Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika,
Adhyaya 1, Pada 3.
Based on the ed. by Gopālakṛṣṇācārya: Śrīmad-Brahmasūtrāṇi,
Śrīmaj-Jagannātha-yati-kṛta-ṭippaṇī-saṃvalita-Śrīman-Madhva-Bhāṣya-sametāni,
Madras : The Grove Press 1900
An e-book of this edition is available for download from the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234



Input by members of the Sansknet project
http://www.sansknet.ac.in


NOTICE:
This GRETIL version integrates the three levels of mula text, commentary and subcommentary,
which are presented separately in the respective Sansknet file(s).


FORMAT OF REFERENCES:
BBs_n,n.nn = Brahmasūtra_Adhyāya,Pāda.Sūtra
BBsBh_n,n.nn.nn = Bhāṣya_Adhyāya,Pāda.Adhikaraṇa.Section
BBsBhDīp_n,n.nn.nn = Dīpikā_Adhyāya,Pāda.Adhikaraṇa.Section



BOLD for Sūtras
ITALICS for Bhāṣya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// atha tṛtīyaḥ pādaḥ //
// 1. dyubhvādhikaraṇam //

BBsBh_1,3.1.1:
tatra cānyatra ca prasiddhānāṃ śabdānāṃ viṣṇau samanvayaṃ prāyeṇāsmin pāde darśayati / viṣṇoḥ paravidyāviṣayatvamuktam /

BBsBhDīp_1,3.1.1:
etatpādapratipādyaṃ darśayati - tatreti // anyonyasamuccaye caśabdau / devatādhikaraṇāpaśūdrādhikaraṇayoḥ samanvayākaraṇāttadvyāvṛttyarthaṃ - 'prāyeṇa'; prācuryeṇeti / tathā ca prāyeṇāsmin tṛtīye pāde 'tatra'; harau tasmāt 'anyatra'; rudraprakṛtyādau ca śrutiliṅgādibhiḥ prasiddhānāṃ nāmaliṅgātmakaśabdānāṃ viṣṇau 'samanvayaṃ'; paramamukhyayā vṛttyā tātparyaprabalahetubhiḥ 'darśayati'; pratipādayati sūtrakṛdityarthaḥ / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayasaṃśayasayuktikapūrvapakṣān darśayati - viṣṇoriti /


__________

BBsBh_1,3.1.2:
tatra 'yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ tamevaikaṃ jānatha ātmānam'; (muṃ. 2-2-5.) ityatra /
'prāṇānāṃ granthirasi rudro mā'viśāntakaḥ'; (mahānā-35.)
'prāṇeśvaraḥ kṛttivāsāḥ pinākī'; (ghṛtasū) ityādinā rudrasya
prāṇādhāratvapratīteḥ /
'sa eṣo 'ntaraścarate bahudhā jāyamānaḥ'; (muṃ. 2-2-6.)
iti jīvaliṅgācca tayoḥ prāptiriti //


BBsBhDīp_1,3.1.2:
uktamityāvartate / tatretyavyayaṃ tadityarthe 'pi / atretyapyāvartate / ādiśabda ubhayānvayī / rudrasyeti śeṣe ṣaṣṭī / tayorityetat pradhānavāyvorapyupalakṣakam / tathā ca adṛśyatvādiguṇakākṣarasya viṣṇoḥ paravidyāviṣayatvaṃ yatroktaṃ tatraivātharvaṇe tatparavidyāviṣayatvaṃ
yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ /
tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha // (muṃ. 2-2-5.)
'amṛtasyaiṣa setuḥ'; ityatra iti vākye tatra dyubhvādyāśraye uktamityekā yojanā / tatra dyubhvādyāyatanatve 'tayoḥ'; rudrajīvayoḥ prāptiḥ / kutaḥ? atravākye dyubhvādyāyatane prāṇādhāratvapratīteḥ śravaṇāt / tathā sa eṣa iti jīvaliṅgaśravaṇācca / na ca prāṇādhāratvaśravaṇe 'pi kuto 'tra rudrasya prāptiriti vācyam / 'prāṇānāṃ granthirasi rudromāviśāntakastenānnenāpyāyasva'; (mahānā. 35.) iti taittirīyavākyena, tathā -
yo brahmā brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākīr /
iśāno devassa na āyurdadhātu (ghṛtasūktam.)
ityādikhilasaṃhitāvākyena ca rudrasya prāṇādhāratvapratīteḥ ityaparā yojanā / yadvā - asminneva pakṣe tayorityetatsaptamyantamāśritya liṅgaliṅgirūpadharmadvayaparatayā vyākhyeyam / tathātve ādiśabdo 'rudro vāva lokādhāraḥ'; iti vākyagrāhī / evaṃ tatra tayoḥ prāptiriti dūrānvayena 'tatra'; paravidyāviṣayatve tayo rudrajīvayoḥ prāptirityanyā yojanā / tatra ādyayojanāyāṃ dyubhvādyāyatanatvasya viṣṇvanyatvākṣepamukhena 'tamevam'; ityādinā 'amṛtasyaiṣa setuḥ'; (muṃ. 2-2-5.) iti vākyaśeṣabalātpratītasya mokṣajanakajñānajanakavidyāviṣayatvarūpasya tattvapradīparītyānanyayogena prādhānyena jñeyatvarūpasya vā paravidyāviṣayatvasya pūrvoktasya viṣṇoritaratvākṣepāt adṛśyatvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / tathā dyubhvādyāyatanatvarūpo viṣayaḥ darśitaḥ / dvividhadvitīyayojanāyāṃ sayuktikapūrvapakṣo darśitaḥ / tṛtīyāyāṃ tu pūrvapakṣaphalaṃ darśitamiti draṣṭavyam / 'yasmin'; paramātmani dvyādilokāḥ 'manaḥ'; tadabhimānī 'sarvaiḥ prāṇaiḥ'; indriyaistadabhimānibhiśca saha 'taṃ'; praviṣṭaṃ paramātmānam 'ekaṃ'; pradhānaṃ 'jānatha'; jānīdhvam iti śrutyarthaḥ /
rudra u mā āviśa iti padacchedaḥ / u ityavyayaṃ sambuddhidyotako nipātaḥ / mā ityavyayaṃ, nāsmadādeśaḥ māśabdaḥ / yadvā metyanenāsmadādeśo māśabdaścetyubhau tantreṇopāttau / sa ca niṣedhārthaḥ / tathā ca - he rudra tvaṃ 'prāṇānām'; indriyāṇāṃ grathyate 'sminniti 'granthiḥ'; āśrayaḥ 'antakaḥ'; saṃhartā cāsi / sa tvaṃ 'mā'; mām 'āviśa'; praviśa mayi sannidhiṃ kurvityarthaḥ / yadvā - he rudra antakastvaṃ māṃ mā praviśetyarthaḥ / 'tena'; āhutirūpeṇa dattena 'annena'; mām 'āpyāyasva'; sukhaya /
yo 'brahmaṇe'; caturmukhāya 'brahma'; vedān 'ujjabhāra'; ujjahāra, sa 'prāṇeśvaraḥ'; indriyeśaḥ 'kṛttivāsāḥ'; kṛttiścarma vasanaṃ yasyāsau, 'pinākīr'; iśāno na āyuḥ 'dadhātu'; puṣṇātviti śrutyantarārthaḥ / siddhānte tu rudrādiśabdāḥ viṣṇuparāḥ / ya eṣa jīvo 'bahudhā'; bahuśarīreṇotpadyamānaḥ śarīrāntaḥsañcārītyātharvaṇaśrutyarthaḥ /


__________

BBsBh_1,3.1.3:
ata ucyate -
sū - oṃ

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |
oṃ // 1 //
'tamevaikaṃ jānatha ātmānam'; (muṃ. 2-2-5.) ityātmaśabdāt
dyubhvādyāśrayo viṣṇureva /
ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam /
na sambhavanti yasmātternaivāptā guṇapūrṇatā //
iti brahmavaivarte // 1 //


BBsBhDīp_1,3.1.3:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // sautrasvaśabdasya svaśabdaparyāyātmaśabdāditi viṣṇutattvanirṇayokteḥ, svetiśabdaḥ svaśabda iti vyutpattyā svaśabdaparyāyātmaśabdagrāhitvaṃ viṣṇoḥ svarūpasyaiva sākṣādvācako hyayamātmaśabda iti tattvapradīpokteḥ, svasya viṣṇoreva vācakaḥ śabdaḥ svaśabda iti vigrahāśrayeṇa ca ātmaśabdaparāmarśitvamāśritya svaśabdādityetadātmaśabdāditi vyākhyātam / tathā ca 'ityātmaśabdāt'; ityatrātmaśabdaśravaṇādityarthaḥ / dyubhvādyāśraya ityanenāyatanaśabdo vyākhyātaḥ / kvacidāyatanaśabdasyaiva pāṭhaḥ / viṣṇurevetyanena samanvayasūtrānuvṛttaṃ tattvityetat śrutyanusārālliṅgavipariṇāmena vyākhyātam / anena - 'svaśabdāt'; viṣṇuvācisvaśabdaparyāyātmaśabdāt svaśabdāt 'dyubhvādyāyatanaṃ'; svargabhūmyādisarvāśrayaḥ 'tattu'; viṣṇureveti sūtrārtha ukto bhavati /
ātmāśabdādapi kuto 'yaṃ viṣṇurityata āha - ātmeti // yasmāt 'taiḥ'; viṣṇoritaraiścaturmukhādijīvaiḥ guṇapūrṇatā 'naivāptā'; na sarvathā prāptā / tasmādātmabrahmādayaḥ śabdāḥ 'avyayaṃ'; nityaniratiśayapravṛttinimittavantaṃ viṣṇum 'ṛte'; vinā tadanyaṃ 'na sambhavanti'; na mukhyato vācakatvena prāpnuvantītyarthaḥ / anenātmaśabdasyāpi guṇapūrtirartha ityuktaṃ bhavati / brahmavaivarta ityanantaramanyatra niravakāśatayoktāditi śeṣaḥ / tasyātmaśabdādityanenānvayaḥ/


__________

BBsBh_1,3.1.4:
sū - oṃ //
muktopasṛpyavyapadeśāt | BBs_1,3.2 |
oṃ // 2 //
'amṛtasyaiṣa setuḥ'; (muṃ. 2-2-5.) iti /


BBsBhDīp_1,3.1.4:
nanu viṣṇau mukhyo 'pyātmaśabdo jāyamānatvarūpajīvaliṅgabalādamukhyārthaḥ kiṃ na syāt / tathā ca na tato viṣṇordyubhvādyāyatanatvanirṇaya ityāśaṅkāṃ pariharatsūtramupanyasya tadupāttaśrutimevādāharati - mukteti // iti muktāprāpyatvavyapadeśādityanvayaḥ / sūtre dyubhvādyāyatanasyeti vipariṇāmena anuvartanīyam / muktopasṛpyeti bhāvanirdeśaḥ/ upasṛpyatvaṃ ceha śrautasetuśabdabalātprāpyāntararahitatve sati prāpyatvaṃ vivakṣitam / nanvarcirādivatprāpyatvamātram / tathā ca - dyubhvādyāyatanasya 'amṛtasya'; iti muktopasṛpyatvokterviṣṇutvaniścayānnātmaśabdasyāmukhyārthatvamāśritya viṣṇoranyat dyubhvādyāyatanaṃ kalpyamiti / 'muktānām'; iti smaraṇādamṛtasyeti jātāvekavacanam / tathā ca 'amṛtasya'; muktajātasya 'eṣaḥ'; paramātmā 'setuḥ'; seturiva seturmukhyāśraya ityarthaḥ /


__________

BBsBh_1,3.1.5:
brahmavidāpnoti param / (tai. 2-1.) 'nārāyaṇaṃ mahājñeyaṃ viśvātmānaṃ
parāyaṇam'; (mahanā. 11.) 'muktānāṃ paramā gatiḥ';
'etamānandamayamātmānamupasaṅkrāmati'; (tai. 2-8.) ityādinā
tasyaiva muktāprāpyatvavyapadeśāt /
bahunātra kimuktena yāvacchvetaṃ na gacchati /
yogī tāvanna muktassyādeṣa śāstravinirṇayaḥ //
ityādityapurāṇe // 2 //


BBsBhDīp_1,3.1.5:
nanu dyubhvādyāyatanasya muktaprāpyatvaṃ kutaḥ viṣṇutvaniścāyakamityāśaṅkāparihārakatayāpi sūtraṃ vyācaṣṭe - brahmaviditi // 'ityādinā'; vākyena 'tasya'; viṣṇoḥ evetyanena prāpyatvaṃ prāpyāntararahitatve sati prāptatvam / anena dyubhvādyāyatanasya muktopasṛpyatvavyapadeśāttasya viṣṇoreva muktopasṛtapyatvavyapadeśādityāvṛttyā sūtraṃ vyākhyātam/ pradhānasūtre 'nuvṛttaṃ tattvityetadiha vipariṇāmena anuvartanīyamiti sūcitam / upasṛpyapadaṃ bhāvapradhānaṃ kṛtvā vyākhyātam/ evakāro liṅgasyānyaniṣṭhatvavyavacchedakaḥ / 'brahmavit'; viṣṇujñānī muktassan 'paraṃ'; viṣṇumāpnotīti taittirīyaśrutyarthaḥ / 'nārāyaṇam'; iti taittirīyopaniṣadi mahopaniṣadi ca śrutam / atra 'tadviśvamupajīvati'; ityanuvartate / tathā ca 'tadviśvaṃ'; jagat mahanīyaṃ jñeyaṃ, pūjyajñeyaṃ vā / viśvasvāminaṃ 'parāyaṇaṃ'; muktānāmāśrayamupajīvatīti śrutyarthaḥ/ 'muktānāṃ paramā gatiḥ'; iti sahasranāmagatamekaṃ nāma / paramā mukhyā gamyata iti gatirāśrayaḥ / 'etam'; iti taittirīyavākyamānandamayanaye vyākṛtam / ādipadena 'etamānandamayamātmānamupasaṅkramya'; 'paramaṃ yaḥ parāyaṇam'; ityādikaṃ gṛhyate /
nanūdāhṛtavākyairastu viṣṇoḥ muktaprāpyatvaṃ, tathāpyatrānyavyavacchedābhāvādviṣṇuvadanyasya muktaprāpyatvaṃ kiṃ na syāditi liṅgasya sāvakāśatvamāśaṅkya anyatra prāpyatvamātrasambhave 'pi niruktopasṛpyatvaṃ sautramuktaśabditavivakṣitamuktyupetajīvaprāpyatvaṃ vānyatra niravakāśamiti pramāṇenāha - bahuneti // 'atra'; prāpyamokṣatatsādhanaviṣaye 'bahunoktena'; idamidaṃ ceti pratyekaṃ bahunā vacanena 'kiṃ prayojanaṃ'; na kimapi, pratyutoktigauravameveti bhāvaḥ / tarhi kathaṃ nirṇaya ityata āha - yāvacchvetamiti / 'śvetaṃ'; śvetadvīpākhyaṃ viṣṇusthānaṃ 'yāvanna gacchati'; na prāpnoti, tatratyaṃ viṣṇuṃ ca na paśyati 'tāvadyogī'; aparokṣajñānākhyopāyavān mukto na syāt / bhagavadicchārūpāvaraṇānmuktaḥ samyagāvirbhūtajñānānandādimān na bhavediti 'eṣaḥ'; upadeśaḥ 'śāstravinirṇayaḥ'; śāstratattvaviṣayakanirṇayasādhanamityarthaḥ / eṣor'thaḥ 'śāstravinirṇayaḥ'; tajjanyanirṇayaviṣaya iti vā / bhāvabodhe tu - sūtre purāṇe ca muktapadena liṅgabhaṅgavān vivakṣita ityuktam / atra śvetadvīpāganturamuktatvoktyā śvetadvīpaṃ prāptasyaiva muktatvaṃ jñāyate / tathā ca tatsthitasya viṣṇorevetaravyavacchedena muktaprāpyatvaṃ siddhamiti bhāvaḥ / ityādityapurāṇe ityasya tasyaiva muktaprāpyatvavyapadeśādityanenānvayaḥ / anena tasyaivetyevakārasyopayogo jñāpito bhavati / asya hetorna liṅgasya sāvakāśatvaṃ śaṅkyamityadhyāhṛtasādhyenānvayaḥ /


__________

BBsBh_1,3.1.6:
sū - oṃ
// nānumānamatacchabdāt //

nānumānam atacchabdāt | BBs_1,3.3 |
oṃ // 3 //
nānumānātmakāgamaparikalpitarudro 'tra vācyaḥ /


BBsBhDīp_1,3.1.6:
nanu prāguktarītyā rudraprakṛtyordyubhvāyatanatvaṃ kiṃ na syādityatastatsādhakābhāvānna tayostadityāha sūtrakṛt - nānumānamiti // atra nānumānamiti sādhyāṃśaṃ vyācaṣṭe - nānumānātmaketi / 'anumānaprāptaprāmāṇyāsadāgamo 'numātmakaḥ'; iti tattvapradīpokteḥ anumānātmake anumānasiddhaprāmāṇyake pāśupatādyāgame sarvāśrayatvena kalpito bodhita ityarthaḥ / kecittu - pramāṇatvena anumīyata ityanumānamiti vyācikhyuḥ / etatpakṣe ātmakaśabdavaiyarthyaṃ, tattvapradīpaṭīke viruddhe / rudrapadaṃ pradhānāderupalakṣakam / pradhānasūtrādanuvṛttena dyubhvādyāyatanapadenopasthāpitaṃ nañarthapratiyoginaṃ darśayati - atreti / dyubhvādyāyatanaprakaraṇa ityarthaḥ / 'vācyaḥ'; pratipādyaḥ / sarvāśrayatveneti śeṣaḥ /


__________

BBsBh_1,3.1.7:
bhasmadharogratvāditacchabdābhāvāt /

BBsBhDīp_1,3.1.7:
evaṃ sūtre pratijñāṃśaṃ vyākhyāya hetvaṃśaṃ vyācaṣṭe - bhasmadhareti // tasya rudrasya śabdastacchabdaḥ / tacchrutiliṅgātmakaḥ / tathā ca bhasmadharogratvādidharmaviśiṣṭadharmibodhakabhasmadharogrādiśabdābhāvādityarthaḥ / atha vā - 'kimucyate bhasmadharogratvādīnāṃ tacchabdatvam'; ityuttaraṭīkābalādbhāvabhavitrorabhedavivakṣayā svārthe tvapratyayaḥ / tatprayogastu liṅgātmakaśabdasyāpi saṅgrahāya / bhāvabodhe tu - bhasmadharetyanena rudravācakanāmātmakaśabdo gṛhyate / ugratvapadena ugratvarūpaliṅgātmakaśabdo gṛhyate / ādipadena nāmaliṅgātmakaśabdāntarāṇi gṛhyante / samākhyāderupalakṣakametat / tathā ca - bhasmadharādirudraśrutīnām ugratvādirūpatalliṅgānāṃ rudraprāpakasamākhyādīnāṃ cābhāvādityartha ityuktam / atra rudraśivāditacchabdābhāvādityanuktvā bhasmadharogratvādīti vacanaṃ 'rudro bhasmadharo nagnaḥ'; iti vacanādviśeṣanāmābhiprāyeṇa / ata evaitadvacanoktāḥ nagnādiśabdā evādipadena grāhyā iti dhyeyam / bhasmadharetyetatpradhānatriguṇatvādirūpaprakṛtiprāpakaśrutiliṅgādyabhāvādityarthāntaropalakṣakatayāpi vyākhyeyam / yadyapi atacchabdādityasya tacchabdābhāvāditi vyākhyāne nañaḥ kriyāsāpekṣatvenāsamarthatvātsamāsānupapattiḥ / tathāpi nirmakṣikamityādāviva 'arthābhāve yadavyayam'; ityavyayībhāvasamāsāśrayaṇānnānupapattiḥ / pañcamītvāt nātrām bhavati / anena sūtre jagatkartṛtvenānumīyate ityanumānaśabdena vā 'ānumānamanumānasambandhi'; iti sattarkadīpāvalyukterānumānamiti padacchedenānumānaśabdena vā anumānasiddhaprāmāṇyakapāśupatādyāgamasiddhaṃ rudrapradhānādhikaṃ gṛhyate / yadvā - pramāṇatvenānumīyata ityanumānaṃ pāśupatādyāgamaḥ / tato matvarthe arśa ādibhyo 'c, tena tatpratipādyamucyate / evamānumānamiti padacchede 'pyaṇantātpunaraṇ kāryaḥ / tatra prathamāṇantarapadenāgama ucyate / dvitīyena pratipādyatvam / tathā ca anumānātmakapāśupatādyāgamapratipādyaṃ rudrādikaṃ na dyubhvādyāyatanaṃ na 'yasmin'; ityādiprakaraṇe sarvāśrayatvena pratipādyaṃ, kutaḥ? 'atacchabdāt'; rudrapradhānādisādhakaśrutiliṅgādyabhāvāditi sūtrārtha ukto bhavati /


__________

BBsBh_1,3.1.8:
'so 'ntakaḥ sa rudraḥ sa prāṇabhṛtsa prāṇanāyakaḥ sar iśo yo hariryo 'nanto yo viṣṇuryaḥ parovarīyān'; ityādinā prāṇagranthirudratvāderviṣṇorevoktatvāt /

BBsBhDīp_1,3.1.8:
nanvātharvaṇe rudrādijñāpakābhāve 'pi atroktaprāṇādhāratvapratipādikāyāṃ 'prāṇānāṃ granthirasi rudra'; (mahānā-16-2.) ityādisamākhyāśrutau rudrādiśabdānām antakatvādiliṅgānāṃ coktatvāttadbalāttatroktaṃ dyubhvādyātanatvaṃ rudrādeḥ kiṃ na syādityata āha - sa iti // yo 'ntakassaṃhartā sa eva tacchabdavācyaḥ śrutaḥ sa viṣṇureva / yo rudraḥ śrutaḥ so 'pi viṣṇureva / yaḥ 'prāṇabhṛt'; prāṇādhāratvabodhakaprāṇagranthiśabdavācyaḥ, so 'pi viṣṇureva / yaḥ 'prāṇanāyakaḥ'; tatsvāmī tata eva prāṇeśa śabditaḥ so 'pi viṣṇureva / yar iśaḥ śrutaḥ so 'pi viṣṇureva / yo 'nantastacchabdavācyaḥ so 'pi trividhaparicchedaśūnyatvādviṣṇureva, na śeṣaḥ / yaḥ parovarīyān so 'pi rudrādeḥ parato vāṇyādeḥ parādviriñcāt parataḥ prakṛteḥ paratvāddharireva nānya iti śrutyarthaḥ /
atrāntarādhikaraṇodāhṛtacaturvedaśikhāvākye ca 'parasmāduttamaṃ proktam'; iti vacanānusāreṇa paraparataravaravaratamānāṃ caturṇāṃ pratyāyanāya vṛttivākye subādeśasya sorutvotvaguṇasamānaśabdalopā jñātavyāḥ / pratyuddeśyaṃ vidheyānvayajñāpanāya bahūnāṃ yattadāṃ prayogaḥ / 'ityādinā'; śrutyantaravākyena 'prāṇagranthirudratvādeḥ'; prāṇagranthitvaliṅgasya rudraśabdavācyatvasya ca tasyaiva viṣṇorevoktatvādityarthaḥ / prāṇeśvarādiśabdavācyatvamantakatvādiliṅgaṃ cādiśabdārthaḥ / prakṛtiśrutiliṅgāderapyupalakṣakametat / na tu rudrāderityevakārārthaḥ / evakāreṇānyatrāmukhyatassattvamanumanyate / uktatvādityasya 'na rudrādiśrutiliṅgavirodhaḥ'; ityadhyāhṛtasādhyenānvayaḥ /


__________

BBsBh_1,3.1.9:
brahmāṇḍe ca -
rujaṃ drāvayate yasmādrudrastasmājjanārdanarḥ /
iśānādeva ceśāno mahādevo mahattvataḥ //
pibanti ye narā nākaṃ muktāssaṃsārasāgarāt /
tadādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ //
śivaḥ sukhātmakatvena śarvaḥ śaṃrodhanāddhariḥ /
kṛtyātmakamimaṃ dehaṃ yato vaste pravartayan //
kṛttivāsāstato devo viriñcaśca virecanāt /
bṛṃhaṇādbrahmanāmāsāvaiśvaryādindra ucyate //


BBsBhDīp_1,3.1.9:
nanu tathāpi na prāṇādhāratvadyubhvādyāyatanatvabodhakasamākhyāśrutau viṣṇoḥ pratipādyatvaniścayaḥ / tatratyānāṃ rudrādiśabdānāṃ paśupatyādāveva rūḍhatvena viṣṇau tadabhāvāt, bhāve vā punaraniścayāt / viṣṇau yogavṛttisambhave 'pi tasyā rūḍhito durbalatvenāniścāyakatvāt / na hi śrutyantare viṣṇuliṅgādyastītyata āha - brahmāṇḍe ceti / co 'pyarthaḥ samuccaye / uktatvādityanuvartate / tenāsyānvayaḥ / kimuktamityato rudrādiśabdānāṃ mahāyogavidvadrūḍhipratipādakaṃ vākyaṃ paṭhati - rujamiti / 'rujaṃ'; rogam utpattyādikaṃ 'drāvayate'; nirvāpayati nivartayati yasmāttasmādrudra ityucyate / ka ityata stadrūpaviśeṣamāha - janārdana iti / jananamardayatīti vyutpattirḥ / 'iśanārt iśānāṃ'; brahmādīnāṃ ceṣṭakatvādīśāno 'pi sa evetyarthaḥ / mahattvata ityupalakṣaṇam / dyotanādeścetyapi draṣṭavyam / ye 'narāḥ'; janāḥ saṃsārasāgarānmuktāḥ santo 'nākaṃ'; paramasukhaṃ 'pibanti'; bhuñjate te pinākāḥ / viṣṇuryataḥ 'tadādhāraḥ'; teṣāmādhārastataḥ pinākīti 'smṛtaḥ'; abhihitaḥ śrutāviti śeṣaḥ / śruta iti pāṭhaḥ svarasaḥ / 'śaṃrodhanāt'; muktiparyantaṃ svarūpabhūtamapi sukhaṃ rudhvā vartanāt āsurasakhaṃ nirudhya vartanādvā śarva ityarthaḥ / yataḥ 'kṛtyātmakaṃ'; carmamayamimaṃ dehaṃ 'pravartayan'; sṛjan niyamayan vā tena svātmānaṃ jīvaṃ vā 'vaste'; ācchādayati tadantarvartate / yadvā - dehaṃ vaste adhivasatītyataḥ kṛttivāsā ityucyata ityarthaḥ / 'virecanāt'; jagatsarjanādasau viṣṇuḥ bṛṃhaṇādvardhanādvā brahmanāmā / asau paramaiśvaryādindra ityucyate /


__________

BBsBh_1,3.1.10:
evaṃ nānāvidhaiśśabdaiḥ eka eva trivikramaḥ /
vedeṣu sapurāṇeṣu gīyate puruṣottamaḥ // iti /


BBsBhDīp_1,3.1.10:
evaṃ viṣṇau rudrādiśabdānāṃ mahāyogamuktvā vidvadrūḍhiṃ cāha - evamiti //
nimittairityadhyāhāryam / tathā ca 'evam'; uktarītyā nānāvidhairnimitaiḥ sapurāṇeṣu vedeṣu gataiḥ etairnānāvidhaiḥ śabdairviṣṇureka eva 'gīyate'; mukhyato 'bhidhīyata ityarthaḥ / kathamanyatrādṛṣṭaṃ sarvaśabdamukhyavācyatvamasyetyataḥ 'puruṣottamastrivikramaḥ'; ityābhyāṃ tatropapādakamuktam / tribhuvanārthaśabdavyāpī hi trivikramaḥ / sarvapuruṣaśabdanimittakasvāmī hi puruṣottamaḥ / tathā cānena viṣṇau rudrādiśabdānāṃ mahāyogavidvadrūḍhikathanāt tayośta rūḍhimātrātprābalyādyuktaḥ samākhyāśrutyantare 'pi viṣṇoḥ pratipādyatvaniścaya iti bhāvaḥ / 'puruṣottama iti'; ityantasya 'brahmāṇḍe'; iti pūrveṇānvayaḥ /


__________

BBsBh_1,3.1.11:
vāmane ca -
na tu nārāyaṇādīnāṃ nāmnāmanyatra sambhavaḥ/
anyanāmnāṃ gatirviṣṇuḥ eka eva prakīrtitaḥ // iti /


BBsBhDīp_1,3.1.11:
nanu yadi rudrādiśabdānāṃ viṣṇuparatvamuktvā 'rudro mā'viśāntakaḥ'; ityādiśrutīnāmanirṇāyakatvamucyate, tarhi nārāyaṇādināmnāṃ rudrādiparatvena 'nārāyaṇaṃ mahājñeyam'; (mahānā-11.) ityādiśrutīnāmanirṇāyakatvaṃ ca syādityata āha - vāmane ceti // co 'pyarthe / asyāpyuktatvādavirodhaiti pūrveṇānvayaḥ / kimuktamityatastadvākyaṃ paṭhati - na tviti / turavadhāraṇe / 'nārāyaṇādīnāṃ'; nārāyaṇa ityādīnamanyatra rudrādau sambhavo mukhyavṛttiḥ astīti śeṣaḥ / 'anyanāmnāṃ'; rudrādiśabdānāṃ 'viṣṇureka eva gatiḥ'; mukhyavācyaḥ prakīrtita ityarthaḥ / itiśabdasya vāmana ityanenānvayaḥ / tasya nārāyaṇādināmnāṃ anyatra niravakāśatvokteḥ na tacchrutīnāmanirṇāyakatvamiti vivakṣitasādhyenānvayaḥ /


__________

BBsBh_1,3.1.12:
skānde ca -
ṛte nārāyaṇādīni nāmāni puruṣottamaḥ /
prādādanyatra bhagavān rājevarte svakaṃ puram // iti /


BBsBhDīp_1,3.1.12:
bhagavannāmatvāviśeṣādrudrādināmavannārāyaṇādināmnāmapi rudrādau vṛttiḥ kiṃ na syādityata āha - skānde ceti // co 'pyarthaḥ samuccaye / asyāpyuktatvāditi pūrveṇānvayaḥ / kimuktamityatastadvākyaṃ paṭhati - ṛta iti //
vinetyarthaḥ / 'anyatra'; anyebhyo rudrādibhyaḥ anyāni rudrādināmānītiśeṣaḥ / ādiśabdena viṣṇurityādikaṃ gṛhyate/ atra dṛṣṭāntamāha - rājeti // yathā rājā svakaṃ puramṛte 'nyadamātyādibhyo dadāti tadvadityarthaḥ / itītyantasya skānde ityanenānvayaḥ / tasya ca nārāyaṇādināmnāmanyatra vṛttyabhāvasyoktatvānna sāmyamityupaskṛtenānvayaḥ / anena skānde nārāyaṇādināmnāṃ viṣṇorevoktatvānna sāmyamityanvayena pūrvaprayuktaivakārasya kṛtyāntaraṃ sūcitaṃ bhavati /


__________

BBsBh_1,3.1.13:
caturmukhaśśatānando brahmaṇaḥ padmabhūriti /
ugro bhasmadharo nagnaḥ kapālīti śivasya ca /
viśeṣanāmāni dadau svakīyānyapi keśavaḥ //
iti ca brāhme // 3 //


BBsBhDīp_1,3.1.13:
yadyevaṃ rudrādiśabdāḥ viṣṇvaikaparāḥ tarhi kimucyate bhasmadharogratvādīnāṃ tacchabdatvam / viṣṇudattatvābhiprāyeṇa cet - tarhi rudrādiśabdā api tādṛśā iti kathaṃ tairnirṇayābhāva ityata āha - caturmukha iti // yadyapi svakīyāni, tathāpi 'keśavaḥ'; brahmarudrapravartako viṣṇuḥ 'svakīyāni'; mukhyataḥ svavācakānyeva caturmukhaḥ śatānandaḥ padmabhūriti 'viśeṣanāmāni'; nāmaviśeṣāneva 'brahmaṇo'; brahmaṇe dadāvityarthaḥ / 'nagnaḥ'; digambaraḥ / 'śivasya'; śivāya / castvarthaḥ / brāhma ityasyāpyuktatvāditi pūrveṇānvayaḥ / rudrādau bhasmadharogratvādereva viṣṇossakāśātprāptatveneti tadarthaḥ / tasya ca pūrvoktaṃ yuktamiti sādhyenānvayaḥ /


__________

BBsBh_1,3.1.14:
sū - oṃ //
prāṇabhṛc ca | BBs_1,3.4 |
oṃ // 4 //
etaireva hetubhirna jīvo vāyuśca /


BBsBhDīp_1,3.1.14:
nanu 'sa eṣo 'ntaścarate bahudhā jāyamānaḥ'; (muṃ. 2-2-6.) iti jīvaliṅgaśravaṇātprāṇitvaprasiddheśca jīvasāmānyasya vā, viṣayabhūtalokādhāratvasya 'vāyunā vai gautama sūtreṇāyaṃ lokaḥ paraśca lokaḥ sarvāṇi bhūtāni saṃdṛbdhāni bhavanti'; (bṛ. 5-7-2.) iti śrutyantare vāyuniṣṭhatvena prasiddhatvādvāyorvātra prakaraṇe dyubhvādyāśrayatvena pratipādyatā kiṃ na syādityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - prāṇabhṛcceti // etairiti / ātmaśabdaḥ muktopasṛpyatvamatacchabdo rudrādiprāpakaśrutīnāṃ viṣṇuparatvamityevaṃrūpaiḥ pūrvoktahetubhirityarthaḥ / nātra hetvantaraṃ vācyamityevaśabdārthaḥ / jīvo vāyurityanena prāṇabhṛcchabdo vyākhyātaḥ / atra vācya ityanuṣajyate / caḥ samuccaye / anena sūtre caśabdaḥ prāguktahetūnāṃ nānumānamityato nañaśca samākarṣakaḥ / na kevalaṃ rudro 'tra na vācyaḥ, kintu jīvo vāyuśceti samuccayārthaścetyuktaṃ bhavati /


__________

BBsBh_1,3.1.15:
'ajāyamāno bahudhā vijāyate'; (tai.ā. 3-13-1.)
iti tasyaiva bahudhā janmokteḥ // 4 //


BBsBhDīp_1,3.1.15:
nanu 'vāyunā vai gautama'; ityādiśruterviṣṇuparatvena vāyusādhakatvābhāve 'pi bahudhā janmākhyaliṅgena jīvo 'tra vācyaḥ kiṃ na syādityata āha - ajāyamāna iti // dehataḥ 'ajāyamānaḥ'; avikurvāṇo 'bahudhā'; rāmakṛṣṇādirūpeṇa 'vijāyate'; tatra tatra prādurbhavatītyarthaḥ / itīti / iti puruṣasūktagatavākyenetyarthaḥ / yasya janmāsambhavo 'bhihitaḥ pūrvavādinā tasyaiva viṣmorna jīvasyetyevaśabdārthaḥ / tathā ca liṅgaṃ sāvakāśamiti na tadvirodha iti vākyaśeṣaḥ /


__________

BBsBh_1,3.1.16:
sū - oṃ //
bhedavyapadeśāt | BBs_1,3.5 |
// oṃ // 5 //
na caikyaṃ vācyam / 'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam'; (muṃ. 3-1-2.) iti bhedavyapadeśāt // 5 //


BBsBhDīp_1,3.1.16:
nanu kiṃ jīvaliṅgasya viṣṇugatatvapratipādanāyāsena, liṅgabalājjīvasyaiva dyubhvādyāyatanatvaṃ syāt / na coktātmaśabdādihetuvirodhaḥ / jīveśābhedābhiprāyeṇa jīve 'pyātmaśabdādyuktisambhavādityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / naikyaṃ vācyamiti / jīveśvarayoratrābhipretamiti ca śeṣaḥ / anena sūtre nānumānamityato nañanuvartanīyaḥ / sa ca hetugatabhedapratiyoginā saṃyojya ityuktaṃ bhavati / caśabdo jīveśaikyaprayuktātmaśabdavācyataitatprakaraṇabodhyatāpi netisamuccayārthaḥ / kau'sau vyapadeśa ityata āha - juṣṭamiti / iti bhedavyapadeśāditi / iti bhedaśruterityarthaḥ / anena - 'juṣṭam'; iti vākye 'paśyati'; iti darśanakartṛtvena prakṛtajīvasyar iśapadokteścar iśvarādbhedokteḥ na tayoraikyamatrābhipretamiti vācyamiti sūtrārtha ukto bhavati / śrutistavānandamayanaye vyākṛtā /


__________

BBsBh_1,3.1.17:
sū - oṃ //
prakaraṇāt | BBs_1,3.6 |
// oṃ // 6 //
'dve vidye veditavye'; (muṃ. 1-1-4.)
iti tasya hyetatprakaraṇam // 6 //


BBsBhDīp_1,3.1.17:
nanvatra jīvasya kasmāccidīśādanyatvamucyate, na paramātmanaḥ, ato na tayorbheda ityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - prakaraṇāditi // itītyanantaram 'ityupakramyādhītam'; iti śeṣaḥ / 'hi'; yataḥ 'etat'; juṣṭamityādivākyajātaṃ yataḥ 'tasyaiva'; paravidyāviṣayasya paramātmana eva 'prakaraṇaṃ'; nānyasyetyevaśabdārthaḥ / anena svaprakaraṇāt 'dve vidye veditavye'; iti paravidyāviṣayavastuno 'trādhītatvena viṣṇuprakaraṇatvātparamātmana eva bhedavyapadeśāvagateḥ na jīvaparamātnorabhedo 'trābhipreta iti vācyamiti sūtrayojanā darśitā bhavati /


__________

BBsBh_1,3.1.18:
sū - oṃ //
sthityadanābhyāṃ ca | BBs_1,3.7 |
// oṃ // 7 //
dvāsuparṇā sayujā sakhāyā samānaṃ bṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti // (muṃ.3-1-1.)
itir iśajīvayoḥ sthityadanokteḥ // 7 //
// iti dyubhvādhiprakaṇam // 1 //


BBsBhDīp_1,3.1.18:
na kevalaṃ 'juṣṭam'; iti bhedaśruterna jīveśabhedo 'tra prakaraṇe vivakṣita iti jñāyate, kintu liṅgādapītyāha sūtrakṛt - sthitīti // tadasiddhivāraṇāya śrutyudāharaṇena vyācaṣṭe - dvā suparṇeti / anena - 'dvā suparṇā'; ityatra śrutābhyāḥ karmaphalānupajīvanāvasthititadupajīvanābhyāṃ hetubhyāṃ ca naivātra jīveśayoraikyaṃ vācyamiti sūtrārtha ukto bhavati / caśabdastu hetusamuccāyaka iti spaṣṭatvānna vyākhyātaḥ / śrutāvadanasya prāthamye 'pi sthiterīśasambandhitvenābhyarhitatvādalpākṣaratvācca sūtre tadanusāreṇa bhāṣye ca śrautakramamullaṅghya sthiteḥ prathamamuktiḥ / 'sayujā'; sayujau saṃyuktau upakāryopakārakabhāvavattayā parasparāparihāreṇa vartamānau 'sakhāyā'; sakhāyau prītyā ekadeśasthau 'dvā'; dvau 'suparṇā'; suparṇau / suparṇasarūpau / 'suparṇā sakhāyā'; iti viśeṣaṇasvārasyādasya samajīvamātraviṣayatve suṣṭhuparamānandarūpau jīveśvarau 'samānam'; ekaṃ 'vṛkṣaṃ'; dehākhyam aśvatthaṃ 'pariṣasvajāteḥ'; āliliṅgatuḥ / 'tayoḥ'; suparṇayormadhyer iśvarāt 'anyo'; jīvaḥ 'pippalam'; aśvatthaphalarūpaṃ dehajanitakarmaphalam 'atti'; asvādveva svādutvenaiva aśnāti / jīvāt 'anyarḥ'; iśvarastu 'anaśnan'; jīvādyamevābhuñjānaḥ 'abhi'; abhitaḥ 'cākaśīti'; prakāśate / na tu svasthityai jīvavatkarmaphalamapekṣata iti muṇḍakaśrutyarthaḥ // 1 //
// iti dyubhvādhikaraṇam // 1 //


______________________________________________________________


// 2. bhūmādhikaraṇam //


BBsBh_1,3.2.1:
'prāṇo vā āśayā bhūyān'; ityuktvā 'yo vai bhūmā tatsukham';
(chāṃ. 7-23.) ityuktestasyaiva bhūmatvaprāptiḥ /


BBsBhDīp_1,3.2.1:
atrādhikaraṇe bhūmanāmno viṣṇau samanvayaḥ pratipādyate / bhūmaśabdaśca 'bhūmnaḥ kratuvat'; ityādau kvaciddharmavācako 'pyatra pūrṇarūpadharmivacanaḥ / pūrṇatvaṃ ca guṇata uttamatvamiti dhyeyam / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ darśayati - prāṇa iti // 'chāndogye'; ityādau upaskāryam / 'ityuktvā'; ityupakrametyupalakṣaṇam / taduttamamanuktvetyapi draṣṭavyam / ata eva tasyaiva prāṇasyaivetyevakāro 'nyavyavacchedakaḥ prāyoji / śrutau pūrvapakṣe prāṇaśabdo vāyumātraparaḥ / siddhānte tu bhāṣyarītyā vāyuviṣṇūbhayaparaḥ / nyāyavivaraṇachāndogyabhāṣyarītyā tu vāyumātraparaḥ / na ca vāyuviṣṇūbhayavācitvaṃ vāyumātravācitvamityarthadvayaṃ viruddham / antaryāmivivakṣayā bhāṣyasya tadavivakṣayā vivaraṇādeḥ pravṛttatvāt / yathā 'ātmanaḥ ākāśaḥ'; (tai. 2-1.) ityatra sambhūtaśabdasyānekārthatve 'ntaryāmiviṣṇurapyākāśapadenocyate / tasya janimātrārthatve tu na tena sa ucyate / tathā tattvapradīpe tu 'abhyupagamavādatvāt'; ityādinā ayaṃ prāṇo viṣṇurityabhyupetya vādena bhāṣyaṃ pravṛttam, ityuktam / tathā cādyapakṣe prāṇaḥ 'āśāyāḥ'; bhāratyāḥ 'bhūyān'; guṇato jyeṣṭhaḥ / evaṃ 'prāṇaḥ'; tadantaryāmī viṣṇurantaryāmitvādeva tata āśāyāśca bhūyānityarthaḥ / anena pūrvamānandamayaśabdoktasajātīyotkṛṣṭatvarūpapūrṇatvasyeha vāyāvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ sūcitā / chāndogaśrutyukto bhūmākhyo viṣayaḥ, kiṃ vāyuruta viṣṇuriti sandehaśca sūcitaḥ / tathā tasyaiva bhūmatvaprāptiriti pūrvapakṣaḥ / tatra prāṇopakramataduttamānuktirūpayuktiśca darśitā bhavati / 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham'; iti vākye sukhaśabdaḥ pūrṇasukhārthaḥ / 'yatsukhaṃ sa bhūmā'; iti vyāsatīrthīyokteḥ, sarvanāmāni paryāyeṇa tattalliṅgabhāñjītyukteśca nirupapadasukhaśabdamātrasyāpi pūrṇasukhārthatvāt / yadananyādhīnapūrṇānandasukhaṃ sa bhūmā guṇataḥ pūrṇo nārāyaṇa ityuddeśyavidheyayorvyatyayaḥ / ata eva svātantryeṇa sukhasya viśeṣaṇāt na muktajīveṣvanaikāntyamityāśayena tadupapādayati - nālpa iti / 'alpe'; apūrṇe muktajīve tatprasādaṃ vinā yataḥ sukhaṃ nāstītyarthaḥ / nigamayati - bhūmaiva sukhamiti / atrāpi vyatyayaḥ /


__________

BBsBh_1,3.2.2:
'utkrāntaprāṇān'; (chāṃ. 7-15-3.) ityāditalliṅgatprāṇaśabdaśca vāyuvācīti /

BBsBhDīp_1,3.2.2:
nanu 'prāṇo vā āśāyā bhūyān'; ityuktaprāṇaśabdasya 'ata eva prāṇaḥ'; ityuktarītyā viṣṇuparatvādviṣṇoreva bhūmatvaprāpteḥ kathaṃ prāṇaśabdabalādvāyorbhūmatvaprāptirityata āha - utkrānteti // ityādīti / luptavibhaktiko nirdeśaḥ / ādiśabdena 'utkrāntaprāṇān śūlena samāsaṃ vyatiṣaṃ dahet nainaṃ brūyuḥ pitṛhāsīti'; samagravākyaṃ gṛhyate / tacca tat liṅgaṃ ca, tasya liṅgamiti ca vigrahaḥ / ayamiti śeṣaḥ / caśabdo 'vadhāraṇe / vāyuvācī ceti bhinnakramaḥ / tathā ca 'ayaṃ'; prāṇaśabdo 'vāyuvācyeva'; na viṣṇuvācī / kutaḥ? 'utkrāntaprāṇān'; ityādau 'talliṅgāt'; tasya prāṇasyotkramaṇādirūpaliṅgaśravaṇāditi yojanā / utkrāntaḥ prāṇo yebhyaste tathoktāḥ / tānmātṛpitrācāryādīn 'samāsaṃ'; sākalyena 'vyatiṣam'; ekadeśena ca śūlena viluṇṭhya yadi dahetputraḥ śiṣyo vā tathā nainaṃ brūyuḥ janāḥ / kimiti? - pitṛhāsīti mātṛhāsīti / mukhyaprāṇasannidhānābhāvāditi bhāvaḥ / iti śrutyarthaḥ /


__________

BBsBh_1,3.2.3:
ato vakti -
sū - oṃ //

bhūmā saṃprasādādadhyupadeśāt | BBs_1,3.8 |
// oṃ // 8 //
'samprasādāt'; pūrṇasukharūpatvāt 'adhyupadeśāt';
sarveṣāmuparyupadeśācca viṣṇureva bhūmā /


BBsBhDīp_1,3.2.3:
siddhāntayatsūtramavatārayati - ata iti // sūtre prasīdatyanena jana iti prasādaḥ sukham, samyakprasādaḥ samprasādaḥ, tasmāditi vigraharḥ / iśvare sukhamiva duḥkhamapi syāditi nāśaṅkyaṃ, pūrṇasukhakāryeṇa samyakprasādena duḥkhābhāvaniścayādityāśayena prayuktaṃ samprasādāditi hetumanūdya vyācaṣṭe - samprasādāditi / uttarasūtrasthacaśabdo 'trākarṣaṇīya ityāśayena 'adhyupadeśāt'; ityetaddhetvantaraparatayānūdya vyākhyāti - adhyupadeśāditi // nāmādīnāṃ sarveṣām 'upari'; taduttamatvena 'upadeśāt'; ukterityarthaḥ / co hetusamuccaye / atrādhītyeva hetuḥ, na tu samagra eko hetuḥ / sa ceśvaravacano bhāvapradhānaḥ, viśeṣānukteḥ akhileśvaratvāditi hetvarthaḥ akhileśatvādityanuvyākhyānasudhokto jñātavyaḥ / asiddhiparihārāyopadeśaparyantaṃ dhāvanam / prāyapāṭhādbhūmno 'khilādhipaprāṇādhipatye akhilādhipatyaṃ siddhyatīti bhāvaḥ / samanvayasūtrādanuvṛttasya tattvitividheyasamarpakasyārthamāha - viṣṇureveti bhūmā viṣṇurevetyanvayaḥ/


__________

BBsBh_1,3.2.4:
'sahasraśīrṣaṃ devaṃ viśvākṣaṃ viśvaśambhuvam /
viśvaṃ nārāyaṇaṃ devamakṣaraṃ paramaṃ padam //
viśvataḥ paramāṃ nityam'; iti hi śrutiḥ (mahānā. 11.) /


BBsBhDīp_1,3.2.4:
pūrṇasukhatvādikaṃ kuto viṣṇutvaniścāyakamityata āha - sahasreti // iti hīti / 'hi'; yasmāt 'iti'; nārāyaṇānuvākagatā śrutirasti, tasmātsamprasādāt viṣṇutvaniścayo bhavatyevetyarthaḥ / 'sahasraśīrṣaṃ'; sahasrapadopalakṣitāmitamūrdhānaṃ 'devaṃ'; prakāśarūpaṃ viśvato darśanādakṣyasyeti viśvākṣaṃ 'viśvaśambhuvaṃ'; pūrṇasukhāśrayaṃ 'viśvaṃ'; jagatpraviṣṭatvena vartamānaṃ 'nārāyaṇaṃ'; muktasaṅghe vyaktam 'akṣaraṃ'; svarūpato nāśarahitam akṣeṣu ramamāṇaṃ vā / parebhyo brahmādibhyo 'dhikatvena mīyata iti parā mā yasyeti vā paramastaṃ paramaṃ 'padaṃ'; prāpyaṃ viśvataḥ paramaścāsāvaśceti vigrahaḥ, savarṇadīrghaḥ / somapāśabdavadayaṃ śabdaḥ / sudhārītyā ābantatvāśrayeṇa liṅgavyatyayo vā / tathā ca 'viśvataḥparamāṃ'; sarvasmāduttamam akāravācyaṃ sarvottamaṃ vā 'nityaṃ'; dehato nāśarahitaṃ 'viśvaṃ'; guṇaiḥ pūrṇaṃ yajñeṣu haviḥsvīkaraṇāt harivarṇatvācca 'hariṃ'; 'devaṃ'; krīḍādiguṇakaṃ 'nārāyaṇaṃ'; tadākhyaṃ devaṃ tadviśvamupajīvatīti śrutyarthaḥ / yadyapi viśvataḥ paramam iti drāviḍapāṭhaḥ / tathāpyāndhrapāṭhamanusṛtya paramāmityuktam /


__________

BBsBh_1,3.2.5:
'tamutkrāmantaṃ prāṇo 'nūtkrāmati'; (bṛ. 6-4-2.)
ityādinā notkramaṇādiliṅgavirodho 'pi // 8 //


BBsBhDīp_1,3.2.5:
atra prāṇaśabdena viṣṇorvācyatvāṅgīkāre prāguktatkramaṇādiliṅgavirodha ityato netyāha - tamiti // prathamādiśabdena taduttaravākyāni dvitīyena talliṅgāntarāṇi ca gṛhyante / apiśabdaḥ samuccaye, yadyapi tathāpītyarthe ca / tathā ca - na kevalaṃ prāṇaśabdopakramavirodhaḥ, tasya viṣṇuparatvāt, kintu 'api'; atra prāṇaśabdena viṣṇorvācyatvāṅgīkāre utkramaṇādiliṅgavirodho nāsti / kutaḥ? 'api'; tathāpi sarvagate 'pi viṣṇāvutkramaṇādiliṅgasya 'tamutkrāmantam'; ityādinā vājasaneyavākyena siddhatvāditi yojanā / śrutisiddher'the lokadṛṣṭivirodho 'kiñcitkara iti bhāvaḥ / 'tasya haitasya hṛdayasyāgraṃ pradyotate / tena pradyotenaiṣa ātmā niṣkrāmati'; (bṛ. 6-4-2.) iti pūrvavākye prakṛtaḥ paramātmā tacchabdena parāmṛśyate / tathā ca pradyotitahṛdayāgreṇāparokṣajñānidehāt 'utkrāmantaṃ'; nirgacchantaṃ paramātmānamanusṛtya 'prāṇo'; mukhyavāyuḥ 'utkrāmati'; dehānnirgacchatīti śrutyarthaḥ /


__________

BBsBh_1,3.2.6:
sū - oṃ //
dharmopapatteś ca | BBs_1,3.9 |
// oṃ // 9 //
sarvagatatvādidharmopapatteśca // 9 //
// iti bhūmādhikaraṇam // 2 //


BBsBhDīp_1,3.2.6:
yuktyantareṇa viṣṇorbhūmatvapratipādakaṃ sūtramupanyasya vyācaṣṭe - dharmeti // ādipadena svātantryasvapratiṣṭhitvādikaṃ gṛhyate / asya hetorviṣṇureva bhūmeti pradhānasādhyenānvayaḥ / yadyapi chāndogye 'yatra nānyat'; (chāṃ. 7-24-1.) iti svātantryabodhakavākyānantaraṃ 'sa evādhastāt'; (chāṃ. 7-25.) iti sarvagatatvābhidhāyakavākyaśravaṇāt prathamaśrutasvātantryadharmaṃ svaśabdena gṛhītvā sarvagatatvāmādiśabdena grāhyam / tathāpi tadvākye bhūmatvaniyatasarvagatatvasya spaṣṭaṃ pratītestadeva vācakaśabdena gṛhītamiti draṣṭavyam / anena - sūtre co yuktisamuccaye dharmaśabdātparamanveti / liṅgasya niravakāśatvajñāpanāyopapattiparyantaṃ dhāvanam / tathā ca na kevalaṃ samprasādādeḥ, kintu 'sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvam'; (chāṃ. 7-25-1.) iti vākye, tathā - 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā'; (chāṃ. 7-24-1.) iti vākye, tathā - 'sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni'; (chāṃ. 7-24-1.) ityādi vākye ca sarvagatatvādidharmaśravaṇācca bhūmā viṣṇureva, teṣāṃ ca dharmāṇāṃ viṣṇāvevopapatteriti sūtrārtha ukto bhavati / 'saḥ'; bhūmaśabdito nārāyaṇaḥ adhaḥ upari paścātpurastāddakṣiṇata uttarataḥ sarvatrāsti / tatprayojanamāha - sa evedaṃ sarvamiti / tenaivedaṃ jagadvyāptaṃ sa eva sarvasattāpradastadarthameva sarvatra tiṣṭhatītyarthaḥ / 'yatra'; yadvinā yadadhīnaṃ vinā anyannapaśyatyadhikārī sarvameva tadadhīnaṃ paśyati, tathaiva śṛṇoti, vijānāti ca sa bhūmetyarthaḥ / 'yatra'; yasmin dṛṣṭe 'nyatsvatantraṃ na paśyatīti vā / he 'bhagavo'; bhagavān sa bhūmā kasmin pratiṣṭhita iti nāradapraśne mahimaguṇātmake 'sve'; svasmin svakīye mahimni vā svayaṃ 'pratiṣṭhitaḥ'; āśrita iti sanatkumāraḥ pratyāheti śrutyarthaḥ // 2 //
// iti bhūmādhikaraṇam // 2 //


______________________________________________________________


// 3. akṣarādhikaraṇam //

BBsBh_1,3.3.1:
adṛśyatvādiguṇā viṣṇoruktāḥ / 'adṛṣṭaṃ draṣṭraśrutaṃ
śrotṛ'; (bṛ. 5-8-11.) ityādinā / 'ahaṃ somamāhanasaṃ
bibharmi'; (ṛ. 10-125-2.) ityādestasyāpi
sambhavānmadhyamākṣarasyoktā iti /


BBsBhDīp_1,3.3.1:
atrādhikaraṇe 'kṣaranāmasamanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ ca darśayati -adṛśyatvādīti // uktāityasyāvṛttiḥ / te iti śeṣaḥ / ādyādiśabdenāgrāhyatvādi gṛhyate / guṇā ityanena candrādityādyādhāratvaguṇo 'pi gṛhyate / dvitīyādiśabdena 'aśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛnānyadato 'sti draṣṭṛ nānyadato 'sti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ etasmin khalvakṣare gārgyākāśa otaśca protaśca'; (bṛ.5-8-11.) iti śiṣṭavākyam, tathā - 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'; (bṛ. 5-8-9.) iti vākyaṃ ca gṛhyate / tṛtīyādiśabdena 'ahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam'; (ṛ. 10-125-2.) iti vākyam, tathā - ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam // (gī. 12-3.)
iti gītāvākyam /
āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ //
iti tadbhāṣyodāhṛtavākyaṃ ca gṛhyate / caśabdenākṣaraśabdasya śrītattve prasiddheśceti akṣarapadasūcito hetuḥ samuccīyate / tasyetipadamāvartate, vipariṇamyate ca / na kevalaṃ viṣṇoreva, kintu 'tasya'; akṣarasyāpītyaperarthaḥ / viṣṇujaḍavyāvṛttyarthaṃ - madhyameti / 'bhūmatvaprāptiḥ'; iti pūrvapākyādbuddhyā vivekena prāptiritipadamatrānuvartate / tathā ca - pūrvamadṛśyatvādhikaraṇe ye adṛśyatvādiguṇā akṣarasya viṣṇoruktāḥ / te vājasaneyake 'tadvā etadakṣaraṃ gārgi adṛṣṭaṃ draṣṭṛ'; ityādinā vākyena 'madhyamākṣarasya'; śrītattvasya 'uktāḥ'; ucyante ityekā yojanā / aparā tu - 'tasya'; teṣāmadṛśyatvādiguṇānāṃ 'tasya'; tasmin madhyamākṣare 'pi sambhavādyuktatvāt 'tasya'; candrādyādhāratvaliṅgasyāpi 'ahaṃ somamāhanasam'; ityādivākyāttasminnakṣare upapatteḥ 'tasya'; akṣaraśabdasya tasmin madhyamākṣare prasiddheśca 'tasya'; madhyamākṣarasyāpi 'tasya'; akṣaranāmavācyatvasya prāptiriti / tatrādyayojanāyām adṛśyatvādhikaraṇoktādṛśyatvādiguṇakākṣarasya viṣṇvanyatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / tathākṣarākhyo viṣayaḥ, draṣṭṛtvābhidhāyakottaravākyaparyālocanayā jaḍavyāvṛtteḥ / kiṃ cetanaprakṛtirutaviṣṇuriti saṃśayaśca sūcitaḥ / dvitīyayojanāyāṃ sayuktikaḥ pūrvapakṣaḥ pradarśita iti jñātavyam / 'tadvā'; ityādeḥ siddhāntarītyāyamarthaḥ - 'tat'; ākāśāśrayatvena vakṣyamāṇam 'akṣaraṃ'; na kṣaratītyakṣaraśabdavācyaṃ brahma 'etat'; etallakṣaṇakaṃ ca prasiddham / tadevāha - adṛṣṭamityādinā / anyaiḥ sākalyena adṛṣṭatvātsvayaṃ draṣṭṛtvādadṛṣṭaṃ draṣṭrityucyate / evamuttaravākyamapi vyākhyeyam / draṣṭṛtvādau viśeṣamāha - neti / 'ataḥ'; akṣarādanyat svātantryeṇa draṣṭṛ śrotṛ mantṛ jñātṛ ca nāstītyarthaḥ / 'etasmin'; evaṃbhūte 'kṣaraśabdite brahmaṇi dīptinimittākāśapadoktaṃ śrītattvam 'otaśca protaśca'; atrotaṃ ca protaṃ ca / tathā ca sarvakāreṇa tadāśritaṃ khalvityarthaḥ /
gārgīti yājñavalkyakartṛkapatnīsambodhanam / 'etasya vā akṣarasya'; viṣṇoḥ 'praśāsane'; ājñāyāmiti nimittasaptamī / tathā ca ājñāmātrāt 'sūryācandramasau'; 'keśau sūryavidhū matau'; iti bṛhadbhāṣyokterbrahmarudrau bhāṣyaṭīkārītyā prasiddharavicandrau ca 'vidhṛtau'; viśeṣeṇa dhṛtau bhavata iti / pūrvapakṣī tu akṣaraśabdaṃ śrītattvaparaṃ manyate / tatpakṣe ākāśaśabdaḥ prakṛtyanyatatpoṣyaparaḥ /
aham 'āhanasaṃ'; svābhimanyamānalatādvārā yajñeṣvabhiṣūyamāṇaṃ 'somaṃ'; somalatābhimāninaṃ candraṃ tvaṣṭāraṃ ca 'uta pūṣaṇaṃ'; pūṣaṇaṃ ca bhagaṃ ca 'bibharmi'; dadhāmītyaṃbhraṇīvākyasyārthaḥ / tvaṣṭrādayastu sūryaprabhedāḥ / tattvapradīpasattarkadīpāvalyostu bṛhadbhāṣyānusāreṇa 'somam'; umayā sahitam 'āhanasam'; āsamantāt hantāraṃ saṃhartāraṃ rudraṃ bibharmīti vyākhyātam /
'akṣaraṃ'; dehato 'pyavināśi, 'anirdeśyaṃ'; śabdāgocaraṃ, 'sarvatragaṃ'; deśato vyāptam, 'acintyaṃ'; manasāgrāhyaṃ, guṇabāhulyāt, kūṭe ākāśe 'bhimānitvena tiṣṭhatīti 'kūṭastham', 'acalaṃ'; kadāpi svapadādabhraṣṭaṃ 'dhruvam'; utpattivināśaśūnyam, 'avyaktaṃ'; śrītattvaṃ ye paryupāsate iti gītārthaḥ /
pralaye 'abhūtam'; ajātam 'aprajñātaṃ'; pratyakṣāvedyam avedyalakṣaṇatvādalakṣaṇam ata eva 'atarkyam'; anumānāvedyam 'avijñeyam'; āgamāvedyam anādyavidyābhimānitvāt, tamaḥśabdavācyamidaṃ lakṣmyākhyaṃ tattvaṃ 'prasuptamiva'; nirvyāpāraṃ 'sarvataḥ'; sarvatrāsīditi smṛtyarthaḥ /


__________

BBsBh_1,3.3.2:
ato brūte -
sū - oṃ //

akṣaramambarāntadhṛteḥ | BBs_1,3.10 |
// oṃ // 10//
'etasmin khalvakṣare gārgyākāśa otaśca protaśca';
(bṛ. 5-8-11.) ityambarāntasya sarvasya dhṛterbrahmaivākṣaram /


BBsBhDīp_1,3.3.2:
siddhāntayatsūtramavatārayati - ata iti // sūtre gahanārthatvātprathamaṃ hetubhāgaṃ vyākariṣyamāṇo 'siddhiparihārāya śrutimudāharati - etasminniti / itītyanantaraṃ 'vākye'; iti śeṣaḥ / anyapadārthaṃ darśayanvigrahaṃ darśayati - ambareti / ambaramākāśaḥ anto yasya sarvasya pṛthivyāderdhārakatvokterityarthaḥ / yadyapi 'etasmin'; iti vākye 'mbaradhṛtirevocyate / na tu tadantarasarvadhṛtiḥ / tathāpi 'yadūrdhvaṃ gārgi divo yadarvākpṛthivyā yadantarā dyāvāpṛthivī...... ākāśa eva tadotaṃ ca protaṃ ca'; (bṛ. 5-8-7.) ityanenākāśasya citprakṛteḥ sarvādhāratvamuktvānantaram 'etasmin'; iti vākye 'kṣarasya tādṛśaprakṛtyādhāratvokteḥ prakṛtidvārākṣarasyāmbarāntasarvādhāratvamatroktameveti na doṣaḥ / etacca sūtre 'mbarāntetyantapadaprayogātsūcitam / sūtre tattvityanuvṛttapadadvayopetapratijñābhāgaṃ vyākhyāti - brahmaiveti / akṣaraṃ brahmaivetyanvayaḥ / anena akṣarasya 'etasmin'; iti prakṛtidvārā'kāśāntasarvādhāratvaśruterakṣaraṃ brahmaiveti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.3.3:
ya u tridhātu pṛthivīmuta dyā meko dādhāra bhavanāni viśvā / (ṛ. 1-154-4.)

BBsBhDīp_1,3.3.3:
sarvādhāratvaṃ kuto viṣṇutvaniścāyakamityataḥ tasya viṣṇuliṅgatvena śrutisiddhatvādityāha - ya iti // vyākhyāteyaṃ śrutirjanmanaye /


__________

BBsBh_1,3.3.4:
bhartā sanbhriyamāṇo bibharti /
eko devo bahudhā niviṣṭaḥ /
yadā bhāraṃ tandrayate sa bhartum /
parāsya bhāraṃ punarastameti / (tai.ā. 3-14.)


BBsBhDīp_1,3.3.4:
'bhartā san'; iti taittirīyāṇāṃ śrutiḥ / 'devaḥ'; prāṇākhyo bhagavān svayaṃ jagatā jīvena vā hṛdi bhriyamāṇaḥ tat 'bibharti'; dhatte puṣṇāti ca / tarhi jagadīśayoḥ sāmyāpattirityata āha - bhartā sanniti / jagato mūlabhartā sanneva bhriyamāṇaḥ, na svakīyasthityetyarthaḥ / nanvekasyaiva bhagavataḥ bhartā bhriyamāṇo bibhartītyanekavidhavyavahāraviṣayatvaṃ kathamityata āha - eko bahudheti / eko 'pi bhartṛtvādinā 'bahudhā'; bahurūpeṇa ca 'niviṣṭo'; vyāpta ityarthaḥ / tatra praviṣṭa iti vā / 'yadā bhāraṃ tandrayate sa bhartuṃ parāsya bhāraṃ punarastameti'; iti vākyaśeṣaḥ / 'sa'; viṣṇuryadā taṃ jagadbhāraṃ 'parāsya'; adho nidhāya punarbhartuṃ 'tandrayate'; necchati tadā asau bhāraḥ 'astameti'; naśyatītyarthaḥ /


__________

BBsBh_1,3.3.5:
yasminnidaṃ saṃcavicaidhi sarvaṃ
yasmin devā adhi viśve niṣeduḥ / (mahānā. 1-2.)
ityādiśruteḥ /


BBsBhDīp_1,3.3.5:
'yasmin'; ityapi taittirīye 'nyadvākyam / atra yacchabdasya 'tadeva brahma paramam'; (mahānā. 1-6.) ityuttaravākyasthatacchabdenānvayaḥ / cau prakārasamuccaye / tathā ca - 'yasminnidaṃ'; sarvaṃ jagat 'saṃ'; samyak 'vi'; vividhaṃ 'caidhi'; avardhata / edhaterliṅi chāndasaṃ rūpametat / yadvā - edhivardhate / astīti vārthaḥ / asmin pakṣe asterlaṭi madhyamapuruṣaikavacane chāndasaṃ rūpam / vastuto loṭi madhyamapuruṣaikavacane rūpametat / yasmiṃśca 'viśve'; sarve devāḥ 'adhiniṣeduḥ'; yamadhyagustadeva brahmetyarthaḥ / ityādiśruterityasya ambarāntadhṛterityanenānvayaḥ / brahmaṇyavagatāyā iti śeṣaḥ / tṛtīyārthe pañcamī / ādiśabdena 'yenāvṛtaṃ khaṃ ca divaṃ mahīṃ ca yenādityastapati tejasā bhrājasā ca'; (mahānā. 1-3.) ityādikam, 'tameva mṛtyumamṛtaṃ tamāhustaṃ bhartāraṃ tamu goptāramāhuḥ'; (tai.ā. 3-14.) ityādi ca gṛhyate / tathā ca viṣṇuliṅgatvena śrutisiddhāt sarvādhāraṇāt viṣṇutvaniścayo bhavatyeveti bhāvaḥ /


__________

BBsBh_1,3.3.6:
pṛthivyādi prakṛtyantaṃ bhūtaṃ bhavyaṃ bhavacca yat /
viṣṇureko bibhartīdaṃ nānyastasmātkṣamo dhṛtau //
iti ca skānde /


BBsBhDīp_1,3.3.6:
viṣṇuvadanyasyāpi sarvādhāratvaṃ kiṃ na syādityata āha - pṛthivyādīti // prakṛtyantapadena sautrāntapadaṃ vyākhyātam / 'bhūtam'; atītaṃ 'bhavyaṃ'; bhaviṣyat 'bhavat'; vartamānaṃ 'yat'; idaṃ viśvaṃ tadviṣṇuḥ 'eka eva'; asahāyo bibharti / tasya dhṛtau tasmādviṣṇoranyaḥ 'kṣamaḥ'; samartho netyarthaḥ / iti skānda ityasya 'uktatvāt'; ityadhyāhāreṇa na sāvakāśatvaṃ liṅgasyeti vākyaśeṣeṇānvayaḥ /


__________

BBsBh_1,3.3.7:
sū - oṃ //
sā ca praśāsanāt | BBs_1,3.11 |
// oṃ // 11 //
sā ca dhṛtiḥ prasāsanāducyate / 'etasya vā akṣarasya praśāsane
gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'; (bṛ. 5-8-9.) ityādinā /


BBsBhDīp_1,3.3.7:
yuktyantareṇa viṣṇorevākṣaratvaṃ pratipādayatsūtramupanyasya vyācaṣṭe - sā ceti // 'sā ca'; sarvadhṛtirapi ityādinā praśāsanāducyate yato 'to 'pi brahmākṣaramityanvayaḥ / ādiśabdenaivaṃrūpāṇyekaprakaraṇagatānekavākyāni gṛhyante / anena - yadā 'sā'; pūrvoktā sarvadhṛtireva akṣarasya viṣṇutvasādhikā, tadā sutarāṃ, yā tu 'etasya'; iti śrutivākye 'kṣarasya praśāsanādeva asaṅkucitaviṣayānanyāyattaprakṛṣṭājñāmātrādeva sarvadhṛtirucyate seti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.3.8:
tacca praśāsanaṃ viṣṇoreva /

BBsBhDīp_1,3.3.8:
nanu sarvadhṛtihetupraśāsanena kuto 'kṣarasya viṣṇutvaniścaya ityatastasya viṣṇukartṛkatvādityāha - tacceti/ sarvadhṛtikāraṇaṃ praśāsanaṃ tvityarthaḥ / na kevalaṃ sarvadhṛtiḥ, kintu taddhetupraśāsanaṃ ceti samuccaye vā caśabdaḥ / 'viṣṇoreva'; viṣṇukartṛkameva / na tvanyakartṛkamiti evārthaḥ / evakārasyottaratropayogaḥ /


__________

BBsBh_1,3.3.9:
saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi / (ṛ. 1-164-36.)

BBsBhDīp_1,3.3.9:
kuta etajjñāyata ityatastaccetyanena pratijñātārthe śrutiṃ pramāṇayati - sapteti // ā ṛddhagarbhāḥ ārdhagarbhāḥ / brahmāṇḍākhyātisamṛddhagarbhāḥ / nigaraṇena bhriyanta iti garbhāstadāvaraṇabhūtā iti yāvat / reta iti liṅgavyatyayenaikavacanaṃ prathamābahuvacanārthe / tathā ca - 'bhuvanasya'; lokasya 'retaso'; ratipradāḥ sārabhūtā vā / yadvā - bhūmatvātpūrṇatvādvananīyatvādbhajanīyatvādbhuvanasya viṣṇo retorūpāḥ 'sapta'; mahadahaṅkārapañcamahābhūtākhyāḥ brahmādayo devāḥ / bhavanasya 'reto'; retaso jagadratipradasya viṣṇoḥ 'pradiśā'; ādeśenājñayā 'vidharmaṇi'; vividhaviśvadhāraṇe tiṣṭhantīti ṛṅmantrārthaḥ / viśveśvaratīrthīye tu 'ardhasya'; viṣṇoḥ 'garbhāḥ'; sapta devāḥ bhuvanasya 'retaḥ'; kāraṇam / ete ca viṣṇoḥ pradiśā vidharmaṇi tiṣṭhantītyartha uktaḥ /


__________

BBsBh_1,3.3.10:
caturbhissākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīravīvipat / (ṛ. 1-155-6.) ityādiśruteḥ /

BBsBhDīp_1,3.3.10:
'caturbhiḥ'; iti vākyaṃ tu janmanaye vyākhyātam / evaṃjātīyakaśrutirādiśabdārthaḥ / śruterityasya jñāyata ityadhyāhāreṇa tacceti pūrvavākyenānvayaḥ /


__________

BBsBh_1,3.3.11:
ekaśśāstā na dvitīyo 'sti śāstā /
yo hṛcchayastamahamiha bravīmi /


BBsBhDīp_1,3.3.11:
sarvadhṛtihetupraśāsanaṃ viṣṇorivānyasyāpi kiṃ na syādityata āha - eka iti // idaṃ ca bhāratavākyaṃ sabhāparvagam / 'śāstā'; sarvadhṛtihetvājñākartā / 'ekaḥ'; na tu dvitīyo 'sti, sa ca viṣṇurevetyarthaḥ / 'garbhe śayānaṃ puruṣaṃ ko 'sti śāstā'; iti śiṣṭavākyam / 'yo hṛcchayaḥ'; ityanyadvākyamuttaravākyaparyālocanayā prakṛtasaṅgatam / 'yaḥ'; sarvadhṛtihetupraśāsanāya 'hṛcchayaḥ'; sarvahṛdayanivāsī tamahamiha sthāne bravīmītyarthaḥ /


__________

BBsBh_1,3.3.12:
na kevalaṃ me bhavataśca rājan /
sa vai balaṃ balināṃ cāpareṣām /
ityādeśca // 11 //


BBsBhDīp_1,3.3.12:
'na kevalam'; ityādi hiraṇyakaśipuṃ prati prahlādavākyam / he rājan na kevalaṃ me bhavataśca 'saḥ'; bhagavān 'balaṃ'; balaprado dhṛtihetuḥ, kintvanyeṣāṃ balināṃ ca balamityarthaḥ / ityādeścetyasya 'tacca praśāsanaṃ viṣṇoreveti jñāyate'; ityanenānvayaḥ / anena viṣṇorevetyevakārasya kṛtyaṃ sūcitam /


__________

BBsBh_1,3.3.13:
sū - oṃ //
anyabhāvavyāvṛtteśca | BBs_1,3.12 |
// oṃ // 12 //
'asthūlamanaṇu'; (bṛ. 5-8-8.) ityādinā sthūlāṇvādīnāmanyavastusvabhāvānāṃ vyāvṛtteśca /


BBsBhDīp_1,3.3.13:
hetvantareṇa viṣṇorevākṣaratvaṃ pratipādayatsūtraṃ paṭhitvā vyācaṣṭe - anyeti // ādiśabdena 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadanti asthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo 'vāyvanākāśamasaṅgamarasamagandhamacakṣuṣkamaśrotramavāgamano 'tejaskamapramāṇamamukhamamātramanantaramabrāhmaṃ na tadaśnāti kiñcana na tadaśnāti kaścana'; (bṛ. 5-8-8.) iti samagravākyaṃ gṛhyate / 'sthūlāṇvādīnām'; iti bhāvapradhāno nirdeśaḥ / vyāvṛtterityanantaraṃ 'kathanāt'; iti śeṣaḥ / co hetusamuccaye / asyāpi brahmaivākṣaramiti pūrveṇānvayaḥ /
anena - na kevalaṃ pūrvoktahetubhyāṃ, kintvanyeṣāṃ sakalavastūnāṃ bhāvānāṃ svarūpāṇāṃ sthaulyādidharmāṇāṃ vyāvṛtteḥ ananyāpekṣārāhityasya 'asthūlam'; ityādinākṣare kathanādapyakṣaraṃ brahmaiveti sūtrārtha ukto bhavati /
śrutyarthastu - 'tat'; ākāśāśrayatvena vakṣyamāṇam 'akṣaraṃ'; na kṣaratītyakṣaraśabdavācyaṃ brahma etallakṣaṇakaṃ 'brāhmaṇāḥ'; jñānino 'bhivadanti vai prasiddham / tatkiṃ lakṣaṇamityata āha - asthūlamiti / sthūlaṃ mahat / svaprabuddhārthāntaraṃ tu - 'etat'; akṣaraṃ brāhmaṇāḥ 'tat'; citprakṛtyākhyamiti vadanti pūrvapakṣayanti tadbrahmetyabhivadanti siddhāntayanti / siddhāntasādhakaṃ hetumevāha - asthūlamityādineti / anena 'prasiddhasthūlasūkṣmādivailakṣaṇyājjanārdanaḥ'; iti bṛhadbhāṣyoktarītyā prasiddhasthūlādivailakṣaṇyamucyate / sthūlāṇvādipadasya bhāvapradhānatve tu lokikasthaulyādirāhityamanenoktaṃ bhavati / 'alohitaṃ'; lohitaśabditaraktādyupalakṣitaprākṛtarūpasāmānyarahitam / 'asnehaṃ'; prākṛtasneharahitam / 'acchāyaṃ'; 'chāyātvavidyā samproktā'; iti vacanādajñānarahitam / jīvadehasyeva chāyārahitaṃ ca / 'atamaḥ'; āvaraṇarahitam / 'avāyu'; pīḍārūpaśvāsocchvāsarahitam / yadvā - vyāsatīrthīyoktarītyā avāyvanākāśamatejaskamityetaistadārabdhaśarīrarahitamityucyate / ata eva 'acchāyamatamo 'vāyvanākāśam'; ityatra sarvātmanā niṣedha ityuktaṃ sudhāṭīkayoḥ/ 'asaṅgaṃ'; sarvagatamapi tatkṛtaleparahitam / arasamagandhamityābhyāmupalakṣaṇayā prākṛtarasagandhādirāhityamucyate / acakṣuṣkamityādinā prākṛtasvabhinnacakṣurādirāhityam / 'atejaskaṃ'; prākṛtavarcorahitam / 'aprāṇam'; uktacakṣurādivyatiriktaprākṛtajñānendriyakarmendriyarahitam / vyāsatīrthīyoktarītyā prāṇavāyurahitamiti vā / 'amukhaṃ'; prākṛtavigraharahitaṃ vā / 'amātraṃ'; parimitiśūnyam / mīyante ebhiriti mātrā indriyāṇīti ṭīkokteḥ amātraṃ cakṣurādīndriyarahitamiti vyāsatīrthīyoktiḥ / sarvātmanā śarīrārambhakapañcamātraśūnyaṃ vā / na vidyate 'ntaraṃ bāhyaṃ ca yasmāttadanantaramabāhyam, idameva sarvasmādantaraṃ bāhyaṃ cetyarthaḥ / 'tat'; brahma 'kiṃ ca na'; annādikaṃ śubhamaśubhaṃ vā sāśanānaśanatvena naradevau yathoditau /
attiṃ vināpyadaurbalyāttathānattirharerbhujiḥ //
iti smṛterupajīvanārthaṃ 'nāśnāti'; nātti / 'kaścana'; ko 'pi samarthaḥ 'tat'; brahma 'nāśnāti'; na saṃharatīti /


__________

BBsBh_1,3.3.14:
'asthūlo 'naṇuramadhyamo madhyamo 'vyāpako vyāpako yo 'sau harirādiranādiraviśvo viśvaḥ saguṇo nirguṇaḥ'; ityāderviṣṇoreva
te dharmāḥ /


BBsBhDīp_1,3.3.14:
laukikasthaulyādirāhityaṃ kathaṃ viṣṇutvaniścāyakaṃ, taddharmatvenāniścitatvādityata āha - asthūla iti/ 'asthūlaḥ'; laukikamahattvarahitaḥ, 'anaṇuḥ'; laukikāṇutvarahitaḥ, 'amadhyamaḥ'; laukikamadhyamaparimāṇarahitaḥ / na ca parimāṇādirāhitye viṣṇorasvabhāvatvāpattiriti vācyam / laukikasthaulyādirāhitye 'pyalaukikaparimāṇādisadbhāvādityāha - madhyama ityādinā // na cānena sthūlatvāderanukternacoktaparihāra iti vācyam / 'madhyamo vyāpakaḥ'; ityādyukteḥ sthūlo 'ṇuścetyupalakṣakatvāt / na camadhyamaparimāṇavattve viṣṇoranityatvāpattiriti vācyam / anityatvānāpādakamadhyamaparimāṇābhyupagamāt / tattvapradīpe tu 'amadhyamo'; madhyamaparimāṇaniyativarjitaḥ 'vyāpto 'ṇurmadhyamastathā'; ityukteḥ madhye mīyamānatvānmadhyama iti vyākhyātam / asmin pakṣe niyatamadhyamaparimāṇa- śūnyatvānnānityatvamiti parihāro 'bhipretaḥ / na vidyate 'nyo vyāpako yasyāsāvavyāpakaḥ / lokavilakṣaṇavyāpaka iti vā / 'vyāpakaḥ'; sarvadeśakālavyāpī / ādiḥ kāraṇamanādistacchūnya utpattiśūnya iti vā / na vidyate viśvaḥ pūrṇo yasmādaviśvaḥ / pūrṇatvādviśvaḥ / yadvā - 'aviśvo'; laukikeṣvapraviṣṭaḥ / 'viśvaḥ'; jagaddhṛdayaṃ vā praviṣṭaḥ / 'saguṇo'; jñānānandādiguṇavān / 'nirguṇaḥ'; sattvādiguṇahīna ityarthaḥ / 'ityādeḥ'; itivākyāt / ādiśabdena 'aṇoraṇīyānmahatomahīyān'; (kaṭha. 2-20.) iti kaṭhaśrutirgṛhyate / 'te'; asthūlatvādayaḥ / yata iti niścitā iti śeṣaḥ / asya ataste akṣarasya viṣṇutvaniścāyakā bhavantītyupaskṛtavākyenānvayaḥ / nanu tathāpi te viṣṇoreveti kathaṃ, yasmātte 'prākṛtavigrahe madhyamākṣare 'pi santi / naiṣa doṣaḥ - yataste yatra bhagavadapekṣayaiva santi / anyānapekṣā eva dharmāhyatra hetutvena vivakṣitāḥ /


__________

BBsBh_1,3.3.15:
asthūlo 'naṇurūpo 'sāvaviśvo viśva eva ca /
viruddhadharmarūpo 'sāvaiśvaryātpuruṣottamaḥ //
iti ca brāhme // 12 //
// iti akṣarādhikaraṇam // 3 //


BBsBhDīp_1,3.3.15:
nanu laukikaparimāṇādirāhityaṃ kathaṃ viṣṇoryuktaṃ, loke sarvapadārthānāṃ prākṛtaparimāṇasyaiva darśanādityata āha - asthūleti // 'asau puruṣottamaḥ'; bhagavān 'asthūlo 'naṇurūpo bhavati'; prākṛtalaukikasthūlāṇutvarūpadharmarahitavapurbhavati / evaṃ 'aviśvo viśvaśca'; lokabahirbhūto lokāntargataśca bhavati / tathā viruddhadharmarūpaśca bhavati / loke parasparaṃ viruddhāḥ sthūlatvāṇutvādayo dharmāḥ svarūpabhūtā yasya saḥ tathoktaḥ / kathamityato ghaṭakamāha - aiśvaryāditi // acintyaiśvaryasāmarthyādityarthaḥ / aiśvaryādevetyanena nātropapādakāntaramanveṣaṇīyamutyuktaṃ bhavati / iti brahmāṇḍe ityasya uktatvāt yuktā ityadhyāhāreṇa te dharmāḥ viṣṇoryuktā eveti pūrvavākyenānvayaḥ /
// iti akṣarādhikaraṇam // 3 //


______________________________________________________________


// 4. sadadhikaraṇam //

BBsBh_1,3.4.1:
'sadeva somyedamagra āsīt'; (chāṃ. 6-2-1.) ityādinā sataḥ sraṣṭṛtvamucyate /

BBsBhDīp_1,3.4.1:
atrādhikaraṇe 'nekaprakaraṇātmakaṃ 'sadeva'; ityādisthānaṃ samanvīyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛsya viṣayādikaṃ ca sūcayati - saditi // 'ityādinā'; chāndogyavākyena / ādiśabdena 'ekamevādvitīyaṃ, (chāṃ. 6-2-1.) tattejo 'sṛjata, (chāṃ. 6-2-3.) sanmūlāḥ somyemāḥ, (chāṃ. 6-8-6.) satā somya tadā sampanno bhavati'; (chāṃ. 6-8-1) ityādikaṃ gṛhyate / taccetyataḥ tadityākṛṣyate / tathā ca ityādinā sataḥ 'tat'; janmanayoktaṃ 'sraṣṭṛtvam'; ananyādhīnakāraṇatvam / upalakṣaṇametat / sarvottamatvasarvādhāratvasuptigamyatvādikaṃ ca 'ucyate'; pratipādyate iti yojanā / anena janmādhikaraṇoktakāraṇatvasya viṣṇvanyasmin pradhāne ākṣepāttenāsya ākṣepikī saṅgatiruktā bhavati / tathā viṣayavākyam, sadākhyo viṣayaścoktaḥ / 'sadeva'; ityuddālakavākyam / he 'somya'; bhaktijñānalakṣaṇasomārha śvetaketho 'idam'; asya jagataḥ 'agre'; tatsṛṣṭeḥ pūrvaṃ pralaye sacchabdoktaṃ brahmaivāsīt svātantryeṇeti śeṣaḥ/ tatsat 'ekamevādvitīyaṃ'; svagatasvāvayavabhedābhedaśūnyaṃ sarvottamam / prajāḥ 'sanmūlāḥ'; sadbrahmaiva mūlaṃ yāsāṃ tāstathoktāḥ / 'tadā'; suptau satā sampanno bhavati supta iti siddhānte śrutyarthaḥ / brahmalakṣaṇābhidhāyakānekavākyasaṅgrahakādiśabdaprayogena siddhānte 'pyatra pradhānasya pratipādyatvābhyupagamenāniṣṭābhāvādadhikaraṇavaiyarthyamiti śaṅkā nirastā bhavati / atra prakaraṇe śrutānāṃ brahmalakṣaṇānāṃ pradhāne 'sambhavena brahmaṇo 'pi pratipādyatvena pradhānamātrasya pratipādyatvānabhyupagamāt /


__________

BBsBh_1,3.4.2:
tacca sat 'bahu syāṃ prajāyeya'; (chāṃ. 6-2-3.) iti pariṇāmapratīterna viṣṇuḥ /

BBsBhDīp_1,3.4.2:
sayuktikaṃ pūrvapakṣayati - tacceti // ca śabdaḥ pradhānamiti padākarṣako 'vadhāraṇe ca / tadityāvṛttaṃ vipariṇamyate / tathā ca 'tat'; chāndogye śrutaṃ satpradhānameva bhavet, na tu viṣṇuḥ / kutaḥ ? 'tasya'; sato 'bahu syām'; ityuttaravākyena bahubhāvākhyapariṇāmasya vikārasya pratīteriti yojanā / 'prajāyeya'; prajanayeyaṃ jagatsṛjāni/ tadarthaṃ 'bahu syām'; niyāmakabahurūpī bhaveyamiti / 'bahu syām'; tadarthaṃ prajāyeyeti vā śrutyarthaḥ /


__________

BBsBh_1,3.4.3:
sa hi 'avikārassadā śuddho nitya ātmā sadā hariḥ';
ityādināvikāra prasiddha iti /



BBsBhDīp_1,3.4.3:
vikāritvapratītāvapi kuto 'yaṃ na viṣṇurityata āha - sa hīti // 'hi'; yasmāt 'saḥ'; viṣṇuḥ 'avikāraḥ sadā'; ityādipramāṇairavikāraḥ 'prasiddhaḥ'; tattvena niścitastasmāt tadasambhavāt pradhāne ca tatsambhavāt atra ca vikārapratīteḥ tatsat na viṣṇuḥ, kintu pradhānameveti yojanā / śrutau dvitīyasya sadāśabdasya sadāvikāra ityanvayaḥ / ādyasya tu sadā 'śuddho'; nirmala iti /


__________

BBsBh_1,3.4.4:
ato bravīti -
sū - oṃ //

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |
// oṃ // 13 //
'tadaikṣata'; itīkṣatikarmavyapadeśātsa eva viṣṇuratrocyate /



BBsBhDīp_1,3.4.4:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // sūtroktaṃ vyapadeśaṃ darśayati - taditir / ikṣatīti dhātunirdeśena tadarthekṣaṇakriyā lakṣyater / ikṣatikarmeti sāmānādhikaraṇyaṃ tatkartṛtvaparam / tathā ca 'tadaikṣata'; iti śrutāvīkṣaṇākhyavyāpāre kartṛtvokterityarthaḥ/ yadvā karmaśabdena sṛṣṭyādikriyocyate / tathātve vaiyadhikaraṇyarm / ikṣatipūrvakasṛṣṭyādivyapadeśādityarthaḥ / samanvayasūtrāttadityasya anuṣaṅgasambhave 'pi 'eko nārāyaṇa āsītsamunirbhūtvā'; () ityādisamākhyāmapi pramāṇīkartuṃ sa ityuktam / tadanūdya viṣṇuriti vyākhyātam / viṣṇurevetyanvayaḥ / eveti tu śabdārthaḥ / anena samanvayasūtrāttuśabdamātramanuvartanīyamiti sūcitam / sūtre samanvetavyānukterāha - atreti / 'sadeva'; ityādisthāna ityarthaḥ / sacchabdeneti pradhānamiti sādhyavākyārthaḥ / anena atra sadevetyādisthāne sacchabdenocyamānaḥ sa viṣṇureva, na pradhānam / kutarḥ ? 'ikṣatikarmavyapadeśāt saḥ'; tataḥ 'tadaikṣata'; itīkṣaṇākhyakriyākartṛtvaśravaṇādīkṣitṛtvasṛṣṭyādikriyayorvā śravaṇājjaḍaprakṛtau ca tadasambhavāditi sūtrārtha ukto bhavati / sūtre sacchabdeneti śeṣaṃ vinā sa ityasyāvṛttiḥ, tatraikasya pratīkagrahaṇārthatvamiti pakṣer ikṣatikarmavyapadeśāt 'saḥ'; 'so 'kāmayata'; (tai. 2-6.) ityādiprakaraṇapratipādyaḥ sa viṣṇureva bhavet, na pradhānamitayartho 'vaseyaḥ /


__________

BBsBh_1,3.4.5:
'nānyo 'to 'sti draṣṭā'; (bṛ. 5-7-23.) 'nānyadato 'sti
draṣṭṛ'; (bṛ. 5-8-11.) ityādinā tasyaiva hi tallakṣaṇam /



BBsBhDīp_1,3.4.5:
nanvīkṣaṇakartṛtvaṃ viṣṇuvatpradhānasya kiṃ na syādityataścetanasyāpi iha hetutvenābhimataṃ mukhyekṣaṇaṃ na sambhavati, kimu jaḍasyetyāśayena tatra pramāṇamāha - neti // 'ato'; brahmaṇaḥ sakāśāt 'anyaḥ'; svātantryeṇa draṣṭā draṣṭṛ ca nāstīti vājasaneyaprakaraṇadvayagatavākyadvayasyārthaḥ / ādiśabdenaivaṃjātīyakaṃ vākyaṃ gṛhyate / 'tasya'; viṣṇoreva / hi śabdaḥ prasiddhau / svātantryeṇekṣaṇakartṛtvalakṣaṇaṃ liṅgaṃ uktamiti śeṣaḥ / asya tasmānna liṅgasya anyagāmitvaṃ mantavyamityupaskṛtavākyenānvayaḥ /


__________

BBsBh_1,3.4.6:
bahutvaṃ cāvikāreṇaivoktam 'ajāyamāno bahudhā vijāyate'; (tai.ā. 3-13-1.) iti //
// iti sadadhikaraṇam // 4 //



BBsBhDīp_1,3.4.6:
nanu viṣṇoravikāritayā siddhatvena tatra bahubhāvākhyavikārānvayāyogānniravakāśavikāritvaliṅgenātrekṣatirgauṇo vyākhyeyaḥ / 'sattvātsañjāyate jñānam'; iti smaraṇāt jñānopādānatayā siddhe pradhāne tatkartṛtvāsambhavena tatra tasyāmukhyatvādityata āha - bahutvaṃ ceti // castvarthaḥ / 'avikāreṇa'; vikāritvaṃ vinaiva svarūpabahutvenaivetyarthaḥ/ ityādinoktamityanvayaḥ/ tathā ca bahutvasya sāvakāśatvāt na tadbalenar ikṣatergauṇatvaṃ kalpanīyamiti bhāvaḥ/ yadvā - 'bahutvaṃ'; 'bahu syām'; iti bahubhāvavacanaṃ ca 'uktaṃ'; vyākhyātam / tathā ca ityevamādipramāṇavākyena 'bahu syām'; iti bahubhāvavacanam 'avikāreṇa'; vikāraṃ vinaiva niyāmakasvarūpabahutvenaiva mukhyapratipādyenaiva yuktamityuktam iti yojanā / tathā ca - siddhānte 'bahu syām'; ityasya tattanniyāmakasvarūpabahubhāvasaṅkalpor'tha ityuktaṃ bhavati / na caivaṃ niyāmakasvarūpabahubhāvasaṅkalpānantaraṃ niyamyasṛṣṭirayukteti vācyam / gurutvarājatvādeḥ śiṣyabhṛtyasāpekṣatvena tatsaṅkalpānantaraṃ śiṣyādisampādanavat niyāmakatāyā niyamyasāpekṣatvena niyāmakabahubhāvasaṅkalpānantaraṃ tatsāpekṣaniyamyasṛṣṭeryuktatvāt 'ajāyamānaḥ'; avikurvāṇaḥ iti śrutyarthastu dyubhvādinaye 'bhihitaḥ // 4 //
// iti sadadhikaraṇam // 4 //


______________________________________________________________



// 5. daharādhikaraṇam //


BBsBh_1,3.5.1:
candrādityādyādhāratvaṃ viṣṇoruktam / tacca 'atha yadidamasmin
brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantara ākāśaḥ ..... kiṃ
tadatra vidyate .....'; (chāṃ. 8-1-2.)
'ubhe asmin dyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca
sūryācandramasāvubhau vidyunnakṣatrāṇi'; (chāṃ 8-1-3.)
ityādinā'kāśasya pratīyate /


BBsBhDīp_1,3.5.1:
atrādhikaraṇe sarvādhāratayānveṣṭavyatayā ca sākṣādvā vyavadhānena vā sāmānyato hṛtpadmasthatvaliṅgasya brahmaṇi samanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣayati - candreti // 'etasya vā akṣarasya'; (bṛ. 5-8-9.) ityādineti vartate / ādipadena dyāvāpṛthivyādikaṃ gṛhyate / tataḥ kimityata āha - tacceti // tadityāvartate / caḥ samuccaye 'vadhāraṇe ca / tathā ca 'tatra'; chandogaśrutau yadakṣaranayodāhṛtavākyoktaṃ candrādityādhāratvaṃ tadeva tathā tatsamānādhikaraṇaṃ hṛtpadmasthatvaṃ ca ākāśasya 'atha'; ityādinā vākyena pratīyata iti yojanā /
yadyapi bṛhadbhāṣye akṣaranayodāhṛtabṛhadāraṇyakaśrutigatasūryacandrapadayorbrahmarudraparatayā vyākṛtatvādevamanuvādo 'nupapannaḥ / tathāpi tayoḥ prasiddhacandrasūryaparatvasyāpyanumatatvādevamuktiḥ / yadvā - atra bhāṣye 'pi candrādityapade rudrabrahmapare / ata eva tattvapradīpe akṣaranaye 'ahaṃ somam'; (ṛ. 10-125-2.) iti vacane somaśabdo rudraparatayā vyākṛtaḥ / tathā ca na ko 'pi virodhaḥ / anenākṣaranayoktacandrādityādyādhāratvasya sākṣāt hṛtpadmasthākāśaniṣṭhatākṣepāttena asyākṣepikī saṅgatiruktā bhavati / evaṃ sarvādhāratvānveṣṭavyatvasamānādhikaraṇaḥ sākṣādvyavadhānena vā sāmānyato hṛtpadmasthatvarūpo viṣayaśca darśitaḥ / na caivaṃ 'candrāditya'; iti bhāṣyeṇa sa candrādityādyādhāraḥ kiṃ daharākāśaḥ syāt? āhosvittatsthaḥ kaścit? iti tattvapradīpena ca virodha iti vācyam / tayorakṣarādhikaraṇākṣepeṇa atra pūrvapakṣa iti darśayituṃ pravṛttatvena viṣayapradarśanāyāpravṛttatvāt / 'ākāśasya'; ityanena prasiddhabhūtākāśasyaiva sarvādhāratayā sākṣāt hṛtpadmasthatvamiti pūrvaḥ pakṣaḥ pradarśitaḥ / tathā praśnaprativacanapūrvakaṃ sākṣādākāśasyaivātra sarvādhāratayā hṛtpadmasthatvakathanāditi pūrvapakṣayuktiśca pradarśitā bhavati / atra yadyapi 'atha yadidamasmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ tasmin yadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyamiti / taṃ cadbrūyuḥ...... kiṃ tadatra vidyate yadanveṣṭavyaṃ yadvā va vijijñāsitavyamiti / sa brūyādyāvānvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ / ubhe asmin dyāvāpṛthivī antareva samāhite / ubhāvagniśca vāyuśca sūryācandramasāvubhau / vidyunnakṣatrāṇi'; ityādisamagravākyamudāhartavyam, na tu vicchidya / tathāpi samānajātīyaśrutyantaropasaṅgrahāyaivamudāhṛtamiti dhyeyam / śrutāvathaśabdaḥ prameyāntarārambhārthaḥ / 'brahmapuram'; ityetat brahmaṇaḥ puraṃ nivāsasthānamiti brahmaiva pūrṇatvātpuramiti ca dvedhā vyākhyeyam / 'antarhṛdaye'; iti saptamyantam / 'ākāśaḥ'; iti prathamāntam / tathā ca etasmin brahmapure śarīre yatpuraṃ brahmāsti 'asmin'; tasminbrahmaṇi 'daharaṃ'; dabhramalpaṃ 'puṇḍarīkam'; abjaṃ 'veśma'; tasya sadmarūpamasti asmin 'antardaharaḥ'; alpo bhūtākāśo 'sti / kiṃ cātaḥ? 'tasmin'; ākāśe 'ntaryadvartate 'tadanveṣṭavyaṃ'; jñātavyaṃ mārgitavyaṃ vā / nanu na ghaṭādivadanveṣaṇaṃ yuktam, apratyakṣatvādityatastadeva vivṛṇoti - tadvāveti // vāvetyavadhāraṇe / tathā ca tadeva 'vijijñāsitavyaṃ'; vicāritavyam / iti guruṇokte 'taṃ'; guruṃ prati 'cet'; yadi śiṣyāḥ 'brūyuḥ'; pṛccheyuḥ / kimiti? 'atra'; bhūtākāśe yadanveṣṭavyaṃ yadvāva vijījñāsitavyamityuktaṃ 'tat'; ādheyasvarūpaṃ 'kiṃ'; kiṃmahimaṃ ceti / na ca brahmapure brahmaṇo veśmetyuktyaivākāśasya brahmatvaniścayātpraśnāyoga iti vācyam / anyapure 'pyanyasya veśmasambhavādanyaveśmanyapyanyasyāvasthānasambhavāttadukteraniścāyakatvāt / evaṃ śiṣyaiḥ pṛṣṭe 'saḥ'; gururbrūyāt /
kimiti? hṛdo 'ntaḥ antarhṛt tasminnayate 'stīti vyutpattyā 'antarhṛdaye'; tacchabdabodhye hṛtpadmagatabhūtākāśe dyāvāpṛthivyādyāśrayaḥ 'ākāśaḥ'; tadākhyaḥ paramātmāstīti / nanvaṇau tasmin kathaṃ dyāvāpṛthivyādyavasthitirityatastasya vyāptatvamāha - yāvāniti // 'ayaṃ'; bahiḥsthitaḥ 'ākāśaḥ'; tadākhyo bhagavān guṇataḥ parimāṇataśca yāvān eṣa āntaro 'pi tāvāneva / tathā cāṇāvapi rūper iśaśaktyā mahattvasyāpi sattvādvyāptasya tasyānekādhāratvaṃ yujyata eveti bhāvaḥ /
anyaparityāgenāsyaiva jijñāsyatve ko heturityato 'sya sarvādhāratvākhyaṃ mahimānamāha - ubha ityādinā // asminnantare ye ubhe muktāmukte dyāvāpṛthivyau devyau 'samāhite'; samavasthite / evamubhayavidhau agniśca vāyuścetyetau devau samāśritau / tathā ubhau muktāmuktau sūryācandramasau vidyut nakṣatrāṇi ca samāśritānīti chāndogyabhāṣyarītyā śrutyarthaḥ / nyāyavivaraṇe tadvivaraṇarūpaṭīkāyāṃ - 'tasmin yadantaḥ'; ityatra hṛtpadmasthākāśagataṃ brahmānveṣṭavyamityuktam / na ca padmasthasya brahmatvāsiddhiḥ / śarīrapuṇḍarīkayorbrahma prati puratvaveśmatvoktyaiva anveṣṭavyasya brahmatvasiddheḥ / tathā ca padme brahmāstītyukte 'pi tadbrahma kiṃ prakāramiti bhāvena punaḥ 'kiṃ tadatra vidyate'; iti pṛṣṭe tatprakārajñāpanāya 'yāvān'; ityādyāha guruḥ / anena ca yadbrahmānveṣṭavyatayoktaṃ tadbrahmāntarhṛdaye yāvāneṣa prasiddhākāśastāvān sarvo 'pyākāśo vartate / tasmiṃścākāśe pṛthivyādikaṃ sarvaṃ samāśritam / apahatapāpmatvādiguṇakaṃ ca tadityevamākāśādisarvāśriyatvādapahatapāpmatvādiprakāra ukto bhavatīti prakārāntareṇa vyākhyātam / pūrvapakṣī tu - 'hṛdaya ākāśe'; iti padaṃ saptamyantaṃ kṛtvā daharākāśastho vyāptākāśo 'nveṣṭavya iti vā ākāśaḥ iti prathamāntaṃ kṛtvā prāguktadaharabhūtākāśamanūdya yāvānityanena bāhyākāśatulyatayā taṃ viśiṣya jijñāsyatvena tatra dyāvāpṛthivyādikamucyata ityāha /


__________

BBsBh_1,3.5.2:
sa cākāśo na viṣṇuḥ / 'tasyānte suṣiraṃ sūkṣmaṃ tasmin
sarvaṃ pratiṣṭhitam'; (mahānā. 11.) iti śruteriti /


BBsBhDīp_1,3.5.2:
nanvastvākāśasya sarvādhāratayā hṛtpadmasthatvaṃ tasya cākāśasya 'ākāśastalliṅgāt'; iti nyāyena viṣṇutvena viṣṇoreva hṛtpadmasthvaṃ sidhyatītyata āha - sa ceti // castvarthaḥ, pratijñāsamuccaye vā / tathā ca yassarvādāratayā hṛtpadmasthatvena ca śrutyuktaḥ 'sa cākāśo na viṣṇuḥ'; bhūtameva na tu viṣṇurityarthaḥ / kuto vā na viṣṇurityata āha - tasyānta iti / sa cetyanuṣaktaścaśabdo 'tra buddhyā viviktasuṣirapadenānvīyate 'vadhāraṇe ca ayam / śrutisamānoktyupalakṣakaṃ caitat / tathā ca 'tasyānte'; iti vākye 'suṣirapadaśruteḥ'; suṣiraśabdaśravaṇāt suṣirasya chidrātmakaprasiddhākāśasyaiva śruteḥ sarvādhāratayā hṛtpadmasthatvokteḥ tatsamākhyānādityarthaḥ / 'tasya'; 'padmakośapratīkāśaṃ hṛdayaṃ cāpyadhomukham'; iti pūrvavākye prakṛtasya hṛtpadmakośasya 'ante'; antare tanmadhye sūkṣmaṃ 'suṣiraṃ'; chidramasti, tasmin 'sarvaṃ'; jagatpratiṣṭhitamiti taittirīyaśrutyarthaḥ /


__________

BBsBh_1,3.5.3:
ata āha -
sū - oṃ //

dahara uttarebhyaḥ | BBs_1,3.14 |
// oṃ // 14 //
'ya ātmāpahatapāpmā vijaro vimṛtyurviśoko 'vijighatso 'pipāsaḥ satyakāmassatyasaṅkalpaḥ so 'nveṣṭavyaḥ
sa vijijñāsitavyaḥ'; (chāṃ 8-7-3.) ityādibhya uttarebhyo guṇebhyo dahare viṣṇureva /


BBsBhDīp_1,3.5.3:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'ityādibhyaḥ'; ityādirūpebhyaḥ 'uttarebhyaḥ'; viṣayavākyānantarabhāvibhyaḥ 'śabdebhyaḥ uktebhyaḥ'; iti śeṣaḥ / ityādyuttaravākyebhya iti paryavasitārthaḥ / yadvā 'guṇebhyo'; guṇavacanebhya ityarthaḥ / hetvasiddhiparihārāya śrutyudāharaṇam / ādipadena 'viśoko 'vijighatso 'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ'; ityādikaṃ gṛhyate / guṇebhyaḥ ityanenottarapadamuttaratraśrutānekaśabdavācyaguṇopalakṣakamityuktaṃ bhavati / 'dahare'; hṛtpadmagatālpākāśe ityanena sūtre 'dahare'; iti saptapyantaṃ padaṃ, na paramata iva prathamāntamityuktaṃ bhavati / sthito 'nveṣṭavyatayokta iti śeṣaḥ / samanvayasūtrādanuvṛttasya vidheyaparasya tattvityasyārtho viṣṇoreveti / anena - 'yaḥ'; iti daharavākyāduttaravākye śrutebhyo guṇebhyo 'dahare'; vijijñāsyatayoktaḥ 'tattu'; viṣṇureva na bhūtākāśādiriti sūtrārtha ukto bhavati / yo hṛtpadmākāśagataḥ paramātmā 'na vadhenāsya hanyate'; (chāṃ. 8-1-5.) iti prāk śarīrasya nāśenāvadhyatvenoktaḥ saḥ 'apahatapāpmā'; nityameva svato 'pahatapāpmā pāpātyantābhāvavāniti yāvat / ata eva na tatkāryaṃ jarādikamasyetyucyate - vijara ityādinā / 'avijighatsaḥ'; bubhukṣārahitaḥ / 'apipāsaḥ'; pānecchārahita iti / 'bubhukṣādinā pīḍābhāva ucyate'; iti jñānapādīyaṭīkokternādanapānecchābhāvobhi'dhīyate, pramāṇabādhitatvāt / kintu tatpīḍābhāvaḥ / atra hetuḥ - satyakāma iti / tasya yadiṣṭaṃ tatsvataḥ eva bhavediti satyakāmaḥ / tatrāpi hetuḥ - 'satyasaṅkalpaḥ'; apratihatasaṅkalpa iti/ ya evaṃ bhūtaḥ so 'nveṣṭavya iti śrutyarthaḥ /


__________

BBsBh_1,3.5.4:
'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti'; (bṛ. 5-5)
'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ'; (chāṃ. 1-6-7.) ityādinā viṣṇoreva hi te guṇāḥ /


BBsBhDīp_1,3.5.4:
apahatapāpmatvādikaṃ kathaṃ viṣṇutvaniścāyakaṃ, tadgatatvenāsiddhatvādityata āha - ya iti // bṛhadāraṇyakaśrutiriyam / 'aśanāyā'; aśanecchā / 'pipāsā'; pānecchā / te 'atyeti'; atikramya vartate / yaśca 'śokaṃ'; duḥkhaṃ 'mohaṃ'; mūrchāṃ 'jarāṃ'; maraṇaṃ cāpyetītyarthaḥ / atratyasya yacchabdasya 'tamātmānaṃ viditvā'; iti tacchrutisthatacchabdenānvayaḥ / 'sa eṣaḥ'; iti chandogaśrutiḥ / 'sa eṣaḥ'; paramātmā 'pāpmabhyaḥ'; pāpebhyaḥ 'uditaḥ'; nityaṃ svata evodgataḥ pāparahita ityarthaḥ / 'ityādinā'; vākyena ādiśabdena satyakāmatvādiguṇāntarabodhakavākyāni gṛhyante / hi śabdo yata ityarthe / te apahatapāpmatvādirūpottaravākyoktāḥ siddhā iti śeṣaḥ / tasmānna teṣāṃ viṣṇuliṅgatvaniścayaḥ iti vākyaśeṣeṇāsyānvayaḥ / anyatra pāpādyabhāvasya kathañcidyoge 'pi sarvathā satyakāmatvādikaṃ na yujyata iti jñāpanāyādiśabdabahuvacanayoḥ prayogaḥ /


__________

BBsBh_1,3.5.5:
nityatīrṇāśanāyādireka eva harissvataḥ /
aśanāyādikānanye tatprasādāttaranti hi // iti pādme //


BBsBhDīp_1,3.5.5:
tathāpi naite guṇā viṣṇoreva, ramādiṣvapi sambhavādityata āha - nityeti // 'svataḥ'; anyānapekṣayā nityaṃ tīrṇā aśanāyādayo yena sa harireka eva, nānyo 'sti / hareranye ramābrahmādayastu 'aśanāyādikān'; aśanapānecchāśokādidoṣān 'tatprasādāt'; tasya hareranugrahādeva 'taranti'; atiyanti, na svata ityarthaḥ / hi śabdaḥ prasiddhau / 'pādme'; uktamiti śeṣaḥ / ato nirapekṣaguṇānāmanyatrābhāvāt viṣṇorevetyuktamiti bhāvaḥ /


__________

BBsBh_1,3.5.6:
sāpekṣanirapekṣayośca nirapekṣaṃ svīkartavyam /

BBsBhDīp_1,3.5.6:
nanu ramādiṣvapahatapāpmatvādīnāmanyānadhīnānāmabhāve 'pi yathā kathañcitsattvādanyagataistaiḥ kathaṃ viṣṇutvaniścaya ityata āha - sāpekṣeti // 'sāpekṣam'; anyādhīnaṃ 'nirapekṣam'; anyānadhīnaṃ tayormadhye ityarthaḥ / co 'vadhāraṇe, nirapekṣameveti sambadhyate / apahatapāpmatvādikamiti viśeṣyaṃ prakṛtatvāllabhyate / 'svīkartavyaṃ'; liṅgatveneti śeṣaḥ / tathā ca vivakṣitaliṅgasyānyatrābhāvāttena viṣṇutvaniścayo bhavatyeveti bhāvaḥ /


__________

BBsBh_1,3.5.7:
satyakāmaḥ paro nāsti tamṛte viṣṇumavyayam /
satyakāmatvamanyeṣāṃ bhavettatkāmyakāmitā // iti skānde // 14 //


BBsBhDīp_1,3.5.7:
kiṃ ca sāpekṣatvanirapekṣatvādiviśeṣitānāmapahatapāpmatvādīnāmabhāvarūpāṇāmanyatrākāśādau sākṣādvābhimānidvārā vā yathākathañcidvṛttāvapi na kathañcidanyatra satyakāmatvādyastīti yuktastena viṣṇutvaniścaya ityāha - satyakāma iti // 'avyayam'; akṣīṇakāmamamoghakāmaṃ satyakāmaṃ viṣṇum 'ṛte'; vinā 'paro 'nyaḥ'; viṣṇoranyaḥ satyakāmaḥ satyasaṅkalpaśca nāsti / viṣṇau tadbhāvasya tadanyasmin tadabhāvasya ca pratipādanāya vakroktiḥ / viṣṇoranyeṣāṃ ramādīnāṃ kvacidāgame pratīyamānamapi satyakāmatvaṃ 'tatkāmyakāmitā'; viṣṇukāmanāviṣayaviṣayakakāmanāvattvarūpameva bhavenna mukhyamityarthaḥ / tathā cāpahatapāpmatvaṃ svataḥ parādhīnaṃ ceti yathā dvividhaṃ, na tathā satyakāmatvaṃ kiṃ tvekavidhaṃ, tacca mukhyaṃ viṣṇāveva, anyatra tu pāribhāṣikamiti bhāvaḥ / 'skānde'; uktamiti śeṣaḥ/ ataḥ satyakāmatvādivivakṣayā viṣṇoreva hi te guṇā ityuktaṃ yuktamiti bhāvaḥ /


__________

BBsBh_1,3.5.8:
sū - oṃ //
gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |
// oṃ // 15 //
'aharahargacchantya etaṃ brahmalokaṃ na vindanti'; (chāṃ. 8-3-2.)
iti suptasya tadgatirbrahmaśabdaścocyate /


BBsBhDīp_1,3.5.8:
yuktyantareṇa viṣṇorhṛtpadmasthatvaṃ pratipādayatsūtramupanyasyāsiddhiparihārāya śrutyudāharaṇapūrvakaṃ vyācaṣṭe - gatīti // 'imāḥ'; suptāḥ prajāḥ 'aharahaḥ'; pratidinametaṃ 'gacchantyaḥ'; prāpyamāṇāḥ 'etaṃ'; brahmalokaṃ brahmaṇo viṣṇorāvāsasthānabhūtaṃ hṛtpadmaṃ taddvārā tatratyaṃ brahma sākṣāllokapadoktaṃ brahmākhyamāśrayaṃ vā 'na vindanti'; na vijānanti, sa eṣa ātmā hṛdīti śrutyarathaḥ / itīti / iti chandogavākye 'suptasya'; cetanasya 'tadgatiḥ'; aharaho hṛdgataṃ brahmalokaṃ prati gatiḥ prāptiḥ 'ucyate'; vyapadiśyata ityarthaḥ / 'brahmaśabdaḥ'; ityatrāpi taditi padaṃ buddhyā vivicya vipariṇāmena sambadhyate / tathā ca tasmin prāpyamāṇe hṛdgate brahmaloke 'brahmaśabdaḥ'; 'ucyate'; śrūyate ityarthaḥ / ucyate ca ityapi sambandhaḥ / caḥ samuccaye / yata iti śeṣaḥ / asyāto 'pi dahare viṣṇureveti pradhānasādhyenānvayaḥ /


__________

BBsBh_1,3.5.9:
'satā somya tadā sampanno bhavati'; (chāṃ. 6-7-1.)
iti śrutestaṃ hi supto gacchati /


BBsBhDīp_1,3.5.9:
suptaprāpyatvaṃ kuto viṣṇutvaniścāyakamityata āha - sateti // he 'somya'; bhaktijñānārha śvetaketo 'tadā'; suptikāle 'satā'; brahmaṇā 'sampannaḥ'; saṅgato bhavatītyarthaḥ / uddālakavākyametat / śruteriti pañcamī / 'taṃ'; viṣṇum / hi śabdaḥ prasiddhau / 'gacchati'; prāpnoti / iti jñāyate iti śeṣaḥ / tathā ca suptaprāpyatvasya viṣṇuliṅgatvena śrutiprasiddhatvāt tena viṣṇutvaniścayo bhavatīti bhāvaḥ /


__________

BBsBh_1,3.5.10:
'araśca ha vai ṇyaścārṇavau brahmaloke'; (chāṃ 8-5-3.) iti liṅgaṃ ca tathā dṛṣṭam /

BBsBhDīp_1,3.5.10:
'liṅgaṃ ca tathā hi dṛṣṭam'; iti sūtraśeṣaṃ hetvantaraparatayā vyācaṣṭe - araśceti // ca śabdo hetusamuccaye / yathā suptagamyatvam 'aharahaḥ'; iti śrutau hṛtpadmasthe dṛṣṭam, tathā araṇyanāmāmṛtasamudradvayāśrayalokavattvarūpaṃ liṅgamapi 'araśca'; iti śrutau hṛtpadmasthe dṛṣṭaṃ śrutamiti / upamāyāṃ tathāśabdaḥ / anenāsiddhiḥ parihṛtā / na ca gatiśabdayorivāsya sannidhau hṛtpadmasthasyānukterasiddhyanivṛttiriti vācyam / hṛtpadmasthasya brahmaṇa āvāsatvena nimittena tallokabhūte hṛtpadme 'etaṃ brahmalokam'; iti prayuktasya brahmalokaśabdasyāṇyāśrayaloke 'pi prayogāttanmukhena tādṛśalokavattvarūpaliṅgasya hṛtpadmasthabrahmaniṣṭhatāyā prāptatvāt / dṛṣṭamityanantaraṃ yata iti śeṣaḥ/ asyāto 'pi dahare viṣṇureveti pratijñāvākyenānvayaḥ / śrutau havā iti nipātau prasiddhidyotakau / samudrayoranyonyasamuccaye ca śabdau / tathā ca brahmaṇo viṣṇorloke śvetadvīpe araṇyākhyārṇavau sudhāsamudrau arṇavopame sudhāsarasī vā sta iti śrutyarthaḥ /


__________

BBsBh_1,3.5.11:
araśca vaiṇyaśca sudhāsamudrau tatraiva sarvābhimatapradau dvau /
ityādinā tasyaiva hi tallakṣaṇatvenocyate // 15 //


BBsBhDīp_1,3.5.11:
nanu hṛtpadmasthasyāraṇyāśrayalokavattvaliṅgaśravaṇe 'pi kuto 'yaṃ viṣṇurityato 'raṇyāśrayatvasya viṣṇulokaikaliṅgatvena smṛtisiddhatvādityāśayena sautrahiśabdābhipretāṃ smṛtiṃ darśayati - araśceti // vaiśabdaḥ prasiddhau / caśabdau parasparasamuccaye / 'tatraiva'; kṣīrābdhimadhyasthitaviṣṇuloka eva 'sarvābhimatapradau'; sarveṣṭakarau sta ityarthaḥ / evakāro 'nyatra sattvavyāvartakaḥ / tenāraṇyāśrayalokavattvaliṅgasya viṣṇutvenāvyabhicāraḥ siddhyati / ata eva bhāṣye tasyaivetyevakāraḥ / 'ityādinā'; puruṣottamadhyānacakravākyena 'tasyaiva'; viṣṇoreva 'tat'; sudhārṇavadvayāśrayalokavattvaṃ 'lakṣaṇatvena'; liṅgatvena 'ucyate'; pratipādyate ityarthaḥ / 'hi'; yasmādityarthe / tasmādetalliṅgabalāt viṣṇutvaniśrayo yukta iti vākyaśeṣaḥ / yadvā - brahmalokamiti hṛtpadmasya viṣṇulokatvokteḥ tadantargato viṣṇurityuktaṃ, brahmalokapadaṃ kuto viṣṇulokavācītyata āha - araśceti / brahmalokapadasya viṣṇuloke 'araśca'; iti vākye prayogādatra hṛtpadme prayuktam 'etaṃ brahmalokam'; iti padamapi viṣṇulokaparameva / na ca 'araśca'; iti śrutāvapi brahmalokapadaṃ kuto viṣṇulokaparamiti vācyam / yatastatrāraṇyāśrayatvaliṅgaṃ śrutamityarthaḥ / athāpyaraṇyāśrayatvasya bhagavallokaliṅgatvaṃ kuta ityata āha - araśceti // asmin pakṣe sautraṃ liṅgapadaṃ hṛtpadmasthasya brahmatvarūpapradānasādhye hetutvābhāvātsūtre liṅgaśabdena pṛthaguktiḥ / pūrvavyākhyāne 'pi gatiśabdayorivāsya liṅgasya viṣṇuniṣṭhatāyā upapādanasāpekṣatvena spaṣṭatvābhāvādgatiśabdaliṅgairityanuktvā liṅgaṃ ceti pṛthaguktiryuktā / anena - na kevalamuttarebhyo guṇebhyaḥ, kintu gatiśabdābhyāṃ ca 'aharahaḥ'; iti vākye hṛtpadmasthaniṣṭhatayā śrutābhyāṃ suptaprāpyabrahmaśabdābhyāṃ ca dahare viṣṇureveti jñāyate / na kevalametābhyāmeva, kintu yataḥ 'araśca'; iti śrutau 'tathā'; gatiśabdayoriva 'hi'; viṣṇuliṅgatvena smṛtisiddhamaraṇyāśrayalokavattvarūpaṃ liṅgaṃ hṛtpadmasthe viṣṇuloke prayuktabrahmalokapadasya hṛtpadme prayogāt 'dṛṣṭaṃ'; śrutamato 'pi dahare viṣṇureva / yadvā - kuto 'tra prayuktasya brahmalokapadasya viṣṇulokaparatvam? 'araśca'; iti vākye viṣṇuloke brahmalokapadaprayogāt / atrāpi 'etaṃ brahmalokam'; iti tasyaiva prayogāt / na ca tatrāpi viṣṇulokaparatvaṃ kutaḥ? yato 'raṇyāśrayatvaṃ liṅgaṃ 'dṛṣṭaṃ'; śrutamata iti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.5.12:
sū - oṃ //
dhṛteśca mahimno 'syāsminnupalabdheḥ | BBs_1,3.16 |
// oṃ // 16 //
'eṣa seturvidhṛtiḥ'; (chāṃ. 8-4-1.) iti dhṛteḥ,


BBsBhDīp_1,3.5.12:
hetvantareṇa viṣṇorhṛtpadmasthatvaṃ pratipādayatsūtramupanyasya vyācaṣṭe - dhṛteriti // 'iti dhṛteḥ'; ityasya 'asminnasya'; iti padānuvartanenetyasminvākye 'sya hṛtpadmasthasya dhṛtipadoktasarvādhāratvaśruterityarthaḥ / asya dahare viṣṇureveti pratijñāvākyenānvayaḥ / śrutau vidhṛtiḥ seturityanvayaḥ / tatra vidhṛtirityetatsetutve hetuḥ / tathā ca ya ātmā hṛtpadmasthatvenoktaḥ sa eṣa 'eṣāṃ'; bhūrādilokānām 'asambhedāya'; asāṅkaryāya avidāraṇāyeti, vyāsatīrthīyoktarītyā varṇāśramasāṅkaryābhāvāyeti vā 'vidhṛtiḥ'; dhāraṇapoṣaṇasamartho 'ta eva seturiva 'setuḥ'; āśraya ityarthaḥ / dhārakatvaṃ ca na dhāryādbahiṣṭhatayā, kintvantaḥkṛtajagattvena, 'śritamasmin jagatsarvamiti seturitīritaḥ'; ityukteḥ mukhyārtha eva vā setuśabdaḥ / yadyapi 'sa seturvidhṛtiḥ'; iti chandogaśrutipāṭhaḥ / tathāpi śākhāntarāṇāmapyatropasaṅgrahāyaivamuktiḥ / evamanyatrāpīti sampradāyavidaḥ /


__________

BBsBh_1,3.5.13:
'eṣa bhūtādhipatireṣa bhūtapālaḥ'; (bṛ. 6-4-21.) ityādyasya mahimno 'sminnupalabdheḥ /

BBsBhDīp_1,3.5.13:
evaṃ setusamuccāyakasautracaśabdasya yathāśrutānvayena liṅgoktiparatayā dhṛteścetyaṃśaṃ vyākhyāyedānīṃ samagraṃ sūtraṃ samānoktirūpasamākhyāparatayā vyācaṣṭe - eṣa iti // dhṛteritipadamatrānuṣajyate / asmin pakṣe sautracaśbada upalabdheścetyanveti / tathā ca na kevalaṃ dhṛterliṅgāt, kintu 'dhṛteḥ'; dhṛtiyuktāyāstadbodhikāyā upalabdheḥ vāsaneyake 'ya eṣo 'ntarhṛdaya ākāśastasmin śete sarvasya vaśī'; (bṛ. 6-4-21.) ityādyuktvā āmnātāyāḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṃ lokānāmasambhedāya'; ityukteḥ samānokteśca dahare viṣṇureveti yojanā / samākhyāyāḥ kuto viṣṇuparatvamityata āha - eṣa iti / ityādīti luptatṛtīyāvibhaktiko nirdeśaḥ / ādiśabdena 'eṣa sarvasya vaśī eṣa sarvasyādhipatireṣa sarveśvaraḥ'; (bṛ. 6-4-21.) iti pūrvavākyam 'eṣa seturvidharaṇa eṣāṃ lokānāmasambhedāya'; ityuttaravākyaṃ ca gṛhyate / ata eva madhyasthavākyagrahaṇaṃ kṛtam / asya mahimna iti vyadhikaraṇaṣaṣṭhyau / upalabdherityāvṛttamatrānveti / tathā ca 'asmin'; vājasaneyake 'eṣa bhūtādhipatiḥ'; ityādinā vākyena 'asya'; viṣṇorbhūtādhipatitvādimahimnaḥ 'asmin'; daharākāśagate vastuni 'upalabdheḥ'; uktatvāditi yojanā / ya eṣa sarvasyādhipatiḥ, yaścaiṣa sarveśvaro, yaścaiṣa prasiddho 'bhūtādhipatiḥ'; bhūta evādhipatirnāsyādhipatyamādimat, yaścaiṣa bhūta eva pālako, yaśca 'eṣāṃ'; bhūrādilokānām 'asambhedāya'; amelanāya eṣāṃ 'vidharaṇaḥ'; vidhāraṇasamarthaḥ, na kevalaṃ sāmarthyamātraṃ, kintu ya eṣāṃ lokānāṃ 'setuḥ'; āśrayaśca, tametaṃ bhagavantaṃ brāhmaṇā vividiṣantīti śrutyarthaḥ / anena - na kevalaṃ pūrvoktahetubhyaḥ, kintu vidhṛteścāsmin prakaraṇe 'sa seturvidhṛtiḥ'; iti sarvādhāratvaliṅgaśravaṇādapi daharapadmastho viṣṇureva / na cāsya hṛtpadmasthatvaṃ kuta iti vācyam / 'asya'; hṛtpadmasthasya 'mahimnaḥ'; apahatapāpmatvāderlakṣaṇasya 'asmin'; sarvādhāre 'sarve pāpmāno 'to nivartante'; (chāṃ.8-4-1.) ityanena 'upalabdheḥ'; uktatvāt / na kevalaṃ dhṛterliṅgāt, kintu dhṛterdhṛtiyuktāyā upalabdherukteḥ / 'ya eṣo 'ntarhṛdaya ākāśastasmin śete .... eṣa seturvidharaṇaḥ'; iti vājasaneyasamākhyāyāśca dahare viṣṇureva / samākhyāyā api kuto viṣṇuviṣayatvam? 'asmin'; vājasaneyake 'asya'; viṣṇoḥ 'mahimno'; bhūtādhipatitvāderuktatvāditi sūtrārtha ukto bhavati / yadyapi 'asya mahimnaḥ'; ityādyaṃśo bhāṣye dhṛteścetyasya liṅgaparatayā yojanāyāṃ nānvitaḥ / tathāpi ṭīkāyāṃ 'sarve pāpmāno 'taḥ'; iti tallakṣaṇokteścetyuktatvāt liṅgasya hṛtpadmasthatvarūpapakṣadharmopapādakatayāpi yojanīyaḥ /


__________

BBsBh_1,3.5.14:
'etasmin khalvakṣare gārgyākāśa otaśca'; (bṛ. 5-8-11.)
'etasya vā akṣarasya praśāsane gārgi'; (bṛ. 5-8-9.)


BBsBhDīp_1,3.5.14:
yaduktaṃ sarvādhāratvaliṅgaśravaṇāt hṛtpadmastho viṣṇuriti, tatra sarvādhāratvaṃ kuto viṣṇutvaniścāyakaṃ, tatsamānādhikaraṇatvenāsiddhatvādityata āha - etasminniti // 'etasya vā akṣarasya praśāsane'; iti pratīkagrahaṇena 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ, etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau'; ityādibahuvākyāni sūcayati / imānyakṣaranaye vyākṛtāni /


__________

BBsBh_1,3.5.15:
'sa hi sarvādhipatiḥ sa hi sarvapālaḥ sar iśaḥ sa
viṣṇuḥ'; 'patiṃ viśvasyātmeśvaram'; (mahānā. 11.) ityādiśrutibhyastasya hyeṣa mahimā /


BBsBhDīp_1,3.5.15:
nanu samākhyāśrutyuktaḥ sarveśvaratvādimahimā kuto viṣṇoravagata ityata āha - sa hīti // 'sa hi'; ityārabhya 'sa viṣṇuḥ'; ityantamekaṃ vākyaṃ śrutyantaragatam / 'saḥ'; prakṛtaḥ / 'hiḥ'; prasiddhau / 'patiṃ viśvasya'; iti nārāyaṇānuvākasthaṃ vākyam / 'viśvasya'; acetanaprapañcasya patiṃ 'ātmeśvaraṃ'; cetaneśvaraṃ nārāyaṇaṃ tadviśvamupajīvatītyarthaḥ/ ityādīti / evamādiśrutivākyebhya ityarthaḥ / ādiśabdenaitajjātīyaṃ gṛhyate / tṛtīyārthe pañcamī/ 'tasya'; viṣṇoḥ 'hiḥ'; prasiddhau hetau vā / 'eṣa sarveśvaraḥ'; (bṛ.6-4-22.) ityādimahimā / avagata iti śeṣaḥ / tasmānnaiteṣāṃ viṣṇutvarūpasādhyasāmānādhikaraṇyāsiddhiriti vākyaśeṣaḥ /


__________

BBsBh_1,3.5.16:
sarveśo viṣṇurevaiko nānyo 'sti jagataḥ patiḥ /
iti ca skānde // 16 //


BBsBhDīp_1,3.5.16:
nanu sarveśvaratvādikaṃ viṣṇuvadanyasyāpi kiṃ na syādityata āha - sarveśa iti // atra sarvajagacchabdau cetanācetanaprapañcaparau / yadvā - jagataḥ patiriti pratiyogitvenaivoktasyānuvādaḥ / athavā - 'patiḥ'; pālakaḥ / tathā ca sarveśvaraḥ sarvapālakaśca viṣṇureka eva nānyo 'stītyarthaḥ / iti skānda ityasya evakāroktapadādhyāhāreṇa tasyahyeṣa mahimeti pūrveṇānvayaḥ / tasmānnaitalliṅgānāmanyatra sāvakāśatvaṃ śaṅkyamiti vākyaśeṣaḥ /


__________

BBsBh_1,3.5.17:
sū - oṃ //
prasiddheś ca | BBs_1,3.17 |
// oṃ // 17 //
'tatrāpi daharaṃ gaganaṃ viśokastasmin yadantastadupāsitavyam'; (mahānā. 10-7.) iti prasiddheśca //

BBsBhDīp_1,3.5.17:
samākhyāntararūpayuktyantareṇa viṣṇorhṛtpadmagatākāśasthatvaṃ sādhayatsūtraṃ paṭhitvā vyācaṣṭe - prasiddheśceti // itītyanantaraṃ śrutāviti śeṣaḥ / tasyetyanuvartate / 'tasya'; viṣṇoḥ 'tasya'; hṛtpadmasthasyeti tadarthaḥ / anena - sūtre 'syāsminnitipadadvayaṃ pūrvasūtrādanuvartanīyam / tathā ca na kevalaṃ vājasaneyasamākhyānāt, kintu 'asmin'; tatrāpīti taittirīyaśrutivākye 'asya'; hṛtpadmasthasya viṣṇutvaprasiddheśca tatsamākhyānādapi daharapadmastho viṣṇureveti sūtrārtha ukto bhavati / 'divye brahmapure hyeṣa vyomnyātmā sampratiṣṭhitaḥ'; (muṃ. 2-2-7.) ityātharvaṇe prasiddheśca / 'ya eṣo 'ntarhṛdaya ākāśastasminnayaṃ puruṣaḥ'; (tai. 1-2-1.) iti taittirīyavākyāntare prasiddheśceti sūtrasya yadvṛttyantaraṃ ṭīkāyāṃ sūcitaṃ, tadbhāṣyasthetiśabdasyādyarthatvamāśrityeti draṣṭavyam / śrutau 'daharaṃ vipāpmaṃ paraveśmabhūtaṃ yatpuṇḍarīkaṃ puramadhyasaṃstham'; (mahānā. 10-7.) iti vākye yat 'daharam'; alpaṃ parasya brahmaṇaḥ sadmabhūtam, ata eva vigatapāpaṃ dehākhyabrahmapuramadhye saṃsthaṃ hṛdayakamalaṃ prakṛtaṃ tattatreti parāmṛśyate / tathā ca 'tatrāpi'; puṇḍarīke 'pi yat 'daharam'; alpaṃ gaganamasti tasmin 'antaḥ'; antare 'viśoko'; viśokaṃ viśokapadopalakṣitaṃ jarādiśūnyaṃ yadbrahma tadupāsitavyamityarthaḥ / viśokaḥ iti liṅgavyatyayaḥ chāndasaḥ / tattvapradīpe tu - liṅgavyatyāsastasya puruṣatvajñāpanārthaḥ / 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ'; ityādāvuditaguṇānāmadhikaraṇaikyabalena sannidhīyamānānāmanukarṣaṇārthaśceti prayojanamuktam /

__________

BBsBh_1,3.5.18:
tadantassthatvāpekṣatvānna suṣiraśrutivirodhaḥ // 17 //

BBsBhDīp_1,3.5.18:
nanu sākṣāt padmagatasya viṣṇutvābhyupagame suṣiraśrutivirodhaḥ / evaṃ padmagatākāśasyaiva viṣṇutvābhyupagame 'pi suṣiraśrutivirodhaḥ, suṣiraśabdasyākāśavācitvāt / etadvihāya daharapadmasyākāśatvaṃ, viṣṇostvākāśagatatvaṃ, tasyaiva sarvādhāratvamityupagame 'pi suṣiraśrutivirodhaḥ / tatra sākṣātsuṣirasya sarvādhāratvokterityata āha - tadantasstheti // buddhyā viviktasuṣiraśrutipadaṃ ṣaṣṭhyantamatrānvīyate / tathā ca 'suṣiraśruteḥ'; iti suṣirapadaghaṭitaśruteḥ 'tadantassthāpekṣatvāt'; padmagatasuṣirāntassthaparamātmānamapekṣya pravṛttatvāttasya ca sarvādhāratvānna suṣiraśrutivirodho 'smadabhyupagamasyetyarthaḥ / yathā mandirasthamañjūṣāntargatamapi vastu mandirasthamiti saṅgīyate, evamihāpīti bhāvaḥ / tadantassthatveti pāṭhe paramātmanaḥ suṣirāntassthatvamapekṣya śruteḥ pravṛttatvādityarthaḥ /


__________

BBsBh_1,3.5.19:
sū - oṃ //
itaraparāmarśātsa iti cennāsaṃbhavāt | BBs_1,3.18 |
// oṃ // 18//
'paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate,'; (chāṃ. 8-12-3.) 'eṣa ātmeti hovāca'; (chāṃ. 4-15-1.)
iti jīvaparāmarśātsa iti cet -


BBsBhDīp_1,3.5.19:
bhagavato hṛtpadmasthatvamākṣipya samādadhatsūtramupanyasyākṣepāṃśaṃ tāvadvyācaṣṭe - itareti // 'niṣpadyate'; ityanantaramityuktasyeti śeṣaḥ / asya ca samāsapraviṣṭajīvapadenānvayaḥ / anena sūtre asminnasyetyasyānuvṛttiḥ / itarapadaṃ siddhāntyabhimatabrahmapratiyogijīvaparam / ata eva śrutāveṣa iti jīvaparāmarśaḥ / siddhānte śrutyarthastu vakṣyate /


__________

BBsBh_1,3.5.20:
na, tasya svato 'pahatapāpmatvādyasambhavāt // 18 //

BBsBhDīp_1,3.5.20:
dhṛtisūtrāt 'asyāsmin upalabdheḥ'; ityasyānuvṛttimabhipretyaparihārāṃśaṃ vyācaṣṭe - neti // hṛtpadmastho na jīva ityarthaḥ / kuto netyatastatrānuvṛttavākyena 'asmin'; prakaraṇe 'asya'; apahatapāpmatvāderupalabdherityasya hetorlābhāttamanupanyasyoktahetorjīve niravakāśatvoktiparatayāsambhavādityaṃśaṃ vyācaṣṭe - tasyeti // jīvasyetyarthaḥ / muktabhāvamādāya jīve sambhavāt asiddhivārāṇāya - svata iti // svātantryeṇetyarthaḥ / satyakāmatvādikamādiśabdārthaḥ / anena - 'asmin'; 'paraṃ jyotiḥ'; itivākye 'bhivyaktikartṛtvenoktasya prakṛtasyopasampattikarmībhūtādbrahmaṇa itarasyāsya jīvasyātmeti 'ya ātmā'; ityuktahṛtpadmasthātmatvavidhānāya 'eṣaḥ'; ityetacchabdena 'parāmarśāt'; upasthāpanāt / jīvaparāmarśakaitacchabdaśravaṇāditi yāvat / dahare sa jīva eva, na viṣṇuriti cet - na hṛtpadmastho jīvaḥ/ kutaḥ? asminprakaraṇe 'syāpahatapāpmatvāderupalabdheḥ śravaṇāt / asya cāsmin jīve svato 'sambhavāditi sūtrārtha ukto bhavati /


__________

BBsBh_1,3.5.21:
sū - oṃ //
uttarāccedāvirbhūtasvarūpastu | BBs_1,3.19 |
// oṃ // 19 //
'sa tatra paryeti jakṣan krīḍan ramamāṇaḥ'; (chāṃ. 8-12-3.)
ityādyuttaravacanājjīva eveti cet -


BBsBhDīp_1,3.5.21:
jīvasyāpahatapāpmatvādyasambhavamākṣipya samādadhatsūtramupanyasyākṣepāṃśaṃ tāvadvyācaṣṭe - uttarāditi // 'ityādyuttaravacanāt'; evaṃrūpāddaharavākyāpekṣayā parāmarśavākyāpekṣayā vānantarādvacanādityarthaḥ / vacanādityanantaram asyāsminnupalabdherityanuṣajyate / sambhavāditi śeṣaḥ / 'asya'; satyakāmatvasya 'asmin'; jīve pratītestata eva viśokatvādeḥ 'upalabdheḥ'; siddheruktaguṇānāṃ sambhavāditi tadarthaḥ / jīva ityanena pūrvasūtrātsa ityasyānuvṛttiḥ sūcitā/ neśvarā iti evaśabdārthaḥ / hṛtpadmastha iti vartate /


__________

BBsBh_1,3.5.22:
na, tatra hi parameśvaraprasādādāvirbhūtasvarūpo mukta ucyate /

BBsBhDīp_1,3.5.22:
nañanuvṛttyā parihārāṃśaṃ vyācaṣṭe - neti // naitadvākyabalena jīvasya satyakāmatvādiguṇān sambhāvya hṛtpadmasthatvaṃ vācyamityarthaḥ / kuto netyato 'bhihitam 'āvirbhūtasvarūpastu'; ityaṃśaṃ tatreti padādhyāhāreṇa vyācaṣṭe - tatreti // 'sa tatra'; ityuttaravākya ityarthaḥ / tatra 'āvirbhūtasvarūpaḥ'; ucyate iti sambandhaḥ / āvirbhūtasvarūpaḥ ityasya vyākhyānaṃ mukta iti / hiśabdo yata ityarthe / uttaravacanādityatrāpi sambadhyate / tathā ca 'uttaravacanāt'; 'svena rūpeṇa'; iti jaḍadehatyāgottarakālīnasvarūpābhivyaktiśruteḥ / atra muktasyokteḥ hṛtpadmasya ca dehāntaravṛttitayā muktatvāyogāt nāyaṃ jīva iti bhāvaḥ / nanvasya muktaviṣayatve 'pi muktasyāpi jīvatve nāstyeva jīve 'pahatapāpmatvādisambhavaḥ / na ca tasya hṛtpadmasthatvāyogaḥ, yato jīvo bhāvibhāvenāpahatapāpmatvādiguṇaḥ idānīṃ hṛtpadmagatatayocyata ityata āha - parameśvaraprasādāditi / evetyanuvartate / anena tu śabdo vyākhyātaḥ / parameśvaraprasādādityanena uttarādityetaduttamādityapi vyākhyātam / atra mukta iti na sautrapadavyākhyānamātram / kintūddeśyasamarpakaṃ ca / anena āvṛttistuśabdasya yathāśrutānvayaśca sūcitaḥ / tathā ca yo 'tra mukta ucyate sa tu parameśvaraprasādādeva 'āvirbhūtasvarūpaḥ'; āvirbhūto vyaktaḥ svarūpaḥ apahatapāpmatvādiḥ svadharmo yasya sa tathoktaḥ / ato na svato 'pahatapāpmatvādiguṇakaḥ, ato na daharasthaḥ jīva iti yojanā /


__________

BBsBh_1,3.5.23:
yatprasādātsa mukto bhavati sa bhagavān pūrvoktaḥ// 19 //

BBsBhDīp_1,3.5.23:
nanu 'paraṃjyotirupasampadya svena rūpeṇābhiniṣpadyate'; (chāṃ. 8-3-4.) ityatra muktasyābhivyaktāpahatapāpmatvādiguṇakatvamevocyate, na tu tadguṇānāṃ parameśvarādhīnatvam / atastatsvata evetyata āha - yaditi // asya yacchabdasya dvitīyatacchabdenānvayaḥ / prasādo nāma icchāviśeṣaḥ / 'saḥ'; jīvaḥ / punaḥ sa ityuktyā sūtre 'nuvṛttasya sa ityasyāvṛttiḥ sūcitā / pūrvokta ityanena sūtre uttaratretyasya pratiyogitayā pūrvatretyupaskāryamityuktaṃ bhavati / tatheti śeṣaḥ / tathā ca 'yatprasādāt'; yasyānugrahāt 'saḥ'; jīvo 'muktaḥ'; apahatapāpmatvādiguṇo bhavati / 'saḥ'; guṇapradātā bhagavān, 'pūrvoktaḥ'; 'paraṃjyotirupasampadya'; iti pūrvavākye 'tathā'; guṇapradātṛtayā ukta iti yojanā/ anyathā lyabantapadaṃ vyarthaṃ syāditi bhāvaḥ / ukta ityanantaraṃ yata iti śeṣaḥ / asyātonātra muktaguṇaprāpteḥ parameśvarādhīnatvoktyabhāva ityupaskṛtavākyenānvayaḥ / athavā - nanu jīve 'nyādhīnasya tadguṇajātasya sattvātsa evāpahatapāpmatvādinokto hṛtpadmasthaścāstvityata āha - yaditi / yojanā tu - yatprasādātsa jīvo jaḍadehānmukto bhavati, mukto bhūtvā ca sopahatapāpmatvādiguṇo bhavati, sa bhagavāneva 'pūrvoktaḥ'; 'eṣa ātmāpahatapāpmā'; (chāṃ. 8-1-5.) ityādipūrvavākye tathāpahatapāpmatvādinokto na jīvaḥ / dātṛpratigṛhītrormadhye dātureva mukhyatvānmukhyāmukhyayośca mukhyasyaiva grāhyatvāditi //
anena - asya 'eṣa samprasādo 'smāccharīrātsamutthāya'; (chāṃ. 8-3-4.) ityaktasya jīvasya 'uttarāt'; daharavākyāpekṣayā parāmarśavākyāpekṣayā vānantarāt 'sa tatra paryeti'; ityādivacanāt 'asmin'; pūrvaprakṛte jīve 'asya'; satyakāmatvasya 'upalabdheḥ'; pratīteḥ, tata evāsya viśokatvādeḥ siddheśca / ata evāsyoktaguṇāsambhavābhāvātsa hṛtpadmastho jīva eva neśvara iti cet - na, yatastatra 'svena'; ityuttaravākyabalādāvirbhūtasvarūpo mukta ucyate / sa ca dehānantargatatayā na hṛtpadmastho bhavatīti bhāvaḥ / na ca muktasyāpi jīvatvena tatrāpahatapāpmatvahṛtpadmasthatvayorbhinnakālīnatve 'pi sāmānādhikaraṇyopapatterasti punastasya prāptiriti vācyam / yato 'tra vākye yo mukta ucyate sa uttarāduttamātparameśvaraprasādādevāvirbhūtasvarūpo na svataḥ / na cātra muktasya tadguṇatvamevocyate, na parameśvarādhīnatvaṃ tadguṇajātasyeti vācyam / yataḥ pūrvatra 'paraṃ jyotiḥ'; iti pūrvavākye yatprasādātsa mukto bhavati sa paramātmā tathā guṇapradātṛtayocyate / na ca yathākathaṃ cit jīvasyāpahatapāpmatvādiguṇakatvātpunastatprāptiriti vācyam / yato yasmāduttarāduttamādbhagavatastatprasādātsa muktaḥ 'āvirbhūtasvarūpaḥ'; abhivyaktāpahatapāpmatvādiguṇakaḥ sa tu bhagavāneva pūrvatra 'eṣa ātmāpahatapāpmā'; (chāṃ. 8-1-5.) iti pūrvavākye ukto, na muktajīva iti sūtrārtha ukto bhavati / śrutyarthastu 'eṣaḥ'; jīvo yataḥ 'samprasādaḥ'; samyagviṣṇuprasādavān ato 'asmāt caramaśarīrāt'; 'samutthāya'; muktaḥ 'yatparaṃ'; 'jyotiḥ'; brahma 'upasampadya'; prāpya svena rūpeṇa 'abhiniṣpadyate'; abhivyajyate 'sa uttamaḥ puruṣaḥ'; paraṃ jyotirakhyaḥ / muktasya viṣayaiścaraṇaprakāramāha - sa iti / 'saḥ'; prāptinijānandāvirbhāvo muktaḥ 'tatra'; muktisthāne paramātmānugraheṇaiva 'jakṣan'; svāpekṣitaṃ bhakṣayan hasanvā jñātibhissaha muktaiḥ ajñātibhiḥ pūrvakalpamuktaiḥ 'krīḍan'; strībhiḥ 'ramamāṇaḥ'; ratiṃ prāpnuvan prākṛtastryādiviṣayasaukhyamanubhavan 'paryeti'; paritaḥ sañcaratīti /


__________

BBsBh_1,3.5.24:
sū - oṃ //
anyārthaśca parāmarśaḥ | BBs_1,3.20 |
// oṃ // 20 //
yaṃ prāpya svena rūpeṇa jīvo 'bhiniṣpadyate sa eṣa ātmeti
paramātmārthaśca parāmarśaḥ // 20 //


BBsBhDīp_1,3.5.24:
nanu 'eṣaḥ'; iti jīvaṃ parāmṛśya 'ātmā'; iti tasya hṛtpadmasthātmatvābhidhānādamukhyāpahatapāpmatvādiguṇo 'pi jīvaḥ etacchabdaparāmarśabalena hṛtpadmasthātmā kiṃ na syādityāśaṅkāṃ pariharatsūtramupanyasya 'itaraparāmarśātsa iti cenna'; ityanuvṛttapūrvavākyenāpekṣitasya siddhāntapratijñāyāśca lābhānnetyuktasādhye hetutayā sūtraṃ vyācaṣṭe - anyeti // śrutau 'paraṃjyotiḥ'; iti napuṃsakapadanirdiṣṭasya yamiti pulliṅgena nirdeśo liṅgasyāvivakṣitatvādvā viśeṣyaśabdavivakṣayā vā yuktaḥ / anena śrutau paraṃjyotiriti ekaṃ padam / yadvakṣyati 'paraṃjyotiḥśabdena paramātmaivocyate'; iti, tacca 'paraṃjyotiḥ paraṃbrahma'; iti paurāṇikarūḍhyā viṣṇuvācītyuktaṃ bhavati / jyotiḥ prakāśarūpaṃ paraṃ brahmeti bhinne pade ityapi kecit / asmin pakṣe uktabhāṣyavirodhaḥ / kiṃ ca yaṃ 'paraṃjyotirākhyaṃ bhagavantam'; iti yacchabdavyākhyānaparaṭīkāvirodhaḥ / 'paraṃjyotiḥ paramātmānam'; iti viṣṇutattvanirṇayaṭīkāvirodhaśca / śrutāvupasampadyetyasyārthaḥ prāpyeti / sautrānyapadaṃ pūrvapakṣyabhimatajīvapratiyogitayā vyākhyāti - paramātmeti // paramātmaivārtho 'bhidheyo yasya sa tathoktaḥ / 'parāmarśaḥ'; etacchabdaḥ / yadvā - paramātmana evātmatvavidhānamarthaḥ prayojanaṃ yasya sa, tathoktaḥ / tathātve 'parāmarśaḥ'; etacchabdena parigrahaṇamityarthaḥ / sūtrabhāṣyayoścaśabdastu na kevalaṃ jīvapakṣe 'pahatapāpmatvāsambhavākhyabādhakasadbhāvaḥ, kintu parāmarśākhyasādhakābhāvaśceti samuccayārthastuśabdārtho vā / candrikāyāṃ tu - na kevalaṃ parāmarśasyar iśvarapakṣe bādhakatvābhāvaḥ, kintu jīvapakṣasādhakatvābhāvaścetyuktatvātparāmarśo jīvānyeśvarārtha eva ityavadhāraṇārthatayā vyākhyātaḥ / anena - 'itaraparāmarśāt'; itaraṃ jīvaṃ 'eṣaḥ'; iti parāmṛśya tasya hṛtpadmasthatvavidhānātsa hṛtpadmastha ātmā jīva eva neśvara iti cet - na, kutaḥ? yataḥ 'eṣaḥ'; iti parāmarśaḥ 'anyārthaḥ'; jīvānyeśvarārtha eva, na jīvārthaḥ, ataḥ / athavā - na kevalamasambhavāt, kintu yataḥ parāmarśo 'nyārtho 'pi / yadvā - asambhavānna hṛtpadmastho jīvaḥ, kintvīśvara eva / na caivaṃ parāmarśāyogaḥ / yataḥ 'parāmarśaḥ'; etacchabdastu anyārtha iti tredhāsūtrārtha ukto bhavati / 'yaṃ prāpya'; yatsamīpaṃ prāpyeti / anena jīvaḥ paraṃ jyotirākhyaṃ paramātmānamupasampadyāparokṣato jñātvā atha samīpaṃ prāpyavidyāvidhūnanenānandādinā svena rūpeṇābhiniṣpadyate āvirbhūtasvaguṇo bhavatīti yāvat / yaṃ prāpya svarūpeṇābhiniṣpadyate jīvaḥ, sa eṣa ātmā ya ātmeti prāguktaḥ paramātmeti hovāca brahmādīn prati rameti siddhānte śrutyarthaḥ /


__________

BBsBh_1,3.5.25:
sū - oṃ //
alpaśruteriti cettaduktam | BBs_1,3.21 |
// oṃ // 21 //
'daharaḥ'; (chāṃ. 8-1-1.) ityalpaśruterneti cet -


BBsBhDīp_1,3.5.25:
uktamākṣipya samādadhātsūtramupanyasya śrutyudāharaṇenākṣepāṃśaṃ tāvadvyācaṣṭe - alpeti // 'daharaḥ'; iti pratīkagrahaṇena 'daharo 'sminnantara ākāśastasminyadantaḥ'; iti vākyaṃ gṛhyate / alpapadaṃ cālpasthānasthitiparam / śruterityanantaramasambhavādityanuvartate / asminniti cāsti / tathā ca 'daharaḥ'; iti vākye 'asmin'; daharagate vastunyalpasthānasthitirūpaliṅgaśrutestasyāścāsminparamātmani 'asambhavāt'; anupapatterityanvayaḥ / asmāddhetorna dahare viṣṇuḥ, kintu sa jīva evetītarasūtrānuvṛttapratijñayānvayaḥ //


__________

BBsBh_1,3.5.26:
na, 'nicāyyatvādevaṃ vyomavacca'; ityuktatvāt /

BBsBhDīp_1,3.5.26:
sūtre 'nuvṛttanaña āvṛttimabhipretya parihārāṃśaṃ vyākhyāti - neti // nālpasthānasthitiśravaṇaṃ viṣṇāvanupapannamityarthaḥ / kuto netyataḥ pravṛttaṃ taduktamityaṃśaṃ yata ityadhyāhārābhiprāyeṇa hetutayā vyākhyāti - nicāyyatvāditi / atrāpīti śeṣaḥ / tathā ca 'nicāyyatvāt'; ityatra sarvagatasyāpi viṣṇorvyomavadalpasthānasthiteruktatvādityarthaḥ /


__________

BBsBh_1,3.5.27:
'eṣa ma ātmāntarhṛdaye jyāyān'; (chāṃ. 3-14-3.) iti śrutyuktatvācca // 21 //
// iti daharādhikaraṇam //


BBsBhDīp_1,3.5.27:
nanu yuktaṃ vyomnoṃ'śato 'lpaukastvam, aṃśasyāpūrṇatvāt / brahmaṇi tu aṃśo 'pi pūrṇa iti kathaṃ tasyāṃśato 'lpaukastvamityataḥ sūtraśeṣaṃ prakarāntareṇa vyācaṣṭe - eṣa ma iti // ca śabdo yuktisamuccaye / sūtrakṛcchrutyuktisamuccaye vā / 'guṇāḥ śrutāḥ'; iti śrutisamuccaye vā / 'yasmin'; iti smṛtisamuccaye vā / anena 'alpaśruteḥ'; 'daharaḥ'; iti vākye sarvagate vastunyalpasthānasthitiśravaṇāt, tasyāśca viṣṇāvasambhavādanupapatterna dahare viṣṇuḥ, kintu sa jīva eveti cet - na, yataḥ 'taduktaṃ'; tatra nicāyyatvāditi pūrvatra tasya sarvagatasyāpi viṣṇorvyomavattadalpasthānasthitatvam, tasmādupāsanārthaṃ yuktamityuktam / na cāṃśatopi sarvagatatayā tatra tadanupapattiḥ / yatastasyāṃ 'eṣa ma ātmā'; (chāṃ. 3-14-3.) iti chandogaśrutau tena sarvajyāyastvena vṛddhatamatvena vyāptatvenaiva prakāreṇa tasya viṣṇostaddhṛdayasthatvamuktaṃ smṛtyuktaṃ cāta iti sūtrārtha ukto bhavati / na ca śrutismṛtyuktamapi kathametadaṅgīkārārhaṃ, yuktivirodhāditi vācyam / brahmaṇo 'cintyaśaktitvādupapatteḥ / 'guṇāḥ śrutāḥ'; (sauparṇaśrutiḥ) 'yasminviruddhagatayaḥ'; ityādivacanācca / mama hṛdaye ya 'ātmā'; paramātmāsti / upalakṣaṇametat / sarvahṛdaye ca ya āste eṣaḥ hṛdayasthāṃśarūpo bhagavān 'jyāyān'; vṛddhatamaḥ deśakālaguṇaiḥ pūrṇa iti śrutyarthaḥ / upaniṣaddraṣṭṛṛṣivākyametat / ('viruddhagatayo 'pi'; anyatra bhinnāśrayā apyaṇutvamahattvādayo dharmāḥ yasmin 'patanti'; vartante ca / na kālabhedenetyāha - aniśamiti / muktasādhāraṇyamāśaṅkyāha -vidyādaya iti /
yasmādviṣṇoranyatrāṇutvamahatvādivividhaśaktayo dharmāḥ / vidyā āhiḥ jñaptikāraṇaṃ yeṣāṃ te tathoktāḥ / jñānajñeyā iti yāvat / harau viruddhadharmasattve pramāṇamāha - ānupūrvyeti / 'ānupūrvī śrutirvedastrayī cāmnāya ucyate'; ityabhidhānācchrutyā siddhā ityarthaḥ / yacchabdasya 'tadbrahmāhaṃ prapadye'; iti uttaravākyagatatacchabdenānvayaḥ) // 5 //
// iti daharādhikaraṇam // 5 //



______________________________________________________________


// 6. anukṛtyadhikaraṇam //


BBsBh_1,3.6.1:
adṛśyatvādayaḥ parameśvaraguṇā uktāḥ / 'teṣāṃ sukhaṃ
śāśvataṃ netareṣām / tadetaditi manyante 'nirdeśyaṃ paramaṃ sukham'; (kaṭha. 5-12,14.) ityādinā jñānisukhasyāpyanirdeśyatvamajñeyatvaṃ cocyata iti //


BBsBhDīp_1,3.6.1:
atrādhikaraṇe 'kathaṃ nu tadvijānīyām'; iti vākyoktaṃ jñānārthaṃ jñeyaprārthanāviṣayatvaṃ vā 'kathaṃ nu tadvijānīyāṃ kimu bhāti'; iti brahmajñānānukūlābhivyaktyākhyabhānaprārthanāviṣayatvarūpaṃ vā ānukūlyena gṛhyamāṇatvaṃ liṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ darśayati - adṛśyatvāditi/ 'uktāḥ'; ānandamayādhikaraṇe udāhṛtādṛśya iti vākye iti bhāvaḥ / uktā ityanantaraṃ tatra praviṣṭamiti śeṣaḥ / prathamādipadenāniruktatvādeḥ, dvitīyena 'kathaṃ nu tadvijānīyāṃ kimu bhāti na bhāti vā'; (kaṭha. 5-14) iti samanvetavyaliṅgabodhakottarārdhasya ca grahaṇam / na kevalaṃ viṣṇoḥ, kintu jñānisukhasyāpītyaperarthaḥ / evārtho vāpiśabdaḥ ānumānikasūtragatāpipadavat / 'ajñeyatvaṃ'; sākalyenājñeyatvaṃ durjñeyatvamiti yāvat / caśabdaḥ parasparasamuccaye, ānukūlyena gṛhyamāṇatvarūpasamanvetavyaliṅgasamuccaye vā / pūrvaśratyanusārādadṛśyatvādaya iti, etacchrutyanusārādanirdeśyatvamiti vyutkramaḥ/ yadyapi 'tadetaditi'; etadevodāhartavyam / tathāpi pūrvapakṣe tacchabdārthapradarśanāya 'teṣām'; iti pūrvavākyaikadeśopanyāsaḥ / ata eva tattvapradīpe teṣāmiti prastutiḥ pūrvapakṣotthāpiketyuktam / tathācetthaṃ yojanā - pūrvamānandamayādhikaraṇe ye 'dṛśyatvādayo guṇāḥ parameśvarasyoktāḥ / tatra teṣu praviṣṭamanirdeśyatvamajñeyatvaṃ ca 'teṣāṃ sukham'; iti prakṛtyāmnātena 'tadetat'; ityādinā kāṭhakavākyena pūrvapakṣirītyā samīpasthāttacchabdāt parāmṛṣṭasya 'jñānisukhasyāpi'; jñānisukhasyaivocyata iti / pūrvārdhenānirdeśyatvasyottarārdhe ca 'kimu bhāti na bhāti'; ityanena durjñeyatvaparyavasitājñeyatvasya cārthāduktatvāditi bhāvaḥ / ṭīkāyāmadṛśyatvapadasyānirdeśyatvaparatvādanirdeśyatvamiti pāṭhābhyupagamādvā na tadvirodhaḥ / atrānirdeśyatvamajñeyatvaṃ cocyata iti phaloktiḥ, ānukūlyena gṛhyamāṇatvasyaivātra vicāryatvāt / tattu dvitīyādiśabdopāttavākyena caśabdena vā sūcitamiti draṣṭavyam / yata evamataḥ pūrvoktamayuktamiti bhāvaḥ / anenānandamayādhikaraṇoktādṛśyatvājñeyatvarūpasyānirdeśyatvāniruktatvarūpasya ca tatrānyatra ca sattve jñānisukhe 'tivyāptyākṣepāt itaramātraniṣṭhatvetvasambhavākṣepātphalatastenāsyākṣepikī saṅgatiruktā bhavati / tathā caśabdasūcitamānukūlyena gṛhyamāṇatvaṃ viṣayaḥ / viṣṇoranyasya veti sandehaḥ / jñānisukhasyaiveti pūrvaḥ pakṣaḥ / anirdeśyatvājñeyatve ca tasyaiveti phalaṃ, sukhaśrutiḥ, prakṛtatvādirupayuktiśca sūcitā bhavati /


__________

BBsBh_1,3.6.2:
ato vakti -
sū - oṃ //

anukṛtestasya ca | BBs_1,3.22 |
// oṃ // 22 //
'tameva bhāntamanubhāti sarvam'; ityanukṛteḥ, 'tasya bhāsā sarvamidaṃ vibhāti'; (kaṭha. 5-15.) iti vacanācca paramātmaiva
anirdeśyasukharūpaḥ /


BBsBhDīp_1,3.6.2:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'ityanukṛteḥ'; ityanubhānaśruterityarthaḥ / anubhānaṃ nāma tadicchānurodhena bhānaṃ kriyāviśeṣaḥ / sūtre tasyetyasyānukṛterityanenāpi sambandhe tenaivānukaraṇapratisambandhina ānukūlyena gṛhyamāṇasya tatkartuḥ sūryāditejasaśca lābho bhavatīti spaṣṭatvāttadubhayānuktiḥ / yadvā - pūrvasūtrāttadityasya vipariṇatasyehānuvartanādubhayalābho bhavatītyāśayena tadubhayānuktiḥ / na kevalaṃ tasyetyetat samanvetavyānukūlyena gṛhyamāṇatvākhyaliṅgadharmiṇaḥ, sūryāditejasaśca parāmarśakaṃ, kintu śrutipratīkarūpamapi sarvajagatprakāśakatvaparaṃ cetyāśayena taddhetvantaraparatayā vyācaṣṭe - tasyeti / 'iti vacanāt'; ityanena sūtre ityukteriti śeṣo darśitaḥ / yadyapi sūtrabhāṣyayoḥ 'anubhāti'; itiśrutyanusārādanubhānāditi vācyam / tathāpi tāpinī pācinī caiva śoṣiṇī ca prakāśinī /
naiva rājan raveśśaktiḥ śaktirnārāyaṇasya sā //
iti aitareyabhāṣyodāhṛtapādmavacanātsūryādikartṛkapratapanādikamapi paramātmādhīnamiti darśayitumanukṛterityuktam / sūtre tadanusāribhāṣye ca caśabdo dvitīyasūtrasya vakṣyamāṇavyākhyānabhedena sarvajagatprakāśakatvarūpoktahetusamuccaye vā, sūryādyaprakāśyatvarūpānuktahetusamuccaye vā draṣṭavyaḥ / sūtre samanvayasūtrādanuvṛttasya vidheyaparasya tattvityasyārthamāha - paramātmaiveti / na tu jñānisukhamityevaśabdārthaḥ / liṅgasamanvayena bhavatphalaṃ darśayati - anirdeśyeti / anirdeśyaścāsau sukharūpaśca iti vā, anirdeśyaṃ yatsukhaṃ tadrūpa iti vā vigrahaḥ / atra rūpaśabdo bhinnakramaḥ / tathā cānirdeśyaṃ paramaṃ sukhaṃ paramātmarūpamityanvayaḥ / eka ityādau pulliṅgena prakṛtasyaitaditi napuṃsakaliṅgena grahaṇāya rūpaśabdaprayogaḥ / upalakṣaṇametat / anugrāhyascetyapi draṣṭavyam / vastutastu - vacanāccetiśabdasya sukharūpaścetyapi sambandhe tenaivānukūlyena gṛhyamāṇākhyaḥ sādhyadharmī sūcita iti dhyeyam / yadyapyanirdeśyatvamajñeyatvaṃ cetyupakramādubhayaṃ grāhyaṃ, na tvekaṃ, sukharūpamiti cādhikam / tathāpi pūrvapakṣyuktasukhaśruteḥ sukharūpe brahmaṇi sāvakāśatvajñāpanāya 'tadetat'; itivākyoktamanirdeśyasukharūpatvameva gṛhītam / ajñeyatvamapi draṣṭavyam / yadyapyatra bhāṣye liṅgadvayasyānukūlyena gṛhyamāṇasya vā anirdeśyasukharūpasya vā viṣṇutve sādhye sākṣāddhetutvaṃ bhāti / ṭīkāyāṃ tu - 'tadetat'; iti śrutisthatacchabdena samīpoktajñānisukhaparityāgena 'cetanaścetanānām'; (kaṭha. 5-13.) iti vyavadhānena prakṛtaparamātmagrahaṇe liṅgadvayaṃ hetutvena yojitam / tathāpi hetudvayena tacchabdena jñānisukhaparityāgena paramātmana eva grahaṇasiddhau tata eva tacchabdagṛhītasya paramātmana evānirdeśyasukharūpatvaṃ paryavasyatītyāśayena bhāṣye liṅgadvayasya prakṛtasādhyahetutvenoktirityavirodhaḥ / kecittu - 'paramātmaivānirdeśyasukharūpaḥ'; iti bhāṣyamevānukṛtisūtre 'ānandamayobhyāsāt'; ityādāviva samanvetavyaśabdāderviṣṇuparatva eva heturnocye, kintvanirdeśyaṃ sukhamityatra samīpoktajñānisukhaparityāge heturucyate ityatra jñāpakaṃ, ṭīkāpi tadanusāriṇītyāhuḥ / tathā cāyaṃ siddhānte śrutyarthaḥ -
eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
tamātmasthaṃ ye 'nupaśyanti dhīrāḥ // (kaṭha. 5-12.) //
iti pūrvavākye 'ya eko'; jñānānandādyabhinnaḥ samābhyadhikaśūnyo vā yaḥ sarvamasya vaśe 'stīti 'sarvavaśī'; yaḥ 'sarvabhūtāntarātmā'; sarvaprāṇināmantarniyāmakaḥ 'ya ekaṃ'; svasvarūpaṃ bahudhā karoti niyamyānantyāt / 'taṃ'; prakṛtam 'ātmasthaṃ'; jīvahṛdayasthitaṃ ye 'dhīrāḥ'; jñāninaḥ anupaśyantīti prakṛtā ye jñāninasteṣāmeva 'śāśvataṃ sukhaṃ'; nityābhivyaktasaukhyaṃ netareṣām / anena brahmasāmarthyamuktaṃ bhavati / evaṃ 'nityo nityānām'; iti vākyamapi brahmamāhātmyaparatayā vyākhyeyam / 'tadetat'; ityādināpi prakṛtabhagavatsvarūpameva viśeṣataḥ pratipādyate iti / manyante ityasyottaratrānvayaḥ / tathā ca 'yato vāco nivartante'; (tai. 2-4-1.) 'eṣo 'sya parama ānandaḥ'; (bṛ. 6-3-32.) ityādau prasiddham anirdeśyaṃ paramaṃ sukhaṃ kathaṃ nu tadvijānīyāmiti manyante ityānukūlyena gṛhṇanti / jñānārthaṃ tadbhānaṃ vā prārthayante / 'kimu bhāti na bhāti vā'; iti tasya durjñeyatvaṃ ca vadanti jñāninaḥ / tat brahmaṇo rūpaṃ svarūpabhūtaṃ sukhametadekaṃ rūpaṃ bahudhā yaḥ karotītiprakṛteśvararūpābhinnamiti manyante jñānina iti / etacchabdasyeśvaraparatve 'pi rūpaśabdasāmānādhikaraṇyāt napuṃsakaliṅgatopapattiḥ / taduktaṃ nyāyavivaraṇe - 'yadbrahmānirdeśyaṃ sukhamiti vadanti tadetatsvarūpamiti manyanta iti'; / kāṭhakabhāṣye tu - tad 'guhyaṃ brahma sanātanam'; ityupakrāntam / 'rūpaṃ rūpaṃ pratirūpo babhūva'; (kaṭha. 5-9.) iti jīvasya pratibimbatvamuktam / rūpaśabdena prakṛtametat 'ekaṃ rūpam'; ityatra prakṛtaṃ ca bhagavadrūpam 'anirdeśyam'; itthamiti sākalyena nirvaktumaśakyaṃ paramaṃ sukhamiti manyante jñānina iti sukharūpatvavidhiparatayā vyākhyātam / bhāṣye 'pyanirdeśyasukharūpa ityetāvanmātragrahaṇena śrutau sukharūpatvaṃ vidheyamiti sūcitam / tadanirdeśyaparamasukhātmakaṃ bhagavadrūpaṃ tatparasādamṛte kimu bhāti na bhāti veti samyagbhāti na bhātīti kathaṃ nvahaṃ jānīyāmiti śiṣṭavākyārthastatraivoktaḥ / vivṛtaṃ caidvyāsatīrthīye - 'tat'; anirdeśyaparamasukhātmakaṃ bhagavadrūpaṃ tatprasādamṛte kimu samyagbhāti? na bhāti vāti? iti praśnottarabhūtam ekaṃ niścitārthaṃ 'kathamahaṃ vijānīyāṃ'; na kenāpi prakāreṇeti / atretiśabda ubhayānvayī / tathā ca kimu bhātīti praśnasyottarabhūtaṃ na bhātītivākyoktamekamajñeyatvarūpamarthamiti yojanā / kecittu - yadevaṃ brahma tatprasādamṛte 'nu'; idānīṃ 'kathamahaṃ vijānīyām'; prārthanīyāṃ liṅ / na kathamapītyarthaḥ / jñānivākyānukaraṇametat / bhagavatprasādādapi kiṃ sākalyena tajjñānaṃ bhavatīti naciketā yamaṃ pṛcchati - kimu bhātīti / uśabdaḥ samyagityarthe / kimvityekaṃ vā / tathātve samyagiti śeṣaḥ / uttaramāha yamaḥ - na bhātīti / vāśabdoṣa'vadhāraṇe / na bhātyeveti vyākhyāti /


__________

BBsBh_1,3.6.3:
na hi jñānisukhamanubhāti sarvaṃ, na ca tadbhāsā /

BBsBhDīp_1,3.6.3:
nanu 'tameva bhāntam'; iti vākye sūryāditejasāṃ paramātmādhīnaprakāśakartṛtvasya 'tasya bhāsā'; itivākye ca sarvasya jagatastatprabhāprakāśyatvasya ca śravaṇena asiddhiparihāre kutastayorviṣṇutvasādhyenāvyabhicaritatvam, yena talliṅgadvayabalātsamīpoktajñānisukhapāmarśaparityāgaḥ syādityata āha - na hīti // sarvamityubhayānvayī / bhātīti śeṣaḥ / tathā ca 'hi'; yasmāt 'sarvaṃ'; sūryāditejaḥ jñānisukhamanusṛtya 'na bhāti'; na prakāśate / tathā 'tadbhāsā'; tasya jñānisukhasya prakāśena 'sarvaṃ'; jagat 'na bhāti'; na prakāśate cetyarthaḥ / vakṣyamāṇapramāṇavirodhāditi bhāvaḥ / caśabdaḥ samuccaye / ato na liṅgadvayamanyatrāvakāśavaditi vākyaśeṣaḥ /


__________

BBsBh_1,3.6.4:
'ahaṃ tattejo raśmīt'; iti nārāyaṇabhāsā hi sarvaṃ bhāti // 22 //

BBsBhDīp_1,3.6.4:
astvetadubhayaṃ jñānisukhe 'nupapannam / tathāpyanena kutaḥ paramātmano grahaṇaṃ, asya paramātmatvasādhyasāmānādhikaraṇyāniścayādityatastatra dvitīyasūtrasthāpipadena sūcitāṃ śrutimāha - ahamiti // ahamitītyanantaraṃ śruteriti śeṣaḥ / itiśabda ādyārthe / tena 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'; (kaṭha. 5-15.) ityātharvaṇaśrutirapi gṛhyate / nārāyaṇeti / nārāyaṇādhīnabhāsetyarthaḥ / hiśabdo yata ityarthe, prasiddhau ca / 'sarvaṃ'; sūryāditejaḥ 'bhāti'; prakāśate / yadvā - 'nārāyaṇabhāsā'; nārāyaṇīyabhāsā 'sarvaṃ'; jagat 'bhāti'; prakāśasya ityarthaḥ / 'iti jñāyate'; iti śeṣaḥ / śrutau 'raśmīt'; ityanena sūryāditejasāṃ nārāyaṇādhīnaprakāśakartṛtvasya, 'tejaḥ'; ityanena sarvasya jagato nārāyaṇīyaprakāśaprakāśyatvasya coktatvāditi bhāvaḥ / 'aham'; iti, śrutistvantarnaye vyākhyātā / anena - taduktamityataḥ sūtre tadityanuvartate / tasyetyāvartate vipariṇamyate ca / asambhavāditi cānuvartate / tathā ca -
tadetaditi manyante 'nirdeśyaṃ paramaṃ sukham /
kathaṃ nu tadvijānīyām // (kaṭha. 5-14.) //
ityānukūlyena gṛhyamāṇaṃ tadetacchabdaparāmṛśyaṃ sukham anirdeśyaṃ sukhaṃ tattu viṣṇurūpameva, na samīpoktajñānisukham / kutaḥ? 'tasya'; sūryāditejasaḥ 'tasya'; ānukūlyena gṛhyamāṇasya sukhasya tasmin 'tameva bhāntam'; iti 'anukṛteḥ'; anubhānaśravaṇāttasyaitadadhīnaprakāśakartṛtvaśravaṇādasyānyatejoniyantṛtvaśravaṇāditi yāvat / tathā tasya sarvasya jagatastasya tatprakāśaprakāśyatvasya 'tasya bhāsā'; (kaṭha. 5-15.) iti śrutāvuktatvāttasya sarvajagatprakāśatvokteriti yāvat / tasya ca liṅgadvayasya 'ahaṃ tattejaḥ'; (caturvedaśikhā.) ityādiśrutyā smṛtyā ca tasminviṣṇāveva niścayenopapatterjñānisukhe ca 'asambhavāt'; anupapatteḥ / tathā tasminnupasaṃhāre tasyānukūlyena gṛhyamāṇasya 'na tatra sūryo bhāti'; iti vākye tasya sūryādyaprakāśyatvasyacokteśceti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.6.5:
sū - oṃ //
api smaryate | BBs_1,3.23 |
// oṃ // 23 //
yadādityagataṃ tejo jagadbhāsayate 'khilam /
yaccandramasi yaccāgnau tattejo viddhi māmakam // (gī. 15-12.) iti /


BBsBhDīp_1,3.6.5:
yadetalliṅgadvayasya viṣṇuniṣṭhatvam 'aham'; iti śrutyopapāditam / tatsmṛtyāpyupapādayatsūtraṃ paṭhitvā tāṃ smṛtimudāharati - apīti // iti smaryata ityanvayaḥ / 'yat'; ādityādiṣu sthitaṃ tejastat 'māmakaṃ'; madadhīnaṃ madīyaṃ ca, matteja evādityādiṣu prerakatvenāsti / tadevākhilaṃ jagat 'bhāsayate'; prakāśayatīti gītāsmṛtyarthaḥ /


__________

BBsBh_1,3.6.6:
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama // (gī. 15.6.) iti ca // 23 //
// iti anukṛtyadhikaraṇam // 6 //


BBsBhDīp_1,3.6.6:
kiṃ ca pāṭhake 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ'; ityādyānukūlyena gṛhyamāṇasya sukhasya sūryādyaprakāśyatvamucyate / tacca viṣṇoreva smaryate, ato viṣṇureva 'tadetat'; ityatra pratipādyaḥ, na jñānisukhamiti sūtrasyārthāntaramapipadasya yuktisamuccayārthatvaṃ cābhipretya tāṃ smṛtimudāharati - na taditi // atrāpītiśabdasya smaryata ityanvayaḥ / jñānino 'yadgatvā'; yatprāpya punastasmānnanivartante, tanmama paramaṃ 'dhāma'; svarūpaṃ, tadetaddhāma sūryo 'na bhāsayate'; na prakāśayate, evaṃ 'śaśāṅkaḥ'; candraḥ / yadā caivaṃ tadā kuto 'yamavamo 'gniriti gītāsmṛtyarthaḥ / anena - pūrvavyākhyāne na kevalamanukṛtyādiḥ 'ahaṃ tattejaḥ'; iti śrutyantare 'tamevabhāntamanubhāti'; ityātharvaṇādau viṣṇudharmatvena śrūyate, kintu yadādityeti smaryatepīti śrutisamuccayārthe 'piśabdaḥ / dvitīyavyākhyāne tu 'tameva bhāntamanubhāti'; ityuttaravākyoktānukṛtyādihetoḥ 'na tatra sūryo bhāti'; iti pūrvavākyoktasūryādyaprakāśyatvahetośca samuccaye 'piśabdaḥ / tathā ca na kevalaṃ 'tadetat'; ityatroktānukūlyena gṛhyamāṇasya viṣṇutvarūpapradhānasādhye hetūkṛtamanukṛtyādikam 'ahaṃ tattejo raśmīt'; ityādau śrūyate, kintu yadādityeti smaryate 'pīti vā apiḥ / kiñca - yato na kevalaṃ prathamasūtroktaliṅgadvayaṃ, kintu tato 'nyadapi 'na tatra'; iti kāṭhakavākye tasyānukūlyena gṛhyamāṇasyoktaṃ sūryādyaprakāśyatvarūpaṃ liṅgaṃ tasya viṣṇoḥ sambandhitvenaiva 'na tat'; iti smaryate / atastadetat 'kathaṃ nu tadvijānīyām'; ityatra viṣṇureva pratipādya iti vā sūtrasyārthadvayamuktaṃ bhavati / 'na tatra'; ityāderayamarthaḥ / pūrvaṃ brahma na samyagbhātīti tasya durjñeyatvamuktaṃ, tatkuta ityataḥ idamucyate - yasyaivaṃvidhaṃ sukhaṃ rūpaṃ 'tatra'; brahmaṇi sūryo 'na bhāti'; tanna prakāśayatīti yāvat / candratārakamiti dvandvaikavadbhāvaḥ/ evaṃ tat vidyuto 'pi 'na bhānti'; na bhāsayantīti / 'tameva bhāntam'; ityuttaravākyaṃ tu yadyapi vyāsatīrthakṛtātharvaṇaṭīkāyām - 'etatsamākhyārūpamātharvaṇavākyaṃ'; 'bhāntaṃ'; bhāsayantaṃ paramātmānamanusṛtyaiva sūryādayo 'bhānti'; prakāśate iti vyākhyātam / tathāpi ṭīkānusārāt 'sarvaṃ'; sūryāditejaḥ 'bhāntaṃ'; prakāśamānaṃ bhagavantamanusṛtyaiva 'bhāti'; prakāśate / 'tasya'; bhagavato 'bhāsā'; prakāśena 'idaṃ sarvaṃ'; jagati 'bhāti'; prakāśyata iti vyākhyeyam / vyāsatīrthīyaṃ tu vyākhyānāntaraṃ ṭīkākṛdabhipretaṃ bhaviṣyatīti tadvirodhaḥ // 6 //
// iti anukṛtyadhikaraṇam // 6 //


______________________________________________________________



// 7. vāmanādhikaraṇam //


BBsBh_1,3.7.1:
viṣṇureva jijñāsya ityuktam / tatra ūrdhvaṃ prāṇāmunnayatyapānaṃ pratyagasyati /
madhye vāmanamāsīnaṃ viśve devā upāsate // (kaṭha. 5-3.)
iti sarvadevopāsyaḥ kaścitpratīyate /


BBsBhDīp_1,3.7.1:
atrādhikaraṇer iśānanāmasamanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayasaṃśayau ca sūcayati - viṣṇureveti / jijñāsāsūtre viṣṇurevasarvairmumukṣubhirmokṣārthaṃ jijñāsya ityuktamityarthaḥ / na ca tatra jijñāsyatvāyogavyavaccheda eva kṛtaḥ, na tvanyayogavyavaccheda iti vācyam / anyasyāpi jijñāsyatve tasyāpi mokṣadātṛtvāpattyā 'yato nārāyaṇaprasādamṛte'; ityādivivaraṇānupapatteranyayogavyavacchedasyāpi tatrābhipretatvāt / ato 'traivakāra ubhayānvayitayā vyākhyeyaḥ / tataḥ kimityata āha - tatreti / idaṃ cāvartate / tatretyavyayaṃ tadityarthe 'pi / tathā ca 'athāto brahmajijñāsā'; iti yatpūrvaṃ viṣṇorjijñāsyatvamuktaṃ 'tatra'; jijñāsyatve 'tatrar'; 'iśāno bhūtabhavyasya'; ityuktvā āmnāte 'ūrdhvam'; iti kāṭhakavākye 'kaścirt'; iśāno dharmitvena pratīyate / katham? yato 'yaṃ 'sarvadevopāsyaḥ'; tairjijñāsyaḥ pratīyate ata iti vākyayojanā / na ca vāyoḥ sarvadevopāsyatve 'pi na viṣṇossarvadevopāsyatvahāniriti vācyam / tāvatāpi sarvairmumukṣubhirviṣṇureva jijñāsya iti niyamasyāsiddheḥ / na ca śrutigataviśvedevaśabdasya gaṇaviśeṣavācitvāt sarvadevopāsya ityuktiranupapanneti vācyam / gaṇaviśeṣaparatve tasya guṇādhikyāsiddhyā sarvadevaparatvāvaśyaṃbhāvāt / anenar - iśānaśabdasyānyaniṣṭhatvākṣepamukhena phalato mumukṣukartṛkajijñāsyatvasyānyaniṣṭhatvākṣepāt jijñāsādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / tatheśānākhyo viṣayaśca sūcitaḥ /


__________

BBsBh_1,3.7.2:
sa ca 'evamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte';
(praśna. 3-4.) 'yo 'yaṃ madhyamaḥ prāṇaḥ'; (bṛ. 3-5-21.)
'kuvidaṅga'; (ṛ. 7-91-1.) ityādinā prāṇavyavasthāpakatvānmadhyamatvātsarvadevopāsyatvācca vāyureveti pratīyate /
ato 'bravīt -
sū - oṃ //

śabdādeva pramitaḥ | BBs_1,3.24 |
// oṃ // 24 //
vāmanaśabdādeva viṣṇuriti pramitaḥ /


BBsBhDīp_1,3.7.2:
sayuktikaṃ pūrvapakṣayati - sa ceti // atretthaṃ yojanā - 'sa ca'; sarvadevopāsyaśceśāno vāyureva bhavet, na viṣṇuḥ / kutaḥ? atra prāṇavyavasthāpakatvaśravaṇāt / tathā madhyamatvokteḥ sarvadevatopāsyatvokteśca / na caiṣāṃ vāyvekaniṣṭhatvāsiddhiḥ / yato 'yaṃ vāyuḥ 'evamevaiṣa prāṇaḥ'; (praśna. 3-4.) 'yo 'yaṃ madhyamaḥ'; 'kuvidaṅga'; (ṛ. 7-91-1.) ityādinā vākyena prāṇavyavasthāpakatvadimān pratīyate, ata iti / kāṭhake hi -
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatir /
iśāno bhūtabhavyasya // (kaṭha. 4-12.) //
ityanena bhagavato 'ṅguṣṭhamātratvaṃ pūrṇaṣaḍguṇatvaṃ dehamadhyasthatvaṃ bhūtabhaviṣyadvartamāneśānatvamityādimāhātmyamabhidhāyeśānapadoktasya tasyaiva 'ūrdhvam'; ityādinā mahimāntaramucyate / tatra madhyaśabdaḥ siddhānte ūrdhvaṃpratyakchabdasamabhivyāhārāt deśaviśeṣavacanaḥ, natvavāntareśvaratvādirūpamadhyamatvārthakaḥ / tathā ca yaḥ prāṇākhyarūpeṇa 'prāṇaṃ'; prāṇākhyavāyumūrdhvam 'unnayati'; udgamayati ūrdhvagatimattayā prerayati / apānarūpī cāpānākhyaṃ vāyuṃ 'pratyak'; adhastādviṇmūtrādiniṣkāsanahetutayā 'asyati'; nirasyati prerayatīti yāvat / taṃ 'dehamadhye'; hṛdaye 'āsīnam'; upaviṣṭaṃ 'vāmanaṃ'; saundaryapradhānāḥ striyo vāmāḥ tāḥ netāraṃ viṣṇuṃ 'viśve devāḥ'; sarve devāḥ 'upāsate'; jijñāsanta iti siddhāntarītyā śrutyarthaḥ / pūrvapakṣī tvidaṃ vāyuparaṃ matvā madhyaśabdo 'yo 'yaṃ madhyamaḥ'; iti śrutyantarasamākhyānānmadhyameśvaratvavacano na deśaviśeṣavacana ityāha / 'evam'; iti ṣaṭpraśnavākyaṃ ca 'yathā samrāḍevādhikṛtānviniyuṅkte etāngrāmānadhitiṣṭhasveti'; iti dṛṣṭāntavākyena saha vyākhyeyam / tatprakārastu - yathā 'samrāṭ'; sārvabhaumaḥ 'adhikṛtān niyogino 'dhikṛtya viniyuṅkte'; / katham? tvam 'etān'; pāṭalīputrādīn grāmān 'adhitiṣṭhasva'; tadādhipatyena tiṣṭhasveti / 'evamevaiṣaḥ'; 'ātmata eṣa prāṇo jāyate'; (praśna. 3-2.) ityātmajātatvenokto mukhyaprāṇaḥ 'itarān'; bhinnān svajanyatvenopacāreṇātmapravibhāgān prāṇān vāyūn pṛthaksthāneṣu hṛdayādiṣu sthāpayatīti / 'yo 'yam'; ityādibṛhadāraṇyakavākyam / tatra hi pūrvaṃ vāgādīnāṃ mṛtyugrastatvamuktvā 'athainameva nāpnot'; ityanena mukhyaprāṇasya tadanāttatvena tebhyaḥ śraiṣṭhyamabhidhāya 'yo 'yam'; ityanena prāṇaśabdavācyeṣu viṣṇuvāyutaditareṣu cetaneṣu triṣu viṣṇoruttamatvādanyeṣāmadhamatvādvāyormadhyamatvādasmānnimittādvā avāntareśvaratvādvā mukhyaprāṇasya sarvottamatvarūpakāṣṭhātvāvirodhimadhyasthatvamevocyate, na tu madhyadeśasthatvam / tathā tatraiva caturthādhyāye 'ayaṃ vāva śiśuḥ yo 'yaṃ madhyamaḥ prāṇaḥ'; (bṛ. 4-2-1.) iti candrikodāhṛte vākye sthūladehākhyavistṛtapradeśagataliṅgaśarīrarūpagṛhe viṣṇurūpāyāṃ sthūṇāyām annākhyena śrīrūpeṇa dāmnā baddho govatsarūpovāyurmadhyamatvenocyate /
kuvidaṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
te vāyave manave bādhitāyāvāsayannuṣasaṃ sūryeṇa //
iti ṛṅmantre 'aṅga'; iti priyasambodhanam / tathā ca ye devāḥ vāyoḥ 'namasā'; namaskāropalakṣitasevādinā 'vṛdhāsaḥ'; vṛddhā jñānādiguṇapūrṇāḥ 'anavadyāsaḥ'; anavadyāḥ ajñānarāgādyavadyavidhurāśca purā sasūryā āsan / te 'kuvit'; kvacidrahasyasthāne sūryeṇa sākaṃ 'manave'; jñānine 'bādhitāyā'; saṃsārakleśavadbhiḥ śaraṇaṃ prāptāya 'vāyave'; vāyumuddiśya 'uṣasam'; uṣa prakāśe, asun, buddhim 'avāsayan'; tadviṣayāmakurvanniti śrutyarthaḥ /
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'vāmanaśabdāt'; vāmanaśruteḥ / evakāro vāyuliṅgasadbhāvāt vāyureveśānaḥ kiṃ na syāditi codyaparihārāya liṅgebhyaḥ śruteḥ prābalyamāha / yathoktaṃ sudhāyām - evaśabdavyākhyānaṃ balavaditi 'śabdādeva pramitaḥ'; iti yatheti / samanvayasūtrādanuvṛttasya tadityasyārtho viṣṇuriti / vidheyabhūtaviṣṇutvasyānvayayogyoddeśyadyotanāyetiśabdaprayogaḥ / āvartate cāyam / itiśabdātparamapi evaśabdo yojyaḥ / tenānuvṛttastu śabdo vyākhyātaḥ / tathā car 'iśāno bhūtabhavyasya'; (kaṭha. 4-12.) iti śrutar iśāno viṣṇureva bhavet / kutaḥ? yastatra pramito viṣṇāveva mahāyogavidvadrūḍhibhyāṃ prasiddho 'madhye vāmanam'; itiśruto vāmanaśabdastasmādeveti yojanā / pramitapadaṃ śruterniravakāśatvasūcakam / anena sūtre itiśabdo 'dhyāhārya iti sūcitam / tathā car 'iśāno bhūtabhavyasya'; itiśrutariśānaḥ 'tattu'; viṣṇureva bhavet / kutaḥ? yastatra viṣṇāveva pramito mahāyogavidvadrūḍhibhyāṃ prasiddho 'nyatra niravakāśo 'madhye vāmanamāsīnam'; (kaṭha. 5-3.) itiśruto liṅgātprabalo vāmanaśabdastacchrutistasmāditi sūtrārthaḥ /


__________

BBsBh_1,3.7.3:
na hi śruterliṅgaṃ balavat /

BBsBhDīp_1,3.7.3:
sūtre evakāraprayogena sūcitaṃ śruteḥ prābalyaṃ liṅgasya prābalyaniṣedhamukhena darśayati - na hīti // śruteriti pañcamī / hiśabdo vakṣyamāṇapramāṇavirodhāditi hetusūcakaḥ / tathā ca 'hi'; yasmāt na śruterliṅgaṃ balavat, kintu durbalameva / tasmālliṅagāt prabalāt vāmanaśabdādeveśāno viṣṇurevetyarthaḥ /

__________

BBsBh_1,3.7.4:
śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā /
pūrvaṃ pūrvaṃ balīyaḥ syādevamāgamanirṇayaḥ / iti skānde /


BBsBhDīp_1,3.7.4:
kuto na śruterliṅgaṃ balavadityatastathāsati śruterliṅgātprābalyavacanavirodhāpatterityāśayena tadvākyaṃ paṭhati - śrutiriti // iti skānda ityanantaraṃ vacanāditi śeṣaḥ / asya na hītyanenānvayaḥ / vācakaśabdaḥśrutiḥ / asādhāraṇadharmo vā, tadbodhakaśabdo vā liṅgam / nirṇītasyānyatra samānoktiḥ samākhyā / sā dvividhā - arthataśśabdato 'pīti / samabhivyāhṛtapadairevākāṅkṣāpūrtau tacchāntyarthaṃ padāntaranirapekṣāṇi padāni vākyam / ekaprameyapratipādakānekavākyāni prakaraṇam / anuktasthānasamuccaye tathetiśabdaḥ / anekaprameyapratipādakamekārthatātparyayuktaṃ vacanaṃ sthānam / atra 'vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhā'; ityanuvyākhyānusāreṇa samākhyāyāḥ sthānānantaryameva grāhyaṃ, na tvatroktakramānusāreṇa vākyādyapekṣayā prāthamyam / atroktakramasyāvivakṣitatvāt / uktaṃ hi pramāṇalakṣaṇaṭīkāyāṃ - samākhyāditvena grahaṇaṃ 'śrutirliṅgaṃ samākhyā ca'; ityavivakṣitakramaṃ vākyamanusṛtyeti / ata eva jaiminiḥ - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt'; iti smṛtyuktādanyathākramamāha - pūrvaṃpūrvamiti / pūrvoddiṣṭamityarthaḥ / ekatra samavetaṃ viruddhamiti ca śeṣaḥ / 'balīyaḥ'; atiśayena svabhāvato balavat yathātraivādhikaraṇe anantaroddiṣṭaliṅgāpekṣayā pūrvoddiṣṭā vāmanaśrutiḥ svataḥ prabalā/ vākyāpekṣayā prabalaṃ liṅgam/ yathā - daharādhikaraṇe daharākāśasya sākṣātsarvādhāratvaprāpakāt 'kiṃ tadatra vidyate ..... ubhe asmin dyāvāpṛthivī'; (chāṃ. 8-1-2,3.) iti vākyātprabalaṃ viṣṇostatprāpakāpahatapāpmatvādikaṃ liṅgam / prakaraṇāpekṣayā prabalaṃ vākyam/ yathā - jyotirdarśanāt ityadhikaraṇe jīvasya 'hṛdyantarjyotiḥ'; (bṛ. 6-3-7.) itivākyabodhyajyotiṣṭvasādhakājjīvaprakaraṇātprabalaṃ viṣṇorjyotiṣṭvaprāpakaṃ 'katama ātmā'; (bṛ. 6-3-7.) iti praśnavākyam / sthānāpekṣayā prabalaṃ prakaraṇam / yathā - samagropaniṣadar iśvaraparatvasādhakāt ṣaṭpraśnarūpasthānāt prabalam 'ātmata eṣa prāṇo jāyate'; (praśna. 3-3.) ityetatkhaṇḍarūpaṃ mukhyaprāṇaprakaraṇam / ata evātrādhikaraṇe ṣaṭpraśnoktaprāṇavyavasthāpakatvādīnāṃ mukhyaprāṇaliṅgatvamupetya śrutyā bādha uktaḥ / samākhyāpekṣayā prabalaṃ sthānam / yathā - annamayādiśabdānāṃ kośaparatvasādhakāt 'annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantām'; (yājñikī. 66.) iti nārāyaṇānuvākasamākhyāyāḥ prabalaṃ teṣāṃ viṣṇutvasādhakaṃ brahmaparānekaprakaraṇasandarbharūpaṃ sthānam / etānyeva śrutyādinār'thanirṇayasthalāni / ādyayā samākhyayā nirṇetavyaṃ yathā - puruṣasūktasamākhyayā vaiśvānarasya viṣṇutvam / dvitīyayā yathā - ambhraṇīsūktasamākhyayā viśvakarmasūktoktasyājasya viṣṇutvam / astvevaṃ tataḥ kimityata āha - evamiti / viruddhaiteṣāṃ samavāye sati prabalena pūrveṇottarabādhe ca sati 'āgamanirṇayaḥ'; āgamārthasya vipratipannasyaitaiḥ nirṇayo bhavatītyarthaḥ /


__________

BBsBh_1,3.7.5:
tacca liṅgaṃ viṣṇoreva / tasyaiva prāṇatvokteḥ 'tadvai tvaṃ prāṇo
abhavaḥ'; iti // 24 //


BBsBhDīp_1,3.7.5:
nanvastu śruteḥ svabhāvataḥ prābalyam / tathāpi bāhulyena pūrvapakṣyuktaliṅgānāmapi prābalyātsāmyenānirṇaya evetyata āha - tacceti // castvarthaḥ / liṅgamiti samudāyaikavacanam / tathā ca 'tat'; pūrvavādyuktaṃ liṅgajātaṃ tu viṣṇoreva yuktam, na vāyorityarthaḥ / tathā ca bāhulye 'pi liṅgānāṃ sāvakāśatvāttebhyaḥ śruterekasyā api niravakāśāyāḥ prābalyānnānirṇaya iti bhāvaḥ / nanu na liṅgaṃ viṣṇau sāvakāśaṃ, pūrvapakṣyudāhṛtasamākhyārūpaśrutyantareṇa tasya prāṇaniṣṭhatayaivoktatvādityata āha - tasyaiveti / 'tadvai tvam'; iti śrutau 'tasya'; viṣṇoḥ prāṇatvasya prāṇaśabdavācyatvasyokteruktatvādityarthaḥ / evaṃ 'ata eva'; ityatrādhyātmikāśeṣaśabdasya samanvayaṃ bruvatā tathā - 'śāstradṛṣṭyā'; ityatrāntaryāmiparatvaṃ bruvatā sūtrakāreṇetaravyāvṛttyā tasyaiva prāṇatvokteḥ sādhitatvādityapi vyākhyeyametat / tathā ca śrutyantare prāṇaniṣṭhatayā liṅgasyoktāvapi na tadvirodhaḥ / tasya prāṇasya viṣṇutvābhyupagamāditi bhāvaḥ / nanu tathāpi 'kuvidaṅga'; iti ṛci vāyuniṣṭhatayā liṅgoktestadvirodha ityasyāpīdamevottaram / asmin pakṣe prāṇatvamiti vāyutvamupalakṣyate / tathā cāntarnaye ādhidaivikāśeṣaśabdasamanvayaṃ bruvatā sūtrakāreṇa 'tasyaiva'; viṣṇoreva 'prāṇatvokteḥ'; vāyuśabdavācyatvarūpavāyutsyoktatvādityarthaḥ / tathā ca na tadvirodhopīti bhāvaḥ / na ca siddhānte 'pi sthānāpekṣayā prabalātprakaraṇāt 'evamevaiṣaḥ'; itiśrutyantaragataprāṇaśabdasya, tathā 'yo 'yaṃ madhyamaḥ'; (bṛ. 3.5-21.) ityasya, tathā 'kuvidaṅga'; iti mantrasthavāyuśabdasya mukhyavāyuparatvaṃ, tatroktaliṅgānāmapi tatparatvamupetya teṣāṃ śrutyā bādhasyoktatvāt kathaṃ śrutyantarasthaprāṇavāyuśabdayoḥ viṣṇuparatvāṅgīkāreṇa samādhānam / ata eva candrikāyām - madhyamaśabdo 'pi 'ūrdhvaṃ prāṇam'; (kaṭha. 2-2-3.) iti prāṇasya sthānāntaranirdeśāttatyāgena madhyamasthānasthabrahmaparaḥ, na tu śrutyantare madhyamaśabdoktaprāṇapara ityuktam / ataḥ 'evamevaiṣaḥ'; (praśna. 3-4.) iti vākyaṃ sthānātprakaraṇasya prābalye udāhṛtamiti vācyam / uktarītyā mukhyataḥ śrutyantaragataprāṇaśabdāderbrahmaparatvena liṅgānāṃ tattadantaryāminiṣṭhatve 'pi samākarṣanyāyenānyaparatvasyāpyaṅgīkārāt / śrutyantaroktaliṅgānāmanyaniṣṭhatve 'pi vā nānupapattiḥ / na caivaṃ kāṭhakoktaliṅgānāmapyanyaniṣṭhatvāpattyā anyeṣāmīśānatvādyāpattiḥ / niravakāśaśrutyā kāṭhakoktaliṅgānāṃ viṣṇuniṣṭhatānirṇayopapatteḥ / nanu tathāpi kathamīśāno viṣṇurbhavecchrutāvīśānasyāṅguṣṭhaparimitatvokteḥ / sarvagate ca harau tadayogāt / na ca vyomavatsarvagatasyāpyaṇutvaṃ yujyata iti pratipāditamiti vācyam / tathāpi 'aṅguṣṭhamātraḥ'; iti tanmātraparimāṇatvokterayogāt / na ca 'aṅguṣṭhamātraḥ'; ityatra śrutaḥ parimāṇārthako mātracpratyaya eva, na tvavadhāraṇārthako mātraśabdaḥ / 'dehāṅguṣṭhamito dehe jīvāṅguṣṭhamito hṛdi'; iti smṛtau mita ityanena parimāṇasyaivokteḥ / tathā ca nānupapattiriti vācyam / tathātve 'ṅguṣṭhamātratvābhidhātryām 'aṅguṣṭhamātraḥ'; (kaṭha. 4-12.) iti śrutau 'madhya ātmani'; ityasya smṛtau hṛdītyasya ca vaiyarthyāpātāt / tanmātraparimitatvoktyarthaṃ hi tatra hṛdayarūpasūkṣmasthānoktiḥ / tasmādavadhāraṇārthakamātraśabda evāyamaṅgīkāryaḥ uktaṃ hi candrikāyām - mātraśabdasyāvadhāraṇārthakatvāditi /


__________
BBsBh_1,3.7.6:
sū - oṃ //
hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |
// oṃ // 25 //
sarvagatasyāpi tasyāṅguṣṭhamātratvaṃ hṛdyavakāśāpekṣayā yujyate /


BBsBhDīp_1,3.7.6:
tathā ca sarvagate harāvaṅguṣṭhamātratvoktiranupapanneti nātreśāno viṣṇurityāśaṅkāṃ pariharatsūtramupanyasya tadakṣarāṇi vyācaṣṭe - hṛdīti // sarvagatasyāpītyanena tuśabdo yadyapitathāpītyarthatayā vyākhyātaḥ / hṛdyapekṣayetyanena sūcitahetoranvayayogyaṃ sādhyaṃ darśayati - tasyeti / yojanā tu - yadyapi viṣṇuḥ sarvagatastathāpi 'tasyāṅguṣṭhamātratvam'; aṅguṣṭhamātratvoktiryujyate / katham? yato 'hṛdyavakāśopekṣayā'; hṛdi vidyamāno yo 'yamavakāśo 'ṅguṣṭhaparimitadeśastadapekṣayā tatrābhivyaktatāvatparibhitabhagavanmūrtiviśeṣamapekṣya tasya viṣṇoraṅguṣṭhamātratvam astyata iti/ yadvā - 'hṛdyavakāśāpekṣayā'; hṛdi vidyamānāvakāśamapekṣya tatsambandhāttasyāṅguṣṭhamātratvavacanaṃ yujyata ityāvṛttiṃ vinā yojanā / prathamapakṣe śaktyāparimite 'pi bhagavati mūrtiviśeṣe vyaktyātmanāṅguṣṭhamātratvasya sthānini brahmaṇi tatsambandhādupacāreṇoktiriti bhedaḥ / atra ṭīkāyāṃ hṛdyavakāśāpekṣayeti bhāṣyaṃ sāvadhāraṇaṃ kṛtvā sautratuśabdo 'vadhāraṇatayā vyākhyātaḥ / tena viṣṇoṅguṣṭhamātratvaṃ hṛdyapekṣayaiva, na tu lokavatparicchinnatvādityuktaṃ bhavati / tattatsthāneṣu vyaktamūrtiviśeṣāpekṣayā vā upacāreṇa vā tattatparimāṇatvoktyā 'yastvetameva prādeśamātram'; (chāṃ. 5-18-1.) iti chāndogye 'prādeśamātraṃ puruṣam'; ityanyatra 'prādeśaḥ puruṣottamaḥ'; ityaparatra ca hṛdgatasya viṣṇoḥ prādeśaparimitatvokteḥ / 'aṅguṣṭhamātraḥ puruṣo 'ṅguṣṭhaṃ ca samāśritaḥ'; (mahānā. 16.3.) iti śrutyantare 'aṅguṣṭhamātraḥ puruṣaḥ'; iti kaṭhavalyāṃ ca 'aṅguṣṭhamātraḥ puruṣaḥ'; ityaparatra cāṅguṣṭhaparimitatvokteḥ 'aṅguṣṭhāgrapramāṇakaḥ'; iti kvacidaṅguṣṭhāgrapramāṇakatvoktervirodha iti codyaṃ parihṛtaṃ bhavati / dehe hṛdayākāśe prādeśaparimitarūpaviśeṣasya hṛdayagatakamalakarṇikāmūlagatākāśe 'ṅguṣṭhāgrapramāṇakarūpāntarasya karṇikāgragatākāśecāṅguṣṭhaparimitarūpāntarasya ca vyaktisambhavāt, tattatsthānadharmasya sthāninyupacaritatvasambhavācca / yathoktaṃ bṛhadāraṇyakabhāṣye -
hṛdaye sarvaśo vyāpī prādeśaḥ puruṣottamaḥ /
jīvānāṃ sthānamuddiṣṭaḥ sarvadaivasanātanaḥ //
hṛtkarṇikāmūlagataḥ so 'ṅguṣṭhāgrapramāṇakaḥ /
mūleśa iti nāmāsmin sarve jīvāḥ pratiṣṭhitāḥ //
aṅguṣṭhamātre puruṣe karṇikāgrasthite harau /
prāviśanti suṣuptau tu prabudhyante tatastathā // iti //
asmin mūleśavyāpinormadhye 'ṅguṣṭhamātratvaṃ ca dehe dehāṅguṣṭhamitatvaṃ jīvahṛdi jīvāṅguṣṭhamitatvamiti vivektavyam / atra 'aṅguṣṭhaṃ ca samāśritaḥ'; ityanena karmendriyādhiṣṭhitatvamucyata iti prameyadīpoktamapi jñātavyam / nanu 'dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ'; ityādivacanājjāgradādyavasthāprerakaviśvataijasaprājñānāṃ dakṣiṇākṣyādiṣu sattvaṃ tāvatsiddham / yadi caivaṃ tadā jīvo 'pi jāgradavasthāyāṃ dakṣiṇākṣisthaḥ svapne kaṇṭhadeśasthaḥ suptau hṛdayastho bhavati, 'hṛdayasthātparājjīvo dūrastho jāgradeṣyati'; ityukteḥ / dūrastho 'kṣistho jāgrajjāgratvamiti tasyārthaḥ / tathā ca kathaṃ hṛdayavyāptaprādeśaparimitabhagavadrūpasya sarvadā jīvasthānatvam? kathaṃ ca hṛtkarṇikāmūlagatabhagavadrūpe sadā pratiṣṭhito jīvaḥ? suptau hṛtkarṇikāgragate harau praviśatītyuktiriti cet - na, yatassarvadā hṛdi sthitameva jīvasvarūpaṃ jāgaritādāvakṣyādiṣvapi viśeṣasannihitaṃ dīpaprakāśavadityaṅgīkṛtam / yathoktamaitareyabhāṣye - hṛde sthitameva tasya rūpaṃ jāgarite 'pyakṣyādiṣu viśeṣasannihitaṃ bhavatīti / ekasyaiva jīvasya sthāpanadhṛtyākhyapratiṣṭhāpanasuptiprāpaṇākhyaprayojanabhedādekadehe anekadhā sthitānāṃ bhagavanmūrtīnāṃ śaktyā sarvagānāmapi tatra tatra vyaktyātmanā anekālpaparimāṇavattvaṃ ca yujyata iti na kācidanupapattiḥ /


__________

BBsBh_1,3.7.7:
itaraprāṇināmaṅguṣṭhābhāve 'pi manuṣyādhikāratvānna virodhaḥ // 25 //
// iti vāmanādhikaraṇam // 7 //


BBsBhDīp_1,3.7.7:
nanu tathāpi nāṅguṣṭhaparimāṇavattvaṃ viṣṇoryuktam / tathā hi kiṃ tattadaṅguṣṭhamātratvaṃ vā yatkiñcidaṅguṣṭhamātratvaṃ vā / nādyaḥ, paśvādīnāmaṅguṣṭhābhāvena tadantargatasya viṣṇoraṅguṣṭhaparimitatvāyogāt / na dvitīyaḥ, aṅguṣṭhamātratvoktestaistaistathopāsanārthatvena tasya cāṅguṣṭhavyaktiviśeṣanirdhāraṇa vināyogena yatkiñcidaṅguṣṭhamātratvoktervyarthatvāt / pipīlikādihṛdayasthe 'ṅguṣṭhamātratvasābhānyasyāpyasambhavāccetyāśaṅkāṃ pariharan manuṣyādhikāratvāt itisūtraśeṣaṃ tuśabdasya kākākṣinyāyena atrāpyanvayaṃ tasyāpyarthatvaṃ ca abhipretya tatsambandhipradarśanapūrvakaṃ vyācaṣṭe - itareti // paśvādīnāmityarthaḥ / apirāvartate / aṅguṣṭhamātratvamityetat vipariṇāmevānuvartate / 'na virodhaḥ'; iti virodhasūtrādākṛṣṭe pade / tathā ca 'api'; tattadaṅguṣṭhaparimitatvāṅgīkāre 'pītaraprāṇināmaṅguṣṭhābhāve 'pi na viṣṇoraṅguṣṭhamātratvasya virodhenāṅguṣṭhamātratvokterasambhavaḥ / kutaḥ? aṅguṣṭhamātratvokteretadvidyāyā 'manuṣyādhikāratvāt'; manuṣyānadhikṛtya pravṛttatvāt / tadapi kutaḥ? vedavidyopāsanasya 'manuṣyādhikāratvāt'; manuṣyamātrādhikāratvāditi yojanā / sūtre bhāṣye ca manuṣyāṇāmadhikāro yasmin athavā - adhikriyate 'tretyadhikāra upāsanaṃ śāstraṃ vā, manuṣyāṇāmeva adhikāro manuṣyādhikārastasya bhāvasatasmāditi vigrahaḥ / 'manuṣyādhikāritvāt'; itipāṭhe manuṣyā adhikāriṇo yasmin tattathoktam / tathā ca manuṣyādhikārikatvādityarthaḥ / manuṣyapadaṃ ca vakṣyamāṇanyāyena mananādiśīlacetanaparam / tena devānāṃ jaritāryādīnāṃ vakṣyamāṇanyāyena vedavidyādhikāriṇāmetadvidyādhikārasiddhiḥ / tatra jaritāryādīnāṃ svasvāṅguṣṭhaparimitatvena bhagavadupāsanāsambhavāt, teṣāmetadvidyotpannavākyārthajñāna evādhikāro, nopāstāvapi / ata eva ṭīkāyāṃ manuṣyāṇāmeva vedavidyopāsanādhikāritveneti manuṣyatvaṃ vyāpakatvenoktam / na cānadhikāriṇāṃ paśvādīnāṃ dehasthitasya bhagavato 'ṅguṣṭhaparimitatvābhāve parimāṇāntarānukteradravyatvāpattiriti vācyam / paśvādidehagatasya paramātmanaḥ tattadākārayuktatvena tadanusāriparimāṇavattvāt / yathoktamaitareyabhāṣye - saṅkarṣaṇaśca pradyumnastadākārau nṛṣu sthitau /
nārāyaṇāniruddhau tu paśvākārau paśusthitau // iti //
anena - sūtre tuśabdo 'pyarthevadhāraṇe ca / tatrāpyarthasyobhayatrānvayaḥ / aṅguṣṭhamātratvaṃ yujyata iti śeṣaḥ / taditi pradhānasūtrādanuvṛttasyeha vipariṇāmenānvayaḥ / na virodhaḥ ityasyākarṣaḥ / 'tasya manuṣyādhikāritvāt'; ityāvartate / tathā ca 'tu'; api sarvagatasyāpi 'tasya viṣṇoraṅguṣṭhamātratvaṃ'; taduktiryujyate / na ca virodhaḥ / yato 'tra 'hṛdyapekṣayā tu'; hṛdyavakāśāpekṣayaiva aṅguṣṭhamātratvamucyate, na tu paricchinnatvāt / tacca mūrtiviśeṣe tanmātratvasya sattvādupacāreṇa vā yujyate / na ca nāṅguṣṭhamātratvaṃ viṣṇoryuktaṃ, yatkiñcidaṅguṣṭhamātratvoktervyarthatvenāsambhavena ca tattadaṅguṣṭhamātratve vācye tasya ca paśvādīnāmaṅguṣṭhābhāvena tadantargataviṣṇāvayogāditi vācyam / yataḥ 'tu'; api itaraprāṇināmaṅguṣṭhābhāve 'pi na viṣṇostattadaṅguṣṭhamātratvasya 'virodhaḥ'; asambhavaḥ / kutaḥ? aṅguṣṭhamātratvavacanasya yadbodhakavidyāyāḥ 'manuṣyādhikāratvāt'; manuṣyānevādhikṛtya pravṛttatvāt / tadapi kutaḥ? 'tasya'; vedavidyopāsanasya 'manuṣyādhikāratvāt'; manuṣyamātre 'dhikāratvāditi sūtrārtha ukto bhavati /
// iti vāmanādhikaraṇam // 7 //


______________________________________________________________



// 8. devatādhikaraṇam //


BBsBh_1,3.8.1:
manuṣyāṇāmeva vedavidyādhikāra ityuktam /

BBsBhDīp_1,3.8.1:
asminnadhikaraṇe devānāṃ brahmavidyādhikāraḥ samarthyate / prāsaṅgikatvānnādhyāyapādasaṅgatī mārgaṇīye / śrutyādisaṅgativiṣayasaṃśayatadbījāni darśayati - manuṣyāṇāmiti // 'uktaṃ'; pūrvasūtre / tuśabdārthāvadhāraṇasya samāsapraviṣṭamanuṣyapadenāpi sambandho 'stīti bhāvena manuṣyāṇāmevetyanuvādaḥ / netareṣāmityevaśabdārthaḥ / 'vedavidyādhikāro'; vedavidyopāsanādhikāraḥ / anena - devatādhikārābhāvamukhena 'viśve devā upāsate'; ityādipūrvodāhṛtaśrutyupalakṣitāśeṣaśrutiprāmāṇyasyākṣepātpūrvādhikaraṇenāsyākṣepikī saṅgatiḥ vedavidyādhikārākhyo viṣayaścokto bhavati / 'aṅguṣṭhamātraḥ'; iti śrutimūlāyāḥ 'manuṣyāṇāmeva'; ityukteḥ 'viśve devā upāsate'; (kaṭha.2-2-3.) iti śruteśca koṭidvayopasthāpakatvena sandehabījatvāttaduktyaiva devānāmadhikāro 'sti uta nāstīti saṃśayo, nāstīti pūrvapakṣaśca sūcitaḥ /


__________

BBsBh_1,3.8.2:
tiryagādyapekṣayaiva manuṣyatvaviśeṣaṇamuktaṃ, na tu devādyapekṣayetyāha -

BBsBhDīp_1,3.8.2:
tataḥ kimityatassaṃśayabījaṃ vighaṭayan siddhāntayituṃ sūtramavatārayati - tiryagādīti // viśiṣṭabuddhyādirahitatiryagādivyāvṛttyarthamityarthaḥ / manuṣyatvaviśeṣaṇaṃ sāvadhāraṇatvenābhipretam / manuṣyapadam 'uktaṃ'; prayuktaṃ, tatreta śeṣaḥ / pūrvasūtra iti tadarthaḥ / svaprayuktaivakāravyāvarttyaṃ darśayati - na tviti // 'devādyapekṣayā'; devādivyāvṛttyartham / tuśabdo viśeṣārthaḥ / na tu devādyarthamapītyapiśabdārtho vā / 'ityāha'; ityabhipretya sūtrakāro devānāmadhikārabhāvamāhetyarthaḥ /


__________

BBsBh_1,3.8.3:
sū - oṃ //
taduparyapi bādarāyaṇaḥ sambhavāt | BBs_1,3.26 |
// oṃ // 26 //
tadupari manuṣyāṇāṃ satāṃ devāditvaprāptyupari / sambhavati hi teṣāṃ viśiṣṭabuddhyādibhāvāt /


BBsBhDīp_1,3.8.3:
tatsūtraṃ paṭhati - taduparīti // atra taduparīti sādhyadharmisūcakaṃ padamanūdya teṣāṃ tasmāttasyā iti vigrahāśrayeṇa vyācaṣṭe - taduparīti // vedavidyākāra ityanuṣajyate / na kevalaṃ manuṣyāṇāṃ satāṃ, kintu taduparyapītyaperarthaḥ / tathā ca 'teṣāṃ'; manuṣyāṇāṃ satāṃ devatāpadayogyānāṃ jīvānāṃ padaprāpteḥ pūrvaṃ manuṣyaśarīraṃ prāptānāṃ satāṃ 'tasmāt'; manuṣyatvāt 'upari'; manuṣyaśarīrāpagamena 'tasyā upari'; devopadevādipadaprāpteruparitanakāle 'pi devabhāvamāpannānāmapi vedavidyādhikāro 'styeveti yojanā / kuta ityatastaddhetutayā sambhavāditi hetuṃ vyācaṣṭe / 'hi'; yataḥ / 'vedavidyādhikāraḥ'; ityatrāpi sambadhyate / 'teṣāṃ'; devānām / adhikārasambhavo 'pi kuta ityato 'trāpi sambhavādityetadevāvṛttya hetutayā yojayati - viśiṣṭeti // teṣāmityatrāpyanvīyate / tathā ca 'teṣāṃ'; yogyamanuṣyāṇāṃ vidyākarmabhyāṃ devāditvaprāptimatāṃ 'sambhavāt'; viśiṣṭabuddhyādibhāvādarthagrahaṇānuṣṭhānopayuktabuddhiviśeṣādisadbhāvādityarthaḥ / arthitvasāmarthye ādipadena grāhye / na cārthitvābhāvaḥ ityatrāpi teṣāṃ sambhavati hītyeva hetuḥ / vidyābhisteṣāṃ mokṣasiddhiḥ sambhavati hīti tadarthaḥ / anena - sūtre tadityāvartate / manuṣyaparāmarśi cedaṃ buddhisthaparāmarśi ca/ apiḥ samuccaye / adhikāra iti buddhyā vivicyātrānveti / anadhikārādhikārābhidhāyakajaiminibādarāyaṇoktirūpavipratipattisūcanāya bādarāyaṇapadam / tattvapradīparītyā tātparyajñāpanārthamadhikārādhikyajñaptidārḍhyārthaṃ ca bādarāyaṇaḥ svayameva vaktītyāha iti vā / sambhavāditi cāvartate / tathā ca yato na kevalaṃ devādipadayogyajīvānāṃ padaprāpteḥ pūrvaṃ bhūmau kiñcitkālaṃ manuṣyāṇāṃ satāṃ tasyāṃ daśāyāmeva adhikāraḥ, kintu 'taduparyapi'; tasmānmanuṣyatvādupari tadatyayena tābhyāṃ vidyākarmabhyāṃ tasyāḥ devāditvaprāpteruparitanakāle 'pi devabhāvamāpannānāmapi vedavidyāyāmadhikāro 'styeva / na ca tatkāraṇābhāvaḥ / 'sambhavāt'; adhikāropayogino viśiṣṭabuddhyādesteṣu sambhavāt / na ca devādīnāṃ viśiṣṭabuddhisāmarthyasadbhāve 'pyarthitvābhāvādadhikārābhāva iti vācyam / kutaḥ? 'sambhavāt'; vidyāsādhyajñānamokṣayorarthitvasambhavāditi bhagavān bādarāyaṇo manyata iti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.8.4:
tiryagādīnāṃ tadabhāvādabhāvaḥ / teṣāmapi yatra viśṣṭabuddhyādibhāvastatrāvirodhaḥ /

BBsBhDīp_1,3.8.4:
nanu na devā vedavidyādhikāriṇaḥ, tathā sati sūtre 'manuṣyamātravyāvartakamanuṣyapadaprayogena tiryagādivadamanuṣyatvānna devā vedavidyādhikāriṇa ityanumānasūcanāttadvirodhāpatterityata āha - tiryagādīnāmiti // ādipadena sthāvarāṇi mūḍhamanuṣyā vā gṛhyante / 'tadabhāvāt'; viśiṣṭabuddhyāderabhāvāt 'abhāvaḥ'; tasya vedavidyādhikārasya / anenādhikārābhāve viśiṣṭabuddhyādirāhityasya prayojakatvoktyā paroktāmanuṣyatvahetoḥ sopādhikatvaṃ sādhyavyatirekasādhakopādhivyatirekākhyapratipakṣagrastatvaṃ coktaṃ bhavati / sautramanuṣyapadaṃ ca mananādiśīlaparaṃ sat viśiṣṭabuddhyādirahitameva cetanaṃ vyāvartayati, na tu martyabhinnamātramiti na tadvirodha iti bhāvaḥ / nanu viśiṣṭabuddhyādirāhityamupādhiḥ / tiryakṣu adhikārābhāvarūpasādhyāvyāpakatvāt / ata eva na tadabhāvo 'pi sādhyavyatirekaheturityata āha - teṣāmapīti // apirubhayatrānveti / tatrādyassamuccaye / adhikāra iti śeṣaḥ / tathā ca na kevalaṃ devānāṃ, kintu 'teṣāṃ'; tiraścāmapyadhikāre 'pi na virodhaḥ nanu kathamavirodhastiryakṣu sarvatra vedādhikāre mānavirodhāpātādityata āha - teṣāmapīti // tiraścāṃ madhye 'pītyarthaḥ / 'yatra'; yeṣu viśiṣṭabuddhyarthitvākhyarāgādibhāvaḥ tatsattvaṃ tatraivādhikāre 'avirodho'; mānāvirodhaḥ / bādho na sarvatretyarthaḥ / anenāpinā sautro 'piśabdo jaritāryādisamuccāyakaśceti sūcitam / yadāha tattvapradīpikākāraḥ - 'teṣāmapītyādirapipadavyākhyā'; iti / ānandamālākāro 'pi - 'tiryañco 'pi kecidapiśabdagṛhītāḥ'; ityāha / tathā ca manuṣyabhinneṣvapi tiryakṣvadhikārasadbhāvādvyabhicārādadhikārābhāve nāmanuṣyatvaṃ hetuḥ, kintu viśiṣṭabuddhyādirāhityamevāvyabhicārāt / ato bhavatyeva sa upādhiḥ / ata eva sautramanuṣyapadasya vyāvarttyasaṅkoco 'pi yukta iti bhāvaḥ /


__________

BBsBh_1,3.8.5:
niṣedhābhāvāt / dṛśyante hi jaritāryādayaḥ // 26 //

BBsBhDīp_1,3.8.5:
nanu kathaṃ tiraścāmapyadhikāre 'pyavirodhaḥ / teṣāmadhikāraniṣedhasya taddarśanasya vā virodhitvādityāśaṅkya nādya ityāha - niṣedheti // teṣāmityatrāpi sambadhyate / adhikāre ityādau saṃyojyam / tena niṣedharāhitye sati viśiṣṭabuddhyādimattvamevādhikāre prayojakam, na kevalaṃ yena śūdrādau vyabhicāraḥ syāditi sūcitam / na dvitīya ityāha - dṛśyante hīti // vedādhikāritayeti śeṣaḥ / hiśabdo bhāratādiprasiddhisūcakaḥ / ata eva bhārate -
evamukto bhrātṛbhistu jaritārirvibhāvasum /
tuṣṭāva prāñjalirbhūtvā yattacchṛṇu narādhipa //
ityādinā jaritārisārisṛkkastambamitradroṇākhyeṣu pakṣiṣu madhye jaritāriragrajaḥ svabhrātṛbhirasmānmocayeti prārthitaḥ 'ayamagne jaritā'; (ṛ.10-142-1.) ityāgneyasūktenāgniṃ stutvā khāṇḍavavanadahane svabhrātṝnagnidāhādamocayaditi pratipāditam / yata ityarthe vā hiśabdaḥ / atra jaritāryādaya ityeva pāṭho yuktaḥ, na tu jaritaryādaya iti hrasvayuktapāṭhaḥ, bhāratavirodhāt, tattvapradīpavirodhācceti dhyeyam / dṛśyante hītyanena - devā vedavidyādhikāriṇaḥ niṣedharāhitye sati viśiṣṭabuddhyādimattvāt tādṛśamartyavaditi siddhāntyabhimatānumāne manuṣyatvopādhirnirasto bhavati / jaritārau ādiśabdagṛhītasārisṛkkādau ca sādhyāvyāpaktavāt /


__________

BBsBh_1,3.8.6:
sū - oṃ //
virodhaḥ karmaṇīti cennānekapratipatterdarśanāt | BBs_1,3.27 |
// oṃ // 27 //
manuṣyā eva devādayo bhavantīti taduparītyuktam / tatra yadi manuṣyāḥ santo devādayo bhavanti tatpūrvaṃ devatābhāvāddevatoddiṣṭakarmaṇi virodha iti cet -


BBsBhDīp_1,3.8.6:
devānāṃ vedavidyādhikārasiddhyarthaṃ taduparītyanenoktaṃ sāditvamākṣipya samādadhatsūtraṃ paṭhitvā'kṣepāṃśaṃ tāvadvyācaṣṭe - virodha iti // manuṣyā eveti / devādipadayogyā jīvāḥ pūrvaṃ bhūmau kiñcitkālaṃ manuṣyāḥ santa eva atha devādayo bhavantītyarthaḥ / na tu manuṣyabhāvaṃ vinetyevaśabdārthaḥ / ityuktamiti // atroktamityanantaraṃ tadayuktamiti śeṣaḥ / kuta ityatastatpakṣe bādhakoktiparaṃ virodha ityaṃśaṃ sahetukaṃ vyācaṣṭe - tatrayadīti // yadītyārabhya bhavantītyantaṃ pūrvavākyārthānuvādastasyāpādakatvapradarśanārthaḥ / tatretyavyayaṃ tarhītyarthakaṃ bhavantītyataḥ paraṃ yojyam / yadvā - manuṣyā eva devādayo bhavantītyantaṃ pūrvavākyārthānuvādastasyāpādakatvapradarśanārthaḥ / tatretyavyayaṃ tarhītyarthakaṃ bhavantītyataḥ paraṃ yojyam / yadvā - manuṣyā eva devādayo bhavantītyuktyā prāptābhedaśaṅkāṃ vārayituṃ manuṣyā evetyādisvapadāni varṇayati - tatreti // yadvā - tatra devatoddiṣṭakarmaṇīti sāmānādhikaraṇyam / atra pakṣe yadīti śravaṇāttarhīti labhyate / bhavantītyanantaramityuktamityasti / ubhayatrādipadenopadevādayo gṛhyante / karmapadaṃ śabdasyāpyupalakṣakam / tathā ca yadi pūrvaṃ manuṣyāḥ santo 'pyatha devādayo bhavantītyuktamityucyate, tarhi 'tatpūrvaṃ'; tebhyaḥ pūrvaṃ teṣāṃ devādipadaprāpteḥ pūrvaṃ sādhakatvāvasthāyāṃ 'devatābhāvāt'; devatāyā asattvāt yena karmaṇā devāditvaṃ sādhyamityuktam, 'tatra'; tasminneva 'devatoddiṣṭakarmaṇi'; pūrvakalpe devatoddeśena pravṛttakarmaṇi devatāvācakaśabde ca 'virodhaḥ'; tayorvaiyarthyamiti yojanā / uddeśyābhāvādvācyābhāvācceti bhāvaḥ /


__________

BBsBh_1,3.8.7:
na, anekeṣāṃ devatāpadapratipatterdarśanāt / 'te ha nākaṃ mahimānassacante / yatra pūrve sādhyāssanti devāḥ'; iti // 27 //

BBsBhDīp_1,3.8.7:
parihārāṃśaṃ vyācaṣṭe - neti // idaṃ cāvartate / yojanā tu - na karmaṇi virodha, kutaḥ? yato na pūrvaṃ devatābhāva iti / teṣāṃ pravāhato 'nāditvenaitaddevānāṃ pūrvamabhāve 'pi devatāntarasadbhāvāditi bhāvaḥ / na ca tatra pramāṇābhāva ityataḥ prāptamaneketyaṃśaṃ pratipattiśabdasya jñānārthatvabhramaṃ vārayan tatsambandhipradarśanapūrvakaṃ vyācaṣṭe - anekeṣāmiti // 'tehanākam'; (tai.ā.3-12.) iti śrutau 'anekeṣām'; ekaikagaṇaśo 'nantānāṃ devatvādiyogyamanuṣyāṇāṃ vidyākarmabhyāṃ pūrvapūrvadevatāpadaprāpterdarśanādityarthaḥ /
anenataduparītyatroktaṃ devānāṃ sāditvamayuktaṃ, tathā sati yena karmaṇā devāditvaṃ sādhyamityuktam, tatra karmaṇi śabde ca virodhastasya vaiyarthyaṃ syāt tatpūrvaṃ devatābhāvāditi cet - na, yato na pūrvaṃ devatābhāvaḥ / tatkatham? etaddevānāṃ pūrvamabhāve 'pi devāntarasadbhāvāt / na ca tatra mānābhāvaḥ / 'anekapratipatterdarśanāt'; anekeṣāṃ yogyamanuṣyāṇāṃ pūrvapūrvapadaprāpteḥ 'teha nākam'; ityatroktatvāditi sūtrārtha ukto bhavati / śrutau 'yajñena yajñamayajanta devāḥ / tāni dharmāṇi prathamānyāsan'; iti pūrvavākye prakṛtāḥ devāstacchabdena gṛhyante / haśabdaḥ punararthe prasiddhau vā / tathā ca ye 'devāḥ'; devatvayogyāḥ manuṣyā jñānakarmātmakena 'yajñena'; 'yajñaṃ'; viṣṇum 'ayajanta'; apūjayan / tatastena jñānapūrvakakarmaṇā devapadaṃ prāpya 'prathamāni'; prathamāḥ mukhyāḥ 'dharmāṇi'; dharmāḥ lokadhārakā āsan / 'mahimānaḥ'; mahātmānaḥ mahimaguṇātmakā vā / 'te'; devāḥ 'ha'; punaḥ anantaraṃ svādhikārāvasāne 'nākaṃ'; kaṃ sukhaṃ tadanyat duḥkhamakaṃ, tanneti nākaṃ, nañdvayena pūrṇasukhātmakamiti labhyate / evaṃbhūtaṃ mokṣaṃ 'sacante'; āpnuvan / laṅarthe laṭ / laṅvā, etvāḍabhāvau chāndasau / 'yatra'; mokṣe 'pūrve'; pūrvakalpe muktāḥ 'sādhyāḥ'; bahuvacanamādyarthe /
ṛjavo brahmamukhyā hi suparṇaśśeṣa eva ca /
sarasvatī suparṇī ca vāruṇī sādhyanāmakāḥ //
ityuktāḥ sādhyādayo devāḥ santīti śrutyarthaḥ / na ca vasurudrādityamarutsādhyeṣu vasūnāmāditvāt ṭīkāyāṃ vasvādidevā iti vaktavyam, na tu sādhyādīti / ata eva tattvapradīpe 'pūrve sādhyāḥ vasvādayo devāḥ pūrvasiddhā muktā vā'; ityuktamiti vācyam / sādhyaśabditānāṃ prādhānyena kramollaṅghanāt / chandogaśrutikramānusāreṇa tattvapradīpapravṛtteḥ/ na caivaṃ vyākhyāne puruṣārthādhikaraṇe 'syāḥ prāptapadevatāparatvenodāharaṇānupapattiriti vācyam / ye padaṃ prāpya jagaddhārakā abhūvan te devā yajñena yajñamayajanta te ha nākaṃ mokṣagatātiśayaṃ sacante iti śruterarthāntaravivakṣayā tadupapattestadanusāreṇa taṭṭīkāyāṃ vyākaraṇasyāpyupapatteśca /


__________

BBsBh_1,3.8.8:
sū - oṃ //
śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām | BBs_1,3.28 |
// oṃ // 28 //
'vācā virūpa nityayā'; (ṛ. 8-64-6.) ityādiśruterāptyaniścayānnityatvāpekṣatvācca mūlapramāṇasya /


BBsBhDīp_1,3.8.8:
yaddevānāmadhikārasiddhyartham ādyantavattvamuktaṃ taduparyaneketyābhyāṃ, tadākṣipya samādadhatsūtraṃ paṭhitvā'kṣepāṃśaṃ tāvadvyācaṣṭe - śabda iti // anekapratipatterdarśanānna virodha ityādyanuṣajyate / yaditarhyerapyanuṣaṅgaḥ / tathā cetthaṃ yojanā - yadyanekeṣāṃ pūrvapūrvamuktyā devatāpadaprāpterdarśanānna karmaṇi virodha iti ucyate, tarhi tatraiva śabde darśanapadokte vede 'prāmāṇyākhyo virodhaḥ syāt / kutaḥ? devānāmanityatvāt / aneketyādinā devānāmanityatvasyāntavattvasyoktatvāt / nanu devānāmanityatve 'pi vedānāmaprāmāṇyaṃ kuta ityataḥ - taduditānāmityāha / hetugarbhaviśeṣaṇametat / anenānityadevavācakatvāditi hetuḥ sūcitaḥ / nanu devānāmanityatve 'pi na tadvācakavedasya vācyahīnatvarūpāprāmāṇyaṃ prasajyate, devavadvācakavedasyāpyanityatvena kadāpi vācyahīnatvābhāvādityata uktaṃ - vedasya nityatvāditi // vedasya nityatvameva kuta ityata uktaṃ - vāceti // śruterityasya vedasya natyatvādityanenānvayaḥ / jñānopalakṣakaṃ caitat / ādiśabdena 'nityayānityayā'; (pauṣyāyaṇaśrutiḥ) 'nityā vāva śrutiḥ'; ityādikaṃ gṛhyate / nanu na nityo vedaḥ / na ca śrutivirodhaḥ, śruterbahukālīnatvarūpanityatvārthakatvenopacaritārthatvādityato 'pyāha / tathā sati vedasyānityatvādaprāmāṇyākhyavirodhaḥ syāditi / nanu vedasyānityatve 'pyāptimūlatvena prāmāṇyaṃ sambhavatītyata āha - āptyaniścayāditi // vedakarturiti śeṣaḥ / tathā ca kartuḥ sārvajñādau mānābhāvena vedakartuḥ sārvajñādirūpāptyaniścayādityarthaḥ / yadvā - astu vā kartaryāptiniścayaḥ, tathāpi na vede tanmūlatvaniścaya ityāha - āptyaniścayāditi // vedasyetyākṛṣyate / tathā ca vedasyāptapraṇītatvarūpāptimūlatvāniścayādityarthaḥ / tasmānmānābhāvenāptitanmūlatvāniścayādvedānityatve tatprāmāṇyābhāvāpatteḥ na nityatvaśruterupacaritārthatvaṃ vācyamiti bhāvaḥ / na kevalaṃ śrutervedanityatvasiddhiḥ, kintu pariśeṣānumānādapītyāha - nityatveti // mūlapramāṇasya nityatvāpekṣatvādvedasya nityatvāvagamādityanvayaḥ / ayaṃ bhāvaḥ - prāmāṇyasiddhyarthaṃ vedasyāptapraṇītatve mūlapramāṇena bhāvyaṃ, pauruṣeyasya mūlapramāṇasāpekṣatvaniyamāt / anyathānāśvāsādyajñādeḥ puṇyasādhanatādibodhakaṃ vedamūlaṃ ca bhavatpratyakṣānumānayorasambhavātpariśeṣādvākyameveti vācyaṃ, tasya cānityatāmupetya mūlānveṣaṇe 'navasthāpattyā nityatvameva vācyaṃ, tato varaṃ vedasyaiva nityatvāṅgīkaraṇaṃ, śrutisiddhatvāditi /


__________

BBsBh_1,3.8.9:
svataḥ prāmāṇyaprasiddheśca nityatvādvedasya taduditānāṃ
devānāmanityatvāt /


BBsBhDīp_1,3.8.9:
nanu yathā vedānityatve āptyaniścayātprāmāṇyābhāvāpattirbādhikā, tathā tasya nityatve 'pyāptoktatvarūpaguṇajanyatvābhāvena prāmāṇyābhāvāpattiriti samaṃ bādhakamityata āha - svata iti // vedasyetyanuvartate / tathā ca 'vedasya'; vedajanyajñānagatayāthārthyarūpaprāmāṇyasya 'svata eva'; jñānasāmānyakāraṇādeva 'prasiddheḥ'; upapatteḥ pramitatvādityarthaḥ / yadvā - vedagatayathārthajñānakaraṇatvarūpakaraṇaprāmāṇyasya 'svata eva'; jñānakaraṇatvasahajaśaktyabhinnayathārthajñānajanakatvaśaktirūpatvenaiva pramitatvādityarthaḥ / asyāpi vedasya nityatvasambhavādityanenānvayaḥ / tathā ca vedasya nityatvasya siddhatvāttadvācyadevānāmanityatve vācyahīnatvarūpāprāmāṇyāpattiriti bhāvaḥ /


__________

BBsBh_1,3.8.10:
punaranyabhāvaniyamābhāvācca śabde virodha iti cet -

BBsBhDīp_1,3.8.10:
nanvatītakalpe ekadevatābhāve devatāntarasadbhāvādyathā karmaṇyuddeśyābhāvanimitto virodho nāsti, tathātrāpyekadevatānāśe 'pi punaranyadevatotpattisambhavānna vācyahīnatvākhyo virodha ityata āha - punaranyabhāvaniyamābhāvācceti/ pūrvakalpīyanāśānantaramityānantaryārthe punaśśabdaḥ / uttarakalpa ityarthe vā / anyabhāvaḥ anyotpattiḥ / tasya niyame pramāṇābhāvādityarthaḥ / atītadevatāpravāhe tu pramāṇamastīti vaiṣamyamiti bhāvaḥ / anenottarakāle devatābhāvavirodhaḥ karmaṇyapi samāna iti sautraśabdaśabdena karmāpyupalakṣaṇīyamityuktaṃ bhavati / na caivamatrāpi virodhapadākarṣaṇamiti ṭīkavirodhaḥ / 'tadupari'; itisūtrādaperanukarṣokteḥ tasya ca na kevalaṃ śabde uttarakāle devatābhāvavirodhaḥ, karmaṇyapītyetadarthakatvāditi vācyam / ākarṣaṇaśabdasyānvayārthatvamāśritya na kevalaṃ pūrvasūtre virodhapadānvayaḥ, kintvetatsūtre 'pīti ṭīkārthāṅgīkāreṇa apivirodhapadayorākarṣaṇamityarthānabhyupagamāt / astu vā dvandvaḥ, tathāpi nānupapattiḥ, apeḥ svarūpanityatvābhāve 'pītyarthābhyupagamena karmasamuccayārthatvānabhyupagamāt / ata eva ṭīkāyāṃ devānāṃ svarūpanityatvābhāve 'pītyuktiḥ / atra nityatvasādhakayoḥ śrutyanumānayoḥ samuccaye ekaścaśabdaḥ / anityatvabādhakasya nityatve tadabhāvasya ca samuccaye 'nyaḥ / anityatvānyabhāvaniyamābhāvayoḥ samuccaye 'para iti vivekaḥ /
'tasmai nūnamabhidyave vācā virūpa nityayā /
vṛṣṇe codasva suṣṭutim'; (ṛ. 8-64-6.)
iti ṛgyajurmantrārthastu na vilakṣaṇatvādhikaraṇaṭīkāyāmuktaḥ / tatra yadyapi virūpeti svātmānaṃ prati sambodhanamityukteḥ viṣṇutattvanirṇayaṭīkāyāṃ virūpākhyaṛṇessambodhanamityukteśca virodho bhāti / tathāpi virūparṣikartṛkaṃ svāntaryāmisambodhanamiti tadarthābhyupagamānna virodhaḥ / uktaṃ hi tattvapradīpe - prerayeti prārthanaṃ virūpasya ṛṣerantaryāmiviṣayamiti / virūpakartṛkaṃ taduddeśyakaṃ sambodhanamiti pakṣe 'pi svātmaśabditasvajīvaṃ pratisambodhanamiti ṭīkārthābhyupagamānna virodhaḥ / asmin pakṣe tattvapradīpoktaṃ vyākhyānāntaraṃ bhaviṣyati / na ca padmanābhatīrthakṛtaviṣṇutattvanirṇayaṭīkāyāṃ nyāyaratnāvalyāṃ dharmeṇa virūparṣiṃ pratyetaducyata ityuktatvāttadvirodha iti vācyam / prathamaṃ yamadṛṣṭasya mantrasyānantaraṃ virūpeṇāpi dṛṣṭatvasambhavena tadā svasambodhanasambhavenāvirodhāt / tathā ca he virūpa abhito dyauḥ prakāśo yasyāsāvabhidyuḥ, tasmai 'vṛṣṇe'; varṣiṇe atisamarthāyeti vā / tattvapradīparītyā vṛṣā śreṣṭhastasya caturthī vṛṣṇe iti vā / tasmai bhagavate enamuddiśya 'nūnaṃ'; niścitaṃ 'nityayā'; anādinidhanayā vedalakṣaṇavācā 'suṣṭutiṃ'; śobhanāṃ stutiṃ 'codasva'; preraya kurvityarthaḥ /


__________

BBsBh_1,3.8.11:
na, 'sūryācandramasau dhātā yathāpūrvamakalpayat'; (mahānā. 5-7.)
yathaiva niyamaḥ kāle surādiniyamastathā /
tasmānnānīdṛśaṃ kvāpi viśvametadbhaviṣyati //
ityādeḥ, ata eva śabdātteṣāṃ prabhavaniyamāt mahatāṃ pratyakṣāt /


BBsBhDīp_1,3.8.11:
parihārāṃśaṃ vyākhyāti - neti // virodha ityasti / tathā ca vedasya vācyahīnatvaprayuktāprāmāṇyākhyavirodho netyarthaḥ / kuta ityataḥ prāptaṃ prabhavāditi hetuṃ tatsambandhipradarśanapūrvakaṃ pravāhataḥprabhavaniyamaparatayā ca vyācaṣṭe - teṣāṃ prabhavaniyamāditi / 'teṣāṃ'; vedavācyadevānāṃ 'prabhavasya'; pravāhatautpatteḥ 'niyamāt'; pratikalpaṃ niyamenotpatteriti yāvat / tathā ca devānāṃ svarūpeṇa nityatvābhāve 'pi pravāharūpeṇa nityatvānna tadvācakavedāprāmāṇyamiti bhāvaḥ / nanu pramāṇābhāvādasiddho heturityataḥ prāptamataḥśabdamanūdya sāvadhāraṇatvena vyācaṣṭe - ata eva śabdāditi / ko 'sau śabda ityato yasminvirodhaḥ śaṅkitastasmādeva, nānyasmādaprakṛtādityāśayena tadudāharati - sūryetyādinā / śruto 'smin kalpe 'pīti śeṣaḥ / nanūtpādakābhāva ityato 'pyāha - ata eveti / akāravācyāt śrutyuktāddhāturviṣṇoreva, nānyasmādityarthaḥ / asmin pakṣe ataśśabdāditi vyākhyānāntaram / nanvakalpayaditi laṅyogādiyaṃ śrutiratītaviṣayaiva, ato na devaprabhavaniyamaṃ pramāpayatītyato 'pyāha - ata eveti / tathā ca dhātā yathā pūrvakalpe sūryācandramasāvakalpayat tathāsminkalpe 'pīti pratikalpaṃ śrutyā kathane devānāṃ sarvakalpeṣu prajananākhyasadbhāvasiddheradhyāhāraṃ vinā ataevaśabdāt buddhisthāt yathaiveti spaṣṭaśrutyantarācca teṣāṃ sarvakalpeṣu prabhavasiddhernoktacodyāvakāśa iti bhāvaḥ / nanu śrutāvupacāreṇāpyuktiḥ sambhavatīti na tayā devaprabhavaniyamaniścaya ityataḥ prāptaṃ pratyakṣetyaṃśaṃ vyācaṣṭe - mahatāmiti / atītānāgatavidāmityarthaḥ / asyāpi teṣāṃ prabhavaniyamādityanenānvayaḥ / nanu parapratyakṣasyāpratyakṣatvāttadaniścaya ityatopyāha - mahatāṃ pratyakṣāditi /
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
ityādirūpāt 'mahatāṃ'; bhāratācāryāṇāṃ 'pratyakṣāt'; pratyakṣavacanādityarthaḥ / asmin pakṣe 'pratyakṣāt'; niścitātpratyakṣādityanvayaḥ /


__________

BBsBh_1,3.8.12:
yathedānīṃ tathoparyapi devā bhaviṣyantītītareṣāmumānācca // 28 //

BBsBhDīp_1,3.8.12:
nanvayogināṃ śrutipratyakṣayoraviśvāsena teṣāṃ devaprabhavaniścayābhāva ityataḥ prāptamanumānetyaṃśaṃ vyācaṣṭe - yatheti / idānīntanakāle yathā devāssanti tathoparibhāvikāle 'pi devā bhaviṣyantītītareṣāṃ mahadbhyo 'nyevāmayogināmanumānādityarthaḥ / asyāpi prabhavaniyamādityanenānvayaḥ / caśabdaḥ prabhavaniyame, śabdapratyakṣānumānākhyapramāṇatrayasamuccaye vakṣyamāṇayuktyantarasamuccaye ca / anumānākārastu - uparitanakālo devavān apralayakālatvāt idānīntanakālavaditi / anena - devānāmadhikārasiddhyarthaṃ yadyādyantavattvamabhyupagamyate, tarhi pūrvasūtre yadbalātpūrvapūrvadevatāpravāhasyānāditvamuktaṃ, tasmin 'śabde'; 'vācā virūpa nityayā'; ityādiśrutau nityatayā siddhe vede karmaṇi cottarakalpe vācyoddeśyahīnatvarūpāprāmāṇyākhyo virodhaḥ syāditi cet - na, kutaḥ? 'prabhavāt'; devānāṃ sarvakalpeṣu prabhavaniyamānnityamenopapatteḥ / teṣāṃ pravāhato nityatvāditi yāvat / na cotpādakābhāvaḥ / 'ato'; viṣṇoreva prabhavāt / na cāsiddhiḥ / 'ato'; 'dhātā yathāpūrvam'; (mahānā. 5-7.) itiprakṛtācchabdācchruteḥ 'yathā'; iti spaṣṭaśruteśca / tathā mahatāmatītānāgatakālavidāṃ yogināṃ 'pratyakṣāt'; 'yatharturṣu'; iti pratyakṣavacanāt jñāpitāt mahatāmatītānāgatakālayordevaprabhavaniyamagrāhipratyakṣāt / tathā mahadbhyaḥ itareṣāmayogināmanumānācca tatsiddheriti sūtrārtha ukto bhavati / 'yathaiva'; iti śrutyarthastu - yathā pūrvayugātyaye kalpātyaye vā punaryugakalpāntarotpattiriti kāle prabhavaniyamaḥ, tathā surāderdevopadevādeḥ pūrvapūrvakalpātyaye punaranyabhāvaniyamo 'sti / yathoktam -
sa hi viśvasṛjo vibhuśambhupurandarasūryamukhānaparānaparān /
sṛjatīḍyatamo 'vati hanti nijaṃ padamāpayati praṇatānsudhiyā //
iti / pratikalpamiti śeṣaḥ / tasmātpūrvakalpa ivottarakalpe 'pi pūrvakalpasadṛśasarvotpattiniyamādeva 'tasmāt'; viṣṇossakāśādetadviśvaṃ 'kvāpi'; kadāpi 'anīdṛśaṃ'; pūrvapūrvavisadṛśaṃ devatāprabhavaśūnyaṃ na bhaviṣyati, kintu tatsadbhāvopetameva bhaviṣyatīti / yadvā - 'etat'; cetanācetanātmakaṃ viśvamanīdṛśaṃ na bhaviṣyati, kintu nāmarūpābhyāmīdṛśameva bhaviṣyatītyarthaḥ / tattvapradīpe tviyaṃ śrutiḥ 'yathaiva kālaniyamaḥ'; iti vyatyāsena paṭhitā /


__________

BBsBh_1,3.8.13:
sū - oṃ //
ata eva ca nityatvam | BBs_1,3.29 |
// oṃ // 29 //
ata eva śabdasya nityatvādeva ca devapravāhanityatvaṃ yuktam // 29//


BBsBhDīp_1,3.8.13:
yuktyantareṇa devapravāhasya nityatāṃ sādhayatsūtraṃ paṭhitvā vyācaṣṭe - ataeveti // ataevetyanuvādaḥ / tasya vyākhyānaṃ - 'śabdasya'; vedasya nityatvādeveti / evakāreṇa na devapravāhanityatve yuktyantaraṃ gaveṣaṇīyaṃ, kintu yatpūrvapakṣiṇā vedanityatvaṃ sapramāṇakamuktaṃ, tata eva tadanyathānupapattyaitatsidhyatīti sūcayati / nityatvādevetyupalakṣaṇaṃ, pramāṇasya sādhitatvenāprāmāṇyābhāvādevetyapi ataḥśabdavyākhyānaṃ draṣṭavyam / anyathā pūrvapakṣī aprāmāṇyenānyathopapattiṃ brūyāt devapravāhasya / yuktamiti ca sūtraśeṣoktiḥ / 'yuktaṃ'; vedanityatvānyathānupapattyākhyayuktisiddham / caśabdastu samuccetavyayuktīnāṃ śabdātpratyakṣādanumānādityanena darśitatvāttatsamuccayārthakatayār'thādvyākhyātaḥ / ataeva pūrvasūtrabhāṣye caśabdaḥ saṃyojitaḥ / atrāpi bhāṣye caśabdena ca tadvācyadevatāsvarūpasyaiva nityatvena anyathopapattiḥ / ataeva 'sūryācandramasau'; (mahānā.5-7.) 'yathaiva'; ityādyudāhṛtaśrutereva 'yamapyeti bhuvanaṃ sāmparāye'; (nṛ.pū.2-5.) 'yatprayantyabhisaṃviśanti'; (tai.3-1.) ityādi bahulaṃ pralayaśruteśca sūryādidevānāmutpattināśāvagamāt, ataeva svarūpanityatvāyogena pravāharūpeṇaiva teṣāṃ nityatvāvaśyaṃbhāvādityādiṭīkoktārthaḥ sarvo 'pi saṅgṛhītaḥ /


__________

BBsBh_1,3.8.14:
sū - oṃ //
samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca | BBs_1,3.30 |
// oṃ // 30 //
atītānāgatānāṃ devānāṃ samānanāmarūpatvātparāptapadānāṃ
muktyā'vṛttāvapyavirodhaḥ /


BBsBhDīp_1,3.8.14:
nanu na devānāṃ pravāhanityatvenāpi vedaprāmāṇyopapattiḥ / tathā hi - kiṃ pūrvakalpe muktā eva devā uttarakalpe punarāvartante, tadanye vā / nādyaḥ / mukterapunarāvṛttitvāt / na dvitīyaḥ / tathātve dharmibhūtadevānityatvahetukavirodhābhāve 'pi nāmarūpādidharmavaicitryakṛtavirodhaprāpteḥ, vācakavedasya pratikalpaṃ pāṭhabhedābhāvenaikavidhatvāt, anyathā nityatvavyāghātāt / vācyadevānāṃ ca nānāvidhanāmarūpavattvādityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - samāneti // atrātītapadaṃ prācīnaparam / anāgatapadaṃ ca tadanyabhaviṣyadvartamānaparam / dharmipratiyogyubhayasamarpakametat / nāma indrādi, rūpam ākṛtiḥ / sūtrānusārādatrāpi caśabdaḥ saṃyojyaḥ / samānadharmakarmavattvācceti tadarthaḥ /
svapadeṣvati śeṣaḥ / muktyā'vṛttāvapītyuktiḥ pūrvapakṣyāśaṅkitavirodhe hetusūcanārthā / yadyapitathāpītyarthe 'piśabdaḥ āvartate / śabda ityasti / tathā cetthaṃ yojanā - 'prāptapadānāṃ'; prācīnānāṃ devānāṃ 'muktyā'; prāptamuktitvena kāraṇena punasteṣāmeva svapadeṣu 'avṛttāvapi'; asattve 'pi tadanyeṣāṃ tatra satve 'pi ca 'avirodhaḥ'; ma tadvācake ekavidhe 'pi śabde vede 'prāmāṇyākhyo virodhaḥ / kutaḥ? vācyānāmapyatītānāgatānāṃ devānāṃ parasparaṃ 'samānanāmarūpatvāt'; samāne ekavidhe nāmarūpe yeṣāṃ te tathoktāḥ, teṣāṃ bhāvastattvaṃ tasmāditi / candrikāyāṃ tu - sūtre bhāṣye ca tattvapradīpānusārādāvṛttāviti vicchedaṃ bhāṣye muktyāvṛttāvityasyaikapadyaṃ cāśritya ekasya padaprāptāvanyasya muktiḥ, punastasya muktau punaranyasya padaprāptiriti krameṇa mukterāvṛttāvapīti vā, svasvapadasyāvṛttāvapīti veti ṭīkānuktaprakāradvayenāpyāvṛttāvityaṃśo vyākhyātaḥ /


__________

BBsBh_1,3.8.15:
'yathāpūrvam'; (mahānā. 5-7.) iti darśanāt /

BBsBhDīp_1,3.8.15:
nanu sarvadevānāṃ samānanāmarūpatve pramāṇābhāvādasiddho heturityataḥ prāptaṃ darśanādityaṃśaṃ vyākhyāti -yatheti // 'dhātā yathāpūrvam'; iti śruterityarthaḥ /


__________

BBsBh_1,3.8.16:
anādinidhanā nityā vāgutsṛṣṭā svayambhuvā /
ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ //
vedaśabdebhya evādau nirmame sa maheśvaraḥ // iti smṛteśca // 30 //


BBsBhDīp_1,3.8.16:
nanvetacchrutestattatsvarūpakalpanāniyamaparatvamapi sambhavatīti nānayā samānanāmarūpatvaniścayo bhavati/ kiṃ ca devapravāhasya nityatve teṣāṃ samānanāmarūpatve vā na tadvācitvena nityavedaprāmāṇyopaptiḥ, tadvācitvasyaivāsambhavāt / na hyapauruṣeyasya vedasyaitāvatkālamayaṃ devo mayoktaḥ, ataḥ paramenaṃ vakṣyāmīti vimṛśya vṛttiḥ sambhavatītyataḥ prāptaḥ smṛterityaṃśa ityāśayena tāṃ darśayati - anādīti // nityatvokterupacaritatvavāraṇāya - anādinidhanetyuktam / ato na paunaruktyam / ata eva tattvapradīpe anādinidhanatvena nityā, na tvanidhanatvamātreṇetyuktam / bahukālīnatvena vetspi draṣṭavyam / vedeṣvityanantaramuktā iti śeṣaḥ / nirmame ityasyāvṛttiḥ / tatheti śeṣaḥ / tenāpyevaśabdasyānvayaḥ / tathā ca 'ādau'; sṛṣṭikāle 'svayambhuvā'; svatantreṇa maheśvareṇa viṣṇunā 'anādinidhanā nityā'; ādyantaśūnyatayaiva nityā, na tūpacāreṇa bahukālīnatāmātreṇānidhanatvamātreṇa nityā / yā 'vāk'; vedarūpā 'utsṛṣṭā'; uccāritā / 'tadvedaśabdebhyaḥ'; vedagatebhyaḥ tebhyaḥ śabdebhya eva, nānyebhyaḥ, 'saḥ'; maheśvaro viṣṇuḥ 'ṛṣīṇāṃ'; brahmādivibudhānāṃ 'nāmadheyāni nirmame'; tāneva śabdān teṣu saṅketitavān pratikalpamayaṃ śabdo 'tra śakta iti jñāpitavān / 'yāśca'; ṛṣīṇāṃ devānāṃ vedeṣūktāḥ dṛśyante iti dṛṣṭayo rūpāṇi, tāśca tāni ca tathaiva pūrvakalpīyarūpasādṛśyenaiva nirmame iti smṛtyarthaḥ / caḥ samuccaye / darśanātsmṛterityanayoḥ samānarūpatvādityanenānvayaḥ / āgamopalakṣakaṃ caitat / tathā ca nāsiddhiriti bhāvaḥ / anena - prācīnānāṃ devānāṃ muktyā punaḥ svapadeṣvavṛttāvapi tadanyeṣāṃ tatra vṛttāvapi na tadvācake ekavidhe 'pi śabde 'prāmāṇyākhyo virodhaḥ / kutaḥ? prācīnānāṃ tadanyeṣāṃ cānyonyaṃ 'samānanāmarūpatvāt'; tadyogyakarmadharmavattvācca / na ca hetvasiddhiḥ / 'darśanāt'; 'yathā pūrvam'; iti śruteḥ 'anādinidhanā'; iti smṛteśceti sūtrārtha ukto bhavati / atra tattvapradīpe pralaye kasyāpi devasyābhāvena tadā vedasya vācyahīnatvarūpāprāmāṇyamāśaṅkya bhagavanmātraviṣayatvena tadupapattiriti samādhānamabhipretya 'śabde'; kadāpi vācyahīnatvakṛto virodhaḥ aprāmāṇyam / kutaḥ? mukhyavācyasya viṣṇoḥ sarvadā vidyamānatvāt / kuta etat? 'ata eva'; śabdātteṣāṃ devānāṃ prabhavaniyamādikarturapīśasya sadā sattvāvagamāt/ pratyakṣaścāsau mahatām/ kutaḥ? 'ataeva'; 'puruṣamīhate'; 'kavayo vayanti'; (mahānā.1-3.) ityādiśrutereva itareṣāmanumānācca / yathā yena prakāreṇedānīṃ devā bhavanti tathānyadāpītyanumānācca tadavagamaḥ / evam 'ataeva'; śabdanityatvādeva pravoḍhurnityatvam / tathā viṣṇossamānanāmarūpatvādanyeṣāṃ tadabhāvācca 'avirodhaḥ'; na tasya sarvaśabdavācyatvavirodhaḥ / samānāni sadṛśāni nāmāni yeṣāṃ rūpāṇāṃ tāni tathoktāni, tādṛśāni rūpāṇi yasya sa tathoktaḥ tasya bhāvastasmāt / na hi viṣṇvanyarūpāṇāṃ sadṛśanāmarūpatvaṃ, śabdapravṛttihetuvaikalyāt / na cātra mānābhāvaḥ, 'yathāpūrvam'; iti darśanāt / yathā pūrvaṃ pūrṇajñānaḥ sarvasvatantraḥ sarvanāmarūpasthitastathaiva sa dhātā sūryādīnakalpayaditi śruteḥ / ataḥ sūryādikḷpteḥ prāgapi pralaye śabdaprāmāṇyāvirodha iti siddhamiti / idamevābhipretya ṭīkāyāṃ 'na ca'; ityādinā śaṅkottare darśite / 'atītaviṣayatvasya ca'; iti parihārottaraṃ cābhihitam /


__________

BBsBh_1,3.8.17:
sū - oṃ //
madhvādiṣvasaṃbhavādanadhikāraṃ jaiminiḥ | BBs_1,3.31 |
// oṃ // 31 //
'vasūnāmevaiko bhūtvā'; (chāṃ. 3-6-2.) ityādinā prāpyaphalatvātprāptapadānāṃ devānāṃ madhvādividyāsvanadhikāraṃ jaiminirmanyate // 31 //


BBsBhDīp_1,3.8.17:
nanu na devānāṃ vedavidyādhikāro yuktaḥ / tathā hi dvividhā vedavidyāḥ - muktiphalārthāstaditaraphalārthā iti / mokṣetaraphalā api dvividhāḥ / brahmakarmavidyābhedāt / tatrādyā yathā - madhuvidyā / dvitīyā yathā - agniṣṭomavidyā / tatra na tāvaddevānāṃ mokṣetaraphalakadvividhavidyāsvadhikāro yujyate, tatsādhyānāṃ mokṣetaraphalānāṃ madhye keṣāñcidyogyānāṃ prāptatvena ayogyānāṃ ca prāptumaśakyatvena arthitvābhāvāditi jaiminimatāvalambenākṣipatsūtramunyasya vyācaṣṭe - madhvādiṣviti // prathamādipadena śiṣṭavākyaṃ, tathā 'devo bhūtvā devānapyeti'; (bṛ.6-1-2.) iti vājasaneyavākyaṃ, tathā 'sa ūrjamupagacchati'; iti śrutyantaravākyaṃ, dvitīyamadhuvidyāntgataṃ 'rudrāṇāmevaiko bhūtvā'; (chāṃ. 3-7-2.) ityādikaṃ ca gṛhyate / prāpyaphalatvāt aprāpyaphalatvādityubhayathā vicchedaḥ / asyobhayatrānvayaḥ / vasvādipadānāmiti śeṣaḥ / tatrādipadena devarudrādipadānāṃ grahaṇam / yadvā - prāptapadānāmityatratyaṃ padānāmityetadbuddhyā vivicyātra dharmitvena sambadhyate / prāptapadānāmiti bahuvrīhiḥ, karmadhārayaśca / tatrādyo hetugarbhaviśeṣaṇarūpaḥ / dvitīyasyobhayatrānvayaḥ / devānāmiti sūtre adhyāhṛtaṃ padaṃ, prakaraṇalabdhaṃ vā / madhuśabdo 'madhu'; ityupakramyāmnātaprathamadvitīyādyamṛtavidyāparaḥ / atrādiśabdena vasvādipadaphalakakarmavidyā vājasaneyoktavāgādividyāśca gṛhyante / etaccāvartanīyam / asambhavāditi sautro heturatrāpi saṃyojyaḥ / tadupapādakoktyaiva taduktirbhavatīti tasya sākṣādanuktiḥ / yadvā - prāptapadānāmaprāpyaphalatvādityuktyaiva tasyoktatvādasambhavāditi na saṃyojyam / tathā cetthaṃ bhāṣyayojanā - madhvādividyāsu 'asau vā ādityo devamadhu'; iti prastutyāmnātena 'sa etadevāmṛtaṃ veda vasūnāmevaiko bhūtvā agninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati'; ityādivākye 'padānāṃ'; vasvādipadānāṃ 'prāpyaphalatvāt'; madhvādividyāsūktopāsanāprāpyaphalatvaśravaṇāt 'prāptapadānāṃ ca'; vasvādidevānāṃ prāptasvasvapadatvena 'asambhavāt'; tadarthitvāsambhavāt 'devānāṃ'; devaiḥ prāptapadānāṃ punastaiḥ 'aprāpyaphalatvāt'; aprārthyaphalatvāditi vā / dvitīyavidyādyamṛtavidyāphalānāṃ rudrādipadānāṃ ca vasvādidevānām 'aprāpyaphalatvāt'; prāptumayogyaphalatvāt tatrāpyarthitvāsambhavātteṣāṃ madhvādividyāsu 'anadhikāram anadhikārābhāvaṃ jaiminirmanyata'; iti / jaiminigrahaṇena āptatamena jaimininaivaṃ matatvācca na teṣāmadhikāra iti yuktyantaraṃ sūcyate / anena - 'madhvādiṣu'; 'asau vā ādityo devamadhu'; ityādimadhuvidyāsu devānām 'anadhikāram'; anadhikārābhāvaṃ jaiminirmanyate tasmāddhetoḥ 'asambhavāt'; taistadvidyāsūktaphalānāṃ madhye keṣāñcidyogyānāṃ prāptatvena keṣāñcitprāptumayogyatvena teṣāṃ tatrārthitvāsambhavāditi āptatamo jaiminirmanyata iti sūtrārtha ukto bhavati /
chāndogye hi - 'asau vā ādityaḥ'; ityanena ādityasya viṣṇoḥ paramānandatvena madhutvamuktvā 'sa etat'; ityādinā madhuśabditasya bhagavata ādityamaṇḍalasya pūrvadakṣiṇapaścimottarordhvaraśmiṣu sthitānāṃ prathamāmṛtādiśabdapañcakavācyavāsudevasaṅkarṣaṇapradyumnāniruddhanārāyaṇākhyapañcarūpāṇāṃ madhye prācyāditattaddiksthataiḥ tattatpadayogyairvasurudrādityamarutsādhyapadoktaṛjurūpapañcagaṇasthairdevaiḥ krameṇa agnivāyvindrasomaviriñcapradhānakaiḥ agnyādimukhenaikaikopāstau kṛtāyāṃ tadaparokṣajñānajanitatatprasādadvārā vasvādipadaprāptistattadgaṇasthānāṃ bhavatītyucyate / tathā ca 'yaḥ'; adhikārī 'etat amṛtaṃ'; vāsudevākhyaṃ rūpam 'evam'; uktaprakāreṇa 'veda'; 'sa ca vasūnāmapyeko bhūtvā'; vasubhogyadeśakālādhipo bhūtvā 'agninā mukhena'; tatprādhānyena tadupadeśeneti yāvat / 'etadevāmṛtaṃ'; vāsudevākhyaṃ 'dṛṣṭvā'; sākṣātkṛtya 'tṛpyati'; mukto bhavatītyarthaḥ / evaṃ 'yo'; devatvayogyo adhikārī vākprāṇacakṣuḥśrotramanohṛdayanāmakaṃ brahmopāste sa devatvamapyeti tato 'devo bhūtvā'; svottamadeveṣu sāyujyaṃ prāpya devān śvetadvīpagatabhagavadrūpaviśeṣān caturmukhabrahmaṇā sahāpyeti / so 'dhikārī 'ūrjam'; annam 'upagacchati'; yatheṣṭaṃ prāpnoti iti śrutyantarārthaḥ /


__________

BBsBh_1,3.8.18:
sū - oṃ //
jyotiṣi bhāvācca | BBs_1,3.32 |
// oṃ // 32 //
jyotiṣi sarvajñatve bhāvācca / ādityaprakāśe 'ntarbhāvavattajjñāne
sarvavastūnāmantarbhāvāt / nityasiddhatvācca vidyānām // 32 //


BBsBhDīp_1,3.8.18:
nanu māstu mokṣetaraphalavidyāsu adhikāro devānāṃ, tathāpi 'satyaṃ jñānamanantaṃ brahma'; (tai.2-1-1.) ityādimokṣārthavidyāsvadhikāro bhaviṣyati, tatrārthitvasambhavāt ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - jyotiṣīti // jyotiṣīti sūtrapadānuvādaḥ / tasya vyākhyānaṃ - sarvajñatva iti / yadyapi jñāne iti vyākhyeyaṃ, tathāpi viṣayāviśeṣitajñānasyānirūpyatvāt, yatkiñcidviṣayake jñāne viṣayatayā sarvabhāvasyāsiddhatvāt tajjñāpanāya sarvajñatva iti vyākhyātam / tena sūtre vastūnāmityantarbhāvasambandhijñāpakaṃ padamadhyāhāryamiti sūcitaṃ bhavati / caḥ samuccaye / asya hetorasambhavādityanuvṛttahetudvārā madhvādiṣu anadhikāraṃ manyata iti pūrveṇānvayaḥ / anena madhvādiṣvityādiśabdena mokṣārthavidyā api grāhyāḥ / jyotiśśabdaśca āvartanīyaḥ jyotiṣīva jyotiṣīti / saptamī ca caitrarathasya buddhau śāstrārtha itivat yujyate iti sūcitam / kathaṃ vastūnāṃ jñāne antarbhāva ityataḥ sarvajñatve bhāvāditi svapade varṇayati - āditya iti / sarvavastūnāmādityaprakāśe antarbhāvavat tadgṛhītatvavat tajjñāne taduparīti prastutadevatākartṛkajñāne sarvavastūnām 'antarbhāvāt'; viṣayībhūtatvādityarthaḥ / abhiprāyaṃ vyanakti - nityeti / devānāṃ sārvajñena 'vidyānāṃ'; sarvabrahmakarmavidyāsādhyajñānānāṃ 'nityasiddhatvāt'; niyamena prāptatvādityarthaḥ / yadvā - 'vidyānāṃ'; jñānasādhanavidyānāṃ nityaṃ niyamena 'siddhatvāt'; upalabdhatvādityarthaḥ / devānāṃ vedadraṣṭṛtvāditi bhāvaḥ / yadvā - 'vidyānāṃ'; mokṣataditaraphalasādhanajñānasādhanavidyoktārthānāṃ 'nityasiddhatvāt'; niyamena tairjñātatvādityarthaḥ / tathā ca na devānāmubhayavidyāsādhyajñāne 'rthitā sambhavatīti bhāvaḥ / anayorapi pañcamyantayoḥ pūrvavadanvayaḥ / na cāsya hetoḥ pūrvasūtroktāsambhavahetūpapādakatvāt kathamatra caśabda iti vācyam / pūrvaṃ phalamukhena atra ca sādhanamukhena arthitvāsambhavasya abhipretatvena asya hetordvitīyāsambhavopapādakatve 'pi asambhavasāmānye upapādakatvena caśabdopapatteḥ / yadyapi bhāṣye 'jyotiṣi'; iti sūtraṃ kiṃ devānāṃ mokṣetaraphalārthāyām? uta mokṣaphalārthāyāṃ vidyāyāmadhikāra iti pakṣadvaye 'pi sādhānamukhena doṣoktiparatayā pratīyate / ṭīkāyāṃ tu mokṣārthavidyāyāmapi na devānāmadhikāraḥ, tatra phale 'rthitāsattve 'pi tatsādhanavidyopāsanātmakajñāne 'rthitvābhāvāt, vidyāyāśca jñānārthatvāt, jñānasya ca prāptatvāditi dvitīyapakṣamātradoṣoktiparatayā vyākhyātam / tathā ca visaṃvādo bhavati / tathāpi mokṣetaraphalakavidyāsvanadhikāra iti prācīnapakṣe na kevalaṃ madhuvidyāphale vasutvādau prāptatvāt devānāmarthitvābhāvāt tadvidyāyāmadhikārābhāvo doṣaḥ / kintu vasutvādiphalasādhanajñāne 'pyarthitvābhāvāt adhikārābhāva ityasambhavadoṣe upapādakāntaramuktaṃ bhavatīti ṭīkāyāmuktatvānna visaṃvādaḥ / ata eva na caśabdānupapattiḥ / prācīnapakṣavivakṣayā tadupapatteḥ / hetvantareṇa etatsādhayatīti sattarkadīpāvalī ca ādyapakṣavivakṣayā pravṛttā / dvividhavidyāsamuccaye vā caśabdaḥ / anena - na kevalaṃ mokṣetaraphalārthaṃ madhvādiṣvanadhikāraṃ manyate jaiminiḥ / kintu ādiśabdena vā āvṛttajyotiśśabdena vā gṛhītāyāṃ 'satyaṃ jñānam'; iti mokṣārthavidyāyāmapi / kutaḥ? 'jyotiṣīva'; ādityaprakāśe iva 'jyotiṣi'; sarvaviṣayakadevatājñāne sarvavastūnāṃ viṣayatayā 'bhāvāt'; mokṣasādhanajñānasya siddhatvāt / ata eva na mokṣe, tasyāpi siddhaprāyatvādarthitvāsambhavāt / na kevalaṃ vasvādidevānāṃ phale 'rthitvābhāvāt madhvādiṣvanadhikāraṃ jaiminirmanyate, kintu 'jyotiṣi'; vasutvādiphalasādhanajñāne 'pyarthitvāsambhavāt / so 'pi kutaḥ? 'jyotiṣi'; devānāṃ jñāne 'bhāvāt'; sarveṣāṃ vastūnāṃ viṣayatayā antarbhāvātphalasādhanajñānasya siddhatvāditi yāvaditi vā sūtrārtha ukto bhavati /


__________

BBsBh_1,3.8.19:
sū - oṃ //
bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |
// oṃ // 33 //
phalaviśeṣabhāvātprāptapadānāmapi devānāṃ madhvādiṣvapyadhikāraṃ bādarāyaṇo manyante / asti hi prakāśaviśeṣaḥ /


BBsBhDīp_1,3.8.19:
evaṃ devairmokṣetarayogyaphalānāṃ prāptatvāt ayogyānāṃ prāptumaśakyatvāt mokṣasyāpi brahmajñānitvena arthato labdhatvādarthitvābhāvena teṣāṃ kāsvapi vidyāsu adhikārābhāve jaiminimatāvalambinā samarthite punaradhikāraṃ samarthayatsūtraṃ paṭhitvā vyācaṣṭe - bhāvamiti // phalaviśeṣabhāvādityanena sūtre pūrvasmādbhāvādityasya anuvṛttiḥ sūcitā / prāptapadānāmiti / padyata iti padaṃ prāpyaphalamātram / apītyanena viśeṣārtho 'pi / tuśabdo 'pyarthaḥ / apiśca yadyapi tathāpītyarthe ityuktaṃ bhavati / devānāmiti sūtre śeṣoktiḥ / madhvādiṣvityanuvṛttapadānuvādaḥ / atra ādiśabdena mokṣataditaraphalārthāśeṣabrahmakarmavidyā gṛhyante / 'adhikāram'; adhikārabhāvamiti / anena 'bhāvam'; ityasyārtha uktaḥ / manyata iti śeṣoktiḥ / astītyasya kartṛsāpekṣatvāt taṃ darśayati - prakāśaviśeṣa iti / jñānātiśaya ityarthaḥ / hiśabdo yata ityarthe / tathā cetthaṃ yojanā - bādarāyaṇastu bhagavān devānāṃ madhvādyaśeṣavidyāsu adhikārabhāvaṃ manyate / na ca prāptaphalatvāttatra arthitvābhāvo doṣaḥ / yadyapi devāḥ prāptapadāḥ brahmajñānitvātsiddhamokṣataditaraphalāḥ prāptumaśakyāyogyaphalāśca / tathāpi prāptapadānāmapi devānāṃ madhvādividyāsūktopāsanākarmakaraṇābhyāṃ phalaviśeṣabhāvātsvasvayogyasya jñānamātreṇa asādhyasya mokṣaphale atiśayasya bhāvāt siddherarthitvasambhavāt / na ca phale 'tiśayasya siddhatvena tatrārthitvasambhave 'pi tatsādhanavidyānāṃ nityasiddhatvāt vidyāvicārasya jñānārthatvāt tatrārthitvāsambhava iti vācyam / 'hi'; yato bhagavaditareṣāṃ nirupacaritasārvajñābhāvāt vidyāvicāreṇa 'prakāśaviśeṣaḥ'; jñānaviśeṣaḥ 'asti'; sambhavatīti / anena sūtravṛttirdarśitā / atra bādarāyaṇapadaṃ pūjārtham /


__________

BBsBh_1,3.8.20:
yāvatsevā pare tattve tāvatsukhaviśeṣatā /
sambhavācca prakāśasya paramekamṛte harim //
teṣāṃ sāmarthyayogācca devānāmapyupāsanām //
sarvaṃ vidhīyate nityaṃ sarvayajñādikarma ca / iti skānde /


BBsBhDīp_1,3.8.20:
nanu tattadvidyoktopāsanakarmakaraṇābhyāṃ tattadvidyoktaphalādanyadapi phalaṃ prakāśaviśeṣaśca devānāṃ bhavatītyetat kuto jñāyate ityāśaṅkāṃ parihartumuktārthe hiśabdasūcitāṃ smṛtiṃ darśayati - yāvaditi // kriyata iti śeṣaḥ / svārthe tal / bhāvabhavitrorabhedavivakṣayā vā / siddhyatyasyeti śeṣaḥ / co hetusamuccaye / yadvā - ādyaścaḥ prakāśasya ceti sambadhyate / phalasamuccāyakaścāyam, asambhavasamuccaye ca / sambhavādityāvartate / tathā ca 'pare tattve'; paramātmasvarūpe 'asau vā ādityaḥ'; (chāṃ.3-1-1.) ityādinokte tadviṣaye 'devānāṃ'; devairvasvādibhiḥ 'yāvat'; yāvadadhikaṃ 'sevā'; 'eṣā sevā'; ityuktā śravaṇādirūpopāsanā kriyate 'tāvat'; tāvadadhikaṃ teṣāṃ 'sukhaviśeṣatā'; svargāpavargādisukhe 'tiśayaḥ svasvayogyo jñānamātreṇa sādhyaḥ siddhyati / yato 'taḥ 'paraṃ'; svatantraṃ harimekamṛte 'nyeṣāṃ 'prakāśasyāsambhavāt'; nirupacaritasārvajñyābhāvāt / ata eva vidyāvicāreṇa sādhyasya prakāśasya jñānaviśeṣasya sambhavāt, ata evārthitvasya sambhavātteṣāṃ devānāṃ 'sāmarthyayogāt'; sāmarthyasambhavācca vidvattāsambhavāccāpi prāptapadānāmapi 'devānāṃ'; devaiḥ 'sarvamupāsanaṃ'; sarvavidyoktopāsanaṃ sarvayajñādikarma ca 'nityaṃ'; niyamena 'vidhīyate'; śrutiṣu kartavyatvena bodhyata iti yojanā / caḥ samuccaye / aprakāśasyeti pāṭhe nirupacaritasārvajñyābhāvasyetyarthaḥ / tadā prakāśasya caśabdena grahaṇam / sambhavādityasya siddhatvāt sattvādityarthadvayam / pāṭhadvaye 'pyanyeṣāmiti śeṣaḥ / ekaśabdo avadhāraṇārtho viriñcasyāpi varjyatvanivārakaḥ skānde uktamiti śeṣaḥ / ataḥ phalaviśeṣabhāvādasti hi prakāśaviśeṣa ityanayornāsiddhiriti vākyaśeṣaḥ /


__________

BBsBh_1,3.8.21:
uktaphalānadhikāramātraṃ jaiminimatamato na tanmatavirodhaḥ /

BBsBhDīp_1,3.8.21:
nanvastvevamasambhavādityuktayuktiparābhavaḥ / tathāpi devānāmadhikārābhyupagatāvāptatamajaiminimatavirodha ityata āha - ukteti // uktaṃ ca tat phalaṃ ca uktaṃ phalaṃ yasyeti ca vigrahaḥ / tathā ca tattadvidyoktaphalārthaṃ tatphalakaprāgāptajñānārthaṃ ca yo 'yamadhikārastadabhāvamātraṃ 'jaiminimatam'; jaiminyabhimatamityarthaḥ / mātraśabdena phalāntarārthādhikārābhāvo vyāvartyate / kimato yadyevamityata āha - ata iti jaiminyuktasya sūtrakāreṇāpyaṅgīkṛtatvāt, sūtrakṛduktasya ca jaimininā anirastatvānna tayorvirodhaḥ ityarthaḥ /


__________

BBsBh_1,3.8.22:
sarvajñasyaiva kṛṣṇasya tvekadeśavicintitam /
svīkṛtya munayo brūyustanmataṃ na virudhyate /
iti brāhme // 33 //
// iti devatādhikaraṇam // 8 //


BBsBhDīp_1,3.8.22:
nanu kimanayormatayorviṣayavailakṣaṇyakalpanena virodha eva kiṃ na syādityata āha - sarvajñasyeti // tuśabdo viśeṣārthaḥ / evakāro bhinnakramaḥ / tathā ca yasmāt 'munayo'; jaiminyādyāḥ nirupacaritasarvajñasya 'kṛṣṇasya'; dvaipāyanasya 'ekadeśavicintitaṃ'; vicintitārthaikadeśaṃ tanmataikadeśameva svīkṛtya tadeva brūyuḥ, nānyat / tasmāt 'tanmataṃ'; teṣāṃ kṛṣṇamunīnāṃ mataṃ parasparaṃ na viruddhyata ityarthaḥ / brāhma ityanantaraṃ uktamiti śeṣaḥ / ato viṣayavailakṣaṇyameva kalpyaṃna matavirodha iti bhāvaḥ // 8 //
// iti devatādhikaraṇam //




______________________________________________________________



// 9. apaśūdrādhikaraṇam //


BBsBh_1,3.9.1:
manuṣyādhikāratvādityukte 'viśeṣācchūdrasyāpi 'ahaṃ hāretvā śūdra'; (chāṃ.4.2.3.) iti pautrāyaṇokteradhikāra iti /

BBsBhDīp_1,3.9.1:
atrādhikaraṇe trivarṇetarasya śūdrasya vedoktabrahmavidyādhikāro nirākriyate / prāsaṅgikatvāt nādhyāyādisaṅgatiranveṣaṇīyā / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - manuṣyeti // nimittasaptamīyam / adhikāropayogitayokte manuṣyatve aviśeṣāditi vā / na kevalaṃ dvijātīnāṃ, kintu śūdrasyāpītyaperthaḥ / tathā ca śūdrasyāpi vedavidyādhikāraḥ prāpnoti / kutaḥ? 'manuṣyādhikāratvāt'; ityanena manuṣyāṇāmadhikārasyoktatvāt / adhikāropayogitayokte manuṣyatve ca śūdrasya dvijātibhyaḥ 'aviśeṣāt'; viśeṣābhāvāt / nanu na manuṣyatvaṃ vedavidyādhikāropayogi, kintu viśiṣṭabudhyādimattvamevetyato 'pyāha - aviśeṣāditi / śūdrasya viśiṣṭabuddhyādimattve 'pi anyebhyaḥ 'aviśeṣāt'; viśeṣābhāvādityarthaḥ / evamaviśeṣākhyayuktimabhidhāya śūdrasya vedavidyādhikārādarśanāt, anadhikāra ityato liṅgadarśanamāha pautrāyaṇokteriti // chāndogye pautrāyaṇasya vaidikasaṃvargavidyādhyayanokterdarśanādityarthaḥ / nanu pautrāyaṇākhyapuruṣasya śūdratvameva kuta ityataḥ tajjñāpakamāha - aha hāretvā śūdreti / pautrāyaṇokteriti /
pautrāyaṇaṃ prati raikkoktestatkartṛkasambodhanādevetyarthaḥ / nanvadhikārābhāve 'pi pautrāyaṇo vedavidyāṃ vicārayāmāseti kiṃ na syādityatopyāha - pautrāyaṇokteriti / pautrāyaṇaṃ prati raikkeṇa nispṛheṇa muninā saṃvargavidyopadeśādityarthaḥ / anadhikāriṇaṃ prati munerupadeśāsambhavāt / pautrāyaṇasya arthācchrutāvadhikārokteśceti vā yojanā / adhikāra ityanantaramato virodha ityanukṛṣyate / tasyokta ityanenānvayaḥ / anenoktanyāyena uktārthe śrutyādipramāṇavirodhākṣepāt pūrveṇāsyākṣepikī saṅgatiḥ, vedavidyādhikārākhyo viṣayaḥ, sayuktikapūrvapakṣaśca darśito bhavati /
chāndogye caturthādhyāye saṃvargaprakaraṇe hītthamākhyāyikā - pautrāyaṇo nāma rājā prāsādāgre niśāyāṃ śayāno 'bhūt / tadā prāsādopari haṃsapakṣiṇo 'gaman / uparipatatāṃ parasparaṃ vārtāṃ kurvatāṃ teṣāṃ madhye dvāvagragāmināvāstām / tatraika ekamuvāca / kimiti? are pautrāyaṇīyaṃ tejastvaṃ māgamaḥ / tatsambandhe tadīyaṃ tejastvāṃ dahediti / evamuktaḥ paro haṃsaḥ kamityākṣepavacanena rājānamanādṛtya raikvamunimeva praśaśaṃsa / tacchrutvā paritaptamanā rājā talpādutthitastvarayā svasārathimāhūya raikvagaveṣaṇāyādideśa / sa tatra tatra raikvamanviṣyan nāvidamiti prathamamāgataḥ / punastallakṣaṇoktipūrvakaṃ rājñā tanmārgaṇāyādiṣṭaḥ punaranviyaṣya kvacitpradeśe raikvamavalokya punā rājānaṃ pratyetyāha - raikvamavidamiti yathāvṛttamavadat / tadā rājā svasārathivacanena raikvamunisthānaṃ niścitya tasmāttattvaṃ vividiṣurgurudakṣiṇāṃ gṛhītvā tatsamīpaṃ jagāma / atha dvāri śakaṭasyādhasthāt sthitaṃ raikvaṃ dṛṣṭvā sambodhya dakṣiṇāṃ nivedya mahyaṃ vidyāṃ brūhītyuvāca / tadā taṃ pautrāyaṇaṃ paro lokavilakṣaṇo raikvaḥ pratyācakhyau / kimiti? ahahāretvā śūdretyādi / atra ahetisambodhanaṃ, hāra itveti bhinnapadatve visargalope guṇe hāretveti bhavati / tathā ca he śūdra hāraḥ kaṇṭhamālākhyaṃ bhūṣaṇaṃ itvā rathaḥ / tattvapradīparītyā śakaṭo vā / gobhissaha tavāstvityarthaḥ hāretvānāvityekapadatvapakṣe dvivacanasya ekavacanādeśo vā ākārādeśo vā kartavyaḥ / pratyekaṃ ca astu iti kriyāsambandhaḥ /


__________

BBsBh_1,3.9.2:
ata āha -
sū - oṃ //

śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi | BBs_1,3.34 |
// oṃ // 34 //
nāsau pautrāyaṇaśśūdraḥ, śucā'dravaṇameva śūdratvam /


BBsBhDīp_1,3.9.2:
siddhāntayatsūtramavatārayati - ata iti // aviśeṣākhyayukteḥ śravaṇasūtre nirākariṣyamāṇatvāt, pūrvapakṣyuktaliṅgadarśanasya anyathopapattipradarśanāya pravṛttasya tadādravaṇādityasya anvayayogyārthākāṃkṣotthāpakaṃ sūtrasya phalitārthaṃ darśayati - neti / 'asau'; raikveṇa sambodhitaḥ pautrāyaṇo 'na śūdraḥ'; jātyā śūdro na, kintu kṣatriya ityarthaḥ / tarhi kathamasya śūdreti sambodhitatvaṃ yujyate rūḍhyabhāvādityato yogādevetyāśayena tacchabdapravṛttinimittapradarśakaṃ tadādravaṇāditi sūtrāṃśaṃ sāvadhāraṇaṃ matvā vyācaṣṭe - śuceti / 'śucā'; śokena raikvaṃ kṣattāraṃ vā pratyāśugamanameva 'śūdratvam'; śūdretisambodhane nimittaṃ, na tu jātirityarthaḥ / anena tadādravaṇādityasya sūtre śūdratvamityadhyāhṛtena śūdreti sambodhitatvarūpārthabodhakena padenānvayaḥ sūcitaḥ / tathā ca na sambodhanānupapattiriti nedaṃ śūdrasya vedavidyādhikāre liṅgamityato na śūdrasya vedavidyādhikāra iti nañāvṛttyā anvayaḥ / evetyanena ayaṃ śūdraśabdaḥ śucādravaṇācchūdra iti nairukta eva, na tu 'śucerdaśca'; ityuṇādisūtreṇa rapratyaye dhātoścadīrghe cakārasya dakārādeśe ca niṣpanno rūḍha ityuktaṃ bhavati / pautrāyaṇa ityanena buddhisthaparāmarśakedaṃśabdārthaḥ śucetyanena prāguktavācisautradvitīyatacchabdārthaḥ, tvapratyayena nimittārthakapañcamyarthaśca darśitaḥ / sūtrakārasya sadā sarvajñatvena śugasyetyuktiḥ / bhāṣye 'saḥ'; iti śrutyanusāreṇa asāviti parokṣeṇoktiśca yuktā /


__________

BBsBh_1,3.9.3:
'kamvara enametatsantam'; (chāṃ.4.1.3.) ityanādaraśravaṇāt /

BBsBhDīp_1,3.9.3:
kasmānnimittādasya śoka ityasyottaratayā pravṛttaṃ śugasya tadanādaraśravaṇāditisūtrakhaṇḍaṃ vyācaṣṭe - kamvara iti // kaṃ u are iti padacchedaḥ / 'are'; haṃsa etadvacanaṃ kamenamuddiśyāttha 'santaṃ'; nirduṣṭaṃ 'sayugvānaṃ'; saśakaṭaṃ raikvamityevetyarthaḥ / u iti nipātaḥ, asya nindārthaḥ / asmin rājñi vaktumananurūpamidam, evaṃ vaktuṃ raikva eva yogya ityarthaḥ / 'etatsantaṃ'; nindyaṃ santamātthetyarthaḥ tattvapradīpe abhihitaḥ / 'etatsantam'; atra santamiti vā / ityanādaraśravaṇāditi / anādaro nindā / tathā ca ityevaṃrūpasya haṃsakṛtānādarabodhakavākyasya haṃsāt svānādaravākyasya vā śravaṇādityarthaḥ / śravaṇādityanantaraṃ prāptayetiśeṣaḥ / asya śucetyanenānvayaḥ //


__________

BBsBh_1,3.9.4:
'sa ha sañjihāna eva kṣattāramuvāca'; (chāṃ.4.1.5.) iti sūcyate hi // 34 //

BBsBhDīp_1,3.9.4:
nanu śrutānādarasyāpi rājñaḥ kuḥ śokotpattiḥ jñāyate / na ca pratyakṣāttanniścayaḥ / anādaraśravaṇarūpaparabuddherapratyakṣatvena tataḥ śokotpatterapratyakṣatvāt / na ca kāraṇānumānāt kāryānumitiḥ / kāraṇasya kāryāvinābhāvābhāvādityataḥ pravṛttaṃ 'sūcyate hi'; iti sūtraśeṣaṃ vyācaṣṭe - saheti / hetyāścarye / 'saḥ'; śrutānādaraḥ pautrāyaṇaḥ 'sañjihāna eva'; śayanīyāduttiṣṭhanneva 'kṣattāraṃ'; sārathiṃ prati raikvagaveṣaṇāyovāceti śrutyarthaḥ / iti sūcyate hīti / ityetadvākyārthānyathānupapattyā jñātena raikve vyāsaktamanaskatvena kāryeṇa tatkāraṇaṃ śugasya 'sūcyate'; jñāyata ityarthaḥ/ kāraṇasya kāryāvinābhāvābhāve 'pi kāryasya kāraṇāvinābhāvasyāvaśyaṃ bhāvāditi bhāvaḥ / asya tadanādarasya śravaṇāt prāptayā śucā'dravaṇameveti pūrveṇānvayaḥ / śokenādravaṇākhyanimittaparijñānaṃ ca raikvamuneḥ sārvajñyādupapadyate / taduktaṃ chāndogyabhāṣye -
rājā pautrāyaṇaḥ śokācchūdreti muninoditaḥ /
prāṇavidyāmavāpyāsmātparaṃ dharmamavāptavān // iti //
'śokāt'; śokenā'dravaṇādityarthaḥ / athavā - śokaśabdopapadāt āṅapūrvakāt 'atasātatyagamane'; ityasmāt kvipi rūpametat tathātve yata iti śeṣaḥ / nanu sūtre taddravaṇādityetāvatā pūrtau āṅpraśleṣaḥ kimartha iti cet - na, śrutau śūdretivaktavyatve 'pi śokādhikyajñāpanārthaṃ śūdreti ūkārarūpo yo dīrghasvaraḥ śrutaḥ tadarthavyaktavyarthatvāt / na ca śūgdretivaktavye śrutau śūdretyuktiḥ kathamiti vācyam / 'tasmādrugdrāvaṇāt rudraḥ'; iti śrutau gakārasya dakārādeśena yathāprayogastathopapatteḥ / ata eva tattvapradīpe tṛtīyasya tṛtīyo 'tiśayārthatvādityuktam / 'rujaṃ drāvayate'; iti smṛtāvivopapatteśca / anena - śucā 'ādravaṇāt'; raikvaṃ prati śīghragamanādeva nimittādasya pautrāyaṇasya śūdratvaṃ śūdreti sambodhitatvam, na tu varṇāvaratvāt / śukca śokaścāsya tadanādaraśravaṇādāsīt / taditi śrutyuktaparāmarśaḥ/ kriyākartṛbhāvaṣṣaṣṭhyarthaḥ / tathā ca 'tasya anādaraśravaṇāt'; haṃsakṛtānādaraśravaṇāt ityarthaḥ / tattvapradīparītyā tasmāddhaṃsāt svānādaraśravaṇādityarthaḥ / madhyamapadalopī samāsa iti kecit / nanu śrutānādarasyāpi kutaḥ śokotpattirjñāyate, parabuddheḥ śokapadoktaduḥkhānubhavasya apratyakṣatvādityata uktaṃ - sūcyate hīti // 'hi'; yasmāt 'saha'; iti vākyārthānupapatyā jñātena tadvyagramanaskatvākhyakāryeṇa tatkāraṇaṃ śugasya 'sūcyate'; jñāyate / tasmāt ato na śūdreti sambodhanaṃ śūdrasya vedādhikāre liṅgamiti naitadbalācchūdrasya vedavidyādhikāra iti bhāvaḥ iti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.9.5:
sū - oṃ //
kṣatriyatvāvagateścottaratra caitrarathena liṅgāt | BBs_1,3.35 |
// oṃ // 35 //
'ayamaśvatarī rathaḥ'; iti citrarathasambandhitvena liṅgena pautrāyaṇasya kṣatriyatvāvagateśca /


BBsBhDīp_1,3.9.5:
nanu śūdraśabdo 'yaṃ kuto yaugiko 'ṅgīkriyate, rūḍhārtha eva kiṃ na syāt / yogarūḍhyormadhye rūḍhereva prābalyāt / tathā ca pautrāyaṇanidarśanenaiva śūdrasya vedavidyādhikārasiddhirityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - kṣatriyatveti / atra 'ayam'; ityataḥ prāk 'uttaratra'; iti sautrapadaṃ sambandhanīyam / śruteneti śeṣaḥ / tathā ca uttaratra raikvaṃ prati pautrāyaṇasya ādravaṇāt, uttaratra tatpratipādanānantaram / yadvā - śūdraśabdena sambodhanāt uttaratra 'ayamaśvatarī rathaḥ'; iti śrutenetyarthaḥ / pautrāyaṇena dīyamānasya rathasya anyadīyatvaśaṅkānirāsāya sūtre caitraratheneti bhāvapradhānapadaṃ prayuktam / anyathā citrarathenetyevāvakṣyat / tatra citraścāsau rathaśca citrarathaḥ tasyāyaṃ caitraratha iti vigrahamabhipretya pratyayārthaṃ pradarśayan tadvyācaṣṭe - citrarathasambandhitveneti // svābhāvikacitrarathasambandhitvenetyarthaḥ/ atra rathamātrameva liṅgaṃ, citrapadaṃ tu svarūpakathanārtham / yadvā - apūrvarathayogena kṣatriyatvasambhāvanārthaṃ tatpadam / athavā yadā rathitvenaiva kṣatriyatvasya niścayaḥ, tadā sutarāṃ citrarathitveneti sūcanārthaṃ tatpadam / yadyapi 'ayamaśvatarīrathaḥ'; ityatra citrarathamātraśravaṇe 'pi na tatsambandho 'sya śrūyate / tathāpi tatpūrvavākye 'hāretvā tavaiva'; iti ṣaṣṭhyā itvāśabdārtharathasambandho gamyata iti tasyāśca rathasambandhe śrutirūpatvāt yuktamuktam / citro ratho yasyeti citrarathastasya bhāvaḥ caitrarathasteneti vyākhyānaṃ tu bhāve 'ṇ pratyayasya kalpyatvāt śrutibhāṣyaviruddhatvācca ayuktam/ na ca caitraratheneti sambandhoktimātreṇa kathamanyadīyatvaśaṅkānirāsa iti vācyam / svataḥ prāptatadīyatve bādhakābhāve tadīyatvasyaiva svābhāvikatvasambhave naimittikagrahaṇāyogāt / 'svatvābhāve dhanāyogāt'; ityādinyāyaprāptatvāt / rathena liṅgādityanayossāmānādhikaraṇyāya liṅgāditi pañcamī vyatyayena vyācaṣṭe - liṅganeti / pautrāyaṇasyetyetat asyetyanuvṛttapadasya arthakathanam / kṣatriyatvāvagaterityasya śucā'dravaṇādevāsya śūdratvaṃ na tu rūḍhyeti pūrveṇānvayaḥ / caśabdo liṅgena ceti sambadhyate / tena 'bahudāyī'; ityādivākyaśeṣoktaṃ liṅgaṃ samuccīyate / liṅgasya śrutitaścaramatvena anekatvena ca prābalyasūcanāya vā caśabdaḥ / evaṃ sūtre 'pi caśabdo bhinnakramaḥ uktaprayojanakaśca / evaṃ ca rūḍhereva prābalye 'pyatra śrutānekaliṅgarūpabādhakāt śūdraśabdasya yogavṛttyaṅgīkāra eva yukta iti bhāvaḥ / 'gardabhādaśvāyāṃ jātā aśvataryaḥ'; iti tattvapradīpe / 'gardabhīṣu aśvairjātā asvataryaḥ'; iti vyāsatīrthīye / tadyukto rathaḥ aśvatarīrathaḥ tava dakṣiṇātvena vartate ityarthaḥ / raikvaṃ prati pautrāyaṇavākyametat /


__________

BBsBh_1,3.9.6:
rathastvaśvatarīyuktaścitra ityabhidhīyate / iti brāhme /

BBsBhDīp_1,3.9.6:
nanu śrutāvaśvatarīrathaśabdaprayogāt sūtre 'pi tathaiva prayoktavye kathaṃ sūtrakṛt citrarathaśabdaṃ prāyuṅtetyāśaṅkya ubhayorarthaikyānna visaṃvāda ityāśayena tatrābhidhānamāha - ratha iti // tuśabdo viśeṣārtho 'vadhāraṇe vā / aśvatarīyukta eveti sambadhyate / atra ratha iti vāstavaviśeṣoktireva, na tu rathatvasyāpi śakyakoṭipraveśaḥ / tathā ca sūtre rathatvaprakārakabodhāya rathaśabdaprayoga iti na tadvaiyarthyamiti dhyeyam iti brāhme uktatvāt na śrutisūtrayorvairūpyamityupaskāreṇānvayaḥ /


__________

BBsBh_1,3.9.7:
yatra vedo rathastatra na vedo yatra no rathaḥ / iti brahmavaivarte // 35 //

BBsBhDīp_1,3.9.7:
evaṃ sākṣādeva svābhāvikarathena pautrāyaṇasya kṣatriyatvaṃ prasādhitam / svābhāvikarathitve 'sya varṇāvaratvaṃ kiṃ na syādityaprayojakatvamāśaṅkya maivam-āgantukasyāpi rathasya vedaṃ vināyogāt 'vedasya ca saṃskāreti vakṣyamāṇanyāyena śūdre 'yogāt'; rathamātreṇa vedānumānadvārā pautrāyaṇasya śūdratvābhāvasiddherityāśayena rathena vedānumāne vyabhicāraśaṅkāparihārāya āgamenobhayavyāptiṃ darśayati - yatreti / 'tatra'; tatraivetyarthaḥ / tena yatra vahniḥ tatraiva dhūma ityādāviva vedasya vyāpakatālābhaḥ/ ata eva vyatirekapradarśakāṃśe na veda iti vedabhāvasya prathamamuktiḥ/ smṛtau rathaśabdena āgantukasvābhāvikasādhāraṇarathamātrasya vivakṣitatvāt, samavyāptyabhiprāyeṇa vā yatra veda ityuktiḥ / ata eva ṭīkāyāṃ 'rathasya vedāvinābhāvāt'; iti rathasya vyāpyatvamuktvā 'vaidikatvamātre vidyamānaṃ rathitvam'; ityanena tasya vyāpakatvamuktam / vastutastu - yatra rathastatra veda iti yojanāyāṃ nānupapattiḥ / tathā ca anena vyāptiniścayāt na vyabhicāraśaṅketi yādṛśatādṛśarathamātreṇa vedānumānadvārā śūdratvābhāvaniścayānna pautrāyaṇasya vedabāhyavarṇāvaratvaṃ śaṅkyamiti bhāvaḥ / etena pūrvapakṣiṇā śūdre 'pi vedāṅgīkārānna tena śūdratvābhāvasādhanaṃ yuktamitinirastaṃ, tasyottarasūtre nirākariṣyamāṇatvāt / na ca brāhmaṇādisādhāraṇarathitvenāsya vaidikatvaniścaye 'pi taddvārā aśūdratvasiddhāvapi kathaṃ kṣatriyatvaniścaya iti vācyam / rathitvamātrasya vaidikatvavyāptatvoktyā svābhāvikarathitvasya vaidikaviśeṣakṣatriyatvavyāptatvenāpi smṛtyabhipretatvāt / tasya ca kādācitkarathavati brāhmaṇādāvabhāvāttena sākṣādeva kṣatriyatvaniścayopapattiḥ / na ca 'apalāyanaṃ ca śūdrasya'; ityanena prāptayoddhṛtvānyathānupapattyā śūdrasya rathitvapratītestatra vyabhicāra iti vācyam / apalāyanena yoddhṛtvasya padātitayopapattyā rathitvānākṣepakatvāt / brahmavaivarta ityasya uktatvādityadhyāhāreṇa nāsau śūdra ityanenānvayaḥ iti jñāyata iti śeṣaḥ anena - 'ādravaṇāt'; sambodhanādvā 'uttaratra'; 'ayamaśvatarīrathaḥ'; (chāṃ.4.2.2.) itiśrutena 'caitrarathena liṅgāt'; liṅgena svābhāvikarathena liṅgena bahudāyitvādiliṅgena cāsya pautrāyaṇasya kṣatriyatvāvagateḥ / asmāt bādhakāttadādravaṇānnimittādevāsya śūdratvam, na tu jātyāsau śūdraḥ / tathā rathena vedaniścayācca nāsau śūdra iti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.9.8:
sū - oṃ //
saṃskāraparāmarśāttadabhāvābhilāpācca | BBs_1,3.36 |
// oṃ // 36 //
'aṣṭavarṣaṃ brāhmaṇamupanayīta tamadhyāpayīta'; () ityadhyayanārthaṃ saṃskāraparāmarśāt /


BBsBhDīp_1,3.9.8:
yaduktaṃ rathitvaliṅgena pautrāyaṇasya kṣatriyatvāvagamāt, na talliṅgena śūdrasya vedādhikārasiddhiriti / na tadyuktaṃ - śūdrasyāpi rathitvasambhavāt / na ca rathasya vedavyāpyatvācchūdre ca tadabhāvādrathasyāpyabhāva iti vācyam / śūdre 'pi vedādhikārāṅgīkārādityāśaṅkāṃ pariharatsūtramupanyasyati - saṃskāreti // atra 'aṣṭavarṣaṃ brāhmaṇamunayīta/ tamadhyāpayīta'; iti śrutau brāhmaṇasyaivādhyayane upanayanāpekṣā, nānyeṣāmityāśaṅkāparihārāya pravṛttaṃ saṃskāraparāmarśādityaṃśaṃ vyācaṣṭe - aṣṭavarṣamiti / upanayīteteyanantaram ityupanayanamuktveti śeṣaḥ / 'tam'; upanītaṃ māṇavakamātma ācāryakaraṇakāmo 'dhyāpayītetyarthaḥ / itiśabdānantaraṃ śrutāviti śeṣaḥ / 'anyārthavacanaṃ parāmarśaḥ'; ityāśayena parāmarśapadaṃ vyācaṣṭe - adhyayanārthamiti // adhyayanāṅgatayetyarthaḥ /
adhyāpanavākyasyāpi 'svādhyāyo 'dhyetavyaḥ'; (tai.ā.2.15.1.) iti śrutyanurodhena jīvikārthādhyayanavidhiparatvāditi bhāvaḥ / 'saṃskāraparāmarśāt'; upanayanākhyasaṃskāramātravacanādityarthaḥ / tacchabdeneti śeṣaḥ / na tu brāhmaṇaparāmarśa iti mātraśabdārthaḥ / tathā ca noktaśaṅkāvakāśa iti bhāvaḥ / kecittu - śrutigatabrāhmaṇaśabdo 'tra brahmāṇana yogyatraivarṇikapara ityāhuḥ / taccintyam, śaṅkāsamādhānānanuguṇatvāt / kuta evaṃ kalpyata ityataḥ smṛtāvapyupanayanākhyadvitīyajanmavata eva sāraṇyaka vedādhyayanavidhānādityāśayena sūtre bhāṣye ca 'vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā'; iti smṛtisamuccayārthakaścaśabdaḥ prāyoji / saḥ parāmarśādityanenānveti / parāmarśāccetyanantaram adhyayanasya saṃskārasāpekṣatvāvagamāditi śeṣaḥ /


__________

BBsBh_1,3.9.9:
'nāgnirna yajño na kriyā na saṃskāro na vratāniśūdrasya'; iti
paiṅgiśrutau saṃskārābhāvābhilāpācca /


BBsBhDīp_1,3.9.9:
nanvastvadhyayanasya upanayanasaṃskārasāpekṣatvaṃ, tathāpi na śūdrasya vedādhyayanābhāvasiddhiḥ /
śūdrasyāpi saṃskārasambhavādityataḥ pravṛttaṃ 'tadabhāvābhilāpāt'; iti sūtrakhaṇḍaṃ vyācaṣṭe - nāgniriti // abhilāpāt abhidhānāditi / asya sūtre adhyāhṛtena 'na śūdrasya vedādhikāro, na vā tadavinābhūtaṃ rathitvam'; iti sādhyenānvayaḥ / 'agniḥ', śrautaḥsmārtaśca / 'yajñaḥ'; agnihotrādiḥ, daivapitryādiyajño vā / 'kriyā'; sandhyāvandanādirūpā, uttarakriyā vā / saṃskāra upanayanādiḥ / 'vratāni'; kṛcchracāndrāyaṇādīni //


__________

BBsBh_1,3.9.10:
uttamastrīṇāṃ tu na śūdravat / 'sapatnīṃ me parādhama'; ityādiṣvadhikāradarśanāt /

BBsBhDīp_1,3.9.10:
nanvevaṃ saṃskārābhāvena vedānadhikāraśceduttamastrīṇāmapi tatprasaṅgaḥ / saṃskārābhāve 'pi tāsāmadhikāre śūdrasyāpi tatprāptirityata āha - uttameti / tuśabdo vedadraṣṭṛtvākhyaviśeṣadyotakaḥ / 'saṃskārābhāvenābhāvaḥ'; ityākṛṣyate / adhikārasyeti śeṣaḥ / uttamānāṃ striya iti vigrahaḥ, karmadhārayo vā / tathā ca śacī yamīūrvaśyādyuttamastrīṇāṃ śūdravanna saṃskārābhāvena vedavidyādhikārasyābhāvo vaktavyaḥ / kutaḥ? 'sapatnīṃ me parādhama'; (mantrapraśna 1.16.) ityādividyāsu tāsāṃ taddraṣṭṛtvena adhikāradarśanāditi yojanā / atra 'sapatnīm'; iti pratīkagrahaṇena 'sapatnīṃ me parādhama'; patiṃ me kevalaṃ kṛdhi, 'uttarāhamuttara uttareduttarābhyaḥ'; iti samagravākyaṃ gṛhyate/ śacīvākyamidam / he bhagavān 'me sapatnīṃ'; madanyāṃ matpatipāṇigṛhītīṃ 'parādhama'; parāṇuda / mama patiṃ 'kevalaṃ'; mayyevāsaktaṃ kuru / 'ahamuttarābhyaḥ'; saundaryeṇotkṛṣṭābhyaḥ madantarābhyo vā strībhyaḥ 'uttarā'; utkṛṣṭā satī 'uttaret'; priyottamaiva 'uttare'; sapatnīkleśāduttareyamiti śrutyarthaḥ / ādipadena 'udatī paśyavaḥ soma ekebhyaḥ parvate, () udasau sūryo agāt'; (ṛ.10.159.1.) ityādi devamātṛyamīpaulomyādidṛṣṭānāṃ grahaṇam /


__________

BBsBh_1,3.9.11:
saṃskārābhāvenābhāvastu sāmānyena //

BBsBhDīp_1,3.9.11:
tarhi saṃskārābhāvahetoruttamastrīṣu vyabhicārassyādityata āha - saṃskāreti // abhāvo vedādhikārasya / tuśabdaḥ pūrvoktanyāyasya sāmānyatvākhyaviśeṣadyotakaḥ / ukta iti śeṣaḥ / tathā ca saṃskārābhāvena hetunā yatsūtre vedādhikārasya abhāva uktaḥ saḥ 'sāmānyena'; sāmānyanyāyena sāpavādaniyamābhiprāyeṇaiva, na tu nirapavādaniyamena / ato nāpavādaviṣaye vyabhicāra ityarthaḥ / sāmānyatvavacanena śūdrapratibandī mocitā / tathā ca saṃskārābhāvena vedādhikārābhāva iti sāmānyavyāpteḥ śacyādiṣu vidyādhikāradarśanākhyāpavādakena bhaṅge 'pi na śūdrādāvapi tasya bhaṅgaḥ kalpyaḥ, tatra vedavidyādhikāre viśeṣapramāṇākhyāpavādakābhāvāditi bhāvaḥ /


__________

BBsBh_1,3.9.12:
asti ca tāsāṃ saṃskāraḥ -
strīṇāṃ pradānakarmaiva yathopanayanaṃ tathā / iti smṛteḥ // 36 //


BBsBhDīp_1,3.9.12:
evaṃ strīṇāṃ upanayanābhāve 'pi pūrvoktavyāpteḥ sāmānyatvena apavādasambhavādasti vedādhikāra ityuktam/ athopanayanākhyavidhyabhāve 'pi tatpratinidhisadbhāvācca astyadhikāra ityāha - asticeti / caḥ adhikārasamuccaye / 'tāsāṃ'; strīṇāṃ kuta etadityata āha - strīṇāmiti / puṃsāmiti śeṣaḥ / tathā ca puṃsāṃ yathā upanayanaṃ saṃskāraḥ, tathā strīṇāṃ 'pradānakarmaiva'; vivāhakriyaiva saṃskāra iti vyāsasmṛtyarthaḥ / smṛterityasya tāsāmityanenānvayaḥ / iti jñāyata iti śeṣaḥ / tathā ca uttamastrīṣviha hetūkṛtasya vidhipratinidhisādhāraṇasaṃskārasāmānyābhāvasyābhāvāt na vyabhicāra iti bhāvaḥ / na ca saṃskāramātrasya vedādhikāraprayojakatve adhamastrīṇāmapi tadāpattiriti vācyam / niṣedhābhāvasahitasyaiva tasya prayojakatvābhyupagamāt / nanvevamuttamastrīṇāṃ saṃskārayuktatvādeva adhikāritvamiti noktanyāyabhaṅga iti vaktuṃ śakyatvāt, kimarthaṃ tāsu saṃskārābhāvamaṅgīkṛtya uktanyāyasya sāpavādatvavacanamiti cet - na, pradānādiśūnyatiryagādīnāmapi saṅgrahārthatvāt / teṣāmapi 'ayamagne jaritā'; (ṛ.10.142. 1.) ityādividyādhikāradarśanena apavādaviṣayatvāt / anena - 'tamadhyāpayīta'; iti tacchabdena pūrvaprakṛtopanayanākhyasaṃskāramātrasya parāmarśādvedaḥ kṛtsna iti smṛteścāsya śūdrasya tadabhāvābhilāpānnāgniriti śrutau saṃskārābhāvābhidhānāt na tasya vedādhikāra iti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.9.13:
sū - oṃ //
tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |
// oṃ // 37 //
'nāhametadveda bho yadgotrohamasmi'; (chāṃ.4.4.) iti satyavacanena satyakāmasya śūdratvābhāvanirdhāraṇe hāridrumatasya 'naitadabrāhmaṇo vivaktumarhati'; (chāṃ.4.5.) iti tatsaṃskāre pravṛtteśca // 37 //


BBsBhDīp_1,3.9.13:
nanu śūdre saṃskārābhāvena vedavidyādhikārābhāvoktiranupapannā / 'śūdraṃ nopanayīta'; iti niṣedhābhāvena tasyāpi saṃskārasambhavāt / 'nāgnirna yajñaḥ'; iti śrutau tu śūdrasya saṃskārābhāva evocyate na tu asau na kārya iti niṣidhyate / ato na tadvirodho 'pītyāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - tadabhāveti / 'iti satyavacanena'; vāṅmanasayorekarūpayathārthavacanena tajjñāpitenārjaveneti yāvat / 'satyakāmasya'; tadākhyasya ṛṣeḥ etacca pūrvatrottaratra ca sambadhyate / 'satyavacanena satyakāmasya'; ityādinā sūtre tacchabdo vyastaḥ anekavibhaktikaḥ buddhyā vivicyāvartate ityuktaṃ bhavati / śūdratvābhāvanirdhāraṇe cetyasya naitadbrāhmaṇa ityanena sambandhaḥ / co 'vadhāraṇe / śrutāvabrāhmaṇamātrasya anupanayanābhiprāyapratītestadanusāreṇa brāhmaṇatvābhāvetyanuktvā śūdratvābhāveti tadabhāvapadavyākhyānena śrutau brāhmaṇaśabdo brahmāṇanayogyatraivarṇikapara ityuktaṃ bhavati / etadvākyasya yadyayamabrāhmaṇaḥ śūdraḥsyāttarhmetatsatyavacanaṃ ārjavavacanaṃ vāṅmanasayoravairūpyeṇa vacanaṃ vivaktuṃ nārhediti vipakṣe tarkoktirūpatayā, yo 'brāhmaṇaḥ sa evaṃ vaktuṃ nārhati satyavacanahīna iti vyatirekavyāptyuktirūpatayā vā śūdratvābhaāvanirṇāyakatvam / haridrumato 'patyaṃ hāridrumataḥ gautamaḥ / tasya pravṛtteriti / asya na tadabhāva iti adhyāhṛtapadenānvayaḥ / tathā cetthaṃ mahāvākyayojanā - satyakāmasya nāhametadvedeti satyavacanena naitadabrāhmaṇo vivaktumarhatīti vyatirekavyāptijñānena bādhakatarkeṇa ca śūdratvābhāvanirdhāraṇe satyeva tamanumāyaiva tasya satyakāmasyopanayanasaṃskāre 'hāridrumatasya'; gautamasya 'pravṛtteḥ'; pravṛttatvāt na śūdrasya tadabhāvaḥ saṃskāraniṣedhābhāva iti / co hetusamuccaye / anena - sūtre taditi vyastaṃ luptavibhaktikaṃ padaṃ samastaṃ ca tantreṇopāttam / caśabdo 'vadhāraṇe bhinnakrameṇa, na kevalaṃ śūdrasya saṃskārābhāvaḥ śrutimātrāt, kintu saṃskāraniṣedhajñāpakaliṅgācceti samuccaye ca / netyasti / tadabhāva ityanuṣajyate / tathā ca 'tasya'; satyakāmasya 'tena'; satyavacanena manovākkāyakarmaṇāṃ avaiparītyamārjavaṃ tadeva satyatvaṃ tādṛśavacanena tena jñāpitena ṛjutveneti yāvat / naitadabrāhmaṇo vivaktumarhatīti vyatirekavyāptiṃ bādhakatarkaṃ copanyasya 'tadabhāvanirdhāraṇe ca'; tasya śūdratvābhāvanirṇaye satyeva tadabhāvamanumāyaiva 'samidhaṃ somyāharopa tvāneṣye'; (chāṃ. 4.4.5.) iti tasya tasminnupanayanasaṃskāre tasya gautamasya pravṛtterdarśanācca na śūdrasya tadabhāvaḥ saṃskāraniṣedhābhāvaḥ / śūdrasya upanayananiṣedhābhāve kathamayaṃ tadabhāvanirdhāraṇe satyeva pravarteta, te jñāyate niṣedho 'stīti bhāva iti sūtrārtha ukto bhavati /
chāndogye hītthamākhyāyikā - satyakāmo nāma ṛṣiḥ jabālākhyaṃ mātaramupetyovāca / kimiti? ahaṃ vedādhyayanārtham ācāryamupagaccheyaṃ tatrādhyayanasyopanayanasaṃskārasāpekṣatvāt upanayanaṃ vinā te māṃ nādhyāpayeyuḥ, upanayanaṃ ca gotrādyavacane na kuryuḥ ato 'haṃ kiṃ gotro 'smi tadvadeti / evamuktā jabālā svaputraṃ satyakāmamabravīt - he tāta tvaṃ yadgotro 'sītyetat nāhaṃ vedeti / evamuktaḥ satyakāmo gautamamupetyovāca / kimiti? he bhagavan brahmacaryārthaṃ tvāmupeyamiti / evamukto gautamaḥ he somya tvaṃ kiṃgotro 'si? tadvadetyuvāca / evamuktassatyakāmaḥ punargautamaṃ pratyāha - nāhametadveda bho iti / bho bhagavan pūjya gautama ahaṃ yadgotro 'smītyetat vedyaṃ 'na veda'; na jānāmītyarthaḥ / evaṃ satyakāmasya satyavacanenārjavaṃ jñātvā punastaṃ pratyuvāca / naitadityādi / atra brāhmaṇaśabdo brahmāṇanayogyatraivarṇikaparaḥ / 'ārjavaṃ brāhmaṇe sākṣāt śūdro 'nārjavalakṣaṇaḥ'; itiśrutivyākhyānarūpāyāṃ smṛtau brāhmaṇapratiyogitvena śūdrasyopādānāt / tathā ca 'etat'; ārjavasaṃyuktavacanam 'abrāhmaṇaḥ'; traivarṇiketaraḥśūdro 'vivaktuṃ'; sarvathā vaktuṃ 'nārhati'; na yogyaḥ / atastvamevaṃ vadan brāhmaṇa evāsi, ato he somya samidhamupahara tvāmupaneṣya iti /


__________

BBsBh_1,3.9.14:
sū - oṃ //
śravaṇādhyayanārthapratiṣedhātsmṛteśca | BBs_1,3.38 |
// oṃ // 38 //
'śravaṇe trapujatubhyāṃ śrotraparipūraṇam / adhyayane jihvācchedaḥ /
arthāvadhāraṇe hṛdayavidāraṇam'; (gautamadharma. 12.4..7.) iti pratiṣedhāt /


BBsBhDīp_1,3.9.14:
nanvaviśeṣādityuktarītyā śūdrasyāpi viśiṣṭabuddhyādimattvena adhikāraḥ siddhyet / anyathā tena devatādyadhikārasiddhirapi na syāditi śaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - śravaṇeti / sūtre 'arthāvadhāraṇe'; iti śrutyanusārādarthaśabdaḥ tadavadhāraṇaparaḥ / tathā ca 'śravaṇe trapujatubhyām'; iti śrutau śūdrasya vedaśravaṇādhyayanārthāvadhāraṇānāṃ pratiṣiddhatvādityarthaḥ / asya na tadabhāva ityanuṣaktasādhyenānvayaḥ /
adhyayananiṣedhābhāva iti tadarthaḥ / tathā cāniṣiddhatve sati viśiṣṭabuddhyādimattvasyaiva vedādhikāraprayojakatvenāṅgīkṛtatvāt tasya ca śūdre abhāvānna tasya devaprativandyā vedādhikāro vācya iti bhāvaḥ / śūdreṇa vedaśravaṇe kṛte sati drutābhyāṃ trapujatubhyāṃ vaṅgalākṣābhyāṃ tatkarṇavivaraparipūraṇaṃ rājabhaṭaiḥ kāryamiti śrutyarthaḥ / śiṣṭaḥ sugamaḥ /


__________

BBsBh_1,3.9.15:
nāgnirna yajñaśśūdrasya tathaivādhyayanaṃ kutaḥ /
kevalaiva tu śuśrūṣā trivarṇānāṃ vidhīyate // iti smṛteśca /


BBsBhDīp_1,3.9.15:
śrutau śūdreṇa śravaṇe kṛte ityanuktervarṇabāhyaviṣayeyaṃ śrutiḥ kiṃ na syādityāśaṅkānivṛtyarthaṃ sūtre smṛteścetyuktaṃ, tāṃ smṛtimudāharati - neti / yathā 'śūdrasya'; śūdreṇa nāgnissavathā ādhātavyaḥ pañcavidho yajño 'pi nānuṣṭheyaḥ / tathādhyayanaṃ kutaḥ bhavet na kuto 'pi / tarhi tenānuṣṭheyaṃ paralokasādhanaṃ kimiti pṛcchati - tu kintviti / uttaramāha - kevalaiveti / bhṛtirahitetyarthaḥ / trayaśca te varṇāśca trivarṇāḥ, teṣāṃ brahmakṣatriyavaiśyānāmityarthaḥ / 'śuśrūṣā'; paricaryaiveti sambandhaḥ / vidhīyate / kāryatveneti śeṣaḥ / iti smṛterityasya śūdrasyaivādhyayananiṣedhāvagamāt na tadabhāva ityadhyāhṛtenānvayaḥ / tathā ca spaṣṭasmṛtibalāt śruterapi śūdraviṣayatvameveti bhāvaḥ /


__________

BBsBh_1,3.9.16:
vidurādīnāṃ tu utpannajñānatvātkaścidviśeṣaḥ // 38 //
// iti apaśūdrādhikaraṇam // 9 //


BBsBhDīp_1,3.9.16:
nanu śūdrasya vedārthāvadhāraṇāderniṣiddhatve kathaṃ vidurādīnāṃ vaidikārthāvadhāraṇamasti / evaṃ saṃskārarahitānāṃ vedānadhikāre kathaṃ kṣatriyaḥ saṃskārarahitaḥ karṇaḥ nikhilāḥ śrutīradhijagau / na ca vācyamasāvapavādaviṣaya iti / avihitopanayanatve sati niṣiddhādhyayanānāṃ uttamastrītiryagādīnāmevāpavādaviṣayatvena niṣiddhādhyayanānāṃ śūdrāṇāṃ atadviṣayatvādityata āha - vidurādīnāmiti / ādipadena dharmavyādhādayo gṛhyante / tuśabdo viśeṣārthaḥ / tamevāha - utpannajñātvāditi / janmāntara eva vedātparamparayotpannamaparokṣajñānaṃ yeṣāṃ te tathoktāsteṣāṃ bhāvastattvam / tasmāt 'kaścit'; asādhāraṇaḥ itaraśūdrādibhyo vyāvṛtto viśeṣaḥ teṣvastītyarthaḥ / yata iti śeṣaḥ / ato na 'nāgniḥ'; ityādiniṣedhaviṣayatvaṃ teṣāṃ, kintu apavādaviṣayatvameveti na tatpratibandyetaraśūdrāṇāṃ vedādhikāraḥ śaṅkya iti bhāvaḥ / sūtrārthastu - śūdrasya śravaṇe 'trapujatubhyām'; iti vedaśravaṇādhyayanārthāvadhāraṇapratiṣedhakaśruteḥ 'nāgnirna yajñaḥ'; iti spaṣṭaṃ śūdrasyaiva vedādhyayananiṣedhakasmṛteśca na tasya tadabhāvo vedādhyayananiṣedhābhāva iti /
// iti apaśūdrādhikaraṇam // 9 //



______________________________________________________________



// 10. kampanādhikaraṇam //


BBsBh_1,3.10.1:
yadidaṃ kiñca jagatsarvaṃ prāṇa ejati nissṛtam /
mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti / (kaṭha.2.3.2.)
ityudyatavajrajñānānmokṣaḥ śrūyate iti /


BBsBhDīp_1,3.10.1:
atrādhikaraṇe vajranāma samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ sūcayati - yadidamiti // atra traivarṇikānāṃ vedāt brahmajñānaṃ mokṣadamiti pūrvoktamayuktam / yato 'yadidam'; iti śrutau udyatavajrajñānāt mokṣaḥ śrūyata iti vākyopaskāreṇa yojanā / anena pūrvādhikaraṇe traivarṇikānāṃ vedāt brahmajñānaṃ mokṣadamiti yadabhipretaṃ tasya cānandamayādhikaraṇe 'netaraḥ'; ityanenoktasya mokṣajanakajñānaviṣayatvasya viṣṇoranyatrākṣepāt tenāsya ākṣepikī saṅgatiruktā bhavati / vajraśabdo viṣaya iti sūcitam / vajraśruteḥ kuliśe rūḍhibalāt tathā 'udyatāyudhadordaṇḍāḥ'; ityādismṛtau 'tenendro vajramudayacchat'; () iti śrutau ca āyudhe prasiddhodyatatvaliṅgabalāccendrāyudhamevedaṃ vajramiti sayuktikapūrvapakṣaḥ sūcitaḥ / śrutau prāṇa iti saptamyantaṃ padam / sthitamitiśeṣaḥ / prāṇa ityasya nimittasaptamītvaṃ vā vibhaktivipariṇāmaṃ vā āśritya āvṛttyā nissṛtamityanenāpi sambandhaḥ / yadityasyāvṛttiradhyāhāro vā / yaditiśravaṇāt taditi labhyate / tathā cāyaṃ siddhānte śrutyarthaḥ - 'yatkiñca'; yatkiñcit dṛṣṭaṃ śrutaṃ yatsarvaṃ jagat 'prāṇe'; prāṇanānnimittāt prāṇaśabdavācye harau sthitaṃ prāṇānnissṛtaṃ tato jātaṃ ca taditaṃ sarvaṃ jagat 'yasmādejati'; yatpreraṇayā ceṣṭate tanmahanīyatvāt pūjyatvāt 'mahat'; bhīṣayatīti bhayaṃ duṣṭānāṃ bhayaṅkaram 'udyataṃ'; sarvaprayatnavat 'udyatatvaṃ ca prayatnavattvam'; utpūrvasya yamestadarthatvāt, iti candrikokteḥ / yatīprayatna ityasyedaṃ rūpam, ucchabda utkarṣavācītyapi kecit / 'vajraṃ'; doṣavarjanāt apriyavarjanādvā tacchabdavācyam / etadye 'viduḥ'; aparokṣato jānanti te 'amṛtāḥ'; muktāḥ bhavantīti / yadvā - prāṇa iti prathamāntaṃ padaṃ tathā ca prāṇo mukhyaprāṇaḥ / idaṃ dṛṣṭaṃ kiñcānyacchrutaṃ sarvaṃ jagacca yasmānnissṛtaṃ yasmādejati ca tadetadvajraṃ ye vidurityarthaḥ / athavā - yadityasyāvṛttistatra prathamasya jagadviśeṣaṇatvaṃ, dvitīyasya mukhyaprāṇaparatvam, tṛtīyasya vajraparatvam / sa iti labhyate / tasya prathamāntaprāṇapadenānvayaḥ / tathā ca yatkiñcijjagatsarvaṃ yadyasmānnissṛtaṃ sa mukhyaprāṇaḥ / yasmādejati tadvajraṃ ye vidurityarthaḥ / atra prathamavyākhyāne mukhyaprāṇasya jagadantargatatvena bhagavatpreryatvaṃ dvitīye jagatsāmyena, tṛtīye tu mukhyaprāṇasyaiva sākṣādbhagavatpreryatvaṃ jagatastu mukhyaprāṇapreryatvamiti bhedaḥ / pūrvapakṣī tu indrāyudhameva vajrapadenoktam / udyatatvamudyamanakarmatvaṃ tasyaiva liṅgamiti manyate //


__________

BBsBh_1,3.10.2:
ato 'bravīt -
sū - oṃ //

kampanāt | BBs_1,3.39 |
// oṃ // 39 //
'ejati'; iti kampanavacanādudyatavajro bhagavāneva /


BBsBhDīp_1,3.10.2:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'kampanavacanāt'; ityetadrūpāt sarvajagacceṣṭakatvavacanādityarthaḥ / yadvā - kampanasya mukhyaprāṇasya ejatītikampanavacanācceṣṭakatvokterityarthaḥ / vacanādityanena kampanapadaṃ tadvacanaparamityuktaṃ bhavati / na ca śrutau vākyabhedāṅgīkāre kampakatvaṃ vajre nocyata iti vācyam / kampakatvanimittabhayaṅkaratvasya vajre abhidhānādvākyabhedāyogāt / udyatavajra iti sūtre śeṣoktiḥ samanvayasūtrādanuvṛttasya tadityasyoddeśyavajrapadānusārātprāṇapadānusārādvā bhagavāniti vyākhyānaṃ kṛtam / sāvadhāraṇaṃ caitat / tena tuśabdārtho darśitaḥ / yadyapi vajro bhagavānevetyetāvadeva vaktavyaṃ, na tūdyata iti vajraviśeṣaṇamapi / tathāpi pūrvapakṣyuktodyatatvaliṅgasya prayatnavattvarūpodyatatvārthatayā sāvakāśatvajñāpanāya udyatetyuktam /


__________

BBsBh_1,3.10.3:
'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt'; (tai.2.7.) iti hi śrutiḥ /


BBsBhDīp_1,3.10.3:
nanu śrutiliṅgābhyāṃ pūrvapakṣite kathaṃ liṅgamātreṇa nirṇaya ityato liṅgasya niravakāśatvādevetyāśayena śruteḥ prathamadvitīyavyākhyānānusāreṇa vajre śrutasya prāṇataditarasādhāraṇyena sāmānyato jagacceṣṭakatvaliṅgasya viṣṇoranyatraniravakāśatvaṃ śrutyā darśayati - kohīti / hiśabdo hetau yata ityarthe prasiddhau vā / astīti śeṣaḥ / ato liṅgasya nānyatra sāvakāśatvaṃ śaṅkyamiti vākyaśeṣaḥ /


__________

BBsBh_1,3.10.4:
'prāṇasya prāṇamuta cakṣuṣaścakṣuḥ'; (bṛ. 6.4.18.) iti ca /


BBsBhDīp_1,3.10.4:
yadā sāmānyataḥ sarvajagacceṣṭakatvameva viṣṇvekaniṣṭhaṃ tadā kimu vaktavyaṃ śruteḥ tṛtīyavyākhyānarītyā vajre śrutasya sarvajagatpravartakaprāṇaceṣṭakatvaliṅgasya viṣṇvekaniṣṭhatvaṃ jagacceṣṭakatvasya sarvathānyatrāyogāditi bhāvena tatra śrutiṃ darśayati - prāṇasyeti / co yasmādityarthe / pūrvaśrutisamuccaye vā / śrutirityanuṣajyate / uktaliṅgasya anyatra niravakāśatvaṃ jñāpayatīti vākyaśeṣaḥ / yadvā - yat jagatpravartakaprāṇaceṣṭakatvādiliṅgaṃ kampanādityanena abhisaṃhitaṃ, tasya viṣṇuniṣṭhatvāsiddhiparihārāya tatra śrutiṃ pramāṇayati - prāṇasyeti / 'prāṇasya'; sarvaceṣṭakamukhyaprāṇasya 'prāṇaṃ'; prakṛṣṭaceṣṭakatvarūpaprāṇatvapradam 'uta'; tathā 'cakṣuṣaścakṣuḥ'; darśanakaraṇatvarūpacakṣuṣṭvapradaṃ paramātmānaṃ ye viduste brahma 'nicikyuḥ'; prāpnuyuriti vājasaneya śrutyarthaḥ /


__________

BBsBh_1,3.10.5:
nabhasvato 'pi sarvāssyuḥ ceṣṭā bhagavato hareḥ /
kimutānyasya jagato yasya ceṣṭā nabhasvataḥ // iti ca skānde /



BBsBhDīp_1,3.10.5:
śruteḥ prathamavyākhyāyāmapi kaimutyavyaktikaraṇāya śrutyuktaprāṇaceṣṭakatvaṃ hetūkṛtya pravṛttāṃ smṛtimāha - nabhasvata iti // 'api'; jagatprerakasyāpi 'nabhasvato'; vāyoryadā sarvāḥ ceṣṭāḥ 'bhagavato'; jñānādiguṇapūrṇāddharerbhavanti / tadā kimutānyasya preryasya vāyubhinnasya jagataśceṣṭā harerbhavantīti vaktavyam / kuta etat? yato yasya jagataḥ ceṣṭā nabhasvato na bhavantyata iti vacanārthaḥ / skānda ityanantaramuktamiti śeṣaḥ / ato 'pi liṅgasya nānyatrāvakāśa iti bhāvaḥ /


__________

BBsBh_1,3.10.6:
cakraṃ caṅkramaṇādeṣa varjanādvajramucyate /
khaṇḍanātsvaṅga evaiṣa hetināmā svayaṃ hariḥ / iti brahmāvaivarte // 39 //
// iti kampanādhikaraṇam // 10 //



BBsBhDīp_1,3.10.6:
nanūdyatatvaliṅgasya viṣṇau sāvakāśatve 'pi vajraśruterniravakāśatvātsvabhāvataḥ prabalatvācca kathaṃ niravakāśenāpi sarvaceṣṭakatvaliṅgena vajro viṣṇureveti nirṇaya ityataḥ śruterniravakāśatvasyaiva asiddherityāśayena pūrvapakṣyabhimatavajraśruterapi viṣṇāvavakāśaṃ smṛtyā darśayati - cakramiti / 'eṣaḥ'; bhagavān 'caṅkramaṇāt'; saṃsāre jīvaparibhrāmakatvāt cakram / yathoktaṃ tattvapradīpe - caṅkrāmayatīti cakramiti / evaṃ 'varjanāt'; daityairdūrādeva varjyate, na sanmukhīkriyate iti, sattarkadīpāvalīrītyā duṣṭairvarjyatvāt, sarvadoṣavarjanādvā vajramityucyate / 'khaṇḍanāt'; duṣṭāṅgacchedanāt damanācca khaḍga eṣa ityarthaḥ / evaśabdena tadabhedo vyāvartyate / tataḥ kim, eṣa iti ca kaḥ ityata āha - hetīti / evaṃ hariḥ 'svayaṃ'; sākṣāt anyasambandhamantareṇa 'hetināmā'; hetīnāṃ cakrādisarvāyudhānāṃ yāni nāmāni mukhyavācyatayā tadvānityarthaḥ / hetīti sāmānyagrahaṇena bhāṣye vajrapadamanyasyāpyupalakṣakamityuktaṃ bhavati/ brahmavaivarta ityanantaram uktamiti śeṣaḥ / ato na śrutivirodho 'pīti bhāvaḥ / 'ucyate hetināmā'; ityanena vajrādiśabdānāṃ viṣṇau vidvadrūḍhirapyastīti sūcitam / tena varjanādityuktayogasya rūḍherdairbalyāt ayoga iti nirastam/ na caivaṃ kāṭhakabhāṣye - vajravadbhayadaṃ ceti vajraśabdasya viṣṇau gauṇatvoktivirodha iti vācyam / tatra tadvākyasya yathākathañcit brahmaparatvasiddhirityatraiva tātparyāt / brahmaparatvasya gauṇyāpi siddheḥ gauṇatve tātparyābhāvāt / atra tu samanvayasūtrapratijñātamukhyārthatvāya tātparyato yogarūḍhyorevoktatvāt / sūtrārthastu spaṣṭaḥ /
// iti kampanādhikaraṇam // 10 //


______________________________________________________________



// 11. jyotiradhikaraṇam //


BBsBh_1,3.11.1:
hṛdaya āhitaṃ jyotiḥ paramātmetyuktam / tatra 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjotiḥ puruṣaḥ'; (bṛ. 6.3.7.) iti /
atra 'ubhau lokāvanusañcarati'; (bṛ.6.3.7.) iti vacanājjīva iti pratīyate iti /


BBsBhDīp_1,3.11.1:
atrādhikaraṇe ubhayatraprasiddhajyotirnāma samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca darśayati - hṛdaya iti / yaddhṛdaye 'āhitaṃ'; nihitaṃ jyotiḥ tacchabdavācyaṃ sa paramātmeti jyotirnaye abhihitamityarthaḥ / tataḥ kimityata āha - tatreti jyotirviṣaya ityarthaḥ / itiśabdātparaṃ śrūyata iti śeṣaḥ / tato 'pi kimityata āha - atreti / etadvākya ityarthaḥ / śrutaṃ jyotirityanuṣajyate / tathā cātra śrutaṃ jyotiḥ tacchabdavācyo jñānātmako jīva eveti pratīyate / kutaḥ? 'sasamānassannubhau lokāvanusañcarati'; itivacanāt ityādijīvaliṅgābhidhāyakavākyaśeṣāditi yojanā / anena 'hṛdyantarjyotiḥ'; iti vājasaneyavākyoktajyotiṣo viṣṇutvākṣepamukhena pūrvoktasyāpi tadākṣepāttenāsyākṣepikī saṅgatiḥ uktā bhavati / vājasaneyoktaṃ jyotirviṣayaḥ, jīva evedaṃ jyotiriti pūrvapakṣaśca sūcitaḥ / vājasaneyake hi ayaṃ puruṣaḥ 'kiṃjyotiḥ'; kiṃjñānasādhanaḥ jīvasya jñānasādhanaṃ kimiti janakena pṛṣṭo yājñyavalkyaḥ 'ādityajyotissamrāḍiti hovāca'; (bṛ. 6.3.2.) ityanena he 'samrāṭ'; sārvabhauma janakarāja ādityākhyajñānasādhanako 'yaṃ puruṣa ityuvāca / evaṃkrameṇa praśnottarābhyāṃ jāgraddaśāyāmādityacandrāgnivācāṃ madhye pūrvapūrvāstamaye uttarottarajyotiṣṭvaṃ jīvasyābhidhāya punaḥ suptisvapnayorādityādiṣu caturṣvastamiteṣu 'kiṃjyotirayaṃ puruṣaḥ'; (bṛ.6.3.2.) iti janakena pṛṣṭo yājñavalkyaḥ 'ātmaivāsya jyotirbhavati'; iti tayorjīvasya svaprakāśaparamātmajyotiṣṭvamuktvā punaḥ 'katam ātmā'; (bṛ.6.3.7.) iti jyotiṣṭvenokta ātmā katamaḥ kīdṛśa iti pṛṣṭo 'yo 'yam'; ityanena jīvadehendriyādiviviktaḥ paramātmetyuttaramāhetyuktam / yo 'vijñānamayo'; vijñānapūrṇaḥ 'prāṇeṣu'; indriyeṣu antaḥ hṛdyantaśca niyantṛtvena vartamāno 'jyotiḥ'; jīvasya buddhyādidyotakaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇo'sti / so 'yamātmetyarthaḥ / tasya mahimānamāha - sa iti / 'saḥ'; ātmā paramātmā 'samānaḥ'; avikāraḥ sadaikarūpaḥ san 'ubhau lokau'; bhūlokadyulokau jāgratsuṣuptī vā pratijīvamādāya tamanusañcaratītyarthaḥ / pūrvapakṣī tu, ātmapadaṃ sa iti padaṃ ca jīvaparaṃ ubhayalokasañcaraṇamapi karmādhīnaṃ vivakṣitaṃ, tacca liṅgaṃ karmavaśāttasyaiveti manyate /


__________

BBsBh_1,3.11.2:
ata ucyate -
sū - oṃ //

jyotirdarśanāt | BBs_1,3.40 |
// oṃ // 40 //
'viṣṇureva jyotirviṣṇurevātmā viṣṇureva brahma viṣṇureva
balaṃ viṣṇureva yaśo viṣṇurevānandaḥ'; iti darśanāccaturvedaśikhāyām /
jyotirviṣṇureva /


BBsBhDīp_1,3.11.2:
siddhāntayatsūtramavatārya darśanapadoktaśrutyudāharaṇapūrvakaṃ vyācaṣṭe - ata iti / 'viṣṇureva jyotiḥ.... viṣṇurevānandaḥ'; iti caturvedaśikhāyāmiti 'darśanāt'; viṣṇureva mukhyato jyotiśśabdita iti uktatvāt 'jyotiḥ'; tacchabdavācyo viṣṇureva, na jīva ityarthaḥ / viṣṇurevetyanena tattvityanuvṛttasya arthaḥ uktaḥ / śrutyarthastu spaṣṭaḥ / viśeṣastu - balaṃ balapradaḥ / 'sa vai balaṃ balināṃ cāpareṣām'; iti ca bhāgavate / viṣṇureva yaśaḥ 'tasya nāma mahadyaśaḥ'; (mahānā.1.10.) iti śrutiriti tattvapradīpe abhihitam / brahmādiśabdavajjyotiśśabdo 'pi viṣṇvekaniṣṭha iti jñāpanāya samagravākyodāharaṇam / ata eva śrutāvevakāraḥ /


__________

BBsBh_1,3.11.3:
'prājñenātmanā anvārūḍha utsarjadyāti'; (bṛ.6.3.35.) iti vacanāt tasyāpi lokasañcaraṇamastyeva // 40 //
// iti jyotiradhikaraṇam // 11 //


BBsBhDīp_1,3.11.3:
jyotirviṣṇuścettarhyubhayalokasaśraṇaliṅgavirodha iti śaṅkāmapi sautradarśanapadoktaśrutyā pariharati - prājñeneti // 'iti vacanāt'; iti vājasaneyaśrutivākyāt 'tasyāpi'; paramātmano 'pi lokasañcaraṇamastyevetyarthaḥ / na kevalaṃ jīvasyetyaperarthaḥ / na tadabhāva ityevaśabdārthaḥ / tathā ca liṅgaṃ sāvakāśamiti na tadvirodha iti bhāvaḥ / śārīra ātmā jīvo maraṇakāle 'prājñena'; prakarṣeṇa āsamantāt jñena prajña eva prājñaḥ, tena vā paramātmanā 'anvārūḍhaḥ'; adhiṣṭhito jīvamāruhya gacchati bhagavāniti bṛhadbhāṣyokteḥ tadvāhanabhūtaḥ 'utsarjat'; prāktanadehamutsṛjan dehāntaraṃ lokāntaraṃ ca 'yāti'; gacchatīti vājasaneyaśrutyarthaḥ / sūtrārthastu spaṣṭaḥ /
// iti jyotiradhikaraṇam // 11 //



______________________________________________________________



// 12. ākāśādhikaraṇam //


BBsBh_1,3.12.1:
sarvādhāratvaṃ viṣṇoruktam / tacca 'ākāśo vai nāma
nāmarūpayornirvahitā'; (chāṃ.8.14.1.) ityatrākāśasya
pratīyate / vaināmeti prasiddhopadeśāt / prasiddhākāśaścāṅgīkartavya iti /


BBsBhDīp_1,3.12.1:
atra ubhayatraprasiddhamākāśanāma brahmāṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca darśayati - sarvādhāratvamiti / dyubhvādyadhikaraṇa iti śeṣaḥ / tataḥ kimityata āha - tacceti / co 'vadhāraṇe / 'ityatra'; ityevaṃrūpe chandogavākya ityarthaḥ / anenātratyākāśaśabdasya viṣṇvanyatvaparatvoktimukhena pūrvoktasarvādhāratvasyāpi anyaniṣṭhatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / chandogaśrutyukta ākāśākhyo viṣayaśca sūcitaḥ / sayuktikaṃ pūrvapakṣaṃ darśayati - vaināmeti // sa iti śeṣaḥ / co 'vadhāraṇe / tathā ca chandogyaśrutyuktaḥ ākāśaḥ prasiddhaḥ sākṣisiddhaḥ avyākṛtākāśa evāṅgīkāryaḥ / kutaḥ? ākāśapadena vaināmeti nipātadvayadyotitaprasiddhimadarthasyopadeśāt uktatvādityarthaḥ / kecittu - 'sattarkadīpāvalyāṃ prasiddho bhūtākāśa evāṅgīkāryaḥ'; iti vacanāt avakāśasyāpi nāmarūpavattvāditi candrikākṛdabhipretaṃ ṭīkāpāṭhamāśritya ākāśaśabdapravṛttinimittamavakāśatvaṃ bhūte niravadhikamiti sudhokteratrāvakāśaśabditaṃ bhūtameva pūrvapakṣaviṣayaityāhuḥ / śrutau vai nāmeti nipātadvayaṃ prasiddhau / 'nāma'; vācakaśabdaprapañcaḥ rūpapadena prākṛtarūpāntarbhāvitārthaprapañcamātramucyate / tathā ca ākāśo 'nāmarūpayoḥ'; śabdārthaprapañcayoḥ 'nirvahitā'; nirvoḍhā āśrayaḥ kartācetyarthaḥ / 'te'; nirvāhyatayā prakṛte nāmarūpe 'antarā'; bhedena / yaditi nāmarūpaprapañcādbhinnaṃ yadastīti yāvat / yadvā - tacchabdena vācyaprapañcāntarbhūtaṃ nīlādirūpaṃ vācakaṃ nāma ca gṛhyate/ tathā ca 'te'; nāmarūpe 'antarā'; vinā tadrahitamiti yāvat / sākalyena nāmavācyaṃ prākṛtarūparahitaṃ ca yadvartate tadbrahmetyarthaḥ / yadvā - 'te'; nāmirūpiṇām 'antarā'; bhedena yadastītyarthaḥ / yathoktaṃ tattvapradīpe - nāmi ca rūpi ca yannabhavati tadbrahmeti /


__________

BBsBh_1,3.12.2:
ata ucyate -
sū - oṃ //

ākāśo'rthāntaratvādivyapadeśāt | BBs_1,3.41 |
// oṃ // 41 //
'te yadantarā tadbrahma'; (chāṃ. 8.14.1.) ityarthāntaratvādivyapadeśādākāśo harireva /


BBsBhDīp_1,3.12.2:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti / ityarthāntaratvādivyapadeśāditi / sūtre bhāṣye ca padārthatvabodhāyārthaśabdaḥ / śrutyanusārādantaraśabdaḥ / tābhyāmiti śeṣaḥ / tathā ca tābhyāṃ nāmarūpābhyāṃ anyaḥ arthaḥ arthāntaraṃ yadvā tābhyāṃ vilakṣaṇaḥ arthaḥ arthāntaraḥ tasya bhāvastattvam / nāmarūpaprapañcabhinnatvaṃ vā prākṛtanāmarūparāhityaṃ vā / nāmarūparāhityākhyārthāntaratvavyapadeśādityarthaḥ / ādipadena brahmatvaṃ gṛhyate / yadvā - nirapekṣayoreva nāmarūparāhityayorākāśasya brahmatvasādhakatvāt arthāntarapadena rūparāhityaṃ ādipadena nāmarāhityaṃ ca gṛhyate/ tathā ca evaṃrūpārthāntaratvādyukterityarthaḥ / 'ākāśaḥ'; chāndogye śruto 'yamākāśastacchabdavācyaḥ / samanvayasūtrādanuvṛttasya tattvityasyārthamāha - harireveti // anena - ayamākāśo harireva / kutaḥ? asya arthāntaratvādivyapadeśāt 'te yadantarā'; iti nāmarūparāhityākhyavilakṣaṇārthatvokteḥ, brahmatvokteśceti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.12.3:
'avarṇam'; 'yato vāco nivartante'; (tai. 2.4.) ityādiśrutestasyaiva hi tallakṣaṇam /

BBsBhDīp_1,3.12.3:
ākāśe śrutena nāmarūpatvādiliṅgena kuto viṣṇutvaniścaya ityatastasya tanniṣṭhatvāditibhāvena tatra pramāṇatayā ātharvaṇīṃ śrutimāha - avarṇamiti / prākṛtaśuklādivarṇarahitaṃ tadbhinnaṃ vetyarthaḥ / yadvā avarṇaṃ na varṇyaṃ 'nāpivarṇātmakam'; ityarthaḥ 'yataḥ'; iti śrutiḥ / 'yato'; brahmaṇo 'vāco'; nāmāni 'nivartante'; ityanāmatvoktiparatayā vyākhyeyā / ādiśabdāt 'aśabdamasparśamarūpam'; (kaṭha. 1.3.15.) ityādiśrutirgṛhyate / ityādiśruterityasya tasya viṣṇoretadarūpatvādikaṃ lakṣaṇamasādhāraṇadharma iti jñāyate ityadhyāhāreṇānvayaḥ / hi yasmāttasmāt na liṅgasya vyadhikaraṇāsiddhiriti bhāvaḥ / tasyaivetyevakāreṇa vyabhicāraśaṅkāpi nirastā / yadyapi 'yataḥ'; ityanāmatvaśrutireva prathamamudāhartavyā, 'te yadantarā'; iti nāmarāhityasyaiva prathamamuktatvāt / na tu 'avarṇam'; ityarūpaśrutiḥ / tathāpi vācakasya nāmno vācyāpekṣayāprādhānyāt vācyasyaiva pradhānatvādvācyaprapañcāntargatarūparāhityaśrutireva prathamamudāhṛtetyadoṣaḥ /


__________

BBsBh_1,3.12.4:
anāmā so 'prasiddhatvādarūpo bhūtavarjanāt / iti brāhme // 41 //
// iti ākāśādhikaraṇam // 12 //


BBsBhDīp_1,3.12.4:
nanu harernāmarūparāhityaṃ nopapadyate, sarvaśabdavācyatvāt rukmavarṇādirūpavattvācca / anyathār ikṣateḥ rūpopanyāsāccetyuktavirodhāpātādityata āha - anāmeti / 'saḥ'; hariḥ 'aprasiddhatvāt'; sākalyena svātmano 'nyena śabdādināpramitatvānnimittādanāmetyucyata ityarthaḥ / na caivamākāśaśabdavācyasya prasiddhibodhakanipātadvayavirodha iti vācyam / nipātabodhyaprasiddheḥ vidheyabhūtanirvoḍhṛtvānvayitvena pūrvapakṣirītyā uddeśyākāśānvayitvābhāvāt / nirvoḍhṛtvasya ca lokaprasiddhatvābhāve 'pi 'eko dādhāra'; ityādiśrutiprasiddhatvāt / tasya cāprasiddhatvādityanenāniṣiddhatvāt / 'bhūtavarjanāt'; bhautikadehaśūnyatvāttādṛśarūparāhityādvā arūpa ityarthaḥ / iti brāhme ityasyoktatvāt noktavirodha ityadhyāhṛtenānvayaḥ /
// iti ākāśādhikaraṇam // 12 //



______________________________________________________________



// 13. suṣuptyadhikaraṇam //


BBsBh_1,3.13.1:
asaṅgatvaṃ paramātmana uktam / tacca 'sa yattatra kiñcitpaśyananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ'; (bṛ.6.3.15.) iti svapnādidraṣṭuḥ pratīyate /

BBsBhDīp_1,3.13.1:
atrādhikaraṇe svapnādidraṣṭṛtvaliṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - asaṅgatvamiti / akṣaranayodāhṛte 'agandhamarasam'; iti vājasaneyavākye paramātmano asaṅgatvamuktamityarthaḥ /
tataḥ kimityata āha - tacceti / co 'vadhāraṇe / itīti evaṃrūpe vājasaneyavākya ityarthaḥ / anena svāpnādidraṣṭṛttvasya anyaniṣṭhatvākṣepamukhena pūrvoktāsaṅgatvasyāpyanyaniṣṭhatvākṣepāt, akṣaranayenāsya ākṣepikī saṅgatissūcitā/ svapnādidraṣṭṛtvākhyo viṣayaśca sūcitaḥ /


__________

BBsBh_1,3.13.2:
sa ca jīvaḥ prasiddheriti /

BBsBhDīp_1,3.13.2:
tataḥ kimityataḥ sayuktikaṃ pūrvapakṣayati - sa ceti / co 'vadhāraṇe / 'saḥ'; svapnādidraṣṭā / jīva eva bhavet / kutaḥ taddraṣṭṛtvasya loke jīva eva prasiddhatvādityarthaḥ / siddhānte śrutau 'saḥ'; iti tacchabdena 'sa vā eṣa etasmin samprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ prati yonyā dravati svapnāyaiva'; (bṛ. 6.3.15.) iti pūrvavākye prakṛtaḥ paramātmā parāmṛśyate / vaiśabdaḥ prasiddhau / samyakprasīdati jīvo 'syāmiti samprasādaḥ suptiḥ / tathā ca sa paramātmā 'samprasāde'; suptau 'ratvā'; ramaṇaṃ kṛtvā jīvagataṃ puṇyaṃ ca pāpaṃ ca dṛṣṭvaiva na tvanubhūya 'caritvā'; sañcaritvā 'pratinyāyam'; avasthāntaraṃ pravartanīyamiti nyāyamanusṛtya yadvā tattatkarmanusṛtya 'pratiyoni'; pratidehaṃ sarvadeheṣu yadvā pratiyoni tattanmārgamanusṛtya 'punaḥ'; 'svāpnāyaiva'; jīvasya svapnaprāptaye eva 'ādravati'; kaṇṭhadeśamāgacchati / 'saḥ'; paramātmā 'tatra'; svāpnāvasthāyāṃ yatkiñcidaniṣṭaṃ paśyati 'tena'; tatkṛtapāpaphalena duḥkhena 'ananvāgataḥ'; asaṃspṛṣṭo bhavati / tatra hetuḥ - asaṅga iti / hi yasmādayaṃ puruṣaḥ 'asaṅgaḥ'; tatkṛtapāpaphalasaṃsargaśūnyaḥ pramitaḥ, tasmādityarthaḥ / pūrvapakṣī tu śrautatacchabdena jīvaṃ gṛhītvā sarvaṃ vākyaṃ jīvaparatayā vyākhyāti /


__________

BBsBh_1,3.13.3:
ato vakti -
sū - oṃ //

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |
// oṃ // 42 //
'prājñenātmanā sampariṣvakto na bāhyaṃ kiñcana veda nāntaram';
(bṛ.6.3.21.) 'prājñenātmanā anvārūḍha utsarjadyāti';
(bṛ. 6.3.35.) iti bhedavyapadeśānnajīvaḥ para evāsaṅgaḥ //


BBsBhDīp_1,3.13.3:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti / 'vakti'; samādhatte / svapnādidraṣṭṛtvaṃ tasyaivetyatrāpi sambadhyate / tena sūtre uddeśyavidheyapratipattyartham anuvṛttāvṛttasya tacchabdasya vipariṇāmassūcitaḥ / tacchabdena gṛhītasyāpi samanvetavyaliṅgasya spaṣṭapratipattyarthaṃ svaśabdena nirdeśaḥ / itiśabdānantaraṃ suṣuptīti sautrapadaṃ saṃyojyam / vyapadeśāditi buddhyā vivicya pūrvasmādanuṣaktaṃ padam / asaṅga ityapi hetusūcanāya sūtre adhyāhṛtaṃ padam / jīvaḥ para ityanena suṣuptyutkrāntipadaṃ tatprakaraṇalakṣakamapi jīvaparamātmaparamapītyuktaṃ bhavati / tathātve suṣuptiśabdaḥ kartari ktinnantaḥ / utkrāntiśabdaḥ dehādutkrāmayitṛparaḥ tathā cetthaṃ yojanā - svapnādidraṣṭṛtvaṃ tasya paramātmana eva bhavet na jīvasya / kutaḥ? yato 'sāvasaṅgaḥ śrutaḥ / na ca svapnādidraṣṭuḥ asaṅgatvaśravaṇe 'pi kuto 'yaṃ viṣṇuriti vācyam / yato 'yamasaṅgaḥ karmābaddhatvāt paraḥ paramātmaiva na jīvaḥ / tathā ca liṅgasya niravakāśatvāt nāprayojakatvaṃ śaṅkyamiti bhāvaḥ / na ca jīve 'pir iśvarabhedena asaṅgatvoktiḥ sambhavatīti vācyam / prājñenetyādisuṣuptyutkrāntiprakaraṇadvayagatavākyayorasaṅgātsvapnādidraṣṭurḥ iśvarājjīvasya bhedavyapadeśāditi/ prājñeneti śrutyudāharaṇena sūtre suṣuptipadaṃ mokṣasyāpi grāhakaṃ, tenāyaṃ bhedo vyāvahārika iti śaṅkānirāso 'pi bhavati/ suṣuptyutkrāntipadena ca tatprakaraṇaṃ lakṣyata ityuktaṃ bhavati / utkrāntipadaṃ ca jīvasya dehādutkramaṇarūpamaraṇavāci / śrutau prājñaśabdaḥ svārthikāṇantaḥ / tathā ca 'prājñena'; sarvajñena paramātmanā 'sampariṣvaktaḥ'; samāśliṣṭaḥ supto muktaśca dehādbāhyamāntaraṃ ca kiñcana viṣayādikaṃ na vedeti prathamavākyārthaḥ / dvitīyārthastu - prāktanādhikaraṇe 'bhihitaḥ /


__________

BBsBh_1,3.13.4:
svapnādidraṣṭṛtvaṃ ca sarvajñatvāttasyaiva yujyate // 42 //
// iti suṣuptyadhikaraṇam // 13 //


BBsBhDīp_1,3.13.4:
nanu kathamaśarīrasya svāpnādidarśanaṃ yuktaṃ syādityata āha - svapnādīti / caśabdaḥ samuccaye / apyarthe vā / ādipadena jīvagatāvasthā gṛhyate / tathā ca na kevalamasaṅgatvaṃ karmābaddhatvāt parasyaiva yujyate, kintu svāpnādidraṣṭṛtvaṃ ca 'tasyaiva'; paramātmana eva jīvādapi mukhyato yujyate / ataḥ tasyaiva tadvacanaṃ yujyate na jīvasya/ kutaḥ? tasyaiva 'sarvajñatvāt'; satyāśeṣārthajñatvāt svapnapadārthānāṃ jīvagatāvasthāyāśca satyatāyā vakṣyamāṇatvāditi bhāvaḥ / na cāśarīratvaliṅgaṃ bādhakaṃ, yato 'tra tasyaiva ciccharīrakasyaiva svapnādidraṣṭṛtvamucyate / na ca 'dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca'; (bṛ.6.3.15.) ityādyayoga iti vācyam / yato 'tra ādipadagṛhītaṃ puṇyapāpādidraṣṭṛtvaṃ liṅgāntaraṃ ca tasyaiva yujyate ata iti yojanā / tatropapattistu bṛhadbhāṣyādavagantavyā / anena - 'suṣuptyutkrāntyoḥ'; 'prājñena'; iti suṣuptyutkrāntiprakaraṇayoḥ suṣuptyutkrāntyoḥ suṣuptiyutatvāt suṣuptirjīvaḥ, utkrāmayitṛtvāt utkrāntirīśvaraḥ, tathā ca jīveśvarayoḥ 'bhedena'; bhinnatvenaiva 'vyapadeśāt'; uktatvāt na tayorabhedaḥ / ato neśvarābhedenāpi jīve asaṅgatvoktiryujyate / kintu tattu tasyaivar iśvarasyaiva yujyate / ata eva svapnādidraṣṭṛtvaṃ ca tasyaiva vaktuṃ yujyate na jīvasyeti sūtrārthaḥ ukto bhavati /
// iti suṣuptyadhikaraṇam // 13 //



______________________________________________________________



// 14. brāhmaṇādhikaraṇam //


BBsBh_1,3.14.1:
'eṣa nityo mahimā brāhmaṇasya'; (bṛ. 6.4.22.) iti
brāhmaṇasyāpi nityamahimā pratīyate / sa ca brāhmaṇaḥ
'sa vā eṣa mahānaja ātmā'; (bṛ. 6.4.24.) ityajaśabdādviriñca iti prāptam / devānāṃ ca vidyākarmaṇoḥ padaprāptiḥ sūcitā taduparyapīti /


BBsBhDīp_1,3.14.1:
atrādhikaraṇe brāhmaṇanāma samanvīyate/ śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - eṣa iti / itīti/ vājasaneyakodāhṛtaṛṅmantra ityarthaḥ / na kevalaṃ viṣṇoḥ api tu kasyacit brāhmaṇasyāpītyaperarthaḥ / idaṃ ca yo janmādyadhikaraṇeṣu viṣṇorananyāpekṣayā jagatsraṣṭṛtvoktyā abhisaṃhito nityamahimā saḥ 'eṣaḥ'; iti vākye brāhmaṇasyāpi pratīyata iti yattacchabdādhyāhāreṇa yojyam / anena pūrvābhisaṃhitanityamahimatvasya viṣṇoranyasyāpyākṣepāt janmādyadhikaraṇaiḥ phalamukhena asyākṣepikī saṅgatiruktā bhavati / tathā brāhmaṇākhyaviṣayo 'pi sūcitaḥ / yadvā - devānāmiti vākyaṃ devatādhikaraṇapratipādyānuvādaparatvenāpi vyākhyāya tenāsyākṣepikī saṅgatiruktā draṣṭavyā / tathā hi 'tadupari'; iti sūtreṇa devānāṃ viriñcādyamarāṇāṃ vidyākarmaṇossakāśāt sādhyā yā nityapadaprāptiruktā, sā na yuktā / kutaḥ? yataḥ 'eṣaḥ'; iti vākye brāhmaṇapadoditasya viriñcasya nityamahimā 'pratīyate'; pratipādyata iti vākyayojanā / śrutau brahmaṇā vedenāṇyate 'vagamyate iti vyutpattiḥ / dīrghavyatyāso viṣṇorvedagamyatve jīvādādhikyajñāpakaḥ / tathā ca brāhmaṇasya viṣṇoreṣaḥ pūrvoktamahimā nityaḥ / kuto? yato 'yaṃ 'na karmaṇā vardhate no kanīyān'; (bṛ.6.4.22.) śubhakarmaṇā tatphalena sukhena na vardhate / pāpakarmaṇā tatphalena duḥkhena na hrasate iti śrutyarthaḥ / sayuktikaṃ pūrvapakṣayati - sa iti / vājasaneyaśruta ityarthaḥ / caśabdo 'vadhāraṇe / viriñca eveti sambadhyate / ityajaśabdāditi / ityevaṃ rūpeṣu pūrvottaravākyeṣu śrutājaśabdādityarthaḥ / 'sa eṣaḥ'; paramātmā 'mahān'; aparimitaḥ 'ajo'; janmarahitaśceti śrutyarthaḥ / pūrvapakṣī tu brāhmaṇājaśabdavācyaṃ viriñciṃ manyate / nanu kathaṃ brāhmaṇo viriñco bhavet / taduparīti sūtre devānāṃ vidyākarmabhyāṃ padaprāpteḥ samarthitatvena brāhmaṇe śrutanityamahimatvasya viriñce asambhavāt / sādipadasyānityatvaniyamāt ityata āha - devānāṃ ceti / co 'vadhāraṇe / itītyanantaraṃ sūtra iti śeṣaḥ / tathā ca taduparīti sūtre viriñcetaradevānāmeva vidyākarmaṇoḥ sakāśāt padaprāptiḥ 'sūcitā'; samarthitā / na tu viriñcasyāpi / tasyeśvararūpatvena devakoṭyapraviṣṭatvādato viriñcasya nityamahimattvaṃ yuktameveti yojanā /


__________

BBsBh_1,3.14.2:
ato bravīti -
sū - oṃ //

patyādiśabdebhyaḥ | BBs_1,3.43 |
// oṃ // 43 //
'sarvasyādhipatiḥ sarvasyeśānaḥ ... sa vā eṣa neti neti'; (bṛ. 6.4.21.) ityādiśabdebhyo nityamahimā viṣṇureva //


BBsBhDīp_1,3.14.2:
siddhāntayatsūtramavatārayati - ata iti / vājasaneyake sarvavaśitvavāciśabdasyaivāditvātsūtrasya tadvisaṃvādamāśaṅkya tatparihārāya sūtrānukūlatayā sadṛśaśākhāntaragatavākyodāharaṇapūrvakaṃ sūtraṃ vyācaṣṭe - sarvasyeti / 'sarvasya'; brahmarudrādeḥ sakāśāt guṇairadhikaścāsau sarvasya patiḥ pālakaśceti sarvādhipatiḥ / 'sarvasya'; jagatarḥ 'iśānāṃ'; brahmādīnāṃ anaḥ preraka iti sarvasyeśāna iti śrutyantarārthaḥ / sarvavaśiśabdārthastu sarvamasya vaśe yasmāddhariḥ sarvavaśī tata iti bṛhadbhāṣyādavagantavyaḥ / 'sa vā eṣaḥ'; iti vājasaneyaśrutiḥ / 'saḥ'; prāṇaśabdoktaḥ 'eṣaḥ'; samānaśabdābhidheyaḥ 'ātmā'; paramātmā 'iti na'; dṛṣṭavanna 'iti na'; śrutavanna, kintu dṛṣṭaśrutavilakṣaṇa ityarthaḥ / vaiśabdaḥ prasiddhau / kuta ityataḥ 'ātmāgṛhyo na hi gṛhyate 'śīryo na hi śīryate 'saṅgo na hi sajjate 'sito na vyathate na riṣyati.........sa eṣa ātmājaro 'maro 'mṛto 'bhayaḥ'; (bṛ. 2.4.24.) iti vākyaśeṣaḥ pravṛttaḥ / atrāgṛhya ityādirātmana iti netyuktārthe sākalyena agrāhyatvādirūpahetusamarpakaḥ / na hītyādistu tatra pramāṇābhāvāditi hetusūcakaḥ / yadyapi bṛhadbhāṣye 'itina'; ramāvanna 'itina'; brahmādivanna, baddhavanna, muktavannetyanyathā vyākhyātam / tathāpyatra 'sa yo 'to 'śrutaḥ'; (ai.ā. 3.2.4.) iti samākhyāśrutyanusārādevaṃ vyākhyātamityadoṣaḥ / ityādīti / ityādau śrutāḥ ye sarvādhipatyādivācakāḥ śabdāḥ tebhya ityarthaḥ / ādipadātsarvavaśitvādivāciśabdasaṅgrahaḥ / anena sautrādiśabdo na kevalaṃ śākhāntaroktasarveśānādiśabdagrāhakaḥ, kintu vājasaneyoktasarvavilakṣamatvasarvavaśitvādiśabdagrāhako 'pīti uktaṃ bhavati / evaṃ hetuṃ vyākhyāya sūtre samanvayasūtrāt tattvityanuvartya vipariṇamyamānena tadityanenānvayayogyamuddeśyasamarpakaṃ nityamahimeti padaṃ cādhyāhṛtyāhatya niṣkṛṣṭāṃ pratijñāṃ darśayati - nityamahimeti / idaṃ ca phalakathanarūpam / śabdebhya iti hetvanvayayogyaṃ sādhyaṃ tu brāhmaṇa ityadhyāhṛtaṃ draṣṭavyam / anena - ayaṃ brāhmaṇaḥ tattu viṣṇureva, na viriñcaḥ / kutaḥ? 'patyādiśabdebhyaḥ'; sarvādhipatyādivācisarvādhipatyādiśabdebhyo 'tra śrutebhyaḥ / tathā ca nityamahimāpi sa eveti sūtrārtha ukto bhavati /


__________

BBsBh_1,3.14.3:
'utāmṛtatvasyeśānaḥ / yadannenātirohati'; (tai.ā. 3.12.)

BBsBhDīp_1,3.14.3:
nanu sarvādhipatyādivāciśabdasadbhāve 'pi kuto brāhmaṇasya viṣṇutvaniścaya ityaprayojakatavaśaṅkāvāraṇāya tatra sarvādhipitvasya viṣṇvekaniṣṭhatve tāvacchrutimāha - uteti / idaṃ ca 'puruṣa evedaṃ sarvam'; / 'yadbhūtaṃ yacca bhavyam'; iti pūrvavākyena saha vyākhyeyam / tatprakārastu - 'yadbhūtam'; atītaṃ 'bhavyaṃ'; bhaviṣyat vartamānaṃ ca tatsarvaṃ 'puruṣa eva'; paramapuruṣādhīnameva / kutaḥ? yato yasmāt na kevalamamuktasarvādhipatiḥ puruṣaḥ, kintu 'amṛtatvasyota'; muktasamudāyasyāpir 'iśānaḥ'; adhipatiḥ / 'vicitrā hi taddhitagatiḥ'; iti vacanātsamudāyārthe tvapratyayaḥ / tattvapradīpe tu - bhāvabhavitrorabhedavyapadeśāt bhāve tvapratyayaḥ / 'amṛtatvasya'; mokṣasyar iśāna iti ceti arthāntaraṃ coktam / atra hetumāha - yaditi / tṛtīyā dvitīyārthe / tathā ca 'yat'; yasmāt 'annena'; annaṃ martyaṃ saṃsārisamūham 'atirohati'; atiśete, tasmādityarthaḥ / muktāvanadhīnatve sarvajñasya buddhimataḥ svādhīnasaṃsāribhyo mokṣapradānāyogāditi bhāvaḥ /


__________

BBsBh_1,3.14.4:
'saptārdhagarbhā bhunasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi';
(ṛ. 1.164.36.) 'sa yo 'to 'śrutaḥ'; (ai. ā. 3.2.4.) ityādiśrutibhyastasyaiva hi te śabdāḥ // 43 //
// iti brāhmaṇādhikaraṇam // 14 //
iti śrīmadānandatīrthabhagavatpādācāryaviracite
brahmasūtrabhāṣye prathamādhyāyasya
tṛtīyaḥ pādaḥ // oṃ //


BBsBhDīp_1,3.14.4:
idānīṃ sarvaśabdasambandhikeśānapadoktasarvaprerakatve śrutimāha - sapteti / akṣaranaye vyākhyāteyaṃ śrutiḥ / neti netītyuktadṛṣṭaśrutasarvavilakṣaṇatve 'pi śrutimudāharati - sa iti / iyamapi sarvatrādhikaraṇe vyākhyātā / ityādītyādipadena sarvavaśitvādāvapyevameva śrutyantarāmyudāhartavyānīti sūcayati / 'tasyaiva'; viṣṇoreva nānyasyetyevārthaḥ / 'hi'; yasmātte sarvādhipatyādiśabdāḥ ityavagatāḥ tasmāt nāprayojakatvaṃ śaṅkyamiti vākyaśeṣaḥ /

// iti brāhmaṇādhikaraṇam // 14 //
iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ
śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa śrīmajjagannāthayatinā kṛtāyāṃ
śrīmadbrahmasūtrabhāṣyadīpikāyāṃ
prathamādhyāyasya tṛtīyaḥ pādaḥ