Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, Adhyaya 1, Pada 3. Based on the ed. by गोपालकृष्णाचार्य: श्रीमद्-ब्रह्मसूत्राणि, श्रीमज्-जगन्नाथ-यति-कृत-टिप्पणी-संवलित-श्रीमन्-मध्व-Bhëya-समेतानि, Madras : The Grove Press 1900 An e-book of this edition is available for download from the GRETIL e-library: http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234 Input by members of the Sansknet project http://www.sansknet.ac.in NOTICE: This GRETIL version integrates the three levels of mula text, commentary and subcommentary, which are presented separately in the respective Sansknet file(s). FORMAT OF REFERENCES: BBs_n,n.nn = ब्रह्मसूत्र_अध्याय,पाद.सूत्र BBsBh_n,n.nn.nn = Bhëya_अध्याय,पाद.अधिकरण.Section BBsBhDÅp_n,n.nn.nn = दीपिका_अध्याय,पाद.अधिकरण.Section #<...># = BOLD for SÆtras %<...>% = ITALICS for Bhëya ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // atha तृतीयः पादः ॥ ॥ 1. द्युभ्वाधिकरणम् ॥ BBsBh_1,3.1.1: %% BBsBhDÅp_1,3.1.1: एतत्पादप्रतिपाद्यं दर्शयति - तत्रेति ॥ अन्योन्यसमुच्चये चशब्दौ । देवताधिकरणापशूद्राधिकरणयोः समन्वयाकरणात्तद्व्यावृत्त्यर्थं - 'प्रायेण' प्राचुर्येणेति । तथा च प्रायेणास्मिन् तृतीये पादे 'तत्र' हरौ तस्मात् 'अन्यत्र' रुद्रप्रकृत्यादौ च श्रुतिलिङ्गादिभिः प्रसिद्धानां नामलिङ्गात्मकशब्दानां विष्णौ 'समन्वयं' परममुख्यया वृत्त्या तात्पर्यप्रबलहेतुभिः 'दर्शयति' प्रतिपादयति सूत्रकृदित्यर्थः । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयसंशयसयुक्तिकपूर्वपक्षान् दर्शयति - विष्णोरिति । __________ BBsBh_1,3.1.2: %% BBsBhDÅp_1,3.1.2: उक्तमित्यावर्तते । तत्रेत्यव्ययं तदित्यर्थे ऽपि । अत्रेत्यप्यावर्तते । आदिशब्द उभयान्वयी । रुद्रस्येति शेषे षष्टी । तयोरित्येतत् प्रधानवाय्वोरप्युपलक्षकम् । तथा च अदृश्यत्वादिगुणकाक्षरस्य विष्णोः परविद्याविषयत्वं यत्रोक्तं तत्रैवाथर्वणे तत्परविद्याविषयत्वं यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ॥ (मुं. 2-2-5.) 'अमृतस्यैष सेतुः' इत्यत्र इति वाक्ये तत्र द्युभ्वाद्याश्रये उक्तमित्येका योजना । तत्र द्युभ्वाद्यायतनत्वे ऽतयोः' रुद्रजीवयोः प्राप्तिः । कुतः? अत्रवाक्ये द्युभ्वाद्यायतने प्राणाधारत्वप्रतीतेः श्रवणात् । तथा स एष इति जीवलिङ्गश्रवणाच्च । न च प्राणाधारत्वश्रवणे ऽपि कुतो ऽत्र रुद्रस्य प्राप्तिरिति वाच्यम् । 'प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्व' (महाना. 35.) इति तैत्तिरीयवाक्येन, तथा - यो ब्रह्मा ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकीर् । इशानो देवस्स न आयुर्दधातु (घृतसूक्तम्.) इत्यादिखिलसंहितावाक्येन च रुद्रस्य प्राणाधारत्वप्रतीतेः इत्यपरा योजना । यद्वा - अस्मिन्नेव पक्षे तयोरित्येतत्सप्तम्यन्तमाश्रित्य लिङ्गलिङ्गिरूपधर्मद्वयपरतया व्याख्येयम् । तथात्वे आदिशब्दो ऽरुद्रो वाव लोकाधारः' इति वाक्यग्राही । एवं तत्र तयोः प्राप्तिरिति दूरान्वयेन 'तत्र' परविद्याविषयत्वे तयो रुद्रजीवयोः प्राप्तिरित्यन्या योजना । तत्र आद्ययोजनायां द्युभ्वाद्यायतनत्वस्य विष्ण्वन्यत्वाक्षेपमुखेन 'तमेवम्' इत्यादिना 'अमृतस्यैष सेतुः' (मुं. 2-2-5.) इति वाक्यशेषबलात्प्रतीतस्य मोक्षजनकज्ञानजनकविद्याविषयत्वरूपस्य तत्त्वप्रदीपरीत्यानन्ययोगेन प्राधान्येन ज्ञेयत्वरूपस्य वा परविद्याविषयत्वस्य पूर्वोक्तस्य विष्णोरितरत्वाक्षेपात् अदृश्यत्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । तथा द्युभ्वाद्यायतनत्वरूपो विषयः दर्शितः । द्विविधद्वितीययोजनायां सयुक्तिकपूर्वपक्षो दर्शितः । तृतीयायां तु पूर्वपक्षफलं दर्शितमिति द्रष्टव्यम् । 'यस्मिन्' परमात्मनि द्व्यादिलोकाः 'मनः' तदभिमानी 'सर्वैः प्राणैः' इन्द्रियैस्तदभिमानिभिश्च सह 'तं' प्रविष्टं परमात्मानम् 'एकं' प्रधानं 'जानथ' जानीध्वम् इति श्रुत्यर्थः । रुद्र उ मा आविश इति पदच्छेदः । उ इत्यव्ययं सम्बुद्धिद्योतको निपातः । मा इत्यव्ययं, नास्मदादेशः माशब्दः । यद्वा मेत्यनेनास्मदादेशो माशब्दश्चेत्युभौ तन्त्रेणोपात्तौ । स च निषेधार्थः । तथा च - हे रुद्र त्वं 'प्राणानाम्' इन्द्रियाणां ग्रथ्यते ऽस्मिन्निति 'ग्रन्थिः' आश्रयः 'अन्तकः' संहर्ता चासि । स त्वं 'मा' माम् 'आविश' प्रविश मयि सन्निधिं कुर्वित्यर्थः । यद्वा - हे रुद्र अन्तकस्त्वं मां मा प्रविशेत्यर्थः । 'तेन' आहुतिरूपेण दत्तेन 'अन्नेन' माम् 'आप्यायस्व' सुखय । यो 'ब्रह्मणे' चतुर्मुखाय 'ब्रह्म' वेदान् 'उज्जभार' उज्जहार, स 'प्राणेश्वरः' इन्द्रियेशः 'कृत्तिवासाः' कृत्तिश्चर्म वसनं यस्यासौ, 'पिनाकीर्' इशानो न आयुः 'दधातु' पुष्णात्विति श्रुत्यन्तरार्थः । सिद्धान्ते तु रुद्रादिशब्दाः विष्णुपराः । य एष जीवो 'बहुधा' बहुशरीरेणोत्पद्यमानः शरीरान्तःसञ्चारीत्याथर्वणश्रुत्यर्थः । __________ BBsBh_1,3.1.3: %% ## %% BBsBhDÅp_1,3.1.3: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ सौत्रस्वशब्दस्य स्वशब्दपर्यायात्मशब्दादिति विष्णुतत्त्वनिर्णयोक्तेः, स्वेतिशब्दः स्वशब्द इति व्युत्पत्त्या स्वशब्दपर्यायात्मशब्दग्राहित्वं विष्णोः स्वरूपस्यैव साक्षाद्वाचको ह्ययमात्मशब्द इति तत्त्वप्रदीपोक्तेः, स्वस्य विष्णोरेव वाचकः शब्दः स्वशब्द इति विग्रहाश्रयेण च आत्मशब्दपरामर्शित्वमाश्रित्य स्वशब्दादित्येतदात्मशब्दादिति व्याख्यातम् । तथा च 'इत्यात्मशब्दात्' इत्यत्रात्मशब्दश्रवणादित्यर्थः । द्युभ्वाद्याश्रय इत्यनेनायतनशब्दो व्याख्यातः । क्वचिदायतनशब्दस्यैव पाठः । विष्णुरेवेत्यनेन समन्वयसूत्रानुवृत्तं तत्त्वित्येतत् श्रुत्यनुसाराल्लिङ्गविपरिणामेन व्याख्यातम् । अनेन - 'स्वशब्दात्' विष्णुवाचिस्वशब्दपर्यायात्मशब्दात् स्वशब्दात् 'द्युभ्वाद्यायतनं' स्वर्गभूम्यादिसर्वाश्रयः 'तत्तु' विष्णुरेवेति सूत्रार्थ उक्तो भवति । आत्माशब्दादपि कुतो ऽयं विष्णुरित्यत आह - आत्मेति ॥ यस्मात् 'तैः' विष्णोरितरैश्चतुर्मुखादिजीवैः गुणपूर्णता 'नैवाप्ता' न सर्वथा प्राप्ता । तस्मादात्मब्रह्मादयः शब्दाः 'अव्ययं' नित्यनिरतिशयप्रवृत्तिनिमित्तवन्तं विष्णुम् 'ऋते' विना तदन्यं 'न सम्भवन्ति' न मुख्यतो वाचकत्वेन प्राप्नुवन्तीत्यर्थः । अनेनात्मशब्दस्यापि गुणपूर्तिरर्थ इत्युक्तं भवति । ब्रह्मवैवर्त इत्यनन्तरमन्यत्र निरवकाशतयोक्तादिति शेषः । तस्यात्मशब्दादित्यनेनान्वयः/ __________ BBsBh_1,3.1.4: %% ## %% BBsBhDÅp_1,3.1.4: ननु विष्णौ मुख्यो ऽप्यात्मशब्दो जायमानत्वरूपजीवलिङ्गबलादमुख्यार्थः किं न स्यात् । तथा च न ततो विष्णोर्द्युभ्वाद्यायतनत्वनिर्णय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवादाहरति - मुक्तेति ॥ इति मुक्ताप्राप्यत्वव्यपदेशादित्यन्वयः । सूत्रे द्युभ्वाद्यायतनस्येति विपरिणामेन अनुवर्तनीयम् । मुक्तोपसृप्येति भावनिर्देशः/ उपसृप्यत्वं चेह श्रौतसेतुशब्दबलात्प्राप्यान्तररहितत्वे सति प्राप्यत्वं विवक्षितम् । नन्वर्चिरादिवत्प्राप्यत्वमात्रम् । तथा च - द्युभ्वाद्यायतनस्य 'अमृतस्य' इति मुक्तोपसृप्यत्वोक्तेर्विष्णुत्वनिश्चयान्नात्मशब्दस्यामुख्यार्थत्वमाश्रित्य विष्णोरन्यत् द्युभ्वाद्यायतनं कल्प्यमिति । 'मुक्तानाम्' इति स्मरणादमृतस्येति जातावेकवचनम् । तथा च 'अमृतस्य' मुक्तजातस्य 'एषः' परमात्मा 'सेतुः' सेतुरिव सेतुर्मुख्याश्रय इत्यर्थः । __________ BBsBh_1,3.1.5: %% BBsBhDÅp_1,3.1.5: ननु द्युभ्वाद्यायतनस्य मुक्तप्राप्यत्वं कुतः विष्णुत्वनिश्चायकमित्याशङ्कापरिहारकतयापि सूत्रं व्याचष्टे - ब्रह्मविदिति ॥ 'इत्यादिना' वाक्येन 'तस्य' विष्णोः एवेत्यनेन प्राप्यत्वं प्राप्यान्तररहितत्वे सति प्राप्तत्वम् । अनेन द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वव्यपदेशात्तस्य विष्णोरेव मुक्तोपसृतप्यत्वव्यपदेशादित्यावृत्त्या सूत्रं व्याख्यातम्/ प्रधानसूत्रे ऽनुवृत्तं तत्त्वित्येतदिह विपरिणामेन अनुवर्तनीयमिति सूचितम् । उपसृप्यपदं भावप्रधानं कृत्वा व्याख्यातम्/ एवकारो लिङ्गस्यान्यनिष्ठत्वव्यवच्छेदकः । 'ब्रह्मवित्' विष्णुज्ञानी मुक्तस्सन् 'परं' विष्णुमाप्नोतीति तैत्तिरीयश्रुत्यर्थः । 'नारायणम्' इति तैत्तिरीयोपनिषदि महोपनिषदि च श्रुतम् । अत्र 'तद्विश्वमुपजीवति' इत्यनुवर्तते । तथा च 'तद्विश्वं' जगत् महनीयं ज्ञेयं, पूज्यज्ञेयं वा । विश्वस्वामिनं 'परायणं' मुक्तानामाश्रयमुपजीवतीति श्रुत्यर्थः/ 'मुक्तानां परमा गतिः' इति सहस्रनामगतमेकं नाम । परमा मुख्या गम्यत इति गतिराश्रयः । 'एतम्' इति तैत्तिरीयवाक्यमानन्दमयनये व्याकृतम् । आदिपदेन 'एतमानन्दमयमात्मानमुपसङ्क्रम्य' 'परमं यः परायणम्' इत्यादिकं गृह्यते । ननूदाहृतवाक्यैरस्तु विष्णोः मुक्तप्राप्यत्वं, तथाप्यत्रान्यव्यवच्छेदाभावाद्विष्णुवदन्यस्य मुक्तप्राप्यत्वं किं न स्यादिति लिङ्गस्य सावकाशत्वमाशङ्क्य अन्यत्र प्राप्यत्वमात्रसम्भवे ऽपि निरुक्तोपसृप्यत्वं सौत्रमुक्तशब्दितविवक्षितमुक्त्युपेतजीवप्राप्यत्वं वान्यत्र निरवकाशमिति प्रमाणेनाह - बहुनेति ॥ 'अत्र' प्राप्यमोक्षतत्साधनविषये 'बहुनोक्तेन' इदमिदं चेति प्रत्येकं बहुना वचनेन 'किं प्रयोजनं' न किमपि, प्रत्युतोक्तिगौरवमेवेति भावः । तर्हि कथं निर्णय इत्यत आह - यावच्छ्वेतमिति । 'श्वेतं' श्वेतद्वीपाख्यं विष्णुस्थानं 'यावन्न गच्छति' न प्राप्नोति, तत्रत्यं विष्णुं च न पश्यति 'तावद्योगी' अपरोक्षज्ञानाख्योपायवान् मुक्तो न स्यात् । भगवदिच्छारूपावरणान्मुक्तः सम्यगाविर्भूतज्ञानानन्दादिमान् न भवेदिति 'एषः' उपदेशः 'शास्त्रविनिर्णयः' शास्त्रतत्त्वविषयकनिर्णयसाधनमित्यर्थः । e«or'tha÷ 'शास्त्रविनिर्णयः' तज्जन्यनिर्णयविषय इति वा । भावबोधे तु - सूत्रे पुराणे च मुक्तपदेन लिङ्गभङ्गवान् विवक्षित इत्युक्तम् । अत्र श्वेतद्वीपागन्तुरमुक्तत्वोक्त्या श्वेतद्वीपं प्राप्तस्यैव मुक्तत्वं ज्ञायते । तथा च तत्स्थितस्य विष्णोरेवेतरव्यवच्छेदेन मुक्तप्राप्यत्वं सिद्धमिति भावः । इत्यादित्यपुराणे इत्यस्य तस्यैव मुक्तप्राप्यत्वव्यपदेशादित्यनेनान्वयः । अनेन तस्यैवेत्येवकारस्योपयोगो ज्ञापितो भवति । अस्य हेतोर्न लिङ्गस्य सावकाशत्वं शङ्क्यमित्यध्याहृतसाध्येनान्वयः । __________ BBsBh_1,3.1.6: %% ## %% BBsBhDÅp_1,3.1.6: ननु प्रागुक्तरीत्या रुद्रप्रकृत्योर्द्युभ्वायतनत्वं किं न स्यादित्यतस्तत्साधकाभावान्न तयोस्तदित्याह सूत्रकृत् - नानुमानमिति ॥ अत्र नानुमानमिति साध्यांशं व्याचष्टे - नानुमानात्मकेति । 'अनुमानप्राप्तप्रामाण्यासदागमो ऽनुमात्मकः' इति तत्त्वप्रदीपोक्तेः अनुमानात्मके अनुमानसिद्धप्रामाण्यके पाशुपताद्यागमे सर्वाश्रयत्वेन कल्पितो बोधित इत्यर्थः । केचित्तु - प्रमाणत्वेन अनुमीयत इत्यनुमानमिति व्याचिख्युः । एतत्पक्षे आत्मकशब्दवैयर्थ्यं, तत्त्वप्रदीपटीके विरुद्धे । रुद्रपदं प्रधानादेरुपलक्षकम् । प्रधानसूत्रादनुवृत्तेन द्युभ्वाद्यायतनपदेनोपस्थापितं नञर्थप्रतियोगिनं दर्शयति - अत्रेति । द्युभ्वाद्यायतनप्रकरण इत्यर्थः । 'वाच्यः' प्रतिपाद्यः । सर्वाश्रयत्वेनेति शेषः । __________ BBsBh_1,3.1.7: %% BBsBhDÅp_1,3.1.7: एवं सूत्रे प्रतिज्ञांशं व्याख्याय हेत्वंशं व्याचष्टे - भस्मधरेति ॥ तस्य रुद्रस्य शब्दस्तच्छब्दः । तच्छ्रुतिलिङ्गात्मकः । तथा च भस्मधरोग्रत्वादिधर्मविशिष्टधर्मिबोधकभस्मधरोग्रादिशब्दाभावादित्यर्थः । अथ वा - 'किमुच्यते भस्मधरोग्रत्वादीनां तच्छब्दत्वम्' इत्युत्तरटीकाबलाद्भावभवित्रोरभेदविवक्षया स्वार्थे त्वप्रत्ययः । तत्प्रयोगस्तु लिङ्गात्मकशब्दस्यापि सङ्ग्रहाय । भावबोधे तु - भस्मधरेत्यनेन रुद्रवाचकनामात्मकशब्दो गृह्यते । उग्रत्वपदेन उग्रत्वरूपलिङ्गात्मकशब्दो गृह्यते । आदिपदेन नामलिङ्गात्मकशब्दान्तराणि गृह्यन्ते । समाख्यादेरुपलक्षकमेतत् । तथा च - भस्मधरादिरुद्रश्रुतीनाम् उग्रत्वादिरूपतल्लिङ्गानां रुद्रप्रापकसमाख्यादीनां चाभावादित्यर्थ इत्युक्तम् । अत्र रुद्रशिवादितच्छब्दाभावादित्यनुक्त्वा भस्मधरोग्रत्वादीति वचनं 'रुद्रो भस्मधरो नग्नः' इति वचनाद्विशेषनामाभिप्रायेण । अत एवैतद्वचनोक्ताः नग्नादिशब्दा एवादिपदेन ग्राह्या इति ध्येयम् । भस्मधरेत्येतत्प्रधानत्रिगुणत्वादिरूपप्रकृतिप्रापकश्रुतिलिङ्गाद्यभावादित्यर्थान्तरोपलक्षकतयापि व्याख्येयम् । यद्यपि अतच्छब्दादित्यस्य तच्छब्दाभावादिति व्याख्याने नञः क्रियासापेक्षत्वेनासमर्थत्वात्समासानुपपत्तिः । तथापि निर्मक्षिकमित्यादाविव 'अर्थाभावे यदव्ययम्' इत्यव्ययीभावसमासाश्रयणान्नानुपपत्तिः । पञ्चमीत्वात् नात्राम् भवति । अनेन सूत्रे जगत्कर्तृत्वेनानुमीयते इत्यनुमानशब्देन वा 'आनुमानमनुमानसम्बन्धि' इति सत्तर्कदीपावल्युक्तेरानुमानमिति पदच्छेदेनानुमानशब्देन वा अनुमानसिद्धप्रामाण्यकपाशुपताद्यागमसिद्धं रुद्रप्रधानाधिकं गृह्यते । यद्वा - प्रमाणत्वेनानुमीयत इत्यनुमानं पाशुपताद्यागमः । ततो मत्वर्थे अर्श आदिभ्यो ऽच्, तेन तत्प्रतिपाद्यमुच्यते । एवमानुमानमिति पदच्छेदे ऽप्यणन्तात्पुनरण् कार्यः । तत्र प्रथमाणन्तरपदेनागम उच्यते । द्वितीयेन प्रतिपाद्यत्वम् । तथा च अनुमानात्मकपाशुपताद्यागमप्रतिपाद्यं रुद्रादिकं न द्युभ्वाद्यायतनं न 'यस्मिन्' इत्यादिप्रकरणे सर्वाश्रयत्वेन प्रतिपाद्यं, कुतः? 'अतच्छब्दात्' रुद्रप्रधानादिसाधकश्रुतिलिङ्गाद्यभावादिति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.1.8: %<'सो ऽन्तकः स रुद्रः स प्राणभृत्स प्राणनायकः सर् इशो यो हरिर्यो 'नन्तो यो विष्णुर्यः परोवरीयान्' इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् />% BBsBhDÅp_1,3.1.8: नन्वाथर्वणे रुद्रादिज्ञापकाभावे ऽपि अत्रोक्तप्राणाधारत्वप्रतिपादिकायां 'प्राणानां ग्रन्थिरसि रुद्र' (महाना-16-2.) इत्यादिसमाख्याश्रुतौ रुद्रादिशब्दानाम् अन्तकत्वादिलिङ्गानां चोक्तत्वात्तद्बलात्तत्रोक्तं द्युभ्वाद्यातनत्वं रुद्रादेः किं न स्यादित्यत आह - स इति ॥ यो ऽन्तकस्संहर्ता स एव तच्छब्दवाच्यः श्रुतः स विष्णुरेव । यो रुद्रः श्रुतः सो ऽपि विष्णुरेव । यः 'प्राणभृत्' प्राणाधारत्वबोधकप्राणग्रन्थिशब्दवाच्यः, सो ऽपि विष्णुरेव । यः 'प्राणनायकः' तत्स्वामी तत एव प्राणेश शब्दितः सो ऽपि विष्णुरेव । यर् इशः श्रुतः सो ऽपि विष्णुरेव । यो ऽनन्तस्तच्छब्दवाच्यः सो ऽपि त्रिविधपरिच्छेदशून्यत्वाद्विष्णुरेव, न शेषः । यः परोवरीयान् सो ऽपि रुद्रादेः परतो वाण्यादेः पराद्विरिञ्चात् परतः प्रकृतेः परत्वाद्धरिरेव नान्य इति श्रुत्यर्थः । अत्रान्तराधिकरणोदाहृतचतुर्वेदशिखावाक्ये च 'परस्मादुत्तमं प्रोक्तम्' इति वचनानुसारेण परपरतरवरवरतमानां चतुर्णां प्रत्यायनाय वृत्तिवाक्ये सुबादेशस्य सोरुत्वोत्वगुणसमानशब्दलोपा ज्ञातव्याः । प्रत्युद्देश्यं विधेयान्वयज्ञापनाय बहूनां यत्तदां प्रयोगः । 'इत्यादिना' श्रुत्यन्तरवाक्येन 'प्राणग्रन्थिरुद्रत्वादेः' प्राणग्रन्थित्वलिङ्गस्य रुद्रशब्दवाच्यत्वस्य च तस्यैव विष्णोरेवोक्तत्वादित्यर्थः । प्राणेश्वरादिशब्दवाच्यत्वमन्तकत्वादिलिङ्गं चादिशब्दार्थः । प्रकृतिश्रुतिलिङ्गादेरप्युपलक्षकमेतत् । न तु रुद्रादेरित्येवकारार्थः । एवकारेणान्यत्रामुख्यतस्सत्त्वमनुमन्यते । उक्तत्वादित्यस्य 'न रुद्रादिश्रुतिलिङ्गविरोधः' इत्यध्याहृतसाध्येनान्वयः । __________ BBsBh_1,3.1.9: %% BBsBhDÅp_1,3.1.9: ननु तथापि न प्राणाधारत्वद्युभ्वाद्यायतनत्वबोधकसमाख्याश्रुतौ विष्णोः प्रतिपाद्यत्वनिश्चयः । तत्रत्यानां रुद्रादिशब्दानां पशुपत्यादावेव rƬhatvena विष्णौ तदभावात्, भावे वा पुनरनिश्चयात् । विष्णौ योगवृत्तिसम्भवे ऽपि तस्या rƬhito दुर्बलत्वेनानिश्चायकत्वात् । न हि श्रुत्यन्तरे विष्णुलिङ्गाद्यस्तीत्यत आह - ब्रह्माण्डे चेति । चो ऽप्यर्थः समुच्चये । उक्तत्वादित्यनुवर्तते । तेनास्यान्वयः । किमुक्तमित्यतो रुद्रादिशब्दानां mahÃyogavidvadrƬhipratipÃdakaæ वाक्यं पठति - रुजमिति । 'रुजं' रोगम् उत्पत्त्यादिकं 'द्रावयते' निर्वापयति निवर्तयति यस्मात्तस्माद्रुद्र इत्युच्यते । क इत्यत स्तद्रूपविशेषमाह - जनार्दन इति । जननमर्दयतीति व्युत्पत्तिर्ः । 'इशनार्त् इशानां' ब्रह्मादीनां चेष्टकत्वादीशानो ऽपि स एवेत्यर्थः । महत्त्वत इत्युपलक्षणम् । द्योतनादेश्चेत्यपि द्रष्टव्यम् । ये ऽनराः' जनाः संसारसागरान्मुक्ताः सन्तो 'नाकं' परमसुखं 'पिबन्ति' भुञ्जते ते पिनाकाः । विष्णुर्यतः 'तदाधारः' तेषामाधारस्ततः पिनाकीति 'स्मृतः' अभिहितः श्रुताविति शेषः । श्रुत इति पाठः स्वरसः । 'शंरोधनात्' मुक्तिपर्यन्तं स्वरूपभूतमपि सुखं रुध्वा वर्तनात् आसुरसखं निरुध्य वर्तनाद्वा शर्व इत्यर्थः । यतः 'कृत्यात्मकं' चर्ममयमिमं देहं 'प्रवर्तयन्' सृजन् नियमयन् वा तेन स्वात्मानं जीवं वा 'वस्ते' आच्छादयति तदन्तर्वर्तते । यद्वा - देहं वस्ते अधिवसतीत्यतः कृत्तिवासा इत्युच्यत इत्यर्थः । 'विरेचनात्' जगत्सर्जनादसौ विष्णुः बृंहणाद्वर्धनाद्वा ब्रह्मनामा । असौ परमैश्वर्यादिन्द्र इत्युच्यते । __________ BBsBh_1,3.1.10: %% BBsBhDÅp_1,3.1.10: एवं विष्णौ रुद्रादिशब्दानां महायोगमुक्त्वा vidvadrƬhiæ चाह - एवमिति ॥ निमित्तैरित्यध्याहार्यम् । तथा च 'एवम्' उक्तरीत्या नानाविधैर्निमितैः सपुराणेषु वेदेषु गतैः एतैर्नानाविधैः शब्दैर्विष्णुरेक एव 'गीयते' मुख्यतो ऽभिधीयत इत्यर्थः । कथमन्यत्रादृष्टं सर्वशब्दमुख्यवाच्यत्वमस्येत्यतः 'पुरुषोत्तमस्त्रिविक्रमः' इत्याभ्यां तत्रोपपादकमुक्तम् । त्रिभुवनार्थशब्दव्यापी हि त्रिविक्रमः । सर्वपुरुषशब्दनिमित्तकस्वामी हि पुरुषोत्तमः । तथा चानेन विष्णौ रुद्रादिशब्दानां mahÃyogavidvadrƬhikathanÃt तयोश्त rƬhimÃtrÃtprÃbalyÃdyukta÷ समाख्याश्रुत्यन्तरे ऽपि विष्णोः प्रतिपाद्यत्वनिश्चय इति भावः । 'पुरुषोत्तम इति' इत्यन्तस्य 'ब्रह्माण्डे' इति पूर्वेणान्वयः । __________ BBsBh_1,3.1.11: %% BBsBhDÅp_1,3.1.11: ननु यदि रुद्रादिशब्दानां विष्णुपरत्वमुक्त्वा 'रुद्रो माऽविशान्तकः' इत्यादिश्रुतीनामनिर्णायकत्वमुच्यते, तर्हि नारायणादिनाम्नां रुद्रादिपरत्वेन 'नारायणं महाज्ञेयम्' (महाना-11.) इत्यादिश्रुतीनामनिर्णायकत्वं च स्यादित्यत आह - वामने चेति ॥ चो ऽप्यर्थे । अस्याप्युक्तत्वादविरोधैति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं पठति - न त्विति । तुरवधारणे । 'नारायणादीनां' नारायण इत्यादीनमन्यत्र रुद्रादौ सम्भवो मुख्यवृत्तिः अस्तीति शेषः । 'अन्यनाम्नां' रुद्रादिशब्दानां 'विष्णुरेक एव गतिः' मुख्यवाच्यः प्रकीर्तित इत्यर्थः । इतिशब्दस्य वामन इत्यनेनान्वयः । तस्य नारायणादिनाम्नां अन्यत्र निरवकाशत्वोक्तेः न तच्छ्रुतीनामनिर्णायकत्वमिति विवक्षितसाध्येनान्वयः । __________ BBsBh_1,3.1.12: %% BBsBhDÅp_1,3.1.12: भगवन्नामत्वाविशेषाद्रुद्रादिनामवन्नारायणादिनाम्नामपि रुद्रादौ वृत्तिः किं न स्यादित्यत आह - स्कान्दे चेति ॥ चो ऽप्यर्थः समुच्चये । अस्याप्युक्तत्वादिति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं पठति - ऋत इति ॥ विनेत्यर्थः । 'अन्यत्र' अन्येभ्यो रुद्रादिभ्यः अन्यानि रुद्रादिनामानीतिशेषः । आदिशब्देन विष्णुरित्यादिकं गृह्यते/ अत्र दृष्टान्तमाह - राजेति ॥ यथा राजा स्वकं पुरमृते ऽन्यदमात्यादिभ्यो ददाति तद्वदित्यर्थः । इतीत्यन्तस्य स्कान्दे इत्यनेनान्वयः । तस्य च नारायणादिनाम्नामन्यत्र वृत्त्यभावस्योक्तत्वान्न साम्यमित्युपस्कृतेनान्वयः । अनेन स्कान्दे नारायणादिनाम्नां विष्णोरेवोक्तत्वान्न साम्यमित्यन्वयेन पूर्वप्रयुक्तैवकारस्य कृत्यान्तरं सूचितं भवति । __________ BBsBh_1,3.1.13: %% BBsBhDÅp_1,3.1.13: यद्येवं रुद्रादिशब्दाः विष्ण्वैकपराः तर्हि किमुच्यते भस्मधरोग्रत्वादीनां तच्छब्दत्वम् । विष्णुदत्तत्वाभिप्रायेण चेत् - तर्हि रुद्रादिशब्दा अपि तादृशा इति कथं तैर्निर्णयाभाव इत्यत आह - चतुर्मुख इति ॥ यद्यपि स्वकीयानि, तथापि 'केशवः' ब्रह्मरुद्रप्रवर्तको विष्णुः 'स्वकीयानि' मुख्यतः स्ववाचकान्येव चतुर्मुखः शतानन्दः पद्मभूरिति 'विशेषनामानि' नामविशेषानेव 'ब्रह्मणो' ब्रह्मणे ददावित्यर्थः । 'नग्नः' दिगम्बरः । 'शिवस्य' शिवाय । चस्त्वर्थः । ब्राह्म इत्यस्याप्युक्तत्वादिति पूर्वेणान्वयः । रुद्रादौ भस्मधरोग्रत्वादेरेव विष्णोस्सकाशात्प्राप्तत्वेनेति तदर्थः । तस्य च पूर्वोक्तं युक्तमिति साध्येनान्वयः । __________ BBsBh_1,3.1.14: %% ## %% BBsBhDÅp_1,3.1.14: ननु 'स एषो ऽन्तश्चरते बहुधा जायमानः' (मुं. 2-2-6.) इति जीवलिङ्गश्रवणात्प्राणित्वप्रसिद्धेश्च जीवसामान्यस्य वा, विषयभूतलोकाधारत्वस्य 'वायुना वै गौतम सूत्रेणायं लोकः परश्च लोकः सर्वाणि भूतानि संदृब्धानि भवन्ति' (बृ. 5-7-2.) इति श्रुत्यन्तरे वायुनिष्ठत्वेन प्रसिद्धत्वाद्वायोर्वात्र प्रकरणे द्युभ्वाद्याश्रयत्वेन प्रतिपाद्यता किं न स्यादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे - प्राणभृच्चेति ॥ एतैरिति । आत्मशब्दः मुक्तोपसृप्यत्वमतच्छब्दो रुद्रादिप्रापकश्रुतीनां विष्णुपरत्वमित्येवंरूपैः पूर्वोक्तहेतुभिरित्यर्थः । नात्र हेत्वन्तरं वाच्यमित्येवशब्दार्थः । जीवो वायुरित्यनेन प्राणभृच्छब्दो व्याख्यातः । अत्र वाच्य इत्यनुषज्यते । चः समुच्चये । अनेन सूत्रे चशब्दः प्रागुक्तहेतूनां नानुमानमित्यतो नञश्च समाकर्षकः । न केवलं रुद्रो ऽत्र न वाच्यः, किन्तु जीवो वायुश्चेति समुच्चयार्थश्चेत्युक्तं भवति । __________ BBsBh_1,3.1.15: %<'अजायमानो बहुधा विजायते' (tai.Ã. 3-13-1.) इति तस्यैव बहुधा जन्मोक्तेः ॥ 4 //>% BBsBhDÅp_1,3.1.15: ननु 'वायुना वै गौतम' इत्यादिश्रुतेर्विष्णुपरत्वेन वायुसाधकत्वाभावे ऽपि बहुधा जन्माख्यलिङ्गेन जीवो ऽत्र वाच्यः किं न स्यादित्यत आह - अजायमान इति ॥ देहतः 'अजायमानः' अविकुर्वाणो 'बहुधा' रामकृष्णादिरूपेण 'विजायते' तत्र तत्र प्रादुर्भवतीत्यर्थः । इतीति । इति पुरुषसूक्तगतवाक्येनेत्यर्थः । यस्य जन्मासम्भवो ऽभिहितः पूर्ववादिना तस्यैव विष्मोर्न जीवस्येत्येवशब्दार्थः । तथा च लिङ्गं सावकाशमिति न तद्विरोध इति वाक्यशेषः । __________ BBsBh_1,3.1.16: %% ## %% BBsBhDÅp_1,3.1.16: ननु किं जीवलिङ्गस्य विष्णुगतत्वप्रतिपादनायासेन, लिङ्गबलाज्जीवस्यैव द्युभ्वाद्यायतनत्वं स्यात् । न चोक्तात्मशब्दादिहेतुविरोधः । जीवेशाभेदाभिप्रायेण जीवे ऽप्यात्मशब्दाद्युक्तिसम्भवादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे - भेदेति । नैक्यं वाच्यमिति । जीवेश्वरयोरत्राभिप्रेतमिति च शेषः । अनेन सूत्रे नानुमानमित्यतो नञनुवर्तनीयः । स च हेतुगतभेदप्रतियोगिना संयोज्य इत्युक्तं भवति । चशब्दो जीवेशैक्यप्रयुक्तात्मशब्दवाच्यतैतत्प्रकरणबोध्यतापि नेतिसमुच्चयार्थः । कौऽसौ व्यपदेश इत्यत आह - जुष्टमिति । इति भेदव्यपदेशादिति । इति भेदश्रुतेरित्यर्थः । अनेन - 'जुष्टम्' इति वाक्ये 'पश्यति' इति दर्शनकर्तृत्वेन प्रकृतजीवस्यर् इशपदोक्तेश्चर् इश्वराद्भेदोक्तेः न तयोरैक्यमत्राभिप्रेतमिति वाच्यमिति सूत्रार्थ उक्तो भवति । श्रुतिस्तवानन्दमयनये व्याकृता । __________ BBsBh_1,3.1.17: %% ## %% BBsBhDÅp_1,3.1.17: नन्वत्र जीवस्य कस्माच्चिदीशादन्यत्वमुच्यते, न परमात्मनः, अतो न तयोर्भेद इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे - प्रकरणादिति ॥ इतीत्यनन्तरम् 'इत्युपक्रम्याधीतम्' इति शेषः । 'हि' यतः 'एतत्' जुष्टमित्यादिवाक्यजातं यतः 'तस्यैव' परविद्याविषयस्य परमात्मन एव 'प्रकरणं' नान्यस्येत्येवशब्दार्थः । अनेन स्वप्रकरणात् 'द्वे विद्ये वेदितव्ये' इति परविद्याविषयवस्तुनो ऽत्राधीतत्वेन विष्णुप्रकरणत्वात्परमात्मन एव भेदव्यपदेशावगतेः न जीवपरमात्नोरभेदो ऽत्राभिप्रेत इति वाच्यमिति सूत्रयोजना दर्शिता भवति । __________ BBsBh_1,3.1.18: %% ## %% BBsBhDÅp_1,3.1.18: न केवलं 'जुष्टम्' इति भेदश्रुतेर्न जीवेशभेदो ऽत्र प्रकरणे विवक्षित इति ज्ञायते, किन्तु लिङ्गादपीत्याह सूत्रकृत् - स्थितीति ॥ तदसिद्धिवारणाय श्रुत्युदाहरणेन व्याचष्टे - द्वा सुपर्णेति । अनेन - 'द्वा सुपर्णा' इत्यत्र श्रुताभ्याः कर्मफलानुपजीवनावस्थितितदुपजीवनाभ्यां हेतुभ्यां च नैवात्र जीवेशयोरैक्यं वाच्यमिति सूत्रार्थ उक्तो भवति । चशब्दस्तु हेतुसमुच्चायक इति स्पष्टत्वान्न व्याख्यातः । श्रुतावदनस्य प्राथम्ये ऽपि स्थितेरीशसम्बन्धित्वेनाभ्यर्हितत्वादल्पाक्षरत्वाच्च सूत्रे तदनुसारेण bhëye च श्रौतक्रममुल्लङ्घ्य स्थितेः प्रथममुक्तिः । 'सयुजा' सयुजौ संयुक्तौ उपकार्योपकारकभाववत्तया परस्परापरिहारेण वर्तमानौ 'सखाया' सखायौ प्रीत्या एकदेशस्थौ 'द्वा' द्वौ 'सुपर्णा' सुपर्णौ । सुपर्णसरूपौ । 'सुपर्णा सखाया' इति विशेषणस्वारस्यादस्य समजीवमात्रविषयत्वे सुष्ठुपरमानन्दरूपौ जीवेश्वरौ 'समानम्' एकं 'वृक्षं' देहाख्यम् अश्वत्थं 'परिषस्वजातेः' आलिलिङ्गतुः । 'तयोः' सुपर्णयोर्मध्येर् इश्वरात् 'अन्यो' जीवः 'पिप्पलम्' अश्वत्थफलरूपं देहजनितकर्मफलम् 'अत्ति' अस्वाद्वेव स्वादुत्वेनैव अश्नाति । जीवात् 'अन्यर्ः' इश्वरस्तु 'अनश्नन्' जीवाद्यमेवाभुञ्जानः 'अभि' अभितः 'चाकशीति' प्रकाशते । न तु स्वस्थित्यै जीववत्कर्मफलमपेक्षत इति मुण्डकश्रुत्यर्थः ॥ 1 ॥ ॥ इति द्युभ्वाधिकरणम् ॥ 1 ॥ ______________________________________________________________ // 2. भूमाधिकरणम् ॥ BBsBh_1,3.2.1: %<'प्राणो वा आशया भूयान्' इत्युक्त्वा 'यो वै भूमा तत्सुखम्' (छां. 7-23.) इत्युक्तेस्तस्यैव भूमत्वप्राप्तिः />% BBsBhDÅp_1,3.2.1: अत्राधिकरणे भूमनाम्नो विष्णौ समन्वयः प्रतिपाद्यते । भूमशब्दश्च 'भूम्नः क्रतुवत्' इत्यादौ क्वचिद्धर्मवाचको ऽप्यत्र पूर्णरूपधर्मिवचनः । पूर्णत्वं च गुणत उत्तमत्वमिति ध्येयम् । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति - प्राण इति ॥ 'छान्दोग्ये' इत्यादौ उपस्कार्यम् । 'इत्युक्त्वा' इत्युपक्रमेत्युपलक्षणम् । तदुत्तममनुक्त्वेत्यपि द्रष्टव्यम् । अत एव तस्यैव प्राणस्यैवेत्येवकारो ऽन्यव्यवच्छेदकः प्रायोजि । श्रुतौ पूर्वपक्षे प्राणशब्दो वायुमात्रपरः । सिद्धान्ते तु bhëyarÅtyà वायुविष्णूभयपरः । nyÃyavivaraïachÃndogyabhëyarÅtyà तु वायुमात्रपरः । न च वायुविष्णूभयवाचित्वं वायुमात्रवाचित्वमित्यर्थद्वयं विरुद्धम् । अन्तर्यामिविवक्षया bhëyasya तदविवक्षया विवरणादेः प्रवृत्तत्वात् । यथा 'आत्मनः आकाशः' (तै. 2-1.) इत्यत्र सम्भूतशब्दस्यानेकार्थत्वे ऽन्तर्यामिविष्णुरप्याकाशपदेनोच्यते । तस्य जनिमात्रार्थत्वे तु न तेन स उच्यते । तथा तत्त्वप्रदीपे तु 'अभ्युपगमवादत्वात्' इत्यादिना अयं प्राणो विष्णुरित्यभ्युपेत्य वादेन bhëyaæ प्रवृत्तम्, इत्युक्तम् । तथा चाद्यपक्षे प्राणः 'आशायाः' भारत्याः 'भूयान्' गुणतो ज्येष्ठः । एवं 'प्राणः' तदन्तर्यामी विष्णुरन्तर्यामित्वादेव तत आशायाश्च भूयानित्यर्थः । अनेन पूर्वमानन्दमयशब्दोक्तसजातीयोत्कृष्टत्वरूपपूर्णत्वस्येह वायावाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः सूचिता । छान्दोगश्रुत्युक्तो भूमाख्यो विषयः, किं वायुरुत विष्णुरिति सन्देहश्च सूचितः । तथा तस्यैव भूमत्वप्राप्तिरिति पूर्वपक्षः । तत्र प्राणोपक्रमतदुत्तमानुक्तिरूपयुक्तिश्च दर्शिता भवति । 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्' इति वाक्ये सुखशब्दः पूर्णसुखार्थः । 'यत्सुखं स भूमा' इति व्यासतीर्थीयोक्तेः, सर्वनामानि पर्यायेण tattalliÇgabhäjÅtyukteÓca निरुपपदसुखशब्दमात्रस्यापि पूर्णसुखार्थत्वात् । यदनन्याधीनपूर्णानन्दसुखं स भूमा गुणतः पूर्णो नारायण इत्युद्देश्यविधेययोर्व्यत्ययः । अत एव स्वातन्त्र्येण सुखस्य विशेषणात् न मुक्तजीवेष्वनैकान्त्यमित्याशयेन तदुपपादयति - नाल्प इति । 'अल्पे' अपूर्णे मुक्तजीवे तत्प्रसादं विना यतः सुखं नास्तीत्यर्थः । निगमयति - भूमैव सुखमिति । अत्रापि व्यत्ययः । __________ BBsBh_1,3.2.2: %<'उत्क्रान्तप्राणान्' (छां. 7-15-3.) इत्यादितल्लिङ्गत्प्राणशब्दश्च वायुवाचीति />% BBsBhDÅp_1,3.2.2: ननु 'प्राणो वा आशाया भूयान्' इत्युक्तप्राणशब्दस्य 'अत एव प्राणः' इत्युक्तरीत्या विष्णुपरत्वाद्विष्णोरेव भूमत्वप्राप्तेः कथं प्राणशब्दबलाद्वायोर्भूमत्वप्राप्तिरित्यत आह - उत्क्रान्तेति ॥ इत्यादीति । लुप्तविभक्तिको निर्देशः । आदिशब्देन 'उत्क्रान्तप्राणान् शूलेन समासं व्यतिषं दहेत् नैनं ब्रूयुः पितृहासीति' समग्रवाक्यं गृह्यते । तच्च तत् लिङ्गं च, तस्य लिङ्गमिति च विग्रहः । अयमिति शेषः । चशब्दो ऽवधारणे । वायुवाची चेति भिन्नक्रमः । तथा च 'अयं' प्राणशब्दो 'वायुवाच्येव' न विष्णुवाची । कुतः? 'उत्क्रान्तप्राणान्' इत्यादौ 'तल्लिङ्गात्' तस्य प्राणस्योत्क्रमणादिरूपलिङ्गश्रवणादिति योजना । उत्क्रान्तः प्राणो येभ्यस्ते तथोक्ताः । तान्मातृपित्राचार्यादीन् 'समासं' साकल्येन 'व्यतिषम्' एकदेशेन च शूलेन विलुण्ठ्य यदि दहेत्पुत्रः शिष्यो वा तथा नैनं ब्रूयुः जनाः । किमिति? - पितृहासीति मातृहासीति । मुख्यप्राणसन्निधानाभावादिति भावः । इति श्रुत्यर्थः । __________ BBsBh_1,3.2.3: %% ## %% BBsBhDÅp_1,3.2.3: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे प्रसीदत्यनेन जन इति प्रसादः सुखम्, सम्यक्प्रसादः सम्प्रसादः, तस्मादिति विग्रहर्ः । इश्वरे सुखमिव दुःखमपि स्यादिति नाशङ्क्यं, पूर्णसुखकार्येण सम्यक्प्रसादेन दुःखाभावनिश्चयादित्याशयेन प्रयुक्तं सम्प्रसादादिति हेतुमनूद्य व्याचष्टे - सम्प्रसादादिति । उत्तरसूत्रस्थचशब्दो ऽत्राकर्षणीय इत्याशयेन 'अध्युपदेशात्' इत्येतद्धेत्वन्तरपरतयानूद्य व्याख्याति - अध्युपदेशादिति ॥ नामादीनां सर्वेषाम् 'उपरि' तदुत्तमत्वेन 'उपदेशात्' उक्तेरित्यर्थः । चो हेतुसमुच्चये । अत्राधीत्येव हेतुः, न तु समग्र एको हेतुः । स चेश्वरवचनो भावप्रधानः, विशेषानुक्तेः अखिलेश्वरत्वादिति हेत्वर्थः अखिलेशत्वादित्यनुव्याख्यानसुधोक्तो ज्ञातव्यः । असिद्धिपरिहारायोपदेशपर्यन्तं धावनम् । प्रायपाठाद्भूम्नो ऽखिलाधिपप्राणाधिपत्ये अखिलाधिपत्यं सिद्ध्यतीति भावः । समन्वयसूत्रादनुवृत्तस्य तत्त्वितिविधेयसमर्पकस्यार्थमाह - विष्णुरेवेति भूमा विष्णुरेवेत्यन्वयः/ __________ BBsBh_1,3.2.4: %<'सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् ॥ विश्वतः परमां नित्यम्' इति हि श्रुतिः (महाना. 11.) />% BBsBhDÅp_1,3.2.4: पूर्णसुखत्वादिकं कुतो विष्णुत्वनिश्चायकमित्यत आह - सहस्रेति ॥ इति हीति । 'हि' यस्मात् 'इति' नारायणानुवाकगता श्रुतिरस्ति, तस्मात्सम्प्रसादात् विष्णुत्वनिश्चयो भवत्येवेत्यर्थः । 'सहस्रशीर्षं' सहस्रपदोपलक्षितामितमूर्धानं 'देवं' प्रकाशरूपं विश्वतो दर्शनादक्ष्यस्येति विश्वाक्षं 'विश्वशम्भुवं' पूर्णसुखाश्रयं 'विश्वं' जगत्प्रविष्टत्वेन वर्तमानं 'नारायणं' मुक्तसङ्घे व्यक्तम् 'अक्षरं' स्वरूपतो नाशरहितम् अक्षेषु रममाणं वा । परेभ्यो ब्रह्मादिभ्यो ऽधिकत्वेन मीयत इति परा मा यस्येति वा परमस्तं परमं 'पदं' प्राप्यं विश्वतः परमश्चासावश्चेति विग्रहः, सवर्णदीर्घः । सोमपाशब्दवदयं शब्दः । सुधारीत्या आबन्तत्वाश्रयेण लिङ्गव्यत्ययो वा । तथा च 'विश्वतःपरमां' सर्वस्मादुत्तमम् अकारवाच्यं सर्वोत्तमं वा 'नित्यं' देहतो नाशरहितं 'विश्वं' गुणैः पूर्णं यज्ञेषु हविःस्वीकरणात् हरिवर्णत्वाच्च 'हरिं' 'देवं' krŬÃdiguïakaæ 'नारायणं' तदाख्यं देवं तद्विश्वमुपजीवतीति श्रुत्यर्थः । यद्यपि विश्वतः परमम् इति द्राविडपाठः । तथाप्यान्ध्रपाठमनुसृत्य परमामित्युक्तम् । __________ BBsBh_1,3.2.5: %<'तमुत्क्रामन्तं प्राणो 'नूत्क्रामति' (बृ. 6-4-2.) इत्यादिना नोत्क्रमणादिलिङ्गविरोधो ऽपि ॥ 8 //>% BBsBhDÅp_1,3.2.5: अत्र प्राणशब्देन विष्णोर्वाच्यत्वाङ्गीकारे प्रागुक्तत्क्रमणादिलिङ्गविरोध इत्यतो नेत्याह - तमिति ॥ प्रथमादिशब्देन तदुत्तरवाक्यानि द्वितीयेन तल्लिङ्गान्तराणि च गृह्यन्ते । अपिशब्दः समुच्चये, यद्यपि तथापीत्यर्थे च । तथा च - न केवलं प्राणशब्दोपक्रमविरोधः, तस्य विष्णुपरत्वात्, किन्तु 'अपि' अत्र प्राणशब्देन विष्णोर्वाच्यत्वाङ्गीकारे उत्क्रमणादिलिङ्गविरोधो नास्ति । कुतः? 'अपि' तथापि सर्वगते ऽपि विष्णावुत्क्रमणादिलिङ्गस्य 'तमुत्क्रामन्तम्' इत्यादिना वाजसनेयवाक्येन सिद्धत्वादिति योजना । Órutisiddher'the लोकदृष्टिविरोधो ऽकिञ्चित्कर इति भावः । 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति' (बृ. 6-4-2.) इति पूर्ववाक्ये प्रकृतः परमात्मा तच्छब्देन परामृश्यते । तथा च प्रद्योतितहृदयाग्रेणापरोक्षज्ञानिदेहात् 'उत्क्रामन्तं' निर्गच्छन्तं परमात्मानमनुसृत्य 'प्राणो' मुख्यवायुः 'उत्क्रामति' देहान्निर्गच्छतीति श्रुत्यर्थः । __________ BBsBh_1,3.2.6: %% ## %% BBsBhDÅp_1,3.2.6: युक्त्यन्तरेण विष्णोर्भूमत्वप्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे - धर्मेति ॥ आदिपदेन स्वातन्त्र्यस्वप्रतिष्ठित्वादिकं गृह्यते । अस्य हेतोर्विष्णुरेव भूमेति प्रधानसाध्येनान्वयः । यद्यपि छान्दोग्ये 'यत्र नान्यत्' (छां. 7-24-1.) इति स्वातन्त्र्यबोधकवाक्यानन्तरं 'स एवाधस्तात्' (छां. 7-25.) इति सर्वगतत्वाभिधायकवाक्यश्रवणात् प्रथमश्रुतस्वातन्त्र्यधर्मं स्वशब्देन गृहीत्वा सर्वगतत्वामादिशब्देन ग्राह्यम् । तथापि तद्वाक्ये भूमत्वनियतसर्वगतत्वस्य स्पष्टं प्रतीतेस्तदेव वाचकशब्देन गृहीतमिति द्रष्टव्यम् । अनेन - सूत्रे चो युक्तिसमुच्चये धर्मशब्दात्परमन्वेति । लिङ्गस्य निरवकाशत्वज्ञापनायोपपत्तिपर्यन्तं धावनम् । तथा च न केवलं सम्प्रसादादेः, किन्तु 'स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्' (छां. 7-25-1.) इति वाक्ये, तथा - 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' (छां. 7-24-1.) इति वाक्ये, तथा - 'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि' (छां. 7-24-1.) इत्यादि वाक्ये च सर्वगतत्वादिधर्मश्रवणाच्च भूमा विष्णुरेव, तेषां च धर्माणां विष्णावेवोपपत्तेरिति सूत्रार्थ उक्तो भवति । 'सः' भूमशब्दितो नारायणः अधः उपरि पश्चात्पुरस्ताद्दक्षिणत उत्तरतः सर्वत्रास्ति । तत्प्रयोजनमाह - स एवेदं सर्वमिति । तेनैवेदं जगद्व्याप्तं स एव सर्वसत्ताप्रदस्तदर्थमेव सर्वत्र तिष्ठतीत्यर्थः । 'यत्र' यद्विना यदधीनं विना अन्यन्नपश्यत्यधिकारी सर्वमेव तदधीनं पश्यति, तथैव शृणोति, विजानाति च स भूमेत्यर्थः । 'यत्र' यस्मिन् दृष्टे ऽन्यत्स्वतन्त्रं न पश्यतीति वा । हे 'भगवो' भगवान् स भूमा कस्मिन् प्रतिष्ठित इति नारदप्रश्ने महिमगुणात्मके 'स्वे' स्वस्मिन् स्वकीये महिम्नि वा स्वयं 'प्रतिष्ठितः' आश्रित इति सनत्कुमारः प्रत्याहेति श्रुत्यर्थः ॥ 2 ॥ ॥ इति भूमाधिकरणम् ॥ 2 ॥ ______________________________________________________________ // 3. अक्षराधिकरणम् ॥ BBsBh_1,3.3.1: %% BBsBhDÅp_1,3.3.1: अत्राधिकरणे ऽक्षरनामसमन्वयः क्रियते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं च दर्शयति -अदृश्यत्वादीति ॥ उक्ताइत्यस्यावृत्तिः । ते इति शेषः । आद्यादिशब्देनाग्राह्यत्वादि गृह्यते । गुणा इत्यनेन चन्द्रादित्याद्याधारत्वगुणो ऽपि गृह्यते । द्वितीयादिशब्देन 'अश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृनान्यदतो ऽस्ति द्रष्टृ नान्यदतो ऽस्ति श्रोतृ नान्यदतो ऽस्ति मन्तृ नान्यदतो 'स्ति विज्ञातृ एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' (बृ.5-8-11.) इति शिष्टवाक्यम्, तथा - 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ. 5-8-9.) इति वाक्यं च गृह्यते । तृतीयादिशब्देन 'अहं त्वष्टारमुत पूषणं भगम्' (­. 10-125-2.) इति वाक्यम्, तथा - ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ (गी. 12-3.) इति गीतावाक्यम् । आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ इति tadbhëyodÃh­tavÃkyaæ च गृह्यते । चशब्देनाक्षरशब्दस्य श्रीतत्त्वे प्रसिद्धेश्चेति अक्षरपदसूचितो हेतुः समुच्चीयते । तस्येतिपदमावर्तते, विपरिणम्यते च । न केवलं विष्णोरेव, किन्तु 'तस्य' अक्षरस्यापीत्यपेरर्थः । विष्णुजडव्यावृत्त्यर्थं - मध्यमेति । 'भूमत्वप्राप्तिः' इति पूर्वपाक्याद्बुद्ध्या विवेकेन प्राप्तिरितिपदमत्रानुवर्तते । तथा च - पूर्वमदृश्यत्वाधिकरणे ये अदृश्यत्वादिगुणा अक्षरस्य विष्णोरुक्ताः । ते वाजसनेयके ऽतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादिना वाक्येन 'मध्यमाक्षरस्य' श्रीतत्त्वस्य 'उक्ताः' उच्यन्ते इत्येका योजना । अपरा तु - 'तस्य' तेषामदृश्यत्वादिगुणानां 'तस्य' तस्मिन् मध्यमाक्षरे ऽपि सम्भवाद्युक्तत्वात् 'तस्य' चन्द्राद्याधारत्वलिङ्गस्यापि 'अहं सोममाहनसम्' इत्यादिवाक्यात्तस्मिन्नक्षरे उपपत्तेः 'तस्य' अक्षरशब्दस्य तस्मिन् मध्यमाक्षरे प्रसिद्धेश्च 'तस्य' मध्यमाक्षरस्यापि 'तस्य' अक्षरनामवाच्यत्वस्य प्राप्तिरिति । तत्राद्ययोजनायाम् अदृश्यत्वाधिकरणोक्तादृश्यत्वादिगुणकाक्षरस्य विष्ण्वन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । तथाक्षराख्यो विषयः, द्रष्टृत्वाभिधायकोत्तरवाक्यपर्यालोचनया जडव्यावृत्तेः । किं चेतनप्रकृतिरुतविष्णुरिति संशयश्च सूचितः । द्वितीययोजनायां सयुक्तिकः पूर्वपक्षः प्रदर्शित इति ज्ञातव्यम् । 'तद्वा' इत्यादेः सिद्धान्तरीत्यायमर्थः - 'तत्' आकाशाश्रयत्वेन वक्ष्यमाणम् 'अक्षरं' न क्षरतीत्यक्षरशब्दवाच्यं ब्रह्म 'एतत्' एतल्लक्षणकं च प्रसिद्धम् । तदेवाह - अदृष्टमित्यादिना । अन्यैः साकल्येन अदृष्टत्वात्स्वयं द्रष्टृत्वाददृष्टं द्रष्ट्रित्युच्यते । एवमुत्तरवाक्यमपि व्याख्येयम् । द्रष्टृत्वादौ विशेषमाह - नेति । 'अतः' अक्षरादन्यत् स्वातन्त्र्येण द्रष्टृ श्रोतृ मन्तृ ज्ञातृ च नास्तीत्यर्थः । 'एतस्मिन्' एवंभूते ऽक्षरशब्दिते ब्रह्मणि दीप्तिनिमित्ताकाशपदोक्तं श्रीतत्त्वम् 'ओतश्च प्रोतश्च' अत्रोतं च प्रोतं च । तथा च सर्वकारेण तदाश्रितं खल्वित्यर्थः । गार्गीति याज्ञवल्क्यकर्तृकपत्नीसम्बोधनम् । 'एतस्य वा अक्षरस्य' विष्णोः 'प्रशासने' आज्ञायामिति निमित्तसप्तमी । तथा च आज्ञामात्रात् 'सूर्याचन्द्रमसौ' 'केशौ सूर्यविधू मतौ' इति b­hadbhëyokterbrahmarudrau bhëyaÂÅkÃrÅtyà प्रसिद्धरविचन्द्रौ च 'विधृतौ' विशेषेण धृतौ भवत इति । पूर्वपक्षी तु अक्षरशब्दं श्रीतत्त्वपरं मन्यते । तत्पक्षे आकाशशब्दः प्रकृत्यन्यतत्पोष्यपरः । अहम् 'आहनसं' स्वाभिमन्यमानलताद्वारा यज्ञेष्वभिषूयमाणं 'सोमं' सोमलताभिमानिनं चन्द्रं त्वष्टारं च 'उत पूषणं' पूषणं च भगं च 'बिभर्मि' दधामीत्यंभ्रणीवाक्यस्यार्थः । त्वष्ट्रादयस्तु सूर्यप्रभेदाः । तत्त्वप्रदीपसत्तर्कदीपावल्योस्तु b­hadbhëyÃnusÃreïa 'सोमम्' उमया सहितम् 'आहनसम्' आसमन्तात् हन्तारं संहर्तारं रुद्रं बिभर्मीति व्याख्यातम् । 'अक्षरं' देहतो ऽप्यविनाशि, 'अनिर्देश्यं' शब्दागोचरं, 'सर्वत्रगं' देशतो व्याप्तम्, 'अचिन्त्यं' मनसाग्राह्यं, गुणबाहुल्यात्, कूटे आकाशे ऽभिमानित्वेन तिष्ठतीति 'कूटस्थम्', 'अचलं' कदापि स्वपदादभ्रष्टं 'ध्रुवम्' उत्पत्तिविनाशशून्यम्, 'अव्यक्तं' श्रीतत्त्वं ये पर्युपासते इति गीतार्थः । प्रलये 'अभूतम्' अजातम् 'अप्रज्ञातं' प्रत्यक्षावेद्यम् अवेद्यलक्षणत्वादलक्षणम् अत एव 'अतर्क्यम्' अनुमानावेद्यम् 'अविज्ञेयम्' आगमावेद्यम् अनाद्यविद्याभिमानित्वात्, तमःशब्दवाच्यमिदं लक्ष्म्याख्यं तत्त्वं 'प्रसुप्तमिव' निर्व्यापारं 'सर्वतः' सर्वत्रासीदिति स्मृत्यर्थः । __________ BBsBh_1,3.3.2: %% ## %% BBsBhDÅp_1,3.3.2: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे गहनार्थत्वात्प्रथमं हेतुभागं व्याकरिष्यमाणो ऽसिद्धिपरिहाराय श्रुतिमुदाहरति - एतस्मिन्निति । इतीत्यनन्तरं 'वाक्ये' इति शेषः । अन्यपदार्थं दर्शयन्विग्रहं दर्शयति - अम्बरेति । अम्बरमाकाशः अन्तो यस्य सर्वस्य पृथिव्यादेर्धारकत्वोक्तेरित्यर्थः । यद्यपि 'एतस्मिन्' इति वाक्ये ऽम्बरधृतिरेवोच्यते । न तु तदन्तरसर्वधृतिः । तथापि 'यदूर्ध्वं गार्गि दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी...... आकाश एव तदोतं च प्रोतं च' (बृ. 5-8-7.) इत्यनेनाकाशस्य चित्प्रकृतेः सर्वाधारत्वमुक्त्वानन्तरम् 'एतस्मिन्' इति वाक्ये ऽक्षरस्य तादृशप्रकृत्याधारत्वोक्तेः प्रकृतिद्वाराक्षरस्याम्बरान्तसर्वाधारत्वमत्रोक्तमेवेति न दोषः । एतच्च सूत्रे ऽम्बरान्तेत्यन्तपदप्रयोगात्सूचितम् । सूत्रे तत्त्वित्यनुवृत्तपदद्वयोपेतप्रतिज्ञाभागं व्याख्याति - ब्रह्मैवेति । अक्षरं ब्रह्मैवेत्यन्वयः । अनेन अक्षरस्य 'एतस्मिन्' इति प्रकृतिद्वाराऽकाशान्तसर्वाधारत्वश्रुतेरक्षरं ब्रह्मैवेति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.3.3: %% BBsBhDÅp_1,3.3.3: सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकमित्यतः तस्य विष्णुलिङ्गत्वेन श्रुतिसिद्धत्वादित्याह - य इति ॥ व्याख्यातेयं श्रुतिर्जन्मनये । __________ BBsBh_1,3.3.4: %% BBsBhDÅp_1,3.3.4: 'भर्ता सन्' इति तैत्तिरीयाणां श्रुतिः । 'देवः' प्राणाख्यो भगवान् स्वयं जगता जीवेन वा हृदि भ्रियमाणः तत् 'बिभर्ति' धत्ते पुष्णाति च । तर्हि जगदीशयोः साम्यापत्तिरित्यत आह - भर्ता सन्निति । जगतो मूलभर्ता सन्नेव भ्रियमाणः, न स्वकीयस्थित्येत्यर्थः । नन्वेकस्यैव भगवतः भर्ता भ्रियमाणो बिभर्तीत्यनेकविधव्यवहारविषयत्वं कथमित्यत आह - एको बहुधेति । एको ऽपि भर्तृत्वादिना 'बहुधा' बहुरूपेण च 'निविष्टो' व्याप्त इत्यर्थः । तत्र प्रविष्ट इति वा । 'यदा भारं तन्द्रयते स भर्तुं परास्य भारं पुनरस्तमेति' इति वाक्यशेषः । 'स' विष्णुर्यदा तं जगद्भारं 'परास्य' अधो निधाय पुनर्भर्तुं 'तन्द्रयते' नेच्छति तदा असौ भारः 'अस्तमेति' नश्यतीत्यर्थः । __________ BBsBh_1,3.3.5: %% BBsBhDÅp_1,3.3.5: 'यस्मिन्' इत्यपि तैत्तिरीये ऽन्यद्वाक्यम् । अत्र यच्छब्दस्य 'तदेव ब्रह्म परमम्' (महाना. 1-6.) इत्युत्तरवाक्यस्थतच्छब्देनान्वयः । चौ प्रकारसमुच्चये । तथा च - 'यस्मिन्निदं' सर्वं जगत् 'सं' सम्यक् 'वि' विविधं 'चैधि' अवर्धत । एधतेर्लिङि छान्दसं रूपमेतत् । यद्वा - एधिवर्धते । अस्तीति वार्थः । अस्मिन् पक्षे अस्तेर्लटि मध्यमपुरुषैकवचने छान्दसं रूपम् । वस्तुतो लोटि मध्यमपुरुषैकवचने रूपमेतत् । यस्मिंश्च 'विश्वे' सर्वे देवाः 'अधिनिषेदुः' यमध्यगुस्तदेव ब्रह्मेत्यर्थः । इत्यादिश्रुतेरित्यस्य अम्बरान्तधृतेरित्यनेनान्वयः । ब्रह्मण्यवगताया इति शेषः । तृतीयार्थे पञ्चमी । आदिशब्देन 'येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च' (महाना. 1-3.) इत्यादिकम्, 'तमेव मृत्युममृतं तमाहुस्तं भर्तारं तमु गोप्तारमाहुः' (tai.Ã. 3-14.) इत्यादि च गृह्यते । तथा च विष्णुलिङ्गत्वेन श्रुतिसिद्धात् सर्वाधारणात् विष्णुत्वनिश्चयो भवत्येवेति भावः । __________ BBsBh_1,3.3.6: %% BBsBhDÅp_1,3.3.6: विष्णुवदन्यस्यापि सर्वाधारत्वं किं न स्यादित्यत आह - पृथिव्यादीति ॥ प्रकृत्यन्तपदेन सौत्रान्तपदं व्याख्यातम् । 'भूतम्' अतीतं 'भव्यं' भविष्यत् 'भवत्' वर्तमानं 'यत्' इदं विश्वं तद्विष्णुः 'एक एव' असहायो बिभर्ति । तस्य धृतौ तस्माद्विष्णोरन्यः 'क्षमः' समर्थो नेत्यर्थः । इति स्कान्द इत्यस्य 'उक्तत्वात्' इत्यध्याहारेण न सावकाशत्वं लिङ्गस्येति वाक्यशेषेणान्वयः । __________ BBsBh_1,3.3.7: %% ## %% BBsBhDÅp_1,3.3.7: युक्त्यन्तरेण विष्णोरेवाक्षरत्वं प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे - सा चेति ॥ 'सा च' सर्वधृतिरपि इत्यादिना प्रशासनादुच्यते यतो ऽतो ऽपि ब्रह्माक्षरमित्यन्वयः । आदिशब्देनैवंरूपाण्येकप्रकरणगतानेकवाक्यानि गृह्यन्ते । अनेन - यदा 'सा' पूर्वोक्ता सर्वधृतिरेव अक्षरस्य विष्णुत्वसाधिका, तदा सुतरां, या तु 'एतस्य' इति श्रुतिवाक्ये ऽक्षरस्य प्रशासनादेव असङ्कुचितविषयानन्यायत्तप्रकृष्टाज्ञामात्रादेव सर्वधृतिरुच्यते सेति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.3.8: %% BBsBhDÅp_1,3.3.8: ननु सर्वधृतिहेतुप्रशासनेन कुतो ऽक्षरस्य विष्णुत्वनिश्चय इत्यतस्तस्य विष्णुकर्तृकत्वादित्याह - तच्चेति/ सर्वधृतिकारणं प्रशासनं त्वित्यर्थः । न केवलं सर्वधृतिः, किन्तु तद्धेतुप्रशासनं चेति समुच्चये वा चशब्दः । 'विष्णोरेव' विष्णुकर्तृकमेव । न त्वन्यकर्तृकमिति एवार्थः । एवकारस्योत्तरत्रोपयोगः । __________ BBsBh_1,3.3.9: %% BBsBhDÅp_1,3.3.9: कुत एतज्ज्ञायत इत्यतस्तच्चेत्यनेन प्रतिज्ञातार्थे श्रुतिं प्रमाणयति - सप्तेति ॥ आ ऋद्धगर्भाः आर्धगर्भाः । ब्रह्माण्डाख्यातिसमृद्धगर्भाः । निगरणेन भ्रियन्त इति गर्भास्तदावरणभूता इति यावत् । रेत इति लिङ्गव्यत्ययेनैकवचनं प्रथमाबहुवचनार्थे । तथा च - 'भुवनस्य' लोकस्य 'रेतसो' रतिप्रदाः सारभूता वा । यद्वा - भूमत्वात्पूर्णत्वाद्वननीयत्वाद्भजनीयत्वाद्भुवनस्य विष्णो रेतोरूपाः 'सप्त' महदहङ्कारपञ्चमहाभूताख्याः ब्रह्मादयो देवाः । भवनस्य 'रेतो' रेतसो जगद्रतिप्रदस्य विष्णोः 'प्रदिशा' आदेशेनाज्ञया 'विधर्मणि' विविधविश्वधारणे तिष्ठन्तीति ऋङ्मन्त्रार्थः । विश्वेश्वरतीर्थीये तु 'अर्धस्य' विष्णोः 'गर्भाः' सप्त देवाः भुवनस्य 'रेतः' कारणम् । एते च विष्णोः प्रदिशा विधर्मणि तिष्ठन्तीत्यर्थ उक्तः । __________ BBsBh_1,3.3.10: %% BBsBhDÅp_1,3.3.10: 'चतुर्भिः' इति वाक्यं तु जन्मनये व्याख्यातम् । एवंजातीयकश्रुतिरादिशब्दार्थः । श्रुतेरित्यस्य ज्ञायत इत्यध्याहारेण तच्चेति पूर्ववाक्येनान्वयः । __________ BBsBh_1,3.3.11: %% BBsBhDÅp_1,3.3.11: सर्वधृतिहेतुप्रशासनं विष्णोरिवान्यस्यापि किं न स्यादित्यत आह - एक इति ॥ इदं च भारतवाक्यं सभापर्वगम् । 'शास्ता' सर्वधृतिहेत्वाज्ञाकर्ता । 'एकः' न तु द्वितीयो ऽस्ति, स च विष्णुरेवेत्यर्थः । 'गर्भे शयानं पुरुषं को 'स्ति शास्ता' इति शिष्टवाक्यम् । 'यो हृच्छयः' इत्यन्यद्वाक्यमुत्तरवाक्यपर्यालोचनया प्रकृतसङ्गतम् । 'यः' सर्वधृतिहेतुप्रशासनाय 'हृच्छयः' सर्वहृदयनिवासी तमहमिह स्थाने ब्रवीमीत्यर्थः । __________ BBsBh_1,3.3.12: %% BBsBhDÅp_1,3.3.12: 'न केवलम्' इत्यादि हिरण्यकशिपुं प्रति प्रह्लादवाक्यम् । हे राजन् न केवलं मे भवतश्च 'सः' भगवान् 'बलं' बलप्रदो धृतिहेतुः, किन्त्वन्येषां बलिनां च बलमित्यर्थः । इत्यादेश्चेत्यस्य 'तच्च प्रशासनं विष्णोरेवेति ज्ञायते' इत्यनेनान्वयः । अनेन विष्णोरेवेत्येवकारस्य कृत्यं सूचितम् । __________ BBsBh_1,3.3.13: %% ## %% BBsBhDÅp_1,3.3.13: हेत्वन्तरेण विष्णोरेवाक्षरत्वं प्रतिपादयत्सूत्रं पठित्वा व्याचष्टे - अन्येति ॥ आदिशब्देन 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमो ऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनो ऽतेजस्कमप्रमाणममुखममात्रमनन्तरमब्राह्मं न तदश्नाति किञ्चन न तदश्नाति कश्चन' (बृ. 5-8-8.) इति समग्रवाक्यं गृह्यते । 'स्थूलाण्वादीनाम्' इति भावप्रधानो निर्देशः । व्यावृत्तेरित्यनन्तरं 'कथनात्' इति शेषः । चो हेतुसमुच्चये । अस्यापि ब्रह्मैवाक्षरमिति पूर्वेणान्वयः । अनेन - न केवलं पूर्वोक्तहेतुभ्यां, किन्त्वन्येषां सकलवस्तूनां भावानां स्वरूपाणां स्थौल्यादिधर्माणां व्यावृत्तेः अनन्यापेक्षाराहित्यस्य 'अस्थूलम्' इत्यादिनाक्षरे कथनादप्यक्षरं ब्रह्मैवेति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु - 'तत्' आकाशाश्रयत्वेन वक्ष्यमाणम् 'अक्षरं' न क्षरतीत्यक्षरशब्दवाच्यं ब्रह्म एतल्लक्षणकं 'ब्राह्मणाः' ज्ञानिनो ऽभिवदन्ति वै प्रसिद्धम् । तत्किं लक्षणमित्यत आह - अस्थूलमिति । स्थूलं महत् । स्वप्रबुद्धार्थान्तरं तु - 'एतत्' अक्षरं ब्राह्मणाः 'तत्' चित्प्रकृत्याख्यमिति वदन्ति पूर्वपक्षयन्ति तद्ब्रह्मेत्यभिवदन्ति सिद्धान्तयन्ति । सिद्धान्तसाधकं हेतुमेवाह - अस्थूलमित्यादिनेति । अनेन 'प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः' इति b­hadbhëyoktarÅtyà प्रसिद्धस्थूलादिवैलक्षण्यमुच्यते । स्थूलाण्वादिपदस्य भावप्रधानत्वे तु लोकिकस्थौल्यादिराहित्यमनेनोक्तं भवति । 'अलोहितं' लोहितशब्दितरक्ताद्युपलक्षितप्राकृतरूपसामान्यरहितम् । 'अस्नेहं' प्राकृतस्नेहरहितम् । 'अच्छायं' 'छायात्वविद्या सम्प्रोक्ता' इति वचनादज्ञानरहितम् । जीवदेहस्येव छायारहितं च । 'अतमः' आवरणरहितम् । 'अवायु' pŬÃrÆpaÓvÃsocchvÃsarahitam / यद्वा - व्यासतीर्थीयोक्तरीत्या अवाय्वनाकाशमतेजस्कमित्येतैस्तदारब्धशरीररहितमित्युच्यते । अत एव 'अच्छायमतमो 'वाय्वनाकाशम्' इत्यत्र सर्वात्मना निषेध इत्युक्तं सुधाटीकयोः/ 'असङ्गं' सर्वगतमपि तत्कृतलेपरहितम् । अरसमगन्धमित्याभ्यामुपलक्षणया प्राकृतरसगन्धादिराहित्यमुच्यते । अचक्षुष्कमित्यादिना प्राकृतस्वभिन्नचक्षुरादिराहित्यम् । 'अतेजस्कं' प्राकृतवर्चोरहितम् । 'अप्राणम्' उक्तचक्षुरादिव्यतिरिक्तप्राकृतज्ञानेन्द्रियकर्मेन्द्रियरहितम् । व्यासतीर्थीयोक्तरीत्या प्राणवायुरहितमिति वा । 'अमुखं' प्राकृतविग्रहरहितं वा । 'अमात्रं' परिमितिशून्यम् । मीयन्ते एभिरिति मात्रा इन्द्रियाणीति टीकोक्तेः अमात्रं चक्षुरादीन्द्रियरहितमिति व्यासतीर्थीयोक्तिः । सर्वात्मना शरीरारम्भकपञ्चमात्रशून्यं वा । न विद्यते ऽन्तरं बाह्यं च यस्मात्तदनन्तरमबाह्यम्, इदमेव सर्वस्मादन्तरं बाह्यं चेत्यर्थः । 'तत्' ब्रह्म 'किं च न' अन्नादिकं शुभमशुभं वा साशनानशनत्वेन नरदेवौ यथोदितौ । अत्तिं विनाप्यदौर्बल्यात्तथानत्तिर्हरेर्भुजिः ॥ इति स्मृतेरुपजीवनार्थं 'नाश्नाति' नात्ति । 'कश्चन' को ऽपि समर्थः 'तत्' ब्रह्म 'नाश्नाति' न संहरतीति । __________ BBsBh_1,3.3.14: %<'अस्थूलो ऽनणुरमध्यमो मध्यमो ऽव्यापको व्यापको यो ऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः' इत्यादेर्विष्णोरेव ते धर्माः />% BBsBhDÅp_1,3.3.14: लौकिकस्थौल्यादिराहित्यं कथं विष्णुत्वनिश्चायकं, तद्धर्मत्वेनानिश्चितत्वादित्यत आह - अस्थूल इति/ 'अस्थूलः' लौकिकमहत्त्वरहितः, 'अनणुः' लौकिकाणुत्वरहितः, 'अमध्यमः' लौकिकमध्यमपरिमाणरहितः । न च परिमाणादिराहित्ये विष्णोरस्वभावत्वापत्तिरिति वाच्यम् । लौकिकस्थौल्यादिराहित्ये ऽप्यलौकिकपरिमाणादिसद्भावादित्याह - मध्यम इत्यादिना ॥ न चानेन स्थूलत्वादेरनुक्तेर्नचोक्तपरिहार इति वाच्यम् । 'मध्यमो व्यापकः' इत्याद्युक्तेः स्थूलो ऽणुश्चेत्युपलक्षकत्वात् । न चमध्यमपरिमाणवत्त्वे विष्णोरनित्यत्वापत्तिरिति वाच्यम् । अनित्यत्वानापादकमध्यमपरिमाणाभ्युपगमात् । तत्त्वप्रदीपे तु 'अमध्यमो' मध्यमपरिमाणनियतिवर्जितः 'व्याप्तो 'णुर्मध्यमस्तथा' इत्युक्तेः मध्ये मीयमानत्वान्मध्यम इति व्याख्यातम् । अस्मिन् पक्षे नियतमध्यमपरिमाण- शून्यत्वान्नानित्यत्वमिति परिहारो ऽभिप्रेतः । न विद्यते ऽन्यो व्यापको यस्यासावव्यापकः । लोकविलक्षणव्यापक इति वा । 'व्यापकः' सर्वदेशकालव्यापी । आदिः कारणमनादिस्तच्छून्य उत्पत्तिशून्य इति वा । न विद्यते विश्वः पूर्णो यस्मादविश्वः । पूर्णत्वाद्विश्वः । यद्वा - 'अविश्वो' लौकिकेष्वप्रविष्टः । 'विश्वः' जगद्धृदयं वा प्रविष्टः । 'सगुणो' ज्ञानानन्दादिगुणवान् । 'निर्गुणः' सत्त्वादिगुणहीन इत्यर्थः । 'इत्यादेः' इतिवाक्यात् । आदिशब्देन 'अणोरणीयान्महतोमहीयान्' (कठ. 2-20.) इति कठश्रुतिर्गृह्यते । 'ते' अस्थूलत्वादयः । यत इति निश्चिता इति शेषः । अस्य अतस्ते अक्षरस्य विष्णुत्वनिश्चायका भवन्तीत्युपस्कृतवाक्येनान्वयः । ननु तथापि ते विष्णोरेवेति कथं, यस्मात्ते ऽप्राकृतविग्रहे मध्यमाक्षरे ऽपि सन्ति । नैष दोषः - यतस्ते यत्र भगवदपेक्षयैव सन्ति । अन्यानपेक्षा एव धर्माह्यत्र हेतुत्वेन विवक्षिताः । __________ BBsBh_1,3.3.15: %% BBsBhDÅp_1,3.3.15: ननु लौकिकपरिमाणादिराहित्यं कथं विष्णोर्युक्तं, लोके सर्वपदार्थानां प्राकृतपरिमाणस्यैव दर्शनादित्यत आह - अस्थूलेति ॥ 'असौ पुरुषोत्तमः' भगवान् 'अस्थूलो 'नणुरूपो भवति' प्राकृतलौकिकस्थूलाणुत्वरूपधर्मरहितवपुर्भवति । एवं 'अविश्वो विश्वश्च' लोकबहिर्भूतो लोकान्तर्गतश्च भवति । तथा विरुद्धधर्मरूपश्च भवति । लोके परस्परं विरुद्धाः स्थूलत्वाणुत्वादयो धर्माः स्वरूपभूता यस्य सः तथोक्तः । कथमित्यतो घटकमाह - ऐश्वर्यादिति ॥ अचिन्त्यैश्वर्यसामर्थ्यादित्यर्थः । ऐश्वर्यादेवेत्यनेन नात्रोपपादकान्तरमन्वेषणीयमुत्युक्तं भवति । इति ब्रह्माण्डे इत्यस्य उक्तत्वात् युक्ता इत्यध्याहारेण ते धर्माः विष्णोर्युक्ता एवेति पूर्ववाक्येनान्वयः । ॥ इति अक्षराधिकरणम् ॥ 3 ॥ ______________________________________________________________ // 4. सदधिकरणम् ॥ BBsBh_1,3.4.1: %<'सदेव सोम्येदमग्र आसीत्' (छां. 6-2-1.) इत्यादिना सतः स्रष्टृत्वमुच्यते />% BBsBhDÅp_1,3.4.1: अत्राधिकरणे ऽनेकप्रकरणात्मकं 'सदेव' इत्यादिस्थानं समन्वीयते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृस्य विषयादिकं च सूचयति - सदिति ॥ 'इत्यादिना' छान्दोग्यवाक्येन । आदिशब्देन 'एकमेवाद्वितीयं, (छां. 6-2-1.) तत्तेजो ऽसृजत, (छां. 6-2-3.) सन्मूलाः सोम्येमाः, (छां. 6-8-6.) सता सोम्य तदा सम्पन्नो भवति' (छां. 6-8-1) इत्यादिकं गृह्यते । तच्चेत्यतः तदित्याकृष्यते । तथा च इत्यादिना सतः 'तत्' जन्मनयोक्तं 'स्रष्टृत्वम्' अनन्याधीनकारणत्वम् । उपलक्षणमेतत् । सर्वोत्तमत्वसर्वाधारत्वसुप्तिगम्यत्वादिकं च 'उच्यते' प्रतिपाद्यते इति योजना । अनेन जन्माधिकरणोक्तकारणत्वस्य विष्ण्वन्यस्मिन् प्रधाने आक्षेपात्तेनास्य आक्षेपिकी सङ्गतिरुक्ता भवति । तथा विषयवाक्यम्, सदाख्यो विषयश्चोक्तः । 'सदेव' इत्युद्दालकवाक्यम् । हे 'सोम्य' भक्तिज्ञानलक्षणसोमार्ह श्वेतकेथो 'इदम्' अस्य जगतः 'अग्रे' तत्सृष्टेः पूर्वं प्रलये सच्छब्दोक्तं ब्रह्मैवासीत् स्वातन्त्र्येणेति शेषः/ तत्सत् 'एकमेवाद्वितीयं' स्वगतस्वावयवभेदाभेदशून्यं सर्वोत्तमम् । प्रजाः 'सन्मूलाः' सद्ब्रह्मैव मूलं यासां तास्तथोक्ताः । 'तदा' सुप्तौ सता सम्पन्नो भवति सुप्त इति सिद्धान्ते श्रुत्यर्थः । ब्रह्मलक्षणाभिधायकानेकवाक्यसङ्ग्रहकादिशब्दप्रयोगेन सिद्धान्ते ऽप्यत्र प्रधानस्य प्रतिपाद्यत्वाभ्युपगमेनानिष्टाभावादधिकरणवैयर्थ्यमिति शङ्का निरस्ता भवति । अत्र प्रकरणे श्रुतानां ब्रह्मलक्षणानां प्रधाने ऽसम्भवेन ब्रह्मणो ऽपि प्रतिपाद्यत्वेन प्रधानमात्रस्य प्रतिपाद्यत्वानभ्युपगमात् । __________ BBsBh_1,3.4.2: %% BBsBhDÅp_1,3.4.2: सयुक्तिकं पूर्वपक्षयति - तच्चेति ॥ च शब्दः प्रधानमिति पदाकर्षको ऽवधारणे च । तदित्यावृत्तं विपरिणम्यते । तथा च 'तत्' छान्दोग्ये श्रुतं सत्प्रधानमेव भवेत्, न तु विष्णुः । कुतः ? 'तस्य' सतो 'बहु स्याम्' इत्युत्तरवाक्येन बहुभावाख्यपरिणामस्य विकारस्य प्रतीतेरिति योजना । 'प्रजायेय' प्रजनयेयं जगत्सृजानि/ तदर्थं 'बहु स्याम्' नियामकबहुरूपी भवेयमिति । 'बहु स्याम्' तदर्थं प्रजायेयेति वा श्रुत्यर्थः । __________ BBsBh_1,3.4.3: %% BBsBhDÅp_1,3.4.3: विकारित्वप्रतीतावपि कुतो ऽयं न विष्णुरित्यत आह - स हीति ॥ 'हि' यस्मात् 'सः' विष्णुः 'अविकारः सदा' इत्यादिप्रमाणैरविकारः 'प्रसिद्धः' तत्त्वेन निश्चितस्तस्मात् तदसम्भवात् प्रधाने च तत्सम्भवात् अत्र च विकारप्रतीतेः तत्सत् न विष्णुः, किन्तु प्रधानमेवेति योजना । श्रुतौ द्वितीयस्य सदाशब्दस्य सदाविकार इत्यन्वयः । आद्यस्य तु सदा 'शुद्धो' निर्मल इति । __________ BBsBh_1,3.4.4: %% #<ईक्षतिकर्मव्यपदेशात् सः । BBs_1,3.13 |># %% BBsBhDÅp_1,3.4.4: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ सूत्रोक्तं व्यपदेशं दर्शयति - तदितिर् । इक्षतीति धातुनिर्देशेन तदर्थेक्षणक्रिया लक्ष्यतेर् । इक्षतिकर्मेति सामानाधिकरण्यं तत्कर्तृत्वपरम् । तथा च 'तदैक्षत' इति श्रुतावीक्षणाख्यव्यापारे कर्तृत्वोक्तेरित्यर्थः/ यद्वा कर्मशब्देन सृष्ट्यादिक्रियोच्यते । तथात्वे वैयधिकरण्यर्म् । इक्षतिपूर्वकसृष्ट्यादिव्यपदेशादित्यर्थः । समन्वयसूत्रात्तदित्यस्य अनुषङ्गसम्भवे ऽपि 'एको नारायण आसीत्समुनिर्भूत्वा' () इत्यादिसमाख्यामपि प्रमाणीकर्तुं स इत्युक्तम् । तदनूद्य विष्णुरिति व्याख्यातम् । विष्णुरेवेत्यन्वयः । एवेति तु शब्दार्थः । अनेन समन्वयसूत्रात्तुशब्दमात्रमनुवर्तनीयमिति सूचितम् । सूत्रे समन्वेतव्यानुक्तेराह - अत्रेति । 'सदेव' इत्यादिस्थान इत्यर्थः । सच्छब्देनेति प्रधानमिति साध्यवाक्यार्थः । अनेन अत्र सदेवेत्यादिस्थाने सच्छब्देनोच्यमानः स विष्णुरेव, न प्रधानम् । कुतर्ः ? 'इक्षतिकर्मव्यपदेशात् सः' ततः 'तदैक्षत' इतीक्षणाख्यक्रियाकर्तृत्वश्रवणादीक्षितृत्वसृष्ट्यादिक्रिययोर्वा श्रवणाज्जडप्रकृतौ च तदसम्भवादिति सूत्रार्थ उक्तो भवति । सूत्रे सच्छब्देनेति शेषं विना स इत्यस्यावृत्तिः, तत्रैकस्य प्रतीकग्रहणार्थत्वमिति पक्षेर् इक्षतिकर्मव्यपदेशात् 'सः' 'सो 'कामयत' (तै. 2-6.) इत्यादिप्रकरणप्रतिपाद्यः स विष्णुरेव भवेत्, न प्रधानमितयर्थो ऽवसेयः । __________ BBsBh_1,3.4.5: %<'नान्यो ऽतो 'स्ति द्रष्टा' (बृ. 5-7-23.) 'नान्यदतो ऽस्ति द्रष्टृ' (बृ. 5-8-11.) इत्यादिना तस्यैव हि तल्लक्षणम् />% BBsBhDÅp_1,3.4.5: नन्वीक्षणकर्तृत्वं विष्णुवत्प्रधानस्य किं न स्यादित्यतश्चेतनस्यापि इह हेतुत्वेनाभिमतं मुख्येक्षणं न सम्भवति, किमु जडस्येत्याशयेन तत्र प्रमाणमाह - नेति ॥ 'अतो' ब्रह्मणः सकाशात् 'अन्यः' स्वातन्त्र्येण द्रष्टा द्रष्टृ च नास्तीति वाजसनेयप्रकरणद्वयगतवाक्यद्वयस्यार्थः । आदिशब्देनैवंजातीयकं वाक्यं गृह्यते । 'तस्य' विष्णोरेव । हि शब्दः प्रसिद्धौ । स्वातन्त्र्येणेक्षणकर्तृत्वलक्षणं लिङ्गं उक्तमिति शेषः । अस्य तस्मान्न लिङ्गस्य अन्यगामित्वं मन्तव्यमित्युपस्कृतवाक्येनान्वयः । __________ BBsBh_1,3.4.6: %% BBsBhDÅp_1,3.4.6: ननु विष्णोरविकारितया सिद्धत्वेन तत्र बहुभावाख्यविकारान्वयायोगान्निरवकाशविकारित्वलिङ्गेनात्रेक्षतिर्गौणो व्याख्येयः । 'सत्त्वात्सञ्जायते ज्ञानम्' इति स्मरणात् ज्ञानोपादानतया सिद्धे प्रधाने तत्कर्तृत्वासम्भवेन तत्र तस्यामुख्यत्वादित्यत आह - बहुत्वं चेति ॥ चस्त्वर्थः । 'अविकारेण' विकारित्वं विनैव स्वरूपबहुत्वेनैवेत्यर्थः/ इत्यादिनोक्तमित्यन्वयः/ तथा च बहुत्वस्य सावकाशत्वात् न तद्बलेनर् इक्षतेर्गौणत्वं कल्पनीयमिति भावः/ यद्वा - 'बहुत्वं' 'बहु स्याम्' इति बहुभाववचनं च 'उक्तं' व्याख्यातम् । तथा च इत्येवमादिप्रमाणवाक्येन 'बहु स्याम्' इति बहुभाववचनम् 'अविकारेण' विकारं विनैव नियामकस्वरूपबहुत्वेनैव मुख्यप्रतिपाद्येनैव युक्तमित्युक्तम् इति योजना । तथा च - सिद्धान्ते 'बहु स्याम्' इत्यस्य tattanniyÃmakasvarÆpabahubhÃvasaÇkalpor'tha इत्युक्तं भवति । न चैवं नियामकस्वरूपबहुभावसङ्कल्पानन्तरं नियम्यसृष्टिरयुक्तेति वाच्यम् । गुरुत्वराजत्वादेः शिष्यभृत्यसापेक्षत्वेन तत्सङ्कल्पानन्तरं शिष्यादिसम्पादनवत् नियामकताया नियम्यसापेक्षत्वेन नियामकबहुभावसङ्कल्पानन्तरं तत्सापेक्षनियम्यसृष्टेर्युक्तत्वात् 'अजायमानः' अविकुर्वाणः इति श्रुत्यर्थस्तु द्युभ्वादिनये ऽभिहितः ॥ 4 ॥ ॥ इति सदधिकरणम् ॥ 4 ॥ ______________________________________________________________ // 5. दहराधिकरणम् ॥ BBsBh_1,3.5.1: %% BBsBhDÅp_1,3.5.1: अत्राधिकरणे सर्वाधारतयान्वेष्टव्यतया च साक्षाद्वा व्यवधानेन वा सामान्यतो हृत्पद्मस्थत्वलिङ्गस्य ब्रह्मणि समन्वयः क्रियते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षयति - चन्द्रेति ॥ 'एतस्य वा अक्षरस्य' (बृ. 5-8-9.) इत्यादिनेति वर्तते । आदिपदेन द्यावापृथिव्यादिकं गृह्यते । ततः किमित्यत आह - तच्चेति ॥ तदित्यावर्तते । चः समुच्चये ऽवधारणे च । तथा च 'तत्र' छन्दोगश्रुतौ यदक्षरनयोदाहृतवाक्योक्तं चन्द्रादित्याधारत्वं तदेव तथा तत्समानाधिकरणं हृत्पद्मस्थत्वं च आकाशस्य 'अथ' इत्यादिना वाक्येन प्रतीयत इति योजना । यद्यपि b­hadbhëye अक्षरनयोदाहृतबृहदारण्यकश्रुतिगतसूर्यचन्द्रपदयोर्ब्रह्मरुद्रपरतया व्याकृतत्वादेवमनुवादो ऽनुपपन्नः । तथापि तयोः प्रसिद्धचन्द्रसूर्यपरत्वस्याप्यनुमतत्वादेवमुक्तिः । यद्वा - अत्र bhëye ऽपि चन्द्रादित्यपदे रुद्रब्रह्मपरे । अत एव तत्त्वप्रदीपे अक्षरनये 'अहं सोमम्' (­. 10-125-2.) इति वचने सोमशब्दो रुद्रपरतया व्याकृतः । तथा च न को ऽपि विरोधः । अनेनाक्षरनयोक्तचन्द्रादित्याद्याधारत्वस्य साक्षात् हृत्पद्मस्थाकाशनिष्ठताक्षेपात्तेन अस्याक्षेपिकी सङ्गतिरुक्ता भवति । एवं सर्वाधारत्वान्वेष्टव्यत्वसमानाधिकरणः साक्षाद्व्यवधानेन वा सामान्यतो हृत्पद्मस्थत्वरूपो विषयश्च दर्शितः । न चैवं 'चन्द्रादित्य' इति bhëyeïa स चन्द्रादित्याद्याधारः किं दहराकाशः स्यात्? आहोस्वित्तत्स्थः कश्चित्? इति तत्त्वप्रदीपेन च विरोध इति वाच्यम् । तयोरक्षराधिकरणाक्षेपेण अत्र पूर्वपक्ष इति दर्शयितुं प्रवृत्तत्वेन विषयप्रदर्शनायाप्रवृत्तत्वात् । 'आकाशस्य' इत्यनेन प्रसिद्धभूताकाशस्यैव सर्वाधारतया साक्षात् हृत्पद्मस्थत्वमिति पूर्वः पक्षः प्रदर्शितः । तथा प्रश्नप्रतिवचनपूर्वकं साक्षादाकाशस्यैवात्र सर्वाधारतया हृत्पद्मस्थत्वकथनादिति पूर्वपक्षयुक्तिश्च प्रदर्शिता भवति । अत्र यद्यपि 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति । तं चद्ब्रूयुः...... किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा व विजिज्ञासितव्यमिति । स ब्रूयाद्यावान्वायमाकाशस्तावानेषो ऽन्तर्हृदय आकाशः । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि' इत्यादिसमग्रवाक्यमुदाहर्तव्यम्, न तु विच्छिद्य । तथापि समानजातीयश्रुत्यन्तरोपसङ्ग्रहायैवमुदाहृतमिति ध्येयम् । श्रुतावथशब्दः प्रमेयान्तरारम्भार्थः । 'ब्रह्मपुरम्' इत्येतत् ब्रह्मणः पुरं निवासस्थानमिति ब्रह्मैव पूर्णत्वात्पुरमिति च द्वेधा व्याख्येयम् । 'अन्तर्हृदये' इति सप्तम्यन्तम् । 'आकाशः' इति प्रथमान्तम् । तथा च एतस्मिन् ब्रह्मपुरे शरीरे यत्पुरं ब्रह्मास्ति 'अस्मिन्' तस्मिन्ब्रह्मणि 'दहरं' दभ्रमल्पं 'पुण्डरीकम्' अब्जं 'वेश्म' तस्य सद्मरूपमस्ति अस्मिन् 'अन्तर्दहरः' अल्पो भूताकाशो ऽस्ति । किं चातः? 'तस्मिन्' आकाशे ऽन्तर्यद्वर्तते 'तदन्वेष्टव्यं' ज्ञातव्यं मार्गितव्यं वा । ननु न घटादिवदन्वेषणं युक्तम्, अप्रत्यक्षत्वादित्यतस्तदेव विवृणोति - तद्वावेति ॥ वावेत्यवधारणे । तथा च तदेव 'विजिज्ञासितव्यं' विचारितव्यम् । इति गुरुणोक्ते 'तं' गुरुं प्रति 'चेत्' यदि शिष्याः 'ब्रूयुः' पृच्छेयुः । किमिति? 'अत्र' भूताकाशे यदन्वेष्टव्यं यद्वाव विजीज्ञासितव्यमित्युक्तं 'तत्' आधेयस्वरूपं 'किं' किंमहिमं चेति । न च ब्रह्मपुरे ब्रह्मणो वेश्मेत्युक्त्यैवाकाशस्य ब्रह्मत्वनिश्चयात्प्रश्नायोग इति वाच्यम् । अन्यपुरे ऽप्यन्यस्य वेश्मसम्भवादन्यवेश्मन्यप्यन्यस्यावस्थानसम्भवात्तदुक्तेरनिश्चायकत्वात् । एवं शिष्यैः पृष्टे ऽसः' गुरुर्ब्रूयात् । किमिति? हृदो ऽन्तः अन्तर्हृत् तस्मिन्नयते ऽस्तीति व्युत्पत्त्या 'अन्तर्हृदये' तच्छब्दबोध्ये हृत्पद्मगतभूताकाशे द्यावापृथिव्याद्याश्रयः 'आकाशः' तदाख्यः परमात्मास्तीति । नन्वणौ तस्मिन् कथं द्यावापृथिव्याद्यवस्थितिरित्यतस्तस्य व्याप्तत्वमाह - यावानिति ॥ 'अयं' बहिःस्थितः 'आकाशः' तदाख्यो भगवान् गुणतः परिमाणतश्च यावान् एष आन्तरो ऽपि तावानेव । तथा चाणावपि रूपेर् इशशक्त्या महत्त्वस्यापि सत्त्वाद्व्याप्तस्य तस्यानेकाधारत्वं युज्यत एवेति भावः । अन्यपरित्यागेनास्यैव जिज्ञास्यत्वे को हेतुरित्यतो ऽस्य सर्वाधारत्वाख्यं महिमानमाह - उभ इत्यादिना ॥ अस्मिन्नन्तरे ये उभे मुक्तामुक्ते द्यावापृथिव्यौ देव्यौ 'समाहिते' समवस्थिते । एवमुभयविधौ अग्निश्च वायुश्चेत्येतौ देवौ समाश्रितौ । तथा उभौ मुक्तामुक्तौ सूर्याचन्द्रमसौ विद्युत् नक्षत्राणि च समाश्रितानीति chÃndogyabhëyarÅtyà श्रुत्यर्थः । न्यायविवरणे तद्विवरणरूपटीकायां - 'तस्मिन् यदन्तः' इत्यत्र हृत्पद्मस्थाकाशगतं ब्रह्मान्वेष्टव्यमित्युक्तम् । न च पद्मस्थस्य ब्रह्मत्वासिद्धिः । शरीरपुण्डरीकयोर्ब्रह्म प्रति पुरत्ववेश्मत्वोक्त्यैव अन्वेष्टव्यस्य ब्रह्मत्वसिद्धेः । तथा च पद्मे ब्रह्मास्तीत्युक्ते ऽपि तद्ब्रह्म किं प्रकारमिति भावेन पुनः 'किं तदत्र विद्यते' इति पृष्टे तत्प्रकारज्ञापनाय 'यावान्' इत्याद्याह गुरुः । अनेन च यद्ब्रह्मान्वेष्टव्यतयोक्तं तद्ब्रह्मान्तर्हृदये यावानेष प्रसिद्धाकाशस्तावान् सर्वो ऽप्याकाशो वर्तते । तस्मिंश्चाकाशे पृथिव्यादिकं सर्वं समाश्रितम् । अपहतपाप्मत्वादिगुणकं च तदित्येवमाकाशादिसर्वाश्रियत्वादपहतपाप्मत्वादिप्रकार उक्तो भवतीति प्रकारान्तरेण व्याख्यातम् । पूर्वपक्षी तु - 'हृदय आकाशे' इति पदं सप्तम्यन्तं कृत्वा दहराकाशस्थो व्याप्ताकाशो ऽन्वेष्टव्य इति वा आकाशः इति प्रथमान्तं कृत्वा प्रागुक्तदहरभूताकाशमनूद्य यावानित्यनेन बाह्याकाशतुल्यतया तं विशिष्य जिज्ञास्यत्वेन तत्र द्यावापृथिव्यादिकमुच्यत इत्याह । __________ BBsBh_1,3.5.2: %% BBsBhDÅp_1,3.5.2: नन्वस्त्वाकाशस्य सर्वाधारतया हृत्पद्मस्थत्वं तस्य चाकाशस्य 'आकाशस्तल्लिङ्गात्' इति न्यायेन विष्णुत्वेन विष्णोरेव हृत्पद्मस्थ्वं सिध्यतीत्यत आह - स चेति ॥ चस्त्वर्थः, प्रतिज्ञासमुच्चये वा । तथा च यस्सर्वादारतया हृत्पद्मस्थत्वेन च श्रुत्युक्तः 'स चाकाशो न विष्णुः' भूतमेव न तु विष्णुरित्यर्थः । कुतो वा न विष्णुरित्यत आह - तस्यान्त इति । स चेत्यनुषक्तश्चशब्दो ऽत्र बुद्ध्या विविक्तसुषिरपदेनान्वीयते ऽवधारणे च अयम् । श्रुतिसमानोक्त्युपलक्षकं चैतत् । तथा च 'तस्यान्ते' इति वाक्ये ऽसुषिरपदश्रुतेः' सुषिरशब्दश्रवणात् सुषिरस्य छिद्रात्मकप्रसिद्धाकाशस्यैव श्रुतेः सर्वाधारतया हृत्पद्मस्थत्वोक्तेः तत्समाख्यानादित्यर्थः । 'तस्य' 'पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्' इति पूर्ववाक्ये प्रकृतस्य हृत्पद्मकोशस्य 'अन्ते' अन्तरे तन्मध्ये सूक्ष्मं 'सुषिरं' छिद्रमस्ति, तस्मिन् 'सर्वं' जगत्प्रतिष्ठितमिति तैत्तिरीयश्रुत्यर्थः । __________ BBsBh_1,3.5.3: %% ## %% BBsBhDÅp_1,3.5.3: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ 'इत्यादिभ्यः' इत्यादिरूपेभ्यः 'उत्तरेभ्यः' विषयवाक्यानन्तरभाविभ्यः 'शब्देभ्यः उक्तेभ्यः' इति शेषः । इत्याद्युत्तरवाक्येभ्य इति पर्यवसितार्थः । यद्वा 'गुणेभ्यो' गुणवचनेभ्य इत्यर्थः । हेत्वसिद्धिपरिहाराय श्रुत्युदाहरणम् । आदिपदेन 'विशोको ऽविजिघत्सो ऽपिपासः सत्यकामः सत्यसङ्कल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः' इत्यादिकं गृह्यते । गुणेभ्यः इत्यनेनोत्तरपदमुत्तरत्रश्रुतानेकशब्दवाच्यगुणोपलक्षकमित्युक्तं भवति । 'दहरे' हृत्पद्मगताल्पाकाशे इत्यनेन सूत्रे 'दहरे' इति सप्तप्यन्तं पदं, न परमत इव प्रथमान्तमित्युक्तं भवति । स्थितो ऽन्वेष्टव्यतयोक्त इति शेषः । समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य तत्त्वित्यस्यार्थो विष्णोरेवेति । अनेन - 'यः' इति दहरवाक्यादुत्तरवाक्ये श्रुतेभ्यो गुणेभ्यो 'दहरे' विजिज्ञास्यतयोक्तः 'तत्तु' विष्णुरेव न भूताकाशादिरिति सूत्रार्थ उक्तो भवति । यो हृत्पद्माकाशगतः परमात्मा 'न वधेनास्य हन्यते' (छां. 8-1-5.) इति प्राक् शरीरस्य नाशेनावध्यत्वेनोक्तः सः 'अपहतपाप्मा' नित्यमेव स्वतो ऽपहतपाप्मा पापात्यन्ताभाववानिति यावत् । अत एव न तत्कार्यं जरादिकमस्येत्युच्यते - विजर इत्यादिना । 'अविजिघत्सः' बुभुक्षारहितः । 'अपिपासः' पानेच्छारहित इति । 'बुभुक्षादिना pŬÃbhÃva उच्यते' इति j¤ÃnapÃdÅyaÂÅkokternÃdanapÃnecchÃbhÃvobhi'dhÅyate, प्रमाणबाधितत्वात् । किन्तु tatpŬÃbhÃva÷ / अत्र हेतुः - सत्यकाम इति । तस्य यदिष्टं तत्स्वतः एव भवेदिति सत्यकामः । तत्रापि हेतुः - 'सत्यसङ्कल्पः' अप्रतिहतसङ्कल्प इति/ य एवं भूतः सो ऽन्वेष्टव्य इति श्रुत्यर्थः । __________ BBsBh_1,3.5.4: %<'यो 'शनायापिपासे शोकं मोहं जरां मृत्युमत्येति' (बृ. 5-5) 'स एष सर्वेभ्यः पाप्मभ्य उदितः' (छां. 1-6-7.) इत्यादिना विष्णोरेव हि ते गुणाः />% BBsBhDÅp_1,3.5.4: अपहतपाप्मत्वादिकं कथं विष्णुत्वनिश्चायकं, तद्गतत्वेनासिद्धत्वादित्यत आह - य इति ॥ बृहदारण्यकश्रुतिरियम् । 'अशनाया' अशनेच्छा । 'पिपासा' पानेच्छा । ते 'अत्येति' अतिक्रम्य वर्तते । यश्च 'शोकं' दुःखं 'मोहं' मूर्छां 'जरां' मरणं चाप्येतीत्यर्थः । अत्रत्यस्य यच्छब्दस्य 'तमात्मानं विदित्वा' इति तच्छ्रुतिस्थतच्छब्देनान्वयः । 'स एषः' इति छन्दोगश्रुतिः । 'स एषः' परमात्मा 'पाप्मभ्यः' पापेभ्यः 'उदितः' नित्यं स्वत एवोद्गतः पापरहित इत्यर्थः । 'इत्यादिना' वाक्येन आदिशब्देन सत्यकामत्वादिगुणान्तरबोधकवाक्यानि गृह्यन्ते । हि शब्दो यत इत्यर्थे । ते अपहतपाप्मत्वादिरूपोत्तरवाक्योक्ताः सिद्धा इति शेषः । तस्मान्न तेषां विष्णुलिङ्गत्वनिश्चयः इति वाक्यशेषेणास्यान्वयः । अन्यत्र पापाद्यभावस्य कथञ्चिद्योगे ऽपि सर्वथा सत्यकामत्वादिकं न युज्यत इति ज्ञापनायादिशब्दबहुवचनयोः प्रयोगः । __________ BBsBh_1,3.5.5: %% BBsBhDÅp_1,3.5.5: तथापि नैते गुणा विष्णोरेव, रमादिष्वपि सम्भवादित्यत आह - नित्येति ॥ 'स्वतः' अन्यानपेक्षया नित्यं तीर्णा अशनायादयो येन स हरिरेक एव, नान्यो ऽस्ति । हरेरन्ये रमाब्रह्मादयस्तु 'अशनायादिकान्' अशनपानेच्छाशोकादिदोषान् 'तत्प्रसादात्' तस्य हरेरनुग्रहादेव 'तरन्ति' अतियन्ति, न स्वत इत्यर्थः । हि शब्दः प्रसिद्धौ । 'पाद्मे' उक्तमिति शेषः । अतो निरपेक्षगुणानामन्यत्राभावात् विष्णोरेवेत्युक्तमिति भावः । __________ BBsBh_1,3.5.6: %% BBsBhDÅp_1,3.5.6: ननु रमादिष्वपहतपाप्मत्वादीनामन्यानधीनानामभावे ऽपि यथा कथञ्चित्सत्त्वादन्यगतैस्तैः कथं विष्णुत्वनिश्चय इत्यत आह - सापेक्षेति ॥ 'सापेक्षम्' अन्याधीनं 'निरपेक्षम्' अन्यानधीनं तयोर्मध्ये इत्यर्थः । चो ऽवधारणे, निरपेक्षमेवेति सम्बध्यते । अपहतपाप्मत्वादिकमिति विशेष्यं प्रकृतत्वाल्लभ्यते । 'स्वीकर्तव्यं' लिङ्गत्वेनेति शेषः । तथा च विवक्षितलिङ्गस्यान्यत्राभावात्तेन विष्णुत्वनिश्चयो भवत्येवेति भावः । __________ BBsBh_1,3.5.7: %% BBsBhDÅp_1,3.5.7: किं च सापेक्षत्वनिरपेक्षत्वादिविशेषितानामपहतपाप्मत्वादीनामभावरूपाणामन्यत्राकाशादौ साक्षाद्वाभिमानिद्वारा वा यथाकथञ्चिद्वृत्तावपि न कथञ्चिदन्यत्र सत्यकामत्वाद्यस्तीति युक्तस्तेन विष्णुत्वनिश्चय इत्याह - सत्यकाम इति ॥ 'अव्ययम्' अक्षीणकामममोघकामं सत्यकामं विष्णुम् 'ऋते' विना 'परो ऽन्यः' विष्णोरन्यः सत्यकामः सत्यसङ्कल्पश्च नास्ति । विष्णौ तद्भावस्य तदन्यस्मिन् तदभावस्य च प्रतिपादनाय वक्रोक्तिः । विष्णोरन्येषां रमादीनां क्वचिदागमे प्रतीयमानमपि सत्यकामत्वं 'तत्काम्यकामिता' विष्णुकामनाविषयविषयककामनावत्त्वरूपमेव भवेन्न मुख्यमित्यर्थः । तथा चापहतपाप्मत्वं स्वतः पराधीनं चेति यथा द्विविधं, न तथा सत्यकामत्वं किं त्वेकविधं, तच्च मुख्यं विष्णावेव, अन्यत्र तु pÃribhëikamiti भावः । 'स्कान्दे' उक्तमिति शेषः/ अतः सत्यकामत्वादिविवक्षया विष्णोरेव हि ते गुणा इत्युक्तं युक्तमिति भावः । __________ BBsBh_1,3.5.8: %% ## %% BBsBhDÅp_1,3.5.8: युक्त्यन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्यासिद्धिपरिहाराय श्रुत्युदाहरणपूर्वकं व्याचष्टे - गतीति ॥ 'इमाः' सुप्ताः प्रजाः 'अहरहः' प्रतिदिनमेतं 'गच्छन्त्यः' प्राप्यमाणाः 'एतं' ब्रह्मलोकं ब्रह्मणो विष्णोरावासस्थानभूतं हृत्पद्मं तद्द्वारा तत्रत्यं ब्रह्म साक्षाल्लोकपदोक्तं ब्रह्माख्यमाश्रयं वा 'न विन्दन्ति' न विजानन्ति, स एष आत्मा हृदीति श्रुत्यरथः । इतीति । इति छन्दोगवाक्ये 'सुप्तस्य' चेतनस्य 'तद्गतिः' अहरहो हृद्गतं ब्रह्मलोकं प्रति गतिः प्राप्तिः 'उच्यते' व्यपदिश्यत इत्यर्थः । 'ब्रह्मशब्दः' इत्यत्रापि तदिति पदं बुद्ध्या विविच्य विपरिणामेन सम्बध्यते । तथा च तस्मिन् प्राप्यमाणे हृद्गते ब्रह्मलोके ऽब्रह्मशब्दः' 'उच्यते' श्रूयते इत्यर्थः । उच्यते च इत्यपि सम्बन्धः । चः समुच्चये । यत इति शेषः । अस्यातो ऽपि दहरे विष्णुरेवेति प्रधानसाध्येनान्वयः । __________ BBsBh_1,3.5.9: %<'सता सोम्य तदा सम्पन्नो भवति' (छां. 6-7-1.) इति श्रुतेस्तं हि सुप्तो गच्छति />% BBsBhDÅp_1,3.5.9: सुप्तप्राप्यत्वं कुतो विष्णुत्वनिश्चायकमित्यत आह - सतेति ॥ हे 'सोम्य' भक्तिज्ञानार्ह श्वेतकेतो 'तदा' सुप्तिकाले 'सता' ब्रह्मणा 'सम्पन्नः' सङ्गतो भवतीत्यर्थः । उद्दालकवाक्यमेतत् । श्रुतेरिति पञ्चमी । 'तं' विष्णुम् । हि शब्दः प्रसिद्धौ । 'गच्छति' प्राप्नोति । इति ज्ञायते इति शेषः । तथा च सुप्तप्राप्यत्वस्य विष्णुलिङ्गत्वेन श्रुतिप्रसिद्धत्वात् तेन विष्णुत्वनिश्चयो भवतीति भावः । __________ BBsBh_1,3.5.10: %<'अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके' (छां 8-5-3.) इति लिङ्गं च तथा दृष्टम् />% BBsBhDÅp_1,3.5.10: 'लिङ्गं च तथा हि दृष्टम्' इति सूत्रशेषं हेत्वन्तरपरतया व्याचष्टे - अरश्चेति ॥ च शब्दो हेतुसमुच्चये । यथा सुप्तगम्यत्वम् 'अहरहः' इति श्रुतौ हृत्पद्मस्थे दृष्टम्, तथा अरण्यनामामृतसमुद्रद्वयाश्रयलोकवत्त्वरूपं लिङ्गमपि 'अरश्च' इति श्रुतौ हृत्पद्मस्थे दृष्टं श्रुतमिति । उपमायां तथाशब्दः । अनेनासिद्धिः परिहृता । न च गतिशब्दयोरिवास्य सन्निधौ हृत्पद्मस्थस्यानुक्तेरसिद्ध्यनिवृत्तिरिति वाच्यम् । हृत्पद्मस्थस्य ब्रह्मण आवासत्वेन निमित्तेन तल्लोकभूते हृत्पद्मे 'एतं ब्रह्मलोकम्' इति प्रयुक्तस्य ब्रह्मलोकशब्दस्याण्याश्रयलोके ऽपि प्रयोगात्तन्मुखेन तादृशलोकवत्त्वरूपलिङ्गस्य हृत्पद्मस्थब्रह्मनिष्ठताया प्राप्तत्वात् । दृष्टमित्यनन्तरं यत इति शेषः/ अस्यातो ऽपि दहरे विष्णुरेवेति प्रतिज्ञावाक्येनान्वयः । श्रुतौ हवा इति निपातौ प्रसिद्धिद्योतकौ । समुद्रयोरन्योन्यसमुच्चये च शब्दौ । तथा च ब्रह्मणो विष्णोर्लोके श्वेतद्वीपे अरण्याख्यार्णवौ सुधासमुद्रौ अर्णवोपमे सुधासरसी वा स्त इति श्रुत्यर्थः । __________ BBsBh_1,3.5.11: %% BBsBhDÅp_1,3.5.11: ननु हृत्पद्मस्थस्यारण्याश्रयलोकवत्त्वलिङ्गश्रवणे ऽपि कुतो ऽयं विष्णुरित्यतो ऽरण्याश्रयत्वस्य विष्णुलोकैकलिङ्गत्वेन स्मृतिसिद्धत्वादित्याशयेन सौत्रहिशब्दाभिप्रेतां स्मृतिं दर्शयति - अरश्चेति ॥ वैशब्दः प्रसिद्धौ । चशब्दौ परस्परसमुच्चये । 'तत्रैव' क्षीराब्धिमध्यस्थितविष्णुलोक एव 'सर्वाभिमतप्रदौ' सर्वेष्टकरौ स्त इत्यर्थः । एवकारो ऽन्यत्र सत्त्वव्यावर्तकः । तेनारण्याश्रयलोकवत्त्वलिङ्गस्य विष्णुत्वेनाव्यभिचारः सिद्ध्यति । अत एव bhëye तस्यैवेत्येवकारः । 'इत्यादिना' पुरुषोत्तमध्यानचक्रवाक्येन 'तस्यैव' विष्णोरेव 'तत्' सुधार्णवद्वयाश्रयलोकवत्त्वं 'लक्षणत्वेन' लिङ्गत्वेन 'उच्यते' प्रतिपाद्यते इत्यर्थः । 'हि' यस्मादित्यर्थे । तस्मादेतल्लिङ्गबलात् विष्णुत्वनिश्रयो युक्त इति वाक्यशेषः । यद्वा - ब्रह्मलोकमिति हृत्पद्मस्य विष्णुलोकत्वोक्तेः तदन्तर्गतो विष्णुरित्युक्तं, ब्रह्मलोकपदं कुतो विष्णुलोकवाचीत्यत आह - अरश्चेति । ब्रह्मलोकपदस्य विष्णुलोके 'अरश्च' इति वाक्ये प्रयोगादत्र हृत्पद्मे प्रयुक्तम् 'एतं ब्रह्मलोकम्' इति पदमपि विष्णुलोकपरमेव । न च 'अरश्च' इति श्रुतावपि ब्रह्मलोकपदं कुतो विष्णुलोकपरमिति वाच्यम् । यतस्तत्रारण्याश्रयत्वलिङ्गं श्रुतमित्यर्थः । अथाप्यरण्याश्रयत्वस्य भगवल्लोकलिङ्गत्वं कुत इत्यत आह - अरश्चेति ॥ अस्मिन् पक्षे सौत्रं लिङ्गपदं हृत्पद्मस्थस्य ब्रह्मत्वरूपप्रदानसाध्ये हेतुत्वाभावात्सूत्रे लिङ्गशब्देन पृथगुक्तिः । पूर्वव्याख्याने ऽपि गतिशब्दयोरिवास्य लिङ्गस्य विष्णुनिष्ठताया उपपादनसापेक्षत्वेन स्पष्टत्वाभावाद्गतिशब्दलिङ्गैरित्यनुक्त्वा लिङ्गं चेति पृथगुक्तिर्युक्ता । अनेन - न केवलमुत्तरेभ्यो गुणेभ्यः, किन्तु गतिशब्दाभ्यां च 'अहरहः' इति वाक्ये हृत्पद्मस्थनिष्ठतया श्रुताभ्यां सुप्तप्राप्यब्रह्मशब्दाभ्यां च दहरे विष्णुरेवेति ज्ञायते । न केवलमेताभ्यामेव, किन्तु यतः 'अरश्च' इति श्रुतौ 'तथा' गतिशब्दयोरिव 'हि' विष्णुलिङ्गत्वेन स्मृतिसिद्धमरण्याश्रयलोकवत्त्वरूपं लिङ्गं हृत्पद्मस्थे विष्णुलोके प्रयुक्तब्रह्मलोकपदस्य हृत्पद्मे प्रयोगात् 'दृष्टं' श्रुतमतो ऽपि दहरे विष्णुरेव । यद्वा - कुतो ऽत्र प्रयुक्तस्य ब्रह्मलोकपदस्य विष्णुलोकपरत्वम्? 'अरश्च' इति वाक्ये विष्णुलोके ब्रह्मलोकपदप्रयोगात् । अत्रापि 'एतं ब्रह्मलोकम्' इति तस्यैव प्रयोगात् । न च तत्रापि विष्णुलोकपरत्वं कुतः? यतो ऽरण्याश्रयत्वं लिङ्गं 'दृष्टं' श्रुतमत इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.5.12: %% ## %% BBsBhDÅp_1,3.5.12: हेत्वन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे - धृतेरिति ॥ 'इति धृतेः' इत्यस्य 'अस्मिन्नस्य' इति पदानुवर्तनेनेत्यस्मिन्वाक्ये ऽस्य हृत्पद्मस्थस्य धृतिपदोक्तसर्वाधारत्वश्रुतेरित्यर्थः । अस्य दहरे विष्णुरेवेति प्रतिज्ञावाक्येनान्वयः । श्रुतौ विधृतिः सेतुरित्यन्वयः । तत्र विधृतिरित्येतत्सेतुत्वे हेतुः । तथा च य आत्मा हृत्पद्मस्थत्वेनोक्तः स एष 'एषां' भूरादिलोकानाम् 'असम्भेदाय' असाङ्कर्याय अविदारणायेति, व्यासतीर्थीयोक्तरीत्या वर्णाश्रमसाङ्कर्याभावायेति वा 'विधृतिः' धारणपोषणसमर्थो ऽत एव सेतुरिव 'सेतुः' आश्रय इत्यर्थः । धारकत्वं च न धार्याद्बहिष्ठतया, किन्त्वन्तःकृतजगत्त्वेन, 'श्रितमस्मिन् जगत्सर्वमिति सेतुरितीरितः' इत्युक्तेः मुख्यार्थ एव वा सेतुशब्दः । यद्यपि 'स सेतुर्विधृतिः' इति छन्दोगश्रुतिपाठः । तथापि शाखान्तराणामप्यत्रोपसङ्ग्रहायैवमुक्तिः । एवमन्यत्रापीति सम्प्रदायविदः । __________ BBsBh_1,3.5.13: %<'एष भूताधिपतिरेष भूतपालः' (बृ. 6-4-21.) इत्याद्यस्य महिम्नो ऽस्मिन्नुपलब्धेः />% BBsBhDÅp_1,3.5.13: एवं सेतुसमुच्चायकसौत्रचशब्दस्य यथाश्रुतान्वयेन लिङ्गोक्तिपरतया धृतेश्चेत्यंशं व्याख्यायेदानीं समग्रं सूत्रं समानोक्तिरूपसमाख्यापरतया व्याचष्टे - एष इति ॥ धृतेरितिपदमत्रानुषज्यते । अस्मिन् पक्षे सौत्रचश्बद उपलब्धेश्चेत्यन्वेति । तथा च न केवलं धृतेर्लिङ्गात्, किन्तु 'धृतेः' धृतियुक्तायास्तद्बोधिकाया उपलब्धेः वासनेयके ऽय एषो 'न्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी' (बृ. 6-4-21.) इत्याद्युक्त्वा आम्नातायाः 'एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय' इत्युक्तेः समानोक्तेश्च दहरे विष्णुरेवेति योजना । समाख्यायाः कुतो विष्णुपरत्वमित्यत आह - एष इति । इत्यादीति लुप्ततृतीयाविभक्तिको निर्देशः । आदिशब्देन 'एष सर्वस्य वशी एष सर्वस्याधिपतिरेष सर्वेश्वरः' (बृ. 6-4-21.) इति पूर्ववाक्यम् 'एष सेतुर्विधरण एषां लोकानामसम्भेदाय' इत्युत्तरवाक्यं च गृह्यते । अत एव मध्यस्थवाक्यग्रहणं कृतम् । अस्य महिम्न इति व्यधिकरणषष्ठ्यौ । उपलब्धेरित्यावृत्तमत्रान्वेति । तथा च 'अस्मिन्' वाजसनेयके ऽएष भूताधिपतिः' इत्यादिना वाक्येन 'अस्य' विष्णोर्भूताधिपतित्वादिमहिम्नः 'अस्मिन्' दहराकाशगते वस्तुनि 'उपलब्धेः' उक्तत्वादिति योजना । य एष सर्वस्याधिपतिः, यश्चैष सर्वेश्वरो, यश्चैष प्रसिद्धो ऽभूताधिपतिः' भूत एवाधिपतिर्नास्याधिपत्यमादिमत्, यश्चैष भूत एव पालको, यश्च 'एषां' भूरादिलोकानाम् 'असम्भेदाय' अमेलनाय एषां 'विधरणः' विधारणसमर्थः, न केवलं सामर्थ्यमात्रं, किन्तु य एषां लोकानां 'सेतुः' आश्रयश्च, तमेतं भगवन्तं ब्राह्मणा विविदिषन्तीति श्रुत्यर्थः । अनेन - न केवलं पूर्वोक्तहेतुभ्यः, किन्तु विधृतेश्चास्मिन् प्रकरणे ऽस सेतुर्विधृतिः' इति सर्वाधारत्वलिङ्गश्रवणादपि दहरपद्मस्थो विष्णुरेव । न चास्य हृत्पद्मस्थत्वं कुत इति वाच्यम् । 'अस्य' हृत्पद्मस्थस्य 'महिम्नः' अपहतपाप्मत्वादेर्लक्षणस्य 'अस्मिन्' सर्वाधारे ऽसर्वे पाप्मानो 'तो निवर्तन्ते' (छां.8-4-1.) इत्यनेन 'उपलब्धेः' उक्तत्वात् । न केवलं धृतेर्लिङ्गात्, किन्तु धृतेर्धृतियुक्ताया उपलब्धेरुक्तेः । 'य एषो ऽन्तर्हृदय आकाशस्तस्मिन् शेते .... एष सेतुर्विधरणः' इति वाजसनेयसमाख्यायाश्च दहरे विष्णुरेव । समाख्याया अपि कुतो विष्णुविषयत्वम्? 'अस्मिन्' वाजसनेयके 'अस्य' विष्णोः 'महिम्नो' भूताधिपतित्वादेरुक्तत्वादिति सूत्रार्थ उक्तो भवति । यद्यपि 'अस्य महिम्नः' इत्याद्यंशो bhëye धृतेश्चेत्यस्य लिङ्गपरतया योजनायां नान्वितः । तथापि टीकायां 'सर्वे पाप्मानो ऽतः' इति तल्लक्षणोक्तेश्चेत्युक्तत्वात् लिङ्गस्य हृत्पद्मस्थत्वरूपपक्षधर्मोपपादकतयापि योजनीयः । __________ BBsBh_1,3.5.14: %<'एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च' (बृ. 5-8-11.) 'एतस्य वा अक्षरस्य प्रशासने गार्गि' (बृ. 5-8-9.)>% BBsBhDÅp_1,3.5.14: यदुक्तं सर्वाधारत्वलिङ्गश्रवणात् हृत्पद्मस्थो विष्णुरिति, तत्र सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकं, तत्समानाधिकरणत्वेनासिद्धत्वादित्यत आह - एतस्मिन्निति ॥ 'एतस्य वा अक्षरस्य प्रशासने' इति प्रतीकग्रहणेन 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ' इत्यादिबहुवाक्यानि सूचयति । इमान्यक्षरनये व्याकृतानि । __________ BBsBh_1,3.5.15: %<'स हि सर्वाधिपतिः स हि सर्वपालः सर् इशः स विष्णुः' 'पतिं विश्वस्यात्मेश्वरम्' (महाना. 11.) इत्यादिश्रुतिभ्यस्तस्य ह्येष महिमा />% BBsBhDÅp_1,3.5.15: ननु समाख्याश्रुत्युक्तः सर्वेश्वरत्वादिमहिमा कुतो विष्णोरवगत इत्यत आह - स हीति ॥ 'स हि' इत्यारभ्य 'स विष्णुः' इत्यन्तमेकं वाक्यं श्रुत्यन्तरगतम् । 'सः' प्रकृतः । 'हिः' प्रसिद्धौ । 'पतिं विश्वस्य' इति नारायणानुवाकस्थं वाक्यम् । 'विश्वस्य' अचेतनप्रपञ्चस्य पतिं 'आत्मेश्वरं' चेतनेश्वरं नारायणं तद्विश्वमुपजीवतीत्यर्थः/ इत्यादीति । एवमादिश्रुतिवाक्येभ्य इत्यर्थः । आदिशब्देनैतज्जातीयं गृह्यते । तृतीयार्थे पञ्चमी/ 'तस्य' विष्णोः 'हिः' प्रसिद्धौ हेतौ वा । 'एष सर्वेश्वरः' (बृ.6-4-22.) इत्यादिमहिमा । अवगत इति शेषः । तस्मान्नैतेषां विष्णुत्वरूपसाध्यसामानाधिकरण्यासिद्धिरिति वाक्यशेषः । __________ BBsBh_1,3.5.16: %% BBsBhDÅp_1,3.5.16: ननु सर्वेश्वरत्वादिकं विष्णुवदन्यस्यापि किं न स्यादित्यत आह - सर्वेश इति ॥ अत्र सर्वजगच्छब्दौ चेतनाचेतनप्रपञ्चपरौ । यद्वा - जगतः पतिरिति प्रतियोगित्वेनैवोक्तस्यानुवादः । अथवा - 'पतिः' पालकः । तथा च सर्वेश्वरः सर्वपालकश्च विष्णुरेक एव नान्यो ऽस्तीत्यर्थः । इति स्कान्द इत्यस्य एवकारोक्तपदाध्याहारेण तस्यह्येष महिमेति पूर्वेणान्वयः । तस्मान्नैतल्लिङ्गानामन्यत्र सावकाशत्वं शङ्क्यमिति वाक्यशेषः । __________ BBsBh_1,3.5.17: %% ## // ओं ॥ 17 ॥ %<'तत्रापि दहरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्' (महाना. 10-7.) इति प्रसिद्धेश्च //>% BBsBhDÅp_1,3.5.17: समाख्यान्तररूपयुक्त्यन्तरेण विष्णोर्हृत्पद्मगताकाशस्थत्वं साधयत्सूत्रं पठित्वा व्याचष्टे - प्रसिद्धेश्चेति ॥ इतीत्यनन्तरं श्रुताविति शेषः । तस्येत्यनुवर्तते । 'तस्य' विष्णोः 'तस्य' हृत्पद्मस्थस्येति तदर्थः । अनेन - सूत्रे ऽस्यास्मिन्नितिपदद्वयं पूर्वसूत्रादनुवर्तनीयम् । तथा च न केवलं वाजसनेयसमाख्यानात्, किन्तु 'अस्मिन्' तत्रापीति तैत्तिरीयश्रुतिवाक्ये 'अस्य' हृत्पद्मस्थस्य विष्णुत्वप्रसिद्धेश्च तत्समाख्यानादपि दहरपद्मस्थो विष्णुरेवेति सूत्रार्थ उक्तो भवति । 'दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा सम्प्रतिष्ठितः' (मुं. 2-2-7.) इत्याथर्वणे प्रसिद्धेश्च । 'य एषो ऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषः' (तै. 1-2-1.) इति तैत्तिरीयवाक्यान्तरे प्रसिद्धेश्चेति सूत्रस्य यद्वृत्त्यन्तरं टीकायां सूचितं, tadbhëyasthetiÓabdasyÃdyarthatvamÃÓrityeti द्रष्टव्यम् । श्रुतौ 'दहरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्' (महाना. 10-7.) इति वाक्ये यत् 'दहरम्' अल्पं परस्य ब्रह्मणः सद्मभूतम्, अत एव विगतपापं देहाख्यब्रह्मपुरमध्ये संस्थं हृदयकमलं प्रकृतं तत्तत्रेति परामृश्यते । तथा च 'तत्रापि' पुण्डरीके ऽपि यत् 'दहरम्' अल्पं गगनमस्ति तस्मिन् 'अन्तः' अन्तरे 'विशोको' विशोकं विशोकपदोपलक्षितं जरादिशून्यं यद्ब्रह्म तदुपासितव्यमित्यर्थः । विशोकः इति लिङ्गव्यत्ययः छान्दसः । तत्त्वप्रदीपे तु - लिङ्गव्यत्यासस्तस्य पुरुषत्वज्ञापनार्थः । 'य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः' इत्यादावुदितगुणानामधिकरणैक्यबलेन सन्निधीयमानानामनुकर्षणार्थश्चेति प्रयोजनमुक्तम् । __________ BBsBh_1,3.5.18: %% BBsBhDÅp_1,3.5.18: ननु साक्षात् पद्मगतस्य विष्णुत्वाभ्युपगमे सुषिरश्रुतिविरोधः । एवं पद्मगताकाशस्यैव विष्णुत्वाभ्युपगमे ऽपि सुषिरश्रुतिविरोधः, सुषिरशब्दस्याकाशवाचित्वात् । एतद्विहाय दहरपद्मस्याकाशत्वं, विष्णोस्त्वाकाशगतत्वं, तस्यैव सर्वाधारत्वमित्युपगमे ऽपि सुषिरश्रुतिविरोधः । तत्र साक्षात्सुषिरस्य सर्वाधारत्वोक्तेरित्यत आह - तदन्तस्स्थेति ॥ बुद्ध्या विविक्तसुषिरश्रुतिपदं षष्ठ्यन्तमत्रान्वीयते । तथा च 'सुषिरश्रुतेः' इति सुषिरपदघटितश्रुतेः 'तदन्तस्स्थापेक्षत्वात्' पद्मगतसुषिरान्तस्स्थपरमात्मानमपेक्ष्य प्रवृत्तत्वात्तस्य च सर्वाधारत्वान्न सुषिरश्रुतिविरोधो ऽस्मदभ्युपगमस्येत्यर्थः । यथा मन्दिरस्थमञ्जूषान्तर्गतमपि वस्तु मन्दिरस्थमिति सङ्गीयते, एवमिहापीति भावः । तदन्तस्स्थत्वेति पाठे परमात्मनः सुषिरान्तस्स्थत्वमपेक्ष्य श्रुतेः प्रवृत्तत्वादित्यर्थः । __________ BBsBh_1,3.5.19: %% ## %% BBsBhDÅp_1,3.5.19: भगवतो हृत्पद्मस्थत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे - इतरेति ॥ 'निष्पद्यते' इत्यनन्तरमित्युक्तस्येति शेषः । अस्य च समासप्रविष्टजीवपदेनान्वयः । अनेन सूत्रे अस्मिन्नस्येत्यस्यानुवृत्तिः । इतरपदं सिद्धान्त्यभिमतब्रह्मप्रतियोगिजीवपरम् । अत एव श्रुतावेष इति जीवपरामर्शः । सिद्धान्ते श्रुत्यर्थस्तु वक्ष्यते । __________ BBsBh_1,3.5.20: %% BBsBhDÅp_1,3.5.20: धृतिसूत्रात् 'अस्यास्मिन् उपलब्धेः' इत्यस्यानुवृत्तिमभिप्रेत्यपरिहारांशं व्याचष्टे - नेति ॥ हृत्पद्मस्थो न जीव इत्यर्थः । कुतो नेत्यतस्तत्रानुवृत्तवाक्येन 'अस्मिन्' प्रकरणे 'अस्य' अपहतपाप्मत्वादेरुपलब्धेरित्यस्य हेतोर्लाभात्तमनुपन्यस्योक्तहेतोर्जीवे निरवकाशत्वोक्तिपरतयासम्भवादित्यंशं व्याचष्टे - तस्येति ॥ जीवस्येत्यर्थः । मुक्तभावमादाय जीवे सम्भवात् असिद्धिवाराणाय - स्वत इति ॥ स्वातन्त्र्येणेत्यर्थः । सत्यकामत्वादिकमादिशब्दार्थः । अनेन - 'अस्मिन्' 'परं ज्योतिः' इतिवाक्ये ऽभिव्यक्तिकर्तृत्वेनोक्तस्य प्रकृतस्योपसम्पत्तिकर्मीभूताद्ब्रह्मण इतरस्यास्य जीवस्यात्मेति 'य आत्मा' इत्युक्तहृत्पद्मस्थात्मत्वविधानाय 'एषः' इत्येतच्छब्देन 'परामर्शात्' उपस्थापनात् । जीवपरामर्शकैतच्छब्दश्रवणादिति यावत् । दहरे स जीव एव, न विष्णुरिति चेत् - न हृत्पद्मस्थो जीवः/ कुतः? अस्मिन्प्रकरणे ऽस्यापहतपाप्मत्वादेरुपलब्धेः श्रवणात् । अस्य चास्मिन् जीवे स्वतो ऽसम्भवादिति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.5.21: %% ## %% BBsBhDÅp_1,3.5.21: जीवस्यापहतपाप्मत्वाद्यसम्भवमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे - उत्तरादिति ॥ 'इत्याद्युत्तरवचनात्' एवंरूपाद्दहरवाक्यापेक्षया परामर्शवाक्यापेक्षया वानन्तराद्वचनादित्यर्थः । वचनादित्यनन्तरम् अस्यास्मिन्नुपलब्धेरित्यनुषज्यते । सम्भवादिति शेषः । 'अस्य' सत्यकामत्वस्य 'अस्मिन्' जीवे प्रतीतेस्तत एव विशोकत्वादेः 'उपलब्धेः' सिद्धेरुक्तगुणानां सम्भवादिति तदर्थः । जीव इत्यनेन पूर्वसूत्रात्स इत्यस्यानुवृत्तिः सूचिता/ नेश्वरा इति एवशब्दार्थः । हृत्पद्मस्थ इति वर्तते । __________ BBsBh_1,3.5.22: %% BBsBhDÅp_1,3.5.22: नञनुवृत्त्या परिहारांशं व्याचष्टे - नेति ॥ नैतद्वाक्यबलेन जीवस्य सत्यकामत्वादिगुणान् सम्भाव्य हृत्पद्मस्थत्वं वाच्यमित्यर्थः । कुतो नेत्यतो ऽभिहितम् 'आविर्भूतस्वरूपस्तु' इत्यंशं तत्रेति पदाध्याहारेण व्याचष्टे - तत्रेति ॥ 'स तत्र' इत्युत्तरवाक्य इत्यर्थः । तत्र 'आविर्भूतस्वरूपः' उच्यते इति सम्बन्धः । आविर्भूतस्वरूपः इत्यस्य व्याख्यानं मुक्त इति । हिशब्दो यत इत्यर्थे । उत्तरवचनादित्यत्रापि सम्बध्यते । तथा च 'उत्तरवचनात्' 'स्वेन रूपेण' इति जडदेहत्यागोत्तरकालीनस्वरूपाभिव्यक्तिश्रुतेः । अत्र मुक्तस्योक्तेः हृत्पद्मस्य च देहान्तरवृत्तितया मुक्तत्वायोगात् नायं जीव इति भावः । नन्वस्य मुक्तविषयत्वे ऽपि मुक्तस्यापि जीवत्वे नास्त्येव जीवे ऽपहतपाप्मत्वादिसम्भवः । न च तस्य हृत्पद्मस्थत्वायोगः, यतो जीवो भाविभावेनापहतपाप्मत्वादिगुणः इदानीं हृत्पद्मगततयोच्यत इत्यत आह - परमेश्वरप्रसादादिति । एवेत्यनुवर्तते । अनेन तु शब्दो व्याख्यातः । परमेश्वरप्रसादादित्यनेन उत्तरादित्येतदुत्तमादित्यपि व्याख्यातम् । अत्र मुक्त इति न सौत्रपदव्याख्यानमात्रम् । किन्तूद्देश्यसमर्पकं च । अनेन आवृत्तिस्तुशब्दस्य यथाश्रुतान्वयश्च सूचितः । तथा च यो ऽत्र मुक्त उच्यते स तु परमेश्वरप्रसादादेव 'आविर्भूतस्वरूपः' आविर्भूतो व्यक्तः स्वरूपः अपहतपाप्मत्वादिः स्वधर्मो यस्य स तथोक्तः । अतो न स्वतो ऽपहतपाप्मत्वादिगुणकः, अतो न दहरस्थः जीव इति योजना । __________ BBsBh_1,3.5.23: %% BBsBhDÅp_1,3.5.23: ननु 'परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छां. 8-3-4.) इत्यत्र मुक्तस्याभिव्यक्तापहतपाप्मत्वादिगुणकत्वमेवोच्यते, न तु तद्गुणानां परमेश्वराधीनत्वम् । अतस्तत्स्वत एवेत्यत आह - यदिति ॥ अस्य यच्छब्दस्य द्वितीयतच्छब्देनान्वयः । प्रसादो नाम इच्छाविशेषः । 'सः' जीवः । पुनः स इत्युक्त्या सूत्रे ऽनुवृत्तस्य स इत्यस्यावृत्तिः सूचिता । पूर्वोक्त इत्यनेन सूत्रे उत्तरत्रेत्यस्य प्रतियोगितया पूर्वत्रेत्युपस्कार्यमित्युक्तं भवति । तथेति शेषः । तथा च 'यत्प्रसादात्' यस्यानुग्रहात् 'सः' जीवो ऽमुक्तः' अपहतपाप्मत्वादिगुणो भवति । 'सः' गुणप्रदाता भगवान्, 'पूर्वोक्तः' 'परंज्योतिरुपसम्पद्य' इति पूर्ववाक्ये 'तथा' गुणप्रदातृतया उक्त इति योजना/ अन्यथा ल्यबन्तपदं व्यर्थं स्यादिति भावः । उक्त इत्यनन्तरं यत इति शेषः । अस्यातोनात्र मुक्तगुणप्राप्तेः परमेश्वराधीनत्वोक्त्यभाव इत्युपस्कृतवाक्येनान्वयः । अथवा - ननु जीवे ऽन्याधीनस्य तद्गुणजातस्य सत्त्वात्स एवापहतपाप्मत्वादिनोक्तो हृत्पद्मस्थश्चास्त्वित्यत आह - यदिति । योजना तु - यत्प्रसादात्स जीवो जडदेहान्मुक्तो भवति, मुक्तो भूत्वा च सोपहतपाप्मत्वादिगुणो भवति, स भगवानेव 'पूर्वोक्तः' 'एष आत्मापहतपाप्मा' (छां. 8-1-5.) इत्यादिपूर्ववाक्ये तथापहतपाप्मत्वादिनोक्तो न जीवः । दातृप्रतिगृहीत्रोर्मध्ये दातुरेव मुख्यत्वान्मुख्यामुख्ययोश्च मुख्यस्यैव ग्राह्यत्वादिति ॥ अनेन - अस्य 'एष सम्प्रसादो 'स्माच्छरीरात्समुत्थाय' (छां. 8-3-4.) इत्यक्तस्य जीवस्य 'उत्तरात्' दहरवाक्यापेक्षया परामर्शवाक्यापेक्षया वानन्तरात् 'स तत्र पर्येति' इत्यादिवचनात् 'अस्मिन्' पूर्वप्रकृते जीवे 'अस्य' सत्यकामत्वस्य 'उपलब्धेः' प्रतीतेः, तत एवास्य विशोकत्वादेः सिद्धेश्च । अत एवास्योक्तगुणासम्भवाभावात्स हृत्पद्मस्थो जीव एव नेश्वर इति चेत् - न, यतस्तत्र 'स्वेन' इत्युत्तरवाक्यबलादाविर्भूतस्वरूपो मुक्त उच्यते । स च देहानन्तर्गततया न हृत्पद्मस्थो भवतीति भावः । न च मुक्तस्यापि जीवत्वेन तत्रापहतपाप्मत्वहृत्पद्मस्थत्वयोर्भिन्नकालीनत्वे ऽपि सामानाधिकरण्योपपत्तेरस्ति पुनस्तस्य प्राप्तिरिति वाच्यम् । यतो ऽत्र वाक्ये यो मुक्त उच्यते स उत्तरादुत्तमात्परमेश्वरप्रसादादेवाविर्भूतस्वरूपो न स्वतः । न चात्र मुक्तस्य तद्गुणत्वमेवोच्यते, न परमेश्वराधीनत्वं तद्गुणजातस्येति वाच्यम् । यतः पूर्वत्र 'परं ज्योतिः' इति पूर्ववाक्ये यत्प्रसादात्स मुक्तो भवति स परमात्मा तथा गुणप्रदातृतयोच्यते । न च यथाकथं चित् जीवस्यापहतपाप्मत्वादिगुणकत्वात्पुनस्तत्प्राप्तिरिति वाच्यम् । यतो यस्मादुत्तरादुत्तमाद्भगवतस्तत्प्रसादात्स मुक्तः 'आविर्भूतस्वरूपः' अभिव्यक्तापहतपाप्मत्वादिगुणकः स तु भगवानेव पूर्वत्र 'एष आत्मापहतपाप्मा' (छां. 8-1-5.) इति पूर्ववाक्ये उक्तो, न मुक्तजीव इति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु 'एषः' जीवो यतः 'सम्प्रसादः' सम्यग्विष्णुप्रसादवान् अतो 'अस्मात् चरमशरीरात्' 'समुत्थाय' मुक्तः 'यत्परं' 'ज्योतिः' ब्रह्म 'उपसम्पद्य' प्राप्य स्वेन रूपेण 'अभिनिष्पद्यते' अभिव्यज्यते ऽस उत्तमः पुरुषः' परं ज्योतिरख्यः । मुक्तस्य विषयैश्चरणप्रकारमाह - स इति । 'सः' प्राप्तिनिजानन्दाविर्भावो मुक्तः 'तत्र' मुक्तिस्थाने परमात्मानुग्रहेणैव 'जक्षन्' स्वापेक्षितं भक्षयन् हसन्वा ज्ञातिभिस्सह मुक्तैः अज्ञातिभिः पूर्वकल्पमुक्तैः 'krŬan' स्त्रीभिः 'रममाणः' रतिं प्राप्नुवन् प्राकृतस्त्र्यादिविषयसौख्यमनुभवन् 'पर्येति' परितः सञ्चरतीति । __________ BBsBh_1,3.5.24: %% ## %% BBsBhDÅp_1,3.5.24: ननु 'एषः' इति जीवं परामृश्य 'आत्मा' इति तस्य हृत्पद्मस्थात्मत्वाभिधानादमुख्यापहतपाप्मत्वादिगुणो ऽपि जीवः एतच्छब्दपरामर्शबलेन हृत्पद्मस्थात्मा किं न स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य 'इतरपरामर्शात्स इति चेन्न' इत्यनुवृत्तपूर्ववाक्येनापेक्षितस्य सिद्धान्तप्रतिज्ञायाश्च लाभान्नेत्युक्तसाध्ये हेतुतया सूत्रं व्याचष्टे - अन्येति ॥ श्रुतौ 'परंज्योतिः' इति नपुंसकपदनिर्दिष्टस्य यमिति पुल्लिङ्गेन निर्देशो लिङ्गस्याविवक्षितत्वाद्वा विशेष्यशब्दविवक्षया वा युक्तः । अनेन श्रुतौ परंज्योतिरिति एकं पदम् । यद्वक्ष्यति 'परंज्योतिःशब्देन परमात्मैवोच्यते' इति, तच्च 'परंज्योतिः परंब्रह्म' इति paurÃïikarƬhyà विष्णुवाचीत्युक्तं भवति । ज्योतिः प्रकाशरूपं परं ब्रह्मेति भिन्ने पदे इत्यपि केचित् । अस्मिन् पक्षे uktabhëyavirodha÷ / किं च यं 'परंज्योतिराख्यं भगवन्तम्' इति यच्छब्दव्याख्यानपरटीकाविरोधः । 'परंज्योतिः परमात्मानम्' इति विष्णुतत्त्वनिर्णयटीकाविरोधश्च । श्रुतावुपसम्पद्येत्यस्यार्थः प्राप्येति । सौत्रान्यपदं पूर्वपक्ष्यभिमतजीवप्रतियोगितया व्याख्याति - परमात्मेति ॥ परमात्मैवार्थो ऽभिधेयो यस्य स तथोक्तः । 'परामर्शः' एतच्छब्दः । यद्वा - परमात्मन एवात्मत्वविधानमर्थः प्रयोजनं यस्य स, तथोक्तः । तथात्वे ऽपरामर्शः' एतच्छब्देन परिग्रहणमित्यर्थः । sÆtrabhëyayoÓcaÓabdastu न केवलं जीवपक्षे ऽपहतपाप्मत्वासम्भवाख्यबाधकसद्भावः, किन्तु परामर्शाख्यसाधकाभावश्चेति समुच्चयार्थस्तुशब्दार्थो वा । चन्द्रिकायां तु - न केवलं परामर्शस्यर् इश्वरपक्षे बाधकत्वाभावः, किन्तु जीवपक्षसाधकत्वाभावश्चेत्युक्तत्वात्परामर्शो जीवान्येश्वरार्थ एव इत्यवधारणार्थतया व्याख्यातः । अनेन - 'इतरपरामर्शात्' इतरं जीवं 'एषः' इति परामृश्य तस्य हृत्पद्मस्थत्वविधानात्स हृत्पद्मस्थ आत्मा जीव एव नेश्वर इति चेत् - न, कुतः? यतः 'एषः' इति परामर्शः 'अन्यार्थः' जीवान्येश्वरार्थ एव, न जीवार्थः, अतः । अथवा - न केवलमसम्भवात्, किन्तु यतः परामर्शो ऽन्यार्थो ऽपि । यद्वा - असम्भवान्न हृत्पद्मस्थो जीवः, किन्त्वीश्वर एव । न चैवं परामर्शायोगः । यतः 'परामर्शः' एतच्छब्दस्तु अन्यार्थ इति त्रेधासूत्रार्थ उक्तो भवति । 'यं प्राप्य' यत्समीपं प्राप्येति । अनेन जीवः परं ज्योतिराख्यं परमात्मानमुपसम्पद्यापरोक्षतो ज्ञात्वा अथ समीपं प्राप्यविद्याविधूननेनानन्दादिना स्वेन रूपेणाभिनिष्पद्यते आविर्भूतस्वगुणो भवतीति यावत् । यं प्राप्य स्वरूपेणाभिनिष्पद्यते जीवः, स एष आत्मा य आत्मेति प्रागुक्तः परमात्मेति होवाच ब्रह्मादीन् प्रति रमेति सिद्धान्ते श्रुत्यर्थः । __________ BBsBh_1,3.5.25: %% ## %% BBsBhDÅp_1,3.5.25: उक्तमाक्षिप्य समादधात्सूत्रमुपन्यस्य श्रुत्युदाहरणेनाक्षेपांशं तावद्व्याचष्टे - अल्पेति ॥ 'दहरः' इति प्रतीकग्रहणेन 'दहरो ऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तः' इति वाक्यं गृह्यते । अल्पपदं चाल्पस्थानस्थितिपरम् । श्रुतेरित्यनन्तरमसम्भवादित्यनुवर्तते । अस्मिन्निति चास्ति । तथा च 'दहरः' इति वाक्ये 'अस्मिन्' दहरगते वस्तुन्यल्पस्थानस्थितिरूपलिङ्गश्रुतेस्तस्याश्चास्मिन्परमात्मनि 'असम्भवात्' अनुपपत्तेरित्यन्वयः । अस्माद्धेतोर्न दहरे विष्णुः, किन्तु स जीव एवेतीतरसूत्रानुवृत्तप्रतिज्ञयान्वयः ॥ __________ BBsBh_1,3.5.26: %% BBsBhDÅp_1,3.5.26: सूत्रे ऽनुवृत्तनञ आवृत्तिमभिप्रेत्य परिहारांशं व्याख्याति - नेति ॥ नाल्पस्थानस्थितिश्रवणं विष्णावनुपपन्नमित्यर्थः । कुतो नेत्यतः प्रवृत्तं तदुक्तमित्यंशं यत इत्यध्याहाराभिप्रायेण हेतुतया व्याख्याति - निचाय्यत्वादिति । अत्रापीति शेषः । तथा च 'निचाय्यत्वात्' इत्यत्र सर्वगतस्यापि विष्णोर्व्योमवदल्पस्थानस्थितेरुक्तत्वादित्यर्थः । __________ BBsBh_1,3.5.27: %<'एष म आत्मान्तर्हृदये ज्यायान्' (छां. 3-14-3.) इति श्रुत्युक्तत्वाच्च ॥ 21 ॥ ॥ इति दहराधिकरणम् //>% BBsBhDÅp_1,3.5.27: ननु युक्तं vyomnoæ'Óato ऽल्पउकस्त्वम्, अंशस्यापूर्णत्वात् । ब्रह्मणि तु अंशो ऽपि पूर्ण इति कथं तस्यांशतो ऽल्पउकस्त्वमित्यतः सूत्रशेषं प्रकरान्तरेण व्याचष्टे - एष म इति ॥ च शब्दो युक्तिसमुच्चये । सूत्रकृच्छ्रुत्युक्तिसमुच्चये वा । 'गुणाः श्रुताः' इति श्रुतिसमुच्चये वा । 'यस्मिन्' इति स्मृतिसमुच्चये वा । अनेन 'अल्पश्रुतेः' 'दहरः' इति वाक्ये सर्वगते वस्तुन्यल्पस्थानस्थितिश्रवणात्, तस्याश्च विष्णावसम्भवादनुपपत्तेर्न दहरे विष्णुः, किन्तु स जीव एवेति चेत् - न, यतः 'तदुक्तं' तत्र निचाय्यत्वादिति पूर्वत्र तस्य सर्वगतस्यापि विष्णोर्व्योमवत्तदल्पस्थानस्थितत्वम्, तस्मादुपासनार्थं युक्तमित्युक्तम् । न चांशतोपि सर्वगततया तत्र तदनुपपत्तिः । यतस्तस्यां 'एष म आत्मा' (छां. 3-14-3.) इति छन्दोगश्रुतौ तेन सर्वज्यायस्त्वेन वृद्धतमत्वेन व्याप्तत्वेनैव प्रकारेण तस्य विष्णोस्तद्धृदयस्थत्वमुक्तं स्मृत्युक्तं चात इति सूत्रार्थ उक्तो भवति । न च श्रुतिस्मृत्युक्तमपि कथमेतदङ्गीकारार्हं, युक्तिविरोधादिति वाच्यम् । ब्रह्मणो ऽचिन्त्यशक्तित्वादुपपत्तेः । 'गुणाः श्रुताः' (सौपर्णश्रुतिः) 'यस्मिन्विरुद्धगतयः' इत्यादिवचनाच्च । मम हृदये य 'आत्मा' परमात्मास्ति । उपलक्षणमेतत् । सर्वहृदये च य आस्ते एषः हृदयस्थांशरूपो भगवान् 'ज्यायान्' वृद्धतमः देशकालगुणैः पूर्ण इति श्रुत्यर्थः । upani«addra«Â­­«ivÃkyametat / ('विरुद्धगतयो 'पि' अन्यत्र भिन्नाश्रया अप्यणुत्वमहत्त्वादयो धर्माः यस्मिन् 'पतन्ति' वर्तन्ते च । न कालभेदेनेत्याह - अनिशमिति । मुक्तसाधारण्यमाशङ्क्याह -विद्यादय इति । यस्माद्विष्णोरन्यत्राणुत्वमहत्वादिविविधशक्तयो धर्माः । विद्या आहिः ज्ञप्तिकारणं येषां ते तथोक्ताः । ज्ञानज्ञेया इति यावत् । हरौ विरुद्धधर्मसत्त्वे प्रमाणमाह - आनुपूर्व्येति । 'आनुपूर्वी श्रुतिर्वेदस्त्रयी चाम्नाय उच्यते' इत्यभिधानाच्छ्रुत्या सिद्धा इत्यर्थः । यच्छब्दस्य 'तद्ब्रह्माहं प्रपद्ये' इति उत्तरवाक्यगततच्छब्देनान्वयः) ॥ 5 ॥ ॥ इति दहराधिकरणम् ॥ 5 ॥ ______________________________________________________________ // 6. अनुकृत्यधिकरणम् ॥ BBsBh_1,3.6.1: %% BBsBhDÅp_1,3.6.1: अत्राधिकरणे 'कथं नु तद्विजानीयाम्' इति वाक्योक्तं ज्ञानार्थं ज्ञेयप्रार्थनाविषयत्वं वा 'कथं नु तद्विजानीयां किमु भाति' इति ब्रह्मज्ञानानुकूलाभिव्यक्त्याख्यभानप्रार्थनाविषयत्वरूपं वा आनुकूल्येन गृह्यमाणत्वं लिङ्गं ब्रह्मणि समन्वीयते । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति - अदृश्यत्वादिति/ 'उक्ताः' आनन्दमयाधिकरणे उदाहृतादृश्य इति वाक्ये इति भावः । उक्ता इत्यनन्तरं तत्र प्रविष्टमिति शेषः । प्रथमादिपदेनानिरुक्तत्वादेः, द्वितीयेन 'कथं नु तद्विजानीयां किमु भाति न भाति वा' (कठ. 5-14) इति समन्वेतव्यलिङ्गबोधकोत्तरार्धस्य च ग्रहणम् । न केवलं विष्णोः, किन्तु ज्ञानिसुखस्यापीत्यपेरर्थः । एवार्थो वापिशब्दः आनुमानिकसूत्रगतापिपदवत् । 'अज्ञेयत्वं' साकल्येनाज्ञेयत्वं दुर्ज्ञेयत्वमिति यावत् । चशब्दः परस्परसमुच्चये, आनुकूल्येन गृह्यमाणत्वरूपसमन्वेतव्यलिङ्गसमुच्चये वा । पूर्वश्रत्यनुसाराददृश्यत्वादय इति, एतच्छ्रुत्यनुसारादनिर्देश्यत्वमिति व्युत्क्रमः/ यद्यपि 'तदेतदिति' एतदेवोदाहर्तव्यम् । तथापि पूर्वपक्षे तच्छब्दार्थप्रदर्शनाय 'तेषाम्' इति पूर्ववाक्यैकदेशोपन्यासः । अत एव तत्त्वप्रदीपे तेषामिति प्रस्तुतिः पूर्वपक्षोत्थापिकेत्युक्तम् । तथाचेत्थं योजना - पूर्वमानन्दमयाधिकरणे ये ऽदृश्यत्वादयो गुणाः परमेश्वरस्योक्ताः । तत्र तेषु प्रविष्टमनिर्देश्यत्वमज्ञेयत्वं च 'तेषां सुखम्' इति प्रकृत्याम्नातेन 'तदेतत्' इत्यादिना काठकवाक्येन पूर्वपक्षिरीत्या समीपस्थात्तच्छब्दात् परामृष्टस्य 'ज्ञानिसुखस्यापि' ज्ञानिसुखस्यैवोच्यत इति । पूर्वार्धेनानिर्देश्यत्वस्योत्तरार्धे च 'किमु भाति न भाति' इत्यनेन दुर्ज्ञेयत्वपर्यवसिताज्ञेयत्वस्य चार्थादुक्तत्वादिति भावः । टीकायामदृश्यत्वपदस्यानिर्देश्यत्वपरत्वादनिर्देश्यत्वमिति पाठाभ्युपगमाद्वा न तद्विरोधः । अत्रानिर्देश्यत्वमज्ञेयत्वं चोच्यत इति फलोक्तिः, आनुकूल्येन गृह्यमाणत्वस्यैवात्र विचार्यत्वात् । तत्तु द्वितीयादिशब्दोपात्तवाक्येन चशब्देन वा सूचितमिति द्रष्टव्यम् । यत एवमतः पूर्वोक्तमयुक्तमिति भावः । अनेनानन्दमयाधिकरणोक्तादृश्यत्वाज्ञेयत्वरूपस्यानिर्देश्यत्वानिरुक्तत्वरूपस्य च तत्रान्यत्र च सत्त्वे ज्ञानिसुखे ऽतिव्याप्त्याक्षेपात् इतरमात्रनिष्ठत्वेत्वसम्भवाक्षेपात्फलतस्तेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । तथा चशब्दसूचितमानुकूल्येन गृह्यमाणत्वं विषयः । विष्णोरन्यस्य वेति सन्देहः । ज्ञानिसुखस्यैवेति पूर्वः पक्षः । अनिर्देश्यत्वाज्ञेयत्वे च तस्यैवेति फलं, सुखश्रुतिः, प्रकृतत्वादिरुपयुक्तिश्च सूचिता भवति । __________ BBsBh_1,3.6.2: %% ## %% BBsBhDÅp_1,3.6.2: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ 'इत्यनुकृतेः' इत्यनुभानश्रुतेरित्यर्थः । अनुभानं नाम तदिच्छानुरोधेन भानं क्रियाविशेषः । सूत्रे तस्येत्यस्यानुकृतेरित्यनेनापि सम्बन्धे तेनैवानुकरणप्रतिसम्बन्धिन आनुकूल्येन गृह्यमाणस्य तत्कर्तुः सूर्यादितेजसश्च लाभो भवतीति स्पष्टत्वात्तदुभयानुक्तिः । यद्वा - पूर्वसूत्रात्तदित्यस्य विपरिणतस्येहानुवर्तनादुभयलाभो भवतीत्याशयेन तदुभयानुक्तिः । न केवलं तस्येत्येतत् समन्वेतव्यानुकूल्येन गृह्यमाणत्वाख्यलिङ्गधर्मिणः, सूर्यादितेजसश्च परामर्शकं, किन्तु श्रुतिप्रतीकरूपमपि सर्वजगत्प्रकाशकत्वपरं चेत्याशयेन तद्धेत्वन्तरपरतया व्याचष्टे - तस्येति । 'इति वचनात्' इत्यनेन सूत्रे इत्युक्तेरिति शेषो दर्शितः । यद्यपि sÆtrabhëyayo÷ 'अनुभाति' इतिश्रुत्यनुसारादनुभानादिति वाच्यम् । तथापि तापिनी पाचिनी चैव शोषिणी च प्रकाशिनी । नैव राजन् रवेश्शक्तिः शक्तिर्नारायणस्य सा ॥ इति aitareyabhëyodÃh­tapÃdmavacanÃtsÆryÃdikart­kapratapanÃdikamapi परमात्माधीनमिति दर्शयितुमनुकृतेरित्युक्तम् । सूत्रे tadanusÃribhëye च चशब्दो द्वितीयसूत्रस्य वक्ष्यमाणव्याख्यानभेदेन सर्वजगत्प्रकाशकत्वरूपोक्तहेतुसमुच्चये वा, सूर्याद्यप्रकाश्यत्वरूपानुक्तहेतुसमुच्चये वा द्रष्टव्यः । सूत्रे समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य तत्त्वित्यस्यार्थमाह - परमात्मैवेति । न तु ज्ञानिसुखमित्येवशब्दार्थः । लिङ्गसमन्वयेन भवत्फलं दर्शयति - अनिर्देश्येति । अनिर्देश्यश्चासौ सुखरूपश्च इति वा, अनिर्देश्यं यत्सुखं तद्रूप इति वा विग्रहः । अत्र रूपशब्दो भिन्नक्रमः । तथा चानिर्देश्यं परमं सुखं परमात्मरूपमित्यन्वयः । एक इत्यादौ पुल्लिङ्गेन प्रकृतस्यैतदिति नपुंसकलिङ्गेन ग्रहणाय रूपशब्दप्रयोगः । उपलक्षणमेतत् । अनुग्राह्यस्चेत्यपि द्रष्टव्यम् । वस्तुतस्तु - वचनाच्चेतिशब्दस्य सुखरूपश्चेत्यपि सम्बन्धे तेनैवानुकूल्येन गृह्यमाणाख्यः साध्यधर्मी सूचित इति ध्येयम् । यद्यप्यनिर्देश्यत्वमज्ञेयत्वं चेत्युपक्रमादुभयं ग्राह्यं, न त्वेकं, सुखरूपमिति चाधिकम् । तथापि पूर्वपक्ष्युक्तसुखश्रुतेः सुखरूपे ब्रह्मणि सावकाशत्वज्ञापनाय 'तदेतत्' इतिवाक्योक्तमनिर्देश्यसुखरूपत्वमेव गृहीतम् । अज्ञेयत्वमपि द्रष्टव्यम् । यद्यप्यत्र bhëye लिङ्गद्वयस्यानुकूल्येन गृह्यमाणस्य वा अनिर्देश्यसुखरूपस्य वा विष्णुत्वे साध्ये साक्षाद्धेतुत्वं भाति । टीकायां तु - 'तदेतत्' इति श्रुतिस्थतच्छब्देन समीपोक्तज्ञानिसुखपरित्यागेन 'चेतनश्चेतनानाम्' (कठ. 5-13.) इति व्यवधानेन प्रकृतपरमात्मग्रहणे लिङ्गद्वयं हेतुत्वेन योजितम् । तथापि हेतुद्वयेन तच्छब्देन ज्ञानिसुखपरित्यागेन परमात्मन एव ग्रहणसिद्धौ तत एव तच्छब्दगृहीतस्य परमात्मन एवानिर्देश्यसुखरूपत्वं पर्यवस्यतीत्याशयेन bhëye लिङ्गद्वयस्य प्रकृतसाध्यहेतुत्वेनोक्तिरित्यविरोधः । केचित्तु - 'परमात्मैवानिर्देश्यसुखरूपः' इति bhëyamevÃnuk­tisÆtre 'आनन्दमयोभ्यासात्' इत्यादाविव समन्वेतव्यशब्दादेर्विष्णुपरत्व एव हेतुर्नोच्ये, किन्त्वनिर्देश्यं सुखमित्यत्र समीपोक्तज्ञानिसुखपरित्यागे हेतुरुच्यते इत्यत्र ज्ञापकं, टीकापि तदनुसारिणीत्याहुः । तथा चायं सिद्धान्ते श्रुत्यर्थः - एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं ये ऽनुपश्यन्ति धीराः ॥ (कठ. 5-12.) ॥ इति पूर्ववाक्ये 'य एको' ज्ञानानन्दाद्यभिन्नः समाभ्यधिकशून्यो वा यः सर्वमस्य वशे ऽस्तीति 'सर्ववशी' यः 'सर्वभूतान्तरात्मा' सर्वप्राणिनामन्तर्नियामकः 'य एकं' स्वस्वरूपं बहुधा करोति नियम्यानन्त्यात् । 'तं' प्रकृतम् 'आत्मस्थं' जीवहृदयस्थितं ये ऽधीराः' ज्ञानिनः अनुपश्यन्तीति प्रकृता ये ज्ञानिनस्तेषामेव 'शाश्वतं सुखं' नित्याभिव्यक्तसौख्यं नेतरेषाम् । अनेन ब्रह्मसामर्थ्यमुक्तं भवति । एवं 'नित्यो नित्यानाम्' इति वाक्यमपि ब्रह्ममाहात्म्यपरतया व्याख्येयम् । 'तदेतत्' इत्यादिनापि प्रकृतभगवत्स्वरूपमेव विशेषतः प्रतिपाद्यते इति । मन्यन्ते इत्यस्योत्तरत्रान्वयः । तथा च 'यतो वाचो निवर्तन्ते' (तै. 2-4-1.) 'एषो ऽस्य परम आनन्दः' (बृ. 6-3-32.) इत्यादौ प्रसिद्धम् अनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामिति मन्यन्ते इत्यानुकूल्येन गृह्णन्ति । ज्ञानार्थं तद्भानं वा प्रार्थयन्ते । 'किमु भाति न भाति वा' इति तस्य दुर्ज्ञेयत्वं च वदन्ति ज्ञानिनः । तत् ब्रह्मणो रूपं स्वरूपभूतं सुखमेतदेकं रूपं बहुधा यः करोतीतिप्रकृतेश्वररूपाभिन्नमिति मन्यन्ते ज्ञानिन इति । एतच्छब्दस्येश्वरपरत्वे ऽपि रूपशब्दसामानाधिकरण्यात् नपुंसकलिङ्गतोपपत्तिः । तदुक्तं न्यायविवरणे - 'यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इति' / kÃÂhakabhëye तु - तद् 'गुह्यं ब्रह्म सनातनम्' इत्युपक्रान्तम् । 'रूपं रूपं प्रतिरूपो बभूव' (कठ. 5-9.) इति जीवस्य प्रतिबिम्बत्वमुक्तम् । रूपशब्देन प्रकृतमेतत् 'एकं रूपम्' इत्यत्र प्रकृतं च भगवद्रूपम् 'अनिर्देश्यम्' इत्थमिति साकल्येन निर्वक्तुमशक्यं परमं सुखमिति मन्यन्ते ज्ञानिन इति सुखरूपत्वविधिपरतया व्याख्यातम् । bhëye ऽप्यनिर्देश्यसुखरूप इत्येतावन्मात्रग्रहणेन श्रुतौ सुखरूपत्वं विधेयमिति सूचितम् । तदनिर्देश्यपरमसुखात्मकं भगवद्रूपं तत्परसादमृते किमु भाति न भाति वेति सम्यग्भाति न भातीति कथं न्वहं जानीयामिति शिष्टवाक्यार्थस्तत्रैवोक्तः । विवृतं चैद्व्यासतीर्थीये - 'तत्' अनिर्देश्यपरमसुखात्मकं भगवद्रूपं तत्प्रसादमृते किमु सम्यग्भाति? न भाति वाति? इति प्रश्नोत्तरभूतम् एकं निश्चितार्थं 'कथमहं विजानीयां' न केनापि प्रकारेणेति । अत्रेतिशब्द उभयान्वयी । तथा च किमु भातीति प्रश्नस्योत्तरभूतं न भातीतिवाक्योक्तमेकमज्ञेयत्वरूपमर्थमिति योजना । केचित्तु - यदेवं ब्रह्म तत्प्रसादमृते 'नु' इदानीं 'कथमहं विजानीयाम्' प्रार्थनीयां लिङ् । न कथमपीत्यर्थः । ज्ञानिवाक्यानुकरणमेतत् । भगवत्प्रसादादपि किं साकल्येन तज्ज्ञानं भवतीति नचिकेता यमं पृच्छति - किमु भातीति । उशब्दः सम्यगित्यर्थे । किम्वित्येकं वा । तथात्वे सम्यगिति शेषः । उत्तरमाह यमः - न भातीति । vÃÓabdo«a'vadhÃraïe / न भात्येवेति व्याख्याति । __________ BBsBh_1,3.6.3: %% BBsBhDÅp_1,3.6.3: ननु 'तमेव भान्तम्' इति वाक्ये सूर्यादितेजसां परमात्माधीनप्रकाशकर्तृत्वस्य 'तस्य भासा' इतिवाक्ये च सर्वस्य जगतस्तत्प्रभाप्रकाश्यत्वस्य च श्रवणेन असिद्धिपरिहारे कुतस्तयोर्विष्णुत्वसाध्येनाव्यभिचरितत्वम्, येन तल्लिङ्गद्वयबलात्समीपोक्तज्ञानिसुखपामर्शपरित्यागः स्यादित्यत आह - न हीति ॥ सर्वमित्युभयान्वयी । भातीति शेषः । तथा च 'हि' यस्मात् 'सर्वं' सूर्यादितेजः ज्ञानिसुखमनुसृत्य 'न भाति' न प्रकाशते । तथा 'तद्भासा' तस्य ज्ञानिसुखस्य प्रकाशेन 'सर्वं' जगत् 'न भाति' न प्रकाशते चेत्यर्थः । वक्ष्यमाणप्रमाणविरोधादिति भावः । चशब्दः समुच्चये । अतो न लिङ्गद्वयमन्यत्रावकाशवदिति वाक्यशेषः । __________ BBsBh_1,3.6.4: %<'अहं तत्तेजो रश्मीत्' इति नारायणभासा हि सर्वं भाति ॥ 22 //>% BBsBhDÅp_1,3.6.4: अस्त्वेतदुभयं ज्ञानिसुखे ऽनुपपन्नम् । तथाप्यनेन कुतः परमात्मनो ग्रहणं, अस्य परमात्मत्वसाध्यसामानाधिकरण्यानिश्चयादित्यतस्तत्र द्वितीयसूत्रस्थापिपदेन सूचितां श्रुतिमाह - अहमिति ॥ अहमितीत्यनन्तरं श्रुतेरिति शेषः । इतिशब्द आद्यार्थे । तेन 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' (कठ. 5-15.) इत्याथर्वणश्रुतिरपि गृह्यते । नारायणेति । नारायणाधीनभासेत्यर्थः । हिशब्दो यत इत्यर्थे, प्रसिद्धौ च । 'सर्वं' सूर्यादितेजः 'भाति' प्रकाशते । यद्वा - 'नारायणभासा' नारायणीयभासा 'सर्वं' जगत् 'भाति' प्रकाशस्य इत्यर्थः । 'इति ज्ञायते' इति शेषः । श्रुतौ 'रश्मीत्' इत्यनेन सूर्यादितेजसां नारायणाधीनप्रकाशकर्तृत्वस्य, 'तेजः' इत्यनेन सर्वस्य जगतो नारायणीयप्रकाशप्रकाश्यत्वस्य चोक्तत्वादिति भावः । 'अहम्' इति, श्रुतिस्त्वन्तर्नये व्याख्याता । अनेन - तदुक्तमित्यतः सूत्रे तदित्यनुवर्तते । तस्येत्यावर्तते विपरिणम्यते च । असम्भवादिति चानुवर्तते । तथा च - तदेतदिति मन्यन्ते ऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयाम् ॥ (कठ. 5-14.) ॥ इत्यानुकूल्येन गृह्यमाणं तदेतच्छब्दपरामृश्यं सुखम् अनिर्देश्यं सुखं तत्तु विष्णुरूपमेव, न समीपोक्तज्ञानिसुखम् । कुतः? 'तस्य' सूर्यादितेजसः 'तस्य' आनुकूल्येन गृह्यमाणस्य सुखस्य तस्मिन् 'तमेव भान्तम्' इति 'अनुकृतेः' अनुभानश्रवणात्तस्यैतदधीनप्रकाशकर्तृत्वश्रवणादस्यान्यतेजोनियन्तृत्वश्रवणादिति यावत् । तथा तस्य सर्वस्य जगतस्तस्य तत्प्रकाशप्रकाश्यत्वस्य 'तस्य भासा' (कठ. 5-15.) इति श्रुतावुक्तत्वात्तस्य सर्वजगत्प्रकाशत्वोक्तेरिति यावत् । तस्य च लिङ्गद्वयस्य 'अहं तत्तेजः' (चतुर्वेदशिखा.) इत्यादिश्रुत्या स्मृत्या च तस्मिन्विष्णावेव निश्चयेनोपपत्तेर्ज्ञानिसुखे च 'असम्भवात्' अनुपपत्तेः । तथा तस्मिन्नुपसंहारे तस्यानुकूल्येन गृह्यमाणस्य 'न तत्र सूर्यो भाति' इति वाक्ये तस्य सूर्याद्यप्रकाश्यत्वस्यचोक्तेश्चेति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.6.5: %% ## %% BBsBhDÅp_1,3.6.5: यदेतल्लिङ्गद्वयस्य विष्णुनिष्ठत्वम् 'अहम्' इति श्रुत्योपपादितम् । तत्स्मृत्याप्युपपादयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति - अपीति ॥ इति स्मर्यत इत्यन्वयः । 'यत्' आदित्यादिषु स्थितं तेजस्तत् 'मामकं' मदधीनं मदीयं च, मत्तेज एवादित्यादिषु प्रेरकत्वेनास्ति । तदेवाखिलं जगत् 'भासयते' प्रकाशयतीति गीतास्मृत्यर्थः । __________ BBsBh_1,3.6.6: %% BBsBhDÅp_1,3.6.6: किं च पाठके ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमग्निः' इत्याद्यानुकूल्येन गृह्यमाणस्य सुखस्य सूर्याद्यप्रकाश्यत्वमुच्यते । तच्च विष्णोरेव स्मर्यते, अतो विष्णुरेव 'तदेतत्' इत्यत्र प्रतिपाद्यः, न ज्ञानिसुखमिति सूत्रस्यार्थान्तरमपिपदस्य युक्तिसमुच्चयार्थत्वं चाभिप्रेत्य तां स्मृतिमुदाहरति - न तदिति ॥ अत्रापीतिशब्दस्य स्मर्यत इत्यन्वयः । ज्ञानिनो 'यद्गत्वा' यत्प्राप्य पुनस्तस्मान्ननिवर्तन्ते, तन्मम परमं 'धाम' स्वरूपं, तदेतद्धाम सूर्यो 'न भासयते' न प्रकाशयते, एवं 'शशाङ्कः' चन्द्रः । यदा चैवं तदा कुतो ऽयमवमो ऽग्निरिति गीतास्मृत्यर्थः । अनेन - पूर्वव्याख्याने न केवलमनुकृत्यादिः 'अहं तत्तेजः' इति श्रुत्यन्तरे 'तमेवभान्तमनुभाति' इत्याथर्वणादौ विष्णुधर्मत्वेन श्रूयते, किन्तु यदादित्येति स्मर्यतेपीति श्रुतिसमुच्चयार्थे ऽपिशब्दः । द्वितीयव्याख्याने तु 'तमेव भान्तमनुभाति' इत्युत्तरवाक्योक्तानुकृत्यादिहेतोः 'न तत्र सूर्यो भाति' इति पूर्ववाक्योक्तसूर्याद्यप्रकाश्यत्वहेतोश्च समुच्चये ऽपिशब्दः । तथा च न केवलं 'तदेतत्' इत्यत्रोक्तानुकूल्येन गृह्यमाणस्य विष्णुत्वरूपप्रधानसाध्ये हेतूकृतमनुकृत्यादिकम् 'अहं तत्तेजो रश्मीत्' इत्यादौ श्रूयते, किन्तु यदादित्येति स्मर्यते ऽपीति वा अपिः । किञ्च - यतो न केवलं प्रथमसूत्रोक्तलिङ्गद्वयं, किन्तु ततो ऽन्यदपि 'न तत्र' इति काठकवाक्ये तस्यानुकूल्येन गृह्यमाणस्योक्तं सूर्याद्यप्रकाश्यत्वरूपं लिङ्गं तस्य विष्णोः सम्बन्धित्वेनैव 'न तत्' इति स्मर्यते । अतस्तदेतत् 'कथं नु तद्विजानीयाम्' इत्यत्र विष्णुरेव प्रतिपाद्य इति वा सूत्रस्यार्थद्वयमुक्तं भवति । 'न तत्र' इत्यादेरयमर्थः । पूर्वं ब्रह्म न सम्यग्भातीति तस्य दुर्ज्ञेयत्वमुक्तं, तत्कुत इत्यतः इदमुच्यते - यस्यैवंविधं सुखं रूपं 'तत्र' ब्रह्मणि सूर्यो 'न भाति' तन्न प्रकाशयतीति यावत् । चन्द्रतारकमिति द्वन्द्वैकवद्भावः/ एवं तत् विद्युतो ऽपि 'न भान्ति' न भासयन्तीति । 'तमेव भान्तम्' इत्युत्तरवाक्यं तु यद्यपि व्यासतीर्थकृताथर्वणटीकायाम् - 'एतत्समाख्यारूपमाथर्वणवाक्यं' 'भान्तं' भासयन्तं परमात्मानमनुसृत्यैव सूर्यादयो 'भान्ति' प्रकाशते इति व्याख्यातम् । तथापि टीकानुसारात् 'सर्वं' सूर्यादितेजः 'भान्तं' प्रकाशमानं भगवन्तमनुसृत्यैव 'भाति' प्रकाशते । 'तस्य' भगवतो 'भासा' प्रकाशेन 'इदं सर्वं' जगति 'भाति' प्रकाश्यत इति व्याख्येयम् । व्यासतीर्थीयं तु व्याख्यानान्तरं टीकाकृदभिप्रेतं भविष्यतीति तद्विरोधः ॥ 6 ॥ ॥ इति अनुकृत्यधिकरणम् ॥ 6 ॥ ______________________________________________________________ // 7. वामनाधिकरणम् ॥ BBsBh_1,3.7.1: %% BBsBhDÅp_1,3.7.1: अत्राधिकरणेर् इशाननामसमन्वयः क्रियते । श्रुत्यादिसङ्गतिं विषयसंशयौ च सूचयति - विष्णुरेवेति । जिज्ञासासूत्रे विष्णुरेवसर्वैर्मुमुक्षुभिर्मोक्षार्थं जिज्ञास्य इत्युक्तमित्यर्थः । न च तत्र जिज्ञास्यत्वायोगव्यवच्छेद एव कृतः, न त्वन्ययोगव्यवच्छेद इति वाच्यम् । अन्यस्यापि जिज्ञास्यत्वे तस्यापि मोक्षदातृत्वापत्त्या 'यतो नारायणप्रसादमृते' इत्यादिविवरणानुपपत्तेरन्ययोगव्यवच्छेदस्यापि तत्राभिप्रेतत्वात् । अतो ऽत्रैवकार उभयान्वयितया व्याख्येयः । ततः किमित्यत आह - तत्रेति । इदं चावर्तते । तत्रेत्यव्ययं तदित्यर्थे ऽपि । तथा च 'अथातो ब्रह्मजिज्ञासा' इति यत्पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तं 'तत्र' जिज्ञास्यत्वे 'तत्रर्' 'इशानो भूतभव्यस्य' इत्युक्त्वा आम्नाते 'ऊर्ध्वम्' इति काठकवाक्ये 'कश्चिर्त्' इशानो धर्मित्वेन प्रतीयते । कथम्? यतो ऽयं 'सर्वदेवोपास्यः' तैर्जिज्ञास्यः प्रतीयते अत इति वाक्ययोजना । न च वायोः सर्वदेवोपास्यत्वे ऽपि न विष्णोस्सर्वदेवोपास्यत्वहानिरिति वाच्यम् । तावतापि सर्वैर्मुमुक्षुभिर्विष्णुरेव जिज्ञास्य इति नियमस्यासिद्धेः । न च श्रुतिगतविश्वेदेवशब्दस्य गणविशेषवाचित्वात् सर्वदेवोपास्य इत्युक्तिरनुपपन्नेति वाच्यम् । गणविशेषपरत्वे तस्य गुणाधिक्यासिद्ध्या सर्वदेवपरत्वावश्यंभावात् । अनेनर् - इशानशब्दस्यान्यनिष्ठत्वाक्षेपमुखेन फलतो मुमुक्षुकर्तृकजिज्ञास्यत्वस्यान्यनिष्ठत्वाक्षेपात् जिज्ञासाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । तथेशानाख्यो विषयश्च सूचितः । __________ BBsBh_1,3.7.2: %% #<शब्दादेव प्रमितः । BBs_1,3.24 |># %% BBsBhDÅp_1,3.7.2: सयुक्तिकं पूर्वपक्षयति - स चेति ॥ अत्रेत्थं योजना - 'स च' सर्वदेवोपास्यश्चेशानो वायुरेव भवेत्, न विष्णुः । कुतः? अत्र प्राणव्यवस्थापकत्वश्रवणात् । तथा मध्यमत्वोक्तेः सर्वदेवतोपास्यत्वोक्तेश्च । न चैषां वाय्वेकनिष्ठत्वासिद्धिः । यतो ऽयं वायुः 'एवमेवैष प्राणः' (प्रश्न. 3-4.) 'यो ऽयं मध्यमः' 'कुविदङ्ग' (­. 7-91-1.) इत्यादिना वाक्येन प्राणव्यवस्थापकत्वदिमान् प्रतीयते, अत इति । काठके हि - अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतिर् । इशानो भूतभव्यस्य ॥ (कठ. 4-12.) ॥ इत्यनेन भगवतो ऽङ्गुष्ठमात्रत्वं पूर्णषड्गुणत्वं देहमध्यस्थत्वं भूतभविष्यद्वर्तमानेशानत्वमित्यादिमाहात्म्यमभिधायेशानपदोक्तस्य तस्यैव 'ऊर्ध्वम्' इत्यादिना महिमान्तरमुच्यते । तत्र मध्यशब्दः सिद्धान्ते ऊर्ध्वंप्रत्यक्छब्दसमभिव्याहारात् देशविशेषवचनः, नत्ववान्तरेश्वरत्वादिरूपमध्यमत्वार्थकः । तथा च यः प्राणाख्यरूपेण 'प्राणं' प्राणाख्यवायुमूर्ध्वम् 'उन्नयति' उद्गमयति ऊर्ध्वगतिमत्तया प्रेरयति । अपानरूपी चापानाख्यं वायुं 'प्रत्यक्' अधस्ताद्विण्मूत्रादिनिष्कासनहेतुतया 'अस्यति' निरस्यति प्रेरयतीति यावत् । तं 'देहमध्ये' हृदये 'आसीनम्' उपविष्टं 'वामनं' सौन्दर्यप्रधानाः स्त्रियो वामाः ताः नेतारं विष्णुं 'विश्वे देवाः' सर्वे देवाः 'उपासते' जिज्ञासन्त इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्विदं वायुपरं मत्वा मध्यशब्दो ऽयो ऽयं मध्यमः' इति श्रुत्यन्तरसमाख्यानान्मध्यमेश्वरत्ववचनो न देशविशेषवचन इत्याह । 'एवम्' इति षट्प्रश्नवाक्यं च 'यथा samrìevÃdhik­tÃnviniyuÇkte एतान्ग्रामानधितिष्ठस्वेति' इति दृष्टान्तवाक्येन सह व्याख्येयम् । तत्प्रकारस्तु - यथा 'सम्राट्' सार्वभौमः 'अधिकृतान् नियोगिनो 'धिकृत्य विनियुङ्क्ते' / कथम्? त्वम् 'एतान्' पाटलीपुत्रादीन् ग्रामान् 'अधितिष्ठस्व' तदाधिपत्येन तिष्ठस्वेति । 'एवमेवैषः' 'आत्मत एष प्राणो जायते' (प्रश्न. 3-2.) इत्यात्मजातत्वेनोक्तो मुख्यप्राणः 'इतरान्' भिन्नान् स्वजन्यत्वेनोपचारेणात्मप्रविभागान् प्राणान् वायून् पृथक्स्थानेषु हृदयादिषु स्थापयतीति । 'यो 'यम्' इत्यादिबृहदारण्यकवाक्यम् । तत्र हि पूर्वं वागादीनां मृत्युग्रस्तत्वमुक्त्वा 'अथैनमेव नाप्नोत्' इत्यनेन मुख्यप्राणस्य तदनात्तत्वेन तेभ्यः श्रैष्ठ्यमभिधाय 'यो 'यम्' इत्यनेन प्राणशब्दवाच्येषु विष्णुवायुतदितरेषु चेतनेषु त्रिषु विष्णोरुत्तमत्वादन्येषामधमत्वाद्वायोर्मध्यमत्वादस्मान्निमित्ताद्वा अवान्तरेश्वरत्वाद्वा मुख्यप्राणस्य sarvottamatvarÆpakëÂhÃtvÃvirodhimadhyasthatvamevocyate, न तु मध्यदेशस्थत्वम् । तथा तत्रैव चतुर्थाध्याये ऽअयं वाव शिशुः यो ऽयं मध्यमः प्राणः' (बृ. 4-2-1.) इति चन्द्रिकोदाहृते वाक्ये स्थूलदेहाख्यविस्तृतप्रदेशगतलिङ्गशरीररूपगृहे विष्णुरूपायां स्थूणायाम् अन्नाख्येन श्रीरूपेण दाम्ना बद्धो गोवत्सरूपोवायुर्मध्यमत्वेनोच्यते । कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥ इति ऋङ्मन्त्रे 'अङ्ग' इति प्रियसम्बोधनम् । तथा च ये देवाः वायोः 'नमसा' नमस्कारोपलक्षितसेवादिना 'वृधासः' वृद्धा ज्ञानादिगुणपूर्णाः 'अनवद्यासः' अनवद्याः अज्ञानरागाद्यवद्यविधुराश्च पुरा ससूर्या आसन् । ते 'कुवित्' क्वचिद्रहस्यस्थाने सूर्येण साकं 'मनवे' ज्ञानिने 'बाधिताया' संसारक्लेशवद्भिः शरणं प्राप्ताय 'वायवे' वायुमुद्दिश्य 'उषसम्' उष प्रकाशे, असुन्, बुद्धिम् 'अवासयन्' तद्विषयामकुर्वन्निति श्रुत्यर्थः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ 'वामनशब्दात्' वामनश्रुतेः । एवकारो वायुलिङ्गसद्भावात् वायुरेवेशानः किं न स्यादिति चोद्यपरिहाराय लिङ्गेभ्यः श्रुतेः प्राबल्यमाह । यथोक्तं सुधायाम् - एवशब्दव्याख्यानं बलवदिति 'शब्दादेव प्रमितः' इति यथेति । समन्वयसूत्रादनुवृत्तस्य तदित्यस्यार्थो विष्णुरिति । विधेयभूतविष्णुत्वस्यान्वययोग्योद्देश्यद्योतनायेतिशब्दप्रयोगः । आवर्तते चायम् । इतिशब्दात्परमपि एवशब्दो योज्यः । तेनानुवृत्तस्तु शब्दो व्याख्यातः । तथा चर् 'इशानो भूतभव्यस्य' (कठ. 4-12.) इति श्रुतर् इशानो विष्णुरेव भवेत् । कुतः? यस्तत्र प्रमितो विष्णावेव mahÃyogavidvadrƬhibhyÃæ प्रसिद्धो 'मध्ये वामनम्' इतिश्रुतो वामनशब्दस्तस्मादेवेति योजना । प्रमितपदं श्रुतेर्निरवकाशत्वसूचकम् । अनेन सूत्रे इतिशब्दो ऽध्याहार्य इति सूचितम् । तथा चर् 'इशानो भूतभव्यस्य' इतिश्रुतरिशानः 'तत्तु' विष्णुरेव भवेत् । कुतः? यस्तत्र विष्णावेव प्रमितो mahÃyogavidvadrƬhibhyÃæ प्रसिद्धो ऽन्यत्र निरवकाशो 'मध्ये वामनमासीनम्' (कठ. 5-3.) इतिश्रुतो लिङ्गात्प्रबलो वामनशब्दस्तच्छ्रुतिस्तस्मादिति सूत्रार्थः । __________ BBsBh_1,3.7.3: %% BBsBhDÅp_1,3.7.3: सूत्रे एवकारप्रयोगेन सूचितं श्रुतेः प्राबल्यं लिङ्गस्य प्राबल्यनिषेधमुखेन दर्शयति - न हीति ॥ श्रुतेरिति पञ्चमी । हिशब्दो वक्ष्यमाणप्रमाणविरोधादिति हेतुसूचकः । तथा च 'हि' यस्मात् न श्रुतेर्लिङ्गं बलवत्, किन्तु दुर्बलमेव । तस्माल्लिङगात् प्रबलात् वामनशब्दादेवेशानो विष्णुरेवेत्यर्थः । __________ BBsBh_1,3.7.4: %<श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णयः । इति स्कान्दे />% BBsBhDÅp_1,3.7.4: कुतो न श्रुतेर्लिङ्गं बलवदित्यतस्तथासति श्रुतेर्लिङ्गात्प्राबल्यवचनविरोधापत्तेरित्याशयेन तद्वाक्यं पठति - श्रुतिरिति ॥ इति स्कान्द इत्यनन्तरं वचनादिति शेषः । अस्य न हीत्यनेनान्वयः । वाचकशब्दःश्रुतिः । असाधारणधर्मो वा, तद्बोधकशब्दो वा लिङ्गम् । निर्णीतस्यान्यत्र समानोक्तिः समाख्या । सा द्विविधा - अर्थतश्शब्दतो ऽपीति । समभिव्याहृतपदैरेवाकाङ्क्षापूर्तौ तच्छान्त्यर्थं पदान्तरनिरपेक्षाणि पदानि वाक्यम् । एकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणम् । अनुक्तस्थानसमुच्चये तथेतिशब्दः । अनेकप्रमेयप्रतिपादकमेकार्थतात्पर्ययुक्तं वचनं स्थानम् । अत्र 'वाक्यं प्रकरणं स्थानं समाख्या च तथाविधा' इत्यनुव्याख्यानुसारेण समाख्यायाः स्थानानन्तर्यमेव ग्राह्यं, न त्वत्रोक्तक्रमानुसारेण वाक्याद्यपेक्षया प्राथम्यम् । अत्रोक्तक्रमस्याविवक्षितत्वात् । उक्तं हि प्रमाणलक्षणटीकायां - समाख्यादित्वेन ग्रहणं 'श्रुतिर्लिङ्गं समाख्या च' इत्यविवक्षितक्रमं वाक्यमनुसृत्येति । अत एव जैमिनिः - 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति स्मृत्युक्तादन्यथाक्रममाह - पूर्वंपूर्वमिति । पूर्वोद्दिष्टमित्यर्थः । एकत्र समवेतं विरुद्धमिति च शेषः । 'बलीयः' अतिशयेन स्वभावतो बलवत् यथात्रैवाधिकरणे अनन्तरोद्दिष्टलिङ्गापेक्षया पूर्वोद्दिष्टा वामनश्रुतिः स्वतः प्रबला/ वाक्यापेक्षया प्रबलं लिङ्गम्/ यथा - दहराधिकरणे दहराकाशस्य साक्षात्सर्वाधारत्वप्रापकात् 'किं तदत्र विद्यते ..... उभे अस्मिन् द्यावापृथिवी' (छां. 8-1-2,3.) इति वाक्यात्प्रबलं विष्णोस्तत्प्रापकापहतपाप्मत्वादिकं लिङ्गम् । प्रकरणापेक्षया प्रबलं वाक्यम्/ यथा - ज्योतिर्दर्शनात् इत्यधिकरणे जीवस्य 'हृद्यन्तर्ज्योतिः' (बृ. 6-3-7.) इतिवाक्यबोध्यज्योतिष्ट्वसाधकाज्जीवप्रकरणात्प्रबलं विष्णोर्ज्योतिष्ट्वप्रापकं 'कतम आत्मा' (बृ. 6-3-7.) इति प्रश्नवाक्यम् । स्थानापेक्षया प्रबलं प्रकरणम् । यथा - समग्रोपनिषदर् इश्वरपरत्वसाधकात् षट्प्रश्नरूपस्थानात् प्रबलम् 'आत्मत एष प्राणो जायते' (प्रश्न. 3-3.) इत्येतत्खण्डरूपं मुख्यप्राणप्रकरणम् । अत एवात्राधिकरणे षट्प्रश्नोक्तप्राणव्यवस्थापकत्वादीनां मुख्यप्राणलिङ्गत्वमुपेत्य श्रुत्या बाध उक्तः । समाख्यापेक्षया प्रबलं स्थानम् । यथा - अन्नमयादिशब्दानां कोशपरत्वसाधकात् 'अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्' (याज्ञिकी. 66.) इति नारायणानुवाकसमाख्यायाः प्रबलं तेषां विष्णुत्वसाधकं ब्रह्मपरानेकप्रकरणसन्दर्भरूपं स्थानम् । एतान्येव ÓrutyÃdinÃr'thanirïayasthalÃni / आद्यया समाख्यया निर्णेतव्यं यथा - पुरुषसूक्तसमाख्यया वैश्वानरस्य विष्णुत्वम् । द्वितीयया यथा - अम्भ्रणीसूक्तसमाख्यया विश्वकर्मसूक्तोक्तस्याजस्य विष्णुत्वम् । अस्त्वेवं ततः किमित्यत आह - एवमिति । विरुद्धैतेषां समवाये सति प्रबलेन पूर्वेणोत्तरबाधे च सति 'आगमनिर्णयः' आगमार्थस्य विप्रतिपन्नस्यैतैः निर्णयो भवतीत्यर्थः । __________ BBsBh_1,3.7.5: %% BBsBhDÅp_1,3.7.5: नन्वस्तु श्रुतेः स्वभावतः प्राबल्यम् । तथापि बाहुल्येन पूर्वपक्ष्युक्तलिङ्गानामपि प्राबल्यात्साम्येनानिर्णय एवेत्यत आह - तच्चेति ॥ चस्त्वर्थः । लिङ्गमिति समुदायैकवचनम् । तथा च 'तत्' पूर्ववाद्युक्तं लिङ्गजातं तु विष्णोरेव युक्तम्, न वायोरित्यर्थः । तथा च बाहुल्ये ऽपि लिङ्गानां सावकाशत्वात्तेभ्यः श्रुतेरेकस्या अपि निरवकाशायाः प्राबल्यान्नानिर्णय इति भावः । ननु न लिङ्गं विष्णौ सावकाशं, पूर्वपक्ष्युदाहृतसमाख्यारूपश्रुत्यन्तरेण तस्य प्राणनिष्ठतयैवोक्तत्वादित्यत आह - तस्यैवेति । 'तद्वै त्वम्' इति श्रुतौ 'तस्य' विष्णोः प्राणत्वस्य प्राणशब्दवाच्यत्वस्योक्तेरुक्तत्वादित्यर्थः । एवं 'अत एव' इत्यत्राध्यात्मिकाशेषशब्दस्य समन्वयं ब्रुवता तथा - 'शास्त्रदृष्ट्या' इत्यत्रान्तर्यामिपरत्वं ब्रुवता सूत्रकारेणेतरव्यावृत्त्या तस्यैव प्राणत्वोक्तेः साधितत्वादित्यपि व्याख्येयमेतत् । तथा च श्रुत्यन्तरे प्राणनिष्ठतया लिङ्गस्योक्तावपि न तद्विरोधः । तस्य प्राणस्य विष्णुत्वाभ्युपगमादिति भावः । ननु तथापि 'कुविदङ्ग' इति ऋचि वायुनिष्ठतया लिङ्गोक्तेस्तद्विरोध इत्यस्यापीदमेवोत्तरम् । अस्मिन् पक्षे प्राणत्वमिति वायुत्वमुपलक्ष्यते । तथा चान्तर्नये आधिदैविकाशेषशब्दसमन्वयं ब्रुवता सूत्रकारेण 'तस्यैव' विष्णोरेव 'प्राणत्वोक्तेः' वायुशब्दवाच्यत्वरूपवायुत्स्योक्तत्वादित्यर्थः । तथा च न तद्विरोधोपीति भावः । न च सिद्धान्ते ऽपि स्थानापेक्षया प्रबलात्प्रकरणात् 'एवमेवैषः' इतिश्रुत्यन्तरगतप्राणशब्दस्य, तथा 'यो ऽयं मध्यमः' (बृ. 3.5-21.) इत्यस्य, तथा 'कुविदङ्ग' इति मन्त्रस्थवायुशब्दस्य मुख्यवायुपरत्वं, तत्रोक्तलिङ्गानामपि तत्परत्वमुपेत्य तेषां श्रुत्या बाधस्योक्तत्वात् कथं श्रुत्यन्तरस्थप्राणवायुशब्दयोः विष्णुपरत्वाङ्गीकारेण समाधानम् । अत एव चन्द्रिकायाम् - मध्यमशब्दो ऽपि 'ऊर्ध्वं प्राणम्' (कठ. 2-2-3.) इति प्राणस्य स्थानान्तरनिर्देशात्तत्यागेन मध्यमस्थानस्थब्रह्मपरः, न तु श्रुत्यन्तरे मध्यमशब्दोक्तप्राणपर इत्युक्तम् । अतः 'एवमेवैषः' (प्रश्न. 3-4.) इति वाक्यं स्थानात्प्रकरणस्य प्राबल्ये उदाहृतमिति वाच्यम् । उक्तरीत्या मुख्यतः श्रुत्यन्तरगतप्राणशब्दादेर्ब्रह्मपरत्वेन लिङ्गानां तत्तदन्तर्यामिनिष्ठत्वे ऽपि समाकर्षन्यायेनान्यपरत्वस्याप्यङ्गीकारात् । श्रुत्यन्तरोक्तलिङ्गानामन्यनिष्ठत्वे ऽपि वा नानुपपत्तिः । न चैवं काठकोक्तलिङ्गानामप्यन्यनिष्ठत्वापत्त्या अन्येषामीशानत्वाद्यापत्तिः । निरवकाशश्रुत्या काठकोक्तलिङ्गानां विष्णुनिष्ठतानिर्णयोपपत्तेः । ननु तथापि कथमीशानो विष्णुर्भवेच्छ्रुतावीशानस्याङ्गुष्ठपरिमितत्वोक्तेः । सर्वगते च हरौ तदयोगात् । न च व्योमवत्सर्वगतस्याप्यणुत्वं युज्यत इति प्रतिपादितमिति वाच्यम् । तथापि 'अङ्गुष्ठमात्रः' इति तन्मात्रपरिमाणत्वोक्तेरयोगात् । न च 'अङ्गुष्ठमात्रः' इत्यत्र श्रुतः परिमाणार्थको मात्रच्प्रत्यय एव, न त्ववधारणार्थको मात्रशब्दः । 'देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि' इति स्मृतौ मित इत्यनेन परिमाणस्यैवोक्तेः । तथा च नानुपपत्तिरिति वाच्यम् । तथात्वे ऽङ्गुष्ठमात्रत्वाभिधात्र्याम् 'अङ्गुष्ठमात्रः' (कठ. 4-12.) इति श्रुतौ 'मध्य आत्मनि' इत्यस्य स्मृतौ हृदीत्यस्य च वैयर्थ्यापातात् । तन्मात्रपरिमितत्वोक्त्यर्थं हि तत्र हृदयरूपसूक्ष्मस्थानोक्तिः । तस्मादवधारणार्थकमात्रशब्द एवायमङ्गीकार्यः उक्तं हि चन्द्रिकायाम् - मात्रशब्दस्यावधारणार्थकत्वादिति । __________ BBsBh_1,3.7.6: %% ## %% BBsBhDÅp_1,3.7.6: तथा च सर्वगते हरावङ्गुष्ठमात्रत्वोक्तिरनुपपन्नेति नात्रेशानो विष्णुरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदक्षराणि व्याचष्टे - हृदीति ॥ सर्वगतस्यापीत्यनेन तुशब्दो यद्यपितथापीत्यर्थतया व्याख्यातः । हृद्यपेक्षयेत्यनेन सूचितहेतोरन्वययोग्यं साध्यं दर्शयति - तस्येति । योजना तु - यद्यपि विष्णुः सर्वगतस्तथापि 'तस्याङ्गुष्ठमात्रत्वम्' अङ्गुष्ठमात्रत्वोक्तिर्युज्यते । कथम्? यतो 'हृद्यवकाशोपेक्षया' हृदि विद्यमानो यो ऽयमवकाशो ऽङ्गुष्ठपरिमितदेशस्तदपेक्षया तत्राभिव्यक्ततावत्परिभितभगवन्मूर्तिविशेषमपेक्ष्य तस्य विष्णोरङ्गुष्ठमात्रत्वम् अस्त्यत इति/ यद्वा - 'हृद्यवकाशापेक्षया' हृदि विद्यमानावकाशमपेक्ष्य तत्सम्बन्धात्तस्याङ्गुष्ठमात्रत्ववचनं युज्यत इत्यावृत्तिं विना योजना । प्रथमपक्षे शक्त्यापरिमिते ऽपि भगवति मूर्तिविशेषे व्यक्त्यात्मनाङ्गुष्ठमात्रत्वस्य स्थानिनि ब्रह्मणि तत्सम्बन्धादुपचारेणोक्तिरिति भेदः । अत्र टीकायां हृद्यवकाशापेक्षयेति bhëyaæ सावधारणं कृत्वा सौत्रतुशब्दो ऽवधारणतया व्याख्यातः । तेन विष्णोङ्गुष्ठमात्रत्वं हृद्यपेक्षयैव, न तु लोकवत्परिच्छिन्नत्वादित्युक्तं भवति । तत्तत्स्थानेषु व्यक्तमूर्तिविशेषापेक्षया वा उपचारेण वा तत्तत्परिमाणत्वोक्त्या 'यस्त्वेतमेव प्रादेशमात्रम्' (छां. 5-18-1.) इति छान्दोग्ये 'प्रादेशमात्रं पुरुषम्' इत्यन्यत्र 'प्रादेशः पुरुषोत्तमः' इत्यपरत्र च हृद्गतस्य विष्णोः प्रादेशपरिमितत्वोक्तेः । 'अङ्गुष्ठमात्रः पुरुषो ऽङ्गुष्ठं च समाश्रितः' (महाना. 16.3.) इति श्रुत्यन्तरे ऽअङ्गुष्ठमात्रः पुरुषः' इति कठवल्यां च 'अङ्गुष्ठमात्रः पुरुषः' इत्यपरत्र चाङ्गुष्ठपरिमितत्वोक्तेः 'अङ्गुष्ठाग्रप्रमाणकः' इति क्वचिदङ्गुष्ठाग्रप्रमाणकत्वोक्तेर्विरोध इति चोद्यं परिहृतं भवति । देहे हृदयाकाशे प्रादेशपरिमितरूपविशेषस्य हृदयगतकमलकर्णिकामूलगताकाशे ऽङ्गुष्ठाग्रप्रमाणकरूपान्तरस्य कर्णिकाग्रगताकाशेचाङ्गुष्ठपरिमितरूपान्तरस्य च व्यक्तिसम्भवात्, तत्तत्स्थानधर्मस्य स्थानिन्युपचरितत्वसम्भवाच्च । यथोक्तं b­hadÃraïyakabhëye - हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः । जीवानां स्थानमुद्दिष्टः सर्वदैवसनातनः ॥ हृत्कर्णिकामूलगतः सो ऽङ्गुष्ठाग्रप्रमाणकः । मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः ॥ अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । प्राविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति ॥ अस्मिन् मूलेशव्यापिनोर्मध्ये ऽङ्गुष्ठमात्रत्वं च देहे देहाङ्गुष्ठमितत्वं जीवहृदि जीवाङ्गुष्ठमितत्वमिति विवेक्तव्यम् । अत्र 'अङ्गुष्ठं च समाश्रितः' इत्यनेन कर्मेन्द्रियाधिष्ठितत्वमुच्यत इति प्रमेयदीपोक्तमपि ज्ञातव्यम् । ननु 'दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः' इत्यादिवचनाज्जाग्रदाद्यवस्थाप्रेरकविश्वतैजसप्राज्ञानां दक्षिणाक्ष्यादिषु सत्त्वं तावत्सिद्धम् । यदि चैवं तदा जीवो ऽपि जाग्रदवस्थायां दक्षिणाक्षिस्थः स्वप्ने कण्ठदेशस्थः सुप्तौ हृदयस्थो भवति, 'हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति' इत्युक्तेः । दूरस्थो ऽक्षिस्थो जाग्रज्जाग्रत्वमिति तस्यार्थः । तथा च कथं हृदयव्याप्तप्रादेशपरिमितभगवद्रूपस्य सर्वदा जीवस्थानत्वम्? कथं च हृत्कर्णिकामूलगतभगवद्रूपे सदा प्रतिष्ठितो जीवः? सुप्तौ हृत्कर्णिकाग्रगते हरौ प्रविशतीत्युक्तिरिति चेत् - न, यतस्सर्वदा हृदि स्थितमेव जीवस्वरूपं जागरितादावक्ष्यादिष्वपि विशेषसन्निहितं दीपप्रकाशवदित्यङ्गीकृतम् । yathoktamaitareyabhëye - हृदे स्थितमेव तस्य रूपं जागरिते ऽप्यक्ष्यादिषु विशेषसन्निहितं भवतीति । एकस्यैव जीवस्य स्थापनधृत्याख्यप्रतिष्ठापनसुप्तिप्रापणाख्यप्रयोजनभेदादेकदेहे अनेकधा स्थितानां भगवन्मूर्तीनां शक्त्या सर्वगानामपि तत्र तत्र व्यक्त्यात्मना अनेकाल्पपरिमाणवत्त्वं च युज्यत इति न काचिदनुपपत्तिः । __________ BBsBh_1,3.7.7: %% BBsBhDÅp_1,3.7.7: ननु तथापि नाङ्गुष्ठपरिमाणवत्त्वं विष्णोर्युक्तम् । तथा हि किं तत्तदङ्गुष्ठमात्रत्वं वा यत्किञ्चिदङ्गुष्ठमात्रत्वं वा । नाद्यः, पश्वादीनामङ्गुष्ठाभावेन तदन्तर्गतस्य विष्णोरङ्गुष्ठपरिमितत्वायोगात् । न द्वितीयः, अङ्गुष्ठमात्रत्वोक्तेस्तैस्तैस्तथोपासनार्थत्वेन तस्य चाङ्गुष्ठव्यक्तिविशेषनिर्धारण विनायोगेन यत्किञ्चिदङ्गुष्ठमात्रत्वोक्तेर्व्यर्थत्वात् । पिपीलिकादिहृदयस्थे ऽङ्गुष्ठमात्रत्वसाभान्यस्याप्यसम्भवाच्चेत्याशङ्कां परिहरन् मनुष्याधिकारत्वात् इतिसूत्रशेषं तुशब्दस्य काकाक्षिन्यायेन अत्राप्यन्वयं तस्याप्यर्थत्वं च अभिप्रेत्य तत्सम्बन्धिप्रदर्शनपूर्वकं व्याचष्टे - इतरेति ॥ पश्वादीनामित्यर्थः । अपिरावर्तते । अङ्गुष्ठमात्रत्वमित्येतत् विपरिणामेवानुवर्तते । 'न विरोधः' इति विरोधसूत्रादाकृष्टे पदे । तथा च 'अपि' तत्तदङ्गुष्ठपरिमितत्वाङ्गीकारे ऽपीतरप्राणिनामङ्गुष्ठाभावे ऽपि न विष्णोरङ्गुष्ठमात्रत्वस्य विरोधेनाङ्गुष्ठमात्रत्वोक्तेरसम्भवः । कुतः? अङ्गुष्ठमात्रत्वोक्तेरेतद्विद्याया 'मनुष्याधिकारत्वात्' मनुष्यानधिकृत्य प्रवृत्तत्वात् । तदपि कुतः? वेदविद्योपासनस्य 'मनुष्याधिकारत्वात्' मनुष्यमात्राधिकारत्वादिति योजना । सूत्रे bhëye च मनुष्याणामधिकारो यस्मिन् अथवा - अधिक्रियते ऽत्रेत्यधिकार उपासनं शास्त्रं वा, मनुष्याणामेव अधिकारो मनुष्याधिकारस्तस्य भावसतस्मादिति विग्रहः । 'मनुष्याधिकारित्वात्' इतिपाठे मनुष्या अधिकारिणो यस्मिन् तत्तथोक्तम् । तथा च मनुष्याधिकारिकत्वादित्यर्थः । मनुष्यपदं च वक्ष्यमाणन्यायेन मननादिशीलचेतनपरम् । तेन देवानां जरितार्यादीनां वक्ष्यमाणन्यायेन वेदविद्याधिकारिणामेतद्विद्याधिकारसिद्धिः । तत्र जरितार्यादीनां स्वस्वाङ्गुष्ठपरिमितत्वेन भगवदुपासनासम्भवात्, तेषामेतद्विद्योत्पन्नवाक्यार्थज्ञान एवाधिकारो, नोपास्तावपि । अत एव टीकायां मनुष्याणामेव वेदविद्योपासनाधिकारित्वेनेति मनुष्यत्वं व्यापकत्वेनोक्तम् । न चानधिकारिणां पश्वादीनां देहस्थितस्य भगवतो ऽङ्गुष्ठपरिमितत्वाभावे परिमाणान्तरानुक्तेरद्रव्यत्वापत्तिरिति वाच्यम् । पश्वादिदेहगतस्य परमात्मनः तत्तदाकारयुक्तत्वेन तदनुसारिपरिमाणवत्त्वात् । yathoktamaitareyabhëye - सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ । नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥ इति ॥ अनेन - सूत्रे तुशब्दो ऽप्यर्थेवधारणे च । तत्राप्यर्थस्योभयत्रान्वयः । अङ्गुष्ठमात्रत्वं युज्यत इति शेषः । तदिति प्रधानसूत्रादनुवृत्तस्येह विपरिणामेनान्वयः । न विरोधः इत्यस्याकर्षः । 'तस्य मनुष्याधिकारित्वात्' इत्यावर्तते । तथा च 'तु' अपि सर्वगतस्यापि 'तस्य विष्णोरङ्गुष्ठमात्रत्वं' तदुक्तिर्युज्यते । न च विरोधः । यतो ऽत्र 'हृद्यपेक्षया तु' हृद्यवकाशापेक्षयैव अङ्गुष्ठमात्रत्वमुच्यते, न तु परिच्छिन्नत्वात् । तच्च मूर्तिविशेषे तन्मात्रत्वस्य सत्त्वादुपचारेण वा युज्यते । न च नाङ्गुष्ठमात्रत्वं विष्णोर्युक्तं, यत्किञ्चिदङ्गुष्ठमात्रत्वोक्तेर्व्यर्थत्वेनासम्भवेन च तत्तदङ्गुष्ठमात्रत्वे वाच्ये तस्य च पश्वादीनामङ्गुष्ठाभावेन तदन्तर्गतविष्णावयोगादिति वाच्यम् । यतः 'तु' अपि इतरप्राणिनामङ्गुष्ठाभावे ऽपि न विष्णोस्तत्तदङ्गुष्ठमात्रत्वस्य 'विरोधः' असम्भवः । कुतः? अङ्गुष्ठमात्रत्ववचनस्य यद्बोधकविद्यायाः 'मनुष्याधिकारत्वात्' मनुष्यानेवाधिकृत्य प्रवृत्तत्वात् । तदपि कुतः? 'तस्य' वेदविद्योपासनस्य 'मनुष्याधिकारत्वात्' मनुष्यमात्रे ऽधिकारत्वादिति सूत्रार्थ उक्तो भवति । ॥ इति वामनाधिकरणम् ॥ 7 ॥ ______________________________________________________________ // 8. देवताधिकरणम् ॥ BBsBh_1,3.8.1: %% BBsBhDÅp_1,3.8.1: अस्मिन्नधिकरणे देवानां ब्रह्मविद्याधिकारः समर्थ्यते । प्रासङ्गिकत्वान्नाध्यायपादसङ्गती मार्गणीये । श्रुत्यादिसङ्गतिविषयसंशयतद्बीजानि दर्शयति - मनुष्याणामिति ॥ 'उक्तं' पूर्वसूत्रे । तुशब्दार्थावधारणस्य समासप्रविष्टमनुष्यपदेनापि सम्बन्धो ऽस्तीति भावेन मनुष्याणामेवेत्यनुवादः । नेतरेषामित्येवशब्दार्थः । 'वेदविद्याधिकारो' वेदविद्योपासनाधिकारः । अनेन - देवताधिकाराभावमुखेन 'विश्वे देवा उपासते' इत्यादिपूर्वोदाहृतश्रुत्युपलक्षिताशेषश्रुतिप्रामाण्यस्याक्षेपात्पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिः वेदविद्याधिकाराख्यो विषयश्चोक्तो भवति । 'अङ्गुष्ठमात्रः' इति श्रुतिमूलायाः 'मनुष्याणामेव' इत्युक्तेः 'विश्वे देवा उपासते' (कठ.2-2-3.) इति श्रुतेश्च कोटिद्वयोपस्थापकत्वेन सन्देहबीजत्वात्तदुक्त्यैव देवानामधिकारो ऽस्ति उत नास्तीति संशयो, नास्तीति पूर्वपक्षश्च सूचितः । __________ BBsBh_1,3.8.2: %% BBsBhDÅp_1,3.8.2: ततः किमित्यतस्संशयबीजं विघटयन् सिद्धान्तयितुं सूत्रमवतारयति - तिर्यगादीति ॥ विशिष्टबुद्ध्यादिरहिततिर्यगादिव्यावृत्त्यर्थमित्यर्थः । मनुष्यत्वविशेषणं सावधारणत्वेनाभिप्रेतम् । मनुष्यपदम् 'उक्तं' प्रयुक्तं, तत्रेत शेषः । पूर्वसूत्र इति तदर्थः । स्वप्रयुक्तैवकारव्यावर्त्त्यं दर्शयति - न त्विति ॥ 'देवाद्यपेक्षया' देवादिव्यावृत्त्यर्थम् । तुशब्दो विशेषार्थः । न तु देवाद्यर्थमपीत्यपिशब्दार्थो वा । 'इत्याह' इत्यभिप्रेत्य सूत्रकारो देवानामधिकारभावमाहेत्यर्थः । __________ BBsBh_1,3.8.3: %% ## %% BBsBhDÅp_1,3.8.3: तत्सूत्रं पठति - तदुपरीति ॥ अत्र तदुपरीति साध्यधर्मिसूचकं पदमनूद्य तेषां तस्मात्तस्या इति विग्रहाश्रयेण व्याचष्टे - तदुपरीति ॥ वेदविद्याकार इत्यनुषज्यते । न केवलं मनुष्याणां सतां, किन्तु तदुपर्यपीत्यपेरर्थः । तथा च 'तेषां' मनुष्याणां सतां देवतापदयोग्यानां जीवानां पदप्राप्तेः पूर्वं मनुष्यशरीरं प्राप्तानां सतां 'तस्मात्' मनुष्यत्वात् 'उपरि' मनुष्यशरीरापगमेन 'तस्या उपरि' देवोपदेवादिपदप्राप्तेरुपरितनकाले ऽपि देवभावमापन्नानामपि वेदविद्याधिकारो ऽस्त्येवेति योजना । कुत इत्यतस्तद्धेतुतया सम्भवादिति हेतुं व्याचष्टे । 'हि' यतः । 'वेदविद्याधिकारः' इत्यत्रापि सम्बध्यते । 'तेषां' देवानाम् । अधिकारसम्भवो ऽपि कुत इत्यतो ऽत्रापि सम्भवादित्येतदेवावृत्त्य हेतुतया योजयति - विशिष्टेति ॥ तेषामित्यत्राप्यन्वीयते । तथा च 'तेषां' योग्यमनुष्याणां विद्याकर्मभ्यां देवादित्वप्राप्तिमतां 'सम्भवात्' विशिष्टबुद्ध्यादिभावादर्थग्रहणानुष्ठानोपयुक्तबुद्धिविशेषादिसद्भावादित्यर्थः । अर्थित्वसामर्थ्ये आदिपदेन ग्राह्ये । न चार्थित्वाभावः इत्यत्रापि तेषां सम्भवति हीत्येव हेतुः । विद्याभिस्तेषां मोक्षसिद्धिः सम्भवति हीति तदर्थः । अनेन - सूत्रे तदित्यावर्तते । मनुष्यपरामर्शि चेदं बुद्धिस्थपरामर्शि च/ अपिः समुच्चये । अधिकार इति बुद्ध्या विविच्यात्रान्वेति । अनधिकाराधिकाराभिधायकजैमिनिबादरायणोक्तिरूपविप्रतिपत्तिसूचनाय बादरायणपदम् । तत्त्वप्रदीपरीत्या तात्पर्यज्ञापनार्थमधिकाराधिक्यज्ञप्तिदार्ढ्यार्थं च बादरायणः स्वयमेव वक्तीत्याह इति वा । सम्भवादिति चावर्तते । तथा च यतो न केवलं देवादिपदयोग्यजीवानां पदप्राप्तेः पूर्वं भूमौ किञ्चित्कालं मनुष्याणां सतां तस्यां दशायामेव अधिकारः, किन्तु 'तदुपर्यपि' तस्मान्मनुष्यत्वादुपरि तदत्ययेन ताभ्यां विद्याकर्मभ्यां तस्याः देवादित्वप्राप्तेरुपरितनकाले ऽपि देवभावमापन्नानामपि वेदविद्यायामधिकारो ऽस्त्येव । न च तत्कारणाभावः । 'सम्भवात्' अधिकारोपयोगिनो विशिष्टबुद्ध्यादेस्तेषु सम्भवात् । न च देवादीनां विशिष्टबुद्धिसामर्थ्यसद्भावे ऽप्यर्थित्वाभावादधिकाराभाव इति वाच्यम् । कुतः? 'सम्भवात्' विद्यासाध्यज्ञानमोक्षयोरर्थित्वसम्भवादिति भगवान् बादरायणो मन्यत इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.8.4: %% BBsBhDÅp_1,3.8.4: ननु न देवा वेदविद्याधिकारिणः, तथा सति सूत्रे ऽमनुष्यमात्रव्यावर्तकमनुष्यपदप्रयोगेन तिर्यगादिवदमनुष्यत्वान्न देवा वेदविद्याधिकारिण इत्यनुमानसूचनात्तद्विरोधापत्तेरित्यत आह - तिर्यगादीनामिति ॥ आदिपदेन स्थावराणि mƬhamanu«yà वा गृह्यन्ते । 'तदभावात्' विशिष्टबुद्ध्यादेरभावात् 'अभावः' तस्य वेदविद्याधिकारस्य । अनेनाधिकाराभावे विशिष्टबुद्ध्यादिराहित्यस्य प्रयोजकत्वोक्त्या परोक्तामनुष्यत्वहेतोः सोपाधिकत्वं साध्यव्यतिरेकसाधकोपाधिव्यतिरेकाख्यप्रतिपक्षग्रस्तत्वं चोक्तं भवति । सौत्रमनुष्यपदं च मननादिशीलपरं सत् विशिष्टबुद्ध्यादिरहितमेव चेतनं व्यावर्तयति, न तु मर्त्यभिन्नमात्रमिति न तद्विरोध इति भावः । ननु विशिष्टबुद्ध्यादिराहित्यमुपाधिः । तिर्यक्षु अधिकाराभावरूपसाध्याव्यापकत्वात् । अत एव न तदभावो ऽपि साध्यव्यतिरेकहेतुरित्यत आह - तेषामपीति ॥ अपिरुभयत्रान्वेति । तत्राद्यस्समुच्चये । अधिकार इति शेषः । तथा च न केवलं देवानां, किन्तु 'तेषां' तिरश्चामप्यधिकारे ऽपि न विरोधः ननु कथमविरोधस्तिर्यक्षु सर्वत्र वेदाधिकारे मानविरोधापातादित्यत आह - तेषामपीति ॥ तिरश्चां मध्ये ऽपीत्यर्थः । 'यत्र' येषु विशिष्टबुद्ध्यर्थित्वाख्यरागादिभावः तत्सत्त्वं तत्रैवाधिकारे 'अविरोधो' मानाविरोधः । बाधो न सर्वत्रेत्यर्थः । अनेनापिना सौत्रो ऽपिशब्दो जरितार्यादिसमुच्चायकश्चेति सूचितम् । यदाह तत्त्वप्रदीपिकाकारः - 'तेषामपीत्यादिरपिपदव्याख्या' इति । आनन्दमालाकारो ऽपि - 'तिर्यञ्चो ऽपि केचिदपिशब्दगृहीताः' इत्याह । तथा च मनुष्यभिन्नेष्वपि तिर्यक्ष्वधिकारसद्भावाद्व्यभिचारादधिकाराभावे नामनुष्यत्वं हेतुः, किन्तु विशिष्टबुद्ध्यादिराहित्यमेवाव्यभिचारात् । अतो भवत्येव स उपाधिः । अत एव सौत्रमनुष्यपदस्य व्यावर्त्त्यसङ्कोचो ऽपि युक्त इति भावः । __________ BBsBh_1,3.8.5: %% BBsBhDÅp_1,3.8.5: ननु कथं तिरश्चामप्यधिकारे ऽप्यविरोधः । तेषामधिकारनिषेधस्य तद्दर्शनस्य वा विरोधित्वादित्याशङ्क्य नाद्य इत्याह - निषेधेति ॥ तेषामित्यत्रापि सम्बध्यते । अधिकारे इत्यादौ संयोज्यम् । तेन निषेधराहित्ये सति विशिष्टबुद्ध्यादिमत्त्वमेवाधिकारे प्रयोजकम्, न केवलं येन शूद्रादौ व्यभिचारः स्यादिति सूचितम् । न द्वितीय इत्याह - दृश्यन्ते हीति ॥ वेदाधिकारितयेति शेषः । हिशब्दो भारतादिप्रसिद्धिसूचकः । अत एव भारते - एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव präjalirbhÆtvà यत्तच्छृणु नराधिप ॥ इत्यादिना जरितारिसारिसृक्कस्तम्बमित्रद्रोणाख्येषु पक्षिषु मध्ये जरितारिरग्रजः स्वभ्रातृभिरस्मान्मोचयेति प्रार्थितः 'अयमग्ने जरिता' (­.10-142-1.) इत्याग्नेयसूक्तेनाग्निं स्तुत्वा खाण्डववनदहने स्वभ्रातॄनग्निदाहादमोचयदिति प्रतिपादितम् । यत इत्यर्थे वा हिशब्दः । अत्र जरितार्यादय इत्येव पाठो युक्तः, न तु जरितर्यादय इति ह्रस्वयुक्तपाठः, भारतविरोधात्, तत्त्वप्रदीपविरोधाच्चेति ध्येयम् । दृश्यन्ते हीत्यनेन - देवा वेदविद्याधिकारिणः निषेधराहित्ये सति विशिष्टबुद्ध्यादिमत्त्वात् तादृशमर्त्यवदिति सिद्धान्त्यभिमतानुमाने मनुष्यत्वोपाधिर्निरस्तो भवति । जरितारौ आदिशब्दगृहीतसारिसृक्कादौ च साध्याव्यापक्तवात् । __________ BBsBh_1,3.8.6: %% ## %% BBsBhDÅp_1,3.8.6: देवानां वेदविद्याधिकारसिद्ध्यर्थं तदुपरीत्यनेनोक्तं सादित्वमाक्षिप्य समादधत्सूत्रं पठित्वाऽक्षेपांशं तावद्व्याचष्टे - विरोध इति ॥ मनुष्या एवेति । देवादिपदयोग्या जीवाः पूर्वं भूमौ किञ्चित्कालं मनुष्याः सन्त एव अथ देवादयो भवन्तीत्यर्थः । न तु मनुष्यभावं विनेत्येवशब्दार्थः । इत्युक्तमिति ॥ अत्रोक्तमित्यनन्तरं तदयुक्तमिति शेषः । कुत इत्यतस्तत्पक्षे बाधकोक्तिपरं विरोध इत्यंशं सहेतुकं व्याचष्टे - तत्रयदीति ॥ यदीत्यारभ्य भवन्तीत्यन्तं पूर्ववाक्यार्थानुवादस्तस्यापादकत्वप्रदर्शनार्थः । तत्रेत्यव्ययं तर्हीत्यर्थकं भवन्तीत्यतः परं योज्यम् । यद्वा - मनुष्या एव देवादयो भवन्तीत्यन्तं पूर्ववाक्यार्थानुवादस्तस्यापादकत्वप्रदर्शनार्थः । तत्रेत्यव्ययं तर्हीत्यर्थकं भवन्तीत्यतः परं योज्यम् । यद्वा - मनुष्या एव देवादयो भवन्तीत्युक्त्या प्राप्ताभेदशङ्कां वारयितुं मनुष्या एवेत्यादिस्वपदानि वर्णयति - तत्रेति ॥ यद्वा - तत्र देवतोद्दिष्टकर्मणीति सामानाधिकरण्यम् । अत्र पक्षे यदीति श्रवणात्तर्हीति लभ्यते । भवन्तीत्यनन्तरमित्युक्तमित्यस्ति । उभयत्रादिपदेनोपदेवादयो गृह्यन्ते । कर्मपदं शब्दस्याप्युपलक्षकम् । तथा च यदि पूर्वं मनुष्याः सन्तो ऽप्यथ देवादयो भवन्तीत्युक्तमित्युच्यते, तर्हि 'तत्पूर्वं' तेभ्यः पूर्वं तेषां देवादिपदप्राप्तेः पूर्वं साधकत्वावस्थायां 'देवताभावात्' देवताया असत्त्वात् येन कर्मणा देवादित्वं साध्यमित्युक्तम्, 'तत्र' तस्मिन्नेव 'देवतोद्दिष्टकर्मणि' पूर्वकल्पे देवतोद्देशेन प्रवृत्तकर्मणि देवतावाचकशब्दे च 'विरोधः' तयोर्वैयर्थ्यमिति योजना । उद्देश्याभावाद्वाच्याभावाच्चेति भावः । __________ BBsBh_1,3.8.7: %% BBsBhDÅp_1,3.8.7: परिहारांशं व्याचष्टे - नेति ॥ इदं चावर्तते । योजना तु - न कर्मणि विरोध, कुतः? यतो न पूर्वं देवताभाव इति । तेषां प्रवाहतो ऽनादित्वेनैतद्देवानां पूर्वमभावे ऽपि देवतान्तरसद्भावादिति भावः । न च तत्र प्रमाणाभाव इत्यतः प्राप्तमनेकेत्यंशं प्रतिपत्तिशब्दस्य ज्ञानार्थत्वभ्रमं वारयन् तत्सम्बन्धिप्रदर्शनपूर्वकं व्याचष्टे - अनेकेषामिति ॥ 'तेहनाकम्' (tai.Ã.3-12.) इति श्रुतौ 'अनेकेषाम्' एकैकगणशो ऽनन्तानां देवत्वादियोग्यमनुष्याणां विद्याकर्मभ्यां पूर्वपूर्वदेवतापदप्राप्तेर्दर्शनादित्यर्थः । अनेनतदुपरीत्यत्रोक्तं देवानां सादित्वमयुक्तं, तथा सति येन कर्मणा देवादित्वं साध्यमित्युक्तम्, तत्र कर्मणि शब्दे च विरोधस्तस्य वैयर्थ्यं स्यात् तत्पूर्वं देवताभावादिति चेत् - न, यतो न पूर्वं देवताभावः । तत्कथम्? एतद्देवानां पूर्वमभावे ऽपि देवान्तरसद्भावात् । न च तत्र मानाभावः । 'अनेकप्रतिपत्तेर्दर्शनात्' अनेकेषां योग्यमनुष्याणां पूर्वपूर्वपदप्राप्तेः 'तेह नाकम्' इत्यत्रोक्तत्वादिति सूत्रार्थ उक्तो भवति । श्रुतौ 'यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन्' इति पूर्ववाक्ये प्रकृताः देवास्तच्छब्देन गृह्यन्ते । हशब्दः पुनरर्थे प्रसिद्धौ वा । तथा च ये ऽदेवाः' देवत्वयोग्याः मनुष्या ज्ञानकर्मात्मकेन 'यज्ञेन' 'यज्ञं' विष्णुम् 'अयजन्त' अपूजयन् । ततस्तेन ज्ञानपूर्वककर्मणा देवपदं प्राप्य 'प्रथमानि' प्रथमाः मुख्याः 'धर्माणि' धर्माः लोकधारका आसन् । 'महिमानः' महात्मानः महिमगुणात्मका वा । 'ते' देवाः 'ह' पुनः अनन्तरं स्वाधिकारावसाने 'नाकं' कं सुखं तदन्यत् दुःखमकं, तन्नेति नाकं, नञ्द्वयेन पूर्णसुखात्मकमिति लभ्यते । एवंभूतं मोक्षं 'सचन्ते' आप्नुवन् । लङर्थे ल / लङ्वा, etvìabhÃvau छान्दसौ । 'यत्र' मोक्षे 'पूर्वे' पूर्वकल्पे मुक्ताः 'साध्याः' बहुवचनमाद्यर्थे । ऋजवो ब्रह्ममुख्या हि सुपर्णश्शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः ॥ इत्युक्ताः साध्यादयो देवाः सन्तीति श्रुत्यर्थः । न च वसुरुद्रादित्यमरुत्साध्येषु वसूनामादित्वात् टीकायां वस्वादिदेवा इति वक्तव्यम्, न तु साध्यादीति । अत एव तत्त्वप्रदीपे 'पूर्वे साध्याः वस्वादयो देवाः पूर्वसिद्धा मुक्ता वा' इत्युक्तमिति वाच्यम् । साध्यशब्दितानां प्राधान्येन क्रमोल्लङ्घनात् । छन्दोगश्रुतिक्रमानुसारेण तत्त्वप्रदीपप्रवृत्तेः/ न चैवं व्याख्याने पुरुषार्थाधिकरणे ऽस्याः प्राप्तपदेवतापरत्वेनोदाहरणानुपपत्तिरिति वाच्यम् । ये पदं प्राप्य जगद्धारका अभूवन् ते देवा यज्ञेन यज्ञमयजन्त ते ह नाकं मोक्षगतातिशयं सचन्ते इति श्रुतेरर्थान्तरविवक्षया तदुपपत्तेस्तदनुसारेण तट्टीकायां व्याकरणस्याप्युपपत्तेश्च । __________ BBsBh_1,3.8.8: %% #<शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् । BBs_1,3.28 |># %% BBsBhDÅp_1,3.8.8: यद्देवानामधिकारसिद्ध्यर्थम् आद्यन्तवत्त्वमुक्तं तदुपर्यनेकेत्याभ्यां, तदाक्षिप्य समादधत्सूत्रं पठित्वाऽक्षेपांशं तावद्व्याचष्टे - शब्द इति ॥ अनेकप्रतिपत्तेर्दर्शनान्न विरोध इत्याद्यनुषज्यते । यदितर्ह्येरप्यनुषङ्गः । तथा चेत्थं योजना - यद्यनेकेषां पूर्वपूर्वमुक्त्या देवतापदप्राप्तेर्दर्शनान्न कर्मणि विरोध इति उच्यते, तर्हि तत्रैव शब्दे दर्शनपदोक्ते वेदे ऽप्रामाण्याख्यो विरोधः स्यात् । कुतः? देवानामनित्यत्वात् । अनेकेत्यादिना देवानामनित्यत्वस्यान्तवत्त्वस्योक्तत्वात् । ननु देवानामनित्यत्वे ऽपि वेदानामप्रामाण्यं कुत इत्यतः - तदुदितानामित्याह । हेतुगर्भविशेषणमेतत् । अनेनानित्यदेववाचकत्वादिति हेतुः सूचितः । ननु देवानामनित्यत्वे ऽपि न तद्वाचकवेदस्य वाच्यहीनत्वरूपाप्रामाण्यं प्रसज्यते, देववद्वाचकवेदस्याप्यनित्यत्वेन कदापि वाच्यहीनत्वाभावादित्यत उक्तं - वेदस्य नित्यत्वादिति ॥ वेदस्य नित्यत्वमेव कुत इत्यत उक्तं - वाचेति ॥ श्रुतेरित्यस्य वेदस्य नत्यत्वादित्यनेनान्वयः । ज्ञानोपलक्षकं चैतत् । आदिशब्देन 'नित्ययानित्यया' (पौष्यायणश्रुतिः) 'नित्या वाव श्रुतिः' इत्यादिकं गृह्यते । ननु न नित्यो वेदः । न च श्रुतिविरोधः, श्रुतेर्बहुकालीनत्वरूपनित्यत्वार्थकत्वेनोपचरितार्थत्वादित्यतो ऽप्याह । तथा सति वेदस्यानित्यत्वादप्रामाण्याख्यविरोधः स्यादिति । ननु वेदस्यानित्यत्वे ऽप्याप्तिमूलत्वेन प्रामाण्यं सम्भवतीत्यत आह - आप्त्यनिश्चयादिति ॥ वेदकर्तुरिति शेषः । तथा च कर्तुः सार्वज्ञादौ मानाभावेन वेदकर्तुः सार्वज्ञादिरूपाप्त्यनिश्चयादित्यर्थः । यद्वा - अस्तु वा कर्तर्याप्तिनिश्चयः, तथापि न वेदे तन्मूलत्वनिश्चय इत्याह - आप्त्यनिश्चयादिति ॥ वेदस्येत्याकृष्यते । तथा च वेदस्याप्तप्रणीतत्वरूपाप्तिमूलत्वानिश्चयादित्यर्थः । तस्मान्मानाभावेनाप्तितन्मूलत्वानिश्चयाद्वेदानित्यत्वे तत्प्रामाण्याभावापत्तेः न नित्यत्वश्रुतेरुपचरितार्थत्वं वाच्यमिति भावः । न केवलं श्रुतेर्वेदनित्यत्वसिद्धिः, किन्तु परिशेषानुमानादपीत्याह - नित्यत्वेति ॥ मूलप्रमाणस्य नित्यत्वापेक्षत्वाद्वेदस्य नित्यत्वावगमादित्यन्वयः । अयं भावः - प्रामाण्यसिद्ध्यर्थं वेदस्याप्तप्रणीतत्वे मूलप्रमाणेन भाव्यं, पौरुषेयस्य मूलप्रमाणसापेक्षत्वनियमात् । अन्यथानाश्वासाद्यज्ञादेः पुण्यसाधनतादिबोधकं वेदमूलं च भवत्प्रत्यक्षानुमानयोरसम्भवात्परिशेषाद्वाक्यमेवेति वाच्यं, तस्य चानित्यतामुपेत्य मूलान्वेषणे ऽनवस्थापत्त्या नित्यत्वमेव वाच्यं, ततो वरं वेदस्यैव नित्यत्वाङ्गीकरणं, श्रुतिसिद्धत्वादिति । __________ BBsBh_1,3.8.9: %% BBsBhDÅp_1,3.8.9: ननु यथा वेदानित्यत्वे आप्त्यनिश्चयात्प्रामाण्याभावापत्तिर्बाधिका, तथा तस्य नित्यत्वे ऽप्याप्तोक्तत्वरूपगुणजन्यत्वाभावेन प्रामाण्याभावापत्तिरिति समं बाधकमित्यत आह - स्वत इति ॥ वेदस्येत्यनुवर्तते । तथा च 'वेदस्य' वेदजन्यज्ञानगतयाथार्थ्यरूपप्रामाण्यस्य 'स्वत एव' ज्ञानसामान्यकारणादेव 'प्रसिद्धेः' उपपत्तेः प्रमितत्वादित्यर्थः । यद्वा - वेदगतयथार्थज्ञानकरणत्वरूपकरणप्रामाण्यस्य 'स्वत एव' ज्ञानकरणत्वसहजशक्त्यभिन्नयथार्थज्ञानजनकत्वशक्तिरूपत्वेनैव प्रमितत्वादित्यर्थः । अस्यापि वेदस्य नित्यत्वसम्भवादित्यनेनान्वयः । तथा च वेदस्य नित्यत्वस्य सिद्धत्वात्तद्वाच्यदेवानामनित्यत्वे वाच्यहीनत्वरूपाप्रामाण्यापत्तिरिति भावः । __________ BBsBh_1,3.8.10: %% BBsBhDÅp_1,3.8.10: नन्वतीतकल्पे एकदेवताभावे देवतान्तरसद्भावाद्यथा कर्मण्युद्देश्याभावनिमित्तो विरोधो नास्ति, तथात्राप्येकदेवतानाशे ऽपि पुनरन्यदेवतोत्पत्तिसम्भवान्न वाच्यहीनत्वाख्यो विरोध इत्यत आह - पुनरन्यभावनियमाभावाच्चेति/ पूर्वकल्पीयनाशानन्तरमित्यानन्तर्यार्थे पुनश्शब्दः । उत्तरकल्प इत्यर्थे वा । अन्यभावः अन्योत्पत्तिः । तस्य नियमे प्रमाणाभावादित्यर्थः । अतीतदेवताप्रवाहे तु प्रमाणमस्तीति वैषम्यमिति भावः । अनेनोत्तरकाले देवताभावविरोधः कर्मण्यपि समान इति सौत्रशब्दशब्देन कर्माप्युपलक्षणीयमित्युक्तं भवति । न चैवमत्रापि विरोधपदाकर्षणमिति टीकविरोधः । 'तदुपरि' इतिसूत्रादपेरनुकर्षोक्तेः तस्य च न केवलं शब्दे उत्तरकाले देवताभावविरोधः, कर्मण्यपीत्येतदर्थकत्वादिति वाच्यम् । आकर्षणशब्दस्यान्वयार्थत्वमाश्रित्य न केवलं पूर्वसूत्रे विरोधपदान्वयः, किन्त्वेतत्सूत्रे ऽपीति टीकार्थाङ्गीकारेण अपिविरोधपदयोराकर्षणमित्यर्थानभ्युपगमात् । अस्तु वा द्वन्द्वः, तथापि नानुपपत्तिः, अपेः स्वरूपनित्यत्वाभावे ऽपीत्यर्थाभ्युपगमेन कर्मसमुच्चयार्थत्वानभ्युपगमात् । अत एव टीकायां देवानां स्वरूपनित्यत्वाभावे ऽपीत्युक्तिः । अत्र नित्यत्वसाधकयोः श्रुत्यनुमानयोः समुच्चये एकश्चशब्दः । अनित्यत्वबाधकस्य नित्यत्वे तदभावस्य च समुच्चये ऽन्यः । अनित्यत्वान्यभावनियमाभावयोः समुच्चये ऽपर इति विवेकः । 'तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम्' (­. 8-64-6.) इति ऋग्यजुर्मन्त्रार्थस्तु न विलक्षणत्वाधिकरणटीकायामुक्तः । तत्र यद्यपि विरूपेति स्वात्मानं प्रति सम्बोधनमित्युक्तेः विष्णुतत्त्वनिर्णयटीकायां विरूपाख्यऋणेस्सम्बोधनमित्युक्तेश्च विरोधो भाति । तथापि विरूपर्षिकर्तृकं स्वान्तर्यामिसम्बोधनमिति तदर्थाभ्युपगमान्न विरोधः । उक्तं हि तत्त्वप्रदीपे - प्रेरयेति प्रार्थनं विरूपस्य ऋषेरन्तर्यामिविषयमिति । विरूपकर्तृकं तदुद्देश्यकं सम्बोधनमिति पक्षे ऽपि स्वात्मशब्दितस्वजीवं प्रतिसम्बोधनमिति टीकार्थाभ्युपगमान्न विरोधः । अस्मिन् पक्षे तत्त्वप्रदीपोक्तं व्याख्यानान्तरं भविष्यति । न च पद्मनाभतीर्थकृतविष्णुतत्त्वनिर्णयटीकायां न्यायरत्नावल्यां धर्मेण विरूपर्षिं प्रत्येतदुच्यत इत्युक्तत्वात्तद्विरोध इति वाच्यम् । प्रथमं यमदृष्टस्य मन्त्रस्यानन्तरं विरूपेणापि दृष्टत्वसम्भवेन तदा स्वसम्बोधनसम्भवेनाविरोधात् । तथा च हे विरूप अभितो द्यौः प्रकाशो यस्यासावभिद्युः, तस्मै 'वृष्णे' वर्षिणे अतिसमर्थायेति वा । तत्त्वप्रदीपरीत्या वृषा श्रेष्ठस्तस्य चतुर्थी वृष्णे इति वा । तस्मै भगवते एनमुद्दिश्य 'नूनं' निश्चितं 'नित्यया' अनादिनिधनया वेदलक्षणवाचा 'सुष्टुतिं' शोभनां स्तुतिं 'चोदस्व' प्रेरय कुर्वित्यर्थः । __________ BBsBh_1,3.8.11: %% BBsBhDÅp_1,3.8.11: परिहारांशं व्याख्याति - नेति ॥ विरोध इत्यस्ति । तथा च वेदस्य वाच्यहीनत्वप्रयुक्ताप्रामाण्याख्यविरोधो नेत्यर्थः । कुत इत्यतः प्राप्तं प्रभवादिति हेतुं तत्सम्बन्धिप्रदर्शनपूर्वकं प्रवाहतःप्रभवनियमपरतया च व्याचष्टे - तेषां प्रभवनियमादिति । 'तेषां' वेदवाच्यदेवानां 'प्रभवस्य' प्रवाहतौत्पत्तेः 'नियमात्' प्रतिकल्पं नियमेनोत्पत्तेरिति यावत् । तथा च देवानां स्वरूपेण नित्यत्वाभावे ऽपि प्रवाहरूपेण नित्यत्वान्न तद्वाचकवेदाप्रामाण्यमिति भावः । ननु प्रमाणाभावादसिद्धो हेतुरित्यतः प्राप्तमतःशब्दमनूद्य सावधारणत्वेन व्याचष्टे - अत एव शब्दादिति । को ऽसौ शब्द इत्यतो यस्मिन्विरोधः शङ्कितस्तस्मादेव, नान्यस्मादप्रकृतादित्याशयेन तदुदाहरति - सूर्येत्यादिना । श्रुतो ऽस्मिन् कल्पे ऽपीति शेषः । ननूत्पादकाभाव इत्यतो ऽप्याह - अत एवेति । अकारवाच्यात् श्रुत्युक्ताद्धातुर्विष्णोरेव, नान्यस्मादित्यर्थः । अस्मिन् पक्षे अतश्शब्दादिति व्याख्यानान्तरम् । नन्वकल्पयदिति लङ्योगादियं श्रुतिरतीतविषयैव, अतो न देवप्रभवनियमं प्रमापयतीत्यतो ऽप्याह - अत एवेति । तथा च धाता यथा पूर्वकल्पे सूर्याचन्द्रमसावकल्पयत् तथास्मिन्कल्पे ऽपीति प्रतिकल्पं श्रुत्या कथने देवानां सर्वकल्पेषु प्रजननाख्यसद्भावसिद्धेरध्याहारं विना अतएवशब्दात् बुद्धिस्थात् यथैवेति स्पष्टश्रुत्यन्तराच्च तेषां सर्वकल्पेषु प्रभवसिद्धेर्नोक्तचोद्यावकाश इति भावः । ननु श्रुतावुपचारेणाप्युक्तिः सम्भवतीति न तया देवप्रभवनियमनिश्चय इत्यतः प्राप्तं प्रत्यक्षेत्यंशं व्याचष्टे - महतामिति । अतीतानागतविदामित्यर्थः । अस्यापि तेषां प्रभवनियमादित्यनेनान्वयः । ननु परप्रत्यक्षस्याप्रत्यक्षत्वात्तदनिश्चय इत्यतोप्याह - महतां प्रत्यक्षादिति । यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ इत्यादिरूपात् 'महतां' भारताचार्याणां 'प्रत्यक्षात्' प्रत्यक्षवचनादित्यर्थः । अस्मिन् पक्षे 'प्रत्यक्षात्' निश्चितात्प्रत्यक्षादित्यन्वयः । __________ BBsBh_1,3.8.12: %% BBsBhDÅp_1,3.8.12: नन्वयोगिनां श्रुतिप्रत्यक्षयोरविश्वासेन तेषां देवप्रभवनिश्चयाभाव इत्यतः प्राप्तमनुमानेत्यंशं व्याचष्टे - यथेति । इदानीन्तनकाले यथा देवास्सन्ति तथोपरिभाविकाले ऽपि देवा भविष्यन्तीतीतरेषां महद्भ्यो ऽन्येवामयोगिनामनुमानादित्यर्थः । अस्यापि प्रभवनियमादित्यनेनान्वयः । चशब्दः प्रभवनियमे, शब्दप्रत्यक्षानुमानाख्यप्रमाणत्रयसमुच्चये वक्ष्यमाणयुक्त्यन्तरसमुच्चये च । अनुमानाकारस्तु - उपरितनकालो देववान् अप्रलयकालत्वात् इदानीन्तनकालवदिति । अनेन - देवानामधिकारसिद्ध्यर्थं यद्याद्यन्तवत्त्वमभ्युपगम्यते, तर्हि पूर्वसूत्रे यद्बलात्पूर्वपूर्वदेवताप्रवाहस्यानादित्वमुक्तं, तस्मिन् 'शब्दे' 'वाचा विरूप नित्यया' इत्यादिश्रुतौ नित्यतया सिद्धे वेदे कर्मणि चोत्तरकल्पे वाच्योद्देश्यहीनत्वरूपाप्रामाण्याख्यो विरोधः स्यादिति चेत् - न, कुतः? 'प्रभवात्' देवानां सर्वकल्पेषु प्रभवनियमान्नित्यमेनोपपत्तेः । तेषां प्रवाहतो नित्यत्वादिति यावत् । न चोत्पादकाभावः । 'अतो' विष्णोरेव प्रभवात् । न चासिद्धिः । 'अतो' 'धाता यथापूर्वम्' (महाना. 5-7.) इतिप्रकृताच्छब्दाच्छ्रुतेः 'यथा' इति स्पष्टश्रुतेश्च । तथा महतामतीतानागतकालविदां योगिनां 'प्रत्यक्षात्' 'यथर्तुर्षु' इति प्रत्यक्षवचनात् ज्ञापितात् महतामतीतानागतकालयोर्देवप्रभवनियमग्राहिप्रत्यक्षात् । तथा महद्भ्यः इतरेषामयोगिनामनुमानाच्च तत्सिद्धेरिति सूत्रार्थ उक्तो भवति । 'यथैव' इति श्रुत्यर्थस्तु - यथा पूर्वयुगात्यये कल्पात्यये वा पुनर्युगकल्पान्तरोत्पत्तिरिति काले प्रभवनियमः, तथा सुरादेर्देवोपदेवादेः पूर्वपूर्वकल्पात्यये पुनरन्यभावनियमो ऽस्ति । यथोक्तम् - स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानपरान् । s­jatŬyatamo ऽवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥ इति । प्रतिकल्पमिति शेषः । तस्मात्पूर्वकल्प इवोत्तरकल्पे ऽपि पूर्वकल्पसदृशसर्वोत्पत्तिनियमादेव 'तस्मात्' विष्णोस्सकाशादेतद्विश्वं 'क्वापि' कदापि 'अनीदृशं' पूर्वपूर्वविसदृशं देवताप्रभवशून्यं न भविष्यति, किन्तु तत्सद्भावोपेतमेव भविष्यतीति । यद्वा - 'एतत्' चेतनाचेतनात्मकं विश्वमनीदृशं न भविष्यति, किन्तु नामरूपाभ्यामीदृशमेव भविष्यतीत्यर्थः । तत्त्वप्रदीपे त्वियं श्रुतिः 'यथैव कालनियमः' इति व्यत्यासेन पठिता । __________ BBsBh_1,3.8.13: %% ## %% BBsBhDÅp_1,3.8.13: युक्त्यन्तरेण देवप्रवाहस्य नित्यतां साधयत्सूत्रं पठित्वा व्याचष्टे - अतएवेति ॥ अतएवेत्यनुवादः । तस्य व्याख्यानं - 'शब्दस्य' वेदस्य नित्यत्वादेवेति । एवकारेण न देवप्रवाहनित्यत्वे युक्त्यन्तरं गवेषणीयं, किन्तु यत्पूर्वपक्षिणा वेदनित्यत्वं सप्रमाणकमुक्तं, तत एव तदन्यथानुपपत्त्यैतत्सिध्यतीति सूचयति । नित्यत्वादेवेत्युपलक्षणं, प्रमाणस्य साधितत्वेनाप्रामाण्याभावादेवेत्यपि अतःशब्दव्याख्यानं द्रष्टव्यम् । अन्यथा पूर्वपक्षी अप्रामाण्येनान्यथोपपत्तिं ब्रूयात् देवप्रवाहस्य । युक्तमिति च सूत्रशेषोक्तिः । 'युक्तं' वेदनित्यत्वान्यथानुपपत्त्याख्ययुक्तिसिद्धम् । चशब्दस्तु समुच्चेतव्ययुक्तीनां शब्दात्प्रत्यक्षादनुमानादित्यनेन darÓitatvÃttatsamuccayÃrthakatayÃr'thÃdvyÃkhyÃta÷ / अतएव pÆrvasÆtrabhëye चशब्दः संयोजितः । अत्रापि bhëye चशब्देन च तद्वाच्यदेवतास्वरूपस्यैव नित्यत्वेन अन्यथोपपत्तिः । अतएव 'सूर्याचन्द्रमसौ' (महाना.5-7.) 'यथैव' इत्याद्युदाहृतश्रुतेरेव 'यमप्येति भुवनं साम्पराये' (नृ.पू.2-5.) 'यत्प्रयन्त्यभिसंविशन्ति' (तै.3-1.) इत्यादि बहुलं प्रलयश्रुतेश्च सूर्यादिदेवानामुत्पत्तिनाशावगमात्, अतएव स्वरूपनित्यत्वायोगेन प्रवाहरूपेणैव तेषां नित्यत्वावश्यंभावादित्यादिटीकोक्तार्थः सर्वो ऽपि सङ्गृहीतः । __________ BBsBh_1,3.8.14: %% ## %% BBsBhDÅp_1,3.8.14: ननु न देवानां प्रवाहनित्यत्वेनापि वेदप्रामाण्योपपत्तिः । तथा हि - किं पूर्वकल्पे मुक्ता एव देवा उत्तरकल्पे पुनरावर्तन्ते, तदन्ये वा । नाद्यः । मुक्तेरपुनरावृत्तित्वात् । न द्वितीयः । तथात्वे धर्मिभूतदेवानित्यत्वहेतुकविरोधाभावे ऽपि नामरूपादिधर्मवैचित्र्यकृतविरोधप्राप्तेः, वाचकवेदस्य प्रतिकल्पं पाठभेदाभावेनैकविधत्वात्, अन्यथा नित्यत्वव्याघातात् । वाच्यदेवानां च नानाविधनामरूपवत्त्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे - समानेति ॥ अत्रातीतपदं प्राचीनपरम् । अनागतपदं च तदन्यभविष्यद्वर्तमानपरम् । धर्मिप्रतियोग्युभयसमर्पकमेतत् । नाम इन्द्रादि, रूपम् आकृतिः । सूत्रानुसारादत्रापि चशब्दः संयोज्यः । समानधर्मकर्मवत्त्वाच्चेति तदर्थः । स्वपदेष्वति शेषः । मुक्त्याऽवृत्तावपीत्युक्तिः पूर्वपक्ष्याशङ्कितविरोधे हेतुसूचनार्था । यद्यपितथापीत्यर्थे ऽपिशब्दः आवर्तते । शब्द इत्यस्ति । तथा चेत्थं योजना - 'प्राप्तपदानां' प्राचीनानां देवानां 'मुक्त्या' प्राप्तमुक्तित्वेन कारणेन पुनस्तेषामेव स्वपदेषु 'अवृत्तावपि' असत्त्वे ऽपि तदन्येषां तत्र सत्वे ऽपि च 'अविरोधः' म तद्वाचके एकविधे ऽपि शब्दे वेदे ऽप्रामाण्याख्यो विरोधः । कुतः? वाच्यानामप्यतीतानागतानां देवानां परस्परं 'समाननामरूपत्वात्' समाने एकविधे नामरूपे येषां ते तथोक्ताः, तेषां भावस्तत्त्वं तस्मादिति । चन्द्रिकायां तु - सूत्रे bhëye च तत्त्वप्रदीपानुसारादावृत्ताविति विच्छेदं bhëye मुक्त्यावृत्तावित्यस्यैकपद्यं चाश्रित्य एकस्य पदप्राप्तावन्यस्य मुक्तिः, पुनस्तस्य मुक्तौ पुनरन्यस्य पदप्राप्तिरिति क्रमेण मुक्तेरावृत्तावपीति वा, स्वस्वपदस्यावृत्तावपीति वेति टीकानुक्तप्रकारद्वयेनाप्यावृत्तावित्यंशो व्याख्यातः । __________ BBsBh_1,3.8.15: %<'यथापूर्वम्' (महाना. 5-7.) इति दर्शनात् />% BBsBhDÅp_1,3.8.15: ननु सर्वदेवानां समाननामरूपत्वे प्रमाणाभावादसिद्धो हेतुरित्यतः प्राप्तं दर्शनादित्यंशं व्याख्याति -यथेति ॥ 'धाता यथापूर्वम्' इति श्रुतेरित्यर्थः । __________ BBsBh_1,3.8.16: %% BBsBhDÅp_1,3.8.16: नन्वेतच्छ्रुतेस्तत्तत्स्वरूपकल्पनानियमपरत्वमपि सम्भवतीति नानया समाननामरूपत्वनिश्चयो भवति/ किं च देवप्रवाहस्य नित्यत्वे तेषां समाननामरूपत्वे वा न तद्वाचित्वेन नित्यवेदप्रामाण्योपप्तिः, तद्वाचित्वस्यैवासम्भवात् । न ह्यपौरुषेयस्य वेदस्यैतावत्कालमयं देवो मयोक्तः, अतः परमेनं वक्ष्यामीति विमृश्य वृत्तिः सम्भवतीत्यतः प्राप्तः स्मृतेरित्यंश इत्याशयेन तां दर्शयति - अनादीति ॥ नित्यत्वोक्तेरुपचरितत्ववारणाय - अनादिनिधनेत्युक्तम् । अतो न पौनरुक्त्यम् । अत एव तत्त्वप्रदीपे अनादिनिधनत्वेन नित्या, न त्वनिधनत्वमात्रेणेत्युक्तम् । बहुकालीनत्वेन वेत्स्पि द्रष्टव्यम् । वेदेष्वित्यनन्तरमुक्ता इति शेषः । निर्ममे इत्यस्यावृत्तिः । तथेति शेषः । तेनाप्येवशब्दस्यान्वयः । तथा च 'आदौ' सृष्टिकाले 'स्वयम्भुवा' स्वतन्त्रेण महेश्वरेण विष्णुना 'अनादिनिधना नित्या' आद्यन्तशून्यतयैव नित्या, न तूपचारेण बहुकालीनतामात्रेणानिधनत्वमात्रेण नित्या । या 'वाक्' वेदरूपा 'उत्सृष्टा' उच्चारिता । 'तद्वेदशब्देभ्यः' वेदगतेभ्यः तेभ्यः शब्देभ्य एव, नान्येभ्यः, 'सः' महेश्वरो विष्णुः 'ऋषीणां' ब्रह्मादिविबुधानां 'नामधेयानि निर्ममे' तानेव शब्दान् तेषु सङ्केतितवान् प्रतिकल्पमयं शब्दो ऽत्र शक्त इति ज्ञापितवान् । 'याश्च' ऋषीणां देवानां वेदेषूक्ताः दृश्यन्ते इति दृष्टयो रूपाणि, ताश्च तानि च तथैव पूर्वकल्पीयरूपसादृश्येनैव निर्ममे इति स्मृत्यर्थः । चः समुच्चये । दर्शनात्स्मृतेरित्यनयोः समानरूपत्वादित्यनेनान्वयः । आगमोपलक्षकं चैतत् । तथा च नासिद्धिरिति भावः । अनेन - प्राचीनानां देवानां मुक्त्या पुनः स्वपदेष्ववृत्तावपि तदन्येषां तत्र वृत्तावपि न तद्वाचके एकविधे ऽपि शब्दे ऽप्रामाण्याख्यो विरोधः । कुतः? प्राचीनानां तदन्येषां चान्योन्यं 'समाननामरूपत्वात्' तद्योग्यकर्मधर्मवत्त्वाच्च । न च हेत्वसिद्धिः । 'दर्शनात्' 'यथा पूर्वम्' इति श्रुतेः 'अनादिनिधना' इति स्मृतेश्चेति सूत्रार्थ उक्तो भवति । अत्र तत्त्वप्रदीपे प्रलये कस्यापि देवस्याभावेन तदा वेदस्य वाच्यहीनत्वरूपाप्रामाण्यमाशङ्क्य भगवन्मात्रविषयत्वेन तदुपपत्तिरिति समाधानमभिप्रेत्य 'शब्दे' कदापि वाच्यहीनत्वकृतो विरोधः अप्रामाण्यम् । कुतः? मुख्यवाच्यस्य विष्णोः सर्वदा विद्यमानत्वात् । कुत एतत्? 'अत एव' शब्दात्तेषां देवानां प्रभवनियमादिकर्तुरपीशस्य सदा सत्त्वावगमात्/ प्रत्यक्षश्चासौ महताम्/ कुतः? 'अतएव' 'पुरुषमीहते' 'कवयो वयन्ति' (महाना.1-3.) इत्यादिश्रुतेरेव इतरेषामनुमानाच्च । यथा येन प्रकारेणेदानीं देवा भवन्ति तथान्यदापीत्यनुमानाच्च तदवगमः । एवम् 'अतएव' शब्दनित्यत्वादेव प्रवोढुर्नित्यत्वम् । तथा विष्णोस्समाननामरूपत्वादन्येषां तदभावाच्च 'अविरोधः' न तस्य सर्वशब्दवाच्यत्वविरोधः । समानानि सदृशानि नामानि येषां रूपाणां तानि तथोक्तानि, तादृशानि रूपाणि यस्य स तथोक्तः तस्य भावस्तस्मात् । न हि विष्ण्वन्यरूपाणां सदृशनामरूपत्वं, शब्दप्रवृत्तिहेतुवैकल्यात् । न चात्र मानाभावः, 'यथापूर्वम्' इति दर्शनात् । यथा पूर्वं पूर्णज्ञानः सर्वस्वतन्त्रः सर्वनामरूपस्थितस्तथैव स धाता सूर्यादीनकल्पयदिति श्रुतेः । अतः सूर्यादिकॢप्तेः प्रागपि प्रलये शब्दप्रामाण्याविरोध इति सिद्धमिति । इदमेवाभिप्रेत्य टीकायां 'न च' इत्यादिना शङ्कोत्तरे दर्शिते । 'अतीतविषयत्वस्य च' इति परिहारोत्तरं चाभिहितम् । __________ BBsBh_1,3.8.17: %% ## %% BBsBhDÅp_1,3.8.17: ननु न देवानां वेदविद्याधिकारो युक्तः । तथा हि द्विविधा वेदविद्याः - मुक्तिफलार्थास्तदितरफलार्था इति । मोक्षेतरफला अपि द्विविधाः । ब्रह्मकर्मविद्याभेदात् । तत्राद्या यथा - मधुविद्या । द्वितीया यथा - अग्निष्टोमविद्या । तत्र न तावद्देवानां मोक्षेतरफलकद्विविधविद्यास्वधिकारो युज्यते, तत्साध्यानां मोक्षेतरफलानां मध्ये केषाञ्चिद्योग्यानां प्राप्तत्वेन अयोग्यानां च प्राप्तुमशक्यत्वेन अर्थित्वाभावादिति जैमिनिमतावलम्बेनाक्षिपत्सूत्रमुन्यस्य व्याचष्टे - मध्वादिष्विति ॥ प्रथमादिपदेन शिष्टवाक्यं, तथा 'देवो भूत्वा देवानप्येति' (बृ.6-1-2.) इति वाजसनेयवाक्यं, तथा 'स ऊर्जमुपगच्छति' इति श्रुत्यन्तरवाक्यं, द्वितीयमधुविद्यान्त्गतं 'रुद्राणामेवैको भूत्वा' (छां. 3-7-2.) इत्यादिकं च गृह्यते । प्राप्यफलत्वात् अप्राप्यफलत्वादित्युभयथा विच्छेदः । अस्योभयत्रान्वयः । वस्वादिपदानामिति शेषः । तत्रादिपदेन देवरुद्रादिपदानां ग्रहणम् । यद्वा - प्राप्तपदानामित्यत्रत्यं पदानामित्येतद्बुद्ध्या विविच्यात्र धर्मित्वेन सम्बध्यते । प्राप्तपदानामिति बहुव्रीहिः, कर्मधारयश्च । तत्राद्यो हेतुगर्भविशेषणरूपः । द्वितीयस्योभयत्रान्वयः । देवानामिति सूत्रे अध्याहृतं पदं, प्रकरणलब्धं वा । मधुशब्दो 'मधु' इत्युपक्रम्याम्नातप्रथमद्वितीयाद्यमृतविद्यापरः । अत्रादिशब्देन वस्वादिपदफलककर्मविद्या वाजसनेयोक्तवागादिविद्याश्च गृह्यन्ते । एतच्चावर्तनीयम् । असम्भवादिति सौत्रो हेतुरत्रापि संयोज्यः । तदुपपादकोक्त्यैव तदुक्तिर्भवतीति तस्य साक्षादनुक्तिः । यद्वा - प्राप्तपदानामप्राप्यफलत्वादित्युक्त्यैव तस्योक्तत्वादसम्भवादिति न संयोज्यम् । तथा चेत्थं bhëyayojanà - मध्वादिविद्यासु 'असौ वा आदित्यो देवमधु' इति प्रस्तुत्याम्नातेन 'स एतदेवामृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति' इत्यादिवाक्ये 'पदानां' वस्वादिपदानां 'प्राप्यफलत्वात्' मध्वादिविद्यासूक्तोपासनाप्राप्यफलत्वश्रवणात् 'प्राप्तपदानां च' वस्वादिदेवानां प्राप्तस्वस्वपदत्वेन 'असम्भवात्' तदर्थित्वासम्भवात् 'देवानां' देवैः प्राप्तपदानां पुनस्तैः 'अप्राप्यफलत्वात्' अप्रार्थ्यफलत्वादिति वा । द्वितीयविद्याद्यमृतविद्याफलानां रुद्रादिपदानां च वस्वादिदेवानाम् 'अप्राप्यफलत्वात्' प्राप्तुमयोग्यफलत्वात् तत्राप्यर्थित्वासम्भवात्तेषां मध्वादिविद्यासु 'अनधिकारम् अनधिकाराभावं जैमिनिर्मन्यत' इति । जैमिनिग्रहणेन आप्ततमेन जैमिनिनैवं मतत्वाच्च न तेषामधिकार इति युक्त्यन्तरं सूच्यते । अनेन - 'मध्वादिषु' 'असौ वा आदित्यो देवमधु' इत्यादिमधुविद्यासु देवानाम् 'अनधिकारम्' अनधिकाराभावं जैमिनिर्मन्यते तस्माद्धेतोः 'असम्भवात्' तैस्तद्विद्यासूक्तफलानां मध्ये केषाञ्चिद्योग्यानां प्राप्तत्वेन केषाञ्चित्प्राप्तुमयोग्यत्वेन तेषां तत्रार्थित्वासम्भवादिति आप्ततमो जैमिनिर्मन्यत इति सूत्रार्थ उक्तो भवति । छान्दोग्ये हि - 'असौ वा आदित्यः' इत्यनेन आदित्यस्य विष्णोः परमानन्दत्वेन मधुत्वमुक्त्वा 'स एतत्' इत्यादिना मधुशब्दितस्य भगवत आदित्यमण्डलस्य पूर्वदक्षिणपश्चिमोत्तरोर्ध्वरश्मिषु स्थितानां प्रथमामृतादिशब्दपञ्चकवाच्यवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धनारायणाख्यपञ्चरूपाणां मध्ये प्राच्यादितत्तद्दिक्स्थतैः तत्तत्पदयोग्यैर्वसुरुद्रादित्यमरुत्साध्यपदोक्तऋजुरूपपञ्चगणस्थैर्देवैः क्रमेण अग्निवाय्विन्द्रसोमविरिञ्चप्रधानकैः अग्न्यादिमुखेनैकैकोपास्तौ कृतायां तदपरोक्षज्ञानजनिततत्प्रसादद्वारा वस्वादिपदप्राप्तिस्तत्तद्गणस्थानां भवतीत्युच्यते । तथा च 'यः' अधिकारी 'एतत् अमृतं' वासुदेवाख्यं रूपम् 'एवम्' उक्तप्रकारेण 'वेद' 'स च वसूनामप्येको भूत्वा' वसुभोग्यदेशकालाधिपो भूत्वा 'अग्निना मुखेन' तत्प्राधान्येन तदुपदेशेनेति यावत् । 'एतदेवामृतं' वासुदेवाख्यं 'दृष्ट्वा' साक्षात्कृत्य 'तृप्यति' मुक्तो भवतीत्यर्थः । एवं 'यो' देवत्वयोग्यो अधिकारी वाक्प्राणचक्षुःश्रोत्रमनोहृदयनामकं ब्रह्मोपास्ते स देवत्वमप्येति ततो 'देवो भूत्वा' स्वोत्तमदेवेषु सायुज्यं प्राप्य देवान् श्वेतद्वीपगतभगवद्रूपविशेषान् चतुर्मुखब्रह्मणा सहाप्येति । सो ऽधिकारी 'ऊर्जम्' अन्नम् 'उपगच्छति' यथेष्टं प्राप्नोति इति श्रुत्यन्तरार्थः । __________ BBsBh_1,3.8.18: %% ## %% BBsBhDÅp_1,3.8.18: ननु मास्तु मोक्षेतरफलविद्यासु अधिकारो देवानां, तथापि 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै.2-1-1.) इत्यादिमोक्षार्थविद्यास्वधिकारो भविष्यति, तत्रार्थित्वसम्भवात् इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे - ज्योतिषीति ॥ ज्योतिषीति सूत्रपदानुवादः । तस्य व्याख्यानं - सर्वज्ञत्व इति । यद्यपि ज्ञाने इति व्याख्येयं, तथापि विषयाविशेषितज्ञानस्यानिरूप्यत्वात्, यत्किञ्चिद्विषयके ज्ञाने विषयतया सर्वभावस्यासिद्धत्वात् तज्ज्ञापनाय सर्वज्ञत्व इति व्याख्यातम् । तेन सूत्रे वस्तूनामित्यन्तर्भावसम्बन्धिज्ञापकं पदमध्याहार्यमिति सूचितं भवति । चः समुच्चये । अस्य हेतोरसम्भवादित्यनुवृत्तहेतुद्वारा मध्वादिषु अनधिकारं मन्यत इति पूर्वेणान्वयः । अनेन मध्वादिष्वित्यादिशब्देन मोक्षार्थविद्या अपि ग्राह्याः । ज्योतिश्शब्दश्च आवर्तनीयः ज्योतिषीव ज्योतिषीति । सप्तमी च चैत्ररथस्य बुद्धौ शास्त्रार्थ इतिवत् युज्यते इति सूचितम् । कथं वस्तूनां ज्ञाने अन्तर्भाव इत्यतः सर्वज्ञत्वे भावादिति स्वपदे वर्णयति - आदित्य इति । सर्ववस्तूनामादित्यप्रकाशे अन्तर्भाववत् तद्गृहीतत्ववत् तज्ज्ञाने तदुपरीति प्रस्तुतदेवताकर्तृकज्ञाने सर्ववस्तूनाम् 'अन्तर्भावात्' विषयीभूतत्वादित्यर्थः । अभिप्रायं व्यनक्ति - नित्येति । देवानां सार्वज्ञेन 'विद्यानां' सर्वब्रह्मकर्मविद्यासाध्यज्ञानानां 'नित्यसिद्धत्वात्' नियमेन प्राप्तत्वादित्यर्थः । यद्वा - 'विद्यानां' ज्ञानसाधनविद्यानां नित्यं नियमेन 'सिद्धत्वात्' उपलब्धत्वादित्यर्थः । देवानां वेदद्रष्टृत्वादिति भावः । यद्वा - 'विद्यानां' मोक्षतदितरफलसाधनज्ञानसाधनविद्योक्तार्थानां 'नित्यसिद्धत्वात्' नियमेन तैर्ज्ञातत्वादित्यर्थः । तथा च न देवानामुभयविद्यासाध्यज्ञाने ऽर्थिता सम्भवतीति भावः । अनयोरपि पञ्चम्यन्तयोः पूर्ववदन्वयः । न चास्य हेतोः पूर्वसूत्रोक्तासम्भवहेतूपपादकत्वात् कथमत्र चशब्द इति वाच्यम् । पूर्वं फलमुखेन अत्र च साधनमुखेन अर्थित्वासम्भवस्य अभिप्रेतत्वेन अस्य हेतोर्द्वितीयासम्भवोपपादकत्वे ऽपि असम्भवसामान्ये उपपादकत्वेन चशब्दोपपत्तेः । यद्यपि bhëye 'ज्योतिषि' इति सूत्रं किं देवानां मोक्षेतरफलार्थायाम्? उत मोक्षफलार्थायां विद्यायामधिकार इति पक्षद्वये ऽपि साधानमुखेन दोषोक्तिपरतया प्रतीयते । टीकायां तु मोक्षार्थविद्यायामपि न देवानामधिकारः, तत्र फले ऽर्थितासत्त्वे ऽपि तत्साधनविद्योपासनात्मकज्ञाने ऽर्थित्वाभावात्, विद्यायाश्च ज्ञानार्थत्वात्, ज्ञानस्य च प्राप्तत्वादिति द्वितीयपक्षमात्रदोषोक्तिपरतया व्याख्यातम् । तथा च विसंवादो भवति । तथापि मोक्षेतरफलकविद्यास्वनधिकार इति प्राचीनपक्षे न केवलं मधुविद्याफले वसुत्वादौ प्राप्तत्वात् देवानामर्थित्वाभावात् तद्विद्यायामधिकाराभावो दोषः । किन्तु वसुत्वादिफलसाधनज्ञाने ऽप्यर्थित्वाभावात् अधिकाराभाव इत्यसम्भवदोषे उपपादकान्तरमुक्तं भवतीति टीकायामुक्तत्वान्न विसंवादः । अत एव न चशब्दानुपपत्तिः । प्राचीनपक्षविवक्षया तदुपपत्तेः । हेत्वन्तरेण एतत्साधयतीति सत्तर्कदीपावली च आद्यपक्षविवक्षया प्रवृत्ता । द्विविधविद्यासमुच्चये वा चशब्दः । अनेन - न केवलं मोक्षेतरफलार्थं मध्वादिष्वनधिकारं मन्यते जैमिनिः । किन्तु आदिशब्देन वा आवृत्तज्योतिश्शब्देन वा गृहीतायां 'सत्यं ज्ञानम्' इति मोक्षार्थविद्यायामपि । कुतः? 'ज्योतिषीव' आदित्यप्रकाशे इव 'ज्योतिषि' सर्वविषयकदेवताज्ञाने सर्ववस्तूनां विषयतया 'भावात्' मोक्षसाधनज्ञानस्य सिद्धत्वात् । अत एव न मोक्षे, तस्यापि सिद्धप्रायत्वादर्थित्वासम्भवात् । न केवलं वस्वादिदेवानां फले ऽर्थित्वाभावात् मध्वादिष्वनधिकारं जैमिनिर्मन्यते, किन्तु 'ज्योतिषि' वसुत्वादिफलसाधनज्ञाने ऽप्यर्थित्वासम्भवात् । सो ऽपि कुतः? 'ज्योतिषि' देवानां ज्ञाने 'भावात्' सर्वेषां वस्तूनां विषयतया अन्तर्भावात्फलसाधनज्ञानस्य सिद्धत्वादिति यावदिति वा सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.8.19: %% ## %% BBsBhDÅp_1,3.8.19: एवं देवैर्मोक्षेतरयोग्यफलानां प्राप्तत्वात् अयोग्यानां प्राप्तुमशक्यत्वात् मोक्षस्यापि ब्रह्मज्ञानित्वेन अर्थतो लब्धत्वादर्थित्वाभावेन तेषां कास्वपि विद्यासु अधिकाराभावे जैमिनिमतावलम्बिना समर्थिते पुनरधिकारं समर्थयत्सूत्रं पठित्वा व्याचष्टे - भावमिति ॥ फलविशेषभावादित्यनेन सूत्रे पूर्वस्माद्भावादित्यस्य अनुवृत्तिः सूचिता । प्राप्तपदानामिति । पद्यत इति पदं प्राप्यफलमात्रम् । अपीत्यनेन विशेषार्थो ऽपि । तुशब्दो ऽप्यर्थः । अपिश्च यद्यपि तथापीत्यर्थे इत्युक्तं भवति । देवानामिति सूत्रे शेषोक्तिः । मध्वादिष्वित्यनुवृत्तपदानुवादः । अत्र आदिशब्देन मोक्षतदितरफलार्थाशेषब्रह्मकर्मविद्या गृह्यन्ते । 'अधिकारम्' अधिकारभावमिति । अनेन 'भावम्' इत्यस्यार्थ उक्तः । मन्यत इति शेषोक्तिः । अस्तीत्यस्य कर्तृसापेक्षत्वात् तं दर्शयति - प्रकाशविशेष इति । ज्ञानातिशय इत्यर्थः । हिशब्दो यत इत्यर्थे । तथा चेत्थं योजना - बादरायणस्तु भगवान् देवानां मध्वाद्यशेषविद्यासु अधिकारभावं मन्यते । न च प्राप्तफलत्वात्तत्र अर्थित्वाभावो दोषः । यद्यपि देवाः प्राप्तपदाः ब्रह्मज्ञानित्वात्सिद्धमोक्षतदितरफलाः प्राप्तुमशक्यायोग्यफलाश्च । तथापि प्राप्तपदानामपि देवानां मध्वादिविद्यासूक्तोपासनाकर्मकरणाभ्यां फलविशेषभावात्स्वस्वयोग्यस्य ज्ञानमात्रेण असाध्यस्य मोक्षफले अतिशयस्य भावात् सिद्धेरर्थित्वसम्भवात् । न च फले ऽतिशयस्य सिद्धत्वेन तत्रार्थित्वसम्भवे ऽपि तत्साधनविद्यानां नित्यसिद्धत्वात् विद्याविचारस्य ज्ञानार्थत्वात् तत्रार्थित्वासम्भव इति वाच्यम् । 'हि' यतो भगवदितरेषां निरुपचरितसार्वज्ञाभावात् विद्याविचारेण 'प्रकाशविशेषः' ज्ञानविशेषः 'अस्ति' सम्भवतीति । अनेन सूत्रवृत्तिर्दर्शिता । अत्र बादरायणपदं पूजार्थम् । __________ BBsBh_1,3.8.20: %% BBsBhDÅp_1,3.8.20: ननु तत्तद्विद्योक्तोपासनकर्मकरणाभ्यां तत्तद्विद्योक्तफलादन्यदपि फलं प्रकाशविशेषश्च देवानां भवतीत्येतत् कुतो ज्ञायते इत्याशङ्कां परिहर्तुमुक्तार्थे हिशब्दसूचितां स्मृतिं दर्शयति - यावदिति ॥ क्रियत इति शेषः । स्वार्थे तल् । भावभवित्रोरभेदविवक्षया वा । सिद्ध्यत्यस्येति शेषः । चो हेतुसमुच्चये । यद्वा - आद्यश्चः प्रकाशस्य चेति सम्बध्यते । फलसमुच्चायकश्चायम्, असम्भवसमुच्चये च । सम्भवादित्यावर्तते । तथा च 'परे तत्त्वे' परमात्मस्वरूपे ऽअसौ वा आदित्यः' (छां.3-1-1.) इत्यादिनोक्ते तद्विषये 'देवानां' देवैर्वस्वादिभिः 'यावत्' यावदधिकं 'सेवा' 'एषा सेवा' इत्युक्ता श्रवणादिरूपोपासना क्रियते 'तावत्' तावदधिकं तेषां 'सुखविशेषता' स्वर्गापवर्गादिसुखे ऽतिशयः स्वस्वयोग्यो ज्ञानमात्रेण साध्यः सिद्ध्यति । यतो ऽतः 'परं' स्वतन्त्रं हरिमेकमृते ऽन्येषां 'प्रकाशस्यासम्भवात्' निरुपचरितसार्वज्ञ्याभावात् । अत एव विद्याविचारेण साध्यस्य प्रकाशस्य ज्ञानविशेषस्य सम्भवात्, अत एवार्थित्वस्य सम्भवात्तेषां देवानां 'सामर्थ्ययोगात्' सामर्थ्यसम्भवाच्च विद्वत्तासम्भवाच्चापि प्राप्तपदानामपि 'देवानां' देवैः 'सर्वमुपासनं' सर्वविद्योक्तोपासनं सर्वयज्ञादिकर्म च 'नित्यं' नियमेन 'विधीयते' श्रुतिषु कर्तव्यत्वेन बोध्यत इति योजना । चः समुच्चये । अप्रकाशस्येति पाठे निरुपचरितसार्वज्ञ्याभावस्येत्यर्थः । तदा प्रकाशस्य चशब्देन ग्रहणम् । सम्भवादित्यस्य सिद्धत्वात् सत्त्वादित्यर्थद्वयम् । पाठद्वये ऽप्यन्येषामिति शेषः । एकशब्दो अवधारणार्थो विरिञ्चस्यापि वर्ज्यत्वनिवारकः स्कान्दे उक्तमिति शेषः । अतः फलविशेषभावादस्ति हि प्रकाशविशेष इत्यनयोर्नासिद्धिरिति वाक्यशेषः । __________ BBsBh_1,3.8.21: %% BBsBhDÅp_1,3.8.21: नन्वस्त्वेवमसम्भवादित्युक्तयुक्तिपराभवः । तथापि देवानामधिकाराभ्युपगतावाप्ततमजैमिनिमतविरोध इत्यत आह - उक्तेति ॥ उक्तं च तत् फलं च उक्तं फलं यस्येति च विग्रहः । तथा च तत्तद्विद्योक्तफलार्थं तत्फलकप्रागाप्तज्ञानार्थं च यो ऽयमधिकारस्तदभावमात्रं 'जैमिनिमतम्' जैमिन्यभिमतमित्यर्थः । मात्रशब्देन फलान्तरार्थाधिकाराभावो व्यावर्त्यते । किमतो यद्येवमित्यत आह - अत इति जैमिन्युक्तस्य सूत्रकारेणाप्यङ्गीकृतत्वात्, सूत्रकृदुक्तस्य च जैमिनिना अनिरस्तत्वान्न तयोर्विरोधः इत्यर्थः । __________ BBsBh_1,3.8.22: %% BBsBhDÅp_1,3.8.22: ननु किमनयोर्मतयोर्विषयवैलक्षण्यकल्पनेन विरोध एव किं न स्यादित्यत आह - सर्वज्ञस्येति ॥ तुशब्दो विशेषार्थः । एवकारो भिन्नक्रमः । तथा च यस्मात् 'मुनयो' जैमिन्याद्याः निरुपचरितसर्वज्ञस्य 'कृष्णस्य' द्वैपायनस्य 'एकदेशविचिन्तितं' विचिन्तितार्थैकदेशं तन्मतैकदेशमेव स्वीकृत्य तदेव ब्रूयुः, नान्यत् । तस्मात् 'तन्मतं' तेषां कृष्णमुनीनां मतं परस्परं न विरुद्ध्यत इत्यर्थः । ब्राह्म इत्यनन्तरं उक्तमिति शेषः । अतो विषयवैलक्षण्यमेव कल्प्यंन मतविरोध इति भावः ॥ 8 ॥ ॥ इति देवताधिकरणम् ॥ ______________________________________________________________ // 9. अपशूद्राधिकरणम् ॥ BBsBh_1,3.9.1: %% BBsBhDÅp_1,3.9.1: अत्राधिकरणे त्रिवर्णेतरस्य शूद्रस्य वेदोक्तब्रह्मविद्याधिकारो निराक्रियते । प्रासङ्गिकत्वात् नाध्यायादिसङ्गतिरन्वेषणीया । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति - मनुष्येति ॥ निमित्तसप्तमीयम् । अधिकारोपयोगितयोक्ते मनुष्यत्वे अविशेषादिति वा । न केवलं द्विजातीनां, किन्तु शूद्रस्यापीत्यपेर्थः । तथा च शूद्रस्यापि वेदविद्याधिकारः प्राप्नोति । कुतः? 'मनुष्याधिकारत्वात्' इत्यनेन मनुष्याणामधिकारस्योक्तत्वात् । अधिकारोपयोगितयोक्ते मनुष्यत्वे च शूद्रस्य द्विजातिभ्यः 'अविशेषात्' विशेषाभावात् । ननु न मनुष्यत्वं वेदविद्याधिकारोपयोगि, किन्तु विशिष्टबुध्यादिमत्त्वमेवेत्यतो ऽप्याह - अविशेषादिति । शूद्रस्य विशिष्टबुद्ध्यादिमत्त्वे ऽपि अन्येभ्यः 'अविशेषात्' विशेषाभावादित्यर्थः । एवमविशेषाख्ययुक्तिमभिधाय शूद्रस्य वेदविद्याधिकारादर्शनात्, अनधिकार इत्यतो लिङ्गदर्शनमाह पौत्रायणोक्तेरिति ॥ छान्दोग्ये पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनोक्तेर्दर्शनादित्यर्थः । ननु पौत्रायणाख्यपुरुषस्य शूद्रत्वमेव कुत इत्यतः तज्ज्ञापकमाह - अह हारेत्वा शूद्रेति । पौत्रायणोक्तेरिति । पौत्रायणं प्रति रैक्कोक्तेस्तत्कर्तृकसम्बोधनादेवेत्यर्थः । नन्वधिकाराभावे ऽपि पौत्रायणो वेदविद्यां विचारयामासेति किं न स्यादित्यतोप्याह - पौत्रायणोक्तेरिति । पौत्रायणं प्रति रैक्केण निस्पृहेण मुनिना संवर्गविद्योपदेशादित्यर्थः । अनधिकारिणं प्रति मुनेरुपदेशासम्भवात् । पौत्रायणस्य अर्थाच्छ्रुतावधिकारोक्तेश्चेति वा योजना । अधिकार इत्यनन्तरमतो विरोध इत्यनुकृष्यते । तस्योक्त इत्यनेनान्वयः । अनेनोक्तन्यायेन उक्तार्थे श्रुत्यादिप्रमाणविरोधाक्षेपात् पूर्वेणास्याक्षेपिकी सङ्गतिः, वेदविद्याधिकाराख्यो विषयः, सयुक्तिकपूर्वपक्षश्च दर्शितो भवति । छान्दोग्ये चतुर्थाध्याये संवर्गप्रकरणे हीत्थमाख्यायिका - पौत्रायणो नाम राजा प्रासादाग्रे निशायां शयानो ऽभूत् । तदा प्रासादोपरि हंसपक्षिणो ऽगमन् । उपरिपततां परस्परं वार्तां कुर्वतां तेषां मध्ये द्वावग्रगामिनावास्ताम् । तत्रैक एकमुवाच । किमिति? अरे पौत्रायणीयं तेजस्त्वं मागमः । तत्सम्बन्धे तदीयं तेजस्त्वां दहेदिति । एवमुक्तः परो हंसः कमित्याक्षेपवचनेन राजानमनादृत्य रैक्वमुनिमेव प्रशशंस । तच्छ्रुत्वा परितप्तमना राजा तल्पादुत्थितस्त्वरया स्वसारथिमाहूय रैक्वगवेषणायादिदेश । स तत्र तत्र रैक्वमन्विष्यन् नाविदमिति प्रथममागतः । पुनस्तल्लक्षणोक्तिपूर्वकं राज्ञा तन्मार्गणायादिष्टः पुनरन्वियष्य क्वचित्प्रदेशे रैक्वमवलोक्य पुना राजानं प्रत्येत्याह - रैक्वमविदमिति यथावृत्तमवदत् । तदा राजा स्वसारथिवचनेन रैक्वमुनिस्थानं निश्चित्य तस्मात्तत्त्वं विविदिषुर्गुरुदक्षिणां गृहीत्वा तत्समीपं जगाम । अथ द्वारि शकटस्याधस्थात् स्थितं रैक्वं दृष्ट्वा सम्बोध्य दक्षिणां निवेद्य मह्यं विद्यां ब्रूहीत्युवाच । तदा तं पौत्रायणं परो लोकविलक्षणो रैक्वः प्रत्याचख्यौ । किमिति? अहहारेत्वा शूद्रेत्यादि । अत्र अहेतिसम्बोधनं, हार इत्वेति भिन्नपदत्वे विसर्गलोपे गुणे हारेत्वेति भवति । तथा च हे शूद्र हारः कण्ठमालाख्यं भूषणं इत्वा रथः । तत्त्वप्रदीपरीत्या शकटो वा । गोभिस्सह तवास्त्वित्यर्थः हारेत्वानावित्येकपदत्वपक्षे द्विवचनस्य एकवचनादेशो वा आकारादेशो वा कर्तव्यः । प्रत्येकं च अस्तु इति क्रियासम्बन्धः । __________ BBsBh_1,3.9.2: %% #<शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । BBs_1,3.34 |># %% BBsBhDÅp_1,3.9.2: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ अविशेषाख्ययुक्तेः श्रवणसूत्रे निराकरिष्यमाणत्वात्, पूर्वपक्ष्युक्तलिङ्गदर्शनस्य अन्यथोपपत्तिप्रदर्शनाय प्रवृत्तस्य तदाद्रवणादित्यस्य अन्वययोग्यार्थाकांक्षोत्थापकं सूत्रस्य फलितार्थं दर्शयति - नेति । 'असौ' रैक्वेण सम्बोधितः पौत्रायणो ऽन शूद्रः' जात्या शूद्रो न, किन्तु क्षत्रिय इत्यर्थः । तर्हि कथमस्य शूद्रेति सम्बोधितत्वं युज्यते rƬhyabhÃvÃdityato योगादेवेत्याशयेन तच्छब्दप्रवृत्तिनिमित्तप्रदर्शकं तदाद्रवणादिति सूत्रांशं सावधारणं मत्वा व्याचष्टे - शुचेति । 'शुचा' शोकेन रैक्वं क्षत्तारं वा प्रत्याशुगमनमेव 'शूद्रत्वम्' शूद्रेतिसम्बोधने निमित्तं, न तु जातिरित्यर्थः । अनेन तदाद्रवणादित्यस्य सूत्रे शूद्रत्वमित्यध्याहृतेन शूद्रेति सम्बोधितत्वरूपार्थबोधकेन पदेनान्वयः सूचितः । तथा च न सम्बोधनानुपपत्तिरिति नेदं शूद्रस्य वेदविद्याधिकारे लिङ्गमित्यतो न शूद्रस्य वेदविद्याधिकार इति नञावृत्त्या अन्वयः । एवेत्यनेन अयं शूद्रशब्दः शुचाद्रवणाच्छूद्र इति नैरुक्त एव, न तु 'शुचेर्दश्च' इत्युणादिसूत्रेण रप्रत्यये धातोश्चदीर्घे चकारस्य दकारादेशे च निष्पन्नो rƬha इत्युक्तं भवति । पौत्रायण इत्यनेन बुद्धिस्थपरामर्शकेदंशब्दार्थः शुचेत्यनेन प्रागुक्तवाचिसौत्रद्वितीयतच्छब्दार्थः, त्वप्रत्ययेन निमित्तार्थकपञ्चम्यर्थश्च दर्शितः । सूत्रकारस्य सदा सर्वज्ञत्वेन शुगस्येत्युक्तिः । bhëye ऽसः' इति श्रुत्यनुसारेण असाविति परोक्षेणोक्तिश्च युक्ता । __________ BBsBh_1,3.9.3: %<'कम्वर एनमेतत्सन्तम्' (छां.4.1.3.) इत्यनादरश्रवणात् />% BBsBhDÅp_1,3.9.3: कस्मान्निमित्तादस्य शोक इत्यस्योत्तरतया प्रवृत्तं शुगस्य तदनादरश्रवणादितिसूत्रखण्डं व्याचष्टे - कम्वर इति ॥ कं उ अरे इति पदच्छेदः । 'अरे' हंस एतद्वचनं कमेनमुद्दिश्यात्थ 'सन्तं' निर्दुष्टं 'सयुग्वानं' सशकटं रैक्वमित्येवेत्यर्थः । उ इति निपातः, अस्य निन्दार्थः । अस्मिन् राज्ञि वक्तुमननुरूपमिदम्, एवं वक्तुं रैक्व एव योग्य इत्यर्थः । 'एतत्सन्तं' निन्द्यं सन्तमात्थेत्यर्थः तत्त्वप्रदीपे अभिहितः । 'एतत्सन्तम्' अत्र सन्तमिति वा । इत्यनादरश्रवणादिति । अनादरो निन्दा । तथा च इत्येवंरूपस्य हंसकृतानादरबोधकवाक्यस्य हंसात् स्वानादरवाक्यस्य वा श्रवणादित्यर्थः । श्रवणादित्यनन्तरं प्राप्तयेतिशेषः । अस्य शुचेत्यनेनान्वयः ॥ __________ BBsBh_1,3.9.4: %<'स ह सञ्जिहान एव क्षत्तारमुवाच' (छां.4.1.5.) इति सूच्यते हि ॥ 34 //>% BBsBhDÅp_1,3.9.4: ननु श्रुतानादरस्यापि राज्ञः कुः शोकोत्पत्तिः ज्ञायते । न च प्रत्यक्षात्तन्निश्चयः । अनादरश्रवणरूपपरबुद्धेरप्रत्यक्षत्वेन ततः शोकोत्पत्तेरप्रत्यक्षत्वात् । न च कारणानुमानात् कार्यानुमितिः । कारणस्य कार्याविनाभावाभावादित्यतः प्रवृत्तं 'सूच्यते हि' इति सूत्रशेषं व्याचष्टे - सहेति । हेत्याश्चर्ये । 'सः' श्रुतानादरः पौत्रायणः 'सञ्जिहान एव' शयनीयादुत्तिष्ठन्नेव 'क्षत्तारं' सारथिं प्रति रैक्वगवेषणायोवाचेति श्रुत्यर्थः । इति सूच्यते हीति । इत्येतद्वाक्यार्थान्यथानुपपत्त्या ज्ञातेन रैक्वे व्यासक्तमनस्कत्वेन कार्येण तत्कारणं शुगस्य 'सूच्यते' ज्ञायत इत्यर्थः/ कारणस्य कार्याविनाभावाभावे ऽपि कार्यस्य कारणाविनाभावस्यावश्यं भावादिति भावः । अस्य तदनादरस्य श्रवणात् प्राप्तया शुचाऽद्रवणमेवेति पूर्वेणान्वयः । शोकेनाद्रवणाख्यनिमित्तपरिज्ञानं च रैक्वमुनेः सार्वज्ञ्यादुपपद्यते । तदुक्तं chÃndogyabhëye - राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदितः । प्राणविद्यामवाप्यास्मात्परं धर्ममवाप्तवान् ॥ इति ॥ 'शोकात्' शोकेनाऽद्रवणादित्यर्थः । अथवा - शोकशब्दोपपदात् आङपूर्वकात् 'अतसातत्यगमने' इत्यस्मात् क्विपि रूपमेतत् तथात्वे यत इति शेषः । ननु सूत्रे तद्द्रवणादित्येतावता पूर्तौ आङ्प्रश्लेषः किमर्थ इति चेत् - न, श्रुतौ शूद्रेतिवक्तव्यत्वे ऽपि शोकाधिक्यज्ञापनार्थं शूद्रेति ऊकाररूपो यो दीर्घस्वरः श्रुतः तदर्थव्यक्तव्यर्थत्वात् । न च शूग्द्रेतिवक्तव्ये श्रुतौ शूद्रेत्युक्तिः कथमिति वाच्यम् । 'तस्माद्रुग्द्रावणात् रुद्रः' इति श्रुतौ गकारस्य दकारादेशेन यथाप्रयोगस्तथोपपत्तेः । अत एव तत्त्वप्रदीपे तृतीयस्य तृतीयो ऽतिशयार्थत्वादित्युक्तम् । 'रुजं द्रावयते' इति स्मृताविवोपपत्तेश्च । अनेन - शुचा 'आद्रवणात्' रैक्वं प्रति शीघ्रगमनादेव निमित्तादस्य पौत्रायणस्य शूद्रत्वं शूद्रेति सम्बोधितत्वम्, न तु वर्णावरत्वात् । शुक्च शोकश्चास्य तदनादरश्रवणादासीत् । तदिति श्रुत्युक्तपरामर्शः/ क्रियाकर्तृभावष्षष्ठ्यर्थः । तथा च 'तस्य अनादरश्रवणात्' हंसकृतानादरश्रवणात् इत्यर्थः । तत्त्वप्रदीपरीत्या तस्माद्धंसात् स्वानादरश्रवणादित्यर्थः । मध्यमपदलोपी समास इति केचित् । ननु श्रुतानादरस्यापि कुतः शोकोत्पत्तिर्ज्ञायते, परबुद्धेः शोकपदोक्तदुःखानुभवस्य अप्रत्यक्षत्वादित्यत उक्तं - सूच्यते हीति ॥ 'हि' यस्मात् 'सह' इति वाक्यार्थानुपपत्या ज्ञातेन तद्व्यग्रमनस्कत्वाख्यकार्येण तत्कारणं शुगस्य 'सूच्यते' ज्ञायते । तस्मात् अतो न शूद्रेति सम्बोधनं शूद्रस्य वेदाधिकारे लिङ्गमिति नैतद्बलाच्छूद्रस्य वेदविद्याधिकार इति भावः इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.9.5: %% ## %% BBsBhDÅp_1,3.9.5: ननु शूद्रशब्दो ऽयं कुतो यौगिको ऽङ्गीक्रियते, rƬhÃrtha एव किं न स्यात् । yogarƬhyormadhye rƬhereva प्राबल्यात् । तथा च पौत्रायणनिदर्शनेनैव शूद्रस्य वेदविद्याधिकारसिद्धिरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे - क्षत्रियत्वेति । अत्र 'अयम्' इत्यतः प्राक् 'उत्तरत्र' इति सौत्रपदं सम्बन्धनीयम् । श्रुतेनेति शेषः । तथा च उत्तरत्र रैक्वं प्रति पौत्रायणस्य आद्रवणात्, उत्तरत्र तत्प्रतिपादनानन्तरम् । यद्वा - शूद्रशब्देन सम्बोधनात् उत्तरत्र 'अयमश्वतरी रथः' इति श्रुतेनेत्यर्थः । पौत्रायणेन दीयमानस्य रथस्य अन्यदीयत्वशङ्कानिरासाय सूत्रे चैत्ररथेनेति भावप्रधानपदं प्रयुक्तम् । अन्यथा चित्ररथेनेत्येवावक्ष्यत् । तत्र चित्रश्चासौ रथश्च चित्ररथः तस्यायं चैत्ररथ इति विग्रहमभिप्रेत्य प्रत्ययार्थं प्रदर्शयन् तद्व्याचष्टे - चित्ररथसम्बन्धित्वेनेति ॥ स्वाभाविकचित्ररथसम्बन्धित्वेनेत्यर्थः/ अत्र रथमात्रमेव लिङ्गं, चित्रपदं तु स्वरूपकथनार्थम् । यद्वा - अपूर्वरथयोगेन क्षत्रियत्वसम्भावनार्थं तत्पदम् । अथवा यदा रथित्वेनैव क्षत्रियत्वस्य निश्चयः, तदा सुतरां चित्ररथित्वेनेति सूचनार्थं तत्पदम् । यद्यपि 'अयमश्वतरीरथः' इत्यत्र चित्ररथमात्रश्रवणे ऽपि न तत्सम्बन्धो ऽस्य श्रूयते । तथापि तत्पूर्ववाक्ये 'हारेत्वा तवैव' इति षष्ठ्या इत्वाशब्दार्थरथसम्बन्धो गम्यत इति तस्याश्च रथसम्बन्धे श्रुतिरूपत्वात् युक्तमुक्तम् । चित्रो रथो यस्येति चित्ररथस्तस्य भावः चैत्ररथस्तेनेति व्याख्यानं तु भावे ऽण् प्रत्ययस्य कल्प्यत्वात् ÓrutibhëyaviruddhatvÃcca अयुक्तम्/ न च चैत्ररथेनेति सम्बन्धोक्तिमात्रेण कथमन्यदीयत्वशङ्कानिरास इति वाच्यम् । स्वतः प्राप्ततदीयत्वे बाधकाभावे तदीयत्वस्यैव स्वाभाविकत्वसम्भवे नैमित्तिकग्रहणायोगात् । 'स्वत्वाभावे धनायोगात्' इत्यादिन्यायप्राप्तत्वात् । रथेन लिङ्गादित्यनयोस्सामानाधिकरण्याय लिङ्गादिति पञ्चमी व्यत्ययेन व्याचष्टे - लिङ्गनेति । पौत्रायणस्येत्येतत् अस्येत्यनुवृत्तपदस्य अर्थकथनम् । क्षत्रियत्वावगतेरित्यस्य शुचाऽद्रवणादेवास्य शूद्रत्वं न तु rƬhyeti पूर्वेणान्वयः । चशब्दो लिङ्गेन चेति सम्बध्यते । तेन 'बहुदायी' इत्यादिवाक्यशेषोक्तं लिङ्गं समुच्चीयते । लिङ्गस्य श्रुतितश्चरमत्वेन अनेकत्वेन च प्राबल्यसूचनाय वा चशब्दः । एवं सूत्रे ऽपि चशब्दो भिन्नक्रमः उक्तप्रयोजनकश्च । एवं च rƬhereva प्राबल्ये ऽप्यत्र श्रुतानेकलिङ्गरूपबाधकात् शूद्रशब्दस्य योगवृत्त्यङ्गीकार एव युक्त इति भावः । 'गर्दभादश्वायां जाता अश्वतर्यः' इति तत्त्वप्रदीपे । 'गर्दभीषु अश्वैर्जाता अस्वतर्यः' इति व्यासतीर्थीये । तद्युक्तो रथः अश्वतरीरथः तव दक्षिणात्वेन वर्तते इत्यर्थः । रैक्वं प्रति पौत्रायणवाक्यमेतत् । __________ BBsBh_1,3.9.6: %% BBsBhDÅp_1,3.9.6: ननु श्रुतावश्वतरीरथशब्दप्रयोगात् सूत्रे ऽपि तथैव प्रयोक्तव्ये कथं सूत्रकृत् चित्ररथशब्दं प्रायुङ्तेत्याशङ्क्य उभयोरर्थैक्यान्न विसंवाद इत्याशयेन तत्राभिधानमाह - रथ इति ॥ तुशब्दो विशेषार्थो ऽवधारणे वा । अश्वतरीयुक्त एवेति सम्बध्यते । अत्र रथ इति वास्तवविशेषोक्तिरेव, न तु रथत्वस्यापि शक्यकोटिप्रवेशः । तथा च सूत्रे रथत्वप्रकारकबोधाय रथशब्दप्रयोग इति न तद्वैयर्थ्यमिति ध्येयम् इति ब्राह्मे उक्तत्वात् न श्रुतिसूत्रयोर्वैरूप्यमित्युपस्कारेणान्वयः । __________ BBsBh_1,3.9.7: %% BBsBhDÅp_1,3.9.7: एवं साक्षादेव स्वाभाविकरथेन पौत्रायणस्य क्षत्रियत्वं प्रसाधितम् । स्वाभाविकरथित्वे ऽस्य वर्णावरत्वं किं न स्यादित्यप्रयोजकत्वमाशङ्क्य मैवम्-आगन्तुकस्यापि रथस्य वेदं विनायोगात् 'वेदस्य च संस्कारेति वक्ष्यमाणन्यायेन शूद्रे 'योगात्' रथमात्रेण वेदानुमानद्वारा पौत्रायणस्य शूद्रत्वाभावसिद्धेरित्याशयेन रथेन वेदानुमाने व्यभिचारशङ्कापरिहाराय आगमेनोभयव्याप्तिं दर्शयति - यत्रेति । 'तत्र' तत्रैवेत्यर्थः । तेन यत्र वह्निः तत्रैव धूम इत्यादाविव वेदस्य व्यापकतालाभः/ अत एव व्यतिरेकप्रदर्शकांशे न वेद इति वेदभावस्य प्रथममुक्तिः/ स्मृतौ रथशब्देन आगन्तुकस्वाभाविकसाधारणरथमात्रस्य विवक्षितत्वात्, समव्याप्त्यभिप्रायेण वा यत्र वेद इत्युक्तिः । अत एव टीकायां 'रथस्य वेदाविनाभावात्' इति रथस्य व्याप्यत्वमुक्त्वा 'वैदिकत्वमात्रे विद्यमानं रथित्वम्' इत्यनेन तस्य व्यापकत्वमुक्तम् । वस्तुतस्तु - यत्र रथस्तत्र वेद इति योजनायां नानुपपत्तिः । तथा च अनेन व्याप्तिनिश्चयात् न व्यभिचारशङ्केति यादृशतादृशरथमात्रेण वेदानुमानद्वारा शूद्रत्वाभावनिश्चयान्न पौत्रायणस्य वेदबाह्यवर्णावरत्वं शङ्क्यमिति भावः । एतेन पूर्वपक्षिणा शूद्रे ऽपि वेदाङ्गीकारान्न तेन शूद्रत्वाभावसाधनं युक्तमितिनिरस्तं, तस्योत्तरसूत्रे निराकरिष्यमाणत्वात् । न च ब्राह्मणादिसाधारणरथित्वेनास्य वैदिकत्वनिश्चये ऽपि तद्द्वारा अशूद्रत्वसिद्धावपि कथं क्षत्रियत्वनिश्चय इति वाच्यम् । रथित्वमात्रस्य वैदिकत्वव्याप्तत्वोक्त्या स्वाभाविकरथित्वस्य वैदिकविशेषक्षत्रियत्वव्याप्तत्वेनापि स्मृत्यभिप्रेतत्वात् । तस्य च कादाचित्करथवति ब्राह्मणादावभावात्तेन साक्षादेव क्षत्रियत्वनिश्चयोपपत्तिः । न च 'अपलायनं च शूद्रस्य' इत्यनेन प्राप्तयोद्धृत्वान्यथानुपपत्त्या शूद्रस्य रथित्वप्रतीतेस्तत्र व्यभिचार इति वाच्यम् । अपलायनेन योद्धृत्वस्य पदातितयोपपत्त्या रथित्वानाक्षेपकत्वात् । ब्रह्मवैवर्त इत्यस्य उक्तत्वादित्यध्याहारेण नासौ शूद्र इत्यनेनान्वयः इति ज्ञायत इति शेषः अनेन - 'आद्रवणात्' सम्बोधनाद्वा 'उत्तरत्र' 'अयमश्वतरीरथः' (छां.4.2.2.) इतिश्रुतेन 'चैत्ररथेन लिङ्गात्' लिङ्गेन स्वाभाविकरथेन लिङ्गेन बहुदायित्वादिलिङ्गेन चास्य पौत्रायणस्य क्षत्रियत्वावगतेः । अस्मात् बाधकात्तदाद्रवणान्निमित्तादेवास्य शूद्रत्वम्, न तु जात्यासौ शूद्रः । तथा रथेन वेदनिश्चयाच्च नासौ शूद्र इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.9.8: %% ## %% BBsBhDÅp_1,3.9.8: यदुक्तं रथित्वलिङ्गेन पौत्रायणस्य क्षत्रियत्वावगमात्, न तल्लिङ्गेन शूद्रस्य वेदाधिकारसिद्धिरिति । न तद्युक्तं - शूद्रस्यापि रथित्वसम्भवात् । न च रथस्य वेदव्याप्यत्वाच्छूद्रे च तदभावाद्रथस्याप्यभाव इति वाच्यम् । शूद्रे ऽपि वेदाधिकाराङ्गीकारादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - संस्कारेति ॥ अत्र 'अष्टवर्षं ब्राह्मणमुनयीत/ तमध्यापयीत' इति श्रुतौ ब्राह्मणस्यैवाध्ययने उपनयनापेक्षा, नान्येषामित्याशङ्कापरिहाराय प्रवृत्तं संस्कारपरामर्शादित्यंशं व्याचष्टे - अष्टवर्षमिति । उपनयीतेतेयनन्तरम् इत्युपनयनमुक्त्वेति शेषः । 'तम्' उपनीतं माणवकमात्म आचार्यकरणकामो ऽध्यापयीतेत्यर्थः । इतिशब्दानन्तरं श्रुताविति शेषः । 'अन्यार्थवचनं परामर्शः' इत्याशयेन परामर्शपदं व्याचष्टे - अध्ययनार्थमिति ॥ अध्ययनाङ्गतयेत्यर्थः । अध्यापनवाक्यस्यापि 'स्वाध्यायो ऽध्येतव्यः' (tai.Ã.2.15.1.) इति श्रुत्यनुरोधेन जीविकार्थाध्ययनविधिपरत्वादिति भावः । 'संस्कारपरामर्शात्' उपनयनाख्यसंस्कारमात्रवचनादित्यर्थः । तच्छब्देनेति शेषः । न तु ब्राह्मणपरामर्श इति मात्रशब्दार्थः । तथा च नोक्तशङ्कावकाश इति भावः । केचित्तु - श्रुतिगतब्राह्मणशब्दो ऽत्र ब्रह्माणन योग्यत्रैवर्णिकपर इत्याहुः । तच्चिन्त्यम्, शङ्कासमाधानाननुगुणत्वात् । कुत एवं कल्प्यत इत्यतः स्मृतावप्युपनयनाख्यद्वितीयजन्मवत एव सारण्यक वेदाध्ययनविधानादित्याशयेन सूत्रे bhëye च 'वेदः कृत्स्नो 'धिगन्तव्यः सरहस्यो द्विजन्मना' इति स्मृतिसमुच्चयार्थकश्चशब्दः प्रायोजि । सः परामर्शादित्यनेनान्वेति । परामर्शाच्चेत्यनन्तरम् अध्ययनस्य संस्कारसापेक्षत्वावगमादिति शेषः । __________ BBsBh_1,3.9.9: %<'नाग्निर्न यज्ञो न क्रिया न संस्कारो न व्रतानिशूद्रस्य' इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च />% BBsBhDÅp_1,3.9.9: नन्वस्त्वध्ययनस्य उपनयनसंस्कारसापेक्षत्वं, तथापि न शूद्रस्य वेदाध्ययनाभावसिद्धिः । शूद्रस्यापि संस्कारसम्भवादित्यतः प्रवृत्तं 'तदभावाभिलापात्' इति सूत्रखण्डं व्याचष्टे - नाग्निरिति ॥ अभिलापात् अभिधानादिति । अस्य सूत्रे अध्याहृतेन 'न शूद्रस्य वेदाधिकारो, न वा तदविनाभूतं रथित्वम्' इति साध्येनान्वयः । 'अग्निः', श्रौतःस्मार्तश्च । 'यज्ञः' अग्निहोत्रादिः, दैवपित्र्यादियज्ञो वा । 'क्रिया' सन्ध्यावन्दनादिरूपा, उत्तरक्रिया वा । संस्कार उपनयनादिः । 'व्रतानि' कृच्छ्रचान्द्रायणादीनि ॥ __________ BBsBh_1,3.9.10: %% BBsBhDÅp_1,3.9.10: नन्वेवं संस्काराभावेन वेदानधिकारश्चेदुत्तमस्त्रीणामपि तत्प्रसङ्गः । संस्काराभावे ऽपि तासामधिकारे शूद्रस्यापि तत्प्राप्तिरित्यत आह - उत्तमेति । तुशब्दो वेदद्रष्टृत्वाख्यविशेषद्योतकः । 'संस्काराभावेनाभावः' इत्याकृष्यते । अधिकारस्येति शेषः । उत्तमानां स्त्रिय इति विग्रहः, कर्मधारयो वा । तथा च शची यमीऊर्वश्याद्युत्तमस्त्रीणां शूद्रवन्न संस्काराभावेन वेदविद्याधिकारस्याभावो वक्तव्यः । कुतः? 'सपत्नीं मे पराधम' (मन्त्रप्रश्न 1.16.) इत्यादिविद्यासु तासां तद्द्रष्टृत्वेन अधिकारदर्शनादिति योजना । अत्र 'सपत्नीम्' इति प्रतीकग्रहणेन 'सपत्नीं मे पराधम' पतिं मे केवलं कृधि, 'उत्तराहमुत्तर उत्तरेदुत्तराभ्यः' इति समग्रवाक्यं गृह्यते/ शचीवाक्यमिदम् । हे भगवान् 'मे सपत्नीं' मदन्यां मत्पतिपाणिगृहीतीं 'पराधम' पराणुद । मम पतिं 'केवलं' मय्येवासक्तं कुरु । 'अहमुत्तराभ्यः' सौन्दर्येणोत्कृष्टाभ्यः मदन्तराभ्यो वा स्त्रीभ्यः 'उत्तरा' उत्कृष्टा सती 'उत्तरेत्' प्रियोत्तमैव 'उत्तरे' सपत्नीक्लेशादुत्तरेयमिति श्रुत्यर्थः । आदिपदेन 'उदती पश्यवः सोम एकेभ्यः पर्वते, () उदसौ सूर्यो अगात्' (­.10.159.1.) इत्यादि देवमातृयमीपौलोम्यादिदृष्टानां ग्रहणम् । __________ BBsBh_1,3.9.11: %% BBsBhDÅp_1,3.9.11: तर्हि संस्काराभावहेतोरुत्तमस्त्रीषु व्यभिचारस्स्यादित्यत आह - संस्कारेति ॥ अभावो वेदाधिकारस्य । तुशब्दः पूर्वोक्तन्यायस्य सामान्यत्वाख्यविशेषद्योतकः । उक्त इति शेषः । तथा च संस्काराभावेन हेतुना यत्सूत्रे वेदाधिकारस्य अभाव उक्तः सः 'सामान्येन' सामान्यन्यायेन सापवादनियमाभिप्रायेणैव, न तु निरपवादनियमेन । अतो नापवादविषये व्यभिचार इत्यर्थः । सामान्यत्ववचनेन शूद्रप्रतिबन्दी मोचिता । तथा च संस्काराभावेन वेदाधिकाराभाव इति सामान्यव्याप्तेः शच्यादिषु विद्याधिकारदर्शनाख्यापवादकेन भङ्गे ऽपि न शूद्रादावपि तस्य भङ्गः कल्प्यः, तत्र वेदविद्याधिकारे विशेषप्रमाणाख्यापवादकाभावादिति भावः । __________ BBsBh_1,3.9.12: %% BBsBhDÅp_1,3.9.12: एवं स्त्रीणां उपनयनाभावे ऽपि पूर्वोक्तव्याप्तेः सामान्यत्वेन अपवादसम्भवादस्ति वेदाधिकार इत्युक्तम्/ अथोपनयनाख्यविध्यभावे ऽपि तत्प्रतिनिधिसद्भावाच्च अस्त्यधिकार इत्याह - अस्तिचेति । चः अधिकारसमुच्चये । 'तासां' स्त्रीणां कुत एतदित्यत आह - स्त्रीणामिति । पुंसामिति शेषः । तथा च पुंसां यथा उपनयनं संस्कारः, तथा स्त्रीणां 'प्रदानकर्मैव' विवाहक्रियैव संस्कार इति व्यासस्मृत्यर्थः । स्मृतेरित्यस्य तासामित्यनेनान्वयः । इति ज्ञायत इति शेषः । तथा च उत्तमस्त्रीष्विह हेतूकृतस्य विधिप्रतिनिधिसाधारणसंस्कारसामान्याभावस्याभावात् न व्यभिचार इति भावः । न च संस्कारमात्रस्य वेदाधिकारप्रयोजकत्वे अधमस्त्रीणामपि तदापत्तिरिति वाच्यम् । निषेधाभावसहितस्यैव तस्य प्रयोजकत्वाभ्युपगमात् । नन्वेवमुत्तमस्त्रीणां संस्कारयुक्तत्वादेव अधिकारित्वमिति नोक्तन्यायभङ्ग इति वक्तुं शक्यत्वात्, किमर्थं तासु संस्काराभावमङ्गीकृत्य उक्तन्यायस्य सापवादत्ववचनमिति चेत् - न, प्रदानादिशून्यतिर्यगादीनामपि सङ्ग्रहार्थत्वात् । तेषामपि 'अयमग्ने जरिता' (­.10.142. 1.) इत्यादिविद्याधिकारदर्शनेन अपवादविषयत्वात् । अनेन - 'तमध्यापयीत' इति तच्छब्देन पूर्वप्रकृतोपनयनाख्यसंस्कारमात्रस्य परामर्शाद्वेदः कृत्स्न इति स्मृतेश्चास्य शूद्रस्य तदभावाभिलापान्नाग्निरिति श्रुतौ संस्काराभावाभिधानात् न तस्य वेदाधिकार इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.9.13: %% ## %% BBsBhDÅp_1,3.9.13: ननु शूद्रे संस्काराभावेन वेदविद्याधिकाराभावोक्तिरनुपपन्ना । 'शूद्रं नोपनयीत' इति निषेधाभावेन तस्यापि संस्कारसम्भवात् । 'नाग्निर्न यज्ञः' इति श्रुतौ तु शूद्रस्य संस्काराभाव एवोच्यते न तु असौ न कार्य इति निषिध्यते । अतो न तद्विरोधो ऽपीत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे - तदभावेति । 'इति सत्यवचनेन' वाङ्मनसयोरेकरूपयथार्थवचनेन तज्ज्ञापितेनार्जवेनेति यावत् । 'सत्यकामस्य' तदाख्यस्य ऋषेः एतच्च पूर्वत्रोत्तरत्र च सम्बध्यते । 'सत्यवचनेन सत्यकामस्य' इत्यादिना सूत्रे तच्छब्दो व्यस्तः अनेकविभक्तिकः बुद्ध्या विविच्यावर्तते इत्युक्तं भवति । शूद्रत्वाभावनिर्धारणे चेत्यस्य नैतद्ब्राह्मण इत्यनेन सम्बन्धः । चो ऽवधारणे । श्रुतावब्राह्मणमात्रस्य अनुपनयनाभिप्रायप्रतीतेस्तदनुसारेण ब्राह्मणत्वाभावेत्यनुक्त्वा शूद्रत्वाभावेति तदभावपदव्याख्यानेन श्रुतौ ब्राह्मणशब्दो ब्रह्माणनयोग्यत्रैवर्णिकपर इत्युक्तं भवति । एतद्वाक्यस्य यद्ययमब्राह्मणः शूद्रःस्यात्तर्ह्मेतत्सत्यवचनं आर्जववचनं वाङ्मनसयोरवैरूप्येण वचनं विवक्तुं नार्हेदिति विपक्षे तर्कोक्तिरूपतया, यो ऽब्राह्मणः स एवं वक्तुं नार्हति सत्यवचनहीन इति व्यतिरेकव्याप्त्युक्तिरूपतया वा शूद्रत्वाभआवनिर्णायकत्वम् । हरिद्रुमतो ऽपत्यं हारिद्रुमतः गौतमः । तस्य प्रवृत्तेरिति । अस्य न तदभाव इति अध्याहृतपदेनान्वयः । तथा चेत्थं महावाक्ययोजना - सत्यकामस्य नाहमेतद्वेदेति सत्यवचनेन नैतदब्राह्मणो विवक्तुमर्हतीति व्यतिरेकव्याप्तिज्ञानेन बाधकतर्केण च शूद्रत्वाभावनिर्धारणे सत्येव तमनुमायैव तस्य सत्यकामस्योपनयनसंस्कारे 'हारिद्रुमतस्य' गौतमस्य 'प्रवृत्तेः' प्रवृत्तत्वात् न शूद्रस्य तदभावः संस्कारनिषेधाभाव इति । चो हेतुसमुच्चये । अनेन - सूत्रे तदिति व्यस्तं लुप्तविभक्तिकं पदं समस्तं च तन्त्रेणोपात्तम् । चशब्दो ऽवधारणे भिन्नक्रमेण, न केवलं शूद्रस्य संस्काराभावः श्रुतिमात्रात्, किन्तु संस्कारनिषेधज्ञापकलिङ्गाच्चेति समुच्चये च । नेत्यस्ति । तदभाव इत्यनुषज्यते । तथा च 'तस्य' सत्यकामस्य 'तेन' सत्यवचनेन मनोवाक्कायकर्मणां अवैपरीत्यमार्जवं तदेव सत्यत्वं तादृशवचनेन तेन ज्ञापितेन ऋजुत्वेनेति यावत् । नैतदब्राह्मणो विवक्तुमर्हतीति व्यतिरेकव्याप्तिं बाधकतर्कं चोपन्यस्य 'तदभावनिर्धारणे च' तस्य शूद्रत्वाभावनिर्णये सत्येव तदभावमनुमायैव 'समिधं सोम्याहरोप त्वानेष्ये' (छां. 4.4.5.) इति तस्य तस्मिन्नुपनयनसंस्कारे तस्य गौतमस्य प्रवृत्तेर्दर्शनाच्च न शूद्रस्य तदभावः संस्कारनिषेधाभावः । शूद्रस्य उपनयननिषेधाभावे कथमयं तदभावनिर्धारणे सत्येव प्रवर्तेत, ते ज्ञायते निषेधो ऽस्तीति भाव इति सूत्रार्थ उक्तो भवति । छान्दोग्ये हीत्थमाख्यायिका - सत्यकामो नाम ऋषिः जबालाख्यं मातरमुपेत्योवाच । किमिति? अहं वेदाध्ययनार्थम् आचार्यमुपगच्छेयं तत्राध्ययनस्योपनयनसंस्कारसापेक्षत्वात् उपनयनं विना ते मां नाध्यापयेयुः, उपनयनं च गोत्राद्यवचने न कुर्युः अतो ऽहं किं गोत्रो ऽस्मि तद्वदेति । एवमुक्ता जबाला स्वपुत्रं सत्यकाममब्रवीत् - हे तात त्वं यद्गोत्रो ऽसीत्येतत् नाहं वेदेति । एवमुक्तः सत्यकामो गौतममुपेत्योवाच । किमिति? हे भगवन् ब्रह्मचर्यार्थं त्वामुपेयमिति । एवमुक्तो गौतमः हे सोम्य त्वं किंगोत्रो ऽसि? तद्वदेत्युवाच । एवमुक्तस्सत्यकामः पुनर्गौतमं प्रत्याह - नाहमेतद्वेद भो इति । भो भगवन् पूज्य गौतम अहं यद्गोत्रो ऽस्मीत्येतत् वेद्यं 'न वेद' न जानामीत्यर्थः । एवं सत्यकामस्य सत्यवचनेनार्जवं ज्ञात्वा पुनस्तं प्रत्युवाच । नैतदित्यादि । अत्र ब्राह्मणशब्दो ब्रह्माणनयोग्यत्रैवर्णिकपरः । 'आर्जवं ब्राह्मणे साक्षात् शूद्रो ऽनार्जवलक्षणः' इतिश्रुतिव्याख्यानरूपायां स्मृतौ ब्राह्मणप्रतियोगित्वेन शूद्रस्योपादानात् । तथा च 'एतत्' आर्जवसंयुक्तवचनम् 'अब्राह्मणः' त्रैवर्णिकेतरःशूद्रो 'विवक्तुं' सर्वथा वक्तुं 'नार्हति' न योग्यः । अतस्त्वमेवं वदन् ब्राह्मण एवासि, अतो हे सोम्य समिधमुपहर त्वामुपनेष्य इति । __________ BBsBh_1,3.9.14: %% #<श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च । BBs_1,3.38 |># %% BBsBhDÅp_1,3.9.14: नन्वविशेषादित्युक्तरीत्या शूद्रस्यापि विशिष्टबुद्ध्यादिमत्त्वेन अधिकारः सिद्ध्येत् । अन्यथा तेन देवताद्यधिकारसिद्धिरपि न स्यादिति शङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे - श्रवणेति । सूत्रे 'अर्थावधारणे' इति श्रुत्यनुसारादर्थशब्दः तदवधारणपरः । तथा च 'श्रवणे त्रपुजतुभ्याम्' इति श्रुतौ शूद्रस्य वेदश्रवणाध्ययनार्थावधारणानां प्रतिषिद्धत्वादित्यर्थः । अस्य न तदभाव इत्यनुषक्तसाध्येनान्वयः । अध्ययननिषेधाभाव इति तदर्थः । तथा चानिषिद्धत्वे सति विशिष्टबुद्ध्यादिमत्त्वस्यैव वेदाधिकारप्रयोजकत्वेनाङ्गीकृतत्वात् तस्य च शूद्रे अभावान्न तस्य देवप्रतिवन्द्या वेदाधिकारो वाच्य इति भावः । शूद्रेण वेदश्रवणे कृते सति द्रुताभ्यां त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तत्कर्णविवरपरिपूरणं राजभटैः कार्यमिति श्रुत्यर्थः । शिष्टः सुगमः । __________ BBsBh_1,3.9.15: %% BBsBhDÅp_1,3.9.15: श्रुतौ शूद्रेण श्रवणे कृते इत्यनुक्तेर्वर्णबाह्यविषयेयं श्रुतिः किं न स्यादित्याशङ्कानिवृत्यर्थं सूत्रे स्मृतेश्चेत्युक्तं, तां स्मृतिमुदाहरति - नेति । यथा 'शूद्रस्य' शूद्रेण नाग्निस्सवथा आधातव्यः पञ्चविधो यज्ञो ऽपि नानुष्ठेयः । तथाध्ययनं कुतः भवेत् न कुतो ऽपि । तर्हि तेनानुष्ठेयं परलोकसाधनं किमिति पृच्छति - तु किन्त्विति । उत्तरमाह - केवलैवेति । भृतिरहितेत्यर्थः । त्रयश्च ते वर्णाश्च त्रिवर्णाः, तेषां ब्रह्मक्षत्रियवैश्यानामित्यर्थः । 'शुश्रूषा' परिचर्यैवेति सम्बन्धः । विधीयते । कार्यत्वेनेति शेषः । इति स्मृतेरित्यस्य शूद्रस्यैवाध्ययननिषेधावगमात् न तदभाव इत्यध्याहृतेनान्वयः । तथा च स्पष्टस्मृतिबलात् श्रुतेरपि शूद्रविषयत्वमेवेति भावः । __________ BBsBh_1,3.9.16: %% BBsBhDÅp_1,3.9.16: ननु शूद्रस्य वेदार्थावधारणादेर्निषिद्धत्वे कथं विदुरादीनां वैदिकार्थावधारणमस्ति । एवं संस्काररहितानां वेदानधिकारे कथं क्षत्रियः संस्काररहितः कर्णः निखिलाः श्रुतीरधिजगौ । न च वाच्यमसावपवादविषय इति । अविहितोपनयनत्वे सति निषिद्धाध्ययनानां उत्तमस्त्रीतिर्यगादीनामेवापवादविषयत्वेन निषिद्धाध्ययनानां शूद्राणां अतद्विषयत्वादित्यत आह - विदुरादीनामिति । आदिपदेन धर्मव्याधादयो गृह्यन्ते । तुशब्दो विशेषार्थः । तमेवाह - उत्पन्नज्ञात्वादिति । जन्मान्तर एव वेदात्परम्परयोत्पन्नमपरोक्षज्ञानं येषां ते तथोक्तास्तेषां भावस्तत्त्वम् । तस्मात् 'कश्चित्' असाधारणः इतरशूद्रादिभ्यो व्यावृत्तो विशेषः तेष्वस्तीत्यर्थः । यत इति शेषः । अतो न 'नाग्निः' इत्यादिनिषेधविषयत्वं तेषां, किन्तु अपवादविषयत्वमेवेति न तत्प्रतिबन्द्येतरशूद्राणां वेदाधिकारः शङ्क्य इति भावः । सूत्रार्थस्तु - शूद्रस्य श्रवणे 'त्रपुजतुभ्याम्' इति वेदश्रवणाध्ययनार्थावधारणप्रतिषेधकश्रुतेः 'नाग्निर्न यज्ञः' इति स्पष्टं शूद्रस्यैव वेदाध्ययननिषेधकस्मृतेश्च न तस्य तदभावो वेदाध्ययननिषेधाभाव इति । ॥ इति अपशूद्राधिकरणम् ॥ 9 ॥ ______________________________________________________________ // 10. कम्पनाधिकरणम् ॥ BBsBh_1,3.10.1: %% BBsBhDÅp_1,3.10.1: अत्राधिकरणे वज्रनाम समन्वीयते । श्रुत्यादिसङ्गतिं विषयादिकं सूचयति - यदिदमिति ॥ अत्र त्रैवर्णिकानां वेदात् ब्रह्मज्ञानं मोक्षदमिति पूर्वोक्तमयुक्तम् । यतो 'यदिदम्' इति श्रुतौ उद्यतवज्रज्ञानात् मोक्षः श्रूयत इति वाक्योपस्कारेण योजना । अनेन पूर्वाधिकरणे त्रैवर्णिकानां वेदात् ब्रह्मज्ञानं मोक्षदमिति यदभिप्रेतं तस्य चानन्दमयाधिकरणे ऽनेतरः' इत्यनेनोक्तस्य मोक्षजनकज्ञानविषयत्वस्य विष्णोरन्यत्राक्षेपात् तेनास्य आक्षेपिकी सङ्गतिरुक्ता भवति । वज्रशब्दो विषय इति सूचितम् । वज्रश्रुतेः कुलिशे rƬhibalÃt तथा 'उद्यतायुधदोर्दण्डाः' इत्यादिस्मृतौ 'तेनेन्द्रो वज्रमुदयच्छत्' () इति श्रुतौ च आयुधे प्रसिद्धोद्यतत्वलिङ्गबलाच्चेन्द्रायुधमेवेदं वज्रमिति सयुक्तिकपूर्वपक्षः सूचितः । श्रुतौ प्राण इति सप्तम्यन्तं पदम् । स्थितमितिशेषः । प्राण इत्यस्य निमित्तसप्तमीत्वं वा विभक्तिविपरिणामं वा आश्रित्य आवृत्त्या निस्सृतमित्यनेनापि सम्बन्धः । यदित्यस्यावृत्तिरध्याहारो वा । यदितिश्रवणात् तदिति लभ्यते । तथा चायं सिद्धान्ते श्रुत्यर्थः - 'यत्किञ्च' यत्किञ्चित् दृष्टं श्रुतं यत्सर्वं जगत् 'प्राणे' प्राणनान्निमित्तात् प्राणशब्दवाच्ये हरौ स्थितं प्राणान्निस्सृतं ततो जातं च तदितं सर्वं जगत् 'यस्मादेजति' यत्प्रेरणया चेष्टते तन्महनीयत्वात् पूज्यत्वात् 'महत्' भीषयतीति भयं दुष्टानां भयङ्करम् 'उद्यतं' सर्वप्रयत्नवत् 'उद्यतत्वं च प्रयत्नवत्त्वम्' उत्पूर्वस्य यमेस्तदर्थत्वात्, इति चन्द्रिकोक्तेः । यतीप्रयत्न इत्यस्येदं रूपम्, उच्छब्द उत्कर्षवाचीत्यपि केचित् । 'वज्रं' दोषवर्जनात् अप्रियवर्जनाद्वा तच्छब्दवाच्यम् । एतद्ये ऽविदुः' अपरोक्षतो जानन्ति ते ऽअमृताः' मुक्ताः भवन्तीति । यद्वा - प्राण इति प्रथमान्तं पदं तथा च प्राणो मुख्यप्राणः । इदं दृष्टं किञ्चान्यच्छ्रुतं सर्वं जगच्च यस्मान्निस्सृतं यस्मादेजति च तदेतद्वज्रं ये विदुरित्यर्थः । अथवा - यदित्यस्यावृत्तिस्तत्र प्रथमस्य जगद्विशेषणत्वं, द्वितीयस्य मुख्यप्राणपरत्वम्, तृतीयस्य वज्रपरत्वम् । स इति लभ्यते । तस्य प्रथमान्तप्राणपदेनान्वयः । तथा च यत्किञ्चिज्जगत्सर्वं यद्यस्मान्निस्सृतं स मुख्यप्राणः । यस्मादेजति तद्वज्रं ये विदुरित्यर्थः । अत्र प्रथमव्याख्याने मुख्यप्राणस्य जगदन्तर्गतत्वेन भगवत्प्रेर्यत्वं द्वितीये जगत्साम्येन, तृतीये तु मुख्यप्राणस्यैव साक्षाद्भगवत्प्रेर्यत्वं जगतस्तु मुख्यप्राणप्रेर्यत्वमिति भेदः । पूर्वपक्षी तु इन्द्रायुधमेव वज्रपदेनोक्तम् । उद्यतत्वमुद्यमनकर्मत्वं तस्यैव लिङ्गमिति मन्यते ॥ __________ BBsBh_1,3.10.2: %% ## %% BBsBhDÅp_1,3.10.2: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ 'कम्पनवचनात्' इत्येतद्रूपात् सर्वजगच्चेष्टकत्ववचनादित्यर्थः । यद्वा - कम्पनस्य मुख्यप्राणस्य एजतीतिकम्पनवचनाच्चेष्टकत्वोक्तेरित्यर्थः । वचनादित्यनेन कम्पनपदं तद्वचनपरमित्युक्तं भवति । न च श्रुतौ वाक्यभेदाङ्गीकारे कम्पकत्वं वज्रे नोच्यत इति वाच्यम् । कम्पकत्वनिमित्तभयङ्करत्वस्य वज्रे अभिधानाद्वाक्यभेदायोगात् । उद्यतवज्र इति सूत्रे शेषोक्तिः समन्वयसूत्रादनुवृत्तस्य तदित्यस्योद्देश्यवज्रपदानुसारात्प्राणपदानुसाराद्वा भगवानिति व्याख्यानं कृतम् । सावधारणं चैतत् । तेन तुशब्दार्थो दर्शितः । यद्यपि वज्रो भगवानेवेत्येतावदेव वक्तव्यं, न तूद्यत इति वज्रविशेषणमपि । तथापि पूर्वपक्ष्युक्तोद्यतत्वलिङ्गस्य प्रयत्नवत्त्वरूपोद्यतत्वार्थतया सावकाशत्वज्ञापनाय उद्यतेत्युक्तम् । __________ BBsBh_1,3.10.3: %<'को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' (तै.2.7.) इति हि श्रुतिः />% BBsBhDÅp_1,3.10.3: ननु श्रुतिलिङ्गाभ्यां पूर्वपक्षिते कथं लिङ्गमात्रेण निर्णय इत्यतो लिङ्गस्य निरवकाशत्वादेवेत्याशयेन श्रुतेः प्रथमद्वितीयव्याख्यानानुसारेण वज्रे श्रुतस्य प्राणतदितरसाधारण्येन सामान्यतो जगच्चेष्टकत्वलिङ्गस्य विष्णोरन्यत्रनिरवकाशत्वं श्रुत्या दर्शयति - कोहीति । हिशब्दो हेतौ यत इत्यर्थे प्रसिद्धौ वा । अस्तीति शेषः । अतो लिङ्गस्य नान्यत्र सावकाशत्वं शङ्क्यमिति वाक्यशेषः । __________ BBsBh_1,3.10.4: %<'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' (बृ. 6.4.18.) इति च />% BBsBhDÅp_1,3.10.4: यदा सामान्यतः सर्वजगच्चेष्टकत्वमेव विष्ण्वेकनिष्ठं तदा किमु वक्तव्यं श्रुतेः तृतीयव्याख्यानरीत्या वज्रे श्रुतस्य सर्वजगत्प्रवर्तकप्राणचेष्टकत्वलिङ्गस्य विष्ण्वेकनिष्ठत्वं जगच्चेष्टकत्वस्य सर्वथान्यत्रायोगादिति भावेन तत्र श्रुतिं दर्शयति - प्राणस्येति । चो यस्मादित्यर्थे । पूर्वश्रुतिसमुच्चये वा । श्रुतिरित्यनुषज्यते । उक्तलिङ्गस्य अन्यत्र निरवकाशत्वं ज्ञापयतीति वाक्यशेषः । यद्वा - यत् जगत्प्रवर्तकप्राणचेष्टकत्वादिलिङ्गं कम्पनादित्यनेन अभिसंहितं, तस्य विष्णुनिष्ठत्वासिद्धिपरिहाराय तत्र श्रुतिं प्रमाणयति - प्राणस्येति । 'प्राणस्य' सर्वचेष्टकमुख्यप्राणस्य 'प्राणं' प्रकृष्टचेष्टकत्वरूपप्राणत्वप्रदम् 'उत' तथा 'चक्षुषश्चक्षुः' दर्शनकरणत्वरूपचक्षुष्ट्वप्रदं परमात्मानं ये विदुस्ते ब्रह्म 'निचिक्युः' प्राप्नुयुरिति वाजसनेय श्रुत्यर्थः । __________ BBsBh_1,3.10.5: %% BBsBhDÅp_1,3.10.5: श्रुतेः प्रथमव्याख्यायामपि कैमुत्यव्यक्तिकरणाय श्रुत्युक्तप्राणचेष्टकत्वं हेतूकृत्य प्रवृत्तां स्मृतिमाह - नभस्वत इति ॥ 'अपि' जगत्प्रेरकस्यापि 'नभस्वतो' वायोर्यदा सर्वाः चेष्टाः 'भगवतो' ज्ञानादिगुणपूर्णाद्धरेर्भवन्ति । तदा किमुतान्यस्य प्रेर्यस्य वायुभिन्नस्य जगतश्चेष्टा हरेर्भवन्तीति वक्तव्यम् । कुत एतत्? यतो यस्य जगतः चेष्टा नभस्वतो न भवन्त्यत इति वचनार्थः । स्कान्द इत्यनन्तरमुक्तमिति शेषः । अतो ऽपि लिङ्गस्य नान्यत्रावकाश इति भावः । __________ BBsBh_1,3.10.6: %% BBsBhDÅp_1,3.10.6: ननूद्यतत्वलिङ्गस्य विष्णौ सावकाशत्वे ऽपि वज्रश्रुतेर्निरवकाशत्वात्स्वभावतः प्रबलत्वाच्च कथं निरवकाशेनापि सर्वचेष्टकत्वलिङ्गेन वज्रो विष्णुरेवेति निर्णय इत्यतः श्रुतेर्निरवकाशत्वस्यैव असिद्धेरित्याशयेन पूर्वपक्ष्यभिमतवज्रश्रुतेरपि विष्णाववकाशं स्मृत्या दर्शयति - चक्रमिति । 'एषः' भगवान् 'चङ्क्रमणात्' संसारे जीवपरिभ्रामकत्वात् चक्रम् । यथोक्तं तत्त्वप्रदीपे - चङ्क्रामयतीति चक्रमिति । एवं 'वर्जनात्' दैत्यैर्दूरादेव वर्ज्यते, न सन्मुखीक्रियते इति, सत्तर्कदीपावलीरीत्या दुष्टैर्वर्ज्यत्वात्, सर्वदोषवर्जनाद्वा वज्रमित्युच्यते । 'खण्डनात्' दुष्टाङ्गच्छेदनात् दमनाच्च खड्ग एष इत्यर्थः । एवशब्देन तदभेदो व्यावर्त्यते । ततः किम्, एष इति च कः इत्यत आह - हेतीति । एवं हरिः 'स्वयं' साक्षात् अन्यसम्बन्धमन्तरेण 'हेतिनामा' हेतीनां चक्रादिसर्वायुधानां यानि नामानि मुख्यवाच्यतया तद्वानित्यर्थः । हेतीति सामान्यग्रहणेन bhëye वज्रपदमन्यस्याप्युपलक्षकमित्युक्तं भवति/ ब्रह्मवैवर्त इत्यनन्तरम् उक्तमिति शेषः । अतो न श्रुतिविरोधो ऽपीति भावः । 'उच्यते हेतिनामा' इत्यनेन वज्रादिशब्दानां विष्णौ vidvadrƬhirapyastÅti सूचितम् । तेन वर्जनादित्युक्तयोगस्य rƬherdairbalyÃt अयोग इति निरस्तम्/ न चैवं kÃÂhakabhëye - वज्रवद्भयदं चेति वज्रशब्दस्य विष्णौ गौणत्वोक्तिविरोध इति वाच्यम् । तत्र तद्वाक्यस्य यथाकथञ्चित् ब्रह्मपरत्वसिद्धिरित्यत्रैव तात्पर्यात् । ब्रह्मपरत्वस्य गौण्यापि सिद्धेः गौणत्वे तात्पर्याभावात् । अत्र तु समन्वयसूत्रप्रतिज्ञातमुख्यार्थत्वाय तात्पर्यतो yogarƬhyorevoktatvÃt / सूत्रार्थस्तु स्पष्टः । ॥ इति कम्पनाधिकरणम् ॥ 10 ॥ ______________________________________________________________ // 11. ज्योतिरधिकरणम् ॥ BBsBh_1,3.11.1: %% BBsBhDÅp_1,3.11.1: अत्राधिकरणे उभयत्रप्रसिद्धज्योतिर्नाम समन्वीयते । श्रुत्यादिसङ्गतिं विषयादिकं च दर्शयति - हृदय इति । यद्धृदये 'आहितं' निहितं ज्योतिः तच्छब्दवाच्यं स परमात्मेति ज्योतिर्नये अभिहितमित्यर्थः । ततः किमित्यत आह - तत्रेति ज्योतिर्विषय इत्यर्थः । इतिशब्दात्परं श्रूयत इति शेषः । ततो ऽपि किमित्यत आह - अत्रेति । एतद्वाक्य इत्यर्थः । श्रुतं ज्योतिरित्यनुषज्यते । तथा चात्र श्रुतं ज्योतिः तच्छब्दवाच्यो ज्ञानात्मको जीव एवेति प्रतीयते । कुतः? 'ससमानस्सन्नुभौ लोकावनुसञ्चरति' इतिवचनात् इत्यादिजीवलिङ्गाभिधायकवाक्यशेषादिति योजना । अनेन 'हृद्यन्तर्ज्योतिः' इति वाजसनेयवाक्योक्तज्योतिषो विष्णुत्वाक्षेपमुखेन पूर्वोक्तस्यापि तदाक्षेपात्तेनास्याक्षेपिकी सङ्गतिः उक्ता भवति । वाजसनेयोक्तं ज्योतिर्विषयः, जीव एवेदं ज्योतिरिति पूर्वपक्षश्च सूचितः । वाजसनेयके हि अयं पुरुषः 'किंज्योतिः' किंज्ञानसाधनः जीवस्य ज्ञानसाधनं किमिति जनकेन पृष्टो याज्ञ्यवल्क्यः 'Ãdityajyotissamrìiti होवाच' (बृ. 6.3.2.) इत्यनेन हे 'सम्राट्' सार्वभौम जनकराज आदित्याख्यज्ञानसाधनको ऽयं पुरुष इत्युवाच । एवंक्रमेण प्रश्नोत्तराभ्यां जाग्रद्दशायामादित्यचन्द्राग्निवाचां मध्ये पूर्वपूर्वास्तमये उत्तरोत्तरज्योतिष्ट्वं जीवस्याभिधाय पुनः सुप्तिस्वप्नयोरादित्यादिषु चतुर्ष्वस्तमितेषु 'किंज्योतिरयं पुरुषः' (बृ.6.3.2.) इति जनकेन पृष्टो याज्ञवल्क्यः 'आत्मैवास्य ज्योतिर्भवति' इति तयोर्जीवस्य स्वप्रकाशपरमात्मज्योतिष्ट्वमुक्त्वा पुनः 'कतम् आत्मा' (बृ.6.3.7.) इति ज्योतिष्ट्वेनोक्त आत्मा कतमः कीदृश इति पृष्टो ऽयो 'यम्' इत्यनेन जीवदेहेन्द्रियादिविविक्तः परमात्मेत्युत्तरमाहेत्युक्तम् । यो 'विज्ञानमयो' विज्ञानपूर्णः 'प्राणेषु' इन्द्रियेषु अन्तः हृद्यन्तश्च नियन्तृत्वेन वर्तमानो ऽज्योतिः' जीवस्य बुद्ध्यादिद्योतकः 'पुरुषः' पूर्णषड्गुणोऽस्ति । सो ऽयमात्मेत्यर्थः । तस्य महिमानमाह - स इति । 'सः' आत्मा परमात्मा 'समानः' अविकारः सदैकरूपः सन् 'उभौ लोकौ' भूलोकद्युलोकौ जाग्रत्सुषुप्ती वा प्रतिजीवमादाय तमनुसञ्चरतीत्यर्थः । पूर्वपक्षी तु, आत्मपदं स इति पदं च जीवपरं उभयलोकसञ्चरणमपि कर्माधीनं विवक्षितं, तच्च लिङ्गं कर्मवशात्तस्यैवेति मन्यते । __________ BBsBh_1,3.11.2: %% ## %% BBsBhDÅp_1,3.11.2: सिद्धान्तयत्सूत्रमवतार्य दर्शनपदोक्तश्रुत्युदाहरणपूर्वकं व्याचष्टे - अत इति । 'विष्णुरेव ज्योतिः.... विष्णुरेवानन्दः' इति चतुर्वेदशिखायामिति 'दर्शनात्' विष्णुरेव मुख्यतो ज्योतिश्शब्दित इति उक्तत्वात् 'ज्योतिः' तच्छब्दवाच्यो विष्णुरेव, न जीव इत्यर्थः । विष्णुरेवेत्यनेन तत्त्वित्यनुवृत्तस्य अर्थः उक्तः । श्रुत्यर्थस्तु स्पष्टः । विशेषस्तु - बलं बलप्रदः । 'स वै बलं बलिनां चापरेषाम्' इति च भागवते । विष्णुरेव यशः 'तस्य नाम महद्यशः' (महाना.1.10.) इति श्रुतिरिति तत्त्वप्रदीपे अभिहितम् । ब्रह्मादिशब्दवज्ज्योतिश्शब्दो ऽपि विष्ण्वेकनिष्ठ इति ज्ञापनाय समग्रवाक्योदाहरणम् । अत एव श्रुतावेवकारः । __________ BBsBh_1,3.11.3: %<'प्राज्ञेनात्मना anvÃrƬha उत्सर्जद्याति' (बृ.6.3.35.) इति वचनात् तस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥ ॥ इति ज्योतिरधिकरणम् ॥ 11 //>% BBsBhDÅp_1,3.11.3: ज्योतिर्विष्णुश्चेत्तर्ह्युभयलोकसश्रणलिङ्गविरोध इति शङ्कामपि सौत्रदर्शनपदोक्तश्रुत्या परिहरति - प्राज्ञेनेति ॥ 'इति वचनात्' इति वाजसनेयश्रुतिवाक्यात् 'तस्यापि' परमात्मनो ऽपि लोकसञ्चरणमस्त्येवेत्यर्थः । न केवलं जीवस्येत्यपेरर्थः । न तदभाव इत्येवशब्दार्थः । तथा च लिङ्गं सावकाशमिति न तद्विरोध इति भावः । शारीर आत्मा जीवो मरणकाले 'प्राज्ञेन' प्रकर्षेण आसमन्तात् ज्ञेन प्रज्ञ एव प्राज्ञः, तेन वा परमात्मना 'anvÃrƬha÷' अधिष्ठितो जीवमारुह्य गच्छति भगवानिति b­hadbhëyokte÷ तद्वाहनभूतः 'उत्सर्जत्' प्राक्तनदेहमुत्सृजन् देहान्तरं लोकान्तरं च 'याति' गच्छतीति वाजसनेयश्रुत्यर्थः । सूत्रार्थस्तु स्पष्टः । ॥ इति ज्योतिरधिकरणम् ॥ 11 ॥ ______________________________________________________________ // 12. आकाशाधिकरणम् ॥ BBsBh_1,3.12.1: %% BBsBhDÅp_1,3.12.1: अत्र उभयत्रप्रसिद्धमाकाशनाम ब्रह्माणि समन्वीयते । श्रुत्यादिसङ्गतिं विषयादिकं च दर्शयति - सर्वाधारत्वमिति । द्युभ्वाद्यधिकरण इति शेषः । ततः किमित्यत आह - तच्चेति । चो ऽवधारणे । 'इत्यत्र' इत्येवंरूपे छन्दोगवाक्य इत्यर्थः । अनेनात्रत्याकाशशब्दस्य विष्ण्वन्यत्वपरत्वोक्तिमुखेन पूर्वोक्तसर्वाधारत्वस्यापि अन्यनिष्ठत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । छन्दोगश्रुत्युक्त आकाशाख्यो विषयश्च सूचितः । सयुक्तिकं पूर्वपक्षं दर्शयति - वैनामेति ॥ स इति शेषः । चो ऽवधारणे । तथा च छन्दोग्यश्रुत्युक्तः आकाशः प्रसिद्धः साक्षिसिद्धः अव्याकृताकाश एवाङ्गीकार्यः । कुतः? आकाशपदेन वैनामेति निपातद्वयद्योतितप्रसिद्धिमदर्थस्योपदेशात् उक्तत्वादित्यर्थः । केचित्तु - 'सत्तर्कदीपावल्यां प्रसिद्धो भूताकाश एवाङ्गीकार्यः' इति वचनात् अवकाशस्यापि नामरूपवत्त्वादिति चन्द्रिकाकृदभिप्रेतं टीकापाठमाश्रित्य आकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकमिति सुधोक्तेरत्रावकाशशब्दितं भूतमेव पूर्वपक्षविषयैत्याहुः । श्रुतौ वै नामेति निपातद्वयं प्रसिद्धौ । 'नाम' वाचकशब्दप्रपञ्चः रूपपदेन प्राकृतरूपान्तर्भावितार्थप्रपञ्चमात्रमुच्यते । तथा च आकाशो ऽनामरूपयोः' शब्दार्थप्रपञ्चयोः 'निर्वहिता' निर्वोढा आश्रयः कर्ताचेत्यर्थः । 'ते' निर्वाह्यतया प्रकृते नामरूपे 'अन्तरा' भेदेन । यदिति नामरूपप्रपञ्चाद्भिन्नं यदस्तीति यावत् । यद्वा - तच्छब्देन वाच्यप्रपञ्चान्तर्भूतं नीलादिरूपं वाचकं नाम च गृह्यते/ तथा च 'ते' नामरूपे 'अन्तरा' विना तद्रहितमिति यावत् । साकल्येन नामवाच्यं प्राकृतरूपरहितं च यद्वर्तते तद्ब्रह्मेत्यर्थः । यद्वा - 'ते' नामिरूपिणाम् 'अन्तरा' भेदेन यदस्तीत्यर्थः । यथोक्तं तत्त्वप्रदीपे - नामि च रूपि च यन्नभवति तद्ब्रह्मेति । __________ BBsBh_1,3.12.2: %% #<आकाशोऽर्थान्तरत्वादिव्यपदेशात् । BBs_1,3.41 |># %% BBsBhDÅp_1,3.12.2: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति । इत्यर्थान्तरत्वादिव्यपदेशादिति । सूत्रे bhëye च पदार्थत्वबोधायार्थशब्दः । श्रुत्यनुसारादन्तरशब्दः । ताभ्यामिति शेषः । तथा च ताभ्यां नामरूपाभ्यां अन्यः अर्थः अर्थान्तरं यद्वा ताभ्यां विलक्षणः अर्थः अर्थान्तरः तस्य भावस्तत्त्वम् । नामरूपप्रपञ्चभिन्नत्वं वा प्राकृतनामरूपराहित्यं वा । नामरूपराहित्याख्यार्थान्तरत्वव्यपदेशादित्यर्थः । आदिपदेन ब्रह्मत्वं गृह्यते । यद्वा - निरपेक्षयोरेव नामरूपराहित्ययोराकाशस्य ब्रह्मत्वसाधकत्वात् अर्थान्तरपदेन रूपराहित्यं आदिपदेन नामराहित्यं च गृह्यते/ तथा च एवंरूपार्थान्तरत्वाद्युक्तेरित्यर्थः । 'आकाशः' छान्दोग्ये श्रुतो ऽयमाकाशस्तच्छब्दवाच्यः । समन्वयसूत्रादनुवृत्तस्य तत्त्वित्यस्यार्थमाह - हरिरेवेति ॥ अनेन - अयमाकाशो हरिरेव । कुतः? अस्य अर्थान्तरत्वादिव्यपदेशात् 'ते यदन्तरा' इति नामरूपराहित्याख्यविलक्षणार्थत्वोक्तेः, ब्रह्मत्वोक्तेश्चेति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.12.3: %<'अवर्णम्' 'यतो वाचो निवर्तन्ते' (तै. 2.4.) इत्यादिश्रुतेस्तस्यैव हि तल्लक्षणम् />% BBsBhDÅp_1,3.12.3: आकाशे श्रुतेन नामरूपत्वादिलिङ्गेन कुतो विष्णुत्वनिश्चय इत्यतस्तस्य तन्निष्ठत्वादितिभावेन तत्र प्रमाणतया आथर्वणीं श्रुतिमाह - अवर्णमिति । प्राकृतशुक्लादिवर्णरहितं तद्भिन्नं वेत्यर्थः । यद्वा अवर्णं न वर्ण्यं 'नापिवर्णात्मकम्' इत्यर्थः 'यतः' इति श्रुतिः । 'यतो' ब्रह्मणो 'वाचो' नामानि 'निवर्तन्ते' इत्यनामत्वोक्तिपरतया व्याख्येया । आदिशब्दात् 'अशब्दमस्पर्शमरूपम्' (कठ. 1.3.15.) इत्यादिश्रुतिर्गृह्यते । इत्यादिश्रुतेरित्यस्य तस्य विष्णोरेतदरूपत्वादिकं लक्षणमसाधारणधर्म इति ज्ञायते इत्यध्याहारेणान्वयः । हि यस्मात्तस्मात् न लिङ्गस्य व्यधिकरणासिद्धिरिति भावः । तस्यैवेत्येवकारेण व्यभिचारशङ्कापि निरस्ता । यद्यपि 'यतः' इत्यनामत्वश्रुतिरेव प्रथममुदाहर्तव्या, 'ते यदन्तरा' इति नामराहित्यस्यैव प्रथममुक्तत्वात् । न तु 'अवर्णम्' इत्यरूपश्रुतिः । तथापि वाचकस्य नाम्नो वाच्यापेक्षयाप्राधान्यात् वाच्यस्यैव प्रधानत्वाद्वाच्यप्रपञ्चान्तर्गतरूपराहित्यश्रुतिरेव प्रथममुदाहृतेत्यदोषः । __________ BBsBh_1,3.12.4: %% BBsBhDÅp_1,3.12.4: ननु हरेर्नामरूपराहित्यं नोपपद्यते, सर्वशब्दवाच्यत्वात् रुक्मवर्णादिरूपवत्त्वाच्च । अन्यथार् इक्षतेः रूपोपन्यासाच्चेत्युक्तविरोधापातादित्यत आह - अनामेति । 'सः' हरिः 'अप्रसिद्धत्वात्' साकल्येन स्वात्मनो ऽन्येन शब्दादिनाप्रमितत्वान्निमित्तादनामेत्युच्यत इत्यर्थः । न चैवमाकाशशब्दवाच्यस्य प्रसिद्धिबोधकनिपातद्वयविरोध इति वाच्यम् । निपातबोध्यप्रसिद्धेः विधेयभूतनिर्वोढृत्वान्वयित्वेन पूर्वपक्षिरीत्या उद्देश्याकाशान्वयित्वाभावात् । निर्वोढृत्वस्य च लोकप्रसिद्धत्वाभावे ऽपि 'एको दाधार' इत्यादिश्रुतिप्रसिद्धत्वात् । तस्य चाप्रसिद्धत्वादित्यनेनानिषिद्धत्वात् । 'भूतवर्जनात्' भौतिकदेहशून्यत्वात्तादृशरूपराहित्याद्वा अरूप इत्यर्थः । इति ब्राह्मे इत्यस्योक्तत्वात् नोक्तविरोध इत्यध्याहृतेनान्वयः । ॥ इति आकाशाधिकरणम् ॥ 12 ॥ ______________________________________________________________ // 13. सुषुप्त्यधिकरणम् ॥ BBsBh_1,3.13.1: %% BBsBhDÅp_1,3.13.1: अत्राधिकरणे स्वप्नादिद्रष्टृत्वलिङ्गं ब्रह्मणि समन्वीयते । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति - असङ्गत्वमिति । अक्षरनयोदाहृते 'अगन्धमरसम्' इति वाजसनेयवाक्ये परमात्मनो असङ्गत्वमुक्तमित्यर्थः । ततः किमित्यत आह - तच्चेति । चो ऽवधारणे । इतीति एवंरूपे वाजसनेयवाक्य इत्यर्थः । अनेन स्वाप्नादिद्रष्टृत्त्वस्य अन्यनिष्ठत्वाक्षेपमुखेन पूर्वोक्तासङ्गत्वस्याप्यन्यनिष्ठत्वाक्षेपात्, अक्षरनयेनास्य आक्षेपिकी सङ्गतिस्सूचिता/ स्वप्नादिद्रष्टृत्वाख्यो विषयश्च सूचितः । __________ BBsBh_1,3.13.2: %% BBsBhDÅp_1,3.13.2: ततः किमित्यतः सयुक्तिकं पूर्वपक्षयति - स चेति । चो ऽवधारणे । 'सः' स्वप्नादिद्रष्टा । जीव एव भवेत् । कुतः तद्द्रष्टृत्वस्य लोके जीव एव प्रसिद्धत्वादित्यर्थः । सिद्धान्ते श्रुतौ 'सः' इति तच्छब्देन 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रति योन्या द्रवति स्वप्नायैव' (बृ. 6.3.15.) इति पूर्ववाक्ये प्रकृतः परमात्मा परामृश्यते । वैशब्दः प्रसिद्धौ । सम्यक्प्रसीदति जीवो ऽस्यामिति सम्प्रसादः सुप्तिः । तथा च स परमात्मा 'सम्प्रसादे' सुप्तौ 'रत्वा' रमणं कृत्वा जीवगतं पुण्यं च पापं च दृष्ट्वैव न त्वनुभूय 'चरित्वा' सञ्चरित्वा 'प्रतिन्यायम्' अवस्थान्तरं प्रवर्तनीयमिति न्यायमनुसृत्य यद्वा तत्तत्कर्मनुसृत्य 'प्रतियोनि' प्रतिदेहं सर्वदेहेषु यद्वा प्रतियोनि तत्तन्मार्गमनुसृत्य 'पुनः' 'स्वाप्नायैव' जीवस्य स्वप्नप्राप्तये एव 'आद्रवति' कण्ठदेशमागच्छति । 'सः' परमात्मा 'तत्र' स्वाप्नावस्थायां यत्किञ्चिदनिष्टं पश्यति 'तेन' तत्कृतपापफलेन दुःखेन 'अनन्वागतः' असंस्पृष्टो भवति । तत्र हेतुः - असङ्ग इति । हि यस्मादयं पुरुषः 'असङ्गः' तत्कृतपापफलसंसर्गशून्यः प्रमितः, तस्मादित्यर्थः । पूर्वपक्षी तु श्रौततच्छब्देन जीवं गृहीत्वा सर्वं वाक्यं जीवपरतया व्याख्याति । __________ BBsBh_1,3.13.3: %% ## %% BBsBhDÅp_1,3.13.3: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति । 'वक्ति' समाधत्ते । स्वप्नादिद्रष्टृत्वं तस्यैवेत्यत्रापि सम्बध्यते । तेन सूत्रे उद्देश्यविधेयप्रतिपत्त्यर्थम् अनुवृत्तावृत्तस्य तच्छब्दस्य विपरिणामस्सूचितः । तच्छब्देन गृहीतस्यापि समन्वेतव्यलिङ्गस्य स्पष्टप्रतिपत्त्यर्थं स्वशब्देन निर्देशः । इतिशब्दानन्तरं सुषुप्तीति सौत्रपदं संयोज्यम् । व्यपदेशादिति बुद्ध्या विविच्य पूर्वस्मादनुषक्तं पदम् । असङ्ग इत्यपि हेतुसूचनाय सूत्रे अध्याहृतं पदम् । जीवः पर इत्यनेन सुषुप्त्युत्क्रान्तिपदं तत्प्रकरणलक्षकमपि जीवपरमात्मपरमपीत्युक्तं भवति । तथात्वे सुषुप्तिशब्दः कर्तरि क्तिन्नन्तः । उत्क्रान्तिशब्दः देहादुत्क्रामयितृपरः तथा चेत्थं योजना - स्वप्नादिद्रष्टृत्वं तस्य परमात्मन एव भवेत् न जीवस्य । कुतः? यतो ऽसावसङ्गः श्रुतः । न च स्वप्नादिद्रष्टुः असङ्गत्वश्रवणे ऽपि कुतो ऽयं विष्णुरिति वाच्यम् । यतो ऽयमसङ्गः कर्माबद्धत्वात् परः परमात्मैव न जीवः । तथा च लिङ्गस्य निरवकाशत्वात् नाप्रयोजकत्वं शङ्क्यमिति भावः । न च जीवे ऽपिर् इश्वरभेदेन असङ्गत्वोक्तिः सम्भवतीति वाच्यम् । प्राज्ञेनेत्यादिसुषुप्त्युत्क्रान्तिप्रकरणद्वयगतवाक्ययोरसङ्गात्स्वप्नादिद्रष्टुर्ः इश्वराज्जीवस्य भेदव्यपदेशादिति/ प्राज्ञेनेति श्रुत्युदाहरणेन सूत्रे सुषुप्तिपदं मोक्षस्यापि ग्राहकं, तेनायं भेदो व्यावहारिक इति शङ्कानिरासो ऽपि भवति/ सुषुप्त्युत्क्रान्तिपदेन च तत्प्रकरणं लक्ष्यत इत्युक्तं भवति । उत्क्रान्तिपदं च जीवस्य देहादुत्क्रमणरूपमरणवाचि । श्रुतौ प्राज्ञशब्दः स्वार्थिकाणन्तः । तथा च 'प्राज्ञेन' सर्वज्ञेन परमात्मना 'सम्परिष्वक्तः' समाश्लिष्टः सुप्तो मुक्तश्च देहाद्बाह्यमान्तरं च किञ्चन विषयादिकं न वेदेति प्रथमवाक्यार्थः । द्वितीयार्थस्तु - प्राक्तनाधिकरणे ऽभिहितः । __________ BBsBh_1,3.13.4: %% BBsBhDÅp_1,3.13.4: ननु कथमशरीरस्य स्वाप्नादिदर्शनं युक्तं स्यादित्यत आह - स्वप्नादीति । चशब्दः समुच्चये । अप्यर्थे वा । आदिपदेन जीवगतावस्था गृह्यते । तथा च न केवलमसङ्गत्वं कर्माबद्धत्वात् परस्यैव युज्यते, किन्तु स्वाप्नादिद्रष्टृत्वं च 'तस्यैव' परमात्मन एव जीवादपि मुख्यतो युज्यते । अतः तस्यैव तद्वचनं युज्यते न जीवस्य/ कुतः? तस्यैव 'सर्वज्ञत्वात्' सत्याशेषार्थज्ञत्वात् स्वप्नपदार्थानां जीवगतावस्थायाश्च सत्यताया वक्ष्यमाणत्वादिति भावः । न चाशरीरत्वलिङ्गं बाधकं, यतो ऽत्र तस्यैव चिच्छरीरकस्यैव स्वप्नादिद्रष्टृत्वमुच्यते । न च 'दृष्ट्वैव पुण्यं च पापं च' (बृ.6.3.15.) इत्याद्ययोग इति वाच्यम् । यतो ऽत्र आदिपदगृहीतं पुण्यपापादिद्रष्टृत्वं लिङ्गान्तरं च तस्यैव युज्यते अत इति योजना । तत्रोपपत्तिस्तु b­hadbhëyÃdavagantavyà / अनेन - 'सुषुप्त्युत्क्रान्त्योः' 'प्राज्ञेन' इति सुषुप्त्युत्क्रान्तिप्रकरणयोः सुषुप्त्युत्क्रान्त्योः सुषुप्तियुतत्वात् सुषुप्तिर्जीवः, उत्क्रामयितृत्वात् उत्क्रान्तिरीश्वरः, तथा च जीवेश्वरयोः 'भेदेन' भिन्नत्वेनैव 'व्यपदेशात्' उक्तत्वात् न तयोरभेदः । अतो नेश्वराभेदेनापि जीवे असङ्गत्वोक्तिर्युज्यते । किन्तु तत्तु तस्यैवर् इश्वरस्यैव युज्यते । अत एव स्वप्नादिद्रष्टृत्वं च तस्यैव वक्तुं युज्यते न जीवस्येति सूत्रार्थः उक्तो भवति । ॥ इति सुषुप्त्यधिकरणम् ॥ 13 ॥ ______________________________________________________________ // 14. ब्राह्मणाधिकरणम् ॥ BBsBh_1,3.14.1: %<'एष नित्यो महिमा ब्राह्मणस्य' (बृ. 6.4.22.) इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः 'स वा एष महानज आत्मा' (बृ. 6.4.24.) इत्यजशब्दाद्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति />% BBsBhDÅp_1,3.14.1: अत्राधिकरणे ब्राह्मणनाम समन्वीयते/ श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति - एष इति । इतीति/ वाजसनेयकोदाहृतऋङ्मन्त्र इत्यर्थः । न केवलं विष्णोः अपि तु कस्यचित् ब्राह्मणस्यापीत्यपेरर्थः । इदं च यो जन्माद्यधिकरणेषु विष्णोरनन्यापेक्षया जगत्स्रष्टृत्वोक्त्या अभिसंहितो नित्यमहिमा सः 'एषः' इति वाक्ये ब्राह्मणस्यापि प्रतीयत इति यत्तच्छब्दाध्याहारेण योज्यम् । अनेन पूर्वाभिसंहितनित्यमहिमत्वस्य विष्णोरन्यस्याप्याक्षेपात् जन्माद्यधिकरणैः फलमुखेन अस्याक्षेपिकी सङ्गतिरुक्ता भवति । तथा ब्राह्मणाख्यविषयो ऽपि सूचितः । यद्वा - देवानामिति वाक्यं देवताधिकरणप्रतिपाद्यानुवादपरत्वेनापि व्याख्याय तेनास्याक्षेपिकी सङ्गतिरुक्ता द्रष्टव्या । तथा हि 'तदुपरि' इति सूत्रेण देवानां विरिञ्चाद्यमराणां विद्याकर्मणोस्सकाशात् साध्या या नित्यपदप्राप्तिरुक्ता, सा न युक्ता । कुतः? यतः 'एषः' इति वाक्ये ब्राह्मणपदोदितस्य विरिञ्चस्य नित्यमहिमा 'प्रतीयते' प्रतिपाद्यत इति वाक्ययोजना । श्रुतौ ब्रह्मणा वेदेनाण्यते ऽवगम्यते इति व्युत्पत्तिः । दीर्घव्यत्यासो विष्णोर्वेदगम्यत्वे जीवादाधिक्यज्ञापकः । तथा च ब्राह्मणस्य विष्णोरेषः पूर्वोक्तमहिमा नित्यः । कुतो? यतो ऽयं 'न कर्मणा वर्धते नो कनीयान्' (बृ.6.4.22.) शुभकर्मणा तत्फलेन सुखेन न वर्धते । पापकर्मणा तत्फलेन दुःखेन न ह्रसते इति श्रुत्यर्थः । सयुक्तिकं पूर्वपक्षयति - स इति । वाजसनेयश्रुत इत्यर्थः । चशब्दो ऽवधारणे । विरिञ्च एवेति सम्बध्यते । इत्यजशब्दादिति । इत्येवं रूपेषु पूर्वोत्तरवाक्येषु श्रुताजशब्दादित्यर्थः । 'स एषः' परमात्मा 'महान्' अपरिमितः 'अजो' जन्मरहितश्चेति श्रुत्यर्थः । पूर्वपक्षी तु ब्राह्मणाजशब्दवाच्यं विरिञ्चिं मन्यते । ननु कथं ब्राह्मणो विरिञ्चो भवेत् । तदुपरीति सूत्रे देवानां विद्याकर्मभ्यां पदप्राप्तेः समर्थितत्वेन ब्राह्मणे श्रुतनित्यमहिमत्वस्य विरिञ्चे असम्भवात् । सादिपदस्यानित्यत्वनियमात् इत्यत आह - देवानां चेति । चो ऽवधारणे । इतीत्यनन्तरं सूत्र इति शेषः । तथा च तदुपरीति सूत्रे विरिञ्चेतरदेवानामेव विद्याकर्मणोः सकाशात् पदप्राप्तिः 'सूचिता' समर्थिता । न तु विरिञ्चस्यापि । तस्येश्वररूपत्वेन देवकोट्यप्रविष्टत्वादतो विरिञ्चस्य नित्यमहिमत्त्वं युक्तमेवेति योजना । __________ BBsBh_1,3.14.2: %% ## %% BBsBhDÅp_1,3.14.2: सिद्धान्तयत्सूत्रमवतारयति - अत इति । वाजसनेयके सर्ववशित्ववाचिशब्दस्यैवादित्वात्सूत्रस्य तद्विसंवादमाशङ्क्य तत्परिहाराय सूत्रानुकूलतया सदृशशाखान्तरगतवाक्योदाहरणपूर्वकं सूत्रं व्याचष्टे - सर्वस्येति । 'सर्वस्य' ब्रह्मरुद्रादेः सकाशात् गुणैरधिकश्चासौ सर्वस्य पतिः पालकश्चेति सर्वाधिपतिः । 'सर्वस्य' जगतर्ः 'इशानां' ब्रह्मादीनां अनः प्रेरक इति सर्वस्येशान इति श्रुत्यन्तरार्थः । सर्ववशिशब्दार्थस्तु सर्वमस्य वशे यस्माद्धरिः सर्ववशी तत इति b­hadbhëyÃdavagantavya÷ / 'स वा एषः' इति वाजसनेयश्रुतिः । 'सः' प्राणशब्दोक्तः 'एषः' समानशब्दाभिधेयः 'आत्मा' परमात्मा 'इति न' दृष्टवन्न 'इति न' श्रुतवन्न, किन्तु दृष्टश्रुतविलक्षण इत्यर्थः । वैशब्दः प्रसिद्धौ । कुत इत्यतः 'आत्मागृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्जते ऽसितो न व्यथते न रिष्यति.........स एष आत्माजरो ऽमरो ऽमृतो ऽभयः' (बृ. 2.4.24.) इति वाक्यशेषः प्रवृत्तः । अत्रागृह्य इत्यादिरात्मन इति नेत्युक्तार्थे साकल्येन अग्राह्यत्वादिरूपहेतुसमर्पकः । न हीत्यादिस्तु तत्र प्रमाणाभावादिति हेतुसूचकः । यद्यपि b­hadbhëye 'इतिन' रमावन्न 'इतिन' ब्रह्मादिवन्न, बद्धवन्न, मुक्तवन्नेत्यन्यथा व्याख्यातम् । तथाप्यत्र 'स यो ऽतो ऽश्रुतः' (ai.Ã. 3.2.4.) इति समाख्याश्रुत्यनुसारादेवं व्याख्यातमित्यदोषः । इत्यादीति । इत्यादौ श्रुताः ये सर्वाधिपत्यादिवाचकाः शब्दाः तेभ्य इत्यर्थः । आदिपदात्सर्ववशित्वादिवाचिशब्दसङ्ग्रहः । अनेन सौत्रादिशब्दो न केवलं शाखान्तरोक्तसर्वेशानादिशब्दग्राहकः, किन्तु वाजसनेयोक्तसर्वविलक्षमत्वसर्ववशित्वादिशब्दग्राहको ऽपीति उक्तं भवति । एवं हेतुं व्याख्याय सूत्रे समन्वयसूत्रात् तत्त्वित्यनुवर्त्य विपरिणम्यमानेन तदित्यनेनान्वययोग्यमुद्देश्यसमर्पकं नित्यमहिमेति पदं चाध्याहृत्याहत्य निष्कृष्टां प्रतिज्ञां दर्शयति - नित्यमहिमेति । इदं च फलकथनरूपम् । शब्देभ्य इति हेत्वन्वययोग्यं साध्यं तु ब्राह्मण इत्यध्याहृतं द्रष्टव्यम् । अनेन - अयं ब्राह्मणः तत्तु विष्णुरेव, न विरिञ्चः । कुतः? 'पत्यादिशब्देभ्यः' सर्वाधिपत्यादिवाचिसर्वाधिपत्यादिशब्देभ्यो ऽत्र श्रुतेभ्यः । तथा च नित्यमहिमापि स एवेति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,3.14.3: %<'उतामृतत्वस्येशानः । यदन्नेनातिरोहति' (tai.Ã. 3.12.)>% BBsBhDÅp_1,3.14.3: ननु सर्वाधिपत्यादिवाचिशब्दसद्भावे ऽपि कुतो ब्राह्मणस्य विष्णुत्वनिश्चय इत्यप्रयोजकतवशङ्कावारणाय तत्र सर्वाधिपित्वस्य विष्ण्वेकनिष्ठत्वे तावच्छ्रुतिमाह - उतेति । इदं च 'पुरुष एवेदं सर्वम्' / 'यद्भूतं यच्च भव्यम्' इति पूर्ववाक्येन सह व्याख्येयम् । तत्प्रकारस्तु - 'यद्भूतम्' अतीतं 'भव्यं' भविष्यत् वर्तमानं च तत्सर्वं 'पुरुष एव' परमपुरुषाधीनमेव । कुतः? यतो यस्मात् न केवलममुक्तसर्वाधिपतिः पुरुषः, किन्तु 'अमृतत्वस्योत' मुक्तसमुदायस्यापिर् 'इशानः' अधिपतिः । 'विचित्रा हि तद्धितगतिः' इति वचनात्समुदायार्थे त्वप्रत्ययः । तत्त्वप्रदीपे तु - भावभवित्रोरभेदव्यपदेशात् भावे त्वप्रत्ययः । 'अमृतत्वस्य' मोक्षस्यर् इशान इति चेति अर्थान्तरं चोक्तम् । अत्र हेतुमाह - यदिति । तृतीया द्वितीयार्थे । तथा च 'यत्' यस्मात् 'अन्नेन' अन्नं मर्त्यं संसारिसमूहम् 'अतिरोहति' अतिशेते, तस्मादित्यर्थः । मुक्तावनधीनत्वे सर्वज्ञस्य बुद्धिमतः स्वाधीनसंसारिभ्यो मोक्षप्रदानायोगादिति भावः । __________ BBsBh_1,3.14.4: %<'सप्तार्धगर्भा भुनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि' (­. 1.164.36.) 'स यो ऽतो ऽश्रुतः' (ऐ. Ã. 3.2.4.) इत्यादिश्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥ ॥ इति ब्राह्मणाधिकरणम् ॥ 14 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते brahmasÆtrabhëye प्रथमाध्यायस्य तृतीयः पादः ॥ ओं //>% BBsBhDÅp_1,3.14.4: इदानीं सर्वशब्दसम्बन्धिकेशानपदोक्तसर्वप्रेरकत्वे श्रुतिमाह - सप्तेति । अक्षरनये व्याख्यातेयं श्रुतिः । नेति नेतीत्युक्तदृष्टश्रुतसर्वविलक्षणत्वे ऽपि श्रुतिमुदाहरति - स इति । इयमपि सर्वत्राधिकरणे व्याख्याता । इत्यादीत्यादिपदेन सर्ववशित्वादावप्येवमेव श्रुत्यन्तराम्युदाहर्तव्यानीति सूचयति । 'तस्यैव' विष्णोरेव नान्यस्येत्येवार्थः । 'हि' यस्मात्ते सर्वाधिपत्यादिशब्दाः इत्यवगताः तस्मात् नाप्रयोजकत्वं शङ्क्यमिति वाक्यशेषः । ॥ इति ब्राह्मणाधिकरणम् ॥ 14 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां ÓrÅmadbrahmasÆtrabhëyadÅpikÃyÃæ प्रथमाध्यायस्य तृतीयः पादः ===================================================================