ज्ञाने ऽधिकारो ऽस्ति7 / तस्मात् सकलेतिहासपुराणधर्मशास्त्रादिपौर्वापर्यपर्यालोचनेनायम् eva8 वाक्यार्थ इति स्थितम् । शास्त्रैकसमधिगम्या9 किलाधिकारव्यवस्था धर्माधर्मव्यवस्थावन् न प्रमाणान्तरगम्या । को हि नाम भगवतो धर्मस्य हेतुतो निश्चयम् अवधारितुं शक्तः10 / हेतुतश् च धर्मव्यवस्थायां (करिष्यमाणायां) हेत्वनवस्थानाद् धर्मानवस्थानम् अपि प्रसज्येतेति । अतश् च स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् । इतीदम् अपि लिङ्गम् । किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । इत्य् अपि कृतब्राह्मणराजर्षिविषयकप्रवर्तकविधिप्ररोचनार्थवादत्वेन11 द्रष्टव्यम्12 न तु स्वार्थप्रतिपादनपरम् । लिं गं हि प्रमाणान्तरतः प्राप्तस्यैवार्थस्य13 द्योतकं भवति nàpràptasyàpràpakam14,15 ते ऽपि यान्ति इत्य् अभिधायकवर्तमानकालवाचिप्रत्ययान्तशब्दनिर्देशात्16 पूर्वोक्तविधिसापेक्षत्वेन साकाङ्क्षत्वाच् च । वास्तवेन17 रूपेणान्यपरं यद्वाक्यं18 शब्देन चान्यार्थप्रतिपादकं तल्लिं गम् । __________ NOTES: 1. अतस्सते गुह्यकात् प्रकाशांश्च सर्वां त्वदसंश्रयान् 2. बहुता 3. ^नामोवासुरि 4. भगवद्भिः 5. ^प्रसुखैर्म^ 6. ^स्येत्यातो^ 7. ^करोस्ति 8. ^र्वायर्यपर्यालोचनपापमेव 9. शास्त्वकैसम^ 10. शक्रः 11. ^वादत्येन 12. द्रष्टव्यं 13. ^घोनक 14. नाप्रप्तस्य 15. प्रायकं 16. ^लर्वचिप्र^ 17. ^वेन तुपेण 18. यद्यवांशेब्दे^ ____________________________________________________________________ p. 6 विधिनिषेधशेषतया त्व् अर्थवादानां1 प्रवृत्तिः न तु स्वार्थप्रतिपादकतया विषभक्षणादिवाक्यवद्2 अर्थवादवाक्यानां परार्थत्वात् स्वार्थे3 तात्पर्याभावाद्4 अन्यपरत्वाद् विधिविहितार्थस्तावकतया5 निषिद्धार्थनिन्दितृतया6 च प्रवृत्तेर् iti7 / एतच् ca8 निपुणतरम् अत्रैव9 नवमे ऽध्याये वक्ष्यामः । अन्यच् च ज्ञानं विज्ञानम् आस्तिक्यं10 ब्राह्मं कर्म स्वभावजम्11 / इति ब्राह्मणस्यैव भगवान् धर्मः12 श्रेयःसाधनम् इति दर्शयिष्यति13 / यतो ऽदिकृतानाम् आर्य्याणां द्विजातीनाम् एव श्रुतिविहितनित्यनैमित्तिककर्मक्षपितकल्मषमोहभयायासानाम् उपास्यमान14 एष परमात्मातिग्रहनः संसारोपप्लवरहितो ऽनन्तो ऽक्षयो ऽनादिर् अजो ऽमनोमयो15 निर्विकल्पो ऽपापः सर्वलोकेश16 eka17 एव सर्वशरीरावस्थितः सर्वपदार्थावस्थितः सतता(सा)दितविमलभावः सर्वशक्तिः स्वशक्तिविभवजनितसकलाद्वैतसद्रूपः18 प्र(त्यक्षो) भवति । साधनवीर्यात् तेषाम् eva19 हि श्रुतिस्मृत्युक्तप्रशस्तयमनियमप्रमुखयोगाङ्गादिसम्भवाद् उपासकत्वेन च तेषाम् एव नियमात् त एव ca20 तम् आत्मानं पश्यन्ति21 / तथा चानुक्रमण्यादाव् api22 भगवता व्यासेनो(क्तम्) यत् तद् यतिवरा23 मुक्ता24 ध्यानयोगबलान्विताः । प्रतिबिम्बम् इवादर्शे25 पश्यन्त्य् आत्मन्य् अवस्थितम् ॥ __________ NOTES: 1. स्वर्थवादा^ 2. बिवभ^ 3. पदार्थत्वात् स्वार्थो 4. ^भाषाद्^ 5. ^र्थास्ताषकतया 6. निदितृतया 7. मवृत्तेरिति 8. एत च 9. तत्रेवेन^ 10. ^मास्तिकं 11. ब्राह्मकर्मरखभा^ 12. धर्म 13. दृशयि^ 14. ^नैमित्रिक^ .... ^मोहमपायासानाम्^ 15. संसारायप्लवरहितो^ ... ^नाधिरजो 16. ^नाविकलोनापासस्सर्व^ 17. एकएक 18. ^सकलद्वैत^ 19. ^वीर्यते^ 20. ^षामवनियमात् नरावच 21. पश्यति 22. ^मरापादा^ 23. यं तं यति^ 24. युक्ता 25. प्रतिविन्धमिवादर्शे ____________________________________________________________________ p. 7 यद् अक्षरं वेदविदो1 वदन्ति (विशन्ति) यद् यतरो वीतरागाः । इत्यादिना विशिष्टजातीयाश्रमिविषये धानेनात्मोपलम्भनम् उपपन्नं2 भवतीति प्रदर्शितम् । नाहं प्रकाशः सर्वस्य योगम् आयासम् आवृतः3 / इति भगवान् एव शूद्रादेर् आत्मदर्शनाभावं4 प्रतिपादयिष्यति5 / द्वैपायनो 'pi6 शान्तात्मानो द्विजश्रेष्ठाः7 प्राप्नुवन्ति तदक्षरम्8 इति । अतः शूद्रदेर् ध्यानादिना9 क्रियमाणेनापि न तत्प्राप्तिर् भवति10 नियमविधेर् भं गभयाद् अखिलविद्याया11 अधिकृतानुष्ठिताया12 (एव) फलदातृत्वावगमात् । अविहितेन तूत्कृष्टजातीयकर्मणा13 योगेन ज्ञानेन14 च शूद्रादिर् उत्कर्ष15 नेतुं न शक्यते । न हि कार्ष्णायसं16 भूयो ऽप्य् अनलसन्तापनेन सुवर्णत्वम् आपादयितुं शक्यम्17 / क्रिया हि द्रव्यं विलापयति18 नाद्रव्यम् । वेदस्मृतिलिं गेभ्यः19 किल ब्राह्मणस्यैव मुख्यया वृत्त्या मोक्षाधिकारो ऽवगम्यते न क्षत्रियवैश्ययोः योगाभ्यासाधिकारे सत्य् api20 / तद् उक्तम् बन्धमोक्षव्यवस्थित्यां प्रमाणं चोदना स्वतः । वेदस्यानतिशङ्क्यत्वाद् अनपेक्षतया तथा ॥ __________ NOTES: 1. ^धिदो 2. नात्मोयलम्भ द्रति 3. ^समावृन्त इति 4. शूद्रदेरात्मादर्शनाभावं 5. प्रतियादि^ 6. द्वेपा 7. श्रेष्टाः 8. ^वन्तिहितसक्षमि^ 9. ^देव्यानां दि^ 10. तन्त्प्राप्तिर्भ^ 11. ^मविधायाभगमांयाः किल विधाया 12. ^नुष्टितायाः 13. ^स्वत्कृष्ट^ 14. योगज्ञानेन 15. उत्कर्ष 16. कार्त्मायसं 17. ^पादृषितुं शक्य 18. विनयति 19. ^लिगेभ्यः 20. सति ____________________________________________________________________ p. 8 विधिर् नियुङ्क्ते ऽधिकृतम् उत्तमं1 श्रेयसे सदा । अशास्त्रीयात् फलासं गात् स्वयं कामी हि बध्यते1 ॥ अपुनर्जन्मसम्बन्धो यस्माच् छब्दैकगोचरः2 ॥ इति । यत् तु राजर्षीणां जनकश्वपतिप्रवाहणप्रभृतीनां महाभा(र)तादौ मोक्षश्रवणं तत् कस्याञ्चिद् विशिष्टायाम् अवस्थायां प्रवृत्तयागत्वेन यजमानानां तु मन्त्राप्तसम्बोधाविर्भावे3 सति न सर्वदा । यागस्थानां हि तेषां ब्राह्मणत्वं श्रूयते । तथा च शतपथश्रुतिः सा yàü4 काञ्चन यजते5 ब्रह्मैव भूत्वा यजत इति । तद्वधे च स्मृतौ ब्रह्महत्याप्रायश्चित्तम् आम्नातम्6 यागस्थक्षत्रियं हन्ता चरेद् ब्रह्महणिव्रतम्7 इति । एवं च क्षत्रियवैश्ययोर् अपि न तथा ब्राह्मणेन तुल्यतया मोक्षे ऽधिकारः तस्माद् द्विजातीनाम् eva8 / योगाभ्यासेन तु प्रयतमानानाम् अप्य् अनधिकृतानां शूद्रादीनां विद्यमाने हृदयपुण्डरीके 'pi9 (नाधिकारः) तिरश्चाम् इवेति । किं च यथा सौर आलोको दिवाचराणां एव भूतानाम् आक्षं10 जनयति न तु रात्रिचरणां कौशिकादीनां तुल्ये ऽपि प्रकाशदातृत्वे तद्वत् । यद् अयं समुदायार्थः11 गर्भाधानादिसंस्कारसंस्कृतो यो यथाविध्युपनीतो12 यथाशक्तिचीर्णवेदव्रतादिको ऽर्थावबोधपर्यन्तवेदाध्ययनसंस्कृतो गृहाद् वनं वनान् मौनम् आश्रमाणां समुच्चयम् अङ्गीकृत्य विकल्पे वा ब्रह्मचर्याद् यथारुचि शान्तो13 __________ NOTES: 1. विधिन्नियुङ्क्त्ते .... मुत्तन्यश्रे .... वध्यने । 2. यस्माछब्दैक^ 3. सुमाताप्तसम्बोधा^ 4. या 5. यजने 6. तदूधे च स्मतो व्राहाहसाप्रापाश्चित्तमास्ना^ 7. क्षत्रविहुतां चरेद्वह्मनिस्मृतव्रतम् 8. ^धिकार्यः .... ^तस्मष्ट्विजा^ 9. शूद्रादिनां विद्यमानहदयपुंडरीकेति^ 10. दिवाचराणामेव भूतानामाकोज^ 11. समुद्रापार्थः 12. पथाविधि उप^ 13. विकल्पन्धा ब्रह्माधर्याद्यथा^ ____________________________________________________________________ p. 9 दान्तः1 श्रद्दधानः सो ऽपवर्गे ऽधिकारभाक् यतः सूत्रकारः स्वधर्माणां विध्यर्थत्वं न मन्यते3 कर्मणां सहकारित्वं सहैवेति श्रुतेर् मतम् । न ह्य् अनाश्रमिणो4 वेदो योग्यत्वम् इह मन्यते ॥ देवोपकारः कर्तव्यो5 देवान् भावयतेति ह । अतः यावज्जीवं प्रकुर्वीत6 स्वकर्माणि यथाविधि । संस्कुर्वीत स्वधर्मैश् च स्मृतितो ऽवगतं7 तथा ॥ महायज्ञैश् च यज्ञैश् च अष्टाव् आत्मगुणा8 इति चत्वारिंशत् संस्कारा9 इति च । अपि (च) संयतानाम् eva10 यज्ञादयश् च श्रूयते11 / तत्त्वप्रकरणे12 किल विद्ययाश्रमिणो योगो नान्यस्येति श्रुतेर् मतम् ॥ कर्मणा तस्य विज्ञानं13 तद्भावम् उपनीयते14 / पश्चाद् आपन्नतद्भावो14 देहम् एतं विमुञ्चति16 ॥ इति । तथा चात्र वाजसनेयिनां यज्ञसूत्रकारः कात्यायनो ऽधिकारविवेकम् उक्तवान्17 अथातो ऽधिकारः (इति) / अथशब्द आनन्तर्यार्थः । अतःशब्दो18 हेत्वर्थः । यतो वेदाध्ययनं पूर्ववृत्तम् अतस् तदर्थज्ञानावसरे प्रथमम् अधिकारो निरूप्यते कस्यात्राधिकार19 इति । अधिकारशब्दस्यैव तावत् __________ NOTES: 1. दाशूः 2.श्रद्दधान^ 3. विधार्थत्वं न मन्यत 4. नत्यनाश्रमिणो 5. कर्तर्व्यो 6. प्रक्रुर्वीत 7. संस्कर्वति स्वधर्माश्च ... ^तोगतं 8. अष्टौ चात्मगुणाः 9. ^शश्च संस्कारा इति 10. इति चाप्यतु सपताम् 11. श्रूयते 12. तत्व^ 13. विज्ञामं 14. ^तद्भाव^ 15. ^तद्भावो 16. ^मेत विमुञ्च इति 17. कात्यायतो 18. शब्दे 19. ^त्रधिका^ ____________________________________________________________________ p. 10 को ऽर्थः1 अयम् उच्यते अभ्युपगतागमप्रामाण्यानां पुरुषाणां शास्त्रेण यद्य् अस्य कर्तव्यतया विधीयते तत्र तस्यागमपारतन्त्र्येणानुष्ठानाङ्गीकरणम्2 / तथा यच् छास्त्रेण3 निषिध्यते न कलञ्जं भक्षयेत्4 इत्यादि तत्र प्रतिषिध्यमानक्रियस्य मुख्यस्याधिकारिणो5 जिघत्साप्रयुक्तरागनिबन्धनः कलञ्जभक्षणप्रवृत्तिनिषेधार्थः6 शास्त्रपारतन्त्र्येणैव7 / अकारणसङ्कल्प औदासीन्याश्रयणं8 चाधिकारः । तद् उक्तं भट्टेन9 विधिना युज्यते यत्र न हन्यान् न पिबेद् इति । तत्रौदासीन्यवस्त्व् एव प्रतिपत्तावलम्बने ॥ औदासीन्यं प्रवृत्त्युपरमो10 व्यापाराभावः स्वामित्वेन यो व्यापारस्याधिकारस् तस्याभाव11 इत्य् उक्तः । तेनैतद् उक्तं भवति --- इदम् अग्निहोत्रादि कर्म मत्सम्बन्धितया12 विहितम् अतो मम कर्तव्यम् । इदं च परहिंसादि तथैव निषिद्धम् अतो न कर्तव्यम् इति ब्राह्मणादिर् अवगच्छति13 / एष अधिकारशब्दार्थ14 इति । तद् उक्तम् --- यत्र यस्याधिकारो ऽस्ति15 नित्ये नैमित्तिके च सः । बध्यते न हि सर्वो hi16 शास्त्रातिक्रमबन्धनैः ॥ इति । शास्त्रदृष्ट्याधिकारो निरूप्यत इत्य् अत्र17 नियोज्यत्वं तावद् àha18 ब्राह्मणराजन्यवैश्यानां19 श्रुतिः20 / तथा च --- __________ NOTES: 1. कार्थः 2. पारतं जेणानुष्टानाङ्गी^ 3. यछास्त्रेण 4. भक्षयेत्यादि 5. ^क्रियोर्मुखस्याधिकारणो 6. ^भुक्षण ... ^धार्थं 7. ^पारतंशैण^ 8. सङ्कल्पडौकादासीन्या^ 9. भद्देन 10. प्रवृन्नि उप^ 11. व्यापारस्योधिकार^ 12. सत्सम्बन्धितया 13. ^रिवगच्छतीति 14. राषोधि^ 15. ^अधिकरो^ 16. त र्व नहि^ 17. कात्रदिश्याधिकारो निरूप्यत इत्यत्र 18. नियोज्यास्तावदा^ 19. ^चैश्यानां 20. श्रुतेः ____________________________________________________________________ p. 11 वसन्ते1 ब्राह्मणेनाध्येयो2 ग्रीष्मो राजन्येन3 शरदि वैश्येन इति श्रुतिः । किं च अङ्गहीनाश्रोत्रियषण्डपतितशूद्रवर्जम्4 इत्य् अङ्गहीनानाम् अन्धमूकपङ्ग्वादीनाम् आज्यावेक्षणोपस्थानवचनविष्णुक्रमणादिष्व् असामर्थ्यात् कर्मणि नाधिकारः5 / अश्रोत्रियस्य साङ्गवेदाध्ययनविज्ञानरहितस्य6 यथावच् छास्त्रानवबोधे मन्त्राणां देवतादिसतत्त्वानगमाद् अनधिकारः7 / उक्तं च --- वैधे कृतार्थकं शास्त्रम् अवैधं नानुशास्ति9 हि । इति । षण्डस्य10 क्लीबस्य पूर्वजन्मार्जितदुष्टकर्मसूचकत्वेन11 दुष्कृतित्वाद् अनधिकारो दायादिविभागप्रतिषेधात् तस्य12 कर्मणां13 च द्रव्यादिसाध्यत्वाद् विभवयुक्तस्य14 पुत्रिण आधानादिसंयोगात्15 क्लीबस्यापुत्रिणो नाधिकारः16 / तथा चोक्तम् पतितव्याधिशूद्राणां17 यावद् वचनम् इष्यते18 / अधिकारो न सर्वस्मिन् नमुचेः षण्डकस्य19 च ॥ इति । पतितो ब्रह्महादिः20 / तस्यानधिकारो महापातकित्वात् । शूद्रस्य चानधिकारः21 / कुतो ऽथातःशब्दाभ्यां वेदाध्ययनानन्तर्यद्योतकाभ्यां22 यस्य वेदाध्ययनं तस्य कर्मण्य् अधिकार इति ज्ञापितत्वात् । कर्माधिकृतस्य च ज्ञाने ऽधिकारो ज्ञानेन कर्मणः समुच्चयनात् । तथा चोक्तम्23 --- __________ NOTES: 1. वसन्ने 2. ^धेयो 3. राज्ञेन्येन 4. अङ्गहिनाः ..... शंवपतित^ 5. अङ्गहिना^ ... मूकसन्त्वादी^ ... वाच्यनिविस्मुकमणादिषु सामर्थ्यात् कर्मण्यन्नाधिकारः 6. ^त्त्र्य्षस्यासङ्गवेवृध्यप^ 7. मन्त्राणान्दे^ 8. वैये कृतार्थेकं 9. ^वैधनानुशास्त्रि 10. शंवस्य 11. ^दुत कर्म^ 12. दयादि^ 13. कर्मणा 14. ^दूभण्यस्य 15. आदाना^ 16. गालीवस्यापुत्रिणो नधिकारः 17. ^व्यान्यशू^ 18. ^वचनामि^ 19. पंडत्कस्य 20. ब्रह्महादि 21. चानाधिकारः 22. ^ध्ययनानन्तर्यधोतकाभ्यां 23. समुश्चयनात् । तथा चाक्तम् ____________________________________________________________________ p. 12 निःश्रेयसायाधिकृतान्1 विद्या कर्म व्यबोधयत्2 / ... ... कर्मश्रुतिर् एवानुशास्ति3 तान् ॥ इति तस्माच् छूद्रो यज्ञे ऽनवकॢप्त iti4 तस्य कर्मपर्युदासाद्5 मूर्खत्वाच् च । मूर्खत्वं च तस्योपनयनवेदाध्ययनतदर्थाधिगमप्रतिषेधात्6 / तथा च गौतमः शूद्रश् चतुर्थो वर्ण एकजातिर् न च संस्कारम् अर्हति । (इति) तथा अथास्य7 वेदम् उपशृण्वतस् त्रपुजतुभ्यां8 श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वोच्छेदो9 धारणे हि शरीरभेद10 इति । वशिष्टो ऽप्य् àha11 पद्युर् वा एष श्मशानं यच् छूद्रस् तस्माच् छूद्रसमीपे नाध्येतव्यम्12 इति । न चानधिकृतेन13 कृतं कर्म शास्त्रप्रत्ययं फलं सम्पादयितुम् अर्हति शास्त्रलक्षणत्वात् फलसम्बन्धस्योत्कर्षापकर्षयोश् च । उक्तं च अवैधत्वाद् अनग्नित्वान् नाधिकारो ऽस्ति14 कर्मसु । श्रौतेष्व् अवैधताप्य् अस्य15 वेदाध्ययनवर्जनात् ॥ यः स्वाध्यायम् अधीयीत कुर्यात् कर्म16 स e(व) तत् । अवैदुष्याद् अतः शूद्रः17 कर्मणः18 पर्युदस्यते ॥ __________ NOTES: 1. निःश्रीयंसा^ 2. विधा ... व्यंवोधयत् 3. कर्मश्रूति^ 4. तस्माछूद्रो यज्ञेनवक्लिप्त इति 5. ^पर्यदासात् 6. ^स्योयनयन^ ..... ^तद्दर्थादिगम^ 7. अथास्य 8. ^मुपशूण्वतरत्र पुजतु^ 9. जिद्वाल्लेदः 10. शरोर^ 11. सिष्टोप्याह 12. यद्वद्वा e^ ..... शानं य छूद्रा तस्माछूद्रसमीये नाछेतव्यम् 13. चानधिकृतेन 14. अवैघत्वा 15. त्रोतेघवैघता^ 16. यस्त्वाध्यायमधीत कूर्यात् 17. अवैदुषादतः शूद्रो 18. कर्मण्यः ____________________________________________________________________ p. 13 किं सर्वेभ्यः न । स्मार्तं1 च पितृयज्ञादिं शूद्रः कुर्याद् यथाश्रुतम्2 / तद् विद्वत्ताम् अवाप्त्यैव3 कथञ्चिद् द्विजसंश्रयात् ॥ श्रौताद् अधिकृतानां tu4 यावद्विहितसेवनात् । निषिद्धवर्जनाच् चापि पारम्पर्येण सद्गतिः5 ॥ हीनाद् धीनाच् छुभं6 जन्म पारम्पर्येण यद् अभवेत्7 / अनुग्रहः स एषो ऽस्य8 पुंसः श्रुतिकृतो9 मतः ॥ तस्माच् छूद्रादीनां10 कर्मण्य् अनधिकाराद् अस्मिन् शास्त्रे एतत्प्रतिपादिते च योगाभ्यासे नास्त्य् अधिकार11 इति । किं च आत्माभ्यासो ऽपि नास्यास्ति12 विप्रसेवेति हि स्मृतेः । तेषाम् एवानुकम्पेति द्विजातेर् अधिकारिता ॥ तेषाम् एवेतिशब्देन13 ब्राह्मणस्य स्तुतिः कृता14 / शूद्रयोनाव् अहंआत इत्यादि बहु दृश्यते ॥ एवमादि बहुवाक्यजातं15 भारते तत्र तत्र दृश्यते ग्रन्थगौरवभयात् तु न लिख्यत16 इति । उक्तं च अधिकार्य् एव शास्त्रार्थं17 शक्तः साधयितुं यतः । तत्सिद्धाव् अप्रभुत्वं हि ज्ञातात्रानधिकारिता ॥ iti18 / __________ NOTES: 1. स्मार्थं 2. कूर्याप्रथा^ 3. तद्वद्वत्ता^ 4. श्रौतानाधि^ 5. ^चापि पारस्पर्येण सदूतिः 6. हीनाद्वीनाछुभं 7. ^पार्येण पदवेत् 8. अनुग्रहस्सस्स एषोस्य 9. श्रूति 10. ^स्माछूद्रादीनाकर्मण्यनाधि^ 11. नास्सधिकारः 12. नास्सस्ति 13. ^कारितातोमीतिचापिशब्देन^ 14. स्तुतिकृता 15. ^वाकजातं 16. भयालुर्न लिख्यत 17. शक्रः 18. ^कारेतेति ____________________________________________________________________ p. 14 इत्थं शूद्रादेर् मोक्षाभावाद् धर्मार्थकामलक्षणे1 त्रिवर्गे च पुरुषार्थे सति हीनाधिकाराद् गीताशास्त्रादेस् तेनाध्ययनादि2 न कर्तव्यम् । यस्माद् यो यत्रानधिकृतः स तदिष्टबुद्ध्यापि3 (अनुतिष्ठन्) न केवलं तत्फलं न प्राप्नोति यावद् अपरेण प्रत्यवायेनापि युज्यते । यथा राजादिना यः कुत्रचिद् अप्य् अनियुक्तः पुरुषः स तदीयग्रामादौ स्वातन्त्र्येण4 ग्रामव्यापारादि कुर्वंस् तस्माद् राजादेः5 शरीरधनदण्डादिलक्षणं6 प्रत्यवायं7 प्राप्नोति तथा शास्त्रे ऽपि यो यत्रानधिकृतस् तदिष्टार्थम् api8 कुर्वन् प्रत्यवैति । यथा च श्लैष्मिकहितम् औषधं भक्षयन्न् आरोग्यार्थं पैत्तिको नैरुज्यं न लभते प्रत्युत9 रोगप्रकोपेण पीड्यते एवम् इहापि बोद्धव्यम्10 / उक्तं च पर्युदस्तो हि यो यस्माच् छास्त्रीयाद् अपि कर्मणः । स तत्रानधिकारी11 स्याद् दानादौ दीक्षितो यथा12 ॥ एवं चाधिकृतेनानुष्ठितं13 कर्म फलसाधकं न स्वबुद्ध्यैवानधिकृतेनेति14 शास्त्रनियमः । एतच् च भगवान् एव वक्ष्यति यः शास्त्रविधिम् उत्सृज्य15 वर्तते कामकारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां16 गतिम् ॥ 1. ^क्षावद्धर्मार्थकामा^ 2. ^हानधिकाराद्रोतासास्त्रादे^ 3. ^स्सतदष्टवुड्र्यापि 4. पुरुषस्स तदीपग्रामोदखातन्त्र्येण 5. राज्ञादेः 6. घनदञ्जादि^ 7. प्रत्यवायुं 8. कृतस्तदृष्टार्थमपि 9. श्लौं जिकहितमौषधं यैतिकं औषधवुपि भक्षयन् प्रत्युत 10. प्रकोपेन पीड्र्यत यवमिहापि वोभ्दव्यम् 11. तत्रानधिकारी 12. ^द्वानादौक्षितो 13. ^नुष्टितं 14. ^साधकलस्ववुड्रौवा^ 15. मत्सृज्य 16. परा^ ____________________________________________________________________ p. 15 यतः प्रतिषेधम् अतिक्रम्य प्रत्यवेयात् कृतान् नरः1 तस्मात् तस्यानतिक्रान्तौ नित्यं2 युक्ततरो भवेत् ॥ इति । यतः किल सर्वेण पुरुषेणाविहितानुष्ठानप्रतिषिद्धसेवननिमित्तजनितपापहेतुकविविधनरकरौरवासिपत्रवनक्रकचच्छेदनश्वशृगालादिकृमिकीटभक्षणवेदनापूयशोणितकर्दममज्जनादियाम्ययातनाशताद्यनर्थसङ्कटादिसन्त्रासाच् छरणैषिणा3 स्थावरकीटपतङ्गादियोनिसहस्रावर्तभ्रमणसद्योमरणजराव्याधिक्षुत्पिपासाबन्धनाङ्गच्छेदादिदुःखभयोच्छेदकारि4 शास्त्रीयं कर्मानुष्ठीयते5 / तत् पुनर् उत्कृष्टं कर्म निषिद्धत्वाद् विरुद्धं6 सद्गतानुगतिकत्वेनादृष्टबुद्ध्यानुष्ठीयमानम् अप्य् अविहितत्वेनाशास्त्रीयत्वान् na7 केवलं निष्फलं भवति यावत् प्रत्युतानधिकृतत्वेन8 प्रत्यवायकरत्वात् परलोके9 बहुविधनरकपाताद्युपद्रववृन्दोत्पादकम् iti10 ज्ञात्वा शूद्रादिना नैवात्र नित्यम् आत्मा11 क्षपणीयः । तथा चेहैव12 वक्ष्यति वरं स्वधर्मो विगुणः13 परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भ्यावहः14 ॥ वरं श्रेयन् । दर्शयति च मनुर् अपि परधर्मेण जीवन् हि सद्यः पतति जातितः । __________ NOTES: 1. प्रत्यवेयालुरान्नरः 2. वित्यं 3. विहितनुष्टानप्रतिषेध .... हेलुक .... रौरवासियत्र .... चछेरनश्वसृगालादिक्रिमि .... शोणितकर्मममजनादि .... शताधनर्थसङ्कटामीवसन्त्रास^ 4. ^स्थावरस्कीट .... भ्रमणाघद्वो .... क्ष्त्वात्पिपासावन्धनां गछेददिडुःखभय^ 5. कर्मानुष्टोषते 6. ^पुनरुत्कष्टकर्म निसिद्धत्वाद्^ 7. सैतानुगतिकत्वेनादृष्टवुद्भ्यानुष्टीयमानमप्यविहितत्वं नाशास्त्रीयत्वान्न^ 8. प्रत्युतानुधिकृत्वेन 9. ^करत्वान्पर^ 10. ^पातद्वुपद्रव^ 11. नेवात्रनित्तमात्मा 12. तथार्चेहैव 13. वरं श्रेषान् स्वधर्मो 14. भयावद्बादर्याति ____________________________________________________________________ p. 16 शूद्रजातितो ऽपि भ्रष्टस् तिर्यगादिजातिं प्राप्नोतीति वाक्यार्थः1 / वेदे मन्त्रेषु गृह्येषु2 श्रुतिस्मृतिनिषेधतः । नाधिकारो ऽस्ति शूद्रस्य पुराणादिषु3 भारत ॥ ब्राह्मणं तु पुरस्कृत्य4 शृण्वतः फलम् ईरितम् । स्त्रियो वैश्यास् तथा शूद्राः शुद्धाः सुखम् अवप्नुयुः5 ॥ इति । यतः तिर्यग्भ्यः6 पुरुषाः श्रेष्ठाः7 कार्याकार्यविवेकतः8 / तन्त्राधिकारात् तेभ्यो 'pi9 द्विजा वेदाधिकारतः ॥ अधिका(रा)t प्रवचने तेभ्यः श्रेष्ठा द्विजोत्तमाः । श्रुत्या स्मृत्याधिकारार्थं श्रैष्ट्यम् एषां प्रकाशते10 ॥ इति । तथा च मनुः ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते । ईश्वरः11 सर्वभूतानां धर्मको(श)स्य गुप्तये ॥ तद् एवम् उक्तसम्बन्धाभिधेयप्रयोजनं12 प्रतिपादिताधिकारविशेषम् एतच्छास्त्रं व्याख्यातुं13 श्रोतुं ca14 योग्यम् इति । अतो ऽस्य व्याख्यानम् आरभ्यते15 / अनेकैश् च व्याख्यातृभिः स्वपक्षनिक्षिप्तदृष्टिभिर् इतस् ततः16 कृष्यमाणम् अनवस्थाम् आपद्यमानं गीताशास्त्रम् अपवर्गप्राप्त्युपदेशमहाप्रयोजनम्17 / (अतः) भगवतो ऽभिप्रेते सन्मार्गे स्थापयितुम् अयं यत्नः क्रियते18 / __________ NOTES: 1. शूद्रता तितो .... जानिं प्राप्नोतीति तद्दर्थं वाक्यार्थः 2. गृहे च 3. पुरणादिषु 4. पुरस्कत्य 5. शूद्रस्सुखमवाप्नुयात् 6. षतस्ति^ 7. श्रेष्टाः 8. कार्याकर्य^ 9. तत्राधि^ 10. श्रेष्ठ्यमेष्य पृत्काशते 11. ईश्वरः 12 तदेवमुक्त^ 13. विशेषयं शास्त्रं व्याख्यातं 14. श्रोतु च 15. योग्यमित्येतोस्य व्याख्याख्यान^ 16. ^रितस्तनः 17. ^मान्नं ... प्राप्नुपदेशान्^ 18. यत्वात्क्रियते ____________________________________________________________________ p. 17 नन्व् इतिहासपुराणानां पौरुषेयत्वाद् अपवर्गप्राप्तिलक्षणे ऽतीन्द्रियार्थे1 न स्वतः प्रामाण्यं सम्भवति । सत्यम् एतत् । किं तु मन्त्रार्थवादास् तेषां2 मूलम् इति न्यायविद्भिः स्थापितम्3 / अतस् तेत्र4 मूलं स्युः धर्माणां5 विप्रकीर्णानां वेदज्ञातृप्रयत्नतः । कृतं संहरणं6 साक्षाद् धर्मावगतिहेतुकम् ॥ वैदिकानां (हि) शब्दानां प्रस्थानात् तु विलक्षणम् । स्मृतीनां रचनेयं7 हि पुंप्रणीता विलक्षणा8 ॥ भगवद्व्यासादिस्मरणं9 च स्वतः प्रामणम् एव । ते हि साक्षात्कृतधर्मत्वात् करतलगतामलकवत् सकलं वेदार्थं प्रत्यक्षेणैव पश्यन्ति10 / तद् उक्तम् साक्षात्कृतधर्माण ऋषयो बभूवुर् इति । न ह्य् अस्मदादिवद् व्यासादयो ऽतीन्द्रियम् अर्थं न पश्यन्तीति वक्तुं श(क्यम्11) / विधूत(क)ल्मषत्वाद् ईश्वरानुग्रहाद् वेदार्थस्य12 वोपनिबन्धनाच् च सम्भवत्य् एवतीन्द्रियार्थदर्शनं13 तेषाम् इत्य् अदोषः । इत्थं स्थिते ऽर्जुनस्य ज्ञानकर्मोपदेशप्रसङ्गम् अवतारयितुं प्रस्तुतकथासमाप्तौ कार्यान्तरं जिज्ञासुर् धृतराष्ट्रः14 पुनः सञ्जयं पृच्छंस् तावद् àha15 ## हे सञ्जय कुरुक्षेत्राख्ये देशे धर्मप्रसवहेतुत्वाद् धर्मस्य __________ NOTES: 1. पौरुषेयद्वाद् ... लक्षणेतीन्द्रियार्थे 2. ^वादस्ते^ 3. न्यायविम्दिसथापितम् 4. तत्र 5. धमाणां 6. वेदादातृत्यपत्नतः .... हण 7. विलक्षणार्थं स्मृतीनां रचनीयं 8. विकल्षणात् 9. वासदिस्मणं 10. पश्यति 11. ^वद्यासादयोतीन्द्रियमर्थं .... नश 12. ^दिश्वरानुग्रहाद् 13. वोपनीवन्धनाश्च सभवेत्येवातिद्रियाथ^ 14. समाप्तो .... जितासुर्धृत^ 15. सययंपृस्तावदादावहे ____________________________________________________________________ p. 18 क्षेत्रे स्थाने सर्वक्षत्रसमागमे सन्निधाने सति मत्सन्बन्धिनस् तनयाः पाण्डुपुत्राश् च किम् अकुर्वत किम् अनुष्ठितवन्त इति । पूर्वं1 राजऋषिणा तपस्यता तत्र धर्मः किलोप्त इति कुरुक्षेत्रस्य धर्मक्षेत्रत्वम्2 / अत्र कुरुतातो धर्मं3 क्षिप्रं त्राणो भविष्यतीति कुरुक्षेत्रस्य कुरुक्षेत्रत्वम् इत्य् आहुः पौराणिकाः ॥ 1 ॥ एवं पृष्टः सञ्जय4 उवाच ## पाण्डवसैन्यं व्यूढं शास्त्रदृष्ट्या कृतविन्यासविशेषं6 दृष्ट्वैव7 तस्मिं काले दुर्योधनो द्रोणम् उपसङ्गम्य गौरवात् तत्समीपं8 प्राप्य वक्ष्यमाणं9 विशिष्टपदक्रियापरिकल्पितरूपं10 वाक्यम् उक्तवान् ॥ 2 ॥ तदाह ## हे आचार्य पाण्डुपुत्रसम्बन्धिनीं13 चमूं महतीं14 सेनाम् अङ्गबाहुल्याद् विस्तीर्णां15 धृष्टद्युम्नेन व्यूहविधानकुशलेन16 च व्यूढां कृतचरनाविशेषां (पश्य) / यो हि भवच्छिष्यो बुद्धिमांश् च सो ऽवश्यम्17 __________ NOTES: 1. पूर्व 2. कुरुक्षत्रस्य धर्मक्षत्रत्वम् 3. अतश् च कुरुतात्र धर्म 4. पृष्टं स्सञ्जय^ 5. व्युडं 6. ^सैन्ये व्युवं शास्त्रदृक्ष्माकृत^ 7. दृष्टैव 8. गौरवात्नत्समीप 9. वक्ष्यमाण 10. ^रुपं 11. पांडत्राणां ........ महती 12. व्यूढान् 13. ^सम्बन्धिनी 14. महन्ती 15. ब्यहुल्या हि स्तीर्णां 16. ब्यूह^ 17. पदपयो हि भवष्यो वुद्धिमांश्च सोवस्यमाम्रतिमां व्यूहरवनां करोत्यतः ____________________________________________________________________ p. 19 अप्रतिमां व्यूहरचनां करोति । अतः प्रतिविधानपरो1 भवेत्याशयः ॥ 3 ॥ किं च ## अत्र अस्यां सेनायाम् amã3 शूरा भयविषादान् अभिजाः4 / तथा महेष्वासाः5 / इषवः शरा अस्यन्ते क्षिप्यन्ते6 यैस् त इष्वासाः कोडण्डाः7 महान्तो बृहन्तः सुदृढाः परैर् अभेद्या इष्वासा धनूंषि येषां ते महेष्वासाः । अथ वा युद्ध इषून् अस्यन्तीतीष्वासा धानुष्काः (युद्ध)कर्मपराः8 / त एव च दिव्याः प्रभावत्त्वाद् धनुर् वेदकृताभियोगत्वाद् अनेकसङ्ग्रामलब्धविजयत्वाच् ca9 / महान्त उत्तमाः प्रशस्ताः । तथा युधि युद्धे भीमार्जुनाभ्यां योद्धृत्वेन10 समास् तुल्याः । के त इत्य् आह युयुधानः सात्यकिः विराटो11 द्रुपदश् च महारथः । महान् प्रेरणावरणयुद्धापसारणावकाशादिधर्मयोगात्12 प्रशस्तो रथो यस्यासौ महारथः ॥ 4 ॥ किं च ## 1. ^विचान^ 2. महारर्थः 3. सेनायासमी^ 4. मयविषाद^ 5. महेषासाः 6. अरयन्ते क्षिप्यते 7. षैस्ते द्रघासाः कोदंडाः 8. महान्तो वृहन्तः सुदवाः परैसमेधा^ धनुषि .... ते तथा युद्धाद्रष्टूनस्यन्तीतीष्वासा धानुकाः कर्मरपरा 9. प्रभावत्वा .... देकसं^ 10. योद्धत्वेन 11. युयुधानस्तात्यकिर्विराटो^ 12. महान्प्ररणावरणा युद्धापसारावकाशादिधर्मयोगात् 13. चेकितान् 14. कुन्तिभोजैश्च ____________________________________________________________________ p. 20 इह सञ्ज्ञामात्रप्रधाना अमी शब्दा निगदव्याख्या(ताः)1 / (ताः) अतो न व्याख्यायोग्याः । येषां त्व् अर्थानुगमे विशेष उपलभ्यते ते लेशतो व्याख्यायन्ते2 / काशीनां राजा (वीर्यवान्) उत्साहशक्त्युपेतः6 / पुरु बहु जयतीति पुरुजित् । कुन्तयो जनपदाः तेषां वासी4 (कुन्तिभोजः) / शिवयो जनपदास् तेषां राजा5 (शैब्यः) / स च शौर्याद्युत्तमगुणयोगान् नरपुङ्गवः पुरुषश्रेष्ठः6 ॥ 5 ॥ तथा ## विक्रान्तो वीर्यवान् सुभद्रासूनुर् अभिमन्युः8 ॥ 6 ॥9 एवं पाण्डवानीके प्रधाननायकनिर्द्देशं10 कृत्वा स्वानीके प्रधाननायकान् दर्शयन्न् àha11 ## अस्माकं ये विशिष्टाः कुलशौर्यादिभिः16 प्रधानास् तान् सञ्ज्ञार्थं ब्रवीमि17 / सञ्ज्ञानं सञ्ज्ञा । तुशब्दः18 पूर्वेभ्यो विशेषावद्योतनः19 / युयुधानादयो वराका युष्माकं पुरतो ऽकिञ्चित्करा20 इत्य् अर्थः ॥ 7 ॥21 __________ NOTES: 1. शब्दा .... व्यख्य 2. एषां त्वार्हानुनमः कश्चिदुलभ्यते .... व्याख्यायते 3. उत्साहशत्सुपेतः 4. जनपदस्तमाजस् वामी 5. जनपदैस्तस्य राजा 6. सौर्यदु ... योगान्नपुगव पुरुषश्रेष्ठः 7. वुधान्युश्च 8. ^सूनुभिमन्युः 9. अङ्कोयम् दर्शयन्नाह अस्मात्परः विद्यते 10. ^निदेशं 11. स्वाखानेके प्रधानान्दर्शयन्नाह 12. लु 13. निवोध 14. मं दौन्यस्य 15. सञ्ज्ञार्थं तान् 16. चौर्यादिभिः 17. ब्रविमि 18. सञ्ज्ञा न सञ्ज्ञा तु शब्दः 19. विशेषावष्वोत्ना 20. किं तित्करा इत्य् अर्थः 21. अङ्कोयं परिगणयन्नाह अस्मात्परोस्ति ____________________________________________________________________ p. 21 ताश् च परिगणयन्न् आह ## न केवलम् एते यावत् ## नानाप्रकाराणि चक्रासिमुशलगदाप्रभृतीनि (शस्त्राणि) प्रह(र)णानि येषां ते तथा । नानाविधगजरथाश्वादियुद्धक्रियासु पण्डिता मत्कार्ये च त्यक्तजीविता. सन्त्य् एवान्ये ॥ 9 ॥8 एवम् उभयसैन्यनायकनिर्देशं कृत्वा सारासारतां निरूपयन्न् आह ## अस्माकं यथानिर्दिष्टसंहतानां10 तत्पाण्डवबलम् अपर्याप्तम् असमर्थम् अभिभवितुम् यतो भीमाभिरक्षितम् भीमसेनेन प्रधानभूतेन गुप्तम् । स च (भीमो) भीष्मापेक्षया किञ्चिन् न्यूनतर इत्य् अभिप्रायः11 / इदं त्व् अस्माकं बलम् एतेषां पाण्डवानां पर्याप्तम् अभिभवाय विनाशने समर्थम् इत्य् अर्थः12 यतो भीष्माभिरक्षितम्13 / भीष्मस् त्व् अनेकशस्त्रास्त्रपारगो निर्जितानेकमहासमर इत्याशयः14 ॥ 10 ॥15 1. मवान् 2. कणश्च 3. जयद्रथः 4. अश्वस्यामा 5. सौमर्दन्निश्च 6. शूरादर्थे त्यक्ता जीविताः 7. विशारदाः 8. अङ्कोयम् निरूपयन्नाह अस्मात् परोस्ति 9. वलं 10. ^सहितानां 11. किञ्चिन्त्यूनतर इति आभिप्रायः 12. पाण्डवामां पर्यासमाभिभवाय विनाशने सर्मर्थमित्य् अर्थः 13. ^रक्षितं 14. भीष्मोस्वनेकशास्त्राश्स्रपारगोनेकनिर्जितमहासमर इत्याशयः 15. अङ्कोयम् आह अस्मात् परोस्ति ____________________________________________________________________ p. 22 प्रधाननिर्देशपर्योजनम् आह ## हि यस्माद् एवम्भूतेन भीष्मेणाभिरक्षितम् अस्माकं बलं पाण्डवानां पराभवे पर्याप्तम् । ततो ऽयनेषु सर्वेषु रथमार्गरथ्यासु सर्वासु यथाभागम् । यो यो भागो यथाभागम् । यो यस्यात्मीयो भगो ऽंशः (स तेन) रक्ष्यः1 / तत्र अवस्थिताः सन्तो भवन्तो भीष्मम् एवाभिरक्षन्त्व्2 इति तस्मिन् नायके3 सर्वतो गुप्ते बलं परबलप्रणाशने4 क्षमं भवतीत्याशयः । यद्य् अस्मिन्न् iti5 (?) अयनं कक्ष्यादि ॥ 11 ॥ इदानीं6 कार्यान्तरम् उपक्षिपति सञ्जयः7 ## तस्य प्रक्रान्तस्य बलस्य दुर्योधनस्य và9 हर्षम् उत्पादयन् भीष्मः कुरूणां तत्कालजानां पूर्ववयाः सिंहनादम् उच्छैर् विनद्य10 ततः शङ्खं दध्मौ । सिंहस्य इव नादः सिंहनादः तं विनद्य । सामान्यनदेर् विशेषनदिः11 कर्म । सिंहनादं कृत्वेत्य् अर्थः ॥ 12 ॥ ## अनन्तरं शङ्खादयः सहसैवाविचारितनियन्त्रणम् एव अभ्यहन्यन्त13 ताडिताः । स च वादित्रसङ्घातजः शब्दस् तुमुलो महान् __________ NOTES: 1. यस्यात्मीयोंसो भागो रक्ष्यः 2. भोष्ममे^ 3. त्तस्मिन्नायके 4. ^प्रद्दर्शने 5. यत्यस्मिम्निति 6. इदान्नी 7. कार्यातरमुपाङ्क्षिपति संययः 8. विनद्योश्चैः सङ्खान् 9. चलस्य दुर्योधनस्या वा 10. कुरुणां .... सिंहनादसुश्चौर्वितघं 11. समान्य^ 12. पणवानक^ 13. शङ्खायाः सहसैवाधिचारितं निर्यत्रणमेवाभ्यहन्यत ____________________________________________________________________ p. 23 अविभाव्यमानावयवविवेकः श्रोतृहृदयदारणो ऽभवत्1 / भेर्यः कात्वाः (?) आनकस्तमिस्वा (?) गोमुखो ऽनलम्बकः2 (?) ॥ 13 ॥ ## माधवपाण्दवौ दिव्यैकरथारूढावचिन्त्यप्रभावौ शङ्खावत्यर्थं5 ध्मातवन्तौ ॥ 14 ॥ अथ प्रधानशङ्खनामनिर्द्देशम् àha6 ## ## पौण्ड्रं (पुण्ड्र)देशजं विपुलं वृकोदरो दीप्ताग्न्युदरो9 भीमकर्मा बकहिडिम्बादिराक्षसविदारणादीनि भीषणानि कर्माणि यस्य (सः) / कुन्तीपुत्रग्रहणं प्रशंसार्थम् । पितुर् असंविज्ञाने मात्रा व्यवदेशो यद्य् अपि कुत्सा10 राधासुतस्येव तस्य पुनः संविज्ञाने प्रशंसैव11 धर्मपुत्रत्वाद् युधिष्ठिरस्य12 ॥13 ॥ किं च तथा ## 1. महानविभाव्यमामावयवविवेकः श्रोत्त्र्तृदयारुणोभवत् 2. गोमुखोनलवङ्कः 3. श्वेतेह^ 4. पांडवाश्चैव 5. दिय्यैकरथरुटावचिन्त्यप्रभावौ शंव्यौ^ 6. ^नामुनिर्देश^ 7. कर्मार्वृकोदरः 8. कुतीपुत्र 9. दीप्ताग्यदरः 10. यत्युकुत्सा 11. सविज्ञाने प्रशंसेव 12. धर्मपुत्रात्वाघ्रधिष्टिरस्य ____________________________________________________________________ p. 24 ## // सात्यकिश् चापराजितो युद्धेष्व् इति विज्ञेयम् ॥ 18 ॥ किं च ## यथोक्तशङ्खघोषस् तुमुलो6 दुर्योधनादीनां हृदयान्य् अभिनद्7 भिन्नवान् । यतो नभश् च पृथिवीं चैव8 सकलम् इव व्यनुनादयत् प्रतिशब्द्दयुक्तम् अकारयत् व्यनुनदनं प्रयुक्तवान् । व्यनुनादयद् इत्य् अत्र व्यत्यये ऽनाडभावः9 / इहस्थानम् अपदानां10 निर्वचनं ग्रन्थगौरवभयान् na11 कृतम् । येषां च शब्दानाम् इह लक्षणानुगमो न दृश्यते तेषां विरोधो नोद्भावनीयः । यतः परमर्षिणा द्वैपायनेनैवोक्तम् अलङ्कृतं शुभैः शब्दैर् इति । अतस् तद् आगमाद् एवावगम्यते शुभशब्दत्वे12 व्याकरणानां बहुत्वे च कथं पाणिनीयेन केवलेन विरोध उद्भावयितुं युक्तः13 / इतिहासादीनां वैदिकार्थप्रतिपादनाच् छन्दस्तुल्यत्वम्14 / तथा चानेनैवोक्तम्15 इदं हि देवसम्मितम्16 पवित्रम् इदम् उत्तमम् इति कार्ष्णवेदम् इदं पुण्यम् iti17 / तथा अन्यत्रापि चोक्तम् __________ NOTES: 1. याचाल्यश्च 2. पृथक् 3. धातराष्ट्राणां 4. व्यदारयन् 5. पृथिवी 6. क्षयथोक्त^ 7. हृदयान्यभिनद्भिन्न 8. पृथिवी चैव 9. व्यनुनदनः प्रयुक्तवानिवेति व्यत्ययेनानुभावः 10. इहधनाम^ 11. ग्रथ^ 12. ब्रुभैः शब्दैरितिस्तदागमादेवावगते 13. विरोधरुद्भावयितु युक्त 14. इतिहासादानां वेदिकार्थ^ 15. चानेनेवोक्तम् 16. वेदेसामितं 17. कार्क्ष्मवेदमि^ ____________________________________________________________________ p. 25 वेदाभेदं भारतस्यावलोक्य व्यासो वाक्यैर् अश्विनोः स्तोत्रम् आदौ । सम्यक्कृत्वा वैदिकैर् लक्षणोक्तीर्1 भूयो भूयस् ताः करिष्यत्य् अत्र शेषाः2 ॥ 19 ॥ अन्यद् अपि कार्यान्तरम् उपक्षिपन्न् आह ## अथ शङ्खघोषाद् अनन्तरम् अर्जुनो दुर्योधनादीन्5 (व्यवस्थितान्) विविधेनाकारेण6 यथाविभवम् अवस्थितान् दृष्ट्वा शस्त्राणां सम्पाते प्रवृत्ते धनुर् उत्क्षिप्य सावधानो हृषीकेशम् इदं वक्ष्यमाणं वाक्यम् आह । हृषीक(m) इतीन्द्रियग्रामाख्या तदीशं7 हृषीकेशम् इति । हे महीपत इति धृतराष्ट्रोद्बोधनं सञ्जयेन8 ॥ 20 ॥9 किं तद् वाक्यम् इत्य् आह ## मध्ये रथस्थापनाद् युयुत्सासंशयो ऽनुमीयते14 पार्थस्य । तं च प्रकटयिष्यति । किमर्थं (सेनयोर् मध्ये) रथस्थापनम् इति चेद् अत आह यावद् i(ति) / यावद् इत्य् अनेन कार्यशेषं सूचयति15 __________ NOTES: 1. ^कलक्षणोक्तीर्^ 2. ^ष्यत्रशेषः 3. वृ.वृत्ते 4. हपीकेशं ... पहीपते 5. शङ्खघोषादं नरमर्जुनो । दुर्योधनादिन् 6. विविधनेकाकारं 7. तदीसं 8. धृतराष्ट्रद्धनं सजयेन 9. ॥20॥ इति नास्ति 10. निरोष्के 11. योद्धकप्नान^ 12. कैप्नया 13. अस्मिन्नणसप्नुद्यमे 14. युथुत्सात्सं^ 15. सुचयति ____________________________________________________________________ p. 26 रणसमुद्यमे युद्धोद्योगे1 कैः सह मया योद्धव्यम् iti2 योद्धुकामान् अवस्थितान् दृष्ट्वा ततो यथाभिप्रेतम् आचरिष्यामीत्याशयः4 ॥ 22 ॥ सञ्जय उवाच ## गुडाका निद्रा तदीशेन जितनिद्रेणार्जुनेनैवम् उक्तो9 भगवान् उभयोः सेनयोर् मध्ये रथं स्थापयित्वोवाच । कथं स्थापयित्वेत्य् आह भीष्मद्रोणप्रमुखतः10 तयोः सम्मुखम् । आद्यादित्वात् (सार्वविभक्तिकः) तसिः11 / सर्वेषां ca12 राज्ञां सम्मुखम् । किम् उवाचेत्य् आह हे पार्थ । पश्यैतान् एकत्र समवायं गतान् कुरून् iti13 / भीष्मद्रोणाभिमुखे14 रथस्थापनाभिप्रायं भगवान् आह यत15 पितामहगुरून्16 प्रति कदाचिद् अस्यायुयुत्सा स्यात् तद् एनं ज्ञानोपदेशेन17 प्रवर्तयिष्यामीति18 ॥ 24 ॥ ## __________ NOTES: 1. पुध्वोद्योगे 2. योद्धर्व्यामिति 3. योद्धकामान् 4. यथाहिप्रेतम्^ 5. नृषीकेशो 6. ^मदिक्षिताम् 7. पश्यैवान् 8. ^नुकुरुनिति 9. जितनिद्रेना^ 10. प्रप्नुखतस्^ 11. इत्याधोदित्वा तुसिः 12. चा 13. कुरुनि^ 14. -भिमुखरथ^ 15. भगवत् आहुर्यत् 16. ^गुरुन् 17. कदाचिदस्थायुत्सा स्यात्तरानं ज्ञानोपदेशेन 18. प्रवर्तयिष्यामिति 19. त्तत्रापश्यान्स्थितान् पार्थः पितूनथ 20. भ्रात्तून् 21. सखंस्तथा 22. ^सुहृदश्चैव सेनयौरु^ ____________________________________________________________________ p. 27 तत्र उभयोः सेनयोर् मध्ये पार्थः पित्रादीन् अपश्यत् । पितॄन् पाण्डुधृतराष्ट्रभ्रातॄन्1 केनापि वान्येन2 (सम्बन्धेन) तत्स्थानीयान् पितामहान् भीष्मबाहुलीकसोमदत्तप्रभृतींस् तत्स्थानीयान्3 वा मातुलान् शल्यशकुन्यादींश् ca4 तथैवोभयोः सेनयोर् अन्यान् स्वजनान् भ्रातॄं तत्तुल्यान् सुतान् पौत्रान् (अपश्यत्)5 ॥ 26 ॥ ## तान् सर्वान् बन्धून् iti7 समीक्ष्य न कश्चिद् अत्र परः सर्व एव स्वजना इत्य् एवं विचार्य कथम् एते मारयितुं युवता इति प्रकृष्टया करुणया वशीकृतः । तत एव सीदमानो ऽवसादं गच्छन् युद्धोद्यमं8 जहद् इदम् अब्रवीद् इति । व्यत्ययेनात्रात्मनेपदम्9 ॥ 27 ॥ किं तद् इत्य् आह ## हे कृष्ण इमान्14 स्वान् जनान्15 युयुत्सून्16 समवायेनावस्थितान् दृष्ट्वा मे अङ्गानि योद्धुं नेच्छन्ति17 / वेपथुः कम्पो __________ NOTES: 1. पित्रून् पान्दुधृतराष्ट्रभ्रात्रून् 2. वातन्येन 3. वाहिक .... तत्स्थानीमान्वा 4. शकुत्यान्दीश्च 5. सेनयोरभ्यतुल्यस्वाजन्यातुतः ॥ 26 ॥ 6. परयाष्टिष्टः 7. तात्सर्वान् वन्धूनीति 8. गछत्युद्भाद्यमं 9. च्यत्ययेन 10. कृक्ष्मयुयुत्सुन् 11. गात्रारणि 12. गांडिव 13. त्वत्कैव 14. कृनेमान् 15. स्वाजनान् 16. युयुतृन् 17. याद्धं नोद्यच्छन्ति ____________________________________________________________________ p. 28 रोमहर्षश् च ऊर्द्ध्वरोमता1 (गाण्डीवं) संसते ऽधःपतति । त्वक् शरीरं चर्म2 शोकाग्निना दह्यते3 / मुमूर्षूं दृष्ट्वा4 कृपया तथाभूतः सन् iti5 / अत्र च भिन्नकर्तृकता6 पूर्वोक्तन्यायान् na7 चोदनीया । यद् वा दर्शनक्रियाया अर्जुनः कर्ता गात्रादिसादनादौ च वास्तवेन धर्मेणार्जुन एव । न ह्य् अर्जुनव्यतिरेकेणान्यद् गात्राद्य् अस्ति8 / इवशब्दस् तूपमार्थो9 भेदबुद्धिं जनयतीति । अपि च कृपावशात् प्रयत्नशैथिल्ये सत्य् अवष्टम्भं10 धारयितुं न शक्नोमि । दुःखप्रकर्षाच् च चक्रारूढम् iva11 मे मनो भ्रमत्य् अनवस्थितत्वाद् भ्रमतीवेत्य् उक्तम्12 ॥ 29 ॥ किं च ## निमित्तानि यानि जयसूचकानि उत्साहादीनीष्यन्ते14 / तानि विपरीतानि15 अनुकूलानि पश्यामि । यद् वा गात्रावसादादीनि निमित्तानि पश्यामि । न चाहवे बन्धुवर्गं16 हत्वोपकारम् अनुपश्यामि ॥ 30 ॥ तत्रैतत् स्यात् यद्य् उद्ध्यतां पाण्डवानां विजये सति राज्यादिलाभलक्षणस्य श्रेयसः सम्भावनास्तीति तद् àha17 --- __________ NOTES: 1. रोमहर्ष कुर्ध्वंरोमता 2. ^त्त्वच्छारीरं चर्मा 3. दत्येते 4. ^दृष्टा 5. भूतस्मयन्न इति 6. भिन्त^ 7. पूर्वोन्ङ्क्यापन्न चोदनीया 8. ^व्यतिरेणान्यद्भात्राद्यस्ति 9. इति शब्दस्त्वपमार्था 10. अवष्ठम्भ 11. शङ्कोमि दुखप्रकर्षाश्च चक्रारुठभिव 12. ^स्थितत्वाद्भुमतीवेत्युङ्कम 13. निमिन्तानि 14. ^सूचकान्युत्साहाशीनीष्यन्ते 15. विपरोतानि 16. व चाहवे वन्धुवंर्ग 17. तत्रतेतत्स्याच्छक्रवापष्टतः पांडवानामित्यादि श्रयलक्षणं श्रेयोस्तीत्यत आह 30/ शक्तत्वाद्युद्ध्यतां पाण्डवानाममित्रविजयलक्षणं श्रेयोस्तीत्यत आह इति वा पाठः ____________________________________________________________________ p. 29 ## साम्प्रतम् एव म्रियते2 बन्धुवर्गस् ततो जयम् अपि न काङ्क्षे नाभिलषामि3 / अथोच्यते --- जये सति राज्यं लभ्यत इति चेत् तन् na4 / न च राज्यं काङ्क्षे । राज्ये हि सति सुखानि भवन्तीति चेत् तन् na5 / न च सुखानि काङ्क्षे । कस्माद् इत्य् आह --- हे गोविन्द (रा)ज्येन भोगैः सुखादिभिर् वा किं naþ6 कृत्यम् । सर्वं वा राज्यभोगादिकं यज् जीवितोपकरणं7 तेनापि किं प्रयोजनम् इति ॥ 31 ॥ न त्व् एष पुरुषार्थां यद् आत्मम्भरित्वम् । किं तर्हि । सर्वं8 (हि) जीवितं राज्यादि (वा) गुरुपित्राद्यर्थम् इष्यत इत्य् àha9 --- ##11 येषां गुर्वादीनां कृते राज्याद्य् अस्माभिः काङ्क्षितं त एव मे गुर्वादयः सुदुस्त्यजान्12 प्राणांस् त्यक्त्वा13 नो ऽस्माकं पुरतो योद्धुं14 स्थिताः । तत् को नाम बुद्धिपूर्वकारी निष्प्रयोजनं राज्यादि प्रियं कुर्यान् न गुर्वादीन्15 ॥ 32 ॥ तान् एव दर्शयति #<आचार्याः पितरः पुत्रास् तथैव च पितामहाः । भातुलाः (श्व)शुराः पौत्राः श्यालाः16 सम्बन्धिनस् तथा ॥ BhG_1.33 //># __________ NOTES: 1. कृष्म 2. साम्न्पतमेव भ्निपते 3. नाभिलष्याभि 4. लभ्यत इति तन्न 5. चेन्नन्नन 6. नं 7. पज्जावितं पेकरं 8. सर्व 9. इत्यार्ह 10. पषामर्थे काक्षितं 11. योद्धु प्राणांस्सत्त्वकासुदुस्सजान्31 12. गुर्वादयस्सुदुस्सतात् 13. त्यत्का 14. योद्धुं 15. प्रिये कुयान्न तु पुर्वादीवोति 16. स्यालाः ____________________________________________________________________ p. 30 श्यालाः1 श्वाशुर्याः । सम्बन्धिनो2 जामात्रादयः ॥ 33 ॥ इदानीं करुणाविष्ट आह --- ## एतान् आचार्यादीन् घ्नतो ऽपि जिघांसतो ऽपि हिंसितुं नेच्छामि । घ्नतो ह्य् अवश्यं हन्यते6 लाभार्थं यदि (ते) हन्येरन् । तत्र त्रैलोक्यराज्यस्यापि हेतोर् न हन्तुम् इच्छामि7 किं पुनः पृथिव्या अर्थे ॥ 34 ॥ पापशङ्कायाम् àha8 --- ## हे जनार्दन एतान्11 हत्वा अस्माकं को ऽभ्युदयो भवेत्12 / कस्य हि बन्धुमरणात् प्रीतिर् उत्पद्यते13 / प्रीतिर् इति यद्य् अपि कृदभिहितो भावो द्रव्यवद् भवति14 तथापि भावरूपतां न जहाति15 नास्ति भिन्नकर्तृकता । हननप्रीत्योर् ह्य् एककर्तृकता16 / यत आततायिनः किलैते कथन् नः प्रीतिः स्याद् इत्य् àha17 --- पापम् एवेति । एतान् हत्वा प्रत्युत पापम् एव अस्मान् आश्रयेत् । यत आततायित्वे ऽपि भ्रात्रादयः सम्भजनीया वर्धनीया लाडनोया न तु __________ NOTES: 1. स्यालाः 2. संवेधिनो 3. ^मिच्छामिष्वतोपि 4. त्रैलोक्य^ 5. कितु 6. हिसितुर्नेच्छामि ध्न र्त्धवश्यं हन्यन्ते 7. ^रंस्तत्रेलोक्यराज्यस्यापिहेतुर्न हन्तुमिच्छामि 8. पापसंवं शङ्कायामाह 34 9. निहस धार्तराष्ट्रन्निः 10. प्रेतिस्स्याज्जनार्हन 11. एना 12. योभ्युदयोभवेत् 13. प्रतिर्^ 14. कृदमिहितो भावो द्रब्यबद्भवति 15. ^तं मृजहतिति 16. ^प्रीत्येत्द्यैक एकर्ता 17. कथन्न प्रीतस्स्मादित्याह ____________________________________________________________________ p. 31 हन्तव्या इति । कथं हि भ्रात्रादिवधाद् एवाधर्मो ऽस्मान् na1 भजत इति हत्वा पापम् आश्रयेद् इति । अत्रापिशब्देन न्याये भिन्नकर्तृकता वास्तवेन तु नास्ति । पापं हि हिंसादिकं2 क्रियात्मकम् एव । ततश् च एव हन्ति तेनैव कृतं पापं स्याद् इत्य् एकः कर्ता ॥ 35 ॥ एवं3 भ्रात्रादिवधाशङ्काविक्लवम् अभिधाय तदभिप्रायाविष्करणायाह4 --- ## यस्माद् धार्तराष्ट्रहननात् प्रीतिर् नास्ति प्रत्युताधर्मः7 तस्मात् तान् स्वजनवर्गान् हन्तुं वयं नार्हाः8 / स्वजनं हि हत्वा कथं सुखिनो भवेम । धर्मबहिष्कृतानाम् एतदाचारणम् इत्यभ्यिप्रायः9 ॥ 36 ॥ किं च --- ## कुलक्षयस् तावद् ध्रुवः प्रत्युपस्थितः13 / तत्कृतश् च दोषो वक्ष्यमाणः सर्व14 एव । अमी ca15 द्रोणादयो ऽस्मासु मैत्र्यां वर्तमानत्वान् मित्राणि । तेषां द्रोहे जिघांसायां yat16 पातकं यद् वा मित्राणि द्रुह्यतीति मित्रध्रुक् तस्मिन् मित्रद्रुहि पुरुषे यत् पातकम् __________ NOTES: 1.भ्रात्रादिषधादेव^ 2. यार्प हि हिसादिकं 3. कर्त्तान्न एवं 4. वित्क्लवेभिधायाम्भिप्रायाविष्करणयाह 35 5. हन्नु 6. ^वान्धवान् 7. प्रत्यता^ 8. हन्तु वयं नाहाः 9. धर्मवहिष्कतानामेनद्दाचरितमित्याभिप्रायः 10. लौभोयहनः 11. पापद^ 12. पपश्यद्भिख 13. तावद्धवः प्रत्युपस्थिः 14. वक्ष्यमाण^ 15. चामी 16. जिघांयोयत् ____________________________________________________________________ p. 32 इति सम्बन्धः । तद् एतद् उभयम् ete1 धार्तराष्ट्राः पृथिवीलाभोपहतचेतसः सन्तो2 यद्य् अपि na3 पश्यन्ति न चेतयन्ते । तत् कथम् अस्माद् उक्तरूपात् पापान् निवर्तितुम् अस्माभिर् na4 ज्ञेयम् अवश्यं ज्ञेयम् इत्य् अर्थः5 / किम्भूतैर् अस्माभिः6 / कुलक्षयकृतदोषम् अन्वगच्छद्भिः7 ॥ 38 ॥ तम् एव दोषं दर्शयति8 ## कुलक्षये सति ये धर्मा नित्यनैमित्तिका यागादयो गोत्रसमाचाराः स्र्तीरक्षणादयश् चानादिकालीनास् ते पुरुषाणाम् अनुष्ठातॄणाम् अभावात् प्रणश्यन्ति10 / यत्र च धर्मस्य हानिस् तत्रावश्यम् अधर्मः प्रभवति परस्परं प्रत्यनीकत्वात् तयोः । तदभिभूतश् ca11 प्राणिनो ऽकार्येषु प्रवर्तन्त इत्य् àha12 --- धर्मे नष्टे कुलं कृत्स्नम् इति । उभयलोकहितवन् निस्त्र्यादिकम् अधर्म आक्रम्य तिष्ठतीत्य् अर्थः14 / उतावश्यम् इति ॥ 39 ॥ किं च ## अधर्माभिभवाद् हेतोः कुलस्त्रियः चरित्रहीना15 भवन्ति । तासु दुष्टासु वर्णेय जायते वर्णसङ्करः । वर्णश् चासौ सङ्करश् चेति । अशुद्धो वर्ण इत्य् अर्थः ॥ 40 ॥ __________ NOTES: 1. ^मेने 2. लाभोपहेतचतेस्सन्तो 3. ना 4. ^उभरूपान्निवर्तिमस्माभिर्न 5. ^मितिथ्यः 6. किमूतैरस्माभिः 7. अन्वगच्छद्भिः 8. दृशयति 31 9. भवत्युत 10. पुरुषाणाननुष्टा रूणामभावान्प्रणश्यन्ति 11. पभवति ... प्रत्यनीकत्वान्नयोः तदभिभूजाश्च 12. प्रवर्ततः 13. धर्मो नष्टेकुल^ 14. आक्रमतृधितिष्टतीत्य् अर्थः 15. चरित्रहीना ____________________________________________________________________ p. 33 ## स वर्णसङ्करः कुलस्य नरकपतनाय कल्पते । यतः --- सन्ततिः शुद्धवंश्या तु पतरेह च शर्मणे । विपरीता तु नरकाय इत्य् आगमः2 / कुलध्नानां च नरकाय । यतो वर्णसङ्करोत्पत्तौ3 कुलध्नाः कारणभावं प्रतिपद्यन्ते4 / कस्मात् सङ्करो नरकाय5 / यस्माद् एषाम् उभयसैन्याश्रितकुलानां पितरः धर्म्यसन्तानाभावल् लुप्तपिण्डोदकक्रिया6 भवन्ति । पिण्डश् च उदकं च पिण्डोदके तयोः क्रियाः ता लुप्ता येषां ते श्राद्धादिविच्छेदे7 सति पतन्ति ॥ 41 ॥ पुनर् अपि शोकसंविग्नत्वात्8 सङ्क्षेपेण तद् एवालोचयन्न् àha9 --- ## कुलध्नानां सम्बन्धिभिः एतैः यथोक्तैः कुलधर्मनाशाधर्माभिभवकुलस्त्रीदूषणैर् वर्णसङ्करकारकैर् हेतुभिः12 दोषैः कुलाभावाद् जातिधर्मो ऽनादिकालीनः13 क्षात्रः14 कुलधर्मश् चाध्ययनश्रद्धोदकदानादिः उत्साद्यते मूलत15 एव विलोप्यत इत्य् अर्थः ॥ 42 ॥ ततश् च --- ## उत्सन्ने कुलधर्मे त्व् अयम् अन्यो दोषो16 यत् कुलधर्मैः __________ NOTES: 1. कुस्य च 2. इत्यागम 3. नरकापतो वर्णसङ्करोत्पत्तौ 4. कारणाभावं प्रतिपद्यन्त 5. कस्मा सङ्करो नरकार्य 6. ^भावलुप्तपिंडोदकक्रिया 7. ^विच्छेदे 8. ^सविग्नत्वात्^ 9. आह 41 10. कुलघानां 11. उत्साघत 12. ^दुषणैर्^ वर्ण^ 13. ^दोषै कुलाभाज्जारते धर्मो^ 14. क्षत्रः 15. दानारुकत्साद्यते mulp.ata 16. उत्सन्नकुलधर्मत्वेयमन्योदोषः ____________________________________________________________________ p. 34 परस्वर्गाद्यभ्युदयेन योगात् प्रेतानां सन्ततिविच्छेदान् न भवति (स्वर्गप्राप्तिः) / प्रत्युत1 श्राद्धातिथ्यादिकुलधर्माभावान् नरकपतनं (तेषां) भवत्य् एवेति वेदवादिभ्यः2 अनुशुश्रुम श्रुतवन्तो वयम् इति ॥ 43 ॥ एवं संशयाविष्टचेता3 नरकप्रत्यवायदर्शनात् सञ्जातसंवेग àha4 --- ## अहो विस्मये । बत विषादे । यद् राज्यसुखलोभेन विस्मयकारिणा7 सारभूतं दुर्लभं स्वजनं हन्तुं वयम् उद्यताः तत् महत्पापं कर्तुं व्यवसिता इत्य् अतो ऽस्य विषादः8 / तथा राज्यसुखं नाम पश्य कीदृशं येन वयम् अद्य पापाः सम्भाव्यमानस्वजनवधाय प्रवर्तामह9 iti10 विस्मयः । यद् và11 अहो दैन्ये । बत खेदानुकम्पयोः । राज्येन यत् सुखं तल्लोभात् स्वजनवधपापव्यवसाये प्रवर्तामहे12 / त्रयो ऽप्य् एते क्लेशा राज्यार्थम् अस्य प्रादुर् अभवन्न् iti13 कृत्वा निवर्तितुम् इच्छतीति14 ॥ 44 ॥ संवेगाकुलः पुनर् अपि प्रलपन्न् àha15 --- ## यदि धार्तराष्ट्राः शस्त्रपाणयः सन्तः माम् अशस्त्रम् अनुद्यतायुधम् अप्रतीकारम्17 अकृतप्रतिविधानम् उदासीनावस्थं हन्युस् तन् मे __________ NOTES: 1. धर्मैः प्रेतानां परस्वर्गादभ्यु^ योगः सतद्विच्छेदान्न भवति प्रत्यत 2. ^कुले^ ... पतनमित्येर्ववेद^ 3. एव शयाविष्टचेता 4. आह 43 5. कर्तु 6. हन्तु 7. विस्मारेण 8. चिषादः 9. वयमध्यसम्भाव्यमानपापास्त्वजनवधयाये प्र^ 10. हति 11. युद्धा 12. प्रवतीमदे 13. क्लेशांयार्थस्य प्रा^ 14. ^मिच्छतीति 15. ^आह 44 16. ^ब्रतीकार^ 17. तायधमं^ ____________________________________________________________________ p. 35 क्षेमतरं युक्ततरं स्यात् । परो मनोरथः (सिद्धः) स्यात् पाप्(à)करणाद् इत्य् अर्थः । सशस्त्रं1 सप्रतीकारं मां हन्तुं न केचन क्षमाः स्युर् इत्य् उभयोर् उपादानम् ॥ 45 ॥ इदानीं सञ्जयो धृतराष्ट्रं2 प्रत्य् अर्जुनकथाप्रस्तावं समापयन्न् i(द)m आह --- ## तान् समीक्ष्य ...... सीदमानो ऽब्रवीद् इदम् इत्य् अतः प्रभृति एवं यथोक्तम् उक्त्वा अर्जुनः4 सङ्ख्ये युद्धभूमौ धनुर् उत्सृज्य5 रथस्योपर्य् उपाविशत् । किं कारणम् । यतः स्वजनहननजनितशोकाकुल6 इति ॥ 46 ॥ अत्र सङ्ग्रहश्लोकाः --- शूरसङ्ख्या परव्यूहे स्वबले शूरसङ्ग्रहः7 / तद्विवेको भीष्मरक्षा8 शङ्खवादित्रनिःस्वनाः ॥ दिदृक्षा सैन्ययोर् ज्ञातिगुरुमित्रानुदर्शनम्9 / तज्जानुकम्पा पार्थस्य परिदेवपरिभ्रमौ ॥ युद्धत्यागश् च शोकश् ca10 पदार्थाः सारसङ्ग्रहः11 ॥ इति श्रीमद्भगवद्गीतासु भगवद्भास्करकृते भगवदाशयानुसरणाभिधाने भाष्ये ऽर्जुनविषादो12 नाम प्रथमो ऽध्यायः ॥ 1 ॥ __________ NOTES: 1. मशस्त्रं 2. धृतराष्ट्रं 3. ^मुक्ता सेख्ये 4. यथोक्तमुत्त्कार्जुनः 5. धनुःन्सृज्य 6. यत सृवजनहनन^ 7. श्लोकाऽपरव्यूहे शूरसङ्ख्यास्व^ 8. ^रक्षां 9. दिदृशा सैन्ययोज्ञाति^ 10. युद्धत्यागो दशैकश्च 11. सङ्ग्रहः । 46 12. भाषे^ ____________________________________________________________________ p. 36 अथ द्वितीयो ऽध्यायः इत्थम् अन्तकवक्त्रकुहराभिमुखं जनं मित्रबन्धुवर्गं प्रति जातघृणं अर्जुनं1 पृथिवीभारावतरणसम्पिपादयिषया भगवान् स्वधर्मसहितसम्यग्दर्शनोपदेशेन युयोधयिषतीति प्रतिपादयितुं द्वितीयाध्यायग्रन्थारम्भः2 / तं सञ्जयो धृतराष्ट्रं प्रति विवृण्वन्न् àha3 --- ## तम् अर्जुनं तेन प्रकारेण प्रथमाध्यायोक्तेन गात्रावसादमुखशोषरोमहर्षादिलक्षणम् अवसीदन्तं5 कारुण्यपरवशम् अत एवाश्रुपूरव्याकुलत्वाल् लोहितेक्षणम् अवसीदन्तं6 व्युपरतयुद्धोद्यमं भगवान् वक्ष्यमाणं वाक्यम् उवाच । तं वाक्यम् उवाचेति द्विकर्मकता ॥ 1 ॥ ## कुत इति संशयानः पृच्छति9 / कस्माद् इदं मोहलक्षणं पापं कर्तृ त्वाम् उपगतम् आग(त)m । अस्मिन् विषमे सङ्कटे त्रैलोक्यसम्भावितपौरुषं त्वाम् असम्भाव्यमानो मोहः कुतः सम्प्राप्त इति महान् संशयः । कीदृशं10 कश्मलम् । कुलशीलविद्यारहितैः सेवितम् अतश् चाकीर्तिकरं तत एव चास्वर्ग्य नरकादिप्रापकं तस्मात् ॥ 2 ॥ __________ NOTES: 1. ^कुहराभिमुखजनमित्रवुन्धुवर्गं प्रति तात^ 2. ^ग्रन्थारंमः 3. प्रतिवृण्वन्नह 4. ^मस्त्रुपूर्णाकुलेक्षणम् 5. तमर्जुन तेन प्रकारण प्रथमाध्योङ्क्तेन गात्रावसादमुभांशोष^ 6. कुरुण्व ... एवालुदू^ 7. कश्प्रल^ 8. समपस्थितम् 9. पूछति 10. कीवृशं ____________________________________________________________________ p. 37 ## क्लैब्यम् अमनुष्यत्वं दीनभावं मोहान् मा गच्छ3 मा आश्रय यतस् त्वयि4 खाण्डवानलतर्पणेन सङ्ग्रामाराधितत्र्यम्बकतया निवातकवचवधपरितोषितपुरन्दरत्वादिभिर् उपादानैर् देवेष्व् api5 प्रख्यातपौरुषे नैतद् उपपद्यते न सम्भाव्यते6 / अतस् त्वं हृदयस्याल्पसारत्वं7 क्षुद्रम् अल्पवस्तुभूतं न्यूनहृदयत्वं8 कापुरुषसेवितं त्यक्त्वा रथोपस्थाद् उत्तिष्ठ । उत्थाय च युद्धाय सज्जो भवेत्य् आशयः9 / परन्तपेत्य् अनेनार्जुनं प्रोत्साहयति ॥ 3 ॥ एवं भगवतोक्ते ऽर्जुन उवाच10 --- ## कथं केन प्रकारेण कया युक्त्या12 भीष्मादीन् माननीयान् अहं प्रतियोत्स्यामि11 / मधुसूदनारिसूदनेति भक्तः पुनः पुनर् आस्थां करोति समक्रमेण ॥ 4 ॥ किम् iti13 न च प्रतियोत्स्यामीत्य् àha14 --- ## __________ NOTES: 1. गच्छ कौण्तवेय नैतत्वस्युपपद्यते 2. तङ्क्तोन्तिष्ट 3. गछ 4. त्वषि 5. ^भिरपादानैर^ 6. नैतद्रुपपद्यत ना साभाव्यते 7. अत सत हृदयस्य^ 8. ^मूतान्यूनहृदय^ 9. त्यत्त्का रथोपस्थाः उत्तिष्ट । उस्याय च पुकृय सज्जया भवेत्याशयः 10. उवाच 3 11. प्रतियोत्सामि 12. युक्ता 13. ^नारियूदनेति भक्तापुनः पुनराछाना करोति । समत्रमेण किमिति 14. च न प्रतियोत्स्याम इत्याह 4 15. ^हत्व 16. श्रेयश्चभुन्त्तुभैक्षमपीह 17. पतिग्घान् ____________________________________________________________________ p. 38 हि यतः कारणात्1 / यस्माद् (इह लोके देशे) गुरून् भीष्मादीन् प्रति युद्धवर्जनेन अहत्वा रक्षित्वा भैक्ष्यम् अपि चर्तुं2 श्रेयः । न तु धनाभिलाषी सन् गुरून् निहत्य भोगान् राज्यादीन्3 शोणितलेपबहुलान् भुञ्जीयेति कुत्सा । नैव भुञ्जीयेत्य् अर्थः । इह लोक इह क्षणिके जीवलोक इत्य् अर्थः । तुशब्दो गुरुहननव्यावृत्तिसू(च)नार्थः । पुनस् तुग्रहणाद् भैक्ष्यम् अपि प्रशस्यतरम्4 / न त्व् एवंविधो विषयोपभोग इति ॥ 5 ॥ एतद्दशायाम् इदम् इव तावद् विचार्यताम्5 --- ## चशब्दः पूर्वापेक्षयाधिकाभ्युदययुक्तिद्योतनार्थः10 / एतद् इति वक्ष्यमाणावमर्शिना सर्वनाम्ना --- यद् वा जयेम यदि वा नो जयेयुः --- इत्य् एतद्वक्ष्यमाणवाक्यद्वयाभिधेयो ऽर्थः प्रत्यवमृश्यते11 / न त्य् आत्मीयपरवर्गाव् एकीकृत्य12 निर्देशः । स धार्तराष्ट्राणाम् अस्माकम् इत्य् अर्थो विवक्षितः13 / कतरद् इत्य् अनेन सामान्यवादिना तद्वाक्यद्वयाभिधेययोर् बलयोर् एकतरं गरीयस्त्वेन विकल्पतो निर्णीयते14 / __________ NOTES: 1. हिः कारणायदेशे 2. चर्तु 3. शब्दादीन् 4. ^र्थः । अग्रहणात्न्मैक्ष्यमपि प्रशंस्य^ 5. एतदास्साभिदमेव तावद्विचार्यताम् 5 6. विड्मः 7. वानेव 8. जिजोविषामस्ते^ 9. प्रमुस्तो धर्तराष्ट्राः 10. ^पेक्षयाभ्युपयुक्तिद्योतनार्थः 11. ^वमशिना सर्वनाम्ना पद्य जयेम यदि वा नो नयेयुरित्येतद्वाक्यत्वयाभिधेयोर्थः प्रत्यवमृष्यते 12. ^स्वर्गावकीकृत्य 13. ^मस्पाकमित्यर्थो विवक्षतः 14. तद्वाक्यद्वत्याभिधेययोर्वलयो^ 15. निणोर्मते ____________________________________________________________________ p. 39 यद्यदिशब्दौ वितर्के विकल्पे वा । तद् अयं वाक्यार्थः1 --- न चैतद् वयं जयपराजययोर् अनियमाज् जानीमः2 कतरद् बलम् अस्माकं धार्तराष्ट्राणां मध्याद् गरीयो3 गुरुतरं बलवत्तरम् इति । यद् वा वयं तान् जयेमाभिभवेम4 यदि वा ते नो ऽस्मान् जयेयुर् अभिभवेयुर् iti5 / किं ca6 यान् एव धार्तराष्ट्रान् हत्वा जीवितुं नेच्छामः7 कृपालुतया त एवास्माकं प्रमुखे सम्मुखे स्थिता इति । एतच् चार्जुनस्य सम्भ्रमपरिदेवनं हस्ताद्यभिनयेन ॥ 6 ॥ एवं सकारणं स्वपरिदेवनं पुनर् api8 भगवन्तम् अर्जुन àha9 --- ## एवम् अहं गुरुबन्धुमित्रस्वजनान् मृत्युना धृतान् दृष्ट्वा13 कार्पण्यदोषोपहतस्वभावः14 कार्पण्यम् औचित्यप्रतिपक्षभूतं दैन्यम्15 तद् एव दोषस् तेनोपहतो दूषितः सत्त्वधैर्यात्मकः16 स्वभावो यस्य स तथोक्तः । तथा धर्मे सम्मूढम् अप्रतिपत्तिं गतं चेतो यस्य सो ऽहं पृच्छामि त्वां परमेश्वरम् । यन् मे श्रेयः स्यात् तन् मे निश्चितम् असन्दिग्धं ब्रूहीति17 / धर्मविषयदैन्यदोषोपहतचित्तो ऽहम् इत्य् अर्थः । __________ NOTES: 1. शब्दो वितर्क्ये वा विल्पे तदयुं वाकयार्थः 2. ने चैतद्वयं जयपराजययोनियमा जानीमः 3. मध्याद्भुरीयो 4. ताज्जयेम^ 5. नोस्तां तपेपुरभिभवेयुरिति 6. किच 7. धार्तराष्ट्रान् हत्वा नीवितु नेछामः 8. सपरिदेवनरपि 9. आह 6 10. दाषो ... पृछामि 11. ^सम्मूवचेताः 12. यछेयस्स्यान् ... व्रूहि ... त्वां त्पपन्नम् 13. ^मित्ररवजनान् .... ध्रातां दष्ट्वा 14. ^दोशोपहत 15. कार्यणयमौर्तित्य प्रतिपक्षभूतदैत्यं 16. दोषरवेनोपहतो दुषितस्सत्त्व^ 17. धर्मेस्समूढं अलवुप्रतिपत्ति चेतो पस्य सोहं पृच्छामि त्वा पर्मेश्रेयस्यान्तन्म स्वन्तिस्सनृग्घं व्रूहीति । ____________________________________________________________________ p. 40 शास्त्रविहितो ऽनुष्ठेयः1 क्रियामार्गो धर्मः । तत्रैतत् स्यात्2 --- नाशिष्यायोपदेशो (देयः) इति । तन् न । शिष्यस् ते ऽहं3 निवेदितात्मा त्वां प्रपन्नः4 शरणागतश् च । अतो ऽनुशासनेनानुगृहाणेति ॥ 7 ॥ कस्मात् त्वत्तः श्रेयो ऽनुशासनं प्रार्थ्यत इति चेत् तद् àha5 --- ## hi9 (यतः) कारणाद्10 देशे । यस्माद् भूमौ11 निष्कण्टकं12 स्फीतं राज्यं ततो ऽपि चाधि(कं सुराणां स्वा)मित्वं13 प्राप्य अहन् न tat14 तथाभूतं (प्रपश्यामि) बुद्ध्या15 निरीक्ष्ये यो ममैवम्भूतस्य16 सर्वाधिपतेः सम्भाव्यमानहितोपदेशसहायकस्यापि मुमूर्षोर् ग्लानिसमुत्थं18 शोकं सर्वेन्द्रियाणाम् इन्द्रियवृत्तीनाम् उच्छोषणं सङ्कोचकरम्19 (अपनुद्यात्) निरस्येत् त्वां विनेत्य् अतस् त्वां पृच्छामीति20 ॥ 8 ॥ अधुना सञ्जयः पार्थप्रतिज्ञाताम् उक्तिम् समापयं धृतराष्ट्रम् àha21 --- __________ NOTES: 1. ^विहितोनुष्टेयः 2. स्थात् 3. इति तछिष्यः 4. त्वप्रपन्नः 5. कस्मात्वतः ... दाह 7 6. द्यशेकम्छोषणमिन्द्रियाणां 7. ^सपन्न^ 8. चाधिपन्त्यम् 9. हिः 10. कारणाय 11. यस्माद्भूमौ 12. निष्कंठकम् 13. ततोपि चाधिमिन्त्वं 14. हन्न तं 15. वुद्धा 16. ... ममैवभूतस्य 17. सर्वाधियते 18. मुमृषुर्ज्लातिसमुत्थं 19. सर्वेन्द्रियाणामिन्द्रियवृत्तीतामुछोषणं सङ्कोचकरं 20. पृछामीति 21. अधुना ... सञ्जयः pàrthapratij¤ànà^samàpayaü धतरार्ष्टमाह 8 ____________________________________________________________________ p. 41 ## हे परन्तप । कथं भीष्मम् अहं इत्य् अतः प्रभृति भगवन्तम् उक्त्वा3 ततो ऽतिशोकाकुलमनाः4 पुनर् अपि गोविन्दम् àha5 --- न योत्स्यामि6 इति । एवं परिच्छेदम् उत्साद्य7 तूष्णीं8 बभूवेत्य् अर्थः । हः पादपूरणे ॥ 9 ॥ इदानीं भगवत्प्रयुक्तिं वर्णयन्न् àha9 --- ## तम् अर्जुनं13 सेनयोर् मध्ये यथोक्तेन प्रकारेण सीदमानं युद्धं प्रति त्य्क्तोत्साहं हृषीकेशो14 हसन्न् इदं वक्ष्यमाणं वाक्यम् àha15 / महात्मानः16 किल स्मितपूर्वाभिभाषिणो भवन्तीति ॥ 10 ॥ तत्र (न) योत्स्यामि इत्य् आत्मविषयमिथ्याज्ञानवशान् निश्चितसङ्कल्पम् अर्जुनम् आत्मज्ञानोपदेशम् अन्तरेण तन्निवृत्तेर् असम्भवात् तदुपदेशाय प्रसङ्गम् अवतारयितुं भगवान् उवाच17 --- ## __________ NOTES: 1. एवमुत्त्वा हषीकेशं 2. ... मुत्त्वा तूक्ष्मीं 3. भगवतमुत्त्का 4. ततो ते^ 5. गोविन्दमाह 6. योत्स्य 7. परिछेयमुसाद्य 8. तूक्ष्मों 9. ... ^न्नाह 9 10. तृषीकेशः 11. भाइत 12. ... रुभयार्मध्ये 13. नमर्जुनं 14. सक्तोत्साहं तृषीकेशो 15. वक्ष्यमाण वाव्माह 16. महात्मान 17. अर्जुनमत्माज्ञानोपदेशमन्तरेण तन्निवृत्तो सम्भवा^ त्तदुपदेणय प्रसङ्ग^ ^वाच10 18. वीक्ष्य ____________________________________________________________________ p. 42 त्वं मानुषेण माणुषजातिसुलभेनानुशयेन1 मलिनीकृतमनाः । अत एव मृत्योर् आस्यम् आभिमुख्येनागन्तुम् आरभमाणान् बन्धून् अवेक्ष्य2 दयाभिभूतो मानुषजातिसुलभाभ्यां शोकमोहाभ्यां ग्रहणाद् धेतोर् विसञ्ज्ञो3 व्यवहितदिव्यज्ञानः संवृत्त इति । इतश् चोपहासकारणम् । सञ्ज्ञानं सञ्ज्ञा4 विशिष्टा बुद्धिः । विगता व्यवहिता वा सञ्ज्ञा अस्येति5 विसञ्ज्ञः । उपहतान्तरात्मा । वृत्त्यप्रसङ्गात् समासो6 मानुषेणेत्य् अनेन सापेक्षत्वे 'pi7 गमकत्वाद् युज्यत एवेति8 ॥ 11 ॥ कस्माद् विसञ्ज्ञो ऽसीत्य् àha9 --- ## (अशोच्यान् अशोचनीयान् भीष्मादीन्) अनुशोचितवान् asi11 / तेषां हि स्वधर्मानुष्ठानप्रवृत्तत्वेन12 त्रिवर्गासिद्धेर् भाविनो ऽर्थस्य13 च नित्यत्वाद् अशोच्यत्वम् । अपि च प्रज्ञावादांश् च भाषसे --- पापम् एवाश्रयेद् अस्मान्14 श्रेयश् चर्तुं भैक्ष्यम् अपीह15 लोके --- iti16 / तद् एतद् उभयं तव (न) शोभते । यस्माद् गतप्राणानगतप्राणाम्श् ca17 नानुशोचन्ति पण्डिताः । परिनिष्ठिततत्त्वज्ञानाः18 पण्डिताः । परिनिष्ठिततत्त्वज्ञानाः18 पण्डिता उच्यन्ते । अत्र पुनर् आत्मयाथात्म्यवादिनो ऽभिप्रेयन्ते19 / तेषां तावद् आत्मनो ऽविनाशित्वदर्शनाद् अशोकः20 / तद्वद् अविनासित्वं संपद्य मोहशोकौ21 त्यक्तुम् अर्हसीति तात्पर्यार्थः । __________ NOTES: 1. ^जात्या तुदाशयेन 2. ... गन्तुमारन्न्बधूनवेक्ष्य 3. ... मा व्रूमणाद्वेतो^ 4. साज्ञा 5. सञ्ज्ञस्येति 6. वृत्त्यप्रंसमासासो 7. ^त्यनेम सापेक्षोपि 8. युज्यतरवेति 9. त्याह 11 10. ... ननु शो^ 11. अशोचनीयान् .... अनुशोचितवासि 12. तेषां ... हि स्वधर्मानुष्टानप्रवृत्वेन 13. भाम्बिनोर्थस्य 14. ... दस्मात्छ्रेय^ 15. भैदमपीह 16. दति 17. यस्माद्भूत प्रा^ 18. परिनिष्टित्वज्ञा^ 19. ... वादितोभिप्रर्यते 20. ... दात्मनो विनाशित्वाद्दर्शनादशोकः 21. तद्वदनविनाविनाशित्वं संपद्यन्मोह ____________________________________________________________________ p. 43 न पुनर् अस्यायम् अर्थः1 --- पण्डिता न शोचन्ति त्वं तु मूढो ऽसीति । नेहातिविनीतस्य2 मौर्ख्यं3 सम्पाद्यं तदपनयार्थत्वात्4 (...) प्रवृत्तेः ॥ 12 ॥ कथं पुनर् अस्याविनाशित्वम् इत्य् उत्साहयितुम् àha5 --- ## चतुशब्दौ कदाचिद् इत्य् अस्मिन्न् अर्थे वर्त्तेते6 / नाहं7 कदाचिन् नासम् अपि त्व् आसम् एव । न त्वं नासीर् असीर् एवेत्य् अर्थः । नेमे8 भीष्मादयो9 नासं किं त्व् आसन्न् एव । न च न भविष्यामः । अस्माच् छरीरात् परं10 शरीरान्तरे भविष्याम एव । अनेन त्रिष्व् अपि कालेषु सत्ताख्यायते11 / प्रतिशरीरं क्षेत्रज्ञानां12 भेदात् तद्भेदव्यपदेशः । के पुनर् अमी क्षेत्रज्ञा नाम । परमात्मनो ऽंशाः13 / तथा च वक्ष्यति --- ममैवांशो जीवलोके14 जीवभूतः सनातन इति । अग्निविस्फुलिङ्गवन् महाकाशघटाकाशवज् जीवपरयोर् भेदाभेदौ15 / तत्र स्वाभाविको ऽभेद औपाधिकस् तु भेद iti16 स्थितिः । एवम् उत्तरत्र क्वचिद् अभेदेन17 व्यपदेशः (क्वचिद्) भेदेन च भविष्यति । अनादिसिद्धाश् च जीवाः सनातना इति वचनान् न तेषां सर्गादाव् उत्पादः प्रलयो वान्ते । (त)था च याज्ञवल्क्यः18 --- __________ NOTES: 1. न पुनरस्यमर्थः 2. न हानीतस्य 3. मउथं 4. तदपनपार्थत्वात् 5. कथं पुरविनाशित्वामेति उत्साधयितुमाह 12 6. शब्दः ... वर्तते 7. नात्कं 8. ते मे 9. भीष्मदयो 10. अस्माछरीरात्परं 11. समाख्यायते 12. ष्से त्र्यज्ञानां 13. परज्ञात्मनीशाः 14. जीवलेके 15. ... घटाकाशवत्र्यतीवपरयोर्भेदाभेदौ 16. स्वाभाविकोभेदाउपधिकस्तुभेदरिति 17. एवमत्युत्तरत्र काचिदभेदेन 18. इति तेथा च याज्ञवक्लः ____________________________________________________________________ p. 44 अहङ्कारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्मायं मुक्तपूर्वः1 कदाचन ॥ इति । एवं चानादित्वे पूर्वकृतकर्मापेक्षया सर्गादौ सुरनरतिर्यग्भेदेन2 सृष्टिवैचित्र्योपपत्तिः । धर्माधर्मव्यवस्था2 बन्धमोक्षव्यवस्था3 चास्मिन् पक्षे ऽवकल्पते4 / येषां पुनः परमात्मैव साक्षाद् अनुप्रविष्टः5 शरीरेषु तदंशो जीवो नाम नास्तीति मतम् तेषाम् एकस्मिन् मुक्ते सर्वमुक्तिप्रसङ्गो बद्धे चैकस्मिन् सर्वस्यापि मुक्त्यभावाद् iti6 व्याससूनोः शुकस्यापि मुक्त्यभावः स्यात्7 / न च परमात्मनः संसारित्वं युज्यते । तस्य च विद्यायोगात् विज्ञानम् आनन्दं ब्रह्म इति च नित्याकाशानन्दस्वरूपत्वात् । तस्माद् ईश्वरांशाः प्रतिशरीरं परस्परं भिन्ना8 जीवा अभ्युपगन्तव्याः । एवं च घटधूमदृष्टान्तो ऽपि युज्यते --- यथैकस्मिन् घटाकाशे रजोधूमादिभिर् वृते । न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः9 ॥ इति । येषाम् अयम् ईश्वरो ऽत्यन्तभिन्नो10 जीवात्मानश् च बहवस् ते च सर्वे सर्वगता इति तेषाम् अपि साङ्कर्यप्रसङ्गः । एकेनाग्निहोत्रे कृते सर्वेषां (तत्कृतं) स्याद् एकेन च मद्यपाने11 कृते सर्वैः कृतं स्यात् । अथ यस्य तच्छरीरं12 तस्यैव तद् इति चेत् __________ NOTES: 1. मुङ्क्तपूर्वः 2. तिर्यक्य्र्भेदेन 2. वैचिओपपतिः धर्मधर्मव्यवस्था 3. बन्धसोक्ष्यव्यवस्था 4. चास्मित्य पक्षेव कल्पते 5. साक्ष्यादनु^ 6. वाद्वेचैकस्मिन्नेकस्यापि मुक्तभावदति 7. शुकस्य मुक्तभावः स्यात् 8. तस्याविघायोगा विज्ञानमानन्दं ब्राह्मेति नित्यकाशानन्दं ... दीश्वरशाः प्रतिशरीरं परस्परभित्रा 9. ... सुखादिभिरिति 10. येषामयीश्वरोत्यन्त^ 11. मध्यपाने 12. यस्यतछरीरं ____________________________________________________________________ p. 45 कस्य तच् छरीरम्1 / सर्वेषां तत् सम्बन्धाविशेषाद् अभिसन्ध्यादिवशात् स्याद् व्यवस्थेति2 चेत् अभिसन्ध्यादिषु चैकतुल्यत्वाद् एकस्मिन् मनसि3 सर्वेषां समवायाः सङ्कल्पादयः समानास् तत्पूर्वकं कर्म तन्निमित्तं च शरीरम् iti4 सर्वसाधारण्यान् na5 कदाचिद् असाधारण्यहेतुः शक्यते केनचिद् दर्शयितुम् । अनादित्वस्यास्मत्पक्षे ऽप्य् अविशेषाद् अणुपरिमाणाश् च जीवा इष्यन्ते6 / कस्मात् । उत्क्रान्तिगत्यागतिश्रुतेः । लिङ्गशरीरस्य च सङ्कोचविकासधर्मिणोर् अणुरूपत्वाद् औपाधिकम् अणुत्वं7 जीवस्य गीयते । परमात्मरूपेण तु सर्वगतत्वं जीवस्येति स्थितम्8 ॥ 13 ॥ (तस्य) नित्यत्वे लोकसिद्धं दृष्टान्तम् आचष्टे9 ## यथा बाल्ययौवनस्थाविरेषु12 सो ऽहम् अस्मीति प्रत्यभिज्ञानान् नित्यत्वम् आत्मनः प्रत्यक्षप्रमाणसिद्धम् । देहस्यैवावस्थान्तरापत्तिर् नात्मन इति तथा नित्यस्यैव13 तत्रावस्थितस्य (आत्मनः) देहान्तरप्राप्तिः । तत्र धीरो धीमान् न मुह्यति । यदि तर्ह्य् अविनाशित्वम् आत्मनस् तद् इदानीं वृथा ते शोकः14 समुपस्थितः कथम् ॥ 14 ॥ शीतोष्णादिकृतैः15 सुखदुःखैः संयोगा(t तद)नुपरम इति । तच् ca16 --- __________ NOTES: 1. कस्य तछरीरं 2. ... सन्ध्यादिवशात्साध्यवस्थेति 3. चैवतुल्य ^मतसि 4. तन्निमित्तव शरिरमिति 5. सर्वसाधारण्यन्नकेनचिद्वर्शपितुम् 6. द्रष्यन्ते 7. लिगशरीरस्य सङ्कोच च विकाश धर्मि णुत्वादौपाधिक^ 8. स्वितम् 9. दष्टान्तमाचष्टे 13 10. कौमार 11. मुत्वति 12. बल्ययौवन 13. तथानित्यस्यैवाव^ 14. ^दानीमन्यथा मे शोकः 15. कथं शतोक्ष्मादि कृतैः 16. तत्त्व 14 ____________________________________________________________________ p. 46 ## मीयन्ते विषया आभिर् इति मात्रा इन्द्रियवृत्तयः । तासां स्पर्शा विषयैः संयोगाः4 शीतोष्णनिमित्तसुखदुःखहेतवः5 / ते चानित्याः । कस्मात् । आगमापायित्वात् । आगच्छन्ति अपगच्छन्ति च न च नित्यसमवेताः पावकौष्ण्यवत्6 / शीतोष्णग्रहणं7 प्रदर्शनार्थम् । आध्यात्मिकम् आधिदैविकम् आधिभौतिकं8 त्रिविधं दुःखम् (तत्) च त्रिविधम् एवेति । यस्माद् अनित्यास् तेषाम् उपायेनोपरमः शक्यः कर्तुम्9 / को ऽसाव् उपायः । ज्ञानपूर्विका तितिक्षा । तद् आह तांस् तितिक्षस्व इति सहस्वेत्य् अर्थः10 ॥ 15 ॥ कथं तत्सहनं तदुपरमहेतुर् इत्य् àha11 --- ## न व्यथयन्ति न चालयन्ति13 स्वस्माद् आत्मस्वरूपात् । समे दुःखसुखे यस्य । यं समदुःखसुखं14 न चालयन्ति सो ऽमृतत्वाय मोक्षाय कल्पते समर्थो योग्यो भवतीत्यथः15 ॥ 16 ॥ ननु चामृतत्वं न सम्भावयितुं शक्यते सुखदुःखलक्षणस्य विकारस्य मुक्ते ऽप्य् आत्मनि सम्भवाद् आत्मनो वा कदाचिद् विनाशोपपत्तिर् इत्य् आशङ्क्य àha16 --- __________ NOTES: 1. कौटेयः 2. शीतोक्ष्मसुखदुःखशं 3. आगमापायनोनित्यास्तां^ 4. विषयैस्संप्रयोगाः 5. शातोक्ष्मनित्तसुख^ 6. आगमापायित्वादागच्छंसपगच्छन्ति न च नित्यसमवेताः पावकौस्म्यवत् 7. शीतोम^ 8. आध्यात्मिकामाधिदैनिकंमाधिमौतिकं 9. कर्जु 10. सहस्वत्यर्थः 11. नदुपरभहेतुरित्याह 15 12. व्यथयन्त्ये पुरुष 13. न चालपन्ति 14. ममेसुख^ समुदुःखं 15. योग्येभिवतीत्य् अर्थः 16. वेनाशोपत्ति^ क्याह 16 ____________________________________________________________________ p. 47 ## आत्मन्य् अविद्यमानस्य सुखदुःखलक्षणस्य धर्मस्य न कदाचिद् विद्यते2 भावः । भवनं भूतिर् उत्पत्तिर् इत्य् अर्थः3 / सिकतास्व् इव तैलस्य । उत्पद्यमानस्यैव हि (मानसः) सुखदुःखलक्षणो विकारः शीतोष्णादिनिबन्धनो जायत इत्य् अनन्तरम् उक्तम्4 / नन्व् अचेतनत्वाद् अन्तःकरणस्य संवेदनं नोपपद्यते । चेतनत्वात् क्षेत्रज्ञसमवेतस्यैवायं विकारः5 / यथा वैशेषिकाः प्राहुः --- नैतद् एवम् अन्तःकरणस्थो ऽप्य् असौ जीवात्मा संवेद्यते । यथा च रूपादयो घटादिस्थाः7 (इति) / नायं क्षेत्रज्ञधर्म इति च वक्ष्यति --- इच्छा द्वेषः सुखं दुःखम्8 --- इति । यद्य् अपि क्षेत्रज्ञसमवायित्वं सुखदुःखयोस् तथापि तत्स्वरूपस्य न विक्रिया मणिस्वरूपवत् । नीलपीतादीनाम् eva9 मणिसमवायिनां परस्परविरोधाद् विक्रिया । विक्रिया हि नाम विनाश उपमर्दः10 / तथात्मन इति । नाभावो विनाशो विद्यते । सत आत्मनः सो ऽहम् इति प्रत्यभिज्ञानान् नित्यत्वोपपत्तेर् अनित्यहेतोश् चाभावात्11 / अविनाशी वा अरे ऽयम् आत्मा इति श्रुतेः । उभयोः सदसतोर् दृष्टो निर्णीतो ऽन्तो मर्यादा अन्त्यावस्थेति12 यावत् । अन्तशब्दो मर्यादावचनो ऽत्र ग्रामान्त iti13 यथा । यत् सत् __________ NOTES: 1. वियते 2. कदाचिद्विधते 3. भवनभूतिरुत्पत्रिरि^ 4. तैलस्य मानसस्यैव हि सुखदुःखलक्षणो विकारः शीतोक्ष्म्यादिनिबन्नो जायते इज्य नन्तरमुक्तम् 5. चेतनत्वाक्षेत्रज्ञसमवेतरावायं 6. यथोष्टत्वमग्नितमात्माना संवेद्यने 7. घटादिस्था 8. इच्छाद्वेषस्सुखदु^ 9. लीलपीताशेनामेव 10. विक्रिया हि नासोपमेदस्^ 11. सवितृमलवत् प्रत्यभिज्ञानान्नित्योपपत्तेरनित्यहेतोश्चाभावा 12. निर्णीतातः मर्यादात्ववस्था 13. ग्रामाता इति ____________________________________________________________________ p. 48 तत् सद् एव । यद् असत् तद् असद् एवेति1 / कैर् अयं निश्चयः कृत इत्य् आह --- तत्त्वदर्शिभिः2 / तद्भावस् तत्त्वम् । तद् iti3 सर्वनाम्ना पदार्थमात्रं व्यपदिश्यते । वस्तुयाथात्म्यवेदिभिर् इत्य् अर्थः4 / अपरे तु मायावादिनो ऽन्यथावतार्य वर्णयन्ति5 / इतश् ca6 शोकमोहाव् अकृत्वा शीतोष्णादेर् विद्यते8 भावः । भवनम् अस्तिता । कुतः । विकारत्वात्9 / विकारश् च (प्रत्यक्षादिभिः) प्रमाणैर् निरूप्यमाणो नास्तितां प्रतिपद्यते । यथा घटादिः स्वकारणव्यतिरेकेणानुपलब्धेर् असन् एवं सर्वो विकार iti10 / नन्व् एवं सर्वाभावे शून्यवादः प्रसज्येत11 / नायं दोषः । द्वे बुद्धी12 सर्वप्राणिप्रसिद्धे भवतः --- विशेष्यबुद्धिर् विशेषणबुद्धिश् ca13 / सन् घटः सन् पतः14 इति । तत्र विशेष्यविषया बुद्धिर् घटादिविषया सत्पटादौ15 व्यभिचारान् मिथ्याबुद्धिः । या पुनर् विशेषणविषया सद्बुद्धिः सा सर्वत्र वृत्तेर् अमिथ्या16 / तस्मात् सैव पारमार्थिको । सर्वो हि घटादिः शरीरादिश् च प्रपञ्चो मायामात्रम् असद् इति मन्यन्ते । एतद् अन्ये17 प्रमाणकुशलाः प्रत्याचक्षते18 / यत् तावद् उक्तम् --- प्रत्यक्षादिभिः प्रमाणैर् विकारो घटादिर् निरूप्यमाणः स्वरूपं जहातीति तद् असत् । आलोकेन्द्रियमनःसंस्कारे19 सति घटो ऽयं पटो ऽयम् इति प्रत्यक्षा बुद्धिर् उत्पद्यते । यया बुद्ध्या यो ऽर्थो प्रतीयते तयैव तदभावः प्रतीयते20 __________ NOTES: 1. युदसत्तदसदेवेति 2. तत्वदर्शिभिः 3. तदेति 4. वस्तुयाथात्मावेदिभिर्^ 5. अबतारं वर्णयन्ति इति वा पाठः 6. मायावादिन्येन्यथावतार वर्णयन्तीतच्च 7. शीतोश्मस^ कत्तुं कर्स्मात् 8. शीतोक्ष्मादर्वि^ 9. कुजो विकारत्वात् 10. घटादिस्स्वकारेव्यतिरेकेणानुपलभे रसन्नेवं सर्वोधिकार इति 11. प्रसज्यते 12. वुद्धि 13. विशेषबुद्धिर्विशेण^ 14. घटस्सर्पट इति 15. विशेषवु^ सपटादौत्यभिचारान्मिथ्याबुद्धिर्षा^ 16. ... विषयासंवुद्धिस्सा सर्वत्रावृ^ 17. मायामात्रमत् मिति मन्यन्ते तानन्ये 18. प्रसाचक्षते 19. आलोकेन्द्रियमनस्कारे 20. जयैव तदभावः प्रतिपते ____________________________________________________________________ p. 49 इति को वदेद् यो न तार्किकः । पञ्चभिः प्रमाणैः प्रत्यक्षानुमानोपमानार्थापत्त्यागमैर् वस्तुस्वरूपं परिच्छिद्यते1 / यत्र पञ्चापि निवृत्तानि तत्र प्रमाणनिवृत्त्या प्रमेयाभावो निश्चीयते । यथा नात्र घट iti2 / न च व्यभिचाराद् एवावस्तुत्वं3 भवति । यथैव घटबुद्धेः पटादौ व्यभिचाराद् अवस्तुत्वं तथा सद्बुद्धेर् api4 शशविषाणादाव् api5 व्यभिचाराद् अवस्तुत्वं प्रसज्यते । भावबुद्धिर् अभावान् निवर्तते भावाभावयोः परस्परविरोधात् । अथ (यथा) सद्बुद्धिः सत्तां6 ज्ञापयति तथा घटादिबुद्धिर् अपीन्द्रियजन्यत्वाविशेषाद् अनुवृत्तिव्यावृत्तिप्रत्ययग्राह्यत्वाच् ca7 / अवान्तरसामान्यम् अपि घटत्वगोत्वादि सर्वम् अभ्युपगन्तव्यम् । तथा च व्यक्तिः सामान्यस्य8 तद्धर्मत्वात् । परम् अपरं च द्विविधं सामान्यम् । परं सत्तालक्षणम् । अपरं गोत्वादिलक्षणम् । न ह्य् आश्रयस्य धर्मिणो भावस् तदाश्रितस्य9 सामान्यस्य वस्तुत्वम् अवकल्पते । सतो hi10 भावः सत्ता । न हि सा निर्दुष्टा11 स्वतन्त्रा नाम केन(चि)d इह घटाद्याश्रयनिरपेक्षा12 चक्षुषा गृह्यते । सत्सु द्रव्येषु पृथिव्यादिषु13 गृह्यमाणेषु तत्समवेता तदव्यतिरिक्ता सत्तापि गृह्यते । (a)त एव सत्ता द्रव्यधर्मत्वाद् आत्मा न भवति । तत्र सत्तैवात्मा इति (यत्) कैश्चिद् उक्तम् (त)d अपास्तं भवति । अत एव यद् उक्तं केनापि चातुर्विध्याच् च प्रत्यक्षं न निग्राह्यं विपश्चिता14 इति सत्ताया15 एव ग्राहकं प्रत्यक्षम् इत्य् अभिप्रेत्य तस्य तद् अप्य् अपाकृतं16 __________ NOTES: 1. प्रत्याक्षानु^ परिछिद्यते 2. नात्रघ द्रढेति 3. चारादेवस्तु^ 4. संवुद्धेरपि 5. ^विषणादावयि 6. वरस्पर ... सवुद्धि सत्तां 7. ^वुद्धिरपीद्रियजत्वाविशेषादनवृत्तिव्यावृत्तिप्रत्ययग्रात्वत्वाच्च 8. तथा च वाचव्यक्तिस्सामान्यस्य 9. नह्वाश्रयस्य धर्मिणो ... 10. सत्तो हि 11. निषूष्टा 12. ^टाघाश्रय^ 13. पृथिव्यादिसु 14. आयुर्विधात् प्रत्यक्ष्यं न निद्धविपश्चितः 15. सत्राया 16. तदप्यपापकृतं ____________________________________________________________________ p. 50 भवति । सतां हि भावः सत्ता iti1 पारतन्त्र्यवपदेशात् । न च घटादिबुद्धीनां घटत्वादाव् अवान्तरसामान्ये तद्युक्तौ वा व्यभिचारः । कस्यां(चिद्)2 व्यक्तौ विनष्टौ विनष्टायां व्यक्त्यन्तराणाम् आनन्त्याद् युगपद् उच्छेदनानुपपत्तेः3 / स्वविषयवभिचारो हि बुद्धीनां दोषो विषये तु पटादौ नोत्पद्यत4 इति किम् अत्राश्चर्यम् । न हि विषयेन्द्रियालोकसंस्कारसामर्थ्यतायां सत्यां5 घटबुद्धिः कदाचित् कस्यचिन् नोत्पद्यते । किं च कार्यत्वाद् (घटत्व)बुद्धिः कारणम् अपेक्षते6 / घटज्ञानस्य घटः कारणं नान्यद् इति । यथा बीजाङ्कुरः7 कारणं बीजम् अपेक्षते धूमश् चाग्निम् एवम् अन्यत्रापीति8 / तस्मान् न व्यभिचारो9 मिथ्याहेतुर् इति दुरुपदेशो ऽयम् । कस् तर्हि मिथ्याहेतुः कारणदोषो ऽबाधकप्रत्ययो वा । तथा चोक्तम्10 --- यस्य च दुष्टं करणं11 यत्र च मिथ्येति प्रत्ययः । स एवासमीचीनः प्रत्ययो12 नान्यः --- इति । तद् एवम् अनुवृत्तिप्रत्ययात् सामान्यं सिद्धं व्यावृत्तिप्रत्ययाद् विशेष इति । सामान्यविशेषात्मकं वस्तु भिन्नाभिन्नरूपम् इति स्थितम् । किं च सन् घट इति घटत्ववस्तुत्वे सामानाधिकरण्यं बुद्धौ नावकल्पते13 / ननु तच् चेदम् उदकम् iti14 मृगतृष्णिकायां सामानाधिकरण्यं दृश्यते15 / तत्रापि विद्यमाना अभिमानिन16 __________ NOTES: 1. भावस्सतेति 2. तद्युक्तौ वा व्यभिचार क्रस्यां^ 3. विनिष्टायां ... युगपदुछेदेनानुपपत्ते 4. नोत्पद्यन्त इति 5. नहि वियद्रियालोकमनस्कारसामर्थ्यां सत्यां 6. कि च ... कारणमीक्षते 7. कारणं न पदिभि यथा भपाङ्कुरः 8. ^वंमन्यत्नत्रापीनि 9. ^न्नषभिचारो 10. ^व्याधकमप्र ... तथो चोक्तम् 11. करणो 12. ... चीनप्रत्ययो 13. वुड्योर्नाव^ 14. ननु च्चेचेदमुदकमिति 15. दश्यते 16. विधमानाभिमानिन ____________________________________________________________________ p. 51 एव सामानाधिकरण्यबुद्धिर् उत्पद्यते । यदा तु बाधकप्रत्ययो जायते मृगतृष्णिकेयम् अत्र नोदकम् अस्तीति तदा सामानाधिकरण्यबुद्धिर् अपैति । न चात्र बाधकप्रत्ययो ऽस्तीति दृष्टान्तवैषम्यम्1 / अतो ऽपव्याख्यानम् एतद् इति स्थितम् ॥ 17 ॥ सतो भावो नास्तीति सामान्येनोक्तं तद् इदानीं विशेषलक्षणेन निवारयितुम् àha2 --- ## तुशब्दो ऽवधारणार्थः4 / अविनाशि तत् । न विनष्टुं शीलम् अस्येत्य् अविनाशि5 / किं तत् । येन सर्वम् इदं ततं व्याप्तम्6 / स्वाभाविकेन परमात्मरूपेण क्षेत्रज्ञो7 व्यपदिश्यत इति । कस्माद् एवं8 व्याख्यायते । तद्विनाशाशङ्काअनिराकरणपरत्वाद् अस्य प्रकरणस्य । न ह्य् अत्र ब्रह्मोपासनम् अकस्मात्9 प्रतिपाद्यते । ज्ञानस्वरूपस्योपासनं षष्टे ('ध्याये) विधा(प)यिष्यत इति जीवस्वरूपम् एवेदानीं वक्तव्यम् । कस्माद् अविनाशीत्य् àha10 विनाशम् अव्ययस्यास्य इति । व्ययो विनाशः । निरवयवत्वान् नास्य विनाशम् ईश्वरो ऽपि कर्तुम् अर्हतीति ॥ 18 ॥ यदि तर्ह्य् अयम् अविनाशी तत् कथं कृतो व्यपदेशः --- विनष्टः पुरुष इति । अत àha11 --- ## __________ NOTES: 1. वाधकप्रत्ययोस्तित्तिदृष्टान्तवैषम्यम् 2. तदिदान्नीं ... आह^ 3. कमर्हत्तुति 4. ... शब्दोवधारणार्प्यः 5. अविनाश्यवतन्न विनष्टे शीलमस्येत्यविनासि 6. व्यासं 7. क्षेत्रज्ञौ 8. त्फस्मादेव 9. ^मकक्ष्मात् 10. वक्रव्यकस्मादविना^ 11. यदि तर्द्ययमविनाशं तत्किं कृमो त्र्यपदेशो विनष्टः पुरुष इति देकृत् इत्याह 18 ____________________________________________________________________ p. 52 नित्यस्य शरी(रि)णो ऽप्रमेयस्यान्तवन्तो विनाशिनो देहा उक्ता नित्यानित्यविभागविद्भिः1 / अन्तवन्तो विनाशिन इति न पुनरुक्त(m) / अन्तवन्त इत्य् अस्यार्थं2 स्वयम् एव भगवान् व्याचष्टे --- विनाशिन इत्य् एके वर्णयन्ति । अन्ये तु वदन्ति कस्यचिद् अन्तवत्त्वं3 (न) भवति । यथा पृथिव्या गन्धस् तिरोभूतो नात्यन्तं विनष्टो4 वृष्टिसंयोगाद् अभिव्यज्यते तथा देहस्यान्तो भवेद् नात्यन्तं विनाश इति । तन् मा भूद् इति विशिनष्टि --- विनाशिन iti5 / अस्मिन्न् अपि व्याख्याने ऽन्तवद्ग्रहणम् अतिरिक्तम्6 / तद् अकृत्वा विनाशिन इत्य् एव वक्तव्यम् अभिप्रेताविनाशसिद्धेः । अपरे तु पाठान्तरं कुर्वन्ति --- अविनाशिनो ऽप्रमेयस्य इति । तेषाम् अपि नित्यस्याविनाशिन7 इति पुनरुक्तम् । न तु पृथिव्यादिवद् आपेक्षिकं नित्यत्वं गौणं गृह्यते । अत्यन्तनित्यस्य मुख्यस्य नित्यशब्दार्थस्यासम्भवाद् अविनाशिन8 इत्य् उक्ते ऽप्य् आपेक्षिकं किन् न गृह्यते । तस्य व्याख्यान्तरकरणं9 व्यर्थम् । kà10 तर्हि गतिः । विनाशिनो11 देहा इति प्रतिज्ञातम् । तत्रान्तवन्त iti12 हेत्वभिधानार्थम् अन्तवद्ग्रहणं देशतः कालतश् च परिच्छिन्नत्वात् कूटादिवद् iti13 व्यतिरेकाद् धेतुवचनम् अप्रमेयस्येति । कस्माद् आत्मा नित्यः । अप्रमेयत्वाद् देशतः (कालतश् चेति) स स्वधर्मे प्रवर्त(ते) iti14 भगवान् (आह) / __________ NOTES: 1. ^विभागवद्भिः 2. पुनरुक्त अन्तवत इत्यस्यार्थं 3. ^चिदन्तवन्त्त्वं 4. नास्यन्तं विनष्टो 5. विनाशित इति 6. ^र्नेतवद्भहणमति तदतद्^ 7. अविशिनत^ 8. ^भवादनाशित^ 9. व्यावान्तरकरणं 10. किं 11. विनाशो 12. तत्रान्तवत्वादिति 13. ... परिछिन्नत्वादूटादि^ 14. रस्वधर्मे प्रवर्त इति ____________________________________________________________________ p. 53 ननु शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकम् । अत्रोच्यते --- न साधु तात्पर्यं1 भवता परामृष्टम् । युद्धं प्रक्रम्य शोकमोहापनयस्येदम् एव प्रयोजनम् कथं नाम युद्धे प्रवर्तेतेति । इतरथा द्वारिकायां स्थित्वा गीताशास्त्रं प्रणयेत्2 स्वधर्मपरित्यागेन ज्ञानमात्राद् यदि मोक्षो ऽभिप्रेतो ऽभविष्यत्3 / इदानीं प्रणयनस्येदम् एव प्रयोजनम्4 अर्जुनस्यान्येषां च ज्ञानसहितात् स्वधर्मानुष्ठानान् निःश्रेयसम् उपदेक्ष्यामीति5 ॥ 19 ॥ एवं6 तावद् अविनाशित्वम् आत्मनः (प्र)तिपाद्य स्वयं ca7 मन्यसे हन्ताहम् एषाम् इमे मया हन्यन्त इति तच् च मृषा8 / कथम् --- ## नभस इवास्य हननक्रियया विनाशः कर्तुं10 न शक्यते निरवयवत्वात् । सावयवस्यावयवविश्लेषादिना11 शक्यते विनाशः सम्भावयितुम् । तस्माद् उभाव् अप्य् एताव् अज्ञौ12 हन्ताहम् इति यो मन्यते यश् च हतो ऽहम् इति (मन्यते च) ॥ 20 ॥ इदं प्रतिज्ञामात्रेणोक्तम् । हेत्वपेक्षायां षण्णाम् अपि भावविकाराणाम् आत्मन्य् अभावाद् इति हेतुम् आचष्टे13 -- ## __________ NOTES: 1. साधुर्तत्पर्य 2. प्रवर्तेते तीरथा द्वारीकायां स्थित्व गीताशास्त्रं मणयेत् 3. ज्ञातमात्राद्यदि मोक्षामीमेतोभविष्यत् 4. प्रणपतस्यैतव्यप्रयोजनम् 5. स्वधर्मातुष्टानान्नि^ 6. दावं 7. स्वयश्च 8. मन्यसे हन्ताहमेषामिति न क्षमन्यसें हन्ताहमेषामिति तत्त्च छ मृषा कथं 19 9. वेति 10. कर्तु 11. सावयुवस्यावपव^ 12. तस्मादुभवप्येतावज्ञो 13. ... मात्रेणोत्त्क हेत्वपेक्षायां यस्मामपि भावविकाराणामात्मन्युभावा ... / माचष्टे 20 14. म्नियते 15. शश्वतो ____________________________________________________________________ p. 54 न जायत इति जन्मलक्षणो भावविकारः प्रतिषिध्यते । वाशब्दश् चार्थे । न चायं म्रियत इति विनाशलक्षणो1 भावविकारः प्रतिषिध्यते । कथम् एतत् । भूत्वा नायं na2 भविता । भूयः पुनः । किं तर्हि3 / भवितैव । भाविन्य् अपि काले सत्तां न हास्यतीत्य् अर्थः । वाशब्दाद् अभूत्वा भावः प्रतिषिद्ध्यते । नायम् अभूत्वा4 भवति । किं तर्हि । भूत्वैव भविता । भूतकाले ऽपि सत्तां न बभारेत्य् अर्थः । यस् त्व् अभूत्वा6 भवति भूत्वा च न भवति स जन्मविनाशाभ्यां युज्यते यथा घटादिर् इति । सत्तापि जन्मपूर्विका घटस्येवास्य नेष्यते । निरवधिकैवास्य सत्तेति7 घटादि(भ्यो ऽस्य) वैलक्षण्यम् । उपसंहरति --- अजो नित्य इति । जन्मविनाशप्रतिषेधेनैव मध्यवर्त्तिनो भावविकाराः प्रतिषिद्धा8 भवन्ति । तथापि मन्दबुद्ध्यनुग्रहार्थं9 स्वशब्देन प्रतिषेधति । शाश्वत इत्य् अपक्षयो निषिध्यते । स्वाङ्गापचयः साधनापचयो वास्य10 नास्तीति । यथा कृष्णो राजा हस्त्यश्वादिभिर् वा हीन iti11 / पुराण इति वृद्धिल(क्ष)णो भावविकारः प्रतिषिध्यते12 / नायं शशिवत् कलाभिर् उपविपचीयते13 / न हन्यते हन्यमाने शरीर इति विपरिणामो निषिध्यते । विपरिणामो ऽवस्थान्तरापत्तिः यथा शशस्य मांसावस्था । अन्ये पुनर् अप्य् अन्यथा वर्णयन्ति --- नायं भूतो भविता वा न भूय इति पाठान्तरं कृत्वा परब्रह्मोपासनम् अनया गीतया लक्ष्यते । __________ NOTES: 1. काशश्चार्थेन चायं स्तितये इति विना इति विनाश^ 2. न न 3. कि तर्हि 4. नयमभूत्वा 5. न हास्यतीत्य् अर्थः 6. यो स्व भूत्वा 7. सत्तेति 8. प्रतिविष्ट्वा 9. मुन्दबुघनुग्रहार्थं 10. इत्यपक्षया निषिद्धाते स्वाङ्गायचपस्साधनापचयो वास्य 11. यथा कृशो राजाहस्सक्ष्वादिभिर्वाहीन इति 12. प्रतिषिद्यते 13. कालाभिरुप^ ____________________________________________________________________ p. 55 नायं भूत इति च मृत्पिण्डवत् कारणत्वं निषिध्यते । भविता वा iti1 घटा(दि)वद् उत्पाद्यत्वं निषिद्ध्यते2 / कार्यकारणभावो ब्रह्मण्य् औपाधिको न पारमार्थिक3 इत्य् उक्तं भवतीति । तद् इदं श्रधामात्रेण4 ब्रह्मोपासनम् उत्प्रेक्षितं न श्रुतिलिङ्गप्रकरणगम्यम् । प्रकरणं हि यच् चोक्तम् उच्छोषणम् इन्द्रियाणाम् इति पठनात्5 तदपनोदपरम्6 / षड्भावविकारनिवृत्तिपराणि न जायत इत्यादीन्य् अक्षराणि । लिङ्गं सामर्थ्यम् उच्यते । तच् च शब्दानां तावन्मात्रे पर्यवस्यति7 / तन् नोपासनम् आक्षिपति । अज्ञानम् एव तावद् इदानीं निरसनीयम्8 / किम् अतित्वरया ब्रह्मोपासनं कल्प्यते । पाठान्तरकरणं चाहोपुरुषिकामात्रम् । ब्रह्मणो hi9 जगत्कारणत्वं श्रुतिसिद्धम् सद् eva10 सोम्येदम् इति । कार्यत्वं पुनर् न जायत इत्य् अनेनैव निषिध्यते11 / तस्माद् यत्किञ्चिद् एतद् एवं तु पाठान्तरं कुर्वन्तो ऽर्थान्तरं12 स्वमतिपरिकल्पितं वर्णयन्तो13 बहवो व्याख्यातारो ऽभियुक्ताश् चोच्यते । उक्तं च --- शीलदोषाद् अगृह्णन्तं14 लोकम् आकुलीकुर्वन्तीति वा ॥ 21 ॥ प्रतिज्ञातम् अर्थम् अविक्रियात्वादिभिः प्रत्याख्यायोपसंहरति15 --- ## __________ NOTES: 1. मविता वेति 2. तिषिद्ध्यते 3. ब्रह्मरायोपाधिको न पारर्थिक 4. श्रद्धामात्रैण 5. मुछोकम्छोषणमिन्द्रियाणामिति पटनात् 6. पनोपरं 7. पर्यवसति 8. अज्ञानम् एव तावदिदानीं निरसनीय 9. हे 10. सदेष 11. निषिर्द्ध 12. कुर्वतोर्थोन्तर 13. वर्णमन्त्रो 14. व्याख्यातारोमित्युक्तौश्चरन्तैरुक्तं ... गृहन्तं 15. कुर्वन्तीति ^मर्थवि ... प्रत्याध्योपसंहरति 21 16. परानमज^ 17. कथ स पुरुः ____________________________________________________________________ p. 56 वेद जानाति1 / य एनम् उक्तप्रकारकम् आत्मानम् अविनाशिनम्2 / कथं केन प्रकारेण3 / स पुरुषः । taü4 क्षेत्रज्ञं kaü5 घातयति । उपायविशेषो हेतुः कर्तृत्वं च निषिद्ध्यते । कथं वा हन्तीति स्वयं कर्तृत्वमपि पश्चान् निषिध्यते । न ह्य् अविनाशी च यो भावो ऽव्यभिचारादिना (स) स्वयम् उद्यमेन (परकर्तृक)निपातनेन वा विनाशयितुं शक्यो6 गगन(व)d इति । अत्र क्लेशभीरवः केचित्7 स्वमतं भगवत्यारोप्य वर्णयन्ति विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थो ऽभिप्रेतो भगवतः (इति) / हन्तिग्रहणम् उदाहरणार्थम्8 / यानि कर्माणि शास्त्रे विधीयन्ते9 तान्य् अविदुषो विहितानीति10 भगवतो निश्चयो निश्चय11 इत्य् अत्राभिधीयते । न हीदं पूर्वपदानुसन्धानरहितम् अभिप्रायवर्णनं12 लक्ष्यते । कथं युद्धे प्रवृत्त्यर्थम् आत्म(न)þ सत्त्वोपवर्णनम् अत्र13 क्रियते । तस्माद् युद्धस्व भारत इति तम् अभिधाय तत्सिद्ध्यर्थम् एव जायत इति । आरम्भाद् यदि च सर्वकर्मत्याग एवाभिप्रेतः स्याद् अयं श्लोको ऽर्जुनाय न वक्तव्यः स्यात् । भगवतोक्तश् च षड्भावविकाररहित आत्मा । यदि विदुषः कर्मासम्भवं चेद् अस्तु14 / तस्यापि तत्समानम् इत्य् अप्रवृत्तिर् एव स्यात् । उत्तराश् ca15 गीताः सर्वा न सङ्गच्छेरन्16 / अतो नेयं मृषाशा17 कर्तव्या । __________ NOTES: 1. ज्ञानाति 2. परानुमुक्त^ 3. प्रकारण 4. पुरुषस्तं 5. र्क 6. हतीति स्वयं कर्तृत्वमया पश्चातिषिध्यतेनन्द्यविनश्चये भावोभिचारादिना स्वहोद्यमनतिपातनेन वा विनाशयितु शक्यः 7. केधित्^ 8. हन्तिग्रहणानुदाहरणाथम् 9. विधीयते 10. तान्याविवदुष्येहितानीति 11. निश्चित 12. तहिदं पूर्वापदानुसङ्घातरहित^ 13. ... प्रवृत्त्यर्थमात्मसतत्त्वोपवर्णनमत्र 14. श्लोकेर्जुनाय न वव्यस्याद्भगवतोक्तश्च ... रहितात्माविदो विदुषः कर्मासम्भवश्चेदर्तु 15. स्यादत्तराश्च 16. सङ्गच्छेरन् 17. सृष्टाशा ____________________________________________________________________ p. 57 स्वधर्मत्यागेनाकृष्टचेतसः सुखम् आसीना1 मोक्षं लोभेमहीति । उत्तरत्र च ज्ञानकर्मसमुच्चयं न्यायतो निपुणतरम् उपपादयिष्यामः2 ॥ 22 ॥ हननासम्भवाद् अविनाशित्वम् उक्तं तत् क(थ)m इवेत्य् àha3 --- ## यथा जीर्णानां5 कार्याक्षमाणां वस्त्राणां परित्यागस् तथा शरीराणाम् । अभिनवानां चोपादानम् । अन्यन् नवतरं कल्याणतरं रूपं कुरुते6 इति च ब्राह्मणम् ॥ 23 ॥ यानि च विनाशकारणानि शस्त्रादीनि7 प्रसिद्धानि तान्य् अप्य् एनं (न) विनाशयन्तीत्य् àha8 --- ## नैनं छिन्दन्ति शास्त्राणि असिप्रभृतीनि10 निरवयवत्वाद् आकाशवत् । नैनम् अग्निर् भस्मीकरोति । नैनम् आपो ऽवयवविश्लेषणाय11 क्लेदयन्ति चर्मवत् । नैनं मारुतः शोषयति स्वेदापनयेन12 ॥ 24 ॥ तद् अस्याः प्रतिज्ञाया हेतुर् उच्यते । यस्माद् अयं13 छेदनाद्यर्हो न भवति । कथम्14 --- ## नित्यत्वात् (सर्वगतः) सर्वगतत्वात् स्थाणुः स्थाणुत्वाद् अचल इत्य् अक्षरयोजना15 / सनातनश् चिरन्तनः । कुतश् चित् कारणान् नायं __________ NOTES: 1. स्वधर्मत्या^ ... चेतसत्सु^ 2. न्यायनोनिपुणत्रमुप^ 3. तत्किमिवेत्याह 22 4. जीणीनन्यानि 5. नीर्णानां 6. कुरेते 7. पानिचविनाशकाराणानिशास्त्रादीनि 8. तान्यस्येनं विनशंयन्तीत्याहं 23 9. र्छिदन्ति 10. ^प्रभृतीति 11. नेनम् आपोवषवविश्ले^ 12. स्नेहापेणं 13. ... तुरुत्त्यते । तस्मादयं 14. मवति कथम् 24 15. ^क्षरायोजना ____________________________________________________________________ p. 58 निष्पन्नो ऽभिनव1 इत्य् अर्थः । नात्र पुनरुक्तदोषश् चोदनीयः । दुर्बोधत्वाद् आत्मवस्तुनः पर्यायशब्दैः पुनः पुअस् तद् एवोच्यते सुखप्रतिपत्तये ॥ 25 ॥ किं ca2 --- ## इन्द्रियागोचरत्वाद् अव्यक्तो ऽत एवाचिन्त्यः । य इन्द्रियगोचरो गवादिः स व्यक्तश् चिन्तनीयः4 / यो हि व्यक्तः स विकार्यः । अयं त्व् अविकार्यः । तस्माद् इति निगमनम् । स्वरूपतस् तावद् आत्मनो ऽविनाशित्वं तथोक्तम्5 ॥ 26 ॥ अथ शरीरेन्द्रियोपाधिविनाशाद् विनाशं6 तदुत्पत्त्या चोत्पत्तिम् आत्मनो मन्यसे तथापि7 शोको न युक्तः कर्तुम् इत्य् àha8 --- ## कस्मात् । औपाधिकयोर् जन्मनाशयोर् अपरिहार्यत्वात् तद् àha12 --- ## येन कर्मणा जन्मारम्भस् तस्य कर्मणः क्षये ध्रुवो भावी मृत्युः । मृतस्य13 चावश्यम्भाविशरीरग्रहणम् । शरीरान्तरारम्भकारणानाम् अन्येषां14 विद्यमानत्वात् पुनः शरीरं पुनः कर्मेति __________ NOTES: 1. निष्पन्नोभितव 2. किञ्च25 3. नानुशोचिन्नतुमर्हसि 4. ... चिंस^ योन्द्रियगोचरोगवादिस्म ... चिन्ततीयश्च 5. तवोत्क्नम् 6. शरीरइद्रियोपाधि^ 7. नथापि 8. कर्तुमित्याह 26 9. अथच्चैनं 10. मत्यसे 11. नानुशोचित्नुमर्हति 12. कस्मादौयाधिकयोर्जुन्मनाशयोरपरिहार्य्यत्वान्नदाह 27 13. जन्मारव्रन्तस्य कर्मणः क्षेपे ध्रुव भावीमृत्युर्मृतस्य 14. भाविशरीरप्रहणं ततीरान्तरारम्भकारणामन्येषां ____________________________________________________________________ p. 59 संसारचक्रस्यानादित्वात्1 / एवं व्याख्यायमाने ध्रुवं जन्म मृतस्य (च) इति श्लोकार्थो ऽवकल्पते2 / नैरात्म्यवादिदर्शनाभ्युपगमेन व्याख्याने मृतस्य पुनर्जन्माभावाद् अनुपपत्तिः स्यात्3 ॥ 28 ॥ इतश् च शोककरणम् अयुक्तम्4 --- ## अव्यक्तं पञ्चभूतानां सूक्ष्मावस्था प्रकृतिः तदादिर् येषां भूतानां तानीमानि अव्यक्तादीनि7 / व्यक्तं मध्यं येषां तानि व्यक्तमध्यानि । व्यक्तं स्थूलावस्थोच्यते । कारणे प्रचरत्वात् । अव्यक्ते निधनं विनाशः9 प्रलयो येषां तान्य् अव्यक्तनिधनानि स्वकारेण प्रलीनानि कार्यकारणसङ्घातात्मकानि । तत्र का परिदेवना10 / शोकनिमित्तः11 प्रलापः परिदेवनोच्यते । सत्कार्यवादिनां त्व् औपनिषदानां साङ्ख्यानां12 च त्रिष्व् अपि कालेषु सर्वे भावाः सन्ति आविर्भावतिरोभावमात्रत्वाद् उत्पत्तिविनाशयोः13 / यथा घटश् चूर्णरूपेण स्वकारेण विद्यमानः कुम्भकारव्यापारेणाविर्भवति मुद्गतादियोगेन14 तिरोभूतः शक्त्यात्मना पुनर् अपि कारणं प्रविशति । अपरे त्य् आहुः --- अव्यक्तम् अदर्शनम् । तदादिर् येषां तान्य् अव्यक्तादीनि इति । अत्रोच्यते --- यदि स्वदर्श(ना)भावो ऽदर्शनं तस्याद्यन्तता15 नोपपद्यते अभावस्य भावोत्पत्तिहेतुत्वनिराकरणात्16 / कथम् 1. संसारनक्रुस्यानादि^ 2. श्लोकार्धो^ 3. नैरात्म्यवादि ... भावादमुपपत्ति स्यात् 4. ... युक्तं 28 5. ष्यक्तमध्यानि भारन 6. अव्यक्तनिधनानेव 7. तानीमान्यव्यक्तादानि 8. स्थुलावस्थोच्यते 9. निधानंविनाश 10. परिदेवता 11. शोकनिमिन्नः 12. स्वौपनिषदानां संस्यानां 13. भावस्सन्त्याविवेतिरोभाव^ 14. स्वकारेण मुदरादियोगेन तिरोभूतः 15. तस्यादित्यन्ता 16. भावोक्षत्ति हेतु^ ____________________________________________________________________ p. 60 असतः सज् जायत इति । तिरोहितं हि द्रव्यं द्रव्यान्तरस्योत्पादकम् । मृत्सुवर्णादौ अतिप्रसिद्धम् एतल्लोके1 / अथादर्शनम् इन्द्रियागोचरत्वाद् अव्यक्तम् अभिप्रेतं ततो नास्ति विसंवाद iti2 / एवं तावद् आत्मनः स्वरूपाविनाशत्वान् न युक्तः शोकः कर्तुम् इत्य् उक्तम्3 ॥ 29 ॥ दुर्विज्ञेयश् चायम् आत्मा यस्माद् भूतसङ्घाते4 सत्य् उपलभ्यते त (तस्माद्) एव बहवो मोमुह्यन्ते । केचिद् भूतचैतन्यं5 प्रतिजानते व्यतिरिक्तम् आत्मानं6 पश्यन्ति अपरे विज्ञानसन्तानं क्षणिकम् इच्छन्तीति7 / तद् एतद् अत्र8 --- #<आश्चर्य(व)t पश्यति कश्चिद् एनम्9 आश्चर्यवद् वदति तथैवम् अन्यः । आश्चर्यवच् चैनम् अन्यः10 शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥ BhG_2.30 //># यथाश्चर्यम् अद्भुतं11 कश्चित् कदाचित् पश्यति तद्वद् एनम् आत्मानं तथाश्चर्यम् इव (पश्यति कश्चित्) / यदैनं12 कश्चिद् वदति रूपादिरहितम् अमूर्तं स्वसंवेद्यं चेतनस्वभावम् आश्चर्यम् इव कश्चिद् एनं13 शृणोति । आत्मश्रवणपराङ्मुख एव हि प्रायेण जन्तुः14 / श्रुत्वाप्य् एनं न च वेद कश्चित् । तद् अप्य् आश्चर्यम् एवेति15 / तस्माद् आत्मतत्त्वमुक्तलक्षणं16 सम्यगवधार्यं तन् न विस्मरणीयम् इत्यभिप्रायः । केचिद् अस्य श्लोकस्यार्थं17 स्वमतिकल्पनया वर्णयन्ति --- __________ NOTES: 1. निहतं ... द्रव्यातरस्योत्पादकं मृत्सुवर्णादीन्यति^ 2. ... दर्शनमिन्द्रिषागोचर^ 3. तावदात्मनरूपाविनाशत्वार्न्न युक्तःशोकर्तुं जित्युक्तम् 4. ... संषाते 5. वहोवो^ केनिद्भूत^ 6. ... मात्मां न 7. क्षणिकमिच्छति 8. तदेतत्र 29 9. कश्चदेनं 10. च्चैनमभ्यः 11. यथाश्चर्यमद्भुतं 12. तथश्चर्य^ 13. यदेनं ... वदतिं ... ममूंर्त स्वसंर्वधं ... कश्चिदोनं 14. प्रापेण जः तः 15. त च कश्चिन्नदप्याश्चर्य^ 16. तस्मादात्मतत्त्यमु^ 17. केविदस्य श्लोकस्यार्थ ____________________________________________________________________ p. 61 आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्य् अस्याः श्रुतेर् अर्थः प्रतिनिर्दिश्यत1 इति । तद् एतद् व्याख्यानं श्रोत्रियेष्व् एव शोभते2 / न हि तदर्थप्रत्यभिज्ञानम् iha3 विद्यते । विधिप्रत्ययस् तत्र श्रूयते । वर्तमानो ऽपदेशश् चायम्4 / न च तत्राश्चर्यवद् द्रष्टव्य5 इत्य् अर्थो ऽभिधीयते । न चाक्षरमात्र(सा)दृश्यात् प्रदेशान्तरगतो ऽर्थः शक्यः कल्पयितुम्6 / न च प्रकृतार्थोपयोगित्वम् अस्याः7 कल्पनायाः । किं च --- श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः8 / आश्चर्यो वक्ता कुशलो ऽस्य लब्धा9 आश्चर्यो ध्याता कुशलो ऽनुशिष्टः10 ॥ इत्य् अस्य मन्त्रस्य यो ऽर्थः सो ऽत्र कथ्यते ॥ 30 दुर्लभो ऽयम् आत्मोपदेश इति वर्णयितुम् अथेदानीं प्रकरणार्थोपसंहारः क्रियते11 --- ## यत एवं तस्माद् भीष्मादीन् अनुचिन्त्य14 न त्वं शोचितुम् अर्हसि ॥ 31 ॥ आत्मविषयम् अनात्मधर्मपरिकल्पितम् अपनीय15 अशोच्यान् --- __________ NOTES: 1. श्रुतेरर्थोप्रतिनिदेश्यते 2. तदेदतध्याख्यानं श्रोत्रियेधेव शोमते 3. ... प्रतिभिजान^ 4. वर्तमानापदेशश्चायं 5. द्रष्टव्यं 6. चाक्षरमात्रदश्यात् ... काल्पयितुं 7. प्रकृतार्थेपयोगित्वमस्याः 8. शृंरावतो वहवोपं न विधुः 9. लधा 10. आश्चार्यो ताता कुशलेनानुशिष्ट इति 11. दुलभो ... वर्णषितुं अथेदाना प्रकरणार्थोपसंहारः क्रियते 30 12. नित्यमवध्योय 13. तस्मा सर्वाणि 14. तस्माद् भीष्मादिनि अनुचिन्त्य 15. परिकल्पत ____________________________________________________________________ p. 62 इत्यादि यद् उक्तं तद् उपसंहृतम् । अधुना1 धर्मविषयम् अधर्माध्यारोपणम् । तन्निरासाय प्रज्ञावादांश् च इत्य् उक्तं (यत्) तत् प्रस्तूयते2 -- ## धर्माद् अनपेतं4 धर्म्यं युद्धम् । ततो ऽन्यन् na5 विद्यते श्रेयस्करम् । क्षत्रियग्रहणं प्रदर्शनार्थम्6 / अन्येषाम् अपि स्वधर्मानुष्ठानं7 श्रेयस्करम्8 / तद् अनेन9 प्रकारेण श्रेयस्करे ज्ञानं कर्म च समुच्चिनोति10 ॥ 32 ॥ इतश् च युद्धं कर्तव्यम्11 --- ## अयत्नोपनीतं स्वर्गस्य द्वारम् अपावृतम् उद्घाटितम् । सुखिनः सुखभागिनो हि लभन्ते युद्धम् ईदृशं नेतरे14 / अथ वा किं सुखिनः क्लेशभीरवो लभन्ते । मन्दभाग्या इत्यभिप्रायः ॥ 33 ॥ यदि चेत्थं कर्तव्यं प्राप्तम्15 --- ## ततः स्वधर्मं कीर्तिं18 च महादेवादियुद्धनिमित्तां19 हित्वा पापं प्रतिपद्यसे ॥ 34 ॥ __________ NOTES: 1. ^याशोच्यामित्यादि ... सन्दतमधुना 2. तत्मस्ते 31 3. युद्राछ्रेषो^ 4. ^देनेपते 5. ततोन्यत्र 6. प्रदर्शनार्थम् 7. ^मातुषातं 8. श्रयस्करं 9. तदतेन 10. समश्चिनोति 11. कर्तव्य 31 12. यदछया चोपपन्न 13. क्षत्रियाः पार्थ लभन्तो 14. अयलीपनन्तं ^मुद्वाटितं सुखिनस्सुवाभागिवो हि लभन्ते ... / नेनरे 15. चेत्यं कर्तव्यं प्राप्तम् 33 16. अथ चेत्त्वं धर्म्यमिम 17. स्वधर्मकिर्ति 18. कीर्ति 19. ... निमितां ____________________________________________________________________ p. 63 न केवलम् एतावद् एवेति शेषः1 --- ## अव्ययां सन्ततां दीर्घकालाम् इत्य् अर्थः । शौर्यादिभिश् च गुणैः सम्भावितस्याकीर्तिर् मरणाद् अतिरिच्यते4 / ततो मरणं वरम् इत्य् अर्थः5 ॥ 35 ॥ किं ca6 --- ## कर्णादिभ्यो भयाद् उपरतं मंस्यन्ते8 त्वाम् अश्वत्थामप्रभृतयो महारथाः । बहुभिर् गुणैः धर्माशयस् त्वम् अञ्जसा9 शूर इत्यादिभिः (गुणैः बहु)मतो यास्यसि लघुभावम् । तद् अपि कष्टतरम् ॥ 36 ॥ किं ca10 --- ## अहिताः शत्रवः । ततो दुःखतरं नु किम् । न्व् इति वितर्के । ततो नान्यद् दुःखतरम् अस्तीत्य् अर्थः ॥ 37 ॥ युद्धे तु क्रियमाणे गुणा एवोभयत्रेत्य् àha13 --- ## मोहं त्यक्त्वोत्तिष्ठ17 / यद् वा (म)यावश्यं कर्तव्यं हि युद्धम् इत्य् एवं कृतनिश्चयः ॥ 38 ॥ __________ NOTES: 1. ... मेतावदेवशेषः 33 2. चपि ... कथयिष्यन्ति तेव्ययां 3. कीर्तिंर्मरणा^ 4. सन्तन्तां ... गुनसम्भावितस्यचा कीर्तिंर्मरणादतिरिच्यते 5. मरर्णंवमित्य् अर्थः 6. किञ्च 35 7. येसां 8. मन्यन्ते 9. गुनै धर्माशय स्तमञ्जसः 10. किञ्च 36 11. तताहिनाः 12. निदन्तस्तव 13. ... त्याह 37 14. महीमृ 15. ^दुत्तिष्ठ 16. कोन्तेय 17. मोहं त्यत्कोत्तिष्ठ ____________________________________________________________________ p. 64 तत्र च युद्धप्रवृत्तस्य बुद्धिसाम्यम् उपदेष्टुम् àha1 --- ## सुखे हर्षो दुःखे विषादः2 / ताव् अकृत्वा । तयोः किन्निमित्तम् इत्य् àha3 --- लाभालाभौ (समौ कृत्वा) लाभे सुखम् अलाभे दुःखम् उत्पद्यते । तयोः पुनः को हेतुर् इत्य् àha4 --- जयाजयौ । जये लाभो विपर्य(ये) अलाभ इति । (i)दम् उक्तं कुर्वन् न पापं5 प्रत्यवायम् अवाप्स्यसीसि । तद् एवोपसंहृतम्6 / अन्यथा पपशङ्कानुपपत्तेर् इह स्वधर्मं7 कुर्वतो यत् पापं8 भवति तन् निषिध्यते9 / अथ वा पापम् इति संसारव्यसनम् । तन् नैवम् अवाप्स्यसि । ज्ञानकर्मसमुच्चयानुष्ठानम् एवम् iti10 व्यपदिश्यते साम्यपर्यन्तम् ॥ 39 ॥ इदानीं ज्ञानप्रकरणम् उपसंहरति कर्मण्य् उपायविशेषो वक्तव्य इति विभागज्ञापनाय11 --- ## यद्य् अपि साङ्ख्यशब्दः कापिलतन्त्रे रूढः13 गुणपुरुषविवेकज्ञानं14 यत्रोपदिश्यते तथापि तद् इह न गृह्यते । न तत्सादृश्याद् आत्मयाथात्म्यविवेकः15 साङ्ख्यशब्देनात्र व्यपदिश्यते16 / तद्विषया बुद्धिर् उक्तेत्य् अर्थः । योगः कर्मानुष्ठानोपायः । फलसङ्कल्परहितत्वं17 समत्वम् । कृतस्य क्रियमाणस्य वा (कर्मणः) ईश्वरार्पणम् इति । त्वम् इमां बुद्धिं18 शृणु । तां विशिनष्टि श्रोतुश् चित्तसमाधानाय19 / __________ NOTES: 1. युद्धप्रवृन्तस्य बुद्धिसाम्यमुपदेष्टमाह 38 2. सुस्वहषों दुःखे विषादः 3. किन्निमित्त्र^ 4. हितुरित्याह 5. पाप 6. ... सन्तृतम् 7. पापा ... खधर्म 8. कुर्वतः पार्प 9. यन्निषिद्धते 10. मेवेमिति 11. ^णमुपर्सदरतं 39 12. कर्मबन्धं 13. ^तन्त्रेगूत 14. ... वकेकनानं 15. गृह्यतेतत्सावृश्यात् 16. शब्देनात्र व्ययदिश्यते 17. कल^ 18. वाद्रेश्वरायणामिति तयां बुद्धिं 19. श्रोतुश्चितुसमा^ ____________________________________________________________________ p. 65 यया बुद्ध्या युक्तः कर्मबन्धं कर्मैव बन्धः कर्मानेकजन्मसञ्चितं प्रहास्यसि त्यक्ष्यसि । केचिद् अत्र साङ्ख्यशब्देनोद्गीथाद्युपासनानाम् अतिमोक्षस्य सम्पदश् च विधायकं2 शास्त्रम् एतत् सर्वं व्यपदिश्यत इति ब्रुवते । अत्रोच्यते । तद् एतद् अप्रस्तुतम् अनुपयोग्यम् आकस्मिकम् उपन्यस्तम् इति नः प्रतिभाति । कुतः3 / पुरुषविशेषविषयास् तूपासनासम्पदो ऽतिमोक्षश् ca4 / न च ता आत्मोपासनाः । अत्र च शोकमोहाकुलितचेतसस् तदपनयनायात्मयाथात्म्यवर्णनार्थं5 प्रकरणम् । एवं च क्वोद्गीथादयः क्वेदं6 प्रकरणम् । न च साङ्ख्यशब्दः परिभाषया विनातिमोक्षादिषु वर्तेत । तस्मात् पौर्वापर्यपर्यालोचनया7 सम्बन्ध्यमानो यो ऽर्थः स साङ्ख्यशब्दयोग्यो8 व्याख्येयः । स चास्माभिर् उक्त इति । योगशब्दो ऽप्य् अत्र --- समत्वं योग उच्यते --- इत्य् उपसंहारवचनाद् अनुष्ःआनोपायवचनो10 नान्यत्र योजनीय इति ॥ 40 ॥ बुद्धियुक्तस्य11 कर्मणो गुणान्तरम् उच्यते12 --- ## अतिक्रामति संसारदुःखं येन बुद्धियुक्तेन15 कर्मणा सो ऽतिक्रमः । अभिक्रम इति केचित् पठन्ति16 / अर्थस् तु स एव । __________ NOTES: 1. बुध्या कर्मबन्धं कर्मैवन्धः 2. उद्गीथा घुपासनान्यतिमोक्षास्संपदश्च धायकं 3. कृत 4. विषयास्तु उपासासंपदोतिमोक्षाश्च 5. ... कुलितचितसस्तदपनपनायात्म याथात्म्य वर्णनार्थ 6. त्क्वोद्रीथादयः केदं 7.वर्तते ... पूर्वपर्यालोचनया 8. साङ्ख्यशब्दोयोग्योव्व्याख्येय 9. स चस्माभिरुक्त इति 10. इत्युषसंहारवचनादनुष्टानो पापवाचनो 11. ... युक्षस्य 12. ... मुच्यते 41 13. नेहातिक्रम^ 14. स्पल्पमप्यत्य 15. बुद्धियुक्तौन 16. पवन्ति ____________________________________________________________________ p. 66 नाशो निष्फलत्वम् । इह मोक्षमार्गे ऽवस्थाय क्रियमाणस्य1 कर्मणो निष्फलत्वं नास्ति यथा कृष्णादेर् अनेकान्तिकफलत्वं नापि चिकित्सककृतधर्मवत्2 प्रत्यवायो विद्यते । प्रत्युत स्वल्पम् अपि यथाशक्त्यनुष्ठितस्य3 धर्मस्य सम्बन्धि त्रायते4 रक्षत्य् अनुष्ठातारं महतः संसारभयात् ॥ 41 ॥ आत्मविषया कर्मविषया बुद्धिर् एकैवैकफलत्वाद् इति दर्शयितुम् àha4 --- ## समुच्चिताभ्यां6 ज्ञानकर्मभ्याम् अपवर्गो ऽवाप्यते यथाग्नेयादिभिर् इतरेतरं युक्तैर् यागैः स्वर्गः7 / सा चेयं व्यवसायात्मिका बुद्धिर् एका । अव्यवसायिनां तु केवलकर्मिणां केवलज्ञानवादिनां च कर्माकरणे प्रयतमानानां बहुशाखा8 बहुप्रभेदा असङ्ख्येयाश् च बुद्धयो भवन्ति ॥ 42 ॥ तत्र केवलकर्मिणो ऽधिकृत्याह9 --- ## याम् इमां वक्ष्यमाणां पुष्पितां फलप्रसवित्रीं1 वाक्यलक्षणां वाचम् अनात्मविदो विपश्चितो वेदवाक्येषु --- अग्निहोत्रं जुहुयात् स्वर्गकामः -- इत्यादिषु रताः कर्मणा निरतिशयसुखं __________ NOTES: 1. क्रिषमाणस्य 2. ... कृताहर्मवत्प्रत्युवायो 3. यथाशक्तनुष्टितस्य 4. नायते 5. dçar÷ayitumàha 42 6. समुश्चिताभ्याम् 7. युक्तैर्यागस्वर्गः 8. बहुणखा 9. ... कर्मिणैधिकृत्याह 43 10. ... सवित्री ____________________________________________________________________ p. 67 स्वर्गशब्दवाच्यं1 प्राप्यते । ततो ऽन्यद् अपवर्गाख्यं सुखं नास्तीति2 वादिनो वदनशीलाश् च (प्रवदन्ति) ॥ 43 ॥ इतः --- ## अप्राप्तस्य प्राप्तीच्छा कामः । तदनुरक्तचेतस इत्य् अर्थः4 / स्वर्गः परः पुरुषार्थो येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदाम् । कर्मणः फलं कर्मफलं । जन्मयुक्तं कर्मफलं प्रददातीति जन्मकर्मफलप्रदाम् । वाचम् इत्य् अधिक्रियते । पुनर् अपि किंविशिष्टाम् । क्रियाविशेषबहुलाम् । क्रियाणां विशेषा (a)तिबहुला बहुप्रकारा यस्यां वाचि ताम् । kiü5 प्रति प्रवृत्ताम् इत्य् आह --- भोगैश्वर्यगतिं प्रति । भोगश् चैश्वर्यं ca6 तयोर् गतिः प्राप्तिस् ताम् उद्दिश्य7 / भोगः सुखवेदना । (अह)m एषां पतिः स्वामीति यत्राभिमानो जायते तदाइश्वर्यम् । अथवा गतेर् एवोभयं8 विशेषणम् । कीदृशगतिं9 प्रति । जन्मकर्मफलप्रदां क्रियाविशेषबहुलां प्रति । पुष्पितां वाचं (प्र)तीत्य् अर्थः ॥ 44 ॥ तेषां चैवं वदताम्10 --- ## तया पूर्वोक्तया वाचापहृतविवेकज्ञानानां12 (ज्ञान)कर्मसमुच्चयलक्षणा व्यवसायात्मिका13 बुद्धिः (समाधौ) / समाधीयते ऽस्मिन् __________ NOTES: 1. सुखं गशब्दः वाच्यं प्राप्येते 2. ... न्यदय वर्गाख्यसुखं नास्तिति 3. ... शीलाः चेतः कामा^ 4. प्राप्तेछा कामंस्तदनुरकवेतस इत्य् अर्थः 5. विशेषाइ ... वाचितो किं 6. गतं भोगश्चैर्य 7. तामुदिश्य 8. कीदशं गतिं 9. गते वोभयं 10. वदतां 45 11. तयापहतचेतसां 12. ... पतृविवेकज्ञानाना 13. व्यत्सायात्मिका वुद्धिः ____________________________________________________________________ p. 68 चित्तम् iti1 समाधिर् आत्मा । तस्मिन्न् आत्मनि न विधीयते न सम्भवतीत्य् अर्थः । अथवा समाधानं समाधिस् तद्विषया बुद्धिः । अपरे पुनर् युक्तं व्याख्यानम् अननुसरन्तस् तत्प्रतिमानं कल्पयन्तो वदन्ति । सर्वेषां किल कर्मकाण्डगतानां वाक्यानां हि (द्वि)विधं फलम् अन्वयनिबन्धनं तात्पर्यसमधिगम्यं ca2 / तत्रान्वयिकं स्वर्गब्रह्मवर्चसादिफलम् अन्वयनिबन्धनम् । शमदमादिहेतुतयानुष्ठातॄणां व्यवसायात्मिकायां बुद्धौ योग्यतापादनं तत्रान्वयफलम् एव स्वर्गादि ये वदन्त्य् अविपश्चितस् ते तात्पर्यफलम् अजानन्त इति योजयन्ति3 / अत्राभिधीयते । तद् एतच्छब्दप्रमाणबाह्यं पुरुषबुद्धिप्रभवं न्यायविद्भ्यो4 नातिरोचते । न हि स्वर्गकामो यजेत --- इत्य् अस्य वाक्यस्य द्वाव् अर्थौ5 --- तत्र यागेन स्वर्गं प्राप्नुयाद् इत्य् अयम् एवैको ऽर्थो विधीयते6 / पदार्थसंसर्गो हि वाक्यार्थः । न पुनर् यागानुष्ठानेन7 ज्ञानयोग्यतां कुर्याद् iti8 कस्यचित् पदस्य तात्पर्यो दृश्यते9 / पदार्थपूर्वकश् च वाक्यार्थो ज्ञाने निमित्तम् इति स्थितिः । न च पुरुषेच्छावशाद्10 वाक्यस्य नार्थान्तरम् आक्षिपति । ये हि श्रूयमाणम् अर्थम् अनादृत्य12 वाक्यस्यार्थान्तरं कल्पयन्ति13 त एव सुतराम् अविपश्चितो न मीमांसका14 ये शब्दप्रमाणवृत्तं15 ब्रुवते शमदमादयो यागानुष्ठानसाध्या iti16 / किं तर्हि । शान्तो दान्त उपरतः17 __________ NOTES: 1. समाधीयेतस्मिशिन्नमिति 2. ^निबन्धनं तात्पर्यं समाधिराम्यं च तात्रान्वियकं 3. तौतात्पर्यफलमजामन्तः इनि योजयन्ति 4. न्यायविम्द्योतेरुरोवच्यते 5. द्वावर्थो 6. प्राप्नुयदित्ययमेवैकोथो विधियते 7. संसर्गे ... यागानुष्टानेन 8. कुपीदिति 9. त्पायारो दश्यते 10. पुरुषेच्छवशाद्वाक्यस्य 11. ... निराकाक्ष्यं 12. श्रूयमाणमर्थनामनादत्य 13. कल्पनीयन्ति 14. मीमो एका 15. शाब्द^ 16. समदमादयगानुष्.आनसाध्याः 17. शान्ता दान्ता उपरत ____________________________________________________________________ p. 69 इत्यादिवचनगम्याः संसारदोषदर्शनेन चित्तवृत्तिनिरोधात् साधनाग्रन्थगौरवभयाद् उपरम्यते1 / प्रतिश्लोकं चैवम् अन्ये चान्ये व्याख्यातारो पूर्वम् अर्थम् उत्प्रेक्षमाणा2 आहोपुरुषिकां लोके प्रथयन्ति । तत्र यत् प्रामाण्यवृत्तम् उक्तं तद् अत्र भवन्तो विदां कुर्वन्तु3 / आत्मज्ञानेन तु नित्यकर्मणां समुच्चयो4 वचनान्तरेण --- तम् एवं वेदानुवच(ने)न --- इति नियतस्य तु सन्न्यासः कर्मणो5 नोपपद्यते --- इति च त्यागप्रतिषेधात् तेषाम् एवात्मनाम्6 ॥ 45 ॥ ## त्रयाणां सत्त्वरजस्तमसां गुणानां कर्म त(t) त्रैगुण्यम् । स विषयः प्रकाशयितव्यो8 येषां वेदानां ते त्रैगुण्यविषयाः । गुणानां च संसारप्रवर्तनं कर्म । तद्विषया वेदाः । तत्र सत्त्वम् उपसर्जनम् । रजस्तमसी तूत्कटे9 / ताभ्यां वशीकृतः पुरुषः इहामुत्रफलेषु कर्मसु प्रवर्तमानः संसारचक्रं नातिवर्तत इति तात्पर्यार्थः10 / त्वं tu11 निस्त्रैगुण्यो भव । त्रैगुण्यम् अतिवर्तस्व । कथम् । निर्द्वन्द्वः नित्यसत्त्वस्थः12 / कामक्रोधौ13 रागद्वेषौ सुखदुःखे शीतोष्णे14 इति द्वन्द्वानि15 तानि सहस्वेत्य् अर्थः । सत्त्वगुणस्थो भूत्वा धैर्यम् अवलम्ब्य । निर्योगक्षेमश् च । अप्राप्तस्य स्वीकरणं योगः प्राप्तस्य परि(रक्षणं) क्षेमः । तयोर् यतमानस्य16 न व्यवसायात्मिका17 बुद्धिः । आत्मवान् अप्रमत्त इत्य् अर्थः18 ॥ 46 ॥ __________ NOTES: 1. चिन्नवृत्तिनिरोधात् साधतदति ग्रन्थगौरवभयादुपम्यते 2. पूर्वमथनमुत्प्रेक्षमाणा 3. प्रमाणवृन्तमुक्तं तन्त्रभवन्तो विदाङ्कुर्वन्तु 4. समुच्चये 5. कर्मणा 6. मेवमात्मनाम् 46 7. निर्द्वष्ट्वो ... सत्वस्थो 8. प्रकाशयितत्यो 9. रजस्तमसोतूत्काटे 10. तत्पर्यार्थः 11. त्वं मुनिस्त्रैगुण्यो भव 12. नित्त्यसत्त्यस्थः 13. क्रोधो 14. ... शीतोस्से 15. द्वन्द्वानि 16. तषोर्यतमानस्य 17. नव्यस्तयात्मिका बुद्धिः 18. आत्मवान प्रमन्नमन्न इत्य् अर्थः 47 ____________________________________________________________________ p. 70 न च त्रैगुण्यविषयेषु वेदेष्व् अध्ययनश्रवणव्याख्यानादिपरेण त्वया कृत्स्नम् आयुः पर्युपयोक्तव्यम्1 / किं कारणम् इत्य् आह --- ## कूपतडागादौ यावान् अर्थः स्नानपानादिः2 पुरुषस्य तावान् अर्थः सलिलपूर्णे देशे प्रावृट्समये3 नाधिको विद्यते । यथायं दृष्टान्तस् तथा4 ज्ञानकर्मसमुच्चयप्रतिपादनपरे वेदभागे5 यावान् अर्थस् तावान् एकाहाहीनसत्रप्रतिपादके6 कृत्स्नवेदे । अतः काम्यकर्माभियोगं7 विहाय ज्ञानकर्मनित्यकर्मप्रतिपादनपरभोगे ऽभियोगवता भवितव्यम् इति । अपरेषां व्याख्या --- यावान् अर्थः सर्वतः संप्लुतोदके तावान् उदपाने तत्कार्ये तत्रैवान्तर्भवतीत्य् अर्थः । तथा विजानतः सन्न्यासिनो ज्ञाने सर्वतः संप्लुतोदकस्थानीये(ùu9) सर्वेषु वेदेषु तावान् अर्थः । तत्रैव समस्तकर्मप्रयोजनम् अन्तर्भवतीत्य् अर्थः10 इति । तद् अस्मिन् व्याख्याने11 यदि ज्ञानम् आहात्म्यं तदानीम् अभ्यनुज्ञातं ज्ञानस्यैतन्माहात्म्यं यत्कामात्मनां12 कर्म संसारहेतुर् भवति तदात्मीयस्वभावं विहाय तत्सम्पर्काद् उत्कर्षहेतुत्वं13 प्रतिपद्यते । यथा रसस्पृष्टताम्रवर्णता14 सुवर्णतां प्रतिपद्यते । रसो ऽपि ताम्रसम्पर्कात् पुरुषार्थसाधनम्15 / एवम् अन्योन्यसमुच्चितम् अपवर्गार्थम् इत्य् उक्तम्16 / तथा च वसिष्ठेनोक्तम्17 --- __________ NOTES: 1. पर्यपयो क्तव्यं 2. ... तादुकोदौपावर्थस्त्रानयानादिः 3. प्राबृट समये 4. यथां यं वृष्टान्तात् तथा 5. ... पादनं परे वेटभाग 6. ... सत्त ... प्रतिपादके 7. कास्यकर्म^ 8. यावनर्थस्सर्वतस्तंस्तुदके तावानुदयानेतत्कार्य तेत्रेवान्तर्भवति 9. संस्तुतोदक^ 10. प्रयोजनमन्तर्भवतित्य् अर्थः 11. व्याख्याते 12. कामात्मन्नां 13. ... संयार्कादुत्कषहेतुत्वं 14. रसस्पृष्टं ताम्रवर्णता 15. ... संपार्कात्पुरुषार्थसाधतम् 16. ... समुश्चितमप^ 17. वसिष्टेनोक्तम् ____________________________________________________________________ p. 71 यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम्1 / एवं तपश् च विद्या च संयुक्ता भेषजं महत् ॥ इति । अथैतद् व्याख्याने2 कर्म निष्प्रयोजनं वक्तव्यं3 / ज्ञानाद् एव केवलाद् अपवर्गं इत्य् अभिप्रायेण । तद् असद् इत्य् उच्यते4 / शाब्दप्रमाणबाह्यत्वाद् अस्यार्थस्येत्य् उक्तम् अन्यत्र5 च निपुणतरं वक्ष्यते । ब्राह्मणस्येति च सामान्यश्रवणं न सन्यासिन इति विशिष्टम् । तस्मात् सर्वाश्रमाणां सर्वद्विजानां च मुक्तिः । तथा च जनकादयः स्मर्यन्ते । तस्माद् व्यवसायात्मिकायां6 बुद्धो स्थातव्यम् इति स्थितम् ॥ 47 ॥ तत्र यद् उक्तम् --- योगे त्व् इमाम् --- इति को ऽसौ योग इत्य् àha7 --- ## स्वाश्रमविहितेषु कर्मस्व् अधिकारः । फलेषु चानधिकारः8 / मेति(शब्दः) प्रतिषेधवाची । नास्त्य् अधिकारः9 / कर्मण्य् एवेत्य् एवकारः फलव्यवच्छेदार्थो न ज्ञानव्यवच्छेदार्थः10 / तस्य --- एषा ते ऽभिहिता -- इत्याद्युपदिष्टत्वात्11 / ननु कर्मण्य् e(व)कारः फलं हि क्रियासाध्यम् । न तत्रापि प्रसक्तो ऽसौ येन प्रतिषिध्येत इत्य् आशङ्क्याह14 --- मा ते सङ्गो ऽस्त्व् अकर्मणि ॥ 48 ॥ __________ NOTES: 1. संयुतं 2. अथैतद्यारत्यानं 3. निष्पयोजनं वक्रव्यं 4. तदानमृष्यते 5. ...^मन्नरत्र 6. ... स्मंर्यते तस्मादवस्थायात्मिकां 7. इत्याह 49 8. फले सुवातिकारो 9. नात्स्यधिकारः 10. कर्मण्येद्येत्येवकारः फलव्यवछेदार्थो न ज्ञानव्यवछेदार्थः 11. ... हितोत्युपदिष्ट^ 12. ... व्यवच्छेद्यर्थो व 13. ... कारस्वत्यापारत्वात् 14. प्रसक्तो येन प्रतिसिद्धते इत्याशक्याह ____________________________________________________________________ p. 72 अकरणे सक्तिर् न कर्तव्या । कथं तर्हि कर्तव्येत्य् àha1 --- ## यानि नित्यानि कर्माणि सन्ध्याराधनसङ्ग्रामादीनि3 तानि योगस्थः4 कुरु । फलसङ्गं त्यक्त्वा । फलसङ्गेन हि क्रियमाणे5 कर्मणि सिद्ध्यसिद्ध्योर् वैषम्यम्6 / सिद्धौ हर्षः फलसिद्धौ विषाद इति । ईश्वराराधनार्थे7 तु क्रियमाणे नास्ति वैषम्यम् । स eva8 कर्ता । तदात्मकं च कर्मेति क्रियमाणं तत्सि(द्धि)हेतुत्वं प्रतिपद्यत इत्य् अर्थः । तद् इदं समत्वं योग उच्यते ॥ 49 ॥ समत्वबुद्धित्वाद् अस्मात्9 कर्मणः केवलम्10 --- ## हिशब्दो हेतौ । ज्ञानरहितं कर्म दूरेणातिविप्रकर्षेणावरं14 जघन्यम् । युज्यत इति योगः कर्म । बुद्ध्युक्तात् कर्मणः सकाशाद् इत्य् अर्थः । यत एवं15 तस्माद् बुद्धौ16 शरणम् अन्विच्छ बुद्धिम् आश्रयेत्य् अर्थः17 / कर्मप्रवृत्तिकाले18 / (यतः कृष्णाः फल)हेतवः । केवलं कर्मणः फलं प्रवृत्तिहेतुर् येषां19 ते फलहेतवः20 ॥ 50 ॥ बुद्धियुक्तः कुर्वन्न् eva21 किन्नु फलं प्राप्नोतीति तद् उच्यते --- ## __________ NOTES: 1. कर्तव्यार्नात्याह 49 2. सिद्धासिःधोस्समोभूत्वा समत्व योग उच्यते 3. ... सग्रामादीनि 4. योगस्यः 5. क्रिसमाणे 6. कर्माणिसिद्धांसिद्धेर्वैषम्यम् 7. ईश्वरागुधनार्थो 8. राव 9. त्वबुद्धिक्ताद^ 10. केवलं 50 11. रेणत्द्यवरं 12. धनञ्जप 13. ... न्विछ 14. द्वरेणतिप्रकर्षे^ 15. रावं 16. वद्धौ 17. न्विछवुद्धमाश्रय^ 18. कर्मनिवृत्तकाले 19. येयां 20. फलदेवत 51 21. कुवन्नेव ____________________________________________________________________ p. 73 ईश्वराराधनार्थं1 कर्मेत्य् अनया बुद्ध्या युक्तः कर्म कुर्वन् परित्यजत्य् अनारब्धफले जन्मान्तरकृते2 शुभाशुभकर्मणी । ये त्व् आरब्धफले तयोर् भोगेनैव क्षयः3 / अस्मिन् शरीरे तयोर् भोगरूपेण4 परिणतत्वात् । तथा च श्रुतिः --- तस्य तावद् एव चिरं याव(d अस्माच् छरीरा)n न विमोक्ष्ये ऽथ सम्पत्स्य इति । यावद् अस्माच् छरीरान् न विमोक्ष्यते5 तावद् अस्य विदुषश् चिरम् इत्य् अवधिकरणात् । तस्मात् समत्वयोगाय6 युज्यस्व । कः पुनर् योगः । (योगः) कर्मसु कौशलम् । इदं तावद् ब्रह्मणि7 समर्पणं कर्मणः फलसङ्कल्परहितता च ॥ 51 ॥ किं पुनर् एवं कृते स्यात्8 --- ## शुभेतरकर्मजं फलं त्यक्त्वा13 मनीषिणो मनस ईषिणो14 ब्रह्मभावापादितमनोवृत्तयो15 जन्मैव बन्धस् ततो विनिर्मुक्ताः16 पदं विष्णोः स्थानं गच्छन्त्य् अनामयं सर्वोपद्रवरहितम् ॥ 52 ॥ कदा पुनर् एवं क्रमस् त्वं शुद्धतरबुद्धिर् निर्वेदं प्रतिपद्यसे । तद् àha17 --- ## __________ NOTES: 1. इश्वराराधनार्थं 2. ... नारव्रकले जन्मान्तरकृते 3. भोगेनेव क्षया 4. तयार्भोगतूपेण 5. यावदस्माछरीरन्न विमोक्ष्यत 6. समत्वं योगाय 7. तद्यद्वद्नणि 8. पुनरंवोकृते स्यात् 12 9. कर्मज 10. त्यत्त्का 11. अन्मबन्धविनिमुक्ताः 12. गञ्छत्यना^ 13. त्यत्त्का 14. इषिणो 15. ... वृतयी 16. ... मुक्तः 17. ... पुनरेवङ्कमः स्त्वन्तरबुद्धिनिर्वेदं प्रतिपद्यने तदाह 16 ____________________________________________________________________ p. 74 कलिलं गहनम् उच्यते । तथा चाभिधानकोशे --- कलिलं गहनं विदुः --- इति । मोह एव कलिलम् । मोहो ऽज्ञानम् । एतद् उक्तं भवति --- अज्ञानं दुर्गं यदा व्यतिक्रमिष्यसि तदा गन्तासि निर्वेदं श्रोतव्यस्य3 शास्त्रस्य श्रुतस्य च । तदा च मोहदुर्गं व्यतितीर्य ते बुद्धिः स्थिरम् अवस्थास्यत2 इति ॥ 53 ॥ #<श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥ BhG_2.54 //># अचला इति पुनर् विवक्ष्यते3 / तदा परमात्मयोगम् अवाप्स्यसि । ततः4 पूर्वोक्तम् उपपन्नम् --- पदं गच्छन्त्य् अनामयम् --- इति ॥ 54 ॥ अनन्तरवृत्तेन श्लोकद्वयेन बुद्धेर् निश्चलत्वे प्रतिपादिते परमात्मनो ऽभिमुखीकरणायावसरं लब्ध्वार्जुन उवाच5 --- ## स्थितप्रज्ञः केन लक्षणेन भाष्यते व्यपदिश्यत इत्य् अर्थः । स च स्थि(त)धीः किं प्रभाषेत किम् असौ वक्तीत्य् अर्थः । किम्परो भूत्वासीतेत्य् अर्थः9 / (a)कर्मकत्वाद् अस्य धातोर् एवं10 योज्यते । किं वा व्रजेत गच्छेत् प्राप्नुयाद् iti11 / व्यत्ययेनात्मनेपदम् ॥ 55 ॥ तत्र --- का भाषा --- इत्य् एतत् प्रथमं निरुच्यते12 --- __________ NOTES: 1. श्रुतव्यस्य 2. व्यतिधिरमवस्थास्यते 3. विवक्ष्यते 4. ततो 5. अनन्तरवृतेन श्लोकदयेन परमात्माभिमुखाया बुद्धेनिश्चलत्वे प्रतिपादिते वसरलध्यार्तुन उवाच 55 6. प्रभासेत 7. व्रजोत किम् 8. वक्रत्यर्थः 9. किं परा भूत्वासीतित्य् अर्थ 10. ध्येतोरेवं 11. व्रजेतराछेत्प्राप्नु^ 12. इत्यतत्प्र ... निरुच्यते 56 ____________________________________________________________________ p. 75 श्रीभगवान् उवाच --- ऐश्वर्यस्य स(म)ग्रस्य धर्मस्य (य)शसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां1 भग इति ध्वनिः ॥ ## बाह्यार्थविषयान्3 नानासाङ्कल्पान् यदा त्यजति (तदा) बाह्यविषयसङ्कल्पाभावे क्वायं वर्तते4 / केन तुष्टश् चरतीत्य् आह --- आत्मन्य् एवानन्दस्वरूपे ऽमोहितेनात्मनान्तःकरणेन5 जन्ममरणजमोहादिविषादेन महौषधब्रह्मामृतपानास्वादजनितप्रेमप्रबन्धनिश्चलवृत्तिना परितुष्टः6 स्थितप्रज्ञस् तदोच्यते । यानीह स्थितप्रज्ञलक्षणानि वक्ष्यन्ते (तान्य् एव) साधनानि प्रयत्नतो ऽनुष्ठेयानीति । न ह्य् अननुष्ठीयमानानि सत्तां लभमानानि7 लक्षणानि भवन्तीति । तत्र यद् एतद् उच्यते8 पूर्वावस्थायां लक्षणम्9 --- इति तद् अनुपपन्नम् । तस्मिन्न् एव काले साधनत्वं तस्मि(न्न् एव च काले) लक्षण(त्व)m --- इति तद् अनुपपन्नम्10 / (न) तस्मि(n) यौगपद्यं साधनत्वलक्षणत्वयोः ॥ 56 ॥ किं च --- ## __________ NOTES: 1. षस्मां 2. आत्मनस्तुष्ट 3. वाल्लार्थविषयान् 4. त्क्वायं वर्तनः 5. ^स्वरूपेमाहितेमात्मानान्तकरणेन 6. जन्मजमरणमहाराविषादेन महोषधी निश्चलबृत्तीनः परितुष्ट 7. ... प्रपत्नतोनुष्टेपानि । नह्यनुष्टीयनि सत्तां लभधमानानि 8. यत्त्वेतदुच्यते 9. पूर्वावस्थायां वस्थायां 10. तदनुपपन्नं ____________________________________________________________________ p. 76 ## ## ## ## ## ## ## ## ## ## ## ____________________________________________________________________ p. 77 ## ## #<आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥ BhG_2.71 //># ## ## इति श्रीभगवद्भास्करकृते गीताभाष्ये द्वितीयो ऽध्यायः ॥ ____________________________________________________________________ p. 78 अथ तृतीयो ऽध्यायः ## ## भगवान् उवाच --- ## (अस्मिन् लोके निष्ठा द्विविधा स्थितिः लक्षणहेतुः । ज्ञानम् एव योगः । तेन साङ्ख्या ज्ञानिनो लक्ष्यन्ते /) यथा1 त्रिदण्डेन त्रिदण्डो ऽनाश्रमी लक्ष्यते । एकार्थत्वात् । एवं कर्मयोगेन योगिनां समत्वम् अयोगवताम् ईश्वराराधनार्थं कर्म कुर्वतां साक्षात्कर्मणो ऽपि ज्ञानोत्पत्त्युपायत्वात्2 / तथा चोक्तम् --- ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः । यथादर्शतलप्रख्ये3 पश्यन्त्य् आत्मानम् आत्मनि ॥ (आत्मनि) बुद्धाव् इत्य् अर्थः । पापक्षयश् ca4 धर्मात् --- धर्मेण पापम् अपनुद --- इति तपसा ब्रह्म विजिज्ञासस्व --- इति च श्रुतेः । तेषां यम् अनियमवत्त्वाद् अल्पम् api5 ज्ञानसामान्यम् अस्तीति । अतः क्वचित् प्रधानम् इति । एतावान् विशेषो ऽत्र --- समुच्चयः __________ NOTES: 1. र्यथा त्रिदंडेन त्रिदडनाश्रमी लक्ष्यते कांर्थ चास्सेव कर्मयोगेन योगिनां समत्व ... 2. कर्मणोत्पत्युपायत्वात् 3. तत्रादर्शन्तलप्रख्ये 4. बुद्ध्यावित्य् अर्थः पापक्षयाश्च 5. ^नियमवादुल्पं ज्ञानमपि ____________________________________________________________________ p. 79 (ज्ञानकर्मणो प्रतिपादितः) / न ह्य् अत्र स्मार्तेन कर्मणा श्रौतेन वा ज्ञानस्य समुच्चय1 इति । अयम् अपि विशेष उपयुज्यते2 --- यथा प्राक्तनेन कर्मणा ऐहिकस्य कर्मणः समुच्चयस्योपपत्तिः । न त्व् अत्राश्रमविकल्प3 आश्रमसमुच्चयो वा भगवता विवक्षितः । (आत्मनः) साक्षात्कारणात्4 प्रागवस्थायां कर्मप्राधान्यम् उत्तरत्र ज्ञानप्राधान्यम् इत्य् उपदेशात् । अतः स्थिरं5 प्रतिपुरुषम् अपवर्गाधिकारे ज्ञानकर्मणी समुच्चीयेत इत्य् एतत्परम् इदं7 शास्त्रम् इति सम्यग् दर्शितम् । तद्वाक्यानि च तथैव व्याख्यातव्यानि । अन्ये पुनः पत्रैर् iva6 फलानि छादयन्तः प्रश्नम् उत्तरं चान्यथा वर्णयन्ति । प्रजहाति यदा --- इत्य् आरभ्य7 सर्वकर्मत्यागिनां साङ्ख्यानां ज्ञानाद् एव केवलान् निःश्रेयसः प्राप्तिर् उक्ता । मम च --- कर्मण्य् एवाधिकारस् ते --- इति कर्मैव केवलम् उपदिष्टम् । न तत एव श्रेयःप्राप्तिर् इत्य् आकुलितबुद्धिर् अर्जुन उवाच --- ज्यायसी चेत् --- इति । उत्तरं ca8 भागवतम् उपपद्यते --- साङ्ख्यानां केवलाज् ज्ञानान् निःश्रेयसप्राप्तिः9 / कर्मयोगिनां तु निष्ठयैवेति10 / द्वे निष्ठे भिन्नपुरुषविषय इति सर्वकर्मत्याग एव सम्यग्दर्शिनां11 साङ्ख्यानाम् इतिहासपुराणोपनिषत्सु12 च दर्शितः । न च नित्यकर्माकरणे सन्न्यासिनां प्रत्यवायो भवति अधिकारस्य निवृत्तत्वात्13 / अधिकारिभिस् त्यज्यमानं14 कर्म दोषम् __________ NOTES: 1. विशेषोत्र समुश्च नघात्र स्मातेन कर्मणा स्रोतेन वा समुश्चय इति 2. उपयोज्यते 3. यथा प्राप्तेन कर्मणा समुश्चयोपापतेः न चत्रश्रमविल्प 4. साक्षात्कारणात् 5. अतस्थिरं 6. समुश्चीयते । दत्पपरं सम्यग्दर्शतानि व्याख्यानामासेः पत्रैरिव 7. देसारभ्य 8. उत्तर च 9. साख्यानां केवलाज्ञानान्नि^ 10. कर्मयोगिनां तु कर्मनिष्ठेवेति 11. सर्वकर्मस एव सम्यग्दर्शिनां 12. ^मितिहास पुराणयोहमनिषत्सु 13. निवृन्तत्वात् 14. ... भिस्स्यज्यमानं ____________________________________________________________________ p. 80 à(व)हति । न चाकरणाद् अभावात् प्रत्यवायोत्पत्तिः1 / तस्माद् विविदिषावताम् अनुत्पन्नज्ञानानाम् अपि विदुषां चोत्पन्नज्ञानानां2 कर्मत्याग3 एवेति ब्रुवते । अथान्ये4 श्रुतौ तु साङ्ख्यानां ज्ञानाद् eva5 निःश्रेयसम् उक्तम् । आत्मनश् ca6 कर्म कर्तव्यम् उक्तम् इति श्रुतिस्मृतिन्यायनिपुणाः प्रत्याचक्षते7 / (ते)नैवम् अपि योजयितुं8 शक्यते --- साङ्ख्यानां ज्ञानाद् एव निःश्रेयसम् उक्तम् आत्मनश् च कर्म कर्तव्यम् उक्तम् इति विवेकेनार्जुनो ऽवगतवान् यदि तत् कथं तस्याकुलीभावः --- तद् एकं10 वद --- इति च नोपपद्यते । भागवतं चोत्तरं11 न सङ्गच्छते --- द्विप्रकारोक्ता निष्ठेति । तत्रैवं12 वक्तव्यम् । स्यात् कर्म(ण्य् एव)अधिकारस् ते न निःश्रेयस् सुनिष्ठयोर् भिन्नपुरुषविषयत्वात् । ज्ञानं कस्यचिद् एव कस्यचित् कर्मैवेति प्रकारमात्रोपदेशाय । तद् उक्तम् --- विविदिषावतो13 विदुषश् च सर्वकर्मसन्न्यास14 इति । तच् छ्रुतिस्मृतिन्यायबाह्यं15 विरुद्धं च । यदि तावद् उत्पन्ने ज्ञाने प्रयोजनाभावात् कर्मत्यागे16 हेतुर् विद्यते यदि वा विद्वद्भिस् त्रैवर्णिकैः17 कर्म त्यज्येत स्वच्छन्दतया सर्वे कर्मिणो ब्रह्मविदः समुद्रं प्रविशेयुः18 / विविदिषावताम् अपि कर्मयोगम् एव दर्शयति --- तम् एतं19 वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसेति20 च । __________ NOTES: 1. प्रत्यवायोरत्पत्रि^ 2. ... त्पन्नजानानां 3. कर्मसाग 4. अन्यान्ये 5. श्रुतिसाङ्ख्यानां ज्ञानादिव 6. आत्मतश् च 7. स्मतिन्यायनिपुणः प्रत्याञ्चक्षते 8. नैवं प्रयोज^ 9. विवेकना^ 10. तदेकं वद्येति च 11. चोतरं न सङ्गछते 12. तत्रैव 13. निःश्रेषसु निष्टयौ भिन्नपुरुषविषयत्वं कस्य विमेव कस्यचित्कर्मैवति प्रकारमात्रोपदेशायदथुक्तं विविदिषो 14. ... सस्न्यासा 15. तत्छतिस्मृति^ 16. ^त्वागे 17. विद्वद्भिस्त्रै^ 18. स्वछन्दतया सर्वकर्मविद्यपस्समद्रं पुशेषवि 19. ^मेवं ततमेतं 20. विवेदिषन्ति यज्ञमानेन तपसेति ____________________________________________________________________ p. 81 यदि चाविदुषो ऽपि कर्मत्याग एव विहितः स्याद् विदुषः कर्मानर्थक्याद् iti1 हेत्वभिधानम् अनुपपन्नम्2 / तद् एवं विरुद्धं भाषमाणः3 कथं ग्राह्यवचनः स्यात् । न चोपनिषत्सु सर्वत्यागगमकं लिङ्गम् अस्ति4 / न कर्मणा प्रजया धनेन त्यागेनैकेनामृतत्वम् आनशुः --- इत्य् अत्र प्रजासाहचर्याल् लोकप्राप्त्यर्थं काम्यकर्मत्यागो गीयते । इतरापि श्रुतिः5 --- न्यासम् एषां तपसातिरिक्तम् आहुः --- इति न्यासशब्देन तत्र ब्रह्माभिधीयते न कर्मत्यागः । प्रकृतां वाचम् इत्य् अत्र दमशमादीनां तपसां च तत्प्राप्तिसाधनत्वात् तदपेक्षयातिरिक्तवचनम्6 / प्राप्तव्यं हि प्राप्तिसाधनाद् अतिरिक्तं भवति । अन्यैश् च सन्न्यासशब्दो ऽत्र न्यासशब्दस्यानर्थान्तरे प्रयुक्तः । यथा आज्यैः स्तुवते7 --- इत्य् आज्यशब्दः स्तोत्रेषु लोके घृतवचनः8 / तद् इह भ्रान्त्या तस्य त्यागार्थकत्वं9 कल्पितम् । तथा हि --- धनिमात्रकृतो ह्य् एव जनानां मतिविभ्रमः । पौर्वापर्यापरामृष्टः10 शब्दो ऽन्यां कुरुते मतिम् ॥ इति । इतिहासे च तत्र तत्र मोक्षार्थिभिः कर्म कर्तव्यम् इत्य् उक्तम् । तथा हि शुकानुप्रेश्ने11 --- कर्मणा मनसा वाचा यो धर्मनिरतः सदा । अफलाकाङ्क्षसिद्धश् च स मोक्षम् अधिगच्छति12 ॥ इति । __________ NOTES: 1. विपः कर्मानर्थर्थ्यात् 2. ^धानमन्नपन्नं 3. व्याभाषमाणः 4. त्यागसत्वकं लिङ्गमस्ति 5. ... मृतत्वम् आदुरित्यत्र प्रजासार्यचर्याल्लोकप्रत्थर्थकाम्यकर्मत्यागायतै रति रोयश्रु^ 6. व्राह्मा^ ... प्रकृतावां च सत्रदमशमादीनां तपसां तत्प्राप्तीसाधन^ 7. ^शब्दोत्र च न्यासशब्दोर्थान्तरे प्रयुक्तो यथा क्ष्यैस्स्तुवते 8. धजवचनः 9. भ्रान्त्यागाथत्वं 10. ... पएमृष्टः 11. ... ^प्रश्रे 12. वित्तश्च स मोक्षमधिगछति ____________________________________________________________________ p. 82 यत् तु --- त्यज धर्मम् अधर्मं च --- इति तस्योत्तरश्लोकाद् अर्थनिर्णयः --- त्यज धर्मं सङ्कल्पजम्1 / त्यजाधर्मम् अहिंसया इति । फलसङ्कल्पत्यागो न स्वरूपत्याग इति । यद् उक्तम् अकरणे प्रत्यवायो नास्तीति तद् असत् । अकुर्वन् विहितं कर्म --- इति स्मृतेः । न च शास्त्रे यः स्वेच्छाकृतस् त्यागः3 प्रत्यवायनिवारणे समर्थः । न चाकरणस्याभावस्य प्रत्यवायनिमित्तत्वं नास्तीति शक्यं वक्तुम् । राजाज्ञया नियुक्तानां4 भृत्यानाम् उक्ताकरणे वधबन्धादिदोषदर्शनात्5 / कथम् असतः सज् जायेत इति द्रव्याभिप्राया श्रुतिः । असतो द्रव्यान्तरस्योत्पत्तिर् नास्तीति तत्रार्थः । द्रव्यस्य हि सुवर्णादेर् एव स्वीकार्यम् । न चावस्थावत्त्वम् अन्तरेणावस्थयोपपद्यते6 --- इत्य् अभिप्रेत्यासदुत्पत्तिनिषेधः7 / तथा विहितानुष्ठाने ऽपि प्रयोजनम् अस्ति मोक्षार्थिनां दुरि(त)क्षयो ऽन्येषाम् अभ्युदयः । तस्माद् गीताशास्त्रे ऽन्यत्र8 वा कर्मणां मोक्षार्थता9 न कर्तव्येति स्थितम् । अन्ये पुनर् अन्यथा श्लोकं प्रस्थापयन्ति । कर्माद्भुतम् उद्गीथाद्युपासनम्10 / तेन योगात् कर्माण्य् अपवर्गभोग्यानि भवन्तीत्य् एव कृत्वोक्तम्11 --- ज्ञानयोगेन साङ्ख्यानाम् इति । कर्मणा नित्यनैमित्तिकेन12 योगात् कर्मयोगः । तेन योगिनां परमात्मोपासकानां निष्ठोक्तेति13 / तद् एतद् a(नृ)तं भाषितम् iti14 (ते) मन्यन्ते । __________ NOTES: 1. ... श्लोकादधतिर्णयस्त्यज धर्ममसङ्कल्पा 2. तदसद् कुर्वेन्विहितं 3. ^कृतस्सागः 4. राजायुक्तानां 5. वधवेधादिदोष^ 6. सुवर्णादेरवस्थी कार्या न चावस्थावंर्तमन्तरेणावस्थोपपद्यत i^ 7. तदुपनिषेधः 8. तस्माद्भीताशास्त्रे^ 9. कर्मणा न्मोक्षाथा न 10. कर्माद्भुतामुद्गीथाद्युपासनं 11. ... ^वर्गभागोपानि भवन्ती त्येवं^ 12. ^योगाकर्म 13. निष्टोक्तति 14. तदेददमनुतं भाषितम् ____________________________________________________________________ p. 83 कथम् उद्गीथावयवाद्युपासनकर्मणः समृद्ध्यर्थत्वान् नापवर्गयोगित्वम्1 / ओम् इत्य् एतदक्षरम् उद्गीथम् उपासीत --- इत्य् उद्गीथावयवस्यौङ्कारस्योपासनं2 तत्र विहितं न ब्रह्मोपासनम् इति तत्रैवं स्थितम्3 / न चोद्गीथाद्युपासनसम्बन्धाद् अस्यापवर्गहेतुत्वम् । किं तर्हि4 / यज्ञेन दानेन इति । आत्मज्ञानसहकारितया विनियोगादिकं ca5 गीताद्वितीयाध्यायोक्तेन ज्ञानकर्मप्रविभागप्रज्ञापनार्थम् इत्य् उक्तम्6 / योगश् च तत्र --- कर्म(सु) कौशलम् --- इत्य् उक्तं न परोपासनम् इत्य् अलं प्रसङ्गेन ॥ 3 ॥ साङ्ख्या परिव्राजका ब्रुवते --- केवलाद् एव ज्ञानान् मुक्तिः सर्वं श्रौतं स्मार्तं च कर्म त्यक्तव्यम् अहेतुत्वाद्7 इति । तेषां प्रत्याख्यानाय भगवान् उवाच --- ## निष्कर्मणो भावो नैष्कर्म्यम् । कर्मशब्देन पुण्यापुण्ययोर् ग्रहणम् । तद्रहितं मोक्षम् इत्य् अर्थः । अनारम्भान् मोक्षं पुरुषो नाश्नुते न प्राप्नोति । अर्थाद् एतद् उक्तं9 भवति --- आरम्भात् प्राप्नोतीति । कर्मसापेक्षाज् ज्ञानान् मुक्तिर् न केवलाद् इत्यभिप्रायः11 / अथ मन्य(से) किं कर्मणा परिव्रज्यासहिताज् ज्ञानान् निःश्रेयः सम्भवविष्यतीति12 चेन् नेत्य् आह --- न च सन्न्यसनाद् एव --- ज्ञानसहितात् सन्न्यासाद् एव __________ NOTES: 1. कथमुद्भीथावपवध्युपासनत्कर्मसमृद्ध्यर्थत्वान्नापावगोंपयोनिगत्वम् 2. ... क्षरमुद्भीथमुपासीत्युदीथावयवस्योङ्कास्योपासनं 3. तत्रवस्थितं 4. न चोद्भीथाद्युपासनसंवन्धादपवर्गहेतुत्वं किं तर्हे ... दानेन तेत्यात्म^ 5. विनयोगादिपञ्च 6. ... ध्यायोकृणजानकर्मप्रविभागप्रज्ञापनार्थेत्युक्तं 7. केवलादेववज्ञानार्मुक्तिस्सर्वं श्रोतस्मार्तकर्मत्यक्तव्यं न हेतुत्वादिति 8. सल्पसनादेवसिर्द्धिसमधिगछति 9. नैध्रुर्म्यम् 10. अर्थादेनदुक्तं 11. आरम्भात्माप्नोतीति कर्मसापेक्षा ज्ञानान्मुक्तिर्न^ 12. परिव्रज्याश्रमसहिताज्ञानान्निश्रेयसं भविष्यतीति तच्च नेत्याह ____________________________________________________________________ p. 84 तुर्याश्रमग्रहणात् सिद्धिं मोक्षं नाधिगच्छति1 / कर्मसहितम् एव ज्ञानं सिद्धिसाधनम् । आश्रमपारतन्त्र्यान् मनसः । सर्वेषाम् आश्रमाणां2 समुच्चयात् सिद्धिर् इति भागवतं मतं सुनिश्चितम् । यथेदम् eva3 साङ्ख्यदर्शनम् आश्रित्य सर्वधर्मत्यागम् एकवैणविनो वदन्ति । ते ऽपि ह्य् एतेनापास्ता वेदितव्याः4 निराकरणन्यायस्याविशेषात्5 / अत्र ते प्रत्यवतिष्ठन्ते --- अस्मद्दर्शने ऽपीयं6 गीता घटते । कथं कर्मारम्भाद् एव नैष्कर्म्यम् अश्नुते7 ज्ञानोत्पत्त्युपायत्वात्8 कर्मणां । तस्मात् कर्म कर्तव्यम् । ततो ज्ञानोत्पत्तिः । ततो मोक्ष iti9 / न च सन्न्यसनाद् एव ज्ञानरहितात् सिद्धिं समधिगच्छतीति10 / तद् इदम् अपव्याख्यानम् अन्ये प्रत्याचक्षते । यदि तावद् अयम् अर्थो नैष्कर्म्यं निष्कर्मता11 कर्माभाव इति स्यात्12 तदा विरोधो ऽत्र13 / न कर्मारम्भात् कर्माभावः । किं तर्ह्य् अनारम्भाद् eva14 / अथ नैष्कर्म्यशब्देन ज्ञाननिष्ठतोच्यते15 कर्माकृत्वा ज्ञानोत्पत्त्यसम्भवाद् iti16 / तथाप्य् अविदुषं सर्वकर्मत्यागोपदेशो भवतो विरुद्ध्येत । तथा चोक्तम् उपदेशग्रन्थे --- त्वंपदार्थविवेकाय सन्न्यासः सर्वकर्मणाम्17 --- इति । अस्यायम् अर्थः --- नैष्कर्म्यं18 मोक्षः । कर्मारम्भान् मोक्षं19 प्राप्नोतीति । एवम् अपि __________ NOTES: 1. तुमाश्रमग्रहणात्सिद्धिर्मोक्षं नाधिगछति 2. आश्रमप्रतियातेरतन्त्रमनस्सर्वेषामाश्र^ 3. भागवतं मन्तं मुद्रितं ययीदमेव 4. तेप्यपदस्तेनापास्ता वेदितथा 5. निराकारण^ 6. ... अत्त ते प्रत्यवतिष्ठन्तेऽस्मवर्शनेपीयं 7. कर्मरम्भादेवैनैष्क^ 8. ज्ञानोत्पक्षुपायत्वात् 9. मोक्ष्यरति 10. ... गछतीति 11. निघुर्मता 12. यात् 13. विरोचोत्र 14. किंर्ह्यनारम्भात् 15. ... निष्टतो^ 16. ज्ञानोत्पत्यत्त्यासम्भवादिति 17. अथापमर्थः नैष्कर्म्य 18. कर्मारम्भात्मोक्षं ____________________________________________________________________ p. 85 केवलकर्मणां मोक्षः प्रसज्यत इति ज्ञानोपदेशानर्थक्यम्1 / अथ ज्ञानसहितात् कर्मणस् तत्प्राप्तिर् इत्य् एवं सत्य् अङ्गीकृतो ऽस्मत्पक्षो2 भवता भद्रमुखेन3 / एवं च पूर्वार्धे व्याख्याते4 --- न च सन्न्यसनाद् एव --- इत्य् अतिरिच्यते । कर्मत्यागम् आशङ्क्य --- na5 कर्मणाम् अनारम्भात् --- इत्य् उक्तम् । सन्न्या(स)शब्देनापि कर्मत्याग एव त्वत्पक्षे ऽभिधीयते । न च ज्ञानरहितात् कर्मत्यागान् मोक्षः6 केनचित् प्रतिज्ञातो7 येनेदं निराकरणार्थं स्यात् । यदि चाविद्वांसः कर्माकुर्वाणा8 मुच्येरन् युगपद् एव कृत्स्नं2 जगन् मुच्येत । न च ज्ञानकर्मणोर् विरोधात् कर्मत्यागो (वरम्) विरोधस्यासिद्धत्वात् । किन् न पश्यति भगवन्तम्10 --- वर्त एव च कर्मणि --- इति वदन्तम् । साक्षाद् ब्रह्मैव स्वयम् एवार्जुनस्य सारथ्यं गतवत्11 / किं चायं विद्वान् ब्रह्मीभूतो ऽभेदम् एकान्तेन न पश्यति । तस्याम् अवस्थायां न कर्म कर्तव्यम् इति ब्रूमः । यदि तु व्युत्थितचित्तो ऽशनयानादिषु कर्तृत्वम् अनुभवति तस्यैव सन्ध्योपासनादि12 कर्तव्यं स्यात् । विशेषहेतुर् वा वक्तव्यः । यच् चोक्तम् आत्मोपदेशीयो ऽयं ग्रन्थः । तत्राशङ्क्ये किलोत्तङ्केन गृहीतम् अमृतम्13 / यथा कर्मनाशभयाज् जन्तोर् आत्मज्ञानाग्रहस् तथेति तथ्यपर्यालोचनम् उक्तम् । उत्तरङ्कस्य युक्तसूत्रद्वारविनिर्गतत्वाद् अमृतधारायाः14 सूत्रभ्रान्त्यात्मज्ञानाग्रहणम् । __________ NOTES: 1. ज्ञानापदेशानर्थक्यं 2. सत्यङ्गीधुतोस्मत्पक्षो 3. भद्रसुखेन 4. पूर्वार्द्धव्याख्याते 5. ... परित्यागमाशङ्क्ये न^ 6. ^धियते ... जीनरहितात्^ 7. प्रतिज्ञातं 8. चांविद्वंसः कर्म कुर्वाणा 9. युगपदकत्मञ्जग^ 10. भगवतं 11. वदृतं साक्षाद्ब्रह्मैवमंस्वयमेवार्जुनस्य सारथ्यं गतवान् 12. व्युत्थितचितोशनयानादिसु कर्तत्वमनुभवति तानेवसन्ध्योपासनदि 13. यश्चोक्तमात्मीयोपदेशग्रथसत्राशङ्कः किलोतं कोनाग्रहोदमृतं 14. भयाडन्तोरात्म ... तथेतितप्यपर्य्या ... क्तं उतं कष्ययुक्त सूत्रद्वारविनिर्गतत्वात् अमत^ धारायासूत्र ... भ्रान्त्या उरुग्रहणम् । ____________________________________________________________________ p. 86 इह त्व् आत्मज्ञानान् मुक्तिम् इच्छतां1 कथम् आत्मज्ञानाग्रहः । यदि च कर्म मुक्तिकारणं स्यात् ततस् तत्परिरक्षणे प्रयतेरन् । अत्र2 यदि समुच्चयान् मोक्षावाप्तिस् तदोभयत्र प्रवृत्तिः । अथ केवलाज् ज्ञानाद् अपवर्गः स्यात् (इति) त्वत्पक्षो वर्तते3 कर्माश्रेयस्करत्वाद् विषवत् परित्याज्यं श्रेयस्कामैर् iti4 / यत् किं चिद् एतत् । कर्मणश् च यथा बन्धहेतुत्वं5 नास्ति तथा वक्ष्यामः ॥ 4 ॥ कर्माकुर्वतः केवलाद् एव ज्ञानात् सिद्धिर् इत्य् अयम् अर्थो na6 केनचिद् अनुन्मत्तेन शक्यते प्रतिज्ञातुम् iti7 / तत्र हेतुम् आह --- ## हीति हेतौ । नेति प्रतिषेधे11 / यस्मात् कश्चिद् अपि पुरुषः क्षणमात्रं जातु12 न कदाचित् तिष्ठत्य् अकर्मकृत्13 / तस्मात् कर्मयोग(प्रतिषेध)प्रतिज्ञानुपपन्ना । कथं पुनर् अकर्मकृन् नास्तीत्य् आह । कार्यते ह्य् अवशः कर्म । अवशो ऽस्वतन्त्रः पुमां कर्म कार्यते बलात् कर्मणि प्रवर्त्यते14 / केन । प्रकृतिजैर् गुणैः । प्रकृतिर् महाभूतानां सूक्ष्मावस्था14 / ततो जातैः कार्यकारणैः सत्त्वादिगुणाधिष्ठितै(r गुणैः) / त्रिविधं कर्म --- कायिकं वाचिकं मानसं चेति । तत्रावश्यम् अन्यतमेन16 भवितव्यम् । कर्म त्यक्तव्यम् इत्य् उक्तिमात्रे(ण) __________ NOTES: 1. ^ज्ञानात्मुक्तिमिछतां 2. तत्परिरक्षणं प्रयतेरंस्तत्र 3. केवलाज्ञानादपवर्गस्त्वात्पक्षवर्त्ततः 4. श्रेयस्कमैरिति 5. ... श्चयावन्धहेतुत्वानास्ति 6. केवलादिवज्ञानासिद्धिरित्य^ 7. ... ^चिदनुत्पत्तेन ... ज्ञातुमिमित 8. किञ्चित्तक्षणमपि 9. कर्यते त्यवशः 10. प्रकृतिजेर्गुणैः 11. हीति हेतेति प्रति^ 12. ज्ञातुं 13. तिष्टत्प^ 14. कमकार्यते वलात्कर्तणिप्रवर्तते 15. सूक्ष्मवस्था 16. तत्रावश्यंमन्यतमेन ____________________________________________________________________ p. 87 वाचिकं1 कर्म कृतम् एव भवति । मौनावस्थाने 'pi2 मानसं (कर्म) दुष्परिहरं विद्युल्लतावच् चञ्चलत्वात् तस्य3 / अशनशयनसङ्क्रमणादीनि4 छायेवानुगतानि ॥ 5 ॥ यस् तु चोदितं कर्म करोति मनसा च विषयान् भोजनादीन् अभिलषति स केन शब्देनोच्यत इत्य् àha5 --- ## यस् तु चोदितम् अनुतिष्ठति8 स यथोक्तकारित्वान् मार्गस्थ9 इत्य् आह --- ## फलासङ्गरहितः12 ॥ 7 ॥ यत एवम् अतः --- ## नियतं14 नित्यं सन्ध्योपासनादि । सामान्ये आसङ्गादि15 विशेषे कर्म कुरु यस्मात् कर्म ज्यायो ऽधिकतरम् अकर्मणः । अकरणात् सकाशा(d a)दृष्टे विषये मन्दकरणम् अपि श्रेयस्करम्16 / कथम् । शरीरयात्रा शरीरस्थितिर् अपि न ते प्रसिद्ध्येद् अकर्मणो निर्व्यापारस्य । __________ NOTES: 1. याचिकं 2. सौनावस्थानेपि 3. लक्तचञ्चलत्वातस्य 4. ... ^श्षनचङ्क्रमणादीनि 5. विषयान्मोजनादीतभिलाषति स कोब्दश उच्यते रत्याह 6. कर्मद्रियाणि 7. विमूमात्मा 8. ... तिष्टति 9. पथोक्त ... मार्गस्था 10. ... यम्याभरर्तेर्जुन 11. कर्माद्रियैः 12. कलासङ्ग^ 13. न्यायो 14. विगतं 15. सामान्येसङ्गादि 16. विषपेथकरणमप्प्रेयस्करं ____________________________________________________________________ p. 88 यद् अत्र केचिद् अश्रुतं विशेषणं स्वमनीषिकया प्रक्षिपन्त्य् अज्ञेनाधिकृतेन1 कर्म कर्तव्यम् इति तद् असत् । शरीरस्थितिर् न सिद्ध्यतीति2 विदुषो ऽविदुषश् च समानं हेत्वभिधानम् । विद्वान् अपि परिव्राजको3 भोजनकाले भिक्षाटनादौ प्रवर्तत eva4 अन्यथा शरीरस्थित्यभावात् ॥ 8 ॥ यच् च मन्यन्ते साङ्ख्याः सर्वं6 कर्म बन्धात्मकम् इति तद् असद् इत्य् आह --- ## यज्ञशब्देनात्र कालान्तरस्थायी धर्मो ऽभिधीयते यम् अपूर्वम् इति मीमांसका ब्रुवते । तस्य चाधिदेवता विष्णुः । यज्ञो वै विष्णुः --- इति श्रुतेः । तयोर् अभेदेन व्यपदिश्यते7 / एतद् उक्तं भवति --- ईश्वराराधनार्थत्वात्8 कर्मणः श्रुतिस्मृतिविहितः9 पुरुषव्यापारः कर्मशब्देनोच्यते । ततो ऽन्यत्र तं वर्जयित्वा10 लोको ऽयं कर्मबन्धनः । फलार्थं यत् क्रियते तेन बध्यते जन्तुः । तदर्थं11 यज्ञार्थं केवलधर्मसिद्ध्यर्थं कर्म मुक्तसङ्गः12 फलासक्तिरहितः समाचर । इतीदम् एवं धारयेन् मोक्षायेति । शास्त्रम् एवात्र प्रमाणम्13 / यथायं धर्मो ऽयम् अधर्म इति ॥ 9 ॥ प्रजापतिवचनाच् च श्रेयस्करं कर्म । अतो ऽनुष्ठेयम् iti14 दर्शयन्न् आह --- __________ NOTES: 1. प्रक्षिय्प्त्पाज्ञेनाधिकृतेन 2. सिधतीति 3. परिव्रातको 4. प्रचतन्त एव 5. यश्च 6. साख्याः सर्व 7. यजो वै ... व्यापादिश्यते 8. ईश्वराराधनार्थात् 9. ... विहतः 10. व्रजियित्वा 11. यत्कियते तेन वद्यतेजंलुस्तदर्थं 12. मुक्रसङ्गः 13. ^चरेतिद्रेवन्धायेदे मोक्षायेति शास्त्रमेवाप्रत्रमाणं 14. रप्रजापतिवचनाश्चश्रेपरकरङ्कर्मातोनुष्टेयमिति ____________________________________________________________________ p. 89 ## सह यज्ञेन वर्तन्त इति सहयज्ञा ब्राह्मणाद्याः प्रजाः3 सर्गादौ सृष्ट्वा ताः पुरोवाच4 --- अनेन प्रसविष्यध्वम् । प्रसवो वृद्धिः । तां प्राप्नुत । एष वो युष्माकम् इष्टकामधुग् अस्तु5 / कामान् दोग्धीति कामधुक् ॥ 10 ॥ कथं पुनः कामधुग् इत्य् àha6 --- ## अनेन देवान् भावयत विभूत्या योजयत9 / ते चेन्द्रादयो देवा10 भावयन्तु युष्मान् विभूत्या योजयन्तु11 वृष्टिप्रदानादिना । एवम् अन्योन्यं भावयन्तः श्रेयः परं स्वर्गार्थिनः स्वर्गम् अपवर्गार्थिनोपवर्गं प्राप्स्य(थ)12 ॥ 11 ॥ प्रत्युपकारम् अकुर्वतो ऽनिष्टार्थप्राप्तिम् àha13 --- ## इष्टान् कामान् इति । पूर्वार्धेन पूर्वश्लोकानुवादः15 / तैर् देवैर् दत्तात् भोगान् यो भुङ्क्ते16 तेभ्यो ऽदत्त्वा तान् उद्दिश्य यागम् अकृत्वा स्तेन एव सः । कर्तव्यम् अकुर्वन्17 प्रत्यवैतीत्य् अर्थः ॥ 12 ॥ __________ NOTES: 1. पुरीवाच 2. प्रसाष्यधमेषवोस्तिष्टकामधुक् 3. प्रजा 4. सृष्ट्र्वेवाच 5. वै पुष्माकमिष्ट^ 6. कामां ... कमधुगित्याह 7. भूता 8. भावयन्त 9. विधूत्पायोतयत 10. देवान् 11. योनयन्तु 12. ^मवर्गर्थेनोपवंर्गप्राप्स्य 13. ... कुर्वतोनिप्रार्थमाह 14. तेर्दत्तानप्रदाषेभ्यो ये भूङ्क्ते 15. पूर्वार्द्धेनुवादैस्तेर्देवदत्तान् 16. भुक्ते 17. ... मकुर्वत्पत्प्रवेतीत्पर्थः ____________________________________________________________________ p. 90 ये तु पुनः --- ## यज्ञार्थं निरुप्तं द्रव्यम् । तेन यज्ञे निर्वर्तिते1 यद् अवशिष्टं (द्रव्यं) तद् अशितुं शीलं येषां ते यज्ञशिष्टाशिनः2 (सन्तो सर्वकिल्बिषैर् मुच्यते) / ये पुनर् आत्मार्थं केवलं पचन्ति ते ऽघं पापम् एव भुञ्जते3 ॥ 13 ॥ जगच्चक्रवृत्तिहेतुत्वाच् चावश्यं4 कर्म कर्तव्यम् इत्य् आह --- ## अन्नाद् उपभुक्ताद् रोतो ऽभूद् भूतानि6 जायन्ते । तस्य च समुद्भवः पर्जन्यात्7 / स च यज्ञाद् भवति8 / यज्ञश् च कर्मसम्भवः । यजमानर्त्विग्व्यापारः9 कर्म । तदभिव्यङ्ग्यम् अपूर्वं धर्मशब्दवाच्यं जगद्वैचित्र्यकारणम् ॥ 14 ॥ तच् च --- ## कर्म ब्रह्मोद्भवम् । ब्रह्म वेदः । तत्प्रकाशितम् । ब्रह्म चाक्षरसमुद्भवम्11 / अक्षरम् इति परमात्माख्या --- तस्य महतो भूतस्य निःश्वासितम् एतद् यद् ऋग्वेदो यजुर्वेदः12 --- इत्य् श्रुतेः । यत एवं तस्मात् सर्वगतं ब्रह्माक्षराख्यं13 सर्वगतम् इति विशेषणात् । इतरत् __________ NOTES: 1. निरुप्तं द्रव्य तेन यज्ञे निवर्तते पद^ 2. यज्ञशिष्यशिने 3. पापमवं भुजते 4. ... त्वाच्चावधकर्म 5. ... समुद्भवः 6. अन्नादुपयुक्ता ... द्भूतानि 7. समुद्भवात्यजन्न्यान् 8. यज्ञाद्भवति 9. यजमानद्विग्व्यापारः 10. समुद्भवं 11. वाक्षप्समुद्भव 12. मतद्यद्ग्वेदो यजुर्वैद 13. ब्रह्माक्ष्यराक्यं ____________________________________________________________________ p. 91 पुनर् ब्रह्म वेदाख्यं विकारत्वाद् असर्वगतं तदक्षराख्यं ब्रह्म नित्यं1 सर्वदा यज्ञे प्रतिष्ठितम्2 / यज्ञेनोपायभूतेन प्रख्यातम् इति तत्प्रतिष्ठम् उच्यते । यथोपायक्रियायां प्रतिष्ठाशब्दः3 (वेदाः साङ्गाः सत्यम् आयतनं प्रतिष्ठा) --- इति ॥ 15 ॥ उक्तेन प्रकारेण कर्ममूलं जगच्चक्रम् । अतस् तद् अकुर्वतो जीवनं व्यर्थम् इत्य् आह --- ## एवम् इत्य् उक्तपरामर्शः । प्रवर्तितं मयाजातिना4 चक्रम् इव जगच्चक्रम्5 / कर्मभ्यो भूतानि भूतेभ्यः कर्मेति । तत्र यः कर्म न करोति तेन जगच्चक्रं नानुवर्तितं भवति । निमित्ताकरणान् नैमित्तिकम् eva6 नाशितं भवतीत्य् अर्थः । सो ऽयम् अघायुः पापायुर् इन्द्रियैर् आराम आक्रीडा विषयेषु7 यस्यासौ इन्द्रियारामाः8 / मोघं वृथैव हे पार्थ9 स जीवति ॥ 16 ॥ किं काचिद् अवस्थास्ति यस्यां कर्मत्याग इष्ट iti10 / अस्ति लोकव्यवहारः । अतस् तस्य ब्रह्मभूतस्य तत्प्रागवस्थायाम् इत्य् àha11 --- ## यस् त्व् आत्मरतिर् एव स्यात् । तुशब्दो ऽवधारणार्थः । अस्याम् एवावस्थायाम् अधिकारहेत्वभावात् कर्मत्यागो भवति13 / आत्मन्य् एव __________ NOTES: 1. तित्यं 2. प्रतिष्टितं 3. यथापायक्रियायां प्रतिडोदव इति 4. मजायतिना 5. चक्रमिव चकृं 6. निमित्ताकरणान्नेनिमित्तिकमेव 7. सोपमद्यायुः पार्ययुरिन्द्रियैराराम^ 8. ईद्रियारामः 9. vçerthevahapàrtha 10. ^त्यागा इत्यस्ति 11. लोकव्यवहारातो तस्य ब्रह्मभूतस्य न प्रागवस्थायामित्याद 12. ^दयस्त्वात्मरतिरेव स्यादात्मतृसश्च 13. हेत्वाभावात् कर्मत्यागो न भवति ____________________________________________________________________ p. 92 रतिर् यस्य न विषयेष्व् असाव् आत्मरतिः । एवशब्दो ऽवधारणार्थः । मनाग् अपि विषयेषु रतिर् नास्ति । आत्मनैव1 च तृप्तो नान्नरसादिना । आत्मन्य् एव च सन्तुष्टो नान्यार्थलाभेन । तद् एवं त्रिविधेन विशेषणेन2 विशिष्टस्य शरीरेन्द्रियविषयव्यवहारातीतस्य3 परं ज्योतीरूपसम्पन्नस्य4 कार्यं 5 न विद्यते । किम् अतः परं साध्यं स्यात् । इयं हि फलावस्था ज्ञानकर्मसमुच्चयानुष्ठानस्य ॥ 17 ॥ कार्यं न विद्यत इतीदं6 स्पष्टीकर्तुम् आह --- ## कृतेन8 यागादिनास्य प्रयोजनं नास्ति । नाकृतेनेह9 कश्चन प्रत्यवायपरिहारलक्षणो ऽर्थः10 / न च तस्य सर्वभूतेषु11 ब्रमादिषु कश्चिद् अर्थव्यपाश्रयः प्रयोजनम् अपेक्षा12 स एव तद् भवतीति श्रुतेः13 / यस् तु शरीरेन्द्रियधर्मैर् अनुरुध्यते शयनादींश् च करोति14 व्यापारान् कथम् असाव् आत्मरतिर् आत्मतृप्त एव वा स्यात् । इयं चावस्था कर्मत्यागस्य भगवता वियता ताम् एतां15 स्वयम् एवालोच्य कर्म हातव्यम् अनुष्ठेयं (वा) / नान्यस्येदानीन्तनस्य दुरुपदेशः क्रोतव्यः प्रमाणीकर्तव्यो (वा) व्यामुह्यमानत्वाद् आलस्यात्16 / __________ NOTES: 1. विषयेसु रतिर्नास्मात्मनैव 2. तदवं त्रिविधेन विशेषणोन 3. शरीरेन्द्रिय^ 4. ज्योतिरुप^ 5. कार्य 6. विष्वत इत्येदं 7. कश्चदर्थव्यपाश्रयः 8. कृतेमः यागा^ 9. रुचाकृतेन 10. प्रत्यवाहपरि^ 11. ... भूतेसु 12. कश्चिदयोजनापेक्षा 13. सखाद्भवतीति श्रतेः 14. शरीरेन्द्रियधर्माननुरुत्यते शनयनादीं च करोति 15. तामतां 16. व्यागृह्यमालत्वादालस्यात् ____________________________________________________________________ p. 93 तथा चाहुः --- केचिद् अज्ञानतो नष्टाः केचिन् नष्टाः प्रमादतः । केचिज् ज्ञानावलेपेन केचिन् नष्टैस् tu1 नाशिताः ॥ इति ॥ 18 ॥ यतो जीवतः कर्मत्यागानुपपत्तिः --- ## फलेष्व् असक्तः कार्यं कर्म यद् अवश्यं कर्तव्यं तत् समाचर5 / किम्प्रयोजनम् । (य)स्माद् असक्तो ह्य् आचरन् कर्म परं परमात्मानम् आप्नोति पूरुषः6 ॥ 19 ॥ आत्मज्ञैश् च राजर्षिभिर् आसेवितो ऽयं7 (मार्गो) यस्मात् त्वयापि निर्विशङ्केनास्थेयम्8 इति दर्शयन्न् आह --- ## कर्मणैव9 हि संसिद्धिं मोक्षम् आस्थिताः प्राप्ता10 जनकाश्वपतिप्रभृतयः । हिशब्दो हेत्वर्थे । एवकारो ऽवधारणार्थो निपातितः । कर्माभावव्यवच्छेदः11 क्रियते न ज्ञानपर्युदासः । यद्य् api12 कृतकृत्यम् आत्मानं मन्यसे13 लोकसङ्ग्रहम् एव (तथा)पि सम्पश्यन् कर्तुम् अर्हसि । लोकसङ्ग्रहो लोकपरिपालनम् उक्तेन14 न्यायेन । परमार्थतस् तु स्वार्थम् एव कर्म कर्तव्यम् । केवलस्य ज्ञानस्यापवर्गं प्रति __________ NOTES: 1. केनचिन्नष्टैस्तु नाशिता इति 2. यता 3. कार्य 4. कर्म परं परमात्मनमप्नोतिपुरुषः 5. समाचरः 6. प्रयोजनमस्मादसक्तो ह्याचरङ्कर्मं ... माप्नोति पुरुषः 7. अत्मज्ञैश्च 8. युष्पास्त्वपापिनिर्विशङ्केनास्थेप 9. कर्मणेव 10. प्रास्ता 11. कर्मभावयुवछेदः 12. यवपि 13. मन्यसो 14. लाकपरिपालिनक्तेन ____________________________________________________________________ p. 94 साधनभूतस्यापि (ज्ञानस्य) कर्तव्यस्थानीयं1 कर्म सहकारित्वेनापेक्षणीयम् । तस्माल् लोकपरिपालनम् आनुषङ्गिकं प्रयोजनम् । अत्र केचिद् अङ्गुलिभङ्गं2 कुर्वन्तो व्याचक्षते --- यदि जनकादयः प्राप्तसम्यग्ज्ञानास् ततो3 लोकसङ्ग्रहणार्थं कर्मणैव संसिद्धिम् आस्थिताः4 कर्मसन्न्यासे प्राप्ते ऽप्य् असन्न्यस्यैव प्रवृत्तकर्मत्वाद् इति । अथाप्राप्तज्ञानाः कर्मणा सत्त्वशुद्धिद्वारेण5 ज्ञानोत्पत्तिम् आसाद्य6 मुक्ताः --- इति व्याख्येयः श्लोक इति । तद् एतद् असदर्थोत्प्रेक्षणम्7 / जनकादयो हि ब्रह्मविदः स्मर्यन्ते8 / मोक्षधर्मेषु9 विष्णुधर्मेषु जनकानां षट्सप्ततिर् मोक्षं10 गता स्मर्यते11 / अत्र च कर्मणा मोक्षं गता इत्य् उच्यते । न पुनः कर्मणा लोकसङ्ग्रहं कृतवन्त इति । श्रुतहानिर् अश्रुतपरिकल्पना चैवं स्यात् । न च तेषां कर्म(सु) प्रवृत्तत्वाद् इति कर्मप्रवृत्तौ हेतुः । उत्पन्नायां (कर्मप्रवृत्तौ) ऊर्द्ध्वं12 सर्वो हि प्रवृत्तकर्मैव । यदि सम्यग्दर्शने13 समुत्पन्ने कर्माकर्मसन्न्यासो14 जनकादिभिर् अप्य् अवश्यं कर्म कर्तव्यं प्राप्तम् । न हि खण्डमोदकभक्षणात्15 प्रीत्या कश्चित् कर्मणि प्रवर्तते क्लेशात्मकत्वा(t) / तस्मात् कर्मणा विना संसिद्धेर् असम्भवात् कर्म कुर्व् इति गीतार्थः16 ॥ 20 ॥ अवश्यं लोकसङ्ग्रहार्थम् api17 भवता कर्मणि य(ति)तव्यम् । कुतः18 / श्रेष्ठत्वात् तद् आह --- __________ NOTES: 1षाधितृभूतस्यापि इति कर्तव्य स्थानीयं सह कर्मकारित्वेनापेक्षणीयं 2. केचिगुलिभङ्गं 3. ... सम्यग्शनोस्ततो 4. संस्थिसिद्धिमास्थिताः 5. ^शुद्धित्वारेण 6. ज्ञानोत्पन्तिमासाद्य 7. तदेतदसर्थोत्प्रक्षणे 8. स्मर्येने 9. साक्षधर्मेषु 10. धसप्ततिर्मोक्ष^ 11. गते स्मयन्ते 12. ... हेतुरुत्पनया दुर्ध्वसर्वो 13. ... दर्शने 14. ... सल्पासो 15. खंडमोदकरक्ष्यणवत्^ 16. संसिद्धिरसम्भवात् कर्मकृत् इति गीतार्थः 19 17. ... सग्रहार्थ^ 18. कुरुतः ____________________________________________________________________ p. 95 ## गुणाधिकः श्रेष्ठ3 उच्यते । तेन यद् अनुष्ठितं4 तत्तद् इतरः प्राकृतो जनो ऽनुतिष्ठति5 / स यत्प्रमाणं कुरुते6 लौकिकं वैदिकं वा करोति तद् एव प्रमाणीकृत्य लोको ऽनुवर्तते7 ॥ 21 ॥ मां च किं न पश्यसि --- ## न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु साध्यम् । यतो10 नानवाप्तम् अप्राप्तं प्राप्तव्यं वास्ति11 अथ च वर्ताम्य् एव च (कर्मणि) / वर्त एवेति12 केचित् पठन्ति आत्मनेपदित्वाद् (वृत)धातोः । तेषां इतिहासपुराणवद् गीताया पञ्चम् अवेदत्वाच् छान्दसप्रयोगबाहुल्याद् आर्षपाठविनाशनम् एव प्रसज्यते सर्वत्र पाठान्तरं कुर्वताम्13 ॥ 22 ॥ यदि पुनर् अहम् एव कर्म न करोम्य् अन्यो 'pi14 न कुर्याद् इत्य् आह --- ## यदि त्व् अहं15 न वर्तेय । जातु कदाचित् । अतन्द्रितो ऽनलसः16 / ततो मम वर्त्म मदीयं मार्गम् अकरणलक्षणम् अनुवर्तेरन्17 (मनुष्याः सर्वशः) ॥ 23 ॥ __________ NOTES: 1. यघदाचरतिश्रेष्टस्तत्र देवेतरो जनः 2. लोकसदनुवर्तते 3. श्रेष्ट 4. यदनुष्टितं 5. ततेदः प्राकृतोजनोनुतिटति 6. प्रमाणभ्कृतं 7. लोकेनुवर्तते 20 8. पार्षस्ति ... किचन 9. ... मवामव्यं 10. रुतो 11. नानावाप्तमप्राप्तं प्राप्तव्यमस्ति 12. वर्ज्ञाम्येव कर्त एवेति 13. पवन्ति । आत्मनेपदिताद्धातोस्त्रेषामितिहासपुराणयः पञ्चचवेदत्त्वाछान्दस प्रयोगवादुल्पादार्षयागविनाशनमेव प्रसज्यते सवत्र यावान्तर कुर्वताम्21 14. पुनरहे कर्मतकरोम्यन्यायिन 15. स्वहं 16. कदाचितद्रितो^ 17. ... मनुवर्तते ____________________________________________________________________ p. 96 ततः को दोष इत्य् आह --- ## उत्सीदेयुर् विनश्येयुर् लोका यदि (अहं कर्म) न कुर्याम् । सङ्करस्य च कर्ता स्याम् अर्थाद्यभावात्2 / ततश् चोपहन्याम् इमाः प्रजाः । तस्मान् मयापीश्वरेण3 सता लोकसङ्ग्रहणार्थं कर्म क्रियते । सो ऽयम् उभयतः शास्त्रानुसारेणात्मार्थं परार्थं và4 कर्म कर्तव्यम् एव । न ज्ञानित्वाभिमानेन कर्म त्यक्तव्यम्5 / मनुष्यस्याधिकारित्वाच् छास्त्रस्य6 भगवतो ऽपि मनुष्यशरीरे7 (व)र्तमानस्य धर्माधिकारात् कर्मसन्न्यासानुपपत्तेः8 / कर्मणि प्रवृत्तो9 हि मनुष्यशरीरं विहाय देवो वा परमात्मा वा संवृत्तो यदा तदा तस्याधिकाराभावः । तद् उक्तम्10 --- यस् त्व् आत्मरतिर् एव स्यात् --- इति । अतो यावद् भेदविज्ञानम् अनुवर्तते तावत् कर्माधिकारः स्वार्थं परार्थं वेति भागवतं मतं मुद्रितम्11 ॥ 24 ॥ तत्र ca12 कर्मणि प्रवृत्तस्य विदुषो ऽविदुषश् चायं13 विशेषः --- ## फलाभिलिप्सया कर्मणि सक्ता अविद्वांसो यथा कुर्वन्ति16 भारत तथा महतोत्साहेन वित् कुर्यात् सदसदर्थोपवर्गार्थम्17 / __________ NOTES: 1. लोकात् कुर्यं किर्म 2. स्याम्मर्थादाभावात् 3. तस्पान्मया^ 4. सोयमुभयतस्माशारज्ररात्मार्थपरार्थवा 5. त्यक्त्त्कंलभ्य 6. मनुष्यादिकारित्वाछास्त्रस्य 7. ... शरीर 8. ... सन्न्यासानुपन्तेः 9. प्रवृत्तोर्हि 10. संवृन्तस्यस्याधिकाराभवस्तदुक्तं 11. मुद्रितम् 23 12. तन्व च 13. विदोषोविदुषश्चायं 14. सक्तः कर्मण्यविद्वंसो 15. विद्वंस्तथा^ ... र्लोमसङ्ग्रहम् 16. कुर्वंर्ति 17. वित्कुर्यादसदसहथोपवगार्थं ____________________________________________________________________ p. 97 किञ्चैतद् अपरम् आनन्तरीयकं प्रयोजनम्1 / चिकीर्षुः कर्तुम् इच्छुर् लोकसङ्ग्रहम्2 ॥ 25 ॥ यदि चायं कर्म न कुर्याद् अज्ञानां3 बुद्धिभेदः स्याद् इत्य् आह --- ## न बुद्धिभेदं जनयेद् अज्ञानाम् इत्य् अज्ञग्रहणं ज्ञापकम्6 --- तत्र तत्र पूर्वत्र ज्ञस्यैव7 कर्मकर्तव्यता भगवतोपदिष्टेति । जोषयेद् इत्य् उत्साहयेत्8 / सर्वकर्माणि स्वयं युक्तः समाचरन्9 ॥ 26 ॥ अविद्वान् केन प्रकारेण कर्मणि सज्जत इत्य् àha10 --- ## प्रकृतेस् तेजोऽबन्नलक्षणायाः12 कार्यकारणरूपैर् गुणैर् अचेतनैः13 / क्रियमाणानि । शरीरेन्द्रियमनःसु हि सर्वाणि लौकिकानि वैदिकानि च कर्माणि वर्तन्ते14 नात्मनि । आत्मनस् तु सन्निधिमात्रेणायस्कान्तवद् अयसः15 प्रवृत्तौ औपाधिकम् एव कर्तृत्वं न स्वाभाविकम्16 / यथेन्धनसंयोगे धूमजनकत्वम् अग्नेस् तथा शरीरेन्द्रियसंयोगे आत्मनः कर्तृत्वम् । (तस्य) कर्तृत्वं स्वेन निरतिशयानन्दरूपेणावस्थितस्य17 नास्तीति निर्णयः । तत्रायम् अज्ञो ऽहङ्कारविमूढात्मा स्वभावत __________ NOTES: 1. चेदसपंरन्नान्तरीकयं प्रयोजनं 2. कर्तुमिछुर्नाकसङ्ग्रहम् 3. कुयाद्^ 4. बुद्धिभेदे 5. विद्वात्युक्तः 6. जनयेजानामित्याज्ञम्नहणं ज्ञापकं 7. जस्यैव 8. जाषयेत्मीत्साहतेत् 9. समाचरन् 25 10. कर्मणि सजुत इत्याहं 11. विमूगात्मा कतहिमिति 12. प्रकृति तेजो^ 13. ... करणरवैगु^ 14. वर्तते 15. आत्मा तु सन्निधि ... मात्रेणाधस्कान्तवदपसाः 16. प्रवृत्तौ तु रौपाधिकमेव क्रर्तृत्वान्नरवाभाविकं 17. यथेन्धनसंयुगेधूमतनङ्कत्त्वमग्नेस्तथाशरीरेन्द्रियसंयोगे प्रादुर्भवन्ति कर्तृत्वे स्वेन निरतिशयानन्दरूरूपेणाव^ ____________________________________________________________________ p. 98 एवाहं कर्तेति मन्यते । सो ऽयम् अनेन मिथ्याभिमानेन बध्यते2 ॥ 27 ॥ यः पुनस् तत्त्वविन् नासौ बध्यत इत्य् आह --- ## गुणविभागस्य कर्मविभागस्य च यस् तत्त्वं वेत्ति (स तत्त्ववित्) / kaþ6 पुनर् विभागो गुणानां देहेन्द्रियाणां कर्मणा(m) आत्मन इति । कर्मविभागश् च फलोद्देशेन क्रियमाणः फलार्थः ईश्वरार्थः क्रियमाणोपवर्गार्थ iti7 / सो ऽयं गुणा8 देहादयो गुणेषु स्वव्यापारेषु9 स्वभावतः प्रवृत्ता इति मत्वा न सज्जते सक्तिं na10 करोति ॥ 28 ॥ ये पुनस् ते --- ## प्रकृतेर् गुणसम्मूढा इत्य् उक्तस्यानुवादः13 कञ्चिद् विशेषं वक्तुम् । तान् अकृत्स्नविदो14 मन्दान् इत्य् अकृत्स्नविदः केवलकर्मविदो याज्ञिकान्15 कृत्स्नविज् ज्ञानकर्मसमुच्चयकारी16 न विचालयेन् न बुद्धिचालनं17 सम्पादयेत् । तेषां गुणकृतेषु हि कर्मसु तेषां __________ NOTES: 1. एव हि 2. वध्यते 26 3. तत्त्वविन्नु 4. गणकर्म^ 5. गुणागुणेपु वर्तत 6. यत्तत्वंवेभिकः 7. कर्मविभागं चफलोदेशेन क्रियमांणं वलार्थमी श्वरार्थङ्क्रियमा^ ... णमपर्गार्यमिति 8. गुणो 9. रवव्थापारेषु 10. सक्तिर्न 11. गुणस्सं जूढास्सज्जन्ते 12. कृत्सविन्न विधालपेत् 13. ^सम्पूटा इत्युक्ता अनुवादः 14. मदा 15. यातिकान् 16. कत्स्रविज्ञानकर्मविमुश्चकारी 17. युद्विचालन्नं ____________________________________________________________________ p. 99 सक्तत्वाच् छरीरपातेनापि न ते बोधयितुं शक्यन्ते1 / यत् पुनर् आगत्य पृच्छेयुस् ततो बोधयितव्या इति ॥ 29 ॥2 कञ्चिद् विशेषम् उपदर्शयन् प्रकरणार्थम् उपसंहरति --- ## मयि परमेश्वरे ब्रह्मणि सर्वाणि (कर्माणि) कृत्वा (तानि) सन्न्यस्य निक्षिप्य सर्व एवायं क्रियाकलापो ब्रह्मणो ऽधिकारश् चेतनत्वात्5 / कार्यकारणयोश् चानन्यत्वात् तदात्मकत्वं6 प्रतिपद्य तत्प्राप्तये कल्पत इत्य् अध्यात्मचेतसा फलप्रार्थनरहितः । निर्गतं ममत्वं यस्यासौ निर्ममः । नास्ति मे कर्म ब्रह्मण एव तत् कृतं मयि । एवं7 सङ्कल्पो भूत्वा युद्ध्यस्व विगतशोक इति ॥ 30 ॥8 ये विद्वांसः स्वार्थं लोकसङ्ग्रहार्थं च कर्म न त्यजन्ति9 तेषाम् अयं गुण इत्य् आह --- ## ye11 पुनर् एतन् नाभिनन्दन्ति 12साङ्ख्यादिदर्शनविभ्रान्तचेतसस् तेषाम् अधःपातं दर्शयन्न् आह --- #<(ये त्व् एतद् अभ्यसूयन्तो नानुवर्तन्ति मे मतम् । सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ॥ BhG_3.32 ॥)># __________ NOTES: 1. कर्मसु ते सक्तात्तानमरीचतेनापि न ते वाधयितुं शक्यन्ते 2. यदि पुनरागत्पृछेयुस्नतो वोधयितव्या इति 28 3. ^चेतसा 4. निराशोर्निममो भूत्वा युड्यस्व 5. ब्रह्मणोधिकारो चेतनत्वात् 6. ... करणयोश्वानन्यत्वान्नदात्मकत्वं 7. मयीवं 8. इति 29 9. य विद्वांसंस्स्वार्थ लोकसङ्ग्रहार्थं च कर्मणत्यजन्ति 10. श्रद्धावन्तीनसूय^ 11. थे 12. साख्यादिदर्शनविभ्रात^ ____________________________________________________________________ p. 100 ये त्व् इति । ये पुनर् मे मतं नानुवर्तन्ते तान् सर्वेभ्यो1 ज्ञानेभ्यो विमूढान् विद्धि नष्टान् स्वर्गापवर्गप्राप्त्यभावान् निरयगामित्वात्2 ॥ 32 ॥ कस्मात् पुनर् विद्वांसो ऽपि सन्तः केचिद् भगवतो मतं नानुवर्तन्त इत्य् आशङ्क्याह3 --- #<(सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ BhG_3.33 ॥)># सदृशम् iti5 / ज्ञानवान् अपि प्रकृतेर् अनुरूपं चेष्टते । प्रकृतिर् जन्मान्तरकृतं6 कर्म वासनारूपेण7 चेतस्य् अवस्थितं वाससीव रागः । तत्र प्रकृतिम् एव यान्ति भूतानि । निग्रहः शास्त्रकृतो नियमो ऽनुशासनम् इदं कर्तव्यम् इदं नेति । स तेषां kiü8 करिष्यति । अतो युक्तं केचिन् मे मतं नानुवर्तन्त iti9 ॥ 33 ॥ ये पुनर् मदीयं मतम् अनुवर्तन्ते जन्मान्तरकृतपुण्योपचयवशात् तेषाम् अयम् उपदेशः10 --- #<(इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेतौ ह्य् अस्य परिपन्थिनौ ॥ BhG_3.34 ॥)># इन्द्रियस्येति । इन्द्रियस्यार्थे चक्षुषः श्रोतस्यार्थे11 स्वे स्वे विषये ऽनुकूले12 रागः प्रतिकूले13 द्वेषः । तयोर् न वशम् आगच्छेत् । __________ NOTES: 1. नानुवंर्तते तान् सार्वेभ्यो 2. स्वगायवर्गप्राप्तमावान्निरयगामित्वात् 31 3. कस्यात्पुनीर्वद्वांसोपि सन्तः 4. मतां नानुवंर्तत् इत्याशक्याह 5. सदशमिति 6. ^तिजेन्मान्तरकृतं 7. वासनानुपेण 8. कि 9. अतोयुक्तञ्चित्मेमतांवान्नानुवर्तत इति 32 10. पुनर्मदिंयं मतमनुवर्तते जन्मान्तरकृत्पुण्योपचयवशाव्रषाममुर्देशः 11. इद्रियस्येति इद्रियस्येन्द्रियस्यार्थे श्रीत्त्रस्यार्थे 12. वियपनुकुले 13. प्रतिकुले ____________________________________________________________________ p. 101 यतस् तौ हि मुमुक्षोः परिपन्थिनाव् अन्तरायौ विध्नकारिणौ1 / तस्मात् तस्कराव् इव तौ दूरतः परित्यजेत् ॥ 34 ॥2 न च परधर्मे रागात् प्रवर्तितव्यम् । स्वधर्मे च युद्धादौ प्राणापहारितया द्वेषान् निवर्तितव्यम् इत्य् àha3 --- श्रेयश् चर्तुम् इत्य् अर्जुनोक्तम् अनुस्मरन् --- #<(श्रेयान् स्वधर्मो ऽधिगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मोदयाद् अपि ॥ BhG_3.35 ॥)># श्रेयान् iti4 / स्वधर्मो ऽधिगुण इति कर्तव्यताहीनो ऽपि यथाकथञ्चिद् अनुष्ठितो 'pi5 श्रेयान् प्रशस्ततरः6 / कुतः । परधर्मात् स्वनुष्ठात्7 / 8सम्पूर्णेतिकर्तव्यताकात् । कस्माद् एतद् एवम्9 / यतः स्वधर्मे वर्तमानस्य सङ्ग्रामादौ निधनं मरणं श्रेयः परधर्मकृताद् उदयाज् जीवनाद् इत्य् अर्थः । अपिर् अभ्युपगमे । यद्य् api10 स्वधर्मे निधनम् अनभ्युदयः (वरम्) परधर्मकृतो ऽभ्युदयो (न) वरम्11 / न पुनर् एतद् एवम्12 / किं तु स्वधर्माद् अभ्युदयः परधर्माश्रयाद् अनभ्युदय13 इति । स्वधर्मः कर्तव्यः14 / अर्थवादो ऽयम् ॥ 35 ॥ जानन्न् api15 तत्परित्यागे न केनायं प्रेरितः । पापम् एवानुधावतीत्य् अर्जुन उवाच --- #<(अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥ BhG_3.36 ॥)># __________ NOTES: 1. ... र्नघश्यमागछेधतस्त्यौ हि मुमुक्षोषरियथिनावन्तरायोविघकारिणइ 2. तस्मान्तस्कराविर्वतो हरतः परित्यजेत् 33 3. प्राणाद्विहारितया द्वेषात्त्वर्थब्दतो इत्याह 4. श्रेयान्निति 5. ... चिदनुतिष्टतोपि 6. पशस्तरतः 7. परधर्मान्स्वनुष्टितात् 8. संपूर्णेनिक 9. कस्मादितदेवं 10. यधापि 11. परधर्मकृतो नभ्युदयो वरं 12. न पुनरेतद्वेदं 13. परधर्माश्रानभ्युदय 14. कर्तषो 15. जानन्तपि ____________________________________________________________________ p. 102 अथ केनेति । केनायं प्रयुक्तः प्रेरितः पापम् आचरति । अनिच्छन्न् api1 बलाद् इवाक्रम्य गले पादुकया2 प्रयोजितः प्रेरित इति ॥ 36 ॥ भगवान् उवाच --- #<(काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् ॥ BhG_3.37 ॥)># काम एषेति । कामः सूक्ष्मः3 / स एव केनचित् प्रतिहतः क्रोधः संपद्यते । प्रार्थितवस्त्वप्रतिपद्यतो4 हि क्रोधो जायते । रजोगुणः समुद्भव उत्पत्तिस्थानं5 यस्य सो ऽयं रजोगुणसमुद्भवः । महदशनं यस्यासौ महा(श)नस् त्रैलोक्यम् अपि ग्रसते । महांश् चासौ पाप्मा समस्तव्यसनहेतुर् इत्य् अर्थः । विद्धि जानीहि । इह मोक्षमार्गे वैरिणम् एतम् ॥ 37 ॥6 अर्जुन7 उवाच --- #<(भवत्य् एष कथं कृष्ण कथं चैव विवर्धते । किम् आत्मकः किम् आचारस् तन् ममाचक्ष्व पृच्छतः ॥ BhG_3.38 ॥)># भवतीति ॥ 38 ॥ (श्रीभगवान् उवाच ---) #<(एष सूक्ष्मः परः शत्रुर् देहिनाम् इन्द्रियैः सह । सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति ॥ BhG_3.39 ॥)># एष सूक्ष्म(þ) परः शत्रुर् देहिनाम् इन्द्रियैः सहेति सुखतन्त्र इवासीनो8 मोहयन् पार्थ तिष्ठति ॥ 39 ॥ __________ NOTES: 1. श्निछन्नपि 2. पादकया 3. सृक्ष्मा 4. पतीधतो 5. उत्पतिस्थानं 6. वेरिणतेतम् 35 7. अर्जुन 8. मुखतन्त्र द्रवासानो ____________________________________________________________________ p. 103 ## ## ## इति साङ्ख्यमतानुसारिणः6 केचनाधीयते । ते (च) पञ्च श्लोका न व्याख्याताः ॥ 40-42 ॥ कथं वैरित्वम् इति दृष्टान्तेन दर्शयति --- #<(धूमेनाव्रियते वह्निर् यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥ BhG_3.43 ॥)># धूमेनेति । यथोल्बेन गर्भवेष्ट(ने)नावृतो गर्भस् तथा तेनेदम् आवृतं दृष्टम् ॥ 43 ॥ शब्देन किम् उच्यत इति विवृणोति7 --- #<(आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन वा ॥ BhG_3.44 ॥)># आवृतम् इति । एतेन8 ज्ञानम् आवृत(m) / कस्य (केन) / ज्ञानिनो9 नित्यवैरिणा कामरूपेण नानारूपेण । ज्ञानिनो ह्य् असौ नित्यवैरी । कथम् । काम्ं दूरतः10 कृत्वापवर्गम् अधिगन्तुम् इच्छति11 ज्ञानी । कामश् ca12 तदीयं ज्ञानं तिरस्कृत्य संसारे क्षेप्तुं13 यतते । __________ NOTES: 1. धनुष 2. क्षुद्रद्रपेक्षी 3. ^प्रवृतो 4. स्तम्भहर्षक्षुमुद्भवः 5. अहङ्कारीभिमानात्मा 6. साङ्खसतानुसारिणः 7. दष्टं ... विवृणोति 36 8. एतेत 9. ज्ञानीनो 10. हरतः 11. ... मधिगछतुमिछति 12. कामतश्च 13. क्षेप्तु ____________________________________________________________________ p. 104 पुनर् अज्ञो यत्नं1 कृत्वा कामम् एवानुवर्तते । न तस्य विरोधस् तेन2 / ज्ञानम् इत्य् उपपन्नं विशेषणं नित्यवैरिणेति । दुष्पूरेण दुःखेन पूर्यते दुष्पूरः । न विद्यते अलं पर्याप्तिर् अस्येत्य् अनलः ॥ 44 ॥ किम् अधिष्ठानो ऽसौ ज्ञानम् आवृणोतीत्य् àha3 --- #<(इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥ BhG_3.45 ॥)># इन्द्रियाणीति4 / इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् आश्रयः5 / तैर् इन्द्रियादिभिर् ज्ञानम् आवृत्य देहिनं मोहयति मोहयित्वा कार्येषु वर्तयति ॥ 45 ॥6 यत एवम् --- #<(तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहीह्य् एनं ज्ञानविज्ञाननाशनम् ॥ BhG_3.46 ॥)># तस्माद् इति । इन्द्रियं7 मनो बुद्धिं8 (च) नियम्यादौ प्रथमम् एव पाप्मानम् एनं9 शत्रुं जहि विनाशय । ज्ञानविज्ञाननाशनम् । ज्ञानम् आत्मयाथात्म्यपरिज्ञानम्10 / विज्ञानम् (विशिष्टं तज्ज्ञानम्) / तदुभयनाशनम्11 / तद् अपि पृथक्कर्तव्यतया विधीयते श्रुतौ --- विज्ञाय प्रज्ञां कुर्वीत --- इति । अन्यथा ज्ञानविज्ञानशब्दयोर् अर्थे भेदो न स्यात्12 ॥ 46 ॥ कस्य सन्निधौ कामस् तिष्ठतीति साक्षाद् दर्शयितुम् आह स्थूलं शरीरम् अपेक्ष्य --- __________ NOTES: 1. जत्मिं 2. ... वर्तते न तस्य विरोधे न बोधवे 3. ^त्याह 37 4. इन्द्रियाणिति 5. ... माश्रेयः 6. वर्तयति 38 7. इन्द्रियम् 8. बुद्धिनि^ 9. प्रथमतेस्याक्ष्मतमेनं 10. ज्ञानमत्मयथात्पपरिज्ञानं 11. तदुयासिनं 12. ... शदृयोरर्थेभेदो न स्पात् 39 ____________________________________________________________________ p. 105 #<(इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥ BhG_3.47 ॥)># इन्द्रियाणीति । इन्द्रियाणि पराण्य् आहुर् विषयग्राहकत्वेनोत्कृष्टत्वाच् च परस्त्वम् । इन्द्रियेभ्यः1 परं मनः सौक्ष्म्यात् प्राधान्याच् ca2 / मनसस् तु परा बुद्धिः3 / स एव हेतुः । अथ बुद्धिमनसोः4 को भेदः । सङ्कल्पविकल्पवृत्तिहेतुर् मनः । बुद्धिर् अध्यवसायात्मिका । यथा स्थाणुर् वा पुरुषो5 वेति संशये स्थाणुर् एवायम् इत्य् अध्यवसायः6 / यो बुद्धेः परतः स कामः परामृश्यते7 तस्य प्रकृतत्वात् । न पुनर् आत्मा स इति निर्दिश्यते पूर्वत्रासङ्कीर्तनात् ॥ 47 ॥ इदानीम् उपसंहरति --- #<(एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ BhG_3.48 ॥)># एवम् इति । एवम् उक्तेन प्रकारेण बुद्धेः परं कामं बुद्ध्वा8 जहि शत्रुं महाबाहो । कामरूपं दुःखेनासदनीयम्9 / किं कृत्वा । संस्तभ्यात्मानम् आत्मनि10 संस्तभ्य निरुद्ध्य चात्मानं क्षेत्रज्ञम् आत्मनि11 परमात्मनि संयोज्यैकीकृत्य12 ब्रह्मरूपेणावस्थाप्य कामं13 जहीति तात्पर्यार्थः14 ॥ 48 ॥ इति श्रीभगवद्भास्करकृते15 गीताभाष्ये तृतीयो ऽध्यायः ॥ __________ NOTES: 1. ^त्वेनचोत्कृष्टात्वात्यस्त्वं इन्द्रियेर्भ्यः 2. प्राधान्याश्च 3. मतसस्तु परा षुद्धिस् 4. ... ^मनसो 5. पुरोषो 6. स्थाणुस्वैत्यध्यवसायः 7. बुद्धिः परतस्स कामः परामृष्यते 8. बुद्धेपरं कामबुद्धा 9. कामरूपदुःखेनासदनीये 10. संस्तम्भ्यात्मानम् 11. क्षेत्रज्ञात्मनि 12. युज्यैकीकृत्य 13. ... वस्थापकामं 14. तत्पार्यार्थः 41 15. ... भगवद्भकरकृते ____________________________________________________________________ p. 106 अथ चतुर्थो ऽध्यायः श्रीभगवान् उवाच1 --- #<(इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ॥ BhG_4.1 ॥)># इमम् इति । विवस्वान् आदित्यः तस्मै2 प्रोक्तवान् अहम् अव्ययम् । नित्यत्वं3 नित्यवेदविहितत्वात् । स च विवस्वान् स्वपुत्राय मनवे4 दण्डधराय (प्राह) मनुर् आदिराजायेक्ष्वाकवे ऽब्रवीत्5 ॥ 1 ॥ #<(एवं परम्पराख्यातम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ BhG_4.2 ॥)># एवम् इति । एवं परम्पराख्यातम् आचार्यपरम्परया6 कथितम् इमं राजर्षयो विदुः । राजानश् च ते दर्शनशक्तियुक्ताश् चेति7 राजर्षयः । स योगः कालेन महतेह लोके8 कथञ्चिद् विषयासक्तचेतसं राजानाम् आसाद्य9 नष्टः । परान् शत्रूंस् तापयतीति हे परन्तप10 ॥ 2 ॥ #<(स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तरम् ॥ BhG_4.3 ॥)># स एवेति । स एव सनातनो योगो मया प्रोक्तः । कस्मात् । भक्तो ऽसि मे सखा चेति11 / रहस्यं ह्य् एतन् मयोक्तम् अप्रकाशितम् । यन् मयि भक्तत्वसखित्वाभ्यां12 नैतद् अवज्ञातुम् अर्हसि । इदानीं __________ NOTES: 1. श्रीभगवाच 2. स्वानादिग्त्यस्तस्मै 3. नित्यं 4. मतवे 5. ... राजायेक्ष्वाकव्रवीत् 6. परस्पुराख्यातमा^ 7. दर्शनशक्तियुक्तेश्चेति 8. त्वोके 9. ध्रिचिद्विषयत्सक्तचेतसां राजामासाघ 10. परतप 11. सख्या चेति 12. हेतन्मयोक्तमप्रकाशतीयमयिभक्षुत्व^ ____________________________________________________________________ p. 107 युद्ध(आय) प्रोत्साहनार्थं प्राप्तावसरं1 प्रोक्तम् इत्य् अभिप्रायः ॥ 3 ॥ पूर्वपरविरोधं पश्यन्न् अर्जुन उवाच --- #<(अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ BhG_4.4 ॥)># अपरम् इति । भवतो जन्मापरम् इदानीन्तनम्2 / परम् आदित्यस्य सर्गादौ । कथम् एतद् विजानीयां ज्ञातुं शक्नुयाम् । त्वम् आदौ प्रोक्तवान् iti3 / यथाविरोधस् तथा मां प्रतिपादयेः ॥ 4 ॥ अमरजीवव्यतिरिक्तेश्वरप्रतिपादनद्वारेणोत्तरं4 दीयते --- #<(बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ BhG_4.5 ॥)># बहूनि5 / बहूनि मे व्यतीतानि6 प्रादुर्भावरूपाणि । मयि सर्वाणि --- इति वचनम् इदानीं सिद्धं7 भवति । अन्यथा व्यतिरिक्तेश्वराभावे8 क्व कर्माणि सन्न्यसेरन् । तान्य् अहं वेद । त्वं तानि न वेत्थ जानास्य् अनीश्वरत्वात्9 ॥ 5 ॥ कथं पुनर् ईश्वरो ऽजः10 सन् सम्भवतीति11 चोद्यम् आशङ्क्य12 निराकरोति --- #<(अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय सम्भवाम्य् आत्ममायया ॥ BhG_4.6 ॥)># __________ NOTES: 1. युद्धप्रोत्साहनार्थं प्रासावसरं 2. ^मिदान्नीततं 3. ज्ञातु न शक्नुयात्त्वमोदौ प्रोक्तवनिति 4. भरजीव्यतिरिक्रश्चर प्रतिपादनद्वारोणोत्त^ 5. वहुनीति 6. वद्वनि मे व्यतीत्तानि 7. मपित्साणीतिवचनमिदान्नीं सीद्धं 8. ष्यतिरिक्त्लेश्वराभवि 9. वेद तातामिनास्यनीश्वरत्वात् 10. पुनरीश्वराजः 11. सभ्यवसीति 12. चोघमाशक्य ____________________________________________________________________ p. 108 अज इति । न जायते अविनश्वर आत्मा स्वरूपं यस्यासाव् अव्ययात्मा । प्रकृतिं स्वाम् अवष्टभ्य । प्रकृतिस् तेजोऽबन्नलक्षणा1 परमेश्वराद् उत्पन्ना । (ताम्) अवष्टभ्य आश्रित्य सम्भवाम्य् आत्ममायया3 / मायाशब्दः प्रज्ञावचनः । स्वेच्छयेत्य् अर्थः4 / नाहं धर्मप्रयोज्यः संसारी5 / वश्यप्रकृतित्वाद् देहोपादानान्य् असौ6 स्वेच्छया ग्रहीष्यतीति (a)विरोधः7 ॥ 6 ॥ कदा पुनर् आत्मानं सृजसीत्य् आह --- #<(यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥ BhG_4.7 ॥)># (यदेति) / यदा हि धर्मस्य वर्णाश्रमादिलक्षणस्य ग्लानिर् हानिः8 / अभ्युत्थानं वृद्धिर् अधर्मस्य । तदात्मानं सृजाम्य् अहम् ॥ 7 ॥ तत् --- #<(परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ BhG_4.8 ॥)># (परित्राणायेति9 /) परित्राणाय साधूनां स्वकर्मनिरतानाम् । विनाशाय च दुष्कृताम् । एवं धर्मसंस्थापनय युगे युगे (सम्भवामि) ॥ 8 ॥ #<(जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ॥ BhG_4.9 ॥)># जन्मेति । जन्म मथुरादिषु10 / कर्म च साधुपरित्राणलक्षणम् __________ NOTES: 1. न जायतविनश्वर ... तेजोवललक्षणा 2. आधोवष्टभ्याश्रित्य 3. सम्भावाभ्यात्म 4. स्वेघयेत्यर्थो 5. संसारि 6. ... प्रकृत्वादेहोपदा^ 7. समेछमा न भविष्यत इति विरोधः 8. लानिर्हानिः 9. परित्राणापिति 10. जन्म म्थुरादिषु ____________________________________________________________________ p. 109 उक्तप्रकारं दिव्यम् अमानुषं (यो वे)त्ति स त्यक्त्वा1 देहं पुनर् जन्म न गच्छति2 / माम् एव प्राप्नोतीति । ननु3 चैवं शब्दश्रवणमात्रेण4 सर्वलोको मुच्यते5 / उपनिषदुक्तपरमात्मज्ञानोपासनाभ्यां6 यावज्जीवं कृताभ्यां स्वाश्रमविहितकर्मयज्ञाभ्यां7 मुक्तिर् इति स्थितम् । इहापि च यज्ञानुष्ठानाद् अपवर्ग9 इति स्थापितं प्रत्युद्ध्रियेत10 / अत्रोच्यते --- नायं विरोधो ऽस्ति । ईश्वरः स्वतन्त्रः समस्त(संसार)परिपालनाय11 / प्राकृतस् तु तत्परस् तदुपासनया मुच्यत इत्य् अनवद्यम्12 ॥ 9 ॥ उत्तरश्लोके चायम् अर्थः स्पष्ठीक्रियते --- #<(वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावम् आगताः ॥ BhG_4.10 ॥)># वीतेति । (वीताः) रा(गश् च भयं च क्रोधश् च ते विगता ये)भ्यस् te13 वीतरागभयक्रोधाः । क्वचिद् वस्तुनि स्नेहमात्रं रागः । मन्मया (मा)m आत्मत्वेनाभिप्रपन्ना नित्यम् एवं स्वरूपं चेतसा14 माम् एव चोपाश्रिताः15 / नान्यो ऽस्माकं16 शरणम् अस्तीत्य् उभयविशेषणोपादानम् । यथा कश्चित् स्र्तीमयो भवति न शरणं प्रपन्नः । किं तु राजानं योगक्षेमाव् अहं ज्ञानतपसा ज्ञानं च त(प)÷ च ज्ञानत(पः । त)योर् द्वन्द्वैकवद्भावः17 / सर्वो द्वन्द्वो एकवद् भवति --- iti18 __________ NOTES: 1. ... व्यमानुष्यत्तिं स त्यत्त्का 2. गछति 3. न तु 4. शश्रवर्णमात्रे 5. मुच्यत 6. नाषत्स च परमात्मज्ञानोपासनाभ्यां 7. कृताभ्यास्वाश्रमावेहितकर्मार्यक्षाभ्यां 8. स्थीतम् 9. इहापिश्चमानुष्टानादयवर्ग 10. प्रत्युद्धियेत 11. विरोधोस्तीस्वरः स्वतन्त्रः समत्सपरि^ 12. प्रातत्परस्तुदुपासनषा मुच्यते इत्यनवघं 13. वोतेति ग्वेबाताश्यस्तेवीत^ 14. नित्यम् एव स्वरूपस्मचेतसो 15. चापाश्रिता 16. तान्योस्माकं 17. द्वन्द्वैकधद्भावः 18. द्वन्द्वो भवम्दवतीति ____________________________________________________________________ p. 110 स्मरणा(t) / ज्ञानेन तपसा च पूता इत्य् अर्थः । ज्ञानम् eva1 तपो ज्ञानतपः2 इति केचित् । तद् अयुक्तम्3 / ज्ञानस्य तपःशरणानर्थक्यात्4 / ज्ञानेन5 पूता इति सिद्धत्वात् । न हि ज्ञानेन सदृशम् --- iti6 चोक्तत्वात् ॥ 10 ॥ ननु ज्ञानतपोभ्यां (भक्ता एव) मद्भावं प्रतिपद्यन्ते7 नेतरे । किन् nu8 खलु कारणम् । अत आह --- #<(ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ BhG_4.11 ॥)># य इति । ये फलार्थिनो मां (यथा) प्रपद्यन्ते तांस् तथैव भजामि फलप्रद्(आनेन) / ये ऽप्य् अपवर्गार्थिनो (मां) भजन्ते तांश् चापवर्गप्रदानेनानुगृह्णामि9 / तथा च वाजिनां श्रुतिः --- तं यथायथोपासते --- इति । अतो मम वर्त्म फलार्थिनो10 मोक्षार्थिनश् चोभयार्थिनो मनुष्याः सर्वशः सर्व एव तृतीयस्य राशेर् अभावात् (अनुवर्तन्ते) ॥ 11 ॥ ते च फलार्थिनो मो(क्षं न काङ्क्षन्तीत्य् àha11) --- #<(काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥ BhG_4.12 ॥)># काङ्क्षन्ति iti12 / कर्मसम्बन्धिनीं13 सिद्धिं काङ्क्षन्तो यजन्ते __________ NOTES: 1. जानामेव 2. ज्ञानतपो ---ला 3. यन्दंयुक्तम् ---ला 4. शरणनर्थक्यात् 5. तानेन 6. शदशमिति 7. ... तपोभ्यांर्वप्रतिपद्यन्ते 8. किन्न 9. यं इति व षे फजाथिनो मां प्रति पर्द्यनतां ... फलप्रात्थार्थोप्य ... ^इत्याह पवगोर्थिनो भान्ते तांश्चापवर्गप्रदाने नातु गृह्णामि --- व 10. वस्त्रार्थ फलार्थि^ 11. व--- कोषे मो इति नास्ति ला ल--- कोषे तु मो इत्य् एत्तस्यानन्तरं काङ्क्षन्नि इत्यस्मात् पूर्वमिषद्रिक्तं स्थानं वर्तते 12. काङ्क्षत इति ---व 13. सम्बन्धिनो ---व ____________________________________________________________________ p. 111 देवता यागेन पूजयन्ति । यतः क्षिप्रं1 हि मानुषे लोके (इति) अनुवादः2 / कर्मविपरिणामस्यानियतकालत्वात्3 मानुषे लोक इति नियमार्थम् । कर्मजा सिद्धिर् मनुष्यलोक एव (मनु)ष्याधिकारत्वाच् छास्त्रस्य4 / ज्ञानजा तु सिद्धिर् ब्रह्मलोका(दाव् a)pi5 भवति । श्रुतिर् अपि --- तद् यो यो देवानां6 प्रत्यबुद्ध्यत स एव तद् अभवत् (तथ)र्षीणां तथा मनुष्याणाम्7 --- इति । तत्रैव ज्ञानप्रकर्षम् आसाद्य8 मुच्यते । तथा च पुराणस्मृतिः --- ब्रह्मणा सह te9 सर्वे (सम्प्राप्ते प्रति)सञ्चरे । परस्यान्ते10 कृतात्मानः प्रविशन्ति11 परं पदम् ॥ इति । इह च वक्ष्यति दैवी सिद्धिर् विमोक्षाय --- इति । तस्मान् मनु(ष्येण त्वयार्जु)नेनावश्यं कर्म12 कर्तव्यम् इति तात्पर्यार्थः ॥ 12 ॥ मनुष्याः सर्वे13 मम वर्त्मानुवर्तन्त14 इत्य् उक्तम् । के पुनस् ते । केन và15 ते सृष्टा इत्य् àha16 --- #<(चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥ BhG_4.13 ॥)># चातुर्वर्ण्यम् इति । चत्वार एव वर्णाश् चातुर्वर्ण्यम्17 / तन् मया __________ NOTES: 1. क्षिड्य ---व 2. मानुषेलोकि मनुवादः ---व 3. कमपरिणामस्यानिलतकाल^ ---व 4. एवय्याधिकारत्वाछास्त्रस्य ---व 5. ज्ञानजा तु सिद्धिर् वह्मलोका दिद्यपि ---व 6. देवार्ना ---व 7. स सः णां तथा मनुष्याणां ---व 8. ज्ञामप्रकर्षमासाघ ---व 9. मंहते ---व 10. यदृस्यान्ते ---व 11. प्रविश्यन्ति ---व प्र इति अस्पष्टम् ---ल 12. तस्मातुष्यनेताघश्यं कर्म ---व 13. मनुर्ष्य सर्वे ---व 14. वर्त्मानुर्वन्तत् ---व 15. केतवा ---व 16. सृष्ट इति ---व 17. चालुर्वर्ण्य ---व ____________________________________________________________________ p. 112 सृष्टम् । कथम् । गुणकर्मविभागशः । गुणविभागेन कर्मविभागेन1 च । (तत्र ब्राह्मणस्य) ऋजुतानृशंसत्वं2 प्रसन्नचित्ततेत्यादयो गुणाः सत्त्वप्रधानत्वात्3 / क्षत्रियस्य शौर्यतेजोधृत्यादयो ऽल्पसत्त्वानुविमर्शत्वात्4 / वैश्यस्य रजःप्रधान्याद् उपष्टम्भश् चलचित्तता5 च गुणाः । शूद्रस्य तमःप्राधान्याद् दासता6 (गुणः । अथ) कर्म अध्यापनादि ब्राह्मणस्य रणादि7 राजन्यस्य कृष्यादि वैश्यस्य8 शुश्रूषा शूद्रस्येति । तस्माद् ye9 यथायोगं कर्मस्व् अधिकृता10 (तथा ते) मम वर्त्मानुवर्तन्ते11 / तस्य कर्तारम् अव्ययं (मां विद्धि12 /) ननु विप्रतिषिद्धम् अभिधीयते13 / नायं विरोधः । सङ्कल्पमात्रेण जगत्सृष्टिस्थितिभङ्गकर्तृत्वात् कर्तारं14 स्त्रीपुंयोगेनेदानीं एवानुत्पादनाद् अकर्तारं विद्धि । चातुर्वर्ण्यग्रहणं15 जगत्प्रदर्शनार्थम्16 / यद् वा स्वातन्त्र्येण पृथिव्यादिनिर्मा(ण)सद्भावात्17 कर्तृत्वम् । प्राणिकर्मसापेक्षत्वेन सापेक्षत्वाद् अकर्तृत्वम् ॥ 13 ॥ __________ NOTES: 1. कमीवेभागेन ---व 2. मार्जतानृशंसस्य ---व मार्जवानृशंसस्य ---ला 3. गुणः ... सत्व ---व 4. ... दयोल्पसत्त्वानुपिमर्शत्वात् ---व ... दयोल्पसत्त्वानुवि ... त्वात् ---ल 5. वैशस्य रजःप्रधान्यादुपष्टम्भश्चलचित्तना च ---व 6. ... प्राधान्यादावत्सता ---ल तथा ---व 7. ... नादिराजन्यस्य ---ल कर्माध्ययनादि ब्राह्मणोरनाधिराजन्वस्य ---व 8. वैष्यस्य ---व 9. तस्मान्मे ---व तस्मात्ते ---ल 10. ... यथायोग ... धिकृता व, ल 11. वर्तते 12. तस्य ... कर्त ... स्य कर्तारं ---ल तस्य कर्तास्य कर्तारम् ---व 13. मभिधीयन्ते ---व 14. ... त्रेण गत्सृष्टिभङ्गकर्तृत्वात् कतरिं ---व 15. चानुर्वर्ण्य^ ---व 16. न गगत्प्रदर्शनार्थ ---व 17. स्त्रीपुंयोगेन ... पृथिव्यादिनिर्मा(õ)a शोयं चतुर्दशाङ्काङ्कितश्लोकभाष्यस्थः । अत्रोच्यते --- अयमत्र एतस्मात् परं वर्तते व कोषे । तत्र पाठस् तुअत्रोच्यते ऽयमत्रीयुथोगौवदानीमेवानुसादनादकर्तारं विद्धे चातुर्वर्ण्य ग्रहणं नगगत्प्रदर्शनार्थ यद्वा स्वातन्त्र्येण पृथिदिनिर्मा 'भिप्रायायःभिप्राय इति ____________________________________________________________________ p. 113 न च जगत्सर्गादीनि कर्माणि मां लिम्पन्ति1 तद् आह --- #<(न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । माम् एवं यो ऽभिजानाति कर्मभिर् न स बध्यते ॥ BhG_4.14 ॥)># न माम् इति । न मां कर्माणि लिम्पन्ति2 / कुतः । न मे कर्मफले स्पृहा । न हि सृष्ट्यादिकर्मणा प्राप्तव्यं साध्यं ममास्ति आप्तकामत्वात्3 / माम् एवं यो ऽभिजानाति कर्मभिर् न sa4 बध्यते । ननु चाप्तकामत्वाद् ईश्वरं5 न लिम्पन्ति कर्माणि । अन्यं पुनर् अनवाप्तकामं सुकृतानि कस्मात् तानि लिम्पन्ति6 / अत्रोच्यते । अयम् अत्राभिप्रायः7 --- वीततृष्णत्वम् अलेपकारणम् । अन्यो ऽपि यः स्वव्यापारे वीततृष्णः परमेश्वरार्पितकर्मणि8 प्रवर्तते सो ऽपि कर्मभिर् न बध्यत इति युक्ततरम् उक्तम्9 ॥ 14 ॥ एतम् एव फलवैतृष्ण्यलक्षणं हेतुम् उपजीवयन्न् àha10 --- #<(एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरैः कृतम् ॥ BhG_4.15 ॥)># एवम् इति । एवं ज्ञात्वा11 कृतं कर्म पूर्वैर् अपि चिरन्तनैर् मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः कृतम् । नेदानीन्तनैर् अनुष्ठितम्12 ॥ 15 ॥ तच् च कर्म दुर्विज्ञेयस्वरूपं कथम् इत्य् आह --- #<(किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥ BhG_4.16 ॥)># __________ NOTES: 1. सगादिनि ... लिपन्ति ---व 2. लिंपति ---व 3. प्राप्तव्यं साख्यं ममास्माप्तकामन्वपा मामेवं^ ---व कामत्वमामेवं ---ल 4. कर्मभिन्न स^ ---व 5. कामस्वादीश्वरं न लिंपति ---व अक्षराण्यस्पष्टानि ---ल 6. कस्मात्सालिपन्ति ---व 7. अयमत्री युथो गौनदीमीमे वानुसादनादकर्तारं विद्वे चातुर्वर्ण्यग्रहणं न गगत्प्रदर्शनार्थं यद्वा स्वातन्त्रेण पृथिदिनिर्भाभिप्रायः 8. परेमेश्वरपतिकर्मणि ---व परमेश्वरायेनिकर्मणि ---ल 9. मुक्तं ---व 10. हेतुमुपतीवन्नाह 14 ---व 11. जात्वा ---व 12. नीदानीतनेरनुष्टितं 15 ____________________________________________________________________ p. 114 किम् इति । किं कर्म किम् अकर्मेति1 कवयो ऽपि प्रत्यक्षादिषट्प्रमाणकुशला2 अप्य् अत्र कर्मप्रविभागे मोहिताः । प्रविभागं ज्ञातुम् अशक्तास् ते । tat4 कर्म (ते) प्रकर्षेण वक्ष्यामि । यज् ज्ञात्वा कृत्वा5 च कर्मप्रकरणात् --- कुरु कर्मैव --- इति चानन्तरं कर्मानुष्ठानस्य विहितत्वान् मोक्ष्यसे विमोक्षसे ऽशुभात् संसारपरिवर्तात् ॥ 16 ॥ स्यान् मतं6 कर्माकर्म च प्रसिद्धम् । किम् अत्र बोद्धुं इत्य् आशङ्क्याह7 --- #<(कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणो ऽपि बोद्धव्यं गहना कर्मणो गतिः ॥ BhG_4.17 ॥)># कर्मेति8 / सत्यं श्रुतिस्मृतिविहितं कर्म प्रसिद्धं तथापि तस्य स्वरूपं9 बोद्धव्यम् अस्त्य् अपवर्गाधिकृतेन पुरुषेण । बोद्धव्यं च विकर्मणः । विकर्म10 यच् छास्त्रबाह्यं पाषण्डिभिर् आचर्यमाणं11 धातुवादशिल्पकर्मादि च । अकर्मणश् च प्रतिषिद्धलशुनभक्षणादेः । काम्यस्य चापवर्गार्थिनः । तद् अप्य् अकर्तव्यम् एव । (एवं) च त्रिविधस्यापि गहना गम्भीरा दुर्विज्ञेया गतिः ॥ 17 ॥ प्रविभज्येदानीं निर्णयं करोति --- #<(कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ BhG_4.18 ॥)># कर्मणीति12 / नित्ये कर्मणि स्मार्ते13 श्रौते च । कर्म __________ NOTES: 1. कीमकर्मेति ---व 2. षहप्रमाण ---व 3. कर्म विभागे ---ल 4. ज्ञातुमशक्या ते तु ---व 5. पक्षादा कृत्वा ---व 6. शुभात्मंसारवरिवर्तार्थत्वान्मतं 7. वीधव्यमित्याशङ्क्याह 16 8. कर्मति ---व 9. तस्य रूपं ---व 10. विक्कर्म ---व 11. पाषांडिभिराचार्यमाणं ---व पाषाण्डिभिराचर्य 12. कर्मणोति ---वा 13. स्मार्ने ____________________________________________________________________ p. 115 क्रियत1 इति कर्मफलम् उच्यते2 / फलाभावं यः पश्येद् ईश्वरोद्देशेन3 क्रियमाणत्वात् । तद्व्यतिरिक्तो ऽभ्युदयः --- सर्व ete4 पुण्यलोका भवन्ति --- इत्य् एवमादिप्राप्तो5 वार्यते । अकर्मणि6 काम्ये प्रतिषिद्धे च कर्मफलभावं7 काम्ये स्वर्गपश्वादि यथाश्रुतं प्रतिषिद्धे च नरकपातादिर् विगर्हणां8 च । उभयत्र9 विषयसप्तमी । न पुनर् अधिकरणसप्तमी10 / यथा शरावे बदराणीति11 / तद् एतत् पश्येत् विचारयेत् । ज्ञात्वा चैतद् उभयं परिहरेद् इति । स बुद्धिमान् अध्यात्मशास्त्रविहितबुद्धित्वात् । स च युक्तो योगी कृत्स्नकर्मकृत् । कृत्स्न आत्मा12 / तदर्थं कर्म करोतीति कृत्स्नकर्मकृत्13 / न चापवर्गो नाम कर्मणः14 फलं ज्ञानकर्मभ्यां पूर्वकर्मविधिनिवृत्तिद्वारेण15 तस्याभिव्यज्यमानत्वात्16 / यथा प्रदीपेनान्धकारनिवृत्तिद्वारेण17 घटादिर् अभिव्यज्यते । मोक्षो हि नित्य एव न घट इव कुम्भकारेण क्रियते । अतो युक्तं कर्मण्य् अकर्म यः पश्येद् इति /18 अन्ये पुनर् अन्यथा (व्या)चक्षते । काम्ये19 कर्मण्य् अकर्म यः पश्येत् फलाभावम् । अकर्मणि नित्ये कर्मापवर्गानुगुणं फलं20 पश्येद् इति । __________ NOTES: 1. क्रियत् ---व 2. ... मुच्यत ---व 3. फलाभावे यः पश्ये ईश्वरोदेशेन^ ---व 4. राते 5. ... ^प्रासो ---व 6. अकणि ---व 7. कर्मकलभावं ---व 8. नरक पातादिशिः विगर्हणा च ---व नरकपातादिशिविगर्हणा च ---ल 9. चोभथत्र ---च 10. ... सजमीइ ---व 11. शरोवेवदराणोति 12. योगी कृस्त्त्र कर्मकत्स्न आत्मा ---व 13. कृत्स्नकर्मकृत् ---व 14. वाम कर्मणः ---व 15. ... कर्मविधानिवृत्ति^ ---व 16. तस्याभिव्यत्यमानक्ष्वात् ---व तस्याभिव्यज्यमाणत्वात् ---ल 17. प्रदोयेणान्ध^ ---ल प्रदोपेणाध^ ---व 18. कुम्भकारेण क्रियतेतीयुक्तं कर्मण्यकर्मपूर्वपश्यदिति ---व 19. कामे ---व 20. पलं ---व ____________________________________________________________________ p. 116 तद् इदम् असद्व्याख्यानम्1 / कुरु कर्म --- इति कर्मशास्त्रेण नित्यं कर्म मोक्षार्थिनः कर्तव्यम् उपदिश्यते2 न काम्यम् । न चाकाम्येष्व् अग्निहोत्रादिषु3 श्रूयमाणफलाभावे कर्तव्यतास्ति4 विध्यन्तराभावात् । न च फलान्तरं कल्पयितुं शक्यं स्वमनीषिकया5 / तथा चोक्तम् --- अशक्यं हि तत्पुरुषेण ज्ञातुम् çte6 वचनाद् इति । न चाकर्मशब्देन7 नित्यं कर्मोच्यते । किं कर्म किम् अकर्मेति प्रक्रमविरोधात् /8 अपरे तु कर्मद्वेषिणः स्वमतिपरिकल्पितश्लोकबाह्यम् अर्थम् अस्मिन्न् आरोपितुम् ईहमानाः श्रोत्रियश्रुति(निष्ठ)बुद्धिव्यामोहनं9 कुर्वन्तो बहु भाषन्ते10 / प्रकृतसम्बन्धं च कर्मणि व्यापारे11 कर्माभावं यः पश्येत् । न हि परमार्थतः12 क्रिया नामास्ति13 / यथा किल नौयायिनां तीरगतवृक्षेषु गमनबुद्धिर् भ्रान्तिस् तथा14 सर्वक्रियाबुद्धिर् इति । यथा क्षणिकवादिनो बौद्धा देवदत्तादिगन्तृव्यतिरेकेण गमनक्रियां नेच्छन्ति15 / तथाप्य् अत्र ब्रूमहे16 --- क्रिया नास्तीति न प्रतिज्ञातुं17 शक्यते । अङ्गुलिश् चलति । देवदत्तो गच्छति । (ब्रह्मदत्तः) पचति । पर्णं चलतीति18 सर्वप्राणिप्रत्यक्षत्वात् । __________ NOTES: 1. तदिममसध्यारत्वनं ---व तदिसममसद्व्याख्या 2. कर्तव्यसुपदिश्यते ---व 3. चकाम्येग्निहोत्रादिषु ---व 4. कर्तव्यतास्रि ---व 5. स्वमर्नषिकपा ---व 6. पुषेण जातुमृते ---व 7. ... शब्दोन^ ---व 8. किर्मकमेमि प्रक्रर्मविरोधात् ---व 9. ... श्लोकवास्वमर्थ^ ---व 10. श्रोतृबुद्धिर्व्यामोहनं कुवन्तोबदुभाषन्ते ---व 11. प्रकृतमवध च कर्मणिव्यापारे ---व प्रकृतमवन्धं च कर्मणि^ ---ल 12. परमार्थातः ---व 13. नाप्रास्ति ---व 14. गमनुन्बुद्धिभ्रान्तिस्तथा ---व गमनुनबुद्धिर्भ्रान्तिस्तथा ---ल 15. क्षणिकवोदिनी बोद्धा देवदत्तादिगतृव्यति ... नेछन्ति ---व 16. ब्रूनहे ---व 17. क्रियान्नास्तीति न प्रतिजातु ---व 18. शक्यते गुलितदेयदत्तो गछति पचति यंणं चलतीति ---व ...पलं चलती^ ---ल ____________________________________________________________________ p. 117 प्रत्यक्षद्रव्यसमवेता हि क्रिया प्रत्यक्षा । अप्रत्यक्षद्रव्यसमवेता त्व् अनुमेया । यथा पर्णादिचलनेन कार्येण वायोर् गमनम् अनुमीयते1 / न चात्र कारणदोषो2 बाधकप्रत्ययो वा विद्यते । नौयाने तु तत्र कारणदोषस् तीरगतनगगमनभ्रान्तित्वेन च । मृगतृष्णिकायां3 सलिलं नास्तीति गङ्गाम्भो4 नास्तीति (न) शक्यते वक्तुम् । बौद्धस्याप्य् एतद् एवोत्तरम् । अतः5 कर्मणो ऽभावप्रतिज्ञा तावद् असम्बद्धा । अथ कर्मण्य् आत्मनि कर्माभावं पश्येद् इति व्याख्यायते तद् अप्य् असत्6 / न हि कर्मशब्देनात्माभिधीयते । तदानीं कर्मणीत्य् अपि na7 वक्तव्यम् । सप्तम्यन्तं कर्मशब्दम् अनुच्चार्यात्मन्य् अकर्म पश्ये(d i)ti8 वक्तव्यम् । व्यामोहायात्मन्य् अकर्म कर्माभावं पश्येद् इत्य् उक्ते(þ) तत्र कर्म नास्तीति गम्यते । किं ca9 --- न जायते म्रियते10 वा --- इत्य् आत्मनि षड् अपि भावविकाराः पूर्वम् eva11 निराकृताः । अहङ्कारविमूढात्मा12 इति चोक्तम् । अतः पुनरुक्तम् इह स्यात् अप्रस्तुतं13 च । कर्मप्रकरणं चैतद् वर्तते । किं च यद्य् अकर्मणि14 च कर्म य iti15 स्वमनीषिकया व्याख्यातम्16 / शरीरेन्द्रियव्यापारोपगमे ऽहं सुखम् आसिष्य17 इति __________ NOTES: 1. वार्योग^ ---व 2. क्यरण^ ---व 3. च गतृस्मिकायां ---व 4. गङ्गाम्भो ---व 5. बौद्धस्यापेनदेवोत्तमतः ---व 6. कर्मणो भा भावप्रतिज्ञातावद्धसंवधा अप्यकर्मण्यात्मनिकमोभावं पश्येदिति व्याख्यायेत ततप्पिसत् ---व 7. तदानी कर्मणित्यन ---व 8. सप्तम्यकर्म^ पश्येति ---ल सप्तमन्तं कर्मशब्दमनुश्चर्यात्मन्यकर्म पश्येति ---व 9. किम् च ---व 10. स्तियते ---व 11. पूर्नमेव ---व 12. ... विमूयत्मेति ---व 13. पुनक्तमितस्याद प्रक्ष्मुनं च ---व 14. ... कर्माणि ---व 15. कर्मथ इति ---व 16. ... मनीषिकवाव्याख्यानं ---व 17. शरीरेन्द्रियव्यापारापरमेह सुखनासिष्ये ---व ____________________________________________________________________ p. 118 किल कश्चिन् मन्यते1 / तदोपरमे कर्मणि2 कर्मव्यापारं पश्येद् इति --- तद् अप्य् a[प]व्याख्यानं पूर्वं निराकृतत्वात्3 / कर्मेन्द्रियाणि4 संयम्य इति यश् चोपरमात्मसुखं मन्यते नासौ पुनस् तत्र कर्मकर्तव्यतां प्रतिपद्यते निमित्ताभावात् । अथान्यः पश्येत् स तर्हि द्रष्टा5 कर्म करोतीति । ननु पूर्वम् एव भगवता नियुक्तो नियतं कुरु कर्म त्वम् इति । इदानीं पुनरुक्तम् । न च गहनत्वाद् अस्यार्थस्य पुनः पुनर् वक्तव्यता । आत्मनि6 कर्मणस् तूपरमश् च न कर्तव्य iti7 पूर्वोक्तस्यापि भगवद्वचनस्य विविक्तार्थत्वाद् अनवस्थाप्रसङ्गाच् ca8 / तस्मात् पूर्वोक्त एव श्लोकार्थः9 ॥ 18 ॥ पूर्वश्लोकार्थम् उत्तरेण10 स्पष्ठीकर्तुम् आह --- #<(यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥ BhG_4.19 ॥)># यस्येति । समारभ्यन्त इति समारम्भा व्यापाराः11 / काम्यत इति कामः फलम् । तत्सङ्कल्परहिता ब्रह्मज्ञानाग्निदग्धकर्माणस् तम् आहुर् ब्रह्मविदः पण्डितम्12 / ये पुनर् अनात्मविदः कर्म कुर्वन्ति13 न ते पण्डिता इति । यथाभूतार्थकथनम् एतत्14 / स्तुत्यर्थो ऽयं15 श्लोक इति केचित् । तद् अयुक्तम्16 / विधिशेषत्वेन हि स्तुतिः प्रवर्तते । यथा पूर्णाहुतिविधेः स्तुत्यर्थः --- पूर्णाहुत्या17 __________ NOTES: 1. कश्चित्मन्यते ---व 2. तत्रोपरमेकृर्मणि ---व 3. पूर्व नि^ ---व 4. कर्मेन्द्रियणि ---व 5. स तर्द्धिदष्टा ---व 6. वक्तव्यतात्मनि ---व 7. कर्मणस्सुपरमश्च न कर्तव्यत इति ---व 8. ... नवस्याप्रसङ्गाच ---व 9. पूर्वोक्त ए श्लो^ ---व 10. ... मुत्तरेणास्य ---व 11. समारभ्यत इति समारभा व्यापाराः ---व 12. तत्सङ्कल्परहीति ब्रह्मज्ञानाग्निदग्धकर्माणस्तमाकृर्ब्रह्माविदः पडितम् ---व 13. ये मुनरनात्मविदः कर्म कवति ---व 14. ... ^मेनत् 15. सुत्यर्थो ---व 16. तदयुक्त ---व 17. पुर्णादुत्या ---व ____________________________________________________________________ p. 119 सर्वान् कामान् अवाप्नोति1 इति । स्तुतिश् चास्मत्पक्षे युज्यते । पूर्वत्र2 फलाभिसन्धिरहितस्य3 कर्मणो विधानत्वात् । त्वत्पक्षे किं स्तूयते4 / कर्मणि हि कर्माभावदर्शनं5 मिथ्या । ज्ञानं स्तूयते6 / न हि सर्वलोकप्रत्यक्षा क्रिया प्रत्याख्यातुं शक्येत्य् उक्तम्7 ॥ 19 ॥ यश् चैवं फलसङ्कल्परहितः परमार्थदर्शी स कर्मणि प्रवृत्तो ऽपि नैव कर्तेत्य् उच्यत इत्य् आह --- #<(त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः ॥ BhG_4.20 ॥)># त्यक्त्वेति । अनित्येभ्यः फलेभ्यो व्यावृत्तचेता नित्येन परमात्मना तृप्तो नित्यतृप्तो9 निराश्रयः फलसाधनभूत आश्रयो यस्य10 न विद्यते स कुर्वन्न् अपि न करोति फलानुषङ्गाभावात्11 / कर्मण्य् एवाधिकारस् ते --- इति यद्य् api12 धर्माधिकारः फलानधिकारश् चोक्तस् तथाप्य् अत्र13 न पुनर् उक्तता । अस्य प्रकरणस्य विशेषार्थत्वात् । कर्माकर्मप्रविभागद्वारेणाकर्म14 काम्यं प्रतिषिद्धं च न कर्तव्यम् । नित्यं च कर्म15 ब्रह्माराधनार्थं16 कर्तव्यम् । कुर्वंश् चाप्नोति17 किल्बिषम् इति ब्रह्मार्पणन्यायेनाद्वैतावस्थितचेतसा कर्तव्यम् iti18 ॥ 20 ॥ __________ NOTES: 1. ... वाप्तोतीति ---व 2. षूर्वत्र ... ---व 3. भिसन्धि ---व 4. विधानत्वात्त्वत्पक्षे किं स्रूयते ---व 5. कमीभावार्शनं ---व 6. सानं स्रूयते ---व 7. प्रत्याख्यातुं शकेत्युक्तम् 29 ---व 8. त्यक्तोति --- 9. नित्यदभो ---व 10. ... धनमूत अयो यस्य ---व 11. फलानुयङ्गाभावात् ---व 12. यस्वप्य् 13. ... कारश्चउक्त^ ---व 14. विशेषार्थत्वाकर्माकर्म^ ---ल 15. कर्य ---व 16. ब्रह्माराधनांर्थ ---व 17. कर्तध्यभकुर्वचाप्नोचि ---व 18. कर्तव्य इति ---ल कर्तव्यति ---व ____________________________________________________________________ p. 120 किं ca1 --- #<(निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ BhG_4.21 ॥)># निराशीर् इति । निर्गता फलाशीर् यस्य स निराशीः2 / चित्तं चात्मा च चित्तात्मानौ । तौ संयतौ3 यस्य स यतचित्तात्मा4 / आत्मशब्देन सेन्द्रियं शरीरं गृह्यते5 / नैषु6 पुत्रादिषु वा ममैते ऽहम् एतेषाम् iti7 परिग्रहबुद्धिर् यस्य नास्त्य् असौ त्यक्तसर्वपरिग्रहः । किम् इदं शारीरं नाम । शारीरनिर्वर्त्यम् àho8 शरीरस्थित्यर्थम् इति । न तावत् स्थित्यर्थम् । ध्रियमाणशरीरस्यार्थप्राप्तत्वाद् उपदेशो ऽनर्थकः10 शरीरयात्रापि च इत्य् उक्तत्वाच् च । तस्माच् छरीरं शरीरेन्द्रियनिर्वर्त्यं शास्त्रचोदितं कर्म11 / ननु प्रतिषिद्धम् अपि शरीरनिर्वर्त्यं स्यात् । नैष दोषः । वैदिककर्मप्रकरणात् । केवलम् इति च फलरहितम्12 / ननु शास्त्रीयं कर्म13 कुर्वतः किल्बिषं नाप्नोतीत्य् अप्राप्तप्रतिषेधप्रसङ्गः14 / अत्राभिधीयते --- वाक्यतात्पर्यापरिज्ञानम् अत्रापराध्यति15 / कुर्वन्न् एव न प्राप्नोति16 अकुर्वंस् तु विहिताकरणाद् आप्नोति17 किल्बिषं पापम् । अथ वा किल्बिषं संसारं18 प्रतिपद्यत इति योजनान्तरम् । __________ NOTES: 1. किच ---व 2. निराशी ---व 3. संयुतौ ---व 4. यतधितात्मा ---व 5. शब्दोनर्सद्रियं शरीरं गृस्वते ---व 6. नेषु ---ल 7. ... हमेतिषामिति ---व 8. नास्तिसौ परिग्रहः त्युक्तसर्व ---व 9. ... निर्वत्येमाहो ---व 10. उपदेशोरनर्थकः ---व 11. तस्माच्छारीरन्द्रियनिवर्त्यं शास्त्रं चोदितं कर्म ---व तस्माच्छारीरेन्द्रिय^ ---ल 12. रहित ---व 13. शास्त्रीय कर्म ---व 14. किल्वीषं नामोतित्यनासतिषेप्रसङ्गः ---व 15. ... तात्पर्थ्यापरिज्ञानमात्रपराध्यर्थे ---व 16. कुर्वन्नेवेन प्राप्तोति ---व 17. विहिताकरणा व्याप्नोति ---व 18. किल्विसंसारं ---व ____________________________________________________________________ p. 121 अपरे तु शरीरस्थित्यर्थं भिक्षाटनाशनपानादि कुर्वन्ति1 इति योजयन्ति । तद् api2 केवलम् अभिमानरहितम् इति । तद् अपव्याख्यानम् । न हि भिक्षाटनं करोमीत्य् अभिमानरहितस्य3 बुद्धिपूर्वम् अन्तरेण तत्र प्रवृत्तेर् एव कल्पते । क्षुत्पिपासाभ्यां पीड्यमानस् तत्प्रतीकाराय4 भोजनादौ कर्तृत्वम् अनुभवन् वैदिके कर्मणि5 कथं कर्तृत्वं न प्रतिपद्येत । तद् इदं राजपुत्रचेष्टितम् । यदि वैदिके कर्मणि6 ब्रह्मज्ञानविरोधात् कर्तृत्वं निवृत्तं7 तथा लौकिके ऽपीत्य् अविशेषः8 / अथ वोभयत्रापि कर्तृत्वं न लभ्यम् अर्धजरतीयम्9 / तस्माद् अव्युत्पन्नविप्रलब्धबुद्धिषु10 व्याख्यानम् इदं शोभते । नास्मासु ये प्रमाणवृत्तम् अनुरुन्धामहे11 ॥ 21 ॥ यथैव फलसङ्कल्पो न कर्तव्यस् तथान्ये ऽपि चित्तधर्मा12 उपदिश्यन्ते --- #<(यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबन्ध्यते ॥ BhG_4.22 ॥)># यदृच्छेति13 / यदृच्छालाभेन प्रार्थितोपनतलाभेन सन्तुष्टो14 रागद्वेषसुखदुःखादिद्वन्द्वातीतो15 विगतं मात्सर्यं16 परेषु वैरबन्धो17 यस्यासौ विमत्सरो ऽभीष्टवस्तुसिद्धाव् असिद्धौ च समः । कर्म कृत्वापि न निबध्यते । बन्धहेतूनां18 चित्तदोषाणाम् अभावात्19 ॥ 22 ॥ __________ NOTES: 1. शरीरस्थित्यथभि^ ---ल शरास्थित्यभि^ भिक्षाटनाशनयानादि कुर्वन्ति ---व 2. तटपि 3. करोमीत्याभिमानहिमतस्य ---व 4. ... मानस्तस्त्रनीकाराय ---व 5. वैदिकिकर्मणि ---व 6. कर्मणि ---व 7. कर्तृत्वलिवृत्तं ---व कर्तृत्वनिबृत्त ---ल 8. लोकिकेपित्यवि^ 9. ... मघ जरतोयं ---व 10. तस्मादत्युत्पन्नविप्रलव्रवुद्धिषु ---व 11. ... मनुरुद्धामह ---व 12. तथान्योपि चतुधर्मा --- 13. यवृच्छेति^ 14. यदछाला^ ---व सन्नुट्टो ---व 15. ... द्वेपसुखदुःखादिद्वन्द्वातीर्ति ---व 16. मात्सरं ---व 17. वैरंवहो ---व 18. न घ हतूणां ---व वन्धहेतूणां ---ल 19. ..डोषाणाभावात् ---व ____________________________________________________________________ p. 122 प्रकरणोपसंहारार्थः1 श्लोकः --- #<(गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ BhG_4.23 ॥)># गतसङ्गस्य मुक्तस्य ज्ञानावेति । गतसङ्गस्य मुक्तस्य रागादिभिर् दोषैर् आत्मज्ञानावस्थितचेतसो2 यज्ञाय परमात्माराधनायारभतः कर्मारभमाणस्य3 तत्समग्रम् । सम् इत्य् एकीभावे ऽग्रं फलं तेन4 सह प्रविलीयते5 ब्रह्मरूपं प्रतिपद्यते । कर्मापि ब्रह्मैव तत्प्रभवत्वात् । यो hi6 कर्म त्यजति7 तेन ब्र्हमैव त्यक्तं भवति । अस्मिं कर्मप्रकरणे8 सर्वासु गीतासु कर्मप्रवृत्तिर् eva9 भगवता दर्शिता --- यस्य सर्वे समारम्भाः --- इत्य् आरभ्य । तद् अत्र भगवन्मतविनाशकाः केचिन् महामायाविनः सूत्रकम् इव पटं कुर्वन्तः10 कर्मनिवृत्तिम् eva11 वर्णयन्तो लोकं विप्रतारयन्ति ॥ 23 ॥12 क्रियाकारकेषु सर्वेषु ब्रह्माभिगतं पश्यन् स्वयं ब्रह्मास्मीति भावितात्मा तेनैव रूपेणावस्थाय कर्म कुर्वन् ब्रह्मैव आप्नोतीति फलं दर्शयन्न् àha13 --- #<(ब्रह्मार्पणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ BhG_4.24 ॥)># __________ NOTES: 1. प्रकरर्णोपसंहारार्थः ---व 2. मुक्तस्य गादिभिर्दोषेरात्मनावस्थितचेतसो ---व 3. कर्मारेभमानस्य ---व 4. तेत ---व 5. प्रलीः ---व 6. ... प्रभवलाघोहि ---व 7. त्येजते ---ल, व 8. कर्मकरणे ---व 9. गीतासुकप्तिवृत्तिरेव ---व 10. विनाशकरः कोथत्महामायाविनोसून्नकमिव यट कुर्वतः ---व ... मायाविनो सूत्रमिव पटां^ ---ल 11. ^निवृत्तमेव ---व 12. 33 ---व 13. फलदर्शन्नाह ---व ____________________________________________________________________ p. 123 ब्रह्मेति । अर्प्यते समर्प्यते येन जुहूर् हस्तादिना तत्करणं कारकं ब्रह्म हविःशब्दसाहचर्याद् धव्यसेवार्पणं1 प्रतीयते । हविः सोमाज्यपयःप्रभृति हूयमानं द्रव्यम्2 / देवताम् उद्दिश्य हूयत इति सम्प्रदानकारकं देवताप्य् आक्षिप्तैव3 / ब्रह्मैव अग्निर् ब्रह्माग्निर् आहवनीयः स्मार्तश् चोपासनीयस् तस्मिन्न् अधिकरणे4 स्वयं5 ब्रह्मणा कर्त्रा हुतं हवनं निर्वर्तितम् । तेनैव6 कुर्वता ब्रह्मैव गन्तव्यं प्राप्तव्यम् । ब्रह्मात्मकं कर्म ब्रह्मकर्म तस्मिं कर्मणि समाधिर् यस्यासौ7 ब्रह्मकर्मसमाधिस् तेन । पञ्चकारकग्रहणं प्रदर्शनार्थम्8 / यावान् यत्र श्रौतः स्मार्तो वा कारकग्रामस् तत्सर्वं ब्रह्मेति प्रतिपत्तव्यम् iti8 / ब्रह्मैव10 समस्तः प्रपञ्चः --- सर्वं खल्व् इदं11 ब्रह्म --- इति श्रुतेः12 / तत्र यः सर्वेषु विकारेषु कारणरूपं ब्रह्मानुगतं13 पश्यति स सम्यग्दर्शी14 / यथा शरावादिषु मृत्स्वरूपम् अनुगतम्15 / न चात्र --- मनो ब्रह्म --- इतिवद् ब्रह्मदृष्ट्या कारकोपासनं16 चोद्यते किं tu17 तत्त्वदर्शनम् । तत्र हि युक्तम् इति शब्दप्रयोगात् प्रतीकोपासनम् । अत एव सर्वात्मदर्शित्वात् --- ब्रह्मैव तेन गन्तव्यम् --- इति ब्रह्मप्राप्तिवचनं18 युक्तम् । ननु --- श्रेयान् द्रव्यमयात्19 --- इति ज्ञानयज्ञस्तुत्यर्थं __________ NOTES: 1. शबृसइचयदित्यमेवार्यणं ---व 2. ... हूप्रमान^ ---व 3. ... कारकडेवता- ---ल 4. ... रावहनो ^दवेतायः स्थार्तचोपासनस्त^ ---व ... पासनस्त^ ---ल 5. रवय ---व 6. तेनेवं ---व 7. ब्रह्मात्मकं कर्मसमाधिस्तैमय च कारकग्रहणं ---व 8. प्रदर्शनार्थ ---व 9. ... पत्तव्यभि ---व 10. ब्रह्मेव ---व 11. सर्व खल्विद ---व 12. श्रुते ---व 13. ब्रह्मानुगते ---व 14. सम्पादशै ---व 15. सवादिषु ऋत्स्वरूप^ ---व 16. न चात्रप्ततो ब्रह्मेतिवहदष्य्याकरकोपामनं ---व 17. कितु ---व 18. ब्रह्मप्राप्तिवञ्चतं च 19. तनु श्रेयान्दव्यमपादिति ---व ____________________________________________________________________ p. 124 प्रकरणम्1 / केयम् आकस्मिकी2 प्रतिभा । अनेकविधायकवाक्यसमूहो3 हि प्रकरणम् उच्यते । ते चानेके यज्ञविशेषाः प्रतिवाक्यं ब्रह्मप्राप्त्युपाया उपदिश्यन्ते । ज्ञानज्ञापकत्वान् नानुवादः । स्तुतिश् च तेनैकेन4 श्लोकेन सिद्धेति न कृत्स्नं प्रकरणं स्तुत्यर्थम् । न च विधिम् अन्तरेण स्तुतिः क्वचिद् अर्थवती । किञ्च विद्यमानेन (गुणेन) पादकं6 तर्हि शास्त्रं न स्तुतिपरम् । द्वितीये7 च कल्पे सर्ववेदोक्तम् अनृतम् iti9 प्रतिपद्येत । अनिष्टं चैतत्10 / अन्ये tu11 ब्रह्मार्पणम् इत्य् ओङ्कारे ब्रह्मोपासनम् इत्य् उपदि(श्यते)12 इति वदन्ति । तेनेयं त्रयी13 विद्या वर्तते । एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ --- इति श्रुतिः14 किलैतम् अर्थं दर्शयतीति तद् असत्15 / उद्गीथावयवस्यौङ्कारस्य16 वर्णात्मकस्योपासनं तत्र विधीयते श्रुतत्वान् न ब्रह्मोपासनम् इति स्थितम् । तेन --- इयम् --- इत्य् एतस्यैव स्तुत्यर्थम् इति व्याख्यातम् इत्य् अलं प्रसङ्गेन ॥ 24 ॥ इदानीं यज्ञभेदाः प्रदर्श्यन्ते17 / क्वचित् कस्यचिद् अधिकारः18 सम्भवति --- __________ NOTES: 1. ज्ञानयज्ञास्तुत्यर्थमकणं ---व 2. ... माकस्मिको ---व 3. ... वाक्यसमुहो ---व 4. तेनेकेन ---व 5. स्तुतिशहोरिवदविधमानेन ---व 6. यर्था प्रति^ ---व 7. द्वितोये ---व 8. संर्व ... ---व 9. ... मवृतमिति ---व 10. ... निष्टचेतत् ---व 11. अत्ये ---व 12. ब्रह्मापणमित्याङ्करिब्रह्मोपासनमित्युपदिः ---व ब्रह्मोपासनमित्युपदि ---ल 13. त्रयो ---व 14. एतस्यैवाक्षरस्यापदित्या इति श्रुतेः ---व एतस्यैवाक्षरस्यापदित्या इति ---ल 15. ततसत् ---व 16. उदीथावयवस्योकारस्य ---व 17. पसभेदाः प्रदंर्श्यते ---व 18. ... कार ---व ____________________________________________________________________ p. 125 #<(द्वैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ BhG_4.25 ॥)># दैवम् इति । देवेषु भवं यज्ञं1 दैवं हिरण्यगर्भोपासनम् आदित्याद्युपासनं ca2 / तथा च ब्राह्मणम् --- विद्यया देवलोको3 देवो भूत्वा देवान् अप्य् एति --- इति । कर्मयोगिनः पर्युपासते । देवादिभावे ऽपि ज्ञानोत्पत्तिर् इष्यते4 / तद् यो यो देवानां प्रत्यबुध्यत5 स एव तद् अभवत् तथर्षीणां तथा मनुष्याणाम् --- इति श्रुतेः । ब्रह्मैवाग्निस् तस्मिन् यज्ञं6 स्वम् आत्मानम् अन्तःकरणं7 विवक्षितम् । न जीवः8 / यत् किञ्चिज् ज्ञेयं9 जानातीति यज्ञ इत्य् आत्मवचनो ऽत्र निर्दिश्यते10 / यज्ञेनात्मनात्मसमीपवर्तिना11 मनसोपजुह्वति12 / ब्रह्मात्मनोर् एकीकरणं13 विवक्षितम् ॥ 25 ॥ #<(श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥ BhG_4.26 ॥)># श्तोरेति । अन्ये गुरुकुलवासिनो नैष्ठिका14 ब्रह्मचारिणः । संयम एवाग्निः संयमाग्निः । प्रतीन्द्रियं15 संयमभेदाद् बहुवचनम्16 / तेषु श्रोत्रादीनि जुह्वति17 / ब्रह्मचर्येण कालं क्षपयन्तीत्य् अर्थः । शब्दादीन् विषयान् अन्ये गृहस्थाः शास्त्राभ्यनुज्ञानाद् इन्द्रियाग्निषु18 जुह्वति19 योजयन्ति । तथा च स्मृतिः --- नित्यं सुगन्धस्नानशीलः --- इति ॥ 26 ॥ __________ NOTES: 1. भवयेज्ञं ---व 2. ... मादित्याकपासनं च ---व 3. विधर्यादवलोको ---व 4. ... रिव्यते ---व 5. तथो देवानां प्रसबुद्ध्यत ---व 6. यज्ञं ---व 7. स्वमात्मकरणं ---व 8. विपक्षिडनं ---व 9. ज्जेयं ---व 10. र्निर्दिश्यते ---व 11. ... वन्तिना ---व 12. ... जुहूति ---व 13. ... रेकेकरणं ---व 14. गुरकुलवासिनो नेष्टिका ---व 15. प्रतिद्रियं ---व 16. बहुवचने ---व 17. जुहुतिं 18. शास्त्राभ्यनुज्ञानाडिन्द्रीयाग्निषु ---व 19. जुह्वतो ---व ____________________________________________________________________ p. 126 अपरे tu1 --- #<(सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ BhG_4.27 ॥)># सर्वाणीति । सर्वाणीन्द्रियकर्माणि2 बुद्धीन्द्रियाणां कर्माणि रूपादिग्रहणानि । कर्मेन्द्रियाणां च वचनाद् आनविहरणोत्सर्गानन्दलक्षणानि3 / प्राणः पञ्च वायवः । तेषां कर्माणि । बहिर् निर्गमनं4 प्राणकर्म । अधस्ताद् अवनयनम् अपानकर्म5 / व्यायमनं व्यानकर्म । आकुञ्चनप्रसारणाद् यशितपीतस्य6 समानयनं7 समानकर्म । ऊर्ध्वनयनम् उदानकर्म । आत्मनि संयम एवाग्निस् तस्मिन् जुह्वति8 / सम्यग्ज्ञानदोपिते9 यो ऽयं ज्ञानप्रबन्धः क्रियाविस्तारश् चात्मप्रबन्धाद् आत्मन्य् एवासौ प्रलीयत10 इति मन्यमानास् तत्कृतेन गुणदोषेण प्रत्यहं न लिप्यन्त11 इति ॥ 27 ॥ अमी चापरे --- #<(द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे । स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः ॥ BhG_4.28 ॥)># द्रव्येति । द्रव्यैः सोमाज्यपयःप्रभृतिभिर् निर्वर्त्यो यज्ञो येषां ते द्रव्ययज्ञाः । तपः कृच्छ्रचान्द्रायणादि यजन्ते12 तपोयज्ञाः13 / __________ NOTES: 1. अपरे तुः 26 ---व ... तु 26 ---ल 2. सर्वाणान्द्रिय^ ---व 3. च चनादानतिदरणोत्सर्गानन्दलक्षणानि ---व 4. वहिनिर्गमतं ---व 5. कर्मावस्तादषनयन^ ---ल कर्मावस्तादषनायन^ ---व 6. ... द्यशीतपीतस्य ---ल 7. समातपन ---व 8. तस्मिं जुह्वन्ति ---व 9. सम्यम्रादिपिते ---व 10. योयं व्यानप्रतिबन्धः कियाविस्तरश्चात्मप्रवन्धादात्मन्येवासौ प्रलीषत ---व 11. दोषेणा प्रहवं लिप्यन्त ---व 12. सोमात्यपयः प्रभृतिभिनिंवन्त्यो ज्ञेये प्राते द्रव्य यतरः तपः कृछद्यान्द्रयणादि ---व 13. ... यज्ञः ____________________________________________________________________ p. 127 प्रत्याहारस् तथा ध्यानं प्राणायाम् अथो धारणा । तर्कश् चैव1 समाधिश् च षडङ्गो2 योग उच्यते3 ॥ स एव यज्ञो येषां ते योगयज्ञाः । स्वाध्याययज्ञो वेदाभ्यासः । ज्ञानयज्ञो4 वेदार्थज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः । मीमांसा शारीरकादिव्याख्यातारो यतयो यत्नवन्तः5 संशितव्रता अखण्डितव्रताः ॥ 28 ॥ अमी चापरे --- #<(अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायाम् अपरायणाः ॥ BhG_4.29 ॥)># अपानेति । अपाने पूरणवृत्तौ प्राणं रेचकवृत्तिं जुह्वति । मस्तकमध्यवर्तिनी6 सुषुम्णा नाडी । तद्द्वारेण बाह्यं7 वायुमन्तः प्रवेशयन्ति । आदित्यमण्डलाद् आरभ्य हृदये चित्तप्रवेशानुसारी8 वायुः प्रवेशितो9 भवति । अथ विपर्ययेण प्राणे10 रेचकवृत्तौ11 पूरणवृत्तिं यावद् आदित्यस् तावच् चित्तवृत्तिम् ऊर्ध्वाम् उद्गमयन्ति12 / सो ऽयं ब्रह्मपथो योगिनाम् उत्क्रान्तिकाले13 सम्यगभ्यस्त उपयुज्यते । प्राणापानगती प्राणापानवृत्ती14 रुद्ध्वा निरुद्ध्य यतिवच्छरीरं15 कुम्भकवृत्त्या पूरयित्वा कुम्भकप्राणायाम् अप्रायणाः16 ॥ 29 ॥ __________ NOTES: 1. ... रणर्तकश्चैव ---व 2. षडेङ्गो ---व 3. नुच्यते 4. सानयज्ञो वेदार्थयज्ञो येषां ते ---व 5. ^व्याख्यातोरो ... यत्प्रवन्तः ---व 6. रेचकवृन्तिजुद्वमिसमकमध्यवर्तिनी ---व 7. वास्वं ---व 8. ^दारम्यतृदयेवित प्रवेशानुसारे ---व 9. मवेशितो ---व 10. प्राणइ ---व 11. वृत्तौ ---व 12. ... वृत्तियावदादिस्तावचित्त वृत्तिमूर्द्यामुभ्दमायान्ति ---व 13. ... मुव्रक्ष्क्रान्तिकाले ---व 14. प्राणायामगती ... वृत्ती ---व 15. निरुद्ध्यतिवच्छरीरं ---ल निरुद्धावृत्तिवच्छारीरं ---व 16. ... कुभकप्राणायामपरायणा 29 ---व ____________________________________________________________________ p. 128 उत्तरेण गीतार्थः परिसमाप्यते --- #<(अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ BhG_4.30 ॥)># अपर इति अपरे नियताहाराः । उदरस्यार्धम् अन्नेन1 पूरयेत् तृतीयं2 भागम् उदकेन चतुर्थो वायुसञ्चारार्थः --- इति योगशास्त्रे दर्शितम् । ते कुम्भकेनावस्थिताः3 प्राणान् प्राणेषु जुह्वति । सर्वे प्राणापानाद् अयस् तस्याम् अवस्थायाम् एकीभवन्तीत्य् अर्थः4 / सर्वे ऽप्य् एते यज्ञविदः पूर्वोक्तास् तेनैव (यज्ञेन) क्षपितं कल्मषं पापं5 येषां ते तथोक्ताः ॥ 30 ॥ #<(यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥ BhG_4.31 ॥)># यज्ञेति । यज्ञार्थं6 विनियुक्तं द्रव्यम् । तच्छिष्टं तद् एवामृतं भुञ्जत इति यज्ञशिष्टामृतभुजो यथासम्भवं यान्ति प्राप्नुवन्ति ब्रह्म सनातनं पुराणम् । साक्षात् पारम्पर्येण5 (वा) फलाकाङ्क्षिभिः क्रियमाणा ब्रह्मप्राप्तिहेतवो भवन्ति8 / यः पुनर् अयज्ञस् तस्य नायं लोको ऽस्ति । कुतो ऽन्यः परलोक9 इति सङ्क्षेपः ॥ 31 ॥ #<(एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ BhG_4.32 ॥)># एवम् इति । एवमुक्तेन प्रकारेण ब्रह्मणो मुखे ब्रह्म वेदः तस्य10 मुखं द्वारम् उपलब्धिस्थानं11 वेदवाक्येषु वितताः प्रथिताः । __________ NOTES: 1. उदस्यार्त्थेधर्मशनेन ---व उदरस्यावमशनेन ---ल 2. तृतीर्यभाग^ ---व 3. कुम्भकेमावस्थिताः ---व 4. ... स्थायामेकेभवन्तीत्य् अर्थः ---व 5. पाप 6. यर्ज्ञति यज्ञार्थ ---व 7. पारयर्व्येण ---व 8. ब्रह्मप्राभिहेतवो भर्वति ---व 9. प लोक ---व 10. धेदस्त^ ---व 11. ... छरमुपलव्रिस्थानं ---व ____________________________________________________________________ p. 129 एते यज्ञा1 वैदिका एव । एते न पुरुषबुद्धिप्रभवा इत्य् अभिप्रायः2 / कर्मजान् कायिकवाचिकमानसजान् एवं ज्ञानं3 कृत्वा विमोक्ष्यसे संसारात् । कुरु कर्मैव --- इति कर्तव्यता(या)þ प्रतिश्लोकम् अधिकृतत्वात्4 कृत्वेति नोक्तम् ॥ 32 ॥ यदि तर्हि यज्ञैर् एव मोक्षं प्राप्यते किम् आत्मज्ञानेनेत्य् आशङ्क्याम् àha5 --- #<(श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ BhG_4.33 ॥)># श्रेयान् इति । पूर्वत्र केवलाद् एव ज्ञानान् मोक्षो नास्ति । किं तर्हि । कर्मसहिताद् इत्य् उक्तम् --- न कर्मणाम् अनारम्भाद्6 इति आरभ्य । अत्र पुनः केवलाद् एव कर्मणो मोक्षः स्याद् इत्य् आशङ्क्य निरस्यते । अस्ति चेदम् अपि दर्शनम् । याज्ञिकानां केषाञ्चिन् मोक्षो नाम स्वर्ग एव तारतम्यावस्थितः7 / स च कर्मसाध्यो8 नान्यो ऽस्तीत्य् आशङ्काबीजं9 चेदम् । एवं ज्ञात्वा विमोक्ष्यस10 इति । श्रेयान् प्रशस्यतरो11 द्रव्यमयाद् अग्निष्टोमादेर् ज्ञानयज्ञः । कुतः । सर्वं हि ज्ञाने सति परिसमाप्यते ऽपवर्गाय समर्थं12 भवतीत्य् अर्थः । तथा च श्रुतिः --- स य आत्मानम् एव लोकम् उपास्ते हास्य कर्म क्षीयते13 --- इति । ज्ञानसहितं कर्माक्षयफलत्वान् न क्षीयत इत्य् उच्यते । स्वरूपतो14 हि क्षणिकं कर्म । तथा --- यो वा एतद् अक्षरम् अविदित्वा __________ NOTES: 1. यज्ञ ---व 2. ... प्रभावा इसभिप्रायः ---व 3. ज्ञान ---व 4. कुरु कमैवन्ति कर्तव्यताः प्रतिश्लोकमवित्कृतव्यात्^ ---व 5. ... ज्ञामेनेत्याशङ्कयामाह ---व 6. कर्मणाननारम्भा^ ---व 7. निरस्यस्तिचेदपिदृर्शनयाज्ञकानां केषाञ्चित्मोक्षोनामस्वर्ग एव तातम्यावस्थितः ---व 8. ... साध्ये ---व 9. ... शङ्कबीजं ---व 10. पिमोक्षस इति ---व 11. प्रशस्यतरी ---व 12. समर्थ ---व 13. कर्मा क्षीयत ---व 14. सरूपतो ---व ____________________________________________________________________ p. 130 गार्ग्य् अस्मल्लोके जुहोति1 ददाति तपस्यत्य् अपि बहूनि2 वर्षसहस्राणि अन्तवान् एवास्य स लोको भवति --- इति ॥ 33 ॥ तत्पुनर् आत्मज्ञानम् इत्थं विजानीहीत्य् उपदिशति3 --- #<(तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः ॥ BhG_4.34 ॥)># तद् iti4 / प्रकर्षे(ण) निपत्य पातः प्रणिपातस् तेन दीर्घनमस्कारादिना च तज् जानीहि5 / परिप्रश्नः किम् आत्मतत्त्वं का विद्या6 का चाविद्येति । देवा शुश्रूषा । ज्ञानिनो ऽपि सन्तः केचिद् अतत्त्वदर्शिनो8 भवन्ति । अतो विशेषयति9 --- तत्त्वदर्शिन इति । साक्षात्कृतात्मसत्तत्त्वा10 इत्य् अर्थः ॥ 34 ॥ कीदृशं तज् ज्ञानम् iti11 --- #<(यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥ BhG_4.35 ॥)># यद् इति । यज् ज्ञात्वाधिगम्य12 पूर्ववन् मोहं न यास्यसि । येन ज्ञानेन भूता(न्य् अशेषेण) कार्त्स्येन द्रक्ष्यस्य् आत्मन्य् अथो मयि परमेश्वरे13 / यथा समुद्रे सर्वा आपः प्रविश्यैकीभवन्ति तथात्मनि सर्वा(दि)कारणे सर्वो ऽयं प्रपञ्चः14 प्रविश्यैकीभवतीत्य् अर्थः । कार्यकारणयोर् __________ NOTES: 1. तथा एवा ये तदक्षरभविदित्वा गार्ग्यस्मल्लोकेतुहोति ---व 2. वकूनि ---व 3. निमित्तं ---व तत्पुनरात्मज्ञानमित्तं विजाभीहित्युपदीशति ---व 4. तर्दिति ---व 5. त जानीहि ---व 6. परिप्रश्नः किमात्मतत्व वा विधा ---व 7. जानिनोपि ---व 8. केचिरादत्त्वदर्शितो ---व 9. विशेषयन्ति ---व 10. साक्षात्कृतात्मसत्त्वा --व साक्षात्कृतात्मसतत्त्वा ---ल 11. कीद्वशन्तेज्ञानमिति ---व 12. यज्ञ्ज्ञात्वाधिगम्य ---व 13. ज्ञायेठभूजाकार्त्स्येन द्रव्यस्यात्मन्यथो अपि परमेश्वरो ---व 14. ... अपि ... ---ल 15. सर्गेय प्रयञ्चः ---व ____________________________________________________________________ p. 131 अभेदात् सुवर्णरुचकादिवत्1 / ईदृशं ज्ञानम् अपरे उपदेक्ष्यन्तीति2 ॥ 35 ॥ ज्ञानम् आहात्म्यम् अधुना3 कथ्यते --- #<(अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ BhG_4.36 ॥)># अपीति । यद्य् अपि पापेभ्यः4 पुरुषेभ्यः पापकृत्तमो ऽसि सर्वं वृजिनं पापं ज्ञानम् एव प्लवस् तरङ्गस् तेन5 सम्यक् तरिष्यसि ॥ 36 ॥ तत्र दृष्टान्तम् आह --- #<(यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ BhG_4.37 ॥)># यथेति । यथैधांसीन्धनानि6 सम्यगिद्धो ऽग्निर् भस्मसात् कुरुते7 भस्मीभावं नयति तथा ज्ञानाग्निः सर्वकर्माणि यान्य् आरब्धफलानि8 जन्मान्तरकृतानि भविष्यच्छरीरहेतुत्वेनावस्थितानि9 यानि चास्मिं जन्मनि प्राग्ज्ञानोत्पत्तेः10 कृतानि तानि11 भस्मीकरोति । यानि पुनर् आरब्धफलानि12 तेषाम् उपभोगेनैव क्षयः । तथा च श्रुतिः --- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्ये13 --- इति ॥ 37 ॥ __________ NOTES: 1. सुवर्णरुदकादिव ---ल 2. कीदृशं ज्ञानमुपदेक्ष्यन्नीति ---ल वृक्षं ज्ञानमुपदेत्युतीति ---व 3. ज्ञानसाहात्म्यमधुना ---व 4. यवपिपामेभ्यः ---व 5. ज्ञानम् एव हम सारङ्कस्तेन ---व 6. यथेधासीधनानि ---व 7. सम्यगिछेग्निर्भस्मसात्कुरुते ---व 8. यान्यनारभ्वफलानि ---व 9. भविष्यछरीरे ... हेतुत्वेनावस्थितानि ---व 10. ज्ञानोत्पत्तेः ---व 11. तामि ---व 12. पुनरारध्वकलानि ---व 13. विमक्ष्यतिथ^ ---व विमोक्ष्यति थ संपत्स्य इति ---ल ____________________________________________________________________ p. 132 यतश् चैवम्1 --- #<(न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति ॥ BhG_4.38 ॥)># नहीति । न हि ज्ञानेन सदृशं पवित्रं पावनम् इह शास्त्रीये ऽर्थे2 विद्यते । निर्धारणे सप्तमी । तच् च ज्ञानं स्वयम् इत्य् आत्मवाची3 / कर्मयोगेन संसिद्धः कालेन4 परिपाकहेतुनात्मनि स्वबुद्धाव् एव लभते ॥ 38 ॥ प्रणिपातादि बाह्यनिमित्तम् उक्तम्5 / इदानीम् आभ्यन्तरं6 निमित्तम् आह --- #<(श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥ BhG_4.39 ॥)># श्रद्धावान् इति । श्रद्धास्तिक्यबुद्धिर् आदरप्रत्ययस् तद्वांस् तत्परश् च श्रवणमननादिषु व्यापृतः । कश् च व्याप्रियते । संयतेन्द्रियः7 / स लभते । तच् च लब्ध्वा8 परां शान्तिं मुक्तिम् अचिरेण क्षिप्रं चाधिगच्छति9 ॥ 39 ॥ श्रद्धावान् इत्य् उक्तम् । तस्य प्रत्युदाहरणार्थम् àha10 --- #<(अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥ BhG_4.40 ॥)># अज्ञेति । अज्ञो ऽनात्मवादी11 यथोक्ते ऽर्थे श्रद्धाम् अकुर्वन्न् अश्रद्दधानो भवति वा मोक्षो न वेति12 संशयात्मा स विनश्यति । अज्ञानात् । __________ NOTES: 1. यतच्च्येवं ---व 2. शास्त्रीयेथे ---व 3. स्वधमित्यात्मवाची ---व 4. कालेव ---व 5. ... वास्वनिमित्रः मुक्तम् ---व 6. इदानीमारभ्यन्तर^ ---व 7. व्याएतः व्याप्रियतेन्द्रियः ---व 8. तश्च लद्धा ---व 9. वाधिगच्छति ---व 10. प्रत्युदाहारणार्थमाह ---व 11. अज्ञेनात्मवार्दी ---व 12. श्रद्धमकुर्वन्तः श्रद्धधानो भडति मोक्षेन ____________________________________________________________________ p. 133 संशयः पापीयान् इत्य् आह --- नायं1 लोको ऽस्ति सर्वप्राणिसाधारणः परो दूरतः । सुखं च तस्य नास्तीति । इदम् अर्थाद् उक्तम् अविद्वान्2 संशयात्मा च कर्मभिर् बध्यत इति ॥ 40 ॥ कं पुनर् न कर्माणि निबध्नन्ति तद् àha3 --- #<(योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ BhG_4.41 ॥)># योगेति4 / योगेन ब्रह्मार्पणन्यायेन परमात्मनि सन्न्यस्तं सम्यग् न्यस्तम् एकीकृतं कर्म येनात्मज्ञानेन5 च (सम्यक्) छिन्नः संशयो येन6 तम् आत्मवन्तम् अप्रमादिनं न कर्माणि निबध्नन्ति7 ॥ 41 ॥ प्रकरणार्थम् उपसंहरति --- #<(तस्माद् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठो ऽत्तिष्ठ भारत ॥ BhG_4.42 ॥)># तस्माद् इति । तस्माद् अज्ञानसम्भूतम् अज्ञानाद् उत्पन्नं हृदये8 स्थितं संशयं ज्ञानम् एवासिस् तेन छित्त्वा निरस्य9 योगम् आतिष्ठ ब्रह्मार्पणन्यायेन कर्मानुतिष्ठ । उत्थिष्ठ च । किम् आस्से विषण्णमना10 इवेति । इति श्रीभगवद्भास्करकृते11 गीताभाष्ये चतुर्थो ऽध्यायः ॥ 4 ॥ __________ NOTES: 1. पापीयानीत्याह नाये ---व 2. विद्वात् 3. किं पुनरवध्रीतेत्याह 40 ---ल किं पुनर्ननध्नीत्येत्याह 40 ---व 4. योगीति ---व 5. सन्न्यस्तसम्पत्त्यास्तमेकेक्वतं फ्येतात्म^ ---व 6. यन्न ---ल, व 7. कमाणि बध्नन्ति ---व 8. तृदये ---व 9. मिरस्ययिगमानिष्ट ---व 10. विषस्ममना ---व 11. इति श्रीभगवद्गीतामभगवद्द्भास्कक्र्टे ---व ____________________________________________________________________ p. 134 अथ पञ्चमो ऽध्यायः । मयि सर्वाणि कर्माणि --- इत्य् अनेन कर्तुः कृतानां कर्मणाम् ईश्वरे सन्न्यास उक्तः । अनन्तरम् --- ब्रह्मार्पणम्1 --- इत्य् आरभ्य ब्रह्मैव कर्तृ कारकानन्तरं2 कर्म च इत्य् उक्तम् । अनयोः कर्मसन्न्यासकर्मयोगयोर् भेदाभेदज्ञानविषययोः परस्परविरोधाद् एकपुरुषानुष्ठेयत्वानुपपत्तौ3 कतरद् अनयोः प्रशस्ततरम् iti4 प्रष्टुम् अर्जुन उवाच --- #<(सन्न्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यः श्रेयान् एतयोर् एकस् तं मे ब्रूहि विनिश्चितम् ॥ BhG_5.1 ॥)># सन्न्यासम् इति । मयि सर्वाणि --- इति सन्न्यासं कथयसि --- ब्रह्मार्पणम् --- योगसन्न्यस्तकर्मणाम् --- योगम् आतिष्ठ --- इति कर्मयोगम् । शेषं निगदव्याख्यातम् ॥ 1 ॥ श्रीभगवान् उवाच5 --- #<(सन्न्यासः कर्मयोगश् च नैःश्रेयसकराव् उभौ । तयोस् तु कर्मसन्न्यासात् कर्मयोगो विशिष्.यते ॥ BhG_5.2 ॥)># सन्न्यास इति । मयि सर्वाणि --- इति य उक्तः6 सन्न्यासो यश् चायम् अनन्तरोक्तः कर्मयोगस् ताव् उभौ7 नैःश्रेयसकरौ । निःश्रेयसम् एव नैःश्रेयसम् । अयं तु विशेषः --- कर्मसन्न्यासात् कर्मयोगो विशिष्यते । कथम् । द्वैतविषयो8 हि सन्न्यासः । __________ NOTES: 1. उक्तोतन्त्रं ब्रह्मार्यणम् ---व 2. ... कारकानतरं ---य 3. ^विषयोः ... पुरुषानुष्टेयत्वातुपत्तौ ---व 4. प्रशस्यतरमिहते ---व 5. भगवाच ---व 6. मपि सर्व्वार्णातिय उक्तः ---व 7. कर्मयागस्ता उभौ ---व 8. कथं त विषयो ---व ____________________________________________________________________ p. 135 कर्मयोगः पुनर् अद्वैतविषयः । साक्षात्सम्यग्दर्शनाश्रयो1 ब्रह्मैवेदं सर्वं कर्त्रादि --- सर्वं तं पराद् आद्यो ऽन्यत्रात्मनः सर्वं वेद2 इति श्रुतेः । अतः कर्मयोगो विशिष्यते3 ॥ 2 ॥ तत्र सन्न्यासलक्षणं तावद् उपदिश्यते --- #<(ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महावाहो सुखं वन्धाद् विमुच्यते ॥ BhG_5.3 ॥)># ज्ञेय इति । यो हि परमहितं न द्वेष्टि न च हितं फलम् आकङ्क्षति । कर्तव्यम् एवेति नित्यकर्म4 कृत्वा तत्फलम् ईश्वरे5 समर्पयति स नित्यसन्न्यासीति बोद्धव्यः6 / स चेत्थंलक्षणः कर्मस्थो ऽपि निर्द्वन्द्वो रागद्वषादिरहितः सुखम् अनायासेनैव7 संसारबन्धान् मुच्यते8 मोक्षं9 प्राप्नोतीत्य् अर्थः ॥ 3 ॥ ननु सन्न्यासकर्मयोगयोर् नैःश्रेयसफलत्वम् अयुक्तम्10 / स्वरूपभेदवत् फलभेदो युक्त इति । इमाम् आशङ्काम् अपनेतुम् आह --- #<(साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥ BhG_5.4 ॥)># साङ्ख्येति । ननु11 च सन्न्यासयोगौ12 प्रस्तुतौ । किम् इदम् अवान्तरम् अप्रस्तुतम् उपन्यस्यते13 / नायं दोषः । ताव् एव सन्न्यासयोगौ साङ्ख्ययोगशब्दाभ्यां निर्दिष्टौ । योगशब्दस् तावत् प्रकृतं योगं न __________ NOTES: 1. ... विषयः क्षात्सम्यग् ---व 2. सर्व ... द्योत्पत्रात्मनः सर्ववेद ---व 3. विष्यते ---व 4. निह्मकर्म ---व 5. तत्फलमीश्वरे ---व 6. सन्न्यासोति बोधव्य ---व 7. सुखमतायसेनैव ---व 8. बन्धात्युच्यते ---व 9. मोक्ष ---व 10. ... योगयेनिः श्रैषसफलत्वमयुक्तं ---व 11. न तु---व 12. ... योग्यै ---व 13.कि मदं शब्दातरम प्र^ ---व ____________________________________________________________________ p. 136 जहाति । साङ्ख्यशब्दो ऽपि सन्न्यासं प्रत्याययति1 भेददर्शनसामान्यात् । यथा --- (य) एवं विद्वान् पौर्णमासीं यजते । य एवं विद्वानम् आवास्याम् --- इति पौर्णमास्यम् आवास्याशब्दाभ्यां प्रस्तुत्य2 शब्दान्तरेण तयोर् उपादानं क्रियते दर्शपूर्णमासाभ्यां 3 यजते --- इति । तत्र दर्शशब्दो ऽमावास्यावचनः । तद्वद् अत्र4 साङ्ख्यशब्दः5 सन्न्यासविवक्षया प्रयुक्त इत्य् अविरोधः । कृत्वा कर्माणीश्वरे yaþ6 समर्पयति स सन्न्यासी । साङ्ख्यो न कापिलो निरग्निर् निष्क्रियश् ca7 --- इति साङ्ख्यशब्दोपादानप्रयोजन(m) / तौ साङ्ख्ययोगाव् इत्य् अर्थः । पृथक्फलौ बाला8 अविवेकिनो वदन्ति । वस्तुतस् तु एकम् अप्य् आस्थितः सम्यगुभयोर् विन्दते9 फलम् । सन्न्यासिनापि भेदेन कर्म कृत्वा समर्पणकाले भेददर्शनम् एवाश्रीयते । सर्वं कर्म ब्रह्मप्रभवं तद् ब्रह्मस्वरूपम् eva10 प्रतिपद्यत इत्य् एवं समर्पणात् ॥ 4 ॥ अवस्थामात्रम् अत्र11 भिद्यते । सन्न्यासः पूर्वावस्था । घटमानयोगित्वात् कर्मयोगस् त्व् अनन्तरावस्था ज्ञानपरिपाकात्12 / तच् च --- #<(यद् एव साङ्ख्याः पश्यन्ति योगैस् तद् अनुगम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ BhG_5.5 ॥)># यद् एवेति13 / यद् एव साङ्ख्याः14 पश्यन्ति ब्रह्म योगैस् तद् अनुगम्यते15 / तद् एव चिन्त्यत इत्य् अर्थः । एवं च परमार्थत एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति । तार्किकाणां तु --- कापिलाः16 साङ्ख्याः । तेषाम् अन्यद् दर्शनम् । योगा नैयायिकाः प्रसिद्धास् तेषाम् अन्यद् दर्शनम् इति । __________ NOTES: 1. सम्प्रत्त्याययति ---व 2. भेददर्शन ... शब्दाभ्यां --- नास्ति व कोषे 3. क्रियने दर्शपूर्णामासाभ्यां ---व 4. शब्दोमावास्यावचनस्तदूदत्र ---व 5. ... शब्दाः ---व 6. कर्माणीश्वरीयः ---व 7. निश्चयश्च ---ल ष्ठफफलौ 8. र्बला ---व 9. सम्यगुभयोर्विदते ---व 10. तद्धस्तस्वरूपम् ---व 11. अवस्थामाव्र --व 12. परियाक्यन्नु^ ---व 13. यद्ददेवेति ---व 14. साङ्ख्यः ---व 15. ब्राह्मयोकैस्तदमुगम्यते ---व 16. कापिलः ---व ____________________________________________________________________ p. 137 न च ते साङ्ख्या योगाश् ca1 न च तार्किकाः सम्यक् पश्यन्तीति भगवतो ऽभिप्रायः ॥ 5 ॥ तयोर् एकत्वम् उपपादयितुम् àha2 --- #<(सन्न्यासस् तु महाबाहो दुःकम् आप्तुम् अयोगतः । योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥ BhG_5.6 ॥)># सन्न्यासेति । सन्न्यास इति सन्न्यासी चेत्य् अर्थः । सन्न्यास3 इति प्रथमाविभक्तेर् निर्देशान् नासाव् आप्तव्यः4 / तथा हि सन्न्यासम् इति द्वितीया स्यात् । अत्र5 सन्न्यासशब्देन सन्न्यासी लक्ष्यते । अत्र अर्शादित्वान् मत्वर्थीयो ऽकारः6 / यथा पापेभ्य इति तद्वान् उच्यते7 / सन्न्यासी ब्रह्मप्राप्तुम् अयोगतो दुःखं (प्राप्तुं) शक्नुयात् । दुःखम् इति क्रियाविशेषणम् । क्लिष्टतरम् इत्य् अर्थः । योगेनाभेददर्शनेन युक्तो मुनिः8 सन्न्यासी न चिरेण ब्रह्माधिगच्छति । तस्मात् सो ऽपि समर्पणवेलायाम् अभेददर्शनस्थ9 इत्य् उपपन्नं समानफलत्वम्10 ॥ 6 ॥ यतः सन्न्यासी योगम् आसाद्य ब्रह्म प्रतिपद्यते नान्यथा । अतो योगस्य11 यद् उक्तं विशिष्टत्वं तद् उपपन्नम् इत्य् उपसंहरति --- #<(योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ॥ BhG_5.7 ॥)># योगेति । योगेन युक्तो ऽद्वैतदर्शने ऽवस्थितो12 विशुद्धात्मा निर्मलीकृतबुद्धिर् विजितात्मा13 जितमनोवृत्तिर् अत एव जितेन्द्रियः14 __________ NOTES: 1. र्साख्ययोगश्व ---व 2. ^प्राय 5 तयारेक^ ---व 3. सत्र्य स ---व 4. ... विधभक्तेनिर्देगात्रासावाप्रव्यस्त^ ---व 5. अथ तत्र ---ल/व 6. मन्वथीयो ---व 7. तद्यनुच्यते ---व 8. सन्न्यासी ब्रह्म ... मुनिः --- अंशोऽयं ---वकोषे नास्ति 9. ... वेलामभेदद्दर्शन्स्था ---व 10. समानफलत्वम् ---व 11. तोगस्य ---व 12. ... द्वेते दर्शने ---व 13. ... शुद्धिर्विजितात्मा ---व 14. र्जिर्तद्रियः ---व ____________________________________________________________________ p. 138 सर्वभूतानाम् आत्मभूत1 आत्मा यस्य सो ऽयं कुर्वन्न् api2 न लिप्यते । कर्मापि ब्रह्मरूपेण भाव्यमानम् अमृतत्वाय कल्पते । न हि तत्र लेपशक्तिर् अस्तीति ॥ 7 ॥ वैदिकाद् अन्येष्व् अपि प्रमादकृतेषु3 कर्मस्व् अवश्यंभाविषु4 --- #<(नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् । पश्यच् छृण्वन् स्पृशं जिघ्रन् भुञ्जन् गच्छं छ्वसन् स्वपन् ॥ BhG_5.8 ॥ प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ BhG_5.9 ॥)># नैवेति । नैव किञ्चित् करोमीति5 युक्तो योगी मन्येत तत्त्ववित् । तेषां ब्रह्मकार्यत्वाल् लेपदोषापनुत्तये । कानि पुनस् तानि । पश्यन्न् इत्यादि । प्राणेन्द्रियव्यापारो ऽत्र6 निर्दिश्यते । पश्यन्न् iti7 बुद्धिव्यापारः । बुद्ध्या पर्यालोचयन्न् इत्य् अर्थः । शृण्वन्न् इति श्रोत्रयोः । स्पृशन्न् इति त्वगिन्द्रियस्य । जिघ्रन्न् iti8 घ्राणेन्द्रियस्य । भुञ्जन्न् iti9 रसनेन्द्रियस्य । गच्छन्न् iti10 पादयोः । श्वसन्न् इति प्राणस्य । स्वपन्न् iti11 मनसः । प्रलपन्न् iti12 वागिन्द्रियस्य । विसृजन्न् iti13 पायूपस्थयोर् व्यापारः । गृह्णन्न् इति हस्तयोः । उन्मेषनिमेषौ14 नेत्रयोः । चित्तं धारयेद् युक्तो मन्येत --- इत्य् अस्यार्थे धारयेद् iti15 निर्दिष्टः ॥ 8 ॥ अत्र केचिद् अगृह्यमाणकारणं16 सर्वकर्मत्यागं बहुशः पुरस्ताद् __________ NOTES: 1. भूतातासान्मभूत ---व 2. सोयक्तुर्वन्वापि --व 3. प्रसादकृतेषु ---व 4. माविष ---व 5. किंवित्करोमि ---व 6. पश्यशन्नितित्वान्नित्यादि प्राणेदियया^ ---व 7. परश्यान्निति ---व 8. जिन्नन्निति ---व 9. भुञ्जत्रि ---व 10. गछनीति ---व 11. प्राणास्यास्वयन्निति ---व 12. मलयन्निति 13. विसृजन्नि ---व 14. ... मेषमनिमेष ---व 15. ... स्याथेधारयदिति ---व 16. केचिन्दह्यमाणकारण ---व ____________________________________________________________________ p. 139 अस्माभिर् निरस्तम् अपि शिष्टविगर्हणभयाच् छास्त्रार्थतया सम्पादयितुं तु समीहन्ते । कष्टम् अहो यत् तपस्विनः प्रथमम् अश्रेयस्करे वर्त्मनि1 केनचित् प्रलोभ्य प्रवर्तिताः पश्चात् परिदूयमानहृदया2 युक्त्याभासैस् तद् eva3 समर्थयितुं यतन्ते नासद्ग्रहं विमुञ्चन्ति । तान् अत्र पृच्छामः4 --- केन प्रमाणेन सर्वत्यागः प्रतिज्ञायत इति । यदि वचनतस् तन् नास्ति । प्रत्युत तृतीयचतुर्थयोः5 कर्मकर्तव्यतैवोक्ता6 / नियतं कुरु कर्म त्वम् --- इति इत्यादिना --- विद्वान् युक्तः समाचरन्8 इति च विद्वदविदुषोः कर्मोक्तं स्वार्थं परार्थं và9 / अथ न्यायतः सो ऽपि नास्ति । कथम् । यदि तावद् आत्मज्ञानकर्मयोगयोर् विरोधात्10 कर्मानुपपत्तिर् उच्यते11 मिथ्याज्ञानहेतुको हि कर्मयोगः । तच् च मिथ्याज्ञानं विद्यया निरस्तम्12 --- कुरु क्रमप्रवृत्तिः --- इति ॥ 9 ॥ यद्य् एवं13 लौकिकवैदिककर्मणोर् युगपन् निवृत्तिः14 प्रसज्यते मिथ्याज्ञानभावस्याविशेषात्15 / ततश् च शौचाचमनभिक्षाटनादीनाम् अप्य् अभावः16 स्यात् । एकहेतुनिबन्धनानां17 सह वा प्रवृत्तिः सह वा निवृत्तिर् नान्या गतिर् अस्ति18 / कस्य वा शौचम्19 / नात्मनो नित्यशुद्धत्वात् । न शरीरस्य ममेदम् इति सम्बन्धाभावात्20 / __________ NOTES: 1. प्रथमश्रेयस्करे कर्मनि ---व 2. ... त्वदया ---व 3. युत्त्याभमैस्त^ ---व तदैव ---ल 4. षृछामः ---व 5. ... चतुर्थयो ---व 6. ... कर्तव्यतेवोक्ता ---ल/य 7. नियत्त्वं ---ल नियत्व ---व 8. सम्रचरन्निति ---व 9. विद्वदविदुयोः कर्मक्रल्पार्थपरार्थे वा ---व 10. ^ज्ञानाकर्मयोगयोर्विरोधात् ---व 11. ... नुययतिरु^ ---व 12. निरस्त ---व 13. यर्घवंवं ---व 14. कर्मणोयुगयन्तिवृत्ति ---व 15. ... विशेषात्र ---व 16. तश्च शौचामनभिक्षाटननादिनामप्यभावः ---व 17. ... र्निबधनां ---व 18. ... वृत्तिर्तात्याग तरस्ति ---व 19. वाशौच ---व 20. मशरीरस्य ममेदमिति सम्बन्धामावात् ---व ____________________________________________________________________ p. 140 परशरीरवत् कर्मत्यागवच् ca1 देहत्यागो युक्तः । कृतप्रयोजनत्वान् न भोजनादिभिस् तस्य2 पोषणम् । ऐश्वर्याच् ca3 मुक्तस्य4 त्यागशक्तिर् अस्ति । को नामापरतन्त्रः सन् स्कन्धेन5 कुणपं6 वहेत् । किं च भेदविज्ञानोपशमात् सर्वकर्मत्यागाच् च मुक्तिम् अन्विच्छता सैव नास्तीति प्रतिज्ञातं7 स्यात् । अशक्यत्वात् । यथा समुद्रे तरङ्गापनयाद् अशक्यं स्नानम्8 / देहेन्द्रियमनांसि हि निमित्तभूतानि9 / तेषु विद्यमानेषु नैमित्तिकं10 भेदज्ञानं कायिकं (मानसिकं वाचिकं) च त्रिविधं कर्मावश्यं प्रवर्तते । अग्नीन्धनसंयोगे धूमवत् तस्माज् ज्ञानकर्मणोर् विरोधाद् iti11 हेत्वाभासः परव्यामोहार्थम् उपन्यस्तो ऽसिद्धश् चोद्दालकयाज्ञवल्क्यादीनां12 ब्रह्मविदां पुत्रजनकाद्युपदेशप्रवृत्तिश्रवणात्13 / उपदेशो ऽपि कर्मैव । त्वं च केवलं निष्क्रियात्मवित् क्रिया14 नास्तीति ब्रवीषि । न ca15 तथा वर्तसे । भिक्षाटनादि व्यापारं16 करोषि । अतश् ca17 तत्कारी च भवांस् तद्द्वेषी18 च भवान् इति । कस् त्वदीयं वचनं19 प्रमाणीकुर्यात् । अथ ज्ञानकर्मणोर् विरुद्धफलत्वात् त्याग इति चेत् । तन् न । विदुषा क्रियमाणस्य20 कर्मणोपवर्गार्थत्वाद् अविरोध(þ) / भिन्नफलत्वे21 हि विरोधः स्यात् । किं च --- प्रश्नो 'pi22 तेन नोपपद्येत --- सन्न्यासं __________ NOTES: 1. ... शरीस्वत्कर्मत्याग^ ---व 2. भोतनादिभिस्तस्य ---व 3. एश्वर्साश्च ---व 4. मुस्य ---व 5. सं कन्धेन ---व 6. कुणंयं ---व 7. प्रतिज्ञानं ---व 8. तरङ्गपनयादशक्यं स्वानं ---व 9. निमिन्नभूतानि ---व 10. निमिन्नकं ---व निमित्तिकं ---ल 11. तस्याज्ञानकर्मणोविरोधादिति ---व 12. ... चोदालकयाववल्कयादीनां ---व 13. पुत्रनकाद्युवदेश^ ---व 14. निघ्रियात्मविक्रिया ---व 15. भ च ---व 16. भिक्षानादिव्यापारं ---व 17. आन्ताश्च ---व 18. भावांस्तद्वेषी ---व 19. वचन ---व 20. क्रियमाणस्ये ---व 21. भिन्नफलत्वे ---व 22. किन्धि न प्रस्तोपि ---व ____________________________________________________________________ p. 141 कर्मणां कृष्ण --- इति । न हि सन्न्यासशब्देन1 पुरस्तात् त्यागः क्वचिद् उक्तः2 / मयि सर्वाणि कर्माणि --- इतीश्वरे तेषां समर्पणम् उक्तम् । तस्मात् तत्रैवायम् अनुवादो न त्यागय । योगश् च --- ब्रह्मार्पणम् --- इत्य् अत्रोक्तो ऽनूद्यते । तत्र प्रश्नोपपत्तिर्3 व्याख्याता । यदि च विदुषः कर्मत्यागः पुरस्ताद् उक्तः4 स्याद् अर्जुनेन प्रतिपन्नः स्यात् तत्र5 त्यागकर्मयोगयोर् भिन्नपुरुषविषयत्वात् कुतः6 प्रश्नावतारो भागवतं चोत्तरं नाम (प्रति)पद्यते । नैःश्रेयसकराव् उभौ7 / कर्मसन्न्यासाच् ca8 कर्मयोगो विशिष्यत इति । कथं कर्मत्यागस् तदनुष्ठानं च निःश्रेयसकरम्9 / त्यागो ह्य् अभावः । नासौ निःश्रेयसकारणम् अवस्तुत्वात् । यदि चाभावान् निःश्रेयसप्राप्तिः को हि गुरुकर्मभारं10 शिरसोद्वहेत् । न च विद्वत्कर्तृकयोस् त्यागकर्मणोः11 प्रश्नोत्तरं सम्भवति विदुषो ऽपि कर्मत्यागानुपपत्तेर् उक्तत्वाद् न्यायतो वचनतश् च । नाप्य् अविद्वत्कर्तृकविषयं प्रश्नोत्तरम् । अविदुषो ऽपि कर्मण्य् एवाधिकार इति त्यागस्य निषिद्धत्वात् । तद् एवम् अवाचकेन12 ग्रन्थेन स्वाभिप्रेतसमर्थना क्रियते येन तस्य स्याद् गोमयेनापि13 पायसम् इत्य् अलम् अतिप्रसङ्गेन । इदं तावत् तत्त्वं श्रेयोऽर्थिनाम् उक्तम् । नास्माकं व्यसनिता । ये विपरीतवर्त्मगामिनस् ते सर्वे पथि स्थापयितव्या14 इति । असद्वर्त्मनि हि प्रायेण प्राणिनो रसन्त इति ॥ 9 ॥ __________ NOTES: 1. ... शद्देन ---व 2. पुरस्त्यात्त्यात्त्यामः त्कचिदुक्तो ---व 3. ... मित्यात्रोक्रेतुद्यते तत्र पश्रोपपत्रि^ ---व 4. पुरस्तादक्त ---व 5. स्याव्र ---व 6. ... विषवत्वात् ---व 7. नैच्चेयसकारावुभौ ---व 8. ... सन्न्यासाश्च ---ल/व 9. ... त्यागन्दनुष्ठनं च निःश्रेययसकरं ---व 10. कोदिमुरुकर्म मारं शिरं शिरसो द्वियेत् ---व 11. ... स्सागकर्मणोः ---व 12. तदेवं अवाचकेन ---ल/व 13. स्यादोभदेनापि ---व 14. रथापयितव्या ---व ____________________________________________________________________ p. 142 अथेदानीं प्रकृतम् अनुसरामः । यानि पुनः शास्त्रचोदितानि1 --- #<(ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः /) लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥ BhG_5.10 ॥)># ब्रह्मेति । दृष्टान्तोपन्यासार्थः श्लोकः2 ॥ 10 ॥ तैः कर्म क्रियते । किं विशिष्टैः किमर्थं चेत्य् उच्यते --- #<(कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ BhG_5.11 ॥)># कायेनेति । केवलशब्दः कायादिभिः प्रत्येकं सम्बध्यते । केवलशब्दः शुद्धवचनः3 / (केवकैः) फलासङ्गदोषरहितैः । सङ्कल्पविकल्पात्मकं मनः । बुद्धिर् अध्यवसायात्मिका । आत्मशुद्धये । शुद्धिः कैवल्यं मुक्तिर् इत्य् अर्थः । कायादिविशुद्धो4 मुक्त इत्य् उच्यते ॥ 11 ॥ तस्येव स्पष्टीकरणार्थम् इदम् उच्यते5 --- #<(युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ BhG_5.12 ॥)># युक्त इति । युक्तः कर्मफलं त्यक्त्वा शान्तिं मुक्तिं प्राप्नोति नैष्ठिकीं7 निश्चलाम् । यः पुनर् अयुक्तः कामकारेण । कामः प्रवृत्तीच्छा8 / प्रवृत्त्या फले सक्तो निबध्यते न मुच्यते9 / तस्माद् योगी ब्रह्मणि निःक्षिप्य कर्म कुर्वन् मुच्यत इत्य् उपसंहाराथं वचनम् एतत् ॥ 12 ॥10 __________ NOTES: 1. चोदितानि ---व, ल 2. श्लीकः 11 ---व, ल 3. शुद्धवधमनः ---व 4. कायादिविशुद्धो ---व 5. ... मिदमुच्यतं 12 --- व/ल 6. मुक्ति ---व 7. नेष्टिकी ---व 8. प्रवृत्तीछा ---व 9. सच्यते ---व 10. 13 व, ल ____________________________________________________________________ p. 143 शान्तिं प्राप्तस्य1 कीदृशी फलावस्था भवतीति तां प्रदर्शयति । यदि हि सावस्था2 निरायासा स्यात् ततस् तत्प्राप्त्युपाये3 ज्ञानकर्मसमुच्चये तदर्थिनः प्रवर्तन्ते नान्यथेति --- #<(सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ BhG_5.13 ॥)># सर्वेति सर्वशब्दः प्रकृतवाची । लौकिकं वैदिकं च कर्म मनसाध्यात्मचेतसा ब्रह्मणि सन्न्यस्य सम्यङ् निक्षिप्य4 सर्वं कर्म ब्रह्मैव5 तद् एव कर्तृ तत्फलं च तद् एवेत्य् एकत्वम् अनुदृश्य पूर्वम् अनुष्ठानावस्थायां6 पश्चाल् लब्धज्योतिः7 परमात्मभूतः सुखम् आस्ते8 / विमुक्तसमस्तबन्धनो ऽन्तर्यामिवत्9 / भोगेनैव प्रारब्धकार्यकर्मक्षयप्रतिज्ञानाच् छरीरपातं10 यावत् । तथा च श्रुतिः --- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्य इति । यावच् छरीरान् न विमोक्ष्यते । प्रारब्धफलकर्मफलभोगप्रतिबन्धात् तावद् एवास्य11 विदुषश् चिरम् । भुङ्क्ते तु कर्मणि12 प्रतिबन्धाभावात् । अथ सम्पत्स्ये मुच्यत इत्य् अर्थः । शरीरस्थो ऽपि कौन्तेय na13 करोति न लिप्यत इति स्मृतेः । अत एव वशी14 स्वतन्त्रः । अथ आसिर् औदासीन्ये धातुर् वर्तते । यथा गृहं परिगृह्यास्ते । क्षेत्रं परिगृह्यास्ते15 --- इत्य् औदासीन्यवचनो नोपदेशवचनस् तद्वत्16 / इदानीं __________ NOTES: 1. शान्तिप्राप्रस्य ---व 2. मावस्था ---व 3. ... स्यात्ततत्स्मात्प्रात्युपाये ---व 4. सम्यङ्क्रिक्षिप्य ---व 5. व्रमैव ---व 6. पूर्वमतुष्टाभावस्थायां ---व 7. पश्चाल्लवुज्योतिः ---व 8. सूखमास्ते ---व 9. विभुक्तसमक्तसमस्तवन्धनोन्तर्यामिमत् ---व 10. प्रारब्धकार्थ कर्म^ 11. प्रारब्धफलकर्मफलभोगप्रतिवन्धात्ताधदेवास्था ---व 12. भुङ्क्तेलु कर्मार्णि ---व 13. कोन्तेय ---व 14. वर्शा ---व 15. अयग्नासिरोदासीन्यधातुर्वत यथा गृहं परिगृस्वास्ते क्षेत्रं परिगृद्यस्ति ---व अथ सासिरौदासीन्पे ---ल 16. ^वचनस्त ---व ____________________________________________________________________ p. 144 परमात्मा संवृतः1 सन् नवद्वारे पुरे सप्त शीर्षण्यानि द्वाराणि dve2 नासिके द्वे नेत्रे तथा क्षोत्रे मुखम् एकम् अधस्ताद्3 द्वे पायूपस्थे पुरे शरीरे देही4 नैव कुर्वन्न् अकारयन् । देहसम्बन्धस्य निवृत्तत्वात् तदानीं तत्कार्याभावः5 / प्रागवस्थायां तु देहसम्बन्धानुवृत्त्तेः6 कुर्वन् कारयंश् चास्ते7 / कुर्वन्न् iti8 स्वतन्त्रकर्तृत्वम् । कारयन्न् इति हेतुकर्तृत्वम् । यथा पचति पाचयति इति । तथा च श्रुतिः --- सलिल एको द्रष्टा9 द्वैतो भवति10 --- इति । एवं परमात्मस्थितिवर्णनार्थायाम् अस्यां गीतायाम् उत्तरा11 गीता सम्यग् घटते । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः --- इति । यदि12 पुनः स्थितप्रज्ञस्य योगिनो ध्रियमाणशरीरस्य13 क्षुत्पिपासापरीतस्यावस्थेयम् उच्यते । तस्याः14 कः प्रसङ्गो लोकस्य कर्तृत्वकर्मसर्जने येन प्रतिषिद्ध्यते15 / प्रभुशब्दप्रयोगो ऽपि परमात्मावस्थावर्णने16 युज्यते । कर्मत्यागवादिनो ऽन्यथा व्याचक्षते । सम्यग्दर्शी17 विद्वान् सर्वकर्माणि नित्यनैमित्तिकादीनि सम्यङ् न्यस्य18 त्यक्त्वास्ते सुखं19 वशी जितेन्द्रियः20 / क्व पुनर् आस्ते तदा नवद्वारे शरीरे । नैव कुर्वन् न कारयन्न् iti21 / तद् इदं स्वपक्षरागाविष्टचेतसो ऽपव्याख्यानम् । न hi22 ब्रह्मबूतस्य विदुषो देह आसनम् उपपद्यते23 / नासौ परिमिते देशे काले विशेषे वास्ते सर्वदेशकालव्यापित्वात् । उक्तं च --- नित्यः सर्वत्रगः स्थाणुः --- इति । न चामूर्तस्यात्मनः __________ NOTES: 1. स प्रवृत्तः ---व 2. द्यरारिण ---व 3. ... मेकषधस्ता --- 4. देहि ---व 5. ... भावाः ---व 6. देक्षसम्बन्धानुवृत्ते ---व 7. कारयश्चारते ---व 8. कुर्वन्तिति ---व 9. दृष्टा ---व 10. मवतिद्वेतो ---व 11. ... मुन्तरागीता ---व 12. युदि ---व 13. घ्रियमाणाशरारस्य ---व 14. तस्यः ---व 15. प्रतिषेद्धोते ---व 16. परप्रात्मावस्था व^ ---व 17. सम्यगृर्शे ---व 18. सम्यकस्य ---व 19. मुखं ---व 20. जितेन्द्रियः ---व 21. कुर्वन्त कारयन्तिति ---व 22. व्याख्यानं हि ---व 23. आसन् मुपपद्यते ---व ____________________________________________________________________ p. 145 शरीरे मूर्त(वद्) उपवेशनं युज्यते । अभिमानकृतम् एव त्व् आसनम् । ममेदं शरीरम् अहम् अस्य1 स्वामीत्य् अकुर्वन्न् अकारयंश् चेति2 चास्मिन्न् अपि व्याख्यानविशेषणं3 नावकल्पते । सर्वशब्दश् च शौचाचमनाशनपानादीनां शिष्यप्रशासनादीनाम् अनन्तानाम् अभिप्रेतानां4 क्रियमाणत्वात्5 सर्वत्यागवादिनः सुतराम् अवाचकः श्लोकः । मनोग्रहणं च कर्तव्यं6 सर्वकर्माणि त्यक्त्वा मनसैव7 हि त्यज्यन्ते । सन्न्यासग्रहणं8 च न कुर्यात् । सन्त्यज्येति9 ब्रूयाद् असन्देहाय । तस्मान् मनसा10 सन्न्यस्येति पूर्वोक्तसन्न्यासप्रतिपत्त्यर्थं योगसन्न्यस्तकर्माणाम् iti11 / तस्माद् यथा व्याख्यात एवार्थ इति स्थितम् ॥ 13 ॥12 सो ऽयं परमात्मा --- #<(न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥ BhG_5.14 ॥)># नेति । मुक्तः प्रभुर् ईश्वरः संपन्नः प्राणिनम् इव पुत्रभृत्यकलत्रादेर् नियन्तव्यस्येह विद्यमानत्वाद् उच्यते । न कर्तृत्वादि । आत्मीयस्य पोष्यवर्गस्य विधत्ते स्वस्वामिसम्बन्धनिवृत्तेः । न च तत्कृतस्य शुश्रूषादिलक्षणस्य कर्मणो ऽनुरूपं फलं सृजत्य् आप्तकामत्वाद् इति । मुक्तस्य प्राग् इव भृत्यादेः कर्तृत्वादिनिषेधः16 / कर्तृत्वादिनिबन्धनं __________ NOTES: 1. ... महमस्या ---व 2. ... न्न कास्यंश्चेति ---व 3. ... विशेषणा^ ---व 4. शिष्यप्रशानादीनामानन्ताभाभभिप्रतानां ---व 5. क्रियमानत्वाः ---व क्रियमाणत्वा ---ल 6. कर्तव्य ---व 7. मनसेव ---व 8. सन्न्यसि^ ---व 9. कुर्षात्त्सन्त्यज्ये ---व 10. तस्मात्मनसा ---व 11. ... सन्न्यास्तकर्माणिमिति ---व 12. 14 ---व/ल 13. मुक्तः सुखाभिसंवन्धनिवृत्ते न च तकृतस्य श्रुश्रुषादिलणस्य कर्मणो मुरूपं फलं सृजत्याप्तकामत्वाद् इति मुक्तस्य प्राग् इव पुत्रभृत्यकलत्रादेनियन्तव्यसेह विद्यमानत्वादुच्यते आत्मीयस्य पोष्यबर्गस्य विधतै कर्तृत्वाभिनिषेधः । ____________________________________________________________________ p. 146 हि स्वाभाविकम् अज्ञानम्1 / तत्सहता यत्नेनापनयन्2 / यथा प्रभुर् लोकस्य3 कर्तृत्वादि स्वेच्छया न सृजति न च कर्मफलसंयोगम् आप्तकामत्वात् । स्वे महिम्नि हि परमात्मा स्थितः4 / प्राणिकर्मैव सृष्टौ फलोत्पत्तौ च निमित्तम् । ईश्वरस् तु कर्मानुविधायी तन्नियन्ता5 / न हि तस्य कर्तृत्वाद्यापादने लोकस्य प्रयोजनम् अस्ति6 / उदासीनो हि सः । अन्यथा वैषम्यनैर्घृण्यप्रसङ्गाद् ईश्वरो7 रागादिमान् स्याद् यथा राजा8 भृत्यानां कर्माणि च विधत्ते9 / राजभृत्यानां च परस्परसापेक्षत्वम् अन्योन्योपकारकत्वात्10 / कथं तर्हि लोकस्य कर्तृत्वकर्मफलसंयोगस् तद् àha11 --- स्वभावस् तु प्रवर्तते । अज्ञानप्रभवौ रागद्वेषौ । तन्मूलं12 च कर्म । ततः शरीरग्रहणम् । पुनः कर्म । पुनर् अज्ञानम् । पुना रागद्वेषाव् iti13 / तद् इदं चक्रम् एव समावर्तते । अव्यापृतावस्थेश्वरतुल्यतेह परिपक्वयोगस्य14 योगिनो दृष्टान्तार्थम् उक्ता । व्यापृतावस्थस्य त्व् ईश्वरस्य जीवकर्मानुरूपं जगद् विधातृत्वं15 श्रुतिस्मृतिसिद्धं स्थितम् एव ॥ 14 ॥16 यस्माद् अयम् ईश्वरो न रागादिवशेन लोकं प्रेरयति तस्मात् --- #<(नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ BhG_5.15 ॥)># __________ NOTES: 1. कर्तृत्वादिनिवधवंहि स्वाभाविवकामज्ञानं ---व 2. सहतायनयनयन् ---व ... सहतायत्नेनापनयन ---ल 3. मभुर्लोकस्य ---व 4. स्वेनाहिभ्रि परना स्थितः ---व 5. तत्रियन्ता ---व 6. प्रयोजुन म^ ---व 7. नैर्घृण्यप्रसंमादीश्वरे ---व 8. रागादिमान्द्याद्यथा । रज्ज ---व 9. विद्यत्ते रज्जमृ^ ---व 10. ... मन्योप्तोपकारात् ---व 11. संयोगास्तवृहि ---व 12. ... प्रभवो रागद्वेषौ । तः न्मूलं ---व 13. पुनरज्ञानें पुन पुनरामद्वे^ ---व 14. ... पत्कयागम्यायोगि^ ---व 15. ^कर्मानुनूपज्जाग्राद्विधातृत्वं ---व ... जाग्रद्विधातृत्वं ---ल 16. 15 ---व/ल ____________________________________________________________________ p. 147 नादत्त1 इति । कस्यचित् सम्बन्धि पापं न गृह्णाति । न च सुकृतम् आदत्ते । हेत्वभावात्2 / यद् ईश्वरः स्वार्थं न प्रयुङ्क्ते लोकं केन तर्हि मुह्यन्ति3 जन्तवः । तद् आह --- स्वभावस् त्व् अज्ञानेनाविद्यया4 अविद्या विपरीतज्ञानम् । देहादिष्व् आत्माभिमानो ब्रह्मस्वरूपाग्रहणं5 चाविद्योच्यते । तयावृतम् आच्छन्नं ज्ञानम् । तेन मुह्यन्ति6 ॥ 15 ॥ येषां तु --- #<(ज्ञानेन तु तदज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥ BhG_5.16 ॥)># ज्ञानेनेति6 / आदित्यवद् यथादित्यो भुवनमण्डलं7 प्रकाशयति तथा ज्ञानम् अज्ञानं विनाश्य तत्परं ब्रह्म प्रकाशयति । ब्रह्मैवेदं सर्वम् अहं च ब्रह्मेति ज्ञानी8 पश्यतीत्य् अर्थः ॥ 16 ॥9 इत ऊर्द्ध्वम् अध्यायपरिसमाप्तेः ज्ञानस्वरूपं तत्सहकारिसाधनं10 प्रतिपाद्यते --- #<(तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः । गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ BhG_5.17 ॥)># तद्बुद्धय इति । तस्मिन् ब्रह्मणि बुद्धिर् येषां ते तद्बुद्धयः11 / तद् ब्रह्मात्मा येषां ते तदात्मनः । तस्मिन् निष्ठा तात्पर्यं येषां ते तन्निष्ठाः । तत्परायणं गतिर् येषां ते तत्परायणाः । तदात्मानस् ते __________ NOTES: 1. नादर्त्तेति ---व/ल 2. हत्वाभावात् ---व 3. मुज्द्यन्ति ---व ..ष्तु अज्ञानेननावि^ ---व 4. ..टुदाह अज्ञनेनावि^ ---ल 5. दहादिष्वात्माभिमानो ब्रह्मस्वरूपाग्रहणां ---व 6. वृत्तमाछत्रज्ञानेन्तेननुह्यन्ति 16 ---व ^ 16 ---ल 7. येषा तु क्षातेनैति आदित्यवहद्यथादित्यभुवन ---व/ल 8. ब्राह्मेति क्षावी ---व 9. 17 ---व/ल 10. इतद्गद्यमध्यामसमार्प्तेक्षनि ... साधन ---व 11. ते द्वुदयः ---व ____________________________________________________________________ p. 148 तन्निष्ठास् तत्परायणा गच्छन्त्य् अपुनरावृत्तिं मोक्षं1 ज्ञानेन निर्धूतं कल्मषं येषां ते तथोक्ताः ॥ 17 ॥2 कीदृशं तज्ज्ञानम् इत्य् उच्यते3 --- #<(विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ BhG_5.18 ॥)># विद्येति । विद्या च विनयश् च (विद्याविनयौ) / विनयः संयमः । ताभ्यां4 सम्पन्ने अध्ययनादिसंस्कारवतीत्य् अर्थः । ब्राह्मणवत् पूज्यतमत्वाद् गोग्रहणम्5 / मध्यमप्रतिपत्त्यर्थं हस्तिग्रहणम् । श्वश्वपाकग्रहणम् अत्यन्तास्पृश्यावज्ञेयभूतप्रतिपत्त्यर्थम् । पण्डिताः समदर्शिनस् तेषु6 ब्रह्मावस्थितं समं तद्दर्शिनो भवन्ति । सर्वभूतेष्व् आकाशवद् ब्रह्मस्वरूपम् अनुगतं पश्यन्तीत्य् अर्थः ॥ 18 ॥7 एवं सम्ग्यग्दर्शिनां8 को लाभ इत्य् आह --- #<(इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ BhG_5.19 ॥)># इहेति । इहैव देहस्थितैः सर्गः पुनर्भवो जितो नाशितो येषां साम्ये ब्रह्मस्वरूपे स्थितं मनस् तैर् इत्य् अर्थः । निर्दोषं हि समं9 ब्रह्म । बुद्ध्या10 दृश्यमानं सर्वं ब्रह्मैव11 सम्पद्यते यथा लवणक्षेत्रे12 पतितं वस्तु लवणम् एव सम्पद्यते । तस्मिन् ब्रह्मणि ते स्थिता यस्मात् तस्मात् तैर् जित13 इति पूर्वेण सम्बन्धः ॥ 19 ॥14 __________ NOTES: 1. ... तत्पराणा गछन्त्यपुनरावृर्तिमोक्षं ---व गतिर्येषां ते तदात्मनस्तेस्मितत्परायणा गछन्त्य^ ---ल 2. 18 ल/व 3. तक्षानमित्यु^ ---व 4. ताभ्यां पन्ते ---व 5. व्राह्मर्णवत् पूज्यतमत्वाहोग्रहणम् ---व 6. समदर्शनस्तेषु ---व 7. ... गतवश्यतीत्य् अर्थः 19 ---व/19 ल 8. ... दृर्शिनां ---व 9. निर्देषं हि संमं ---व 10. वुड्या ---व 11. ब्रह्मेव ---व 12. लवनक्षेत्रे --व 13. यस्मात्तस्मूरत्तेर्जित इति ---व 14. 20 ल अस्याङ्कस्याभावः ---व ____________________________________________________________________ p. 149 यश् च ब्रह्मणि स्थितस् तस्य1 तदनुगुणं साधनम् उपदिश्यते --- #<(न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ BhG_5.20 ॥)># न प्रेति । प्रियम् इष्टं प्राप्य न प्रहृष्यं प्रकर्षेण हृष्टिर् na2 कर्तव्या । नोद्विजेत्3 प्राप्य चाप्रियम् । उद्वेगश् चित्तव्यथा । स्थिरा निश्चला निर्विचिकित्सा बुद्धिर् यस्य स स्थिरबुद्धिः । असम्मूढो विविक्तचित्तवृत्तिः ॥ 20 ॥4 किं च --- #<(बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखम् अव्ययम् अश्नुते ॥ BhG_5.21 ॥)># ब्रह्मेति (॥ 21 ॥) कथं पुनर् आत्मसुखस्यैवाक्षयत्वम् । ननु बाह्यस्पर्शसुखम् अप्य् अक्षयम् एव । नेति ब्रूमो यस्मात्5 --- #<(ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ BhG_5.22 ॥)># य इति । ये हि संस्पर्शजा भोगा विषयसंसर्गनिबन्धना दुःखस्य योनयस् ते । योनिः कारणं यस्मात् । आदिमन्तो ऽन्तवन्तश् च कादाचित्काः क्षणिकाः । न तेषु रमते बुधो दोषदर्शी6 ॥ 22 ॥7 कश् च योगी सुखी च । तद् उच्यते --- #<(शक्नोतीहैव यः सोढुं प्राक् शरीरविमोचनात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ BhG_5.23 ॥)># __________ NOTES: 1. स्थितलहस्य ---व 2. न प्रत्यष्य प्रकर्षणहष्टिर्न ---व प्रकर्षण^ ---ल 3. नोद्विजोत् ---व 4. 20 ---ल/व 5. यस्मात् 22 ---व 6. वुधो दोर्शी ---व 7. 23 ---व/ल ____________________________________________________________________ p. 150 शक्नोतीति । इहैव1 देहे सोढुं नियन्तुं यः शक्नोति न लक्षणमात्रं किं tu2 प्राक् शरीरविमोचनाद् आदेहपातात् । कामोद्भवं क्रोधोद्भवं3 वेगम् । अप्राप्तप्राप्तीच्छा कामः । तेन4 प्रेरिता चित्तवृत्तिः कामवेगो ऽनुरक्तचित्तवृत्तिनिरोधः5 कामोद्वेगनिरोधो6 नेत्रवक्त्रविकारलिङ्गः । क्रोधस् तदुत्थवेगनिरोधश् ca7 / ताव् एतौ वेगौ8 निरु(ण)द्धि यः स युक्तः स सुखी नरः ॥ 23 ॥9 यश् चैवं कामक्रोधौ जित्वात्मनि10 वर्तते स मुक्त एवम् उच्यते । तद् आह --- #<(अन्तःसुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः । स पार्थ परमं योगं ब्रह्मभूतो ऽधिगच्छति ॥ BhG_5.24 ॥)># अन्तर् इति । अन्तरात्मनि11 सुखं यस्यासाव् अन्तःसुखः । अन्तरात्मन्य् आरामः क्रीडा12 यस्यासाव् अन्तरारामः । तथान्तरात्मा ज्योतिर् यस्यासव् अन्तर्ज्योतिर् न वाय्वादित्यादिज्योतिः13 / सः । हे पार्थ परमं योगम् । युज्यत इति योगः । तं परमात्मानं ब्रह्मभूतो ऽधिगच्छति ॥ 24 ॥14 किं च #<(लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ BhG_5.25 ॥)># लभन्त इति । लभन्ते ब्रह्मणि निर्वृत्तिम्15 / अथवा ब्रह्मैव निर्वाणं परमं सुखम् ऋषयो16 दर्शनवन्तः17 / क्षीनं कल्मषं येषां ते __________ NOTES: 1. शक्नोतीति इहेव ---व 2. कितु ---व 3. देहयतोत्व हाभोद्भवक्रोधोद्भव ---व 4. प्राप्तिच्छाकामस्तेम ---व 5. कामवेगोनुरक्त^ ---व 6. कामोत्थवेर्गानरोधः ---व 7. ... स्तदुस्यवगाणिरोधश्च ---व 8. तावेतो वेगौ ---व 9. 24 ---व/ल 10. जितात्मनि ---व 11. अन्त इति अन्तरात्मनि ---ल/व 12. कोडा ---व 13. नेबाज्यादित्यादिज्योतिः ---व 14. 25 ---व/ल 15. ब्रह्मनिर्वृत्तिम् ---व 16. सुखमृषभंयो ---व/ल 17. दर्शनवन्तः ---व ____________________________________________________________________ p. 151 तथोक्ताः । छिन्नं द्वैधं संशयो1 यैस् te2 छिन्नद्वैधाः । यतात्मानो नियतान्तःकरणाः । सर्वभूतानां हिते रता अहिंसका इत्य् अर्थः ॥ 25 ॥3 स एव शान्त्युपायः पुनः कथ्यते । बहुशः श्रवणात् स्थिरसंस्कारं चित्तं भवतीति4 --- #<(कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ BhG_5.26 ॥)># कामेति । यतीनां परिव्राजकानाम्5 / प्रदर्शनार्थम् एतत् । गृहस्थादीनाम् अथवा यतीनां यत्नवताम् । तस्यैव निर्वचनं6 यतचेतसाम् इति । अभितो निकटे समीपकाल इत्य् अर्थः । निर्वाणं निरतिशयानन्दरूपम्7 / अभित उभयत इत्य् एके । जीवतां8 मृतानां चेति । तद् असत् । जीवतां चेन् निर्वाणं9 सिद्धं मृतानां दण्डापूपिकया सिद्धम् इति न वक्तव्यं मृतानाम् इति ॥ 26 ॥ 10 मुक्त्युपायप्रसङ्गेन11 योगो ऽपि मुक्त्युपायत्वाद् अन्तरङ्गत्वाच् च प्रस्तूयते । षष्ठे तस्य विस्तरो भविष्यति --- #<(स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ BhG_5.27 ॥)># स्पर्शान् iti12 / बाह्यान्13 विषयान् बहिर् eva14 कृत्वा यदा मनसान्तरात्मनि नोपसर्पन्ति15 तदा विषया बहिर् एव भवन्ति । __________ NOTES: 1. द्वेधं ---व द्वैधं संशयं ---ल 2. योस्ते --- 3. 25 व/ल 4. भवतीति 26 ल 5. यप्तीनां पतिवाजकानां ---व 6. निर्वचन ---व 7. निरतिशयाजन्दनुपं ---व 8. जीवजां ---व 9. चेत्तिर्वाणं ---व 10. 27 व/ल 11. मुक्तुपायप्रसङ्गेन ---व 12. स्पर्शादिति ---व/ल 13. वास्वान् ---व 14. वघेरेव ---व 15. मनसान्नरात्मनो नोपसर्यति ---व ____________________________________________________________________ p. 152 भ्रुवो ऽन्तरे1 मध्ये चक्षुः कृत्वेत्य् अधिक्रियते । प्राणापानाव् उच्छ्वासनिःश्वासौ नासाभ्यन्तरचारिणौ समौ कृत्वा । नोच्छ्वासम् अधिकं करोति न निःश्वासम् । यथास्वभावप्रवृत्तौ कृत्वेत्य् अर्थः ॥ 27 ॥2 वस्तूत्तरेण समाप्यते --- #<(यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ BhG_5.28 ॥)># यतेति । नियतानीन्द्रियाणि मनो बुद्धिश् च यस्य स वशी । मननान् मुनि(þ) / मोक्षः परम् अयनं गतिर् यस्यासौ मोक्षपरायणः । विगतेच्छा भयं च क्रोधश् च यस्यासौ विगतेच्छाभयक्रोधः । इच्छा कामः । य एवं सदा वर्त(ते) मुक्त एव सः । नास्त्य् अत्र विचारणा3 ॥ 28 ॥4 मुक्त्युपायो दर्शितः । ज्ञेयस् तु साक्षाद् दर्शयितव्यो यं ज्ञात्वा मुच्येतेत्य् àha5 --- #<(भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ BhG_5.29 ॥)># भोक्तारम् इति । यज्ञानां तपसां च फलम् । तस्य भोक्ता । भोक्तैः समर्पितानि6 फलानि7 दृष्ट्वा तृष्यति8 तुष्यतीत्य् अर्थः । न पुनस् तस्याप्तकामस्यान्यादृशो9 भोगो ऽस्ति यथा निवेद्य समर्पणे10 देवता प्रीयते । सर्वेषां लोकानां महान्तरम् ईश्वरम् । (सुहृदं) प्रत्युपकारानपेक्षयो ऽपकारिणं ज्ञात्वा màü11 शान्तिं मोक्षम् ऋच्छति __________ NOTES: 1. म्रुवोरन्तरे ---व 2. 28 व/ल 3. विचारणाः ---व 4. 29 व/ल 5. दर्शयितव्य इत्याह व्यं ज्ञात्वा मुच्यते ---व दर्शीयतव्य इत्याह यं ज्ञात्वा मुच्यते ---ल 6. समर्यितानि ---व 7. फलान्नि ---व 8. तप्यति ---व 9. ^न्यादशो ---व 10. समर्पणो ---व 11. सा ---व ____________________________________________________________________ p. 153 गच्छति । देहसम्बन्धाभिमानशून्यस्य सुब्रह्मरूपेणावस्थितस्य1 भगवतो वचनम् । ऋषीणाम् अपीमानि2 वचनानि परमार्थे सत्ये ऽवस्थितानाम् । यथा --- तद् वै तथा पश्यन्न् ऋषिर् वामदेवः3 प्रतिपेदे --- अहं मनुर् अभवं सूर्यश् च --- इति । अत एव सर्वकर्माणि मनसा इत्य् उपपन्नम् ॥ 29 ॥ 4 (इति श्री)भगवद्भास्करकृते5 गीताभाष्ये पञ्चमो ऽध्यायः ॥ __________ NOTES: 1. शूव्यस्य सुब्रह्मरूपेवस्थितस्य ---व 2. ^मृषीणानवीशानि ---व 3. तद्वे तथा पश्यु ऋषिर्वा^ ---व तद्धैतत्पश्यन् ऋषिवमिदेव इति पाठान्तरम् 4. 30 व/ल 5. भगवद्भारकरकृते ---व 6. पञ्चमोध्यायः ॥ 5 ॥ ---ल ____________________________________________________________________ p. 154 अथ षष्ठो ऽध्यायः । अनन्तरातीते ग्रन्थे केवलज्ञानसङ्कीर्तनात् तावन्मात्राद् एव मुक्तिः स्याद् अतः कर्मत्यागः कर्तव्य इति साङ्ख्यदर्शनाकुलितचेतसः1 सौकर्याच् ca2 मुमुक्षोर् बुद्धिः स्यात् तां निराकर्तुम् आह --- श्रीभगवान् उवाच --- #<(अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी स योगी च न निरग्निर् न चाक्रियः ॥ BhG_6.1 ॥)># अनाश्रित इति । अनाश्रितः कर्मफलाभिसन्धिवर्जितः कार्यं नित्यं कर्म स्वाश्रयम् अविहितं3 करोति यः स सन्न्यासी4 स योगी च । स सन्न्यासी --- मयि सर्वाणि कर्माणि --- इत्य् उक्तलक्षणो5 योगी च --- ब्रह्मार्पणम् --- इति । न निरग्निर् निरस्ताग्निः । अक्रियस् त्यक्तकर्मा । नैवंविधः6 सन्न्यासी योगी च yaþ7 / (i)ह विद्यया सह सम्बन्धो नकर्तुः8 / साङ्ख्यानां प्रसिद्धस् त्यक्तकर्मा चतुर्थाश्रमी सो ऽत्र प्रतिषिध्यते । यो हि बुद्धिपूर्वं9 कर्तव्यं न करोति नासाव् आश्रामी । प्रायश्चित्ती हि सः । तेन सह विद्यया10 सह सम्बन्धो न कर्तव्यः । अत्रैकवेणुपाणयः कर्मत्यागिनं मूर्ध्नि11 पदं निहितम् उपलभ्य __________ NOTES: 1. दर्शनाक्रुलितचेतसः ---व 2. सौकार्याश्च ---व 3. स्वाश्रमाविहितं ---व 4. सभ्यासी ---व 5. ^कल्षण ---व 6. नेवं विधः ---व 7. यो च य ---व 8. यो (i)ह विध(य) ... कर्तुः अंशोयं ---लकोषे नास्ति यः ह विद्या सह सम्बन्धो न कर्तु इति ---वकोषे पाठः 9. ^पूर्व ---व 10. विद्या सह ---व 11. मूध्नि ---व ____________________________________________________________________ p. 155 तद् अन्यथा कर्तुं प्रयतमाना बह्वसम्बद्धं गर्जन्ति1 / गृहस्थस्य स्तुत्यर्थं सन्न्यासित्वं योगित्वं चोच्यते2 / न पुनर् निरग्नेर् अक्रियस्य च निराकरणं क्रियत इति । तद् असत् । अन्यनिराकरणपरत्वाद् अस्य वाक्यस्य । नित्यं3 कर्म कुर्वतः सन्न्यासित्वं योगित्वं ca5 / पूर्वैर् एव च वचनैः6 प्राप्तस्य निरग्नेर् अक्रियस्य (च) प्रतिषेधार्थं7 नान्यो ऽस्य वाक्यस्यार्थो ऽस्ति । यथा --- सङ्क्षेपा(प)विस्तराव् एतौ ज्ञात्वा च पारमार्थिकौ । अजस्रम् आस्ते तच् चित्तः8 स परं याति नेतरः ॥ इति । यथा चाब्रुवन् पूर्वे वेदपारगाः9 --- स धर्म इति विज्ञायते (यो) नेतरेषां सहस्रशः । इत्य् उक्तवेदपारगप्रतिषेधो '(व)गम्यते । न च स्तुतिर् एकस्माद् अत्र वक्तव्या । कर्मयोगित्वं10 गृहस्थादीनां यथाश्रुतम् एवास्ति । तत्र11 सन्न्यासित्वं नाम यदि12 कर्मत्यागित्वम् उच्यते ततो निन्दा स्यान् न तु स्तुतिः । अथ फलत्यागित्वं तद् अप्य् अस्त्य् eva13 / किं तत्र स्तुतिकल्पनया । पूर्वत्र14 बहुशः फलसङ्कल्परहितत्वम् उपदिष्टम् --- mà15 फलेषु --- त्यक्त्वा कर्मफलासङ्गम् इति । यस्य हि भगवान् प्रमाणभूतस् तदुक्तत्वाद् एव प्रतिपद्यते । किं स्तुत्या । अथ (a)प्रमाणं तथा स्तुतिर् अपि व्यर्था । न चात्र स्तुतिपरत्वं वाक्यस्य प्रतीयते16 __________ NOTES: 1. ^जागत्ति ---ल वद्वसंवद्धं जागति ---व 2. योगिचोच्यते ---व 3. नित्वं ---व 4. साअसिन्वं ---व 5. चः ---ल/व 6. पूर्वेस्वेवचनैः ---व 7. निरग्नियप्रतिषेधार्थं ---व निरग्नियप्रतिषेधार्थं ---ल 8. तश्चित्तः ---व 9. च य व्रू पूर्वेदपारगाः ---व 10. अस्ति यथा ... कर्मयोगित्वं अशोत्वम् ---लकोषे नास्ति 11. ^स्तित्र ---व 12. सन्न्या इति ---व 13. तदन्यस्त्यव ---व 14. पूर्व ---व 15. ^रहित्वमुयदिष्टमा ---व 16. प्रतीर्वत --- ____________________________________________________________________ p. 156 यथाभूतार्थप्रतिपादकत्वाच् छास्त्रस्य । तस्माद् बालैः1 स्वचेष्टितं विहाय2 भगवद् उपदिष्टेन महामहामार्गेण गन्तव्यम् । यो हि स्वात्मानं वञ्चयित्वा कष्टां गतिं3 प्रापयति नासौ परेषां हितायोपदिशति । तथा चोक्तम् --- आत्मानं यो ऽभिसन्धत्ते4 परेषां स हितः कथम् । इति । ननु सन्न्यासी स योगी च --- इत्य् एकः पुरुषः5 कथम् उच्यते । विरोधात् । यदि सन्न्यासो6 कथं कर्मयोगी7 / सन्न्यासित्वं8 योगित्वं च (न) युगपद् सम्भवति । किं च --- निरग्निर् अक्रियश् च सन्न्यासी प्रसिद्धः । क्रियावान् कर्मयोगी । तस्माद् अन्यः सन्न्यासी । कर्मयोगी चान्य इति पराभिप्रायम् आशङ्क्याविरोधं दर्शयति --- #<(यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ BhG_6.2 ॥)># यम् इति । सन्न्यासम् iti9 यौगिको ऽत्र सन्न्यासशब्दो मया प्रयुक्तः । परमात्मनि कृतानां कर्मणां सम्यक् त्यागो10 निःक्षेपः समर्पणं सन्न्यासः11 / सर्वसर्वाश्रमाणाम् अविशिष्टो न रूढिशब्दः प्रयुक्तः12 / यथा वैद्यशब्दश् चिकित्सके रूढो यौगिकस् तु सर्वत्र वर्तते । विद्यायां भवो वैद्य इति यो यो विद्यावान् स सर्वो ऽभिधीयते । __________ NOTES: 1. प्रतिपादत्वाच्छास्त्रस्य वालः ---ल वाह्यः ---व 2. धिहाय ---व 3. वचपित्वा कष्टां गति ---व 4. योतिसत्वत्ते ---व 5. ननु च सन्न्यासी योगी चेत्येकः पुरुषः ---व 6. विरोधातिसन्न्यासी ---व 7. कमं योगी ---व 8. सन्न्यासिखं ---व 9. सव्यासमिति ---व 10. सम्यक्त्यायोः ---व 11. सन्न्यासः सर्व सर्व अमाणाम^ 12. प्रयुक्तेः ---व प्रयुक्तेःषष्ठाध्यायस्यायम् । ततः 65 तमपृष्ठस्य समाप्तिः । 66 तमपृष्ठस्य प्रारम्भस्तु सन्न्यासमित्यादि अनेन । सन्न्यासमित्यादि तु 26 तमश्लोकस्थभाष्यस्य । अवस्थेयं ---वकोषस्य । प्रयुक्तो यथा ---ल ____________________________________________________________________ p. 157 यद् उक्तं ---(सन्न्यासित्वं योगित्वं च) युगपन् न सम्भवति --- इति । नासौ दोषो हेतुसद्भावात् । तद् आह --- न ह्य् असन्न्यस्तसङ्कल्पो निःक्षिप्तः कर्मसङ्कल्पो येनासौ सन्न्यस्तसङ्कल्पः । तद्विपरीतो न योगी भवति कश्चन । अनेकजन्मप्रवृत्तभेदविज्ञानवासितचेतसां न सहसाभेदविज्ञानम् उपपद्यते । अहं ब्रह्मास्मि --- इति । तस्मात् सर्वमा ..... क्त(?) यस् तत्प्रसादाद् अद्वैतज्ञानं प्रतिपद्यते । तस्माद् एतद् वै पुरुषस्यावस्थाभेदमात्रं फलम् । पुनर् एकम् एव म ... क्तिर् इत्य् अभिप्रेत्योक्तम् --- यं सन्न्यासम् इत्यादि1 प्रशान्तमनसम् इति पर्यन्तं (सन्न्यासम् --- इत्यादि --- प्रशान्तमनसम् ---इति पर्यन्तं) ये प्राणिनः (उक्ताः) सन्ति तान् आत्मवशं2 कुर्याद् इत्य् अर्थः ॥ 26 ॥ यदि योगसुखं स्यात् ततो विषयसुखपरित्यागो युज्यते । अन्यथा को नाम परित्यजेद् इत्य् आह --- #<(प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥ BhG_6.27 ॥)># प्रशान्तेति । प्रशान्तमनसं ह्य् एनं यस्माद् योगिनम् उत्तमं विषयसुखाद् उपैति3 / शान्तरजसं रजोविषयेषु प्रवृत्तिर् ब्रह्मभूतम् --- भू प्राप्ताव् आत्मनेपदीति स्मरणाद् भूतशब्दः प्राप्त्यर्थः । ब्रह्मप्राप्तम् अकल्मषम्4 ॥ 27 ॥ __________ NOTES: 1. यं स अस्मत्परं ---लकोषे रिक्तं स्थानम् । परपत्रारम्भस्तु आत्मवशे कुर्यादित्य् अर्थः अनेन । 2. ^मित्यादिप्रशातमनसिमित्यापर्यन्त य आणिन सन्ति दात्मवाशं ---व 3. विषयसुस्वादुपेति ---व 4. प्रत्प्यर्थी ब्रह्मप्रात्यमकल्पषत् ---व ____________________________________________________________________ p. 158 प्रकरणर्थोपसंहारार्थः श्लोकः --- #<(एवं युञ्जन् सदात्मानं योगी विगतकल्मषः । मुखेन ब्रह्मसंश्लेषम् अत्यन्तम् उपगच्छति ॥ BhG_6.28 ॥)># एवम् इति । एवम् उक्तप्रकारेणात्मानं युञ्जन् यो(गी विगत)समस्तकल्मषः1 सुखेनाक्लेशेन ब्रह्मसंश्लेषनिमित्तम् अत्यन्तसुखम् अश्नुते ॥ 28 ॥ यदात्यन्तपरिपक्वो योगो भवति तदा कथं पश्यतीत्य् उच्यते --- ## (सर्वभूतेति /) अहङ्कारपरिच्छिन्नम्3 अविद्यानिबन्धनम् औपाधिकं रूपं विहाय सर्वभूतस्थम् आत्मानं सर्वाणि भूतानि । आत्मनि परमात्मनि । आत्मपरयोर् अभेदविवक्षया4 निर्देशः । पश्यते योगेन युक्त आत्मा यस्यासौ । सर्वत्र समदर्शनो ब्रह्मदृष्टिर् इत्य् अर्थः ॥ 29 ॥ सर्वत्र परमात्मानम् --- #<(यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ BhG_6.30 ॥)># यो माम् इति । यो मां पश्यति6 सर्वत्र तस्याहं न प्रणश्यामि । न तिरोभवामि । स च मे न तिरोभवति । मत्स्वरूप एवासौ भवतीति ॥ 30 ॥ __________ NOTES: 1. ^णात्मानं युञ्जन्यो तु समस्तकल्मषः ---व 2. सर्वभूतानि चात्मनि ---ल 3. आहङ्कारपरिछिन्न^ ---व 4. परमात्मनिरात्मपरयोरभेदविवक्षया ---व 5. 28 व/ल 6. द्यश्यनि ---व ____________________________________________________________________ p. 159 फलकथनम् एतत् क्रियते1 / किं च --- ## (सर्वभूतेति) 2सर्वभूतस्थितं यो माम् एकत्वम् आस्थितो भजते । सर्वथा वर्तमानो ऽपि वा मयि मद्विकारे वाक्प्रपञ्चे3 चेतसा वर्तमानो मय्य् एवासौ च वर्तते । ब्रह्मात्मना दृश्यमानं4 सर्वं ब्रह्मैव सम्पद्यते यथोदकात्मना दृश्यमानः5 फेनतरङ्गादिस् तत्रैवान्तर्भवति तद्वत् । अन्ये तु यथेष्टचेष्ठम् अपीति वदन्ति । तद् अयुक्तम् । नहीदृशस्य यथेष्टचेष्टता भवति ॥ 31 ॥6 योगिनः सर्वभावेषु मैत्रीभाव7 उपदिश्यते --- #<(आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ BhG_6.32 ॥)># आत्मौपम्येति8 / उपमाया भाव औपम्यम्9 / तेनात्मौपम्येनात्मसादृश्येनेत्य् अर्थः । सर्वत्र भूतेषु सुखं10 वा पश्यति । समम् । यथा मम सुखं प्रियं तथान्येषाम् । यथा मे दुःखम् अप्रियं तथा परेषाम् इति । स योगी परमो मतः ॥ 32 ॥11 सर्वत्राद्वैतदर्शनलक्षणो योग उक्तः । तस्य12 (ज्ञानम्) असम्भवम् । __________ NOTES: 1. कथनमेत क्रियते ---व 2. सर्वभूतास्थित ---व 3. मद्विकारोवाक्यपचे ---व ... वाक्यपञ्चे ---ल 4. दश्यमानं ---व 5. दश्यमान ---व 6. 29 व/ल 7. मइओभाव ---व 8. आत्मौपन्येति ---व 9. भाडौपम्यं ---व 10. सुखं ---व 11. 30 ---व/ल 12. युक्तस्तस्या ---व ____________________________________________________________________ p. 160 अर्जुन उवाच --- #<(यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ BhG_6.33 ॥)># यो ऽयम् इति । यो ऽयम् योगस् त्वया प्रोक्तो मनसश् चञ्चलत्वात् स्थिरां स्थितिं तस्य1 न पश्यामि ॥ 33 ॥1 यस्मात् --- #<(चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥ BhG_6.34 ॥)># चञ्चलम् iti3 / चञ्चलं हि मनः कृष्ण4 अतिचञ्चलम् इतस् ततो धावमानम्5 / प्रमथितुं6 शीलम् अस्येति प्रमाथि । बलवद् वेगवद् दृढं भेदवासनया घनीकृतम्7 / तस्याहं निग्रहं8 निरोधम् आत्मन्य् अवस्थानम् । वायोर् इव सुदुष्करं मन्ये ॥ 34 ॥9 भगवान् उवाच10 --- #<(असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ BhG_6.35 ॥)># (असंशयम् इति) / निग्रहम् अवस्थानम् । असंशयम्11 यथावद् अवसितं तथा । किं त्व् अभ्यासेन । परमात्मनि पुनः पुनश् चित्तप्रवेशनम् अभ्यासः । शास्त्रेण सर्वं ब्रह्मेति सामान्येन12 विज्ञाय हृदयकमलनिलये13 परमात्मानं चिन्तयतश् चित्तं14 दृढभूमिकं15 __________ NOTES: 1. स्थिरास्थितिस्तस्य ---व 2. 31 ---व/ल 3. चञ्चलमिति ---व 4. कृस्म ---व 5. अतिचञ्चलमितं धावमानं ---व/ल 6. प्रथमितु ---व 7. धनीधुवं ---व 8. निग्रंह ---व 9. मन्य 32 ---व ..ü जन्ये 32 ---ल 10. भगवानुवाच 11. निग्रहमवस्थानमसंशयमिति ---ल सर्व ---व 12. साभामेन ---व 13. ददयक्रमल^ ---व 14. चितवश्वित्तं ---व 15. दटभूमिकं ---व ____________________________________________________________________ p. 161 भवति । एवम् अभ्यासेन गृह्यते वैराग्ये(ण च) / न प्रपञ्चविषयं वैतृष्ण्यं वैराग्यम् । यत्प्रपञ्चविषयफलं1 तत्सर्वम् अशाश्वतम् इति दोषदर्शनाद् वैतृष्ण्यम् उत्पद्यते ॥ 35 ॥2 एतावान् इह निश्चयः --- #<(असयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥ BhG_6.36 ॥)># असंयतेति । असंयतात्मना3 अवशीकृत आत्मा मनो यस्य तेन4 योगो दुष्प्रापो न शक्यते प्राप्तुम् । वश्यात्मना तु यतता यत्नं5 कुर्वता शक्यो ऽवाप्तुम् अनन्तरोक्तोपायेन6 ॥ 36 ॥ यदा तु योगो ऽप्रप्तः केनचिद् दौर्बल्येन7 तदा तस्य का गतिर् इति प्रष्टुम् उवाच --- #<(अयतिः श्रद्धयोपेतो योगाच् चलितमानसः । लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि ॥ BhG_6.37 ॥ अनेकचित्तो विभ्रान्तो मोहस्येव वशं गतः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ BhG_6.38 ॥)># अयतिर् इति । अनेकचित्तो9 विभ्रान्तो मोहस्येव वशं गत इति च । अयतिर् यत्नरहितः श्रद्धया चोपेतो10 योगाद् योगसकाशाच् चलितमानसो ऽनिवृत्तमनाः । अप्राप्य योगसंसिद्धिं मुक्त्यभावे11 कां गतिं कृष्ण गच्छति । नीलोत्पलदलच्छविः12 कृष्णो युगानुरूपवर्णो वा ॥ 37-38 ॥13 __________ NOTES: 1. प्रपञ्च^ ... वैराग्यं यत् --- इति वकोषे नास्ति 2. वितृस्त्यमुत्पद्यते । 33 ---व/ल 3. असंषतेति असंयतात्माना ---व 4. ज्ञेन ---व 5. पत्नं ---व 6. वाप्तु मनररोक्तेनोपायेन 34 ---व ^येन 34 --- ल 7. केनचिदौर्वल्पेन ---व 8. षष्ट उवाच ---व 9. ... चित्तो ---व 10. श्रद्धयाचोयेग्रो ---व 11. मुत्तरभावे ---व 12. ... लदछविः ---व 13. 36 व/ल ____________________________________________________________________ p. 162 प्रश्नम् eva1 सोपपत्तिकं कर्तुम् आह --- #<(कच्चिद्2 उभयविभ्रष्टः शारदाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ BhG_6.39 ॥)># कच्चिद् इति । कच्चिद् इति प्रश्नार्थो निपातितः । उभयस्माद् भ्रष्टः3 / कर्म तावन् न फलार्थं कृतम् ईश्वरे समर्पितत्वात् । न च ज्ञानं मुक्तिसमम् उत्पन्नम्5 / तस्माद् उभयभ्रष्टः । किं शारदाभ्रम् इव वृष्टिरहितं नश्यति किं वा नेति । अप्रतिष्ठो न विद्यते प्रतिष्ठा यस्य । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे विमूढो न(श्यति) ॥ 39 ॥ #<(एतन् मे संशयं कृष्ण च्छेत्तुम् अर्हस्य् अशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥ BhG_6.40 ॥)># एतद् इति । एतं मे संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि । कस्मात् । त्वदन्यः संशयस्यास्य च्छेत्ता जगति नोपपद्यते ॥ 40 ॥6 उत्तरं भगवान् उवाच --- #<(पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याणकृत् तातो गच्छति कश्चिद् दुर्गतिम् ॥ BhG_6.41 ॥)># पार्थेति । हे पार्थ इह लोके परत्र वा (न) तस्य नाशो ऽस्ति । कस्मात् । न हि कल्याणकृत् पुण्यकृद् दुर्गतिं कश्चित् तातो गच्छति । तनोति पुत्रम् इति यद्य् अपि तातः पितोच्यते तथाप्य् अन्यत्रापि8 दृश्यते पूजार्थम्9 ॥ 41 ॥10 __________ NOTES: 1. प्रश्रमेघ ---व 2. कश्चित् ---ल/व 3. भष्टः --- कर्म तावत्रफलांर्थ ---व 4. ... इश्वेरे ---व 5. ... समुत्पत्रं ---व 6. 37 ---व/ल 7. कृदुर्गति ---व 8. तथापि न्यत्रापि^ 9. पूजार्थ ---ल 10. 38 ---व/ल ____________________________________________________________________ p. 163 #<(प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥ BhG_6.42 ॥ अथ वा योगिनाम् एव जायते धीमतां कुले । एतद् धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ BhG_6.43 ॥)># प्राप्येति1 / अथेति च । यद् उक्तवान् फलोद्देशेन2 न कर्म कृतम् ईश्वरोद्देशेन कृतत्वाद् iti3 / अत एव तस्य पुण्यकृल् लोकप्राप्तिः । न हि माम् उद्दिश्य कृतम् अफलाय भवति । भोगायापवर्गाय वा तत् सम्पद्यते । पुण्यकृताम् --- इति विशेषणाद्4 ये त्यक्तकर्माणः5 केवलाज् ज्ञानान् मुक्तिम् इच्छन्ति तेषां दुर्गतिर् एवेति दर्शयति । (नापि) अभिज्ञानस्य भोगः फलं कल्पयितुं शक्यम् अविद्यानिवृत्तिद्वारेण (तस्य) मुक्त्यर्थत्वात्6 / न च कर्माभावो भोगहेतुः सर्वेषां प्रसङ्गात् । तद् एतद् भागवतम् उत्तरं कर्मयोगिनाम् उपपद्यते नान्येषाम् । शाश्वतीः बह्वीः7 समाः संवत्सरान् शुचीनाम् आचारवतां श्रीमताम् ऐश्वर्यवतां गेहे जायते । अधिकारतस् तस्यापेक्षया पक्षान्तरम् उच्यते । अथवा योगिनाम् एव योगाभ्यासरतानां दरिद्राणां कुले वंशे जायते । धीमताम् उत्पद्यते । धीमताम् एतद् धि दुर्लभतरम् ईदृशं जन्म ॥ 42-43 ॥8 स तु जातः --- #<(तत्र तं बुद्धिसंयोगं लभते पूर्वदैहिकम् । ततो भूयो ऽपि यतति संसिद्धौ कुरुनन्दन ॥ BhG_6.44 ॥)># __________ NOTES: 1. माष्येति ---व 2. फलोदेशेन ---व 3. नु कर्मकृतं मीद्यपि तातः पीतोच्यतेतुत्थापि न्यत्रापि दृश्यश्वरोदेशेन कृतत्वात् ---व 4. मित्यविशेषणात् ---व 5. ज्यक्रकुकर्माणः ---व 6. मुक्त्यार्थत्वान्न ---व 7. शाश्वतार्वद्वौः ---व 8. धीमताद्धिदुर्लभतरंमीदर्शजन्म 4 ---व धीमताद्धि दुर्लभतरमीदंशं जन्म 40 ---ल ____________________________________________________________________ p. 164 तत्रेति । तत्र तं बुद्धिसंयोगम् आत्मविषयया1 बुद्ध्या संयोगं लभते । पूर्वदैहिकं2 पूर्वजन्मनि भवम् । ततो यतति भूयो ऽपि ततो ऽधिकतरं यतते । संसिद्धौ विमुक्तिनिमित्तम् । हे कुरुनन्दन ॥ 44 ॥ कथं पुनर् असौ पूर्वदैहिकं3 बुद्धिसंयोगं लभते तद् àha4 --- #<(पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सन् । जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते ॥ BhG_6.45 ॥)># पूर्वाभ्यासेति । पूर्वजन्मसञ्चितः संस्कारस् तेन ह्रियते प्राप्यते बुद्धिपूर्वसंयोगं प्रत्यवशो 'pi5 सन् । किं च । जिज्ञासुर् अपि योगस्य ज्ञातुम् इच्छुर् अपि शब्दब्रह्म वेदोक्तं केवलं कर्मातिवर्तते6 / योगजिज्ञासापि केवलात् कर्मणो गुरुतरेत्य् अभिप्रायः ॥ 45 ॥ किं ca7 --- #<(प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस् ततो याति परां गतिम् ॥ BhG_6.46 ॥)># प्रयत्नाद् इति । प्रयत्नाद् यतमानस् तु योगी प्रकृष्टेन योगेन यत्नेन8 योगार्थं यतमानो9 योगी संशुद्धकिल्बिषः10 योगेन (या)तीति स्मरन्ति योगशास्त्रविदः । किं पुनः क्षुद्रपापानि । न ह्य् एकस्मिन्न् eva11 जन्मनि योगी मुच्यते । अनेकजन्मजनितयो(गेन संसिद्धो भवति) / ततो याति परां गतिम् ॥ 46 ॥12 __________ NOTES: 1. ^विषया ---ल 2. ... देहिकं ---व 3. देहिकं ---ल 4. तदाहा ॥ 41 ॥ ---व 5. प्रज्यवशोपि ---व 6. कर्मातिवर्तवर्तते ---व 7. किं च 42 ---व/ल 8. यतमानस्तुयत्नेन ---व 9. यतस्मानो ---व 10. ... किल्विषः ---व 11. नह्येक्रास्मिन्नेव ---व 12. ... जानित । नतो यानि परां गतिम् 43 ---व ... 43 ---ल ____________________________________________________________________ p. 165 योगमाहात्म्यं दर्शयन्न् अध्यायम् उपसंहरति1 --- #<(तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽप्य् अधिको मतः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥ BhG_6.47 ॥)># तपेति । कृच्छ्रचन्द्रायणोपवासपरेभ्यः2 केवलकर्मिणो ऽपि कर्मग्रहणेन3 तद्विषयस्य ज्ञानस्याक्षिप्तत्वात्4 पूर्वत्रात्मज्ञानं विवक्षितम् । तस्माद् योगी भवार्जुन । गृहस्थस्यार्जुनस्य योगोपदेशात् सन्न्यासिनाम् एव षष्ठे योगोपदेशः कृत इति यैर् व्याख्यायते तेषाम् उपसंहारविरोधः ॥ 47 ॥5 #<(योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ BhG_6.48 ॥)># योगिनाम् इति । आदित्यं रुद्रम् अन्यां6 वा देवतां ये युञ्जते तेषां7 योगिनाम् अपि सर्वेषां मद्गतेनानन्तरात्मना8 मां गतेन मदासक्तचेतसा श्रद्धावान् आस्तिक्यबुद्धिर् भजते9 यो मां स मे युक्ततमो मत इति ॥ 48 ॥10 (इति श्री)भगवद्भास्करकृते गीताभाष्ये षष्ठो ऽध्यायः ॥ 6 ॥ __________ NOTES: 1. माहात्म्यदर्शयत्रध्याय^ ---व 2. कृछाचान्द्रायणोपवासरेभ्यः ---व 3. केवलकर्मिणो कर्म^ ---ल 4. जानेस्याक्षिप्तत्वात्^ ---व 5. 44 ---व/ल 6. अन्यं ---व अन्यं देवतां ---ल 7. तेषो ---व 8. महतेनान्तरात्मना ---व 9. समदासक्तचेतसा श्रद्धवातास्तिवा बुद्धिर्मजत्ये ---व 10. 44 ---व/ल ____________________________________________________________________ p. 166 अथ सप्तमो ऽध्यायः /1 षष्थे ऽध्याये समाधिर् उक्तः । यत्र समाधीयते2 चित्तं तद् ईश्वराख्यं ब्रह्म सविस्तरं वक्तव्यम् इत्य् अध्याय आरभ्यते । न ह्य् अज्ञातस्वरूपस्योपासनं6 शक्यं कर्तुम् इति । भगवान् उवाच4 --- #<(मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रितः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छ्रुणु ॥ BhG_7.1 ॥)># मयीति । मयि परमेश्वरे5 स्वाभाविकस्नेहार्द्रचेता6 योगं युञ्जानः कुर्वाण इत्य् अर्थः । माम् आश्रितो मदाश्रितो ऽनन्यशरणः । संशयरहितं समग्रं कृत्स्नं मां यथा येन प्रकारेण ज्ञास्यसि प्रतिपत्स्यसे तच् छ्रुणु ॥ 1 ॥ विस्तरप्रकारं दर्शयति --- #<(ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा न पुनर् अन्यज् ज्ञातव्यम् अवशिष्यते ॥ BhG_7.2 ॥)># ज्ञानम् इति । ज्ञानम् ईश्वरस्वरूपबोधनम् । तद्विज्ञानसहितं7 वक्ष्यामि । विशेषज्ञानम्8 --- सो ऽहम् --- इत्यादि । इदम् इति पूर्वोक्तं परामृश्यते । वक्ष्यामि । कार्त्स्येन9 / यज् ज्ञानं10 ज्ञात्वा नेह लोके ज्ञातव्यं पुनर् अवशिष्यते ॥ 2 ॥ __________ NOTES: 1. श्रीजारयणाय नमः ---व/ लकोषे नायमंशः 2. समाधीयतो ---व 3. नह्यज्ञानतस्वरूपस्योपसानं ---ल 4. ममवानुवाच ---व 5. प्रयिप्ररेमेश्वरे ---व 6. स्वभाविकास्नेहार्द्रचेता ---ल स्नेहान्द्रवेतायोगुंयुजानः ---व 7. वितानसहितं ---व 8. ... ज्ञाने ---व 9. कात्स्येन ---व 10. यज्ञानं ---व ____________________________________________________________________ p. 167 दुर्लभं च मत्स्वरूपज्ञानम् । कथम् --- #<(मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश्चिन् मां वित्ति तत्त्वतः ॥ BhG_7.3 ॥)># मनुष्येति । मनुष्याणां सहस्रेषु मध्ये कश्चिद् यतति सिद्धये यत्नं1 करोति । यतताम् अपि तेषां सिद्धानां2 सिद्ध्यर्थं3 प्रवृत्तानाम् इत्य् अर्थः । कश्चिन् मां वेत्ति तत्त्वतः4 याथातथ्येन ॥ 3 ॥ श्रोतारम् अभिमुखीकृत्येदानीं5 सविस्तरम् आत्मानं कथयति --- #<(भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ BhG_7.4 ॥)># भूमिर् इति । भूमिर् आपो ऽनलो वायुः खम् इति पञ्चापि भूतमात्रा निर्दिश्यन्ते6 स्थूलशरीरारम्भिण्यः । मनो बुद्धिर् इत्य् अन्तःकरणं निर्दिश्यते । मनोग्रहणेन बाह्यम् अपि करणं गृह्यते बुद्धीन्द्रियकर्मेन्द्रियलक्षणम्7 / अहङ्कार इत्य् अनात्मन्य् आत्माभिमान आत्मनि चानात्माभिमानः । sa8 उभयविधो विपरीतप्रत्ययः संसारहेतुर् यम् अविद्येत्य् आचक्षते । मे मदीयाष्टधा भिन्ना प्रकृतिः स्थावरजङ्गमलक्षणस्य भूतजातस्य ॥ 4 ॥ इमाम् अचेतनां प्रकृतिं पृथक्कृत्य चेतनां निर्देष्टुम् àha8 --- #<(अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ BhG_7.5 ॥)># अपरेति10 / अपरेयम् अष्टधा11 भिन्ना प्रकृतिर् अपरा भोग्यरूपा12 __________ NOTES: 1. यत्वं ---व 2. सिद्गानां 3. सिद्धार्थं ---व 4. तत्वतः ---व 5. श्रीत्तारमभिमुखीकृत्य ---व 6. वायुरिति ---ल/व ॥ निदिश्यते ---व 7. बुद्धिद्रियकर्मेदिय लक्षण ---व 8. स इति ---वकोषे नास्ति 9. इमामचेतना प्रकृति पृथकृत्य चेतनां निर्दंष्टुमाह ---व 10. अपरोति ---व 11. अपरेयामष्टधा ---व 12. भोपरूपा ---व ____________________________________________________________________ p. 168 परतन्त्रा । अपरां प्रधानभूतां1 प्रकृतिम् इतो ऽन्यां मत्सम्बन्धिनीं विद्धि । जीवभूतां जीवत्वं प्राप्तां2 भोक्तृरूपेणावस्थिताम् । यया प्रकृत्येदं4 धार्यते जगदन्तर् अनुप्रविष्टम्5 / (तथा च) श्रुतिः --- अनेन जीवेनात्मनानुप्रविश्य6 नामरूपे व्याकरवाणि --- इति ॥ 5 ॥ द्वाभ्यां प्रकृतिभ्यां भूतानि जायन्त इत्य् àha7 --- #<(एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥ BhG_7.6 ॥)># एतद् इति । एते dve8 प्रकृती योनी येषां भूतानां तान्य् एतद्योनीनि । तत्र याचेतना प्रकृतिः सा कार्यकारणरूपेण परिणमते । या तु चेतना सा स्वकर्मोपार्जितफलभोक्तृरूपेणावतिष्ठते9 / तान्य् एतानि जीवाविष्टानि भूतानि10 सर्वाणीत्य् उपधारय । ते च मत्सम्बन्धिन्यौ11 / कथम् अचेतना मत्तो जाताश् चेतनाः पुनर् मदसम्भूताः । यत एवम् अतो ऽहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । प्रभवन्त्य् अस्माद् iti12 प्रभवः । प्रलीयन्ते ऽस्मिन्न् इति प्रलयः13 / कथं पुनर् गम्यते समस्तस्य जगतो मूलकारणं ब्रह्म इति । श्रुतेः --- सद् एव सौम्येदम् अग्र आसीत् --- इति । तदैक्षत स आत्मा --- इति । सदात्मशब्दाभ्याअं परामर्शाच् चेतनं14 कारणं निश्चीयते । न ह्य् अनुमानेन15 केवलेनात्यन्तातीन्द्रियं जगत्कारणं कश्चित् समर्थयितुं शक्तः । असिद्धानैकान्तिकविरुद्धदोषदुष्टत्वात्16 / __________ NOTES: 1. ^भ्रूताङ्कृति... ---व 2. जीवत्वप्रप्तां ---व 3. भोक्तुरूपे^ ---व 4. प्रकृत्या इदं ---व 5. ... प्रविष्ट ---व/ल 6. श्रुतिर्जविनात्मना^ ---व 7. इत्याह ॥ 5 ---ल/व 8. एत द्वे ---व 9. ^भोक्तूरूपेणावतिष्टते ---व 10. मूतानि ---व 11. सत्सम्बन्धिन्यौ ---व 12. प्रभवज्यस्मादिति ---व 13. प्रालीयते ---व 14. स आत्मेङ्कृत्यात्मशब्दाभ्यां परामशेश्चेतनं ---व 15. मह्यनुमानेन ---व 16. कश्चित्समर्थ ... दुष्टत्वात् अंशोयं नास्ति ---वकोषे ____________________________________________________________________ p. 169 तत्र साङ्ख्याः प्रधानं जगत्कारणं वर्णयन्ति । नैयायिकवैशेषिकाः परमाणून् । तत्र वादिनः परस्परविरुद्धं जल्पन्तो नाद्याप्य् अन्तं गताः1 / श्रुतिविरोधाच् चानुमानम् आभासीभवति । यत् पुनर् अनुमानं श्रुत्यनुसारि तदनुग्राहकत्वेनोपन्यस्यते तदाश्रीयते । येन सर्वज्ञः सर्वशक्तिश् चेतनो जगत्कर्ता साध्यते । तार्किकानुमानेन2 तु यस्य यत्र कर्तृत्वं तत्परिज्ञानवतस् तच्छक्तियुक्तस्य3 कर्तृत्वोपपत्तेः । रथप्रासादादिकर्तृवद् iti4 / अनेन5 चासर्वज्ञस्यासर्वशक्तेर् अनीश्वरस्य6 सिद्धेः प्रकृतवस्त्वसिद्धेर् अनाश्रयणम् इति ॥ 6 ॥ यत एवम्7 --- #<(मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय । मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ BhG_7.7 ॥)># मत्त इति । मत्तः परतरं नान्यद् अहम् एव सर्वस्माज् जगतः परतरो मूलकारणत्वात् । कथं पुनर् अस्य कारणत्वम् । शक्तिपरिणामात् । तथा च श्रुतिः8 --- तदात्मानं स्वयम् अकुरुत --- यथोर्णनाभिः9 सृजते गृह्णते10 च । 11अप्रच्युतस्वरूपस्याप्य् अचिन्त्यशक्तित्वात् परिणामो भवतीति । यथाकाशो12 वायुरूपेण परिणमते न स्वरूपविनाशो वायोश् च पञ्चवृत्तिरूपेणाध्यात्मम्13 / __________ NOTES: 1. जगत्कारण वर्णयन्ति । नैय्यायिकवैषिकाः परमांणूस्तत्रवादिनं कश्चित् समार्थयितु शक्तो सिद्धानैकान्तिकविरुद्रदोषदुष्टत्वात्तत्र साङ्ख्यः प्रधानं जगत्कारणं परस्परविरुद्धं जल्पन्तोनाद्याप्यन्तं गताः ---व 2. चतनो ... तार्किकानुमनिन ---व 3. ... स्तछक्तिस्य ---व 4. ... प्रसाद^ ---व 5. ... वादिज्यनेन ---व 6. ... सर्वशक्तोरनीश्वर^ ---व 7. यत एव ---ल 8. ... परिणाम तथा च श्रुति ---व 9. यथोर्णनाभः ---ल यथो नाभः ---व 10. गृह्णते ---व 11. चाप्रत्त्युतस्वरूप^ ---व 12. षथाकाशो ---व 13. ... विनोशो वायोश्च पश्चवृत्तिरूपेणाध्यात्म^ ---व ____________________________________________________________________ p. 170 यथा च तन्तुभ्यः1 पटो जायते तन्तुस्वरूपप्रच्युतिः2 / विचित्रशक्तयो हि भावाः । तथा चोक्तं पुराणे --- अचिन्त्याः खलु ये भावा न तांस् तर्केण साधयेत् । प्रकृतिभ्यः3 परं यत् तु तद् अचिन्त्यस्य4 लक्षणम् ॥ इति । तथा च मन्त्रः --- न तस्य कार्यं करणं च विद्यते na5 तत्समश् चाभ्यधिकश् च विद्यते । परास्य शक्तिर् विविधैव6 श्रूयते स्वाभाविकी7 ज्ञानबलक्रिया च ॥ इति । मयि कारणे सर्वम् इदं कार्यं प्रोक्तं ग्रथितम् अनुस्यूतम् इत्य् अर्थः । यथा कार्पाससूत्रे8 मणिगणा यथा च मृदि शरावादय इति ॥ ममैताः शक्तयो या अबादिषु रसादिरूपा जगतः संस्थितिहेतवस् ता दर्शयति9 --- #<(रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ BhG_7.8 ॥)># रस iti10 / रसः सारो येन शरीरपुष्टिर् भवति11 / इह प्रकरणे जगत्स्थितिहेतूनां12 सङ्कीर्तनम् । विभूतिप्रकरणे तु कारणम् अकारणं वा यद् उत्कृष्टं13 सत्त्वं तदुपदिश्यते । चिन्तनीयं यद् उत्कृष्टं सत्त्वं तद् उपदिश्यते14 / चिन्तनीयत्वेनेत्य् अपुनरुक्तता15 / मे __________ NOTES: 1. ततुभ्यः ---व 2. जायते तु स्वरूपप्रत्युति ---व 3. अचित्या ... साधयेर्थप्रकृतिमभ्यः ---व 4. परं यत्तदचिन्त्यस्य ---व 5. न मत्समश्च ---व 6. विविधं व ---व 7. स्वाभाविकौ ---व 8. कार्पस^ ---व/ल 9. हेतवंस्थादर्शषति ---व 10. रस इति ---व 11. रसासारं येन शरीरयुष्टिर्भवति ---व 12. तगत्स्थिति^ ---व 13. युदुत्कृष्ट ---व 14. तदुपदिश्यर्ते ---व 15. ... त्वेनेत्युपुनदुक्तता ---व ____________________________________________________________________ p. 171 रसरूपप्रोता आप इति केचिद् योजयन्ति । तद् असत् । यथाश्रुतान्वयभङ्गप्रसङ्गात् । स्थितिनिमित्तानां च धर्माणाम् इह वक्तुम् इष्टत्वात् । प्रभास्मि । प्रकाशः शक्तिः । प्रणव ओङ्कारः । सो ऽपि ध्यानजपादाव् उपयोगाद् उत्कर्षहेतुः । शब्दो ऽस्म्य् आकाशे2 / शब्देन hi3 सर्वलोकव्यवहारः प्रवर्तते । पुरुषस्येदं पौरुषं पुंस्त्वं प्रजननकारणम् ॥ 8 ॥ #<(पुण्यं पृथिव्यां गन्धो ऽस्मि तेजश् चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु ॥ BhG_7.9 ॥)># किं च --- #<(बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥ BhG_7.10 ॥)># बीजम् इति । बीजं मूलकारणं मां विद्धि जानीहि । सनातनं नित्यम् । बुद्धिर् अस्मि बुद्धिमतां8 बृहस्पतिभार्गवादीनाम्9 / तेजः प्रभावो ऽस्मि तेजस्विनां10 राज्ञाम् ॥ 10 ॥ #<(बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥ BhG_7.11 ॥)># बलम् इति । बलं बलवतां11 चाहम् । तद् विशिनष्टि --- कामरागविवर्जितम् । कामेन रागेण च रहितम् । तत्समुत्थं12 तु यद् बलं __________ NOTES: 1. ध्याननयादावुप^ ---व 2. शब्दौस्स्याकाशे ---व 3. शब्दे सर्वनहि ---व 4. प्रजनकारणं ---व/ल 5. गधः ---व 6. पुराषहेतुत्वात् ---व 7. हिरण्यरेतासि ---व 8. बुद्धिवतां ---व/ल 9. ... तिर्भार्गवादीनां ---व 10. तेजास्विनां ---व 11. वलवता ---व 12. तत्समुत्पं ---व ____________________________________________________________________ p. 172 प्रत्यवायनिमित्तम् । स्वाभाविकं तु यद् बलं तद् उत्कर्षकारणम् । यथा वैनतेयादीनाम् । धर्मेणाविरुद्धः1 कामो भूतेषु सो ऽहम् अस्मि यथा स्वदारेषु ॥ 11 ॥ किं च --- #<(ये चैव सात्त्विका भावास् तामसा राजसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ BhG_7.12 ॥)># ये चैव सात्त्विका भावा इति । सत्त्वनिवृत्ताः । सात्त्विका देवादयो राजसा असुरा मनुष्याश् ca2 तामसाः सर्पादयो3 मत्त एव इति तान् विद्धि । न त्व् अहं तेषु । नाहं जनाश्रितः । ते तु पुनर् मयि वर्तन्ते4 / मदधीनवृत्तय इत्य् अर्थः ॥ 12 ॥ अथेदानीं5 गुणानां स्वभावः कश्चिद् कथ्यते --- #<(त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाबिजानाति माम् एभ्यः परम् अव्ययम् ॥ BhG_7.13 ॥)># त्रिभिर् इति । त्रिभिर् गुणमयैर् भावैः6 कृत्स्नम् इदं जगन् मोहितम् । नाभिजानाति माम् एभ्यो गुणेभ्यः परम् अव्ययं व्ययरहितम् ॥ 13 ॥ त्रिभिर् एतैर् गुणैर् मोहितस्य संसारकान्तारोत्तारो नास्तीत्य् आह --- #<(दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ BhG_7.14 ॥)># दैवीति । देवस्येयं दैवी7 / हिशब्दो हेतौ । यस्य देवस्य मम माया निर्मीयते न (मायाविकाः)8 / न जातम् इति प्रकृतिर् __________ NOTES: 1. तदुत्कर्षकानष्टिकामरागाविरणंयथावैननेयादीनां धर्मेणाविरुद्ध्य ---ल//व धर्मेण विरुद्धा ---ल 2. मानुषाश्च ---व 3. तामसाः यदियो ---व 4. वर्तते ---व 5. अथेदांर्न ---व 6. गुणमयेर्भावैः --- 7. देवी ---व 8. निमीयते ---व 9. न याविका ---ल ____________________________________________________________________ p. 173 ईश्वराद् उत्पन्ना मायोच्यते । श्रुतिश् च निर्वक्ति1 --- मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् --- इति । न साङ्ख्यानाम् इव नित्या । यत्र मायाशब्दः प्रज्ञावचनः प्रयुज्यते तत्रेयं व्युत्पत्तिः । मीयते परिच्छिद्यते2 प्रमेयो ऽर्थ इति प्रज्ञा माया । यथा --- इन्द्रो मायाभिः पुरुरूप ईयते4 --- अतीन्द्रियप्रज्ञाभिर् इत्य् अर्थः । दुरत्यया दुःखेनात्ययो ऽतिक्रमो ऽस्या इति दुरत्यया । यद्य् एवं शास्त्रोपदेशानर्थक्यम् । नेति ब्रूमः । माम् एव ये प्रपद्यन्ते ते मायां तरन्तीति न दोषः ॥ 14 ॥ ननु ये प्रपद्यन्त5 इति विशेषणम् अनर्थकम् । नेत्य् उच्यते । अर्थवद् एव (तत् /) कथम् --- #<(न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥ BhG_7.15 ॥)># न माम् iti6 / माययानन्तरोक्तया प्रकृत्यापहृतज्ञाना आसुरं भावं शाट्यानृतादिलक्षणम् आश्रिताः ॥ 15 ॥ के पुनस् ते ये त्वां प्रपद्यन्ते7 --- #<(चतुर्विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥ BhG_7.16 ॥)># चतुर्विधा इति । चतुर्विधाश् चतुष्प्रकाराधिकारिणो8 मां भजन्ते । आर्तो व्यसनापन्नः । जिज्ञासुः परमेश्वरसम्बोधने यतमानः । अर्थार्थी द्रव्याकाङ्क्षी । ज्ञानी ब्रह्मवित् ॥ 16 ॥ __________ NOTES: 1. निर्वभक्ति ---व 2. मेयते परिछिद्यते ---व 3. इन्द्रमाभिः ---ल 4. पुरुषरूपदेयते ---व 5. प्रद्यं त इति ---व 6. न स्ममिति ---व 7. प्रतिपद्यन्ते ---व प्रतिपद्यन्ते ---ल 8. अत्र वकोषस्य समाप्तिः ____________________________________________________________________ p. 174 किं च सर्वे तुल्याः । किञ् चैषां कश्चिद् अधिक इति पृच्छायां प्राप्तायाम् आह --- #<(तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ BhG_7.17 ॥)># (तेषां इति /) तेषां ज्ञानी नित्ययुक्तः । निर्धारणे षष्ठी । नित्ययुक्तः सतताभ्यासी । मय्य् एकस्मिन् भक्तिर् यस्यासाव् एकभक्तिः1 / स विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् । विश्वस्य जगतो ऽन्तरात्मा परमात्मा । ममापि चायम् एवात्मेति मन्यमानो नैसर्गिकस्नेहप्रतिबद्धबुद्धिर् अतितरां भूयो भूयो ऽनुरज्यते । स च मम प्रिय इति ॥ 17 ॥ यद्य् अपि रागद्वेषाव् ईश्वरस्य न स्तः । तथापि शास्त्रार्थयाथात्म्यवेदित्वाद् ऐकात्म्यप्राप्तेः प्रिय इत्य् उच्यते । इतरेभ्य आर्तादयः2 परमेश्वरम् आश्रयन्तो ऽन्येभ्यो महाकालभक्तेभ्यः प्रकृष्टतरा इति दर्शयितुम् आह --- #<(उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतः । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ BhG_7.18 ॥)># उदारा इति । उदाराः सर्व एवैते उत्कृष्टाः । ज्ञानी तु निरुपचारम् आत्मैव मे मतः । कथम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् । न विद्यते ऽन्योत्तमा यस्या गतेस् ताम् अनुत्तमाम् ॥ 18 ॥ किम् एकस्मिन्न् एव जन्मनि ज्ञानीत्थं3 त्वा त्वां भजते4 __________ NOTES: 1. ^भक्तिर्यस्यासावेकभक्तिर्यस्यासावेकभक्तिः 2. इहेरेभ्य आर्तादयोः 3. ज्ञानीत्य 4. भजन्ते ____________________________________________________________________ p. 175 किं वानेकस्मिन्न् इति । यद्य् एकस्मिन्न् एव तदार्तादीनाम् अपि ज्ञानित्वप्रसङ्गः । तत्र तारतम्यं नोपपद्यत इति परमतम् आशङ्क्याह --- #<(बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ BhG_7.19 ॥)># बहूनाम् इति । यत एते आर्तादयः तेषाम् अपि भगवति जन्मान्तरवासनास्ति । यतो नारायणम् एव ते भजन्ते नान्यां देवताम् । ज्ञानी पुनर् एकभक्तिः प्रयोजनान्तरनिरपेक्षः सन्न्यासकर्मयोगाभ्यां सम्पन्नो बहूनां जन्मनाम् अन्ते मां प्रपद्यते । कथं प्रपद्यते । वासुदेवः सर्वम् इति । वसन्ति तस्मिन् सर्वभूतानि । वसति वान्तर्यामि(त्वे)न सर्वभूतेष्व् इति वासुः । देवनाद् द्योतनाद् देवः । वासुश् चासौ देवश् चेति वासुदेवः परमात्मा । आत्मैवेदं सर्वम् --- सद् एव सौम्येदम् अग्र आसीत् --- इदं सर्वं यद् अयम् आत्मा -- इति श्रुतेः । कारणात्मना प्रपञ्चात्मना चावस्थित इति प्रतिपद्यते । स महात्मा सुदुर्लभः । सन्ति हि द्वैतदर्शिनो ऽपि भक्ताः ॥ 19 ॥ कस्मात् पुनश् चतुर्विधा eva1 भजन्ते न सर्वे --- #<(कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः । तं तं नियमम् आश्रित्य प्रकृत्या नियताः स्वया ॥ BhG_7.20 ॥)># कामैर् इति । कामैस् तैः पुत्रपश्वादिभिर् हृतज्ञानाः । रुद्रादित्यदुर्गागाणपतिप्रभृतयो (या) अन्या देवताः (ताः) ये भजन्ते (तं) तम् उपवासादिनियमम् आश्रित्य प्रकृत्या पूर्वजन्मवासनया स्वया नियताः । देवतान्तरभक्तानां च तद्वासितचेतसां च ततो निवृत्तिर् नास्ति ॥ 20 ॥ __________ NOTES: 1. एवं ____________________________________________________________________ p. 176 कथम्1 --- #<(यो यो यां यां तनुं भक्तः श्रद्दयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ BhG_7.21 ॥)># य इति । यो यो यां यां तनुं भक्तः । तनुं देवतामूर्तिम् इत्य् अर्थः । तस्य तस्याचलां दृढां श्रद्धां ताम् एव विदधाम्य् अहम् । तत्कर्मानुसारेण । कर्मैव फलोत्पत्तौ निमित्तम् । ईश्वरस् तु कर्मानुविधायी नियन्तृत्वेनावतिष्ठते ॥ 21 ॥ #<(स तया श्रद्धया युक्तस् तस्याराधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥ BhG_7.22 ॥)># स इति । स तया श्रद्धया युक्तस् तस्य देवताविशेषस्याराधनं पूजनम् ईहते चेष्टते निर्वर्तयति ततो लभते च कामान् अभिप्रेतार्थान् मयैव विहितांस् तान् । हिशब्दो हेतौ । यस्माद् ईश्वरः सर्वत्र फलदाता कर्मानुरूपेण । तथा (च) श्रुतिः --- एष सर्वेश्वर एष भूताधिपतिर् एष भूतपाल एषां लोकानाम् असम्भेदाय --- इति । रहसि कृतानां प्रकाशकृतानां च कर्मणां फलपरिपाकविभागज्ञो हि सः ॥ 22 ॥ देवतान्तरोपासनात् फलं चेल् लभेत तद् अप्य् अस्तु । को दोष इति चेद् आह --- #<(अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ताः शाश्वतं पदम् ॥ BhG_7.23 ॥)># अन्तेति । देवान् देवयजो यान्ति प्राप्नुवन्ति । मद्भक्ताः शास्वतं पदम् ॥ 23 ॥ __________ NOTES: 1. कथम् 20 2. तनुदेवता ____________________________________________________________________ p. 177 किं पुनः कारणम् । केचिद् देवतान्तरं भजन्ते न त्वाम् इति तद् उच्यते --- #<(अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥ BhG_7.24 ॥)># अव्यक्तम् इति । स्वभावतो ऽव्यक्तम् अतिसूक्ष्मं सन्तं व्यक्तिं प्रकटभावम् आपन्नं मन्यन्ते माम् अबुद्धयो ऽल्पबुद्धयः । अयम् अपि नारायणाख्यो विष्णुर् महादेवादिवद् देवताविशेष एव नात्राधिक्यं किञ्चिद् अस्तीति । परं भावम् अजानन्तः समस्तस्य जगतो मूलकारणम् ईश्वराणां ब्रह्मरुद्रेन्द्रादीनाम् अप्य् अधीश्वरो ऽयम् इत्य् अजानन्तो न मां भजन्ते ॥ 24 ॥ कस्यचिद् एवाहम् अनेकस्मिन् जन्मनि भक्तिम् उद्वहतः स्वरूपं विवृणोमि न सर्वस्य --- #<(नाहं प्रकाशः सर्वस्य योगम् आयासम् आवृतः । मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥ BhG_7.25 ॥)># नाहम् इति । नाहं प्रकाशः सर्वस्य । कथम् । योगमायया सञ्च्छन्न ऐश्वर्ययोगः स एव । मायासंवरणहेतुत्वात् । तस्मान् मूढो ऽयं नाभिजानाति माम् अजम् अव्ययम् ॥ 25 ॥ अहं तु सर्वज्ञः कथम् --- #<(वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्यन्ति च भूतानि मां तु वेद न कश्चन ॥ BhG_7.26 ॥)># वेदेति । वेदाहं त्रिकालविषयाणि भूतानि जानामि । मां तु वेद न कश्चन । अयं मूढो लोक इति । यः पुनर् ज्ञानी स जानाति वासुदेवः सर्वम् इति ॥ 26 ॥ ____________________________________________________________________ p. 178 केनायं लोको मूढत्वम् आपन्नस् तद् उच्यते --- #<(इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं यान्ति सर्गे परन्तप ॥ BhG_7.27 ॥)># इच्छेति । इच्छा रागः । रागद्वेषसमुत्थेन द्वन्द्वमोहेन । (द्वन्द्वानि) शीतोष्णसुखदुःखादीनि तत्सम्बन्धो मोहो द्वन्द्वमोहः । उपकारिषु परार्थेषु रागात् सुखं तत्सम्बन्धी मोहस् तन्निबन्धना च प्रवृत्तिर् अपकारिषु द्वेषो दुःखं तन्निबन्धना च निवृत्तिर् इति । एवं प्रवृत्तिनिबद्धानि भूतानि सर्गे शरीरग्रहणेषु सम्मोहं यान्ति । यदि पुनर् द्वन्द्वशब्देन रागद्वेषयोः परामर्शः क्रियते तदा1 द्वन्द्वग्रहणम् अनर्थकम् इच्छाद्वेषसमुत्थेन मोहेनेत्य् एतावद् वक्तव्यं स्यात् ॥ 27 ॥2 तत्र तु --- #<(येषां त्व् अन्तं गतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ BhG_7.28 ॥)># येषाम् इति । येषां त्व् अन्तं गतं पापं क्षीणं पापं3 पुण्यकर्मोपचयात् ते रागद्वेषसमुत्थद्वन्द्वमोहविनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28 ॥ एवम् --- #<(जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृच्छ्रम् अध्यात्मं कर्म चाखिलम् ॥ BhG_7.29 ॥)># (जरेति) / ये जरामरणमोक्षाय माम् आश्रित्य यतन्ति प्रयतन्ते ते ब्रह्म तद्विदुः । कृच्छ्रम् अध्यात्मं कर्म चाखिलम् । वस्तुत्रयम् एतद् अर्जुनप्रश्नाद् अनन्तरम् उत्तरं वक्ष्यामः ॥ 29 ॥ __________ NOTES: 1. यदा 2. स्यात्तत्र तु ॥ 27 ॥ 3. क्षीणपापं ____________________________________________________________________ p. 179 अपरम् अपि वस्तुचतुष्टयम् --- #<(साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः ॥ BhG_7.30 ॥)># साधिभूतेति ॥ 30 ॥ (इति श्रीमद्)भगवद्भास्करकृते गीताभाष्ये सप्तमो ऽध्यायः ॥ ____________________________________________________________________ p. 180 अथाष्टमो ऽध्यायः । ते ब्रह्म तद् विदुः --- इति ये भगवतोपक्षिप्ताः पदार्थास् तांस् तत्त्वतो ज्ञातुम् अर्जुनः पृच्छति । अर्जुनः (उवाच) --- #<(किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ BhG_8.1 ॥ अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन । प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥ BhG_8.2 ॥)># किं तद् इति । क इति स्वरूपप्रश्नतात्पर्यम् । कथम् इति प्रकारप्रश्नः । केन प्रकारेणासौ देहे ऽस्मिन् भवतीति । प्रयाणकाले मरणकाले केन प्रकारेण ज्ञेयो ऽसि नियतचित्तैः ॥ 1-2 ॥ भगवान् (उवाच) --- #<(अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ BhG_8.3 ॥)># अक्षरम् इति । न क्षरतीत्य् अक्षरं परमं ब्रह्म । एतद् वै तद् अक्षरं गर्गि ब्राह्मणा अभिवदन्ति -- इति श्रुतेः । स्वभावो ऽध्यात्मम् उच्यते । अक्षरशब्दवाच्यस्य परमात्मन आत्मीयो भावो ऽंशो जीवो ऽध्यात्मम् आत्मानं देहम् अधिकृत्य भोक्तृत्वेन वर्तत इति । भूतानां जीवानां भावो भावना कर्म । तस्य प्रलयकाले स्तिमितस्यावस्थितस्योद्भवो व्यक्तिः फलदानयोग्यतापादनम् । ____________________________________________________________________ p. 181 तं करोतीति भूतभावोद्भवकरो विसर्गो विसृष्टिर् हिरण्यगर्भादेः । तथा च मन्त्रः --- हिरण्यगर्भं जनयामास पूर्वं मनो बुद्ध्या शुभया संयुनक्तु --- इति । सो ऽयम् ईश्वरस्यान्तर्यामिणो व्यापारः कर्मसञ्ज्ञितः । अपरेषां व्याख्या --- यजमानस्य व्यापारश् चरुपुरोडाशादीनां देवतोद्देशेन त्यागो विसर्गः । स एव बुद्धिद्वारेण भूतान्य् एव भावास् तेषाम् उद्भवं करोतीति भूतभावोद्भवकरः कर्मसञ्ज्ञित इति ॥ 3 ॥ #<(अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् । अधियज्ञो ऽहम् एवात्र देहे देहभृतांवर ॥ BhG_8.4 ॥)># अधीति । अधिभूतं क्षरो भावः । क्षरति विनश्यतीति शरीरे विषयलक्षणः । चेतनो1 भोग्यवर्गो जायमानो ऽनिरुद्ध्यमानः पुरुषश् चाधिदैवतम् । यो ऽसाव् आदित्यमण्डले हिरण्यगर्भः सर्वदेवतामयः । कृत्स्नं वैराजं शरीरम् आपूर्यावस्थितः पुरुषो ऽधियज्ञो ऽहम् एव । अत्र यज्ञानाम् अधिदेवताहम् एव । यज्ञो वै विष्णुः --- इति शतपथश्रुतेः । देहो ऽधिकरणत्वेन व्यपदिश्यते --- न मम इदं देवताया इति मानसस् त्यागो याग उच्यते । ये च द्रव्ययज्ञा ज्ञानयज्ञाः स्वाध्याययज्ञस् तेषाम् अहम् एवाधिदेवतेत्य् अभिप्रायः । अन्येषां व्याख्या --- देहस्मिन् वैश्वानरविध्यङ्गभूताहुतिसाधनभूत2 इति । विशिष्टाहुतिसाधनोपलक्षणार्थे देहशब्दो यज्ञशब्दश् च विशिष्टयज्ञलक्षणपर इति । तद् अयुक्तम् । यतो यज्ञविशेषव्याख्यानाद् यज्ञसामान्यव्याख्यानं युक्ततरम् । विसर्गशब्देन सर्गव्याख्यानं युक्तम् ॥ 4 ॥ __________ NOTES: 1. ^लक्षणो चेतनो^ 2. ^विध्यङ्गाभूताहुति ____________________________________________________________________ p. 182 #<(अन्तकाले च माम् एव स्मरन् त्यक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥ BhG_8.5 ॥)># अन्तेति । वयसो ऽन्ते त्यक्त्वा कलेवरं शरीरं यः प्रयाति स मद्भावं याति । न विद्यते ऽस्मिन्न् अर्थे संशयः ॥ 5 ॥ न केवलं माम् एव स्मरन् मां प्रतिपद्यते । किं तर्हि --- #<(यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् । तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥ BhG_8.6 ॥)># यम् इति । यं यं भावं देवताविशेषम् अन्यद् वा वस्तु स्मरन्न् अन्ते देहं त्यजति1 तं तम् एवैति कौन्तेय सदा तद्भावनया भावितो वासितान्तःकरणः ॥ 6 ॥ यत एवम् --- #<(तस्मात् सर्वेषु कालेषु माम् अनुस्मर युद्ध्य च । मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयम् ॥ BhG_8.7 ॥)># तस्माद् इति । तस्मात् सर्वेषु कालेषु मदनुस्मरणं कुरु । युद्धं च स्वधर्मं कुर्व् इत्य् अर्थः । मयि समर्पितं मनो बुद्धिश् च यस्य ते स त्वं मय्य् अर्पितमनोबुद्धिः । मनोवृत्तिविशेषो वृत्तिमती बुद्धिः । एकम् एवान्तःकरणं परमार्थतः । व्यवहारसिद्ध्यर्थस् तु भेदव्यपदेशः । माम् एवैष्यस्य् असंशयम् । नास्मिन्न् अर्थे संशयो ऽस्ति । न चैतद् आशङ्कितव्यम् --- अन्तकाले ऽन्यथापि स्मृतिर् भवतीति । ईश्वरो हि सर्वज्ञः कर्मानुसारी चित्तवृत्तेर् नियन्ता ॥ 7 ॥ __________ NOTES: 1. त्यजन्ति ____________________________________________________________________ p. 183 अनन्तरोक्तम् अर्थं विशिष्य1 दर्शयितुम् आह --- #<(अभ्यासयोगयुक्तेन चेतसानन्यवृत्तिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ BhG_8.8 ॥)># अभ्यासेति । अभ्यासः समानप्रत्ययप्रबन्धो विजातीयप्रत्ययावृत्तिकीलः सो ऽयम् अभ्यासयोगः । तद्युक्तेन चेतसानन्यवृत्तिना परमं पुरुषं दिव्यं याति प्रतिपद्यते चेतसा तम् एवानुचिन्तयन् ॥ 8 ॥ तम् एव परमं पुरुषं पुनर् अपि विशिनष्टि --- #<(कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ BhG_8.9 ॥)># कविम् इति । कविं सर्वज्ञम् अनुशासितारं नियन्तारम् । तथा हि श्रुतिः --- एतस्य वाक्षरस्य प्रशासने गर्गि सूर्याचन्द्रमसौ विधृतौ2 तिष्ठतः --- इति । अणोर् अणीयांसं सूक्ष्माद् अपि सूक्ष्मतरम् । सूक्ष्मत्वम् इहावयवोपचयाभावो विवक्षितः । नभसो ऽपि सकाशाद् अतिसूक्ष्मः । परमकारणत्वात् सर्वकर्मफलस्य धातारं विधातारम् अचिन्त्यरूपम् । नहीदं तद् इति चिन्तनीयम् । अस्य रूपं (न) विद्यते । अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् --- इति रूपप्रतिषेधात् । तथाप्य् उपासकानाम् अनुग्रहार्थं रूपं निर्दिश्यते । आदित्यवर्णं ज्योतिर्मयम् आनन्दैकस्वभावं तमसो ज्ञानान्धकारात् परस्ताद् अवस्थितम् अज्ञानतिमिरापनुदं स्वयंप्रकाशम् अनुस्मरेद् यः स इत्य् उत्तरगीतायां वाक्यार्थं समाप्यते ॥ 9 ॥ __________ NOTES: 1. विशेष्य 2. विवतौ ____________________________________________________________________ p. 184 कस्मिन् पुनः काले ऽनुस्मरेत् --- #<(प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥ BhG_8.10 ॥)># प्रयाणेति । अन्तकाले निश्चलेन मनसा भक्त्या तदनुस्मरणाह्लादितहृदयेन योगबलेन च योगजनितसंस्कारपातिस्थैर् येण1 भ्रुवोर् मध्ये प्राणम् आवेश्य सुषुम्णया2 नाड्या निष्क्रम्येत्य् अर्थः3 ॥ 10 ॥ प्राप्तव्यं पदम् अनूद्य तत्प्राप्त्युपायं कथयिष्यन्न् आह --- #<(यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेणाभिधास्ये ॥ BhG_8.11 ॥)># यद् इति । एदद् वै तदक्षरं गर्गि --- अथ परा यया tadakùaçam अधिगम्यते --- इति । विशन्ति प्रतिपद्यन्ते । यतयो यत्नवन्तो यद् इच्छन्तो ब्रह्मचर्यं मैथुननिवृत्तिम् (चरन्ति) / गृहस्थस्यापि सर्वत्र वा प्रतिषिद्धवर्जम् इत्य् अनुज्ञातगमनानिवृत्तस्यावश्यकऋतुकालगामिनो ब्रह्मचर्यम् अस्त्य् एव । तत् ते पदं तत् पदप्राप्त्युपायं सङ्ग्रहेण सङ्क्षेपेण कथयिष्यामि ॥ 11 ॥ #<(सर्वद्वाराणि संयम्य मनो हृदि निरुद्ध्य च । मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणाम् ॥ BhG_8.12 ॥)># सर्वेति । सर्वाणीन्द्रियद्वाराणि संयम्य मनो हृदयकमलनिलये परमेश्वरे सन्निरुद्ध्य तालुमूलविनिर्गतया ब्रह्मनाड्या __________ NOTES: 1. ^स्थेर्येण 2. सुवन्यया 3. निष्क्रमेत्यर्थः ____________________________________________________________________ p. 185 सुषुम्णाख्ययोर्द्द्वम् उद्गमय्यात्मनः प्राणं मूर्ध्न्याधायास्थितो योगधारणाम् । योगधारणां गृहीत्वेत्य् अर्थः ॥ 12 ॥ #<(ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ BhG_8.13 ॥)># ओम् इति । शब्दब्रह्मैकाक्षरम् इति विशेषणं संहितादिब्रह्मनिवृत्त्यर्थम् । व्याहरन्न् उच्चारयन्1 / मां परमात्मानम् आकाशवत् सर्वव्यापिनं सर्वज्ञम् आनन्दम् अमृतम् । त्यजं देहं यः प्रयाति स याति परमां गतिम् । अन्तकाले च माम् एवैति --- (इति यत्) सामान्येनोक्तं तद् इदानीं विशेषितम् । केचिद् अत्र क्रममुक्त्यभिप्रायम् इदं न सद्योमुक्तिप्रदर्शनार्थम् इति वदन्ति । एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओङ्कारः --- इति श्रुतेः । ओङ्कारालम्बनोपासनफलम् इदं कथ्यत इति । तदपव्याख्यानम् । परविद्याधिकारात् । यद् अक्षरं वेदविदो वदन्ति --- इति प्रतिज्ञानात् कथं कालान्तरमुक्तिरूपं2 वर्ण्यते ॥ 13 ॥ न चाहं दुर्लभः सतताभियुक्तस्य --- #<(अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ BhG_8.14 ॥)># अनन्येति । यस्यान्यत्र3 चेतो नास्त्य् असाव् अनन्यचेताः । सततं सर्वदा नैरन्तर्येण । नित्यश इति यावज्जीवम् । तेनैतद् दर्शितं वाक्यार्थज्ञानमात्रेण कृतार्थता । सततोपासनया ज्ञानं परिपक्वं मुक्तिक्षमं सम्भवतीति । तस्याहं सुलभः सुखेन लभ्यो नित्ययुक्तस्येति निगमनम् ॥ 14 ॥ __________ NOTES: 1. उश्चारयन् 2. कालान्तरं मुक्तिरूपं 3. कस्यान्यत्र ____________________________________________________________________ p. 186 तत्पदप्राप्ताव् उपाय उक्तः । तत्प्राप्तौ सत्यां कः पुरुषार्थविशेष इति --- #<(माम् उपेत्य पुनर् जन्म दुःखलयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ BhG_8.15 ॥)># माम् इति । मां प्राप्य पुनर् जन्म दुःखस्यालयं स्थानं न प्राप्नुवन्ति । स्थानान्तरप्राप्तौ पुनरावृत्तिः । मत्प्राप्तिर् एवानावृत्तिहेतुर् इति दर्शयति ॥ 15 ॥ #<(à ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ BhG_8.16 ॥)># आब्रब्मेति । आ ब्रह्मभुवनाद् । ब्रह्मणो हिरण्यगर्भस्य भुवनं निवासो ब्रह्मलोकस् तेन सह । अभिविधाव् आकारो ब्रह्मलोकसहिताः1 प्राणिन उच्यन्ते । ननु च --- यो ह vai2 तत् परमं ब्रह्म वेद ब्रह्मैव भवति । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्ये3 --- इत्याधिश्रुतिप्रामाण्याद् विदुषः प्रारब्धकर्मक्षये शरीरपातानन्तरं मोक्षावधारणात् कथं ब्रह्मविदां निवृत्तकल्मषाणां पुनर् आवर्तनम् । तथा यावद् अधिकारम् अवस्थितिर् अधिकारिणाम्4 --- इति शारीरकसूत्राद् अधिकारे लोकानुग्रहार्थे व्यापारे ये ऽवस्थितास् तेषां प्राजापत्यादाव् अधिकारे5 ईश्वरानुशासनाद् यावद् अधिकारम् अवस्थितिर् भवति । तत्र च ज्ञानशेषम् अभ्यस्यतां प्रारब्धफलकर्मक्षये मुक्तिः । यो यो देवानां प्रत्यबुद्ध्यत स स __________ NOTES: 1. ^शब्देन तात्स्थात्स्थानिनस्तन्निवासिनः 2. यो हेव 3. विमोक्ष्येत सम्पत्स इति 4. ^स्थितिराधिकारिकारिकाणाम् 5. प्रजापत्यादावधिकारेश्वरानुशासनाद् ____________________________________________________________________ p. 187 तद् अभवत्1 --- इति ब्रह्मस्वरूपापत्तेः । न ह वै देवान् पापं गच्छति --- इति पुनर्जन्मप्रतिषेधाच् च । एतद् अनुपपन्नम् । अत्रोच्यते । प्रारब्धकर्मफलभोगक्षये सर्वेषां मुक्तिर् उक्ता । तच् चारब्धफलं कर्म केषाञ्चिद् एकशरीरभोग्यम् । अन्येषाम् अनेकशरीरभोग्यम् । एकजन्मकृतस्यापि कर्मणो ऽनेकशरीरभोग्यतापि स्मर्यते । यथावान्तरतमनाम्नः पुराणर्षेः कलिद्वापरयोः सन्धौ विष्णुशासनाद् व्यासपदप्राप्तिः । एवं मुक्तिफलानियमस् तत्तदवस्थाप्राप्तेर् iti2 शारीरके ऽपि कर्मफलतारतम्यवशेन मुक्तेर् अनियमदर्शनाद् अविरोधो ऽत्र । माम् उपेत्य हे कौन्तेय पुनर् जन्म शरीरग्रहणं न विद्यते ॥ 16 ॥ कस्य हेतोर् इतरेषां लोकानाम् आवृत्तिः । कालपरिच्छिन्नत्वात् । परस्य कारणप्राप्तस्य प्रच्युतिर् नास्ति कार्यलोकेषु हि वर्तमानस्य । तेषां विनाशित्वाद् आवृत्तिर् अवश्यं भाविनी3 तद् एतद् आह --- #<(सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः ॥ BhG_8.17 ॥)># सहस्रेति । तथा चोक्तम् --- दैविकानां युगानान् तु सहस्रं परिसङ्ख्यया । ब्राह्मम् एकम् अहर् ज्ञेयं तावती रात्रिर् eva4 च ॥ इति । सहस्रयुगपर्यन्तम् अहर् ब्रह्मणो जागरितावस्था । चतुर्दशम् अन्वन्तरावच्छिन्नः कालः । तावती रात्रिर् अवान्तरप्रलयो ब्रह्मणः स्वप्नावस्था । तद् एवम् अहोरात्रौ संवत्सरकल्पनया वर्षशसम् आयुर् __________ NOTES: 1. स स तदाभवत् 2. ^तदवस्थावपृतेरिति 3. अवश्यभाविनी 4. महारात्रिम् इति मनुस्मृतौ पाठः ____________________________________________________________________ p. 188 ब्रह्मणः । ततो ब्रह्मा मुच्यते । महाप्रलयो भवति । पृथिव्यादीन्य् अपि भूतानि तदा प्रलीयन्ते ॥ 17 ॥ तत्राहनि रात्रौ च यो व्यापारो भूतानां स कथ्यते --- #<(अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ BhG_8.18 ॥)># अव्यक्तेति । अव्यक्तम् अव्याकृतम् उच्यते पञ्चानां भूतानां सूक्ष्मावस्था । कर्माविद्यासहिताश् च जीवाः । अन्तर्यामीश्वरो ऽधिष्ठाता । तद् एतद् व्याकृतम् उच्यते । तथा च श्रुतिः --- तद् धेदं तर्ह्य् अव्याकृतम् आसीत् --- इति । व्यक्तं यच् ca2 चराचराणि भूतानि महाभूतानि च प्रभवत्य् अहरागमे । रात्र्यागमे तु प्रलीयन्ते । तत्र वा व्याकृते ऽवान्तरप्रलये चराचराणां भूतानां प्रलयो महाप्रलये तु महाभूतानाम् अपीति विशेषः ॥ 18 ॥ कृतकर्मविनाशो ऽकृतकर्मफलस्य चागम3 इति दोषद्वयं परिहरन्न् आह--- #<(भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे ॥ BhG_8.19 ॥)># भूतेति । संसारस्यानादित्वात् पूर्वकल्पकृतानां कर्मणां स्तिमितं नामावस्थानं4 न विनाशः । तन्निबन्धनो ऽयं पुनः सुरनरतिर्यक्प्रभेदेन विचित्रः सर्ग इति । स एवायम् इति । समाननामाकृतित्वा(d a)भेदो व्यपदिश्यते । तन्नामनस् तदाकृतयश् च जायन्ते । व्यक्तीनाम् अन्यत्वे ऽपि यथा त एव शालयो भुज्यन्ते (तद्वत्) / शेषं गतार्थम् ॥ 19 ॥ __________ NOTES: 1. तत्र व्याकृतमासीत् 2. व्यक्तयश् च 3. कृतकर्मविनाशोकृतस्य च कर्मफलस्यागम इति 4. स्तिमितानामवस्थान ____________________________________________________________________ p. 189 यद् एतद् व्यक्तं वर्णितं1 (तस्मात्) --- #<(परस् तस्मात् तु भावो ऽन्यो व्यक्तो ऽव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ BhG_8.20 ॥)># पर इति । परस् तत्काष्ठा2 / सर्वज्ञो ऽव्यक्तः करणागोचरत्वात् । तस्माद् अव्यक्तात् पूर्वोक्ताद् अचेतनाद् अयं चेतनः परमात्मा सनातनो नित्यः (परः) / कथम् । यः स सर्वेषु नश्यत्सु न विनश्यति । सो ऽयम् ईश्वरः प्रतिपत्तव्यः ॥ 20 ॥ #<(अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिं । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ BhG_8.21 ॥)># अव्यक्तेति । यो ऽयम् अव्यक्तः परमात्माक्षर इत्य् उक्तो वेदे --- ततो ऽक्षरात् सम्भवतीह विश्वम् --- इति तम् आहुः श्रुतयः । परमां गतिं कथं प्राप्य न निवर्तन्ते । तद्धाम स्थानं परमं मम ॥ 21 ॥ स पुनः केनोपायेन लभ्यत इत्य् आह --- #<(पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वम् इदं ततम् ॥ BhG_8.22 ॥)># पुरुष इति । भक्त्या अनन्यया तत्परया स्तुतिनमस्कारध्यानधारणादिभिस् तम् एव भजते । न देवतान्तरम् । तस्य लक्षणम् उचयते प्रतिपत्तिसौकर्यार्थम् । यस्यान्तःस्थानि हि भूतानि । कारणे हि कार्यम् अन्तर्भवति मृदीव शरा(वम्) / ... योगेन चेदं सर्वं ततं व्याप्तम् ॥ 22 ॥ ईश्वरसतत्त्वं निर्धारितम्3 / तत्प्राप्त्युपायश् च --- प्रयाणकाले मनसा --- इत्य् आरभ्योक्तः । (पुरुषं) प्राप्तानां चानावृत्तिर् उक्ता । __________ NOTES: 1. वलितं 2. तत्कृष्ठा 3. निवारितम् ____________________________________________________________________ p. 190 अथेदानीं येन मार्गेण गतानाम् अनागमो ऽनावृतिर् येन चावृत्तिर् इति विभागेन दर्शयन्न् आह --- #<(यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ BhG_8.23 ॥)># यत्रेति । कालग्रहणं मार्गोपलक्षणार्थम् । कर्मयोगिनो ज्ञानयोगिनश् च देवयानपितृयानमार्गम् अर्चिरादिलक्षितं प्रथमं दर्शयति प्राधान्यात् ॥ 23 ॥ #<(अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ BhG_8.24 ॥)># अग्निर् इति । अग्निर् ज्योतिर् इत्य् अर्चिर्देवता लक्ष्यते । तथा शुक्लपक्षदेवतोत्तरायणदेवतेत्य् आतिवाहिन्यो1 देवता इति स्थितं शारीरके । तेन तु प्रयाता गच्छन्ति ब्रह्म परमात्मानम् । ब्रह्मशब्दस्य तत्र मुख्यतत्त्वं न कार्यलोको गृह्यते परब्रह्मप्रकरणाच् च । तत्र यत् कैश्चिद् उक्तम् --- अर्चिरादिमार्गगामिणां2 हिरण्यगर्भलोकप्राप्तिर् इति तद् असत् । इहानावृत्तिर् उच्यते ब्रह्मप्राप्तेः स्वतन्त्रवृत्तिः । तथा चोक्तम् --- आ ब्रह्मभुवनाल् लोकाः --- इति ॥ 24 ॥ इदानीं केवलकर्मिणां पितृयानः न पुनः पुनरावृत्तिलक्षणो मार्गो निर्दिश्यते प्रसङ्गात् कथं3 चानभिज्ञा नाम पराभवेयुर् इति दर्शनार्थम् --- __________ NOTES: 1. आतिवाहिन्यो 2. ^गामिनां 3. कथं नाम ज्ञानं परा^ ____________________________________________________________________ p. 191 #<(धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥ BhG_8.25 ॥)># धूम इति । धूमो रात्रिस् तथा कृष्ण इत्य् अत्रापि देवता एव लक्ष्यन्ते । नात्रोत्तरायणं दक्षिणायनं रात्रिरहर् वेति विवक्षितम् । यत्र क्वचन मृतानां समुच्चयकारिणाम् अर्चिरादिर् एव । इतरेषाम् अपि धूमादिर् एव । भीष्मस्योत्तरायणप्रतीक्षा तत्र मरणं प्रशस्तम् इति प्रोत्साहनार्था न नियमार्था । शेषं गतार्थम् ॥ 25 ॥ #<(शुक्रकृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥ BhG_8.26 ॥)># शुक्लेति । एते च गती शुक्लकृष्णे जगतः । शाश्वते1 मते वेदोक्तत्वात् --- एकया यात्य् अनावृत्तिम् अन्ययावर्तते2 पुनर् इति । अर्थस्य पुनर् वचनं निगमनम् ॥ 26 ॥ मार्गद्वयाभिज्ञः केवलं कर्म नारभते समुच्चयार्थम् एव यतते निःश्रेयसार्थत्वाद् इति दर्शयितुम् आह --- #<(नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ BhG_8.27 ॥)># नैत इति ॥ 27 ॥ तद् एतद् अध्यायोक्तं ज्ञानम् अन्यनिन्दया स्तूयते । श्रद्धालवः कथम् अत्राभियुक्ता भवेयुर् इति । __________ NOTES: 1. शाश्वती 2. अन्यथावर्तते ____________________________________________________________________ p. 192 #<(वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥ BhG_8.28 ॥)># वेदेष्व् इति । वेदेषु चतुर्ष्व् अपि यत् पुण्यफलं यज्ञेष्व् अग्निष्टोमादिषु तपःसु चान्द्रायणादिषु गोभूमिहिरण्यदानेषु तत् सर्वम् इदम् अत्येति । कथम् । इदं ज्ञानं विदित्वा योगी परं स्थानम् उपैति चाद्यम् । सर्वस्थानानाम् आद्यं पारमेश्वरं पदम् इति ॥ 28 ॥ (इति) भगवद्भास्करकृते गीताभाष्ये अष्टमो ऽध्यायः ॥ ____________________________________________________________________ p. 193 अथ नवमो ऽध्यायः । देवयानेन गतानाम् अपुनरावृत्तिर् उक्ता --- माम् उपेत्य पुनर्जन्म न विद्यते --- इति । yat1 प्राप्यापुनरावृत्तिस् तस्य ब्रह्मणो विशिष्टशक्तियुक्तस्य सतत्त्वं पुनर् अपि कथयिष्यन्न् आह । अत्यन्तातीन्द्रियत्वात् पुनः पुनः कथितम् अपि न चेतसि स्थितिपदं लभते केषाञ्चिद् एव पुण्यकृतां चेतसि स्थिरीभवतीति भगवान् यतते । भगवान् उवाच --- #<(इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥ BhG_9.1 ॥)># इदं त्व् इति । इदं तु ते गुह्यतमम् । तुशब्दो ऽतिशयार्थः । अनसूयवे परगुणेषु दोषाविष्करणम् असूया । तद्रहिताय । ज्ञानं (प्र)वक्ष्यामि । विज्ञानसहितम् । यज् ज्ञानं ज्ञात्वा मोक्ष्यसे ऽशुभात् संसारबन्धात् । केषाञ्चिद् एव पुण्यकृताम् अर्चिरादिना2 वर्त्मना क्रममुक्तिर् उक्ता । इदानीं सद्योमुक्तिर् उच्यत इत्य् आहुः । तद् असत् । अर्चिरादिनैव संसारमण्डलम् अतिक्रम्य लिङ्गशरीरवियोगान् मुक्तिर् नात्रैव शरीरे (मुच्य)ते । तस्माद् इहैव मुक्तिर् इत्य् अपसिद्धान्तः3 ॥ 1 ॥ तज् ज्ञानं स्तूयते श्रद्धाजननार्थम् --- #<(राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥ BhG_9.2 ॥)># __________ NOTES: 1. यं 2. ^कृतां मन्दिरादिना 3. केषाञ्चिदेव ... अपसिद्धान्तः इति अंशोयं गुह्यतमम् इत्येतदनन्तरं विद्यते मूलकोषे ____________________________________________________________________ p. 194 राजेति । राज्ञाम् अश्वपतिजनकादीनाम् । तेषां च गोप्यं पवित्रं पावनं प्रत्यक्षं स्पष्टो ऽवगमो यस्य तद् इदं प्रत्यक्षावगमम् । नैतत्परोक्षम् इत्य् अर्थः । यथा महामेरुज्ञानम् । धर्माद् अनपेतं धर्म्यम् । कर्तुं सुसुखं सुकरम् इत्य् अर्थः । अक्षयफलहेतुत्वाद् अव्ययम् ॥ 2 ॥ ये पुनः --- #<(अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निर्वर्तन्ते मृत्युसंसारवर्त्मनि ॥ BhG_9.3 ॥)># अश्रद्दधेति । अश्रद्दधानाः पुरुषा धर्मस्यास्य वक्ष्यमाणस्य ज्ञानरूपस्य ते माम् अप्राप्य निवर्तन्ते मृत्युग्रस्ते संसारवर्त्मनि ॥ 3 ॥ इदानीं तत्ज्ञानं कथयति --- #<(मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ॥ BhG_9.4 ॥)># मयेति । मया ततम् इदं सर्वम् अव्यक्तमूर्तिनातीन्द्रियेण1 सूक्ष्मेणात्मना । मयि तिष्ठन्तीति मत्स्थानि । न चाहं तेष्व् अवस्थितः । स्वमहिम्नि स्थितत्वात् ॥ 4 ॥ (मम योगम् ऐश्वरं पश्य2) --- #<(न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूतभृन् न च भूतस्थो ममात्मा भूतभावनः ॥ BhG_9.5 ॥)># __________ NOTES: 1. ^मूर्तिना अतेन्द्रियेण 2. चतुर्थश्लोकव्याख्यानानन्तरम् 4 ॥ कुण्ड इति तानि अक्षराणि तत्पत्रान्ते योग इति । अव्यहितपरपत्रारम्भे प्रथमपङ्क्तौ सि त्वत् न चेति इति द्वितीयपङ्क्तौ वर्तन्ते ____________________________________________________________________ p. 195 न चेति । भूतानि बिभर्तीति भूतभृत् । न च भूतेषु । यथा शरीरी जीवः । शरीराकारपरिणतानि भूतानि बिभर्ति तेषु चावस्थितो न चैवम् अहम् । भूतानि भावयतीति भूतभावनः ॥ 5 ॥ (मत्स्थानि न च मत्स्थानि इति विरुद्धं पश्यं दृष्टान्तम् आह --- #<(यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ॥ BhG_9.6 ॥)># यथेति । यथाकाशे व्यापकेति सूक्ष्मो वायुः स्थितः सर्वत्रगो लोकत्रयव्यापी तथा भूतानि मत्स्थानीत्य् उपधारय । न संश्लेषसम्बन्धेन । किं तर्हि । व्यापके मयि विषयभूते ऽल्पपरिमाणानि (भूतानि) परिवर्तन्त इति स्थित्यवस्था दर्शिता ॥ 6 ॥ अधुना प्रलयावस्थोच्यते --- #<(सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥ BhG_9.7 ॥)># सर्वेति । सर्वभूतानि कौन्तेय मदीयां प्रकृतिं यान्ति । कदा कल्पक्षये । कल्पादौ च पुनस् तानि विसृजामि ॥ 7 ॥ कथम् --- #<(प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ BhG_9.8 //># प्रकृतिम् iti1 / प्रकृतिं स्वाम् अवष्टभ्यावलम्ब्य भूतग्रामं (भूत)समूहं विसृजामि । अवशं परतन्त्रं प्रकृतेर् वशात् । यथाकर्म प्राणिनां प्रकृतिः परिणमते अतस् तद्वशात् सृजामि । __________ NOTES: 1. प्रकृतामिति ____________________________________________________________________ p. 196 का पुनर् इयं प्रकृतिः । पञ्चानां भूतानां सूक्ष्मावस्था वीर्यभूता । अत्रेयं वेदान्तप्रक्रिया --- परं ब्रह्म निश्चलम् आकाशकल्पं प्रथमम् अवस्थितम् । तत(s तस्य) रोषाद् विकृतः सृष्टीच्छाविशिष्टो ऽन्तर्यामीश्वरशब्दवाच्यो भवति । ततो भूतसूक्ष्मम् अव्याकृतम् आकाशम् उत्पद्यते । ततः सूक्ष्मात्मायं हिरण्यगर्भ इत्य् आचक्षते । ततः स्थूलानि वियदादीनि महाभूतानि क्रमेणोत्पद्यन्ते । ततो ऽण्डं ततो विराट् प्रजापतिः । तस्मिन् वैराजे स्थूलशरीरे सर्वे लोकाः सर्वे देवाः सर्वाणि च स्थावरजङ्गमानि भूतानीति वस्तुभूते ऽयं प्रकृतिर् न मायामात्रम् अवस्तुभूतम् ॥ 8 ॥ न चाविद्या नाम काचिद् अनात्मन्य् आत्मबुद्धिः । जीवस्य प्रतिपुरुषं परब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिद् आशङ्क्येत1 --- विषमां सृष्टिं कुर्वतो दोषा(य तत्) स्याद् इत्य् àha2 --- #<(न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥ BhG_9.9 ॥)># न चेति । न च मां निबध्नन्ति कर्माणि । कस्मात् । उदासीनवद् आसीनत्वात् । तेषु कर्मसु असक्तत्वात् । अन्यो ऽपि यः फलासक्तस् तम् अपि कर्माणि न निबध्नन्ति न्यायतुल्यत्वात् ॥ 9 ॥ ननु च प्रकृतिर् नित्या स्वतन्त्रा भूतसृष्टौ प्रवर्तत इति साङ्ख्या वदन्ति । तद् असत् । तद् उच्यते --- #<(मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥ BhG_9.10 ॥)># __________ NOTES: 1. न चाविद्या नाम काचित् प्रतिपुरुषम्नात्मबुद्धिर्यत्तुज्जीवस्य परं ब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिदाशङ्क्येत 2. स्यादित्याह ____________________________________________________________________ p. 197 मयेति । मयाध्यक्षेण मत्त उत्पन्ना सती मयाध्यक्षेणाधिष्ठात्रा प्रवर्तिता सूयते जनयति । न ह्य् अचेतना प्रकृतिस् त्रिगुणात्मिका साङ्ख्यपरिकल्पिता सती प्रवर्तितुम् अर्हति प्राणिनां विचित्रकर्मविपाकापरिज्ञानात् । कथं सुरनरतिर्यक्प्रभेदभिन्नं भुवनं निर्मीयते रथादीनाम् अचेतनानां स्वतः प्रवृत्त्यदर्शनाच् च चेतनाधिष्ठिताः प्रवर्तन्त इति युक्तम् । अतो मत्प्रवर्तिता प्रकृतिः । (अनेन) प्रसवहेतुना1 जगद् (वि)परिवर्तते ॥ 10 ॥ प्रकृतेर् अध्यक्षम् अपि सन्तम् --- #<(अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥ BhG_9.11 ॥)># अवेति । अवजानन्ति मां मूढाः प्रादुर्भावेषु मानुषीं तनुम् आश्रितं वासुदेवो नाम क्षत्रियो मनुष्यो ऽयम् इत्य् अनादरं कुर्वन्ति परं भावम् अजानन्तो भूतमहेश्वरं मम ॥ 11 ॥ ते च --- #<(मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ BhG_9.12 ॥)># मोघेति । मोघाशा मोघकर्माणो वृथासङ्कल्पाः । कर्माणि च तेषाम् अग्निहोत्रादीनि वृतैव ज्ञानं चानात्मविषयत्वात् । विचेतसो ऽविवेकिनः राक्षसीं तामसीं प्रकृतिम् आस्थिताः ॥ 12 ॥ ये तु --- #<(महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आस्थिताः । भजन्ते ऽनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥ BhG_9.13 ॥)># __________ NOTES: 1. प्रसवे हेतुना ____________________________________________________________________ p. 198 महेति । महात्मानस् तु लोकोत्तरप्रज्ञा दैवीं प्रकृतिं सत्त्वगुणसम्भूता चित्तवृत्तिम् आश्रिता भजन्ते सेवन्ते भूतानाम् आदिं1 मां ज्ञात्वा ॥ 13 ॥ केन प्रकारेण भजन्ते --- #<(सततं कीर्तयन्तश् च यतन्तश् च दृढव्रताः । नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥ BhG_9.14 ॥)># सतततम् इति । सततं मत्स्वरूपकथने प्रवृत्तचेतसो यतन्तश् च मत्प्राप्त्युपायेषु यत्नवन्तो दृढव्रताः दृढं2 स्थिरं व्रतं नियमः कर्मेत्य् a(न)र्थान्तरं तद् येषां ते दृढव्रताः । भक्त्या चादरेण मां नमस्यन्तः पादपतनादिना व्यापारेण नित्ययुक्ताः सन्त उपासते ॥ 14 ॥ अन्ये तु परिपक्वज्ञानाः --- #<(ज्ञानयज्ञेन चाप्य् अन्ये यजन्ते माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ BhG_9.15 ॥)># ज्ञानेति । ज्ञानम् एव यज्ञो ज्ञानयज्ञः । यजन्तः पूजयन्तो माम् उपासते । सातत्येन परमेश्वरे चित्तधारणम् उपासनम् । ते चैकत्वेनात्मानम् इदं सर्वं वासुदेवः सर्वम् इत्य् अनया (बुद्ध्या) समस्तभेदप्रपञ्चं3 परमकारणपरमात्मनि4 चेतः प्रविलाप्य तदात्मनावतिष्ठन्ते । ते चैते ब्रह्मविदः श्रेष्ठाः । अन्ये पुनर् एवम् असक्ताः पृथक्त्वेनोपासते । बहुधा बहुभिः प्रकारैर् आदित्ये चन्द्रमस्य् अग्नौ परमात्मानं चिन्तयन्ति । विश्वतोमुखं सर्वतो मुखानि __________ NOTES: 1. भूतानामादि 2. स्थिर 3. सर्वमित्य^ इत्येतदनन्तरं समस्त^ इत्येतस्मात्पूर्वं कानिचिनाक्षराण्यस्पष्टानि 4. परमकरण ____________________________________________________________________ p. 199 द्वाराणि (यस्य) taü1 विश्वतोमुखम् । यद् एवालम्बनत्वेनोपादीयते वक्ष्यमाणं तद् एव तत्प्राप्त्युपायतां प्रतिपद्यते ॥ 15 ॥ तद् इदानीं प्रपञ्चयति --- #<(अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् । मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥ BhG_9.16 ॥)># अहं क्रतुर् इति । अहं क्रतुः पशुसोमेष्टिलक्षणो यज्ञः स्मार्तः पञ्चमहायज्ञादिः2 / स्वधा यत् तु पितॄन् उद्दिश्य क्रियते । अहम् औषधं व्रीह्यादीनाम् । इदं किम् । तद् अन्नम् । मन्त्रो याज्यापुरोऽनुवाकादिः3 / अहम् एवाज्यं होमसाधनम् । अहम् अग्निर् आहवनीयो यत्र हूयते । हुतं च हवनक्रियाहम् एव ॥ 16 ॥ #<(पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ॥ BhG_9.17 ॥)># पितेति । पितोत्पादयिता पालयिता वा । माता धात्री धाता विधाता । कर्मफलानाम् । पितामहः पितुः पिता चाहम् एव । यद् वेद्यं ज्ञेयं वस्तु तद् अहम् । यच् च पवित्रं पावनं प्रायश्चित्तादि । ओङ्कारः प्रणवः । वेदत्रयं चाहम् एव ॥ 17 ॥ #<(गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयस्थानं निधानं बीजम् अव्ययम् ॥ BhG_9.18 ॥)># गतिर् इति । गम्यत इति गतिर् गन्तव्यो ऽहम् । भर्ता पोष्टा । प्रभुः स्वामी । द्रष्टा प्रत्यक्षपरोक्षकृतानां कर्मणाम् । निवासः प्राणिनाम् । निवसन्त्य् अस्मिन्न् इति निवासः । शरणम् आर्तानाम् । सुहृद् उपकारी प्रत्युपकारानपेक्षया । प्रभवो जगतः प्रलयः स्थानं __________ NOTES: 1. तं तं 2. यज्ञादि 3. पुरोनुवाक्यादिः ____________________________________________________________________ p. 200 स्थितिहेतुः । निधीयते ऽस्मिञ् छ्रेय इति निधानम् । बीजम् उत्पत्तिकारणम् । अव्ययं व्ययरहितम् । व्रीह्यादिबीजं व्ययि ॥ 18 ॥ किं च --- #<(तपाम्य् अहं अहं वर्ष निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥ BhG_9.19 ॥)># तपामीति । आदित्यात्मना स्थित्वा निदाघसमये तपामि कैश्चिद् रश्मिभिः । प्रावृट्काले वर्षम् उत्सृजामि । कैश्चित् किरणैर् निगृह्णाम्य् अन्यर्ताव् अहम् एवामृतं जीवनम् । मृत्युश् च विनाशः सद् असच् चाहम् अर्जुन । सद् इति स्थूलं व्यवहारयोग्यं वस्तु व्यपदिश्यते । असद् इति सूक्ष्मम् अव्यक्तम् a(व्यवहार्य)m । एवं मद्व्यति(रिक्तं किम् अपि नास्ति) / सन्तः1 सम्यग्दर्शिन एकत्वेनाकामा (विश्व)तोमुखम् अवस्थितं2 (मा)m (उपासते । अपरे अकामाः) ... क्रत्वाद्येकैकप्रतिपत्त्या बहुधा पृथक्त्वेनोपासत इति सङ्क्षेपार्थः ॥ 19 ॥ ये पुनर् ज्ञानयज्ञेनोपासते पृथक्त्वेनैकत्वेन (वा) केवलकर्मिणः फललुब्धाः --- #<(त्रैविद्या मां सोमपाः पूतपापा यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ BhG_9.20 ॥)># __________ NOTES: 1. कच्यन्तः 2. `अवस्थितं' एतदन्तरम् एकम् अक्षरम् अस्पष्टम् । तद् अनन्तरं मपरं इति वर्तते । ततः परम् एकम् अक्षरम् अस्पष्ठं मूलकोषे ____________________________________________________________________ p. 201 त्रैविद्येति । तिस्रो विद्या येषां ते त्रैविद्याः । स्वार्थे तद्धितः । वेदत्रयविहितकर्माण इत्य् अर्थः । सोमपास् तत एव पूतपापाः संशोधितकल्मषा यज्ञैर् इष्ट्वा माम् एवेन्द्रादिरूपेणावस्थितं वस्तुतो न पुनस् ते जानन्ति स्वर्गतिं स्वर्गगमनम् । ते पुण्यं पुण्यकर्मसाध्यं शतक्रतोः स्थानं भुञ्जन्ति दिव्यान् अनुभवन्ति भोगान् ॥ 20 ॥ ते च --- #<(ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ BhG_9.21 ॥)># ते तम् इति /2 भुक्तेषु भोगेषु पुनः क्षीणपुण्याः पुण्यक्षये मर्त्यलोकं प्रविशन्ति । एवम् इत्य् उक्तपरामर्शः । हिशब्दो हेतौ । त्रयीधर्मं3 वेदत्रयविहितं कर्म प्रपन्ना जायन्ते म्रियन्ते । कामान् भोगान् कामयमानाः ॥ 21 ॥ ये तु --- #<(अनन्यांश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् ॥ BhG_9.22 ॥)># अनन्यांश् चिन्तयन्तो माम् इति । न विद्यते ऽन्य उपास्यो येषां ते अनन्याः । तेषां नित्याभियुक्तानाम् अहम् एव योगक्षेमं वहामि । अप्राप्तप्राप्तिर् योगः । क्षेमः प्राप्तस्य परिरक्षणम् । तद् उभयम् ॥ 22 ॥ __________ NOTES: 1. गमनम् 2. भुक्तेष्व् इति मुक्तेषु भोगेषु वः क्षीणपुण्याः कर्मसाध्यं शतक्रतोः पुण्यक्षये । अत्र र्म इत्यारभ्य एतदन्तः पाठः कण्ढित इति प्रतिभाति 3. त्रैधर्न्य ____________________________________________________________________ p. 202 किं च --- #<(ये ऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । ते ऽप्य् माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥ BhG_9.23 ॥)># ये ऽपीति । ये ऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । यजन्ते पूजयन्ति च । ते ऽपि माम् एव वस्तुतो यजन्ति । किं त्व् अविधिपूर्वकम् । मुक्तिमार्गविधिरहितम् इत्य् अर्थः । न पुनः कल्पसूत्रोक्तं1 (विधिपूर्वकम्) / विधिं ते न जानन्ति ॥ 23 ॥ कुतः पुनर् एवम् --- #<(अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ BhG_9.24 ॥)># अहं हीति । अहं हि सर्वयज्ञानाम् तेन तेनेन्द्राद्यात्मनावस्थितो2 भोक्ता च प्रभुर् एव (च) / ते पुनर् न तु माम् अभिजानन्ति (तत्त्वेन त)थावस्थितम्3 / अतश् च्यवन्ति ते । पुनरावृत्तिं भजन्त इत्य् अर्थः ॥ 24 ॥ एतद् एव दर्शयति --- #<(यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम् ॥ BhG_9.25 ॥)># यान्तीति । यान्ति देवव्रताः । देवानां कर्म व्रतम् (येषां ते) / यथा क्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति --- इति श्रुतेः । तं यथा यश् चोपासते --- इति च ब्राह्मणम् । निगदव्याख्या । अत e(व) / सर्वे मां याजि(नः) वासुदेवा भवन्ति ॥ 25 ॥ __________ NOTES: 1. कल्पसूत्रोक्तं विधिं ते न जानन्ति 2. तेन तेनैन्द्राद्यात्मनावस्थितो 3. तथावास्थितम् ____________________________________________________________________ p. 203 (सा)फल्यम् अनेन ..... पठ ... साध्यत्वात् ... आराधनीयः । कथम् --- #<(पत्रं पुण्यं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥ BhG_9.26 ॥)># पत्रं पुष्पम् इति । विल्वादिपत्रम् । पुष्पं करवीरादि । बदराम्रादि फलम् । कृतार्थं मे जन्मेति स्नेहार्द्रहृदयो यो मे प्रयच्छति तद् अहम् उपहृतं गृहीत्वाश्नामि तृप्यामि श्रद्धाबुद्धेः ॥ 26 ॥ यत एवम् अतः --- #<(यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ BhG_9.27 ॥)># यद् इति । यत् करोषि स्नानादि । यद् अश्नासि भोजनकाले । प्राणाहुतिः होमो निर्दिश्यते । यज् जुहोषि बाह्ये ऽग्नौ ददासि हिरण्यादि । यत् तपस्यस्य् उपवासादि (करोषि) / तत् सर्वं मदर्पणं कुरु ॥ 27 ॥ श्रुणु ततः फलम् --- #<(शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ॥ BhG_9.28 ॥)># शुभेति । शुभाशुभानि फलानि येषां कर्मबन्धनानाम् । कर्माण्य् एव बन्धनानि । तैर् विमुच्यसे । विमुक्तश् च सन्न्यासयोगयुक्तात्मा । सन्न्यासः कृतानां कर्मणां ब्रह्मणि समर्पणम् । तद् एव ____________________________________________________________________ p. 204 कर्तृकर्मफलं चेत्य् अभेदभावना योगः । ताभ्यां युक्त आत्मा यस्यासौ सन्न्यासयोग(युक्त्)आत्मा माम् उपेष्यसि ॥ 28 ॥ ननु यस् त्वयि समर्पणं करोति स एव चेत् त्वाम् उपैति रागादिमांस् तर्हि भवान् यथा लोके राजा भजमानस्योपकरोति नेतरस्येत्य् आशङ्क्याह --- #<(समोहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ BhG_9.29 ॥)># समोहम् इति । समोहं सर्वभूतेषु न मे रागद्वेषौ । यो भक्त्या मां भजते तस्यानुग्रहं कर्तुं मम स्वभावः यथाग्निः सम्यग् भजमानस्य शीताद्यपनोदं करोति नेतरस्य । अतो ये भजन्ति तु भक्त्या सेवन्ते (माम्) आश्रयन्ते तेष्व् अहं वर्ते । नात्र रागद्वेषौ कारणम् । अपि तु प्राणिकर्मानुरूपफलप्रदर्शनेनाग्निवदनुगृह्णामीत्य् अभिप्रायः ॥ 29 ॥ इदानीं वृत्तादिनिराकरणेनापि भगवदाश्रयणस्तुत्यर्थम् अर्थवादकथनं क्रियते । वृत्तम् अप्य् अत्र तन्त्रम् इत्य् आह --- #<(अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ BhG_9.30 ॥)># अपीति । सुष्ठु भृशं1 चेद् दुराचारः सो ऽपि साधुर् एव मन्तव्यः । कस्मात् । सम्यग् व्यवसितः सुनिश्चितबुद्धिः सन्मार्गम् आस्थितो यतः । हिशब्दो हेतौ ॥ 30 ॥ __________ NOTES: 1. दृशं ____________________________________________________________________ p. 205 अयं (पु)नः --- #<(क्षिप्रं भवति धर्मात्मा शश्वच् छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मद्भक्तः प्रणश्यति ॥ BhG_9.31 ॥)># क्षिप्रम् इति । .... टि .... पापक्षयात् । शश्वद् इति क्रियावि(शेषणम्) नि(र्ग)च्छतीत्य् अर्थः । तद् एतद् वस्तु प्रतिजानीहि । न मे (भक्तः प्रणश्य)तीति ॥ 31 ॥ इदानीं ये भजन्ति तु मां भक्त्या --- इति यद् भगवत्सेवनं प्रक्रान्तं तत्र श्रद्धाभक्तिभ्यां भगवद्व्यपाश्रयणप्ररोवनार्थम् अप्य् अर्थवादम् आह --- #<(मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥ BhG_9.32 ॥)># माम् इति । हे पार्थ मां व्यपाश्रित्य विशेषेण शरणत्वेनाश्रित्य ये ऽपि पापयोनयो भवन्ति । पापाद् योनिर् जन्म येषां ते पापयोनयः कुत्सितजन्मानः स्त्र्यादयो ये ऽत्यन्तम् अपवर्गे ऽनधिकृतास् ते ऽपि स्वकर्मानुष्ठानलक्षणेन मदाज्ञासम्पादनेन पापक्षयात् परमां प्रकृष्टाम् उत्तमां स्वर्गलक्षणां गतिं यान्ति प्राप्नुवन्तीति सम्भाव्यते । मत्सम्पर्को हि शु(द्धिकारणम् अनलसम्पर्क इव लौहस्य । स्वकर्मणा (मां) सेवस्वेति1 / स्वकर्मणैवाराधनस्य विधानात् प्रत्युत्थानात्मकं कर्म शूद्रस्यापि स्वभावजम् इति प्रत्युत्थानेन परिचर्यात्मकेन स्वकर्मणा तम् एवार्थसिद्धिं विन्दति मानव इति । तदनुष्ठानेनैव पुरुषार्थसिद्धेर् विधास्यमानत्वात् ॥ 32 ॥ __________ NOTES: 1. स्वकर्मणासेवाश्येति ____________________________________________________________________ p. 206 अर्थवादतात्पर्यम् उपसंहरन्न् àha1 --- #<(किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्रप्य भजस्व माम् ॥ BhG_9.33 ॥)># किम् इति । भगवच्छरणगता अनधिकृताः स्त्र्यादयो ऽप्य् उत्कृष्टां गतिं गच्छन्ति । किं पुनर् ये शुद्धयोनयो ऽधिकृता ब्राह्मणराजर्षयश् च ते न यास्यन्तीति । अपिशब्देन सम्भावनार्थेनातिशयोक्त्या ब्राह्मणादीनां ज्ञानप्ररोचनानेन क्रियते न तु यथाश्रुतो ऽर्थो विधीयते । यथा --- अपि पर्वतं शिरसा भिन्द्यात् अपि द्रोणपाकं भुञ्जीत --- इत्य् अनेन वाक्येन पुरुषशक्तिश्रद्धानं क्रियते न तु (प)र्वतभे(दः) प्रतिपाद्यत अशक्यत्वात् । न हि पर्वतं भिन्द्याद् इत्य् अस्यान्यपरत्वात् स्वार्थातात्पर्यात् तत्र प्रवृत्तिः । न हि विधिविहितस्यार्थस्य स्तुत्या द्रोणपाकस्य प्रतिषिद्धस्य दुष्टस्य निन्दया निवृत्तिः । न तु विषभक्षणलक्षणं स्वार्थं प्रतिपाद्यते । अतश् च जैमिनिर् अर्थवादलक्षणसूत्रं2 प्रणीतवान् --- विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युर् इति । अर्थवादाः किल विध्येकवाक्यतया विधिशेषत्वेन निषेधशेषत्वेन च तत्स्तुत्यर्थास् तन्निन्दार्था वा भवेयुर् इत्य् अर्थः । अर्थवादवाक्यानां पदार्थत्वात् स्वार्थे च तात्पर्या(भावा)d अन्यपरत्वाच् चेति । तथा च भट्टपादैर् एवोक्तम् --- व्याख्येयाद् गुणवादेन यो ऽर्थवादाद् अतत्परात् । अर्थे ऽधिगन्तुम् इष्येत कथं स्यात् तस्य सत्यता ॥ इति । तथा च श्रुतौ --- पशुयागे3 वपाहोमः कर्तव्य इति । अस्य विधेर् अवश्यानुष्ठानायार्थवादवाक्यम् --- प्रजापतिर् वपाम् उदखिदत __________ NOTES: 1. संहरणम् आह 2. न हि पर्वं ... दन्यपरप्वात् स्वार्थतात्पर्यात्र ... हि ... स्तुत्या प्रतिषिद्धस्य ... निवान्ति ... यवृत्ति .... प्र च जैमिति ... 2. पशुयाग ____________________________________________________________________ p. 207 इत्यादि । तस्यायम् अर्थः --- एवं नाम यजमानेनावश्यं वपाहोमः कर्तव्य इति । यद् उक्तं1 पश्वन्तराभावे प्रजापतिना स्वात्मन एव वापम् उत्खिद्य वपाहोमो ऽनुष्ठित इति पशुयागविधेर् अवश्यकर्तव्यत्वे वपोत्खननम् अध्यारोपितं प्ररोचनार्थम् । लोके ऽप्य् अनभिप्रेतदुष्टपुरुषगृहभोजननिवृत्त्यर्थं कश्चिद् ब्रवीति --- वरं विषं भक्ष्य मा चास्य गृहे भुङ्क्था इति अनेनापि लौकिकेनार्थवादवाक्येन न विषभक्षणलक्षणः2 स्वार्थो विधीयत अपि तु अतिशयोक्त्या (त)d गेहभोजननिवृत्तिः क्रियते । ... निषिद्ध ...... / __________ NOTES: 1. दुत 2. नैभिषभक्षणलक्षणः