Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika,
Adhyaya 1, Pada 2.
Based on the ed. by Gopālakṛṣṇācārya: Śrīmad-Brahmasūtrāṇi,
Śrīmaj-Jagannātha-yati-kṛta-ṭippaṇī-saṃvalita-Śrīman-Madhva-Bhāṣya-sametāni,
Madras : The Grove Press 1900
An e-book of this edition is available for download from the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234



Input by members of the Sansknet project
http://www.sansknet.ac.in


NOTICE:
-- This GRETIL version integrates the three levels of mula text, commentary and subcommentary,
which are presented separately in the respective Sansknet file(s).
-- The Sansknet files of this text have the ligature "dma" instead of avagraha. This irregularity has been corrected here.


FORMAT OF REFERENCES:
BBs_n,n.nn = Brahmasūtra_Adhyāya,Pāda.Sūtra
BBsBh_n,n.nn.nn = Bhāṣya_Adhyāya,Pāda.Adhikaraṇa.Section
BBsBhDīp_n,n.nn.nn = Dīpikā_Adhyāya,Pāda.Adhikaraṇa.Section



BOLD for Sūtras
ITALICS for Bhāṣya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha dvitīyaḥ pādaḥ //

1. sarvagatatvādhikaraṇam //

__________

BBsBh_1,2.1.1:
liṅgātmakānāṃ śabdānāṃ viṣṇau pravṛttiṃ darśayatyasmin pāde prādhānyena/

BBsBhDīp_1,2.1.1:
pūrvottarapādabhedasya svasminnekavākyatāyāśca siddhaye etatpādapratipādyaṃ darśayati - liṅgeti // liṅgānumāpako dharmaḥ / saḥ ātmevātmā pravṛttinimittaṃ yeṣāṃ te tathoktāḥ / 'nimittanimittinorabhedopacārāt'; iti sudhokteḥ / svarūpārtho vā ātmaśabdaḥ / pūrvayojanāyāmātmapratipādake gauṇī vṛttiḥ / dvitīyāyāṃ tu sāmānādhikaraṇyamiti bhedaḥ / svārthe kaḥ / tathā ca vyāpyadharmadvārā dharmibodhakānāmāpātato yaugikānāmityarthaḥ / viṣṇoranyatra prasiddhānāmiti ca saṃyojyam 'śabdānāmiti'; ekaprātipadikarūpāṇāmanekapadasamabhivyāhārarūpāṇāṃ cetyarthaḥ / 'viṣṇau pravṛttiṃ'; prakarṣeṇa vṛttiṃ mahāyogavidvadrūḍhibhyāṃ viṣṇuparatvamiti yāvat / 'pradarśayati'; prakarṣeṇa sādhayati sūtrakāra ityarthaḥ / vaiśvānarādhikaraṇe nāmasamanvayakaraṇādavyāptinirāsāya prādhānyena ityuktam / tathā ca tatrāpi nāmasamanvayamukhena prādhānyena phalato bahuliṅgasamanvayasyaiva karaṇānnāvyāptiriti bhāvaḥ /


__________

BBsBh_1,2.1.2:
'brahma tatamam'; iti sarvagatatvamuktaṃ viṣṇoḥ / tacca 'tasyaitasyāsāvādityo rasaḥ'; (ai.ā. 3-2-3.) ityādinā'dityasya pratīyate /

BBsBhDīp_1,2.1.2:
yadyapi pūrvapādāntyadhikaraṇenaitatpādādyasya nāvāntarasaṅgatyapakṣeti na sā pradarśanīyā / tathāpi iha tasyāḥ sambhavātphalasyāvaśyavaktavyatvācca sā pradarśyata ityāśayena pūrvādhikaraṇasaṅgatiṃ viṣayādikaṃ ca darśayati brahmeti // iti vākye viṣṇoḥ nivadhikasarvagatatvamuktamityarthaḥ / tataḥ kimityata āha - tacceti // tadityāvartate, uktamiti ca vartate / tathā ca 'brahma tatamam'; iti yattatamatvamuktaṃ prāṇākhyaviṣṇostattadekadeśabhūtaṃ sarvagatatvāntargataṃ sarvaprāṇihṛdayasthatvaṃ tatraivaitareyake 'etaṃ hyeva bahvṛcāmahatyukte mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ etamasyāmetaṃ divyetaṃ vāyāvetamākāśa etamapsu etamoṣadhīṣvetaṃ vanaspatiṣvetaṃ candramasyetaṃ nakṣatreṣvetaṃ sarveṣu bhūteṣvetameva brahmetyācakṣate'; ityādau etamityuttaravākyena uktamityarthaḥ / tato 'pi kimityataḥ sayuktikaṃ pūrvapakṣamāha - tacceti // co 'vadhāraṇe / ādiśabdena 'sa yaścāyamaśarīraḥ prajñātmā yaścāsāvāditya ekametaditi vidyāt tasmāt puruṣaṃ puruṣaṃ pratyādityo bhavati ..... sūrya ātmā jagatastasthuṣaśca ... etaṃ sarveṣu bhūteṣu'; (ai. 3-2-3.) ityādivākyaṃ gṛhyate / atra tasyetyāderupanyāsaḥ etamiti parāmaraśanīyasamarpakatayāvaśyakatvātpūrvapakṣayuktipradarśanārthaṃ ca kṛtaḥ / tathā ca yatha etamityuttaravākyenoktaṃ sarvaprāṇihṛdayasthatvaṃ tasyetyādinā pūrvavākyena prakṛtatvāttasyādityasyaiva pratīyate, atastasyaiva tatpūrvoktaṃ tatamatvamapi bhavet / na viṣṇoriti yojanā / atra pūrvapakṣe tatamatvaṃ saṅkucitaṃ sarvabhūtagatatvarūpaṃ vivakṣitam / na caivaṃ siddhāntyabhimataniravadhikasarvagatatvākṣepāprāptiriti vācyam / pūrvapakṣe 'etameva'; iti avadhāraṇena viṣṇoranyatrākṣepāt tenāsyākṣepikīsaṅgatiḥ, viṣayasaṃśayau, viṣṇoranyasyaiva sarvaprāṇigatatvamiti sayuktikapūrvapakṣaśca darśito bhavati / siddhānete śrutyarthastu - 'tasya'; prakṛtasya 'etasya'; saṃvatsaranāmakasya caturmukhasya sarvāditvatatamatvaniyāmakatvanimittairādityanāmā pradyumno rasaḥ sārabhūtaḥ / sa yaścāyaṃ puruṣadehagataḥ prākṛtadehavarjanādaśarīraḥ 'prajñātmā'; jñānarūpo 'niruddhaḥ / yaścāsāvāditye sthitaḥ pradyumna etatsthānadvayagataṃ rūpamekamiti vidyāt / tasmātpuruṣādityagatāniruddhapradyumnayoraikyādādityaḥ 'puruṣaṃ puruṣaṃ prati'; pratipuruṣaṃ 'bhavati'; abhimukho bhavati / pratigṛhaṃ kūpa itivatsarvapuruṣagato bhavatīti ceti / 'jagato'; jaṅgamasya 'tasthuṣaḥ'; sthāvarasya 'ātmā'; ādānādikartā 'sūryaḥ'; sūriprāpyo viṣṇurdivaṃ pṛthivīmantarikṣaṃ ca 'āprāḥ'; āsamantādapūrayadityarthaḥ / etamityādīnāṃ saptamyantapadaiḥ pratyekaṃ sambandhaḥ / tathā ca 'bahvṛcāḥ'; ṛgvedinaḥ 'etaṃ hyeva'; etameva puruṣādityagatameva hi viṣṇuṃ 'mahatyukthe'; mahadukthanāmakabṛhatīsahasre taddevatāviṣaye taddevatāmiti yāvat 'mīmāṃsante'; jānanti / 'adhvaryavo'; yajurvedinaḥ 'agnau'; cayanasādhaneṣṭakādevatāviṣaye taddevatāṃ mīmāṃsante / 'chandogāḥ'; sāmavedino 'mahāvrate'; tadākhyastotrasya devatāṃ stotre mīmāṃsante / 'asyāṃ'; pṛthivyāṃ etaṃ 'divi'; antarikṣe vāyvādau caivaṃ etameva 'sarveṣu bhūteṣu'; sarvaprāṇiṣu antaḥ vyāptamācakṣate vidvāṃśa ityarthaḥ / sarveṣvityeva pūrteḥ punarbhūteṣvityuktiratra bhūtavṛttitvamātraṃ pratipādyatayābhipretamiti jñāpayitum / etaṃ sarvabhūtagatameva viṣṇuṃ guṇapūrṇatvādvyāptatvācca etaṃ mukhyato brahmetyācakṣate iti vākyaśeṣārthaḥ / na sthānādhikaraṇaṭīkāyāṃ tu - sarveṣu bhūteṣu cakṣurādisthāneṣu etamekameva brahma guṇapūrṇamācakṣate iti vyākhyātam / pūrvapakṣī tu tasyaitasya prakṛtaprasiddhasaṃvatsarasyāsau prasiddha ādityaḥ sūryo rasaḥ sārabhūto 'dhipatirityarthaṃ manyate /


__________

BBsBh_1,2.1.3:
ato 'bravīt -
sū - oṃ//

sarvatra prasiddhopadeśāt | BBs_1,2.1 |
// oṃ//

BBsBhDīp_1,2.1.3:
atha siddhāntayatsūtramavatārayati - ata iti // iti saṅgatisambhavādākṣepasadbhāvācca atastatparihārāyottaramabravīdbādarāyaṇa ityarthaḥ / tadeva sūtraṃ paṭhati - sarvatreti /


__________

BBsBh_1,2.1.4:
'sa yaścāyamaśarīraḥ prajñātmā'; (ai.ā. 3-2-4.)
ityādinā sarvatrocyamāno nārāyaṇa eva /


BBsBhDīp_1,2.1.4:
atra samanvayasūtrāttattvityasyānuvṛttiṃ liṅgavyatyayam 'ucyamānam'; ityadhyāhāraṃ cābhipretya pratijñāṃśaṃ vyācaṣṭe - sa yaśceti // vākyeneti śeṣaḥ / yadyapi 'tasyaitasyāsau'; ityādineti vaktavyam / pūrvavākyatvāt / tathāpi tasya pūrvapakṣayuktipradarśanārthatvenopanyastatvāttadvihāya siddhāntayuktipradarśakavākyajñāpanāya 'sa yaścāyamaśarīraḥ prajñātmā'; ityādinetyevoktam / vastutastu - na 'tasyaitasyāsau'; ityasyeva 'sa yaśca'; ityasya yuktipradarśanamātratātparyeṇopanyāsaḥ, nāpi viṣayamātrapradarśanatātparyeṇa / api tu pūrvaṃ viṣayavākyasya anudāhṛtatvāttadarthatayā tadgataitacchabdaparāmarśanayasamarpaṇārthamananyasādhāraṇasvato 'śarīratvayuktipradarśanārthaṃ ceti dhyeyam / 'sarvatra'; sarvaprāṇihṛdayeṣvantargatatayocyamāno nārāyaṇa eveti / nārāyaṇaśabdaprayegena -
yacca kiñcijjagatsarvaṃ dṛśyate śrūyate 'pi vā /
antarbahiśca tatsarvaṃ vyāpya nārāyaṇassthitaḥ //
iti vākyamapi saṅgṛhītaṃ bhavati / tena ca sūtre saṅkucitavṛttinā sarvatretyanena sarvabhūtahṛdgatatvasyaivābhipretatvenānyatra bahirneti prāptaśaṅkā nirastā bhavati /


__________

BBsBh_1,2.1.5:
'tadeva brahma paramaṃ kavīnām'; (mahānā. 1-6.)
'paramaṃ yo mahadbrahma'


BBsBhDīp_1,2.1.5:
hetvaṃśaṃ vyācaṣṭe - tadeveti // vyākhyātametajjijñāsānayer / iśvarabrahmaṇorabhedabodhanārthaṃ pravṛttasya 'paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam'; iti bhāratavākyasya yaḥ paramaṃ mahadbrahma yaḥ paramaṃ parāyaṇaṃ tasya lokapradhānasya jagannāthasya nāmnāmityuttaravākyenānvayaḥ /


__________

BBsBh_1,2.1.6:
vāsudevātparaḥ ko nu brahmaśabdodito bhavat /
sa hi sarvaguṇaiḥ pūrṇaḥ tadanye tūpacārataḥ // iti /
tasminneva prasiddhabrahmaśabdopadeśāt // 1 //


BBsBhDīp_1,2.1.6:
vāsudevādityaparā smṛtiḥ / 'vāsudevāt'; kṛṣṇādanyaḥ ko vā brahmaśabdamukhyavācyo bhavet, na ko 'pi / kintu sa eva mukhyavācyaḥ / kutaḥ? 'hi'; yasmāt 'saḥ'; vāsudevaḥ sarvaguṇaiḥ pūrṇastadanye tvapūrṇāḥ tasmāt / tarhi 'brahmāṇi jīvāḥ sarve 'pi'; ityādi kathamityata āha tadanya iti // vāsudevādanye jīvāḥ 'upacārataḥ'; amukhyata eva brahmaśabdoditāḥ, na tu mukhyata ityarthaḥ / itīti / vākyeṣviti śeṣaḥ / anena sarvatretyasya hetāvapyanvayo darśitaḥ / tathā ca sarvatrodāhṛtavākyeṣu 'tasminneva'; viṣṇāveva 'prasiddhasya'; rūḍhatvenāvagatasya 'brahmaśabdasyopadeśāt'; sarvagate vastuni śravaṇādityarthaḥ / tasminnevetyanena śruterniravakāśatvamuktaṃ bhavati / anena 'sa yaścāyamaśarīraḥ prajñātmā'; (ai.ā. 3-2-3.) ityādinā 'sarveṣu bhūteṣvetameva brahmetyācakṣate'; (ai.ā. 3-2-3.) iti śākhāśeṣeṇa sarvatra sarveṣu bhūteṣu antargatatayocyamāno nārāyaṇa eva na tvādityādiḥ / kutaḥ? 'etameva brahmetyācakṣate'; iti sarvabhūtagate vastuni nārāyaṇaikaniṣṭhatvena śrutyādiprasiddhabrahmaśabdopadeśācchruteriti sūtrārtha ukto bhavati /


__________

BBsBh_1,2.1.7:
sū - oṃ//
vivakṣitaguṇopapatteśca | BBs_1,2.2 |
// oṃ//
'sa yo 'to 'śrutaḥ'; (ai.ā. 3-2-4.) ityādi /


BBsBhDīp_1,2.1.7:
yuktyantareṇa viṣṇorevātroktasarvagatatvaṃ pratipādayatsūtramupanyasya tadupāttaśrutimevodāharati - vivakṣiteti/ ādipadena 'agato 'mato 'nato 'dṛṣṭo 'vijñāto 'nādiṣṭaḥ / śrotā mantā draṣṭādeṣṭā ghoṣṭā vijñātā prajñātā sarveṣāṃ bhūtānāmantarapuruṣaḥ sama ātmeti vidyāt'; (ai.ā. 3-2-4.) iti vākyaśeṣo gṛhyate / ityādīti luptatṛtīyavibhaktikaṃ padam / asya vivakṣiteti sūtrapadenānvayaḥ / ata eva sūtrabhāṣyayorekībhāva iti tattvapradīpoktiḥ / anena sūtre śrutyeti śeṣaḥ sūcitaḥ / caḥ pūrvoktahetusamuccaye 'vadhāraṇe ca / yato vaktuṃ yogye vivakṣā bhavati / ato vivakṣitāḥ vaktuṃ yogyāḥ vakṣyamāṇā iti vā / ye tu śrutīnāṃ brahmaguṇeṣu tātparyābhāvaṃ vadanti, tannirāsāya vivakṣitapadamupanibabandha sūtrakṛditi tattvapradīpokteḥ śrutitātparyaviṣayabhūtā iti vā / sarvatretyanuvartate / gate iti śeṣaḥ / tathā ca sarvatra gate vivakṣitānāṃ śrutyā sarvatra gataniṣṭhatayā vaktuṃ yogyānāṃ itaḥparaṃ śrutyā sarvagataniṣṭhatayā vakṣyamāṇānāṃ śrutitātparyaviṣayībhūtānāṃ vā guṇānāmupasaṃhāragatāśrutatvādīnāṃ viṣṇoreva yogyatvena tasminnevopapatteḥ anyatrānupapatteśca sarvatrocyamāno nārāyaṇa eva iti sūtrārtha ukto bhavati / yaḥ prakṛto viṣṇuḥ saḥ 'ataḥ'; deśakālaguṇairvyāptaḥ / ata sātatyagamane iti dhātuvyākhyānāt 'santato hyata ucyate'; iti vacanācca / yadvā - ato 'tistṛtīye 'tiśaye adhika ityarthaḥ / 'aśrutaḥ'; sarvātmanā śrotumaśakyaḥ / svayameva svātmānaṃ svātantryeṇa śṛṇoti / 'narte tvat'; (ṛ. 10-112-9.) iti śruteḥ / 'agataḥ'; aprāptaḥ pūrṇatvātsarvātmanājñāta iti vā / sarvātmanā mananaviṣayo na bhavatītyamataḥ / anato netṛrahitaḥ svatantra iti yāvat / 'adṛṣṭaḥ'; pratyakṣeṇa kenacit, sarvātmanā pūrṇatvāt / ata eva sarvātmanā 'avijñātaḥ'; viśeṣato na jñātaḥ / 'anādiṣṭaḥ'; niyojakaśūnyo 'nyairanājñapta iti vā / yathānyaiḥ svayamaśrutādirna tathānye, sarvātmanā śrutyādyā ityāha - śroteti / 'śrotā'; yugapatsvātantryeṇa śravaṇakartā / 'mantā'; svātantryeṇa sarvamananakartā / svātantryeṇa sarvadraṣṭā / 'ādeṣṭā'; niyojanakartā / 'āghoṣṭā'; samyagvaktā / 'vijñātā'; viśeṣeṇa jñātā / prakarṣeṇa jñātā / 'sarveṣāṃ bhūtānāṃ'; jīvānām 'antaraḥ'; antasthaḥ 'puruṣaḥ'; pūrṇaḥ 'samaḥ'; samānaḥ, sarvarūpeṇa 'ātmā'; ādānādikarteti vidyādityaitareyabhāṣyatattvapradīpaviśveśvaratīrthīyadiśā śrutyarthaḥ /


__________

BBsBh_1,2.1.8:
sa hi 'na te viṣṇoḥ jāyamāno na jāto devaḥ'; (ṛ. 7-99-2.)
ityādināśrutatvādiguṇakaḥ /


BBsBhDīp_1,2.1.8:
nanvetacchrutyuktānām aśrutatvādiguṇānāṃ kuto viṣṇuniṣṭhatvamityata āha - sa hīti // hiśabdaḥ prasiddhau / 'saḥ'; viṣṇuḥ 'na te'; ityādinā vākyenāśrutatvādiguṇaḥ tadvattayā prasiddha ityarthaḥ / śrutau 'śrotrādinā'; iti padādhyāhāreṇeti bhāvaḥ / yadyapi śrutāvatatvasya prathamoktatvādatatvādiguṇa iti vaktavyam / tathāpi tasya sarvagatatvarūpatvena viṣṇuniṣṭhatayā sādhyatvāt asiddhatvāt sa viṣṇuratatvādiguṇakaḥ prasiddha iti siddhanirdeśāyogāt aśrutatvādītyuktam / yadvā - viṣṇuratatvādiguṇakaḥ 'na te viṣṇo'; (ṛ. 7-99-2.) ityādiśruteriti prayoge sarvagatatvarūpasyātatvasya sāodhyatvāttasya ca 'na te viṣṇo'; ityādāvanukterhetvananvayādaśrutatvādītyuktam /


__________

BBsBh_1,2.1.9:
'sa savitā sa vāyuḥ sa indraḥ so 'śrutaḥ so 'dṛṣṭo
yo hariryaḥ paramo yo viṣṇuryo 'nantaḥ'; ityādicaturvedaśikhāyām // 2 //


BBsBhDīp_1,2.1.9:
'na te'; ityādiśrutau mukhato 'śrutatvādikaṃ viṣṇorna pratīyate ityato 'traivārthe spaṣṭaśrutiṃ cāha - sa iti / yaḥ 'savitā'; jagadutpādakaḥ sa harireva / yo 'vāyuḥ'; balajñānarūpo devaḥ sa paramaḥ paramātmaiva / yaḥ 'indraḥ'; paramaiśvaryavān sa viṣṇureva, na prasiddhādiḥ / yo 'śruto 'dṛṣṭaḥ so 'nanto 'parimito harireva nānya ityarthaḥ / yadvā - yo haryādiśabdavācyaḥ prasiddhaḥ, sa eva savitṛtvādiguṇavāciśabdavācya ityarthaḥ / ityādīti / yataḥ caturvedaśikhāyāmityādyuktamato 'pi sa evāśrutatvādiguṇa ityanvayaḥ /


__________

BBsBh_1,2.1.10:
na cādityaśabdāccakṣurmayatvādeva jīva iti vācyam /

BBsBhDīp_1,2.1.10:
nanu yathā brahmaśabdādaśrutatvādiliṅgaiśca viṣṇuḥ sarvagata ityucyate / tathādityādiśabdātsarvajīvaliṅgāccādityaḥ sarvajīvā vā sarvagatāḥ kiṃ na syurityata āha - na ceti // 'ādityo rasaḥ'; ityādityaśabdāt sarvagatatvaprakaraṇe 'cakṣurmayaḥ śrotramayaḥ chandomayo manomayo vāṅmaya ātmā'; (ai.ā. 3-2-1) iti śrutau jñānakaraṇacakṣurādyātmakadehābhimānitvena jīve prasiddhāccakṣurmayatvādeścetyarthaḥ / hetusamuccaye caśabdaḥ/ 'jīvaḥ'; ityanena sūtragataṃ śārīrapadaṃ vyākhyātam / 'śārīrau tāvubhau proktau jīvaśca paramastathā'; iti smṛteḥ / śarīrābhimānitvācca jīvasya śārītvaṃ yuktam / jīva ityekavacanaṃ samudāyābhiprāyam / jīvaścetyapi caśabdānvayaḥ / tenādityapratijñā samuccīyate / sarvatra gata iti śeṣaḥ / iti na vācyamiti sambandhaḥ /


__________

BBsBh_1,2.1.11:
sū - oṃ//
anupapattestu na śārīraḥ | BBs_1,2.3 |
// oṃ//
ekasya sarvaśarīrasthatvānupapattereva // 3 //


BBsBhDīp_1,2.1.11:
kuto na vācyamityatra hetvākāṅkṣāyāṃ sūtramupanyasya pratijñābhāgasyāvatārikābhāṣyeṇaiva vyākhyātatvāddhetvaṃśameva vyācaṣṭe - anupapatteriti // ekasyaikaikasya jīvasyeti vipariṇāmenānuvartate / sarvaśarīreti / sarvaśarīrasthatvasyānupapatteḥ sarvajīvasya samānabhogaprāptirūpopapattiviruddhatvādevetyarthaḥ / na tvanyaprāpakābhāvāditi hetvantaramanveṣaṇīyamityevaśabdārthaḥ / evetyanena sautratuśabdo vyākhyātaḥ / anupapattistu ṭīkāyāmeva sahetukamupapāditā /


__________

BBsBh_1,2.1.12:
sū - oṃ//
karmakartṛvyapadeśācca | BBs_1,2.4 |
// oṃ//
'ātmānaṃ parasmai śaṃsati'; (ai.ā. 3-2-3.) ityādi // 4 //


BBsBhDīp_1,2.1.12:
yuktyantareṇa śārīrasya sarvagatatvaṃ nirākurvatsūtramupanyasya tadupāttaśrutimevodāharati - karmeti // bhāvapradhāno 'yaṃ, caḥ samuccaye / 'sarvatroktaḥ śārīraḥ'; iti padatrayaṃ vipariṇāmenānuvartate / tathā ca sarvatroktasya sarvagatasya prakṛtasya 'etamātmānaṃ parasmai śaṃsati'; ityaitareyaśrutau śaṃsanakriyāyāṃ sa etamātmānamiti karmatvena śārīrasya jīvasya ca tasyāmeva kartṛtvena vyapadeśāt ekasyāṃ kriyāyāṃ tayorutsargato bhinnatvaniyamāt apavādakāraṇābhāvācca na sarvatrocyamānaḥ śārīra ityarthaḥ / tattvapradīpe tu - cakārāt 'parasmai'; iti sampradānavyapadeśāccetyabhiprāya ityuktam / yaḥ 'etamātmānaṃ'; cakṣurmayatvādiguṇakaṃ paramātmānam 'anyasmai'; ayogyāya 'śaṃsati'; upadiśati tasya vedāḥ 'dugdhadohāḥ'; phalavidhurā bhavantītyarthaḥ / ityādītyasya pūrvavatsūtreṇānvayaḥ / ādipadena 'ātmānaṃ veda'; iti ṭīkoktaṃ 'yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāgo 'sti'; (ai.ā. 3-2-4.) iti tattvapradīpodāhṛtavākyaṃ ca gṛhyate / 'sacividaṃ'; karmasañcayavettāraṃ prītyā ekadeśasthatvāt sakhāyaṃ hariṃ 'yastityāja'; tatyāja anyathā veda, tasya 'vāci'; vedādhyayanādau tasmāt 'bhāgaḥ'; phalaṃ nāsti narakaṃ ca syādityarthaḥ /


__________

BBsBh_1,2.1.13:
sū - oṃ//
śabdaviśeṣāt | BBs_1,2.5 |
// oṃ//
'etameva brahmetyācakṣate'; (ai.ā. 3-2-3.) iti /


BBsBhDīp_1,2.1.13:
yaduktaṃ brahmaśabdāt viṣṇureva sarvagata iti / tadayuktam, brahmaśabdasya jīve 'pi vṛtteḥ / na cāsau jīve 'mukhya iti tadagrahaḥ / cakṣurmayatvādibādhakabalenāmukhyārthasyāpi grahaṇopapatteḥ / na ca dvitīyasūtroktabādhakānna jīvaḥ 'śrutvāpyenaṃ veda na caiva kaścit'; iti gītāyāṃ jīvasyāśrutatvādiśravaṇāt, tṛtīyoktasya ca viṣṇāvapi sāmyāt / nāpi turīyoktacakṣurmayatvādibādhakena, ekasyaiva karmatvakartṛtvayoḥ upapatterityāśaṅkāṃ pariharatsūtramupanyasya tadupāttaśrutimevodāharati - śabdeti // bhāṣyasya sūtreṇānvayaḥ / tathā ca 'etameva brahmetyācakṣate'; iti vākye hetutvena prakṛtabrahmaśabdasya 'viśeṣāt'; sāvadhāraṇatvarūpaviśeṣavattvādityarthaḥ / asya nānena brahmaśabdena śārīra ucyate iti labdhasādhyenānvayaḥ/ anenaivakāro vidheyapadasaṅgataḥ, tacchiraskabrahmaśabdaśca mukhyabrahmatvārthakaḥ/ sa ca jīve na yukta ityuktaṃ bhavati / yadvā - evakāra emityuddeśyavācipadenaiva saṅgato 'nyayogavyavacchedārthakaḥ / na caivaṃ brahmaśabdasya sāvadhāraṇatvāprāptiriti vācyam / evakārārthāvadhāraṇasyānyayogavyavacchedasyānyasmin brahmatvayogavyavaccheda iti vivaraṇe brahmaśabdārthabrahmatvasambandhāt brahmaśabdasya sāvadhāraṇatvaprāpteḥ / yadyapi na śārīra etacchabdārthaḥ / kutaḥ? tasya evakārārthapratiyogivācakabrahmaśabdenaiva viśeṣitatvāditi sūtravṛttissambhavati / tathāpi na sā ṭīkokteti na kairapi pradarśitā /


__________

BBsBh_1,2.1.14:
na hi jīvameva brahmetyācakṣate /

BBsBhDīp_1,2.1.14:
sāvadhāraṇatve 'pi brahmaśabdasya kuto na jīve vṛttirityata āha - na hīti/ hiśabdaḥ prasiddhau hetau ca/ kavaya iti śeṣaḥ / kuta iti cet evakāraśiraskabrahmaśabdavācyatve jīvasya mukhyabrahmatvaṃ syāt, tacca nopapadyate / tasyāmukhyabrahmatvena prasiddhatvāditi bhāvaḥ / evamevakārasyoddeśyasambandhonānyayogavyavacchedakatve 'pi pūrvapakṣe etacchabdārthatvena abhimatajīvādanyasya brahmatvaṃ niṣiddhaṃ syāt / tacca nopapadyate / jīvādanyasya paramātmāno mukhyabrahmaṇo jātyāderamukhyabrahmaṇaśca sattvenānyasya brahmatvasambandhaniṣedhāyogādityapi draṣṭavyam / tattvapradīpe tu - jīvasya brahmatve tasya bhūtatvena bhūteṣvityuktaṃ bhūtasthatvaṃ na yujyata ityuktam /


__________

BBsBh_1,2.1.15:
'eṣa u eva brahmaiṣa u evātmaiṣa u eva savitaiṣa u evendra eṣa u
eva harirharati paraḥ parānandaḥ'; iti cendradyumnaśākhāyām // 5 //


BBsBhDīp_1,2.1.15:
viṣṇāvapi sāvadhāraṇabrahmaśabdasya vṛttiḥ kuta ityata āha - eṣa iti // u eva / yadvā - uśabdo viṣṇuparaḥ / tathā caiṣa viṣṇureva brahmetyarthaḥ / 'ātmānam'; ityuktamātmatvaṃ 'sa savitā'; ityuktasavitṛtvādikamapi viṣṇorevetyāha - eṣa u evātmetyādinā / ya u yo viṣṇureva hariḥ / tatra nimittamāha - haratīti / yajñagṛheṣviḍopahūtaṃ bhāgaṃ svīkarotītyarthaḥ / yadvā - satāṃ pāpaṃ haratītyarthaḥ / evameṣa eva para uttamaḥ pūrṇānandaśceti yojanā / indradyumnaśākhāyāmityasya 'ya etaṃ sarvabhūtasthaṃ viṣṇumeva brahmetyācakṣate indradyumnāḥ'; ityupaskṛtenānvayaḥ / asya ca hetoravatārikāgatasādhyenānvayaḥ /


__________

BBsBh_1,2.1.16:
sū - oṃ//
smṛteśca | BBs_1,2.6 |
// oṃ//
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ / (bha.gī. 10-20.)
gāmāviśya ca bhūtāni dhārayāmyahamojasā / (bha.gī. 15-13.)
ityādi /


BBsBhDīp_1,2.1.16:
smṛtisamākhyayāpi viṣṇoratroktasarvagatatvaṃ sādhayatsūtraṃ paṭhitvā tāṃ smṛtimudāharati - smṛteśceti // ityādismṛteśca sarvatrocyamāno nārāyaṇa evetyanvayaḥ / na kevalamuktahetubhya iti cakārārthaḥ / smṛteḥ svavacanatve 'pi paroktānuvādarūpatvāt taduktiryuktā / evamagre 'pi / he 'guḍākeśa'; guḍākā nidrā tadīśastadrahita iti yāvat / guḍavadāsamantātkeśā yasya saḥ ślakṣṇakeśeti vā / ahamantaryāmitayā sarvahṛdayasthita ityarthaḥ 'gāṃ'; bhūmiṃ āviśya tatrāvatīrya 'bhūtāni'; jīvān 'ojasā'; sāmarthyena dhārayāmītyanyavākyasyārthaḥ / ime ca gītāyāmarjunaṃ prati kṛṣṇavākye / pūrvavākye sarvabhūtāśayastho ya ātmā jīvaḥ so 'hamityabhedapratītinirāsāya dvitīyavākyodāharaṇam / tadgatatvenaiva taddhārakatvamabhipretam / ato nāsaṅgatiḥ / ādipadātsmṛtyantarasaṅgrahaḥ /


__________

BBsBh_1,2.1.17:
na cāprāmāṇikaṃ kalpyam // 6 //

BBsBhDīp_1,2.1.17:
anye tu 'manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṅkalpaḥ'; iti vākye manomayatvādiguṇar iśvara eva, na jīva iti siddhāntite jīveśayoraikyāt kathametadityāśaṅkya asti bhedaḥ / na cāpasiddhāntaḥ, yato 'yaṃ na pāramārthikaḥ, kintu, mithyābhūta eva sūtrakṛtā vivakṣita iti samādhāya bhedamithyātve sūtratātparyaṃ varṇayanti / teṣāṃ matamāśaṅkya dūṣayati - na ceti // castvarthe / nañ ca tadviruddhatadabhāvārthaḥ / tathā ca 'aprāmāṇikaṃ'; bhedamithyātvaṃ 'na kalpyaṃ'; sūtrakṛdvivakṣāviṣayatvena na kalpanīyam / kutaḥ? yatastadaprāmāṇikaṃ pramāṇaśūnyaṃ 'dvā suparṇā'; ityādipramāṇaviruddhaṃ ca ata iti yojanā /


__________

BBsBh_1,2.1.18:
sū - oṃ//
arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca | BBs_1,2.7 |
// oṃ //
sarveṣu bhūteṣvityalpaukastvāt cakṣurmayatvādinā jīvavyapadeśācca neti cenna /


BBsBhDīp_1,2.1.18:
uktārthamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ tāvadvyācaṣṭe - arbhaketi // vākya iti śeṣaḥ / arbhaketyasya vyākhyālpeti / alpamokaḥ sthānaṃ yasya tasya bhāvastattvaṃ tasmāt / tathācālpasthānasthitatvokterityarthaḥ / sarvajīvahṛdayasuṣirāṇāmalpatvāditi bhāvaḥ / sūtragatatacchabdasya prakāraprakāryubhayārthatvaṃ matvāha - cakṣuriti, jīva iti ca / ādipadena śrotramayatvādi gṛhyate / cakārādādiśabdādvā ādityaśrutirapi gahyate / ata eva jīvapadamādityasādhāraṇaṃ prāyoji / jīvasya vyapadeśo vacanaṃ jīvavyapadeśaḥ 'cakṣurmayaśśrotramayaḥ'; iti śrutāviti śeṣaḥ / co hetusamuccaye / neti / sarvatrocyamāno nārāyaṇa eveti yaduktaṃ tannetyarthaḥ / paramātmapakṣe 'pi jīvapakṣa iva bādhakasadbhāvāditi bhāvaḥ // parihārāṃśaṃ vyācaṣṭe - neti / uktabādhakādviṣṇoḥ sarvatrocyamānatvābhāvo netyarthaḥ /


__________

BBsBh_1,2.1.19:
arbhakaukastvena cakṣurmayatvādirūpeṇa ca tasyaiva viṣṇornicāyyatvāt /

BBsBhDīp_1,2.1.19:
kuto netyato 'tra bādhakābhāvāditi hetum arbhakaukastvādīnāṃ ca viṣṇāvevopapannatvenābādhakatvāditi tadupapādakahetuṃ copaskṛtya tarhi viṣṇāvarbhakaukastvādikathanavaiyarthyamityāśaṅkya tatparihāratvenoktamevaṃnicāyyatvādityaṃśaṃ vyākhyāti - arbhakaukastveneti / ādiśabdenmanomayatvena ityāha / anena sautraivaṃśabdaḥ prakārārthatayā vyākhyātaḥ / siddhāntāṃśe 'pi viṣṇvarthakasya vyatyastatacchabdasya sāvadhāraṇasyānvayamabhipretyāha - tasyaiveti / yadvā - pradhānasūtre 'nuvṛttasya tadityasyeha vipariṇatasyāvṛttiṃ matvāha - tasyaiva viṣṇoriti / evakāro 'pyarthaḥ / tathā ca sarvagatasyāpi jīvavilakṣaṇasyāpītyarthaḥ / na tu jīvasya, ityanyaniṣedhārtho vā evakāraḥ / 'nicāyyatvāt'; upāsyatvāt / anenāparichinne alpaukastvoktiḥ jīvavilakṣaṇe cakṣurmayatvādyuktivyartheti śaṅkā nistā bhavati /


__________

BBsBh_1,2.1.20:
sarvagatatve 'pyalpaukastvaṃ ca yujyate vyomavat /

BBsBhDīp_1,2.1.20:
idānīṃ sarvagatasyālpaukastvamayuktamiti śaṅkānirāsāya sūtragṛhītaṃ dṛṣṭāntāṃśaṃ evamityasya caśabdenāpyanvayaṃ vyatyastatatpadasya āvṛttasya 'yujyate'; iti adhyāhṛtenāpi sambandhamabhipretya vyākhyāti - sarvagatatva iti // apīti dvitīyacaśabdavyākhyānam /


__________

BBsBh_1,2.1.21:
sarvendriyamayo viṣṇuḥ sarvaprāṇiṣu ca sthitaḥ /
sarvanāmābhidheyaśca sarvavedoditaśca saḥ // iti skānde // 7 //


BBsBhDīp_1,2.1.21:
yadapi jīvavilakṣaṇasya nityajñānavato jñānakaraṇacakṣurādiprācuryarūpacakṣurmayatvādikathanamayuktamiti codyaṃ, tat caśabdasūcitasmṛtyā nirāha - sarvendriyamaya iti // viṣṇuryataḥ sarvaprāṇiṣu saṃsthitaḥ / prāṇā indriyāṇi tadvantaḥ prāṇinaḥ teṣvindriyaniyāmakatvena sthitaḥ / sarvendriyasvāmīti yāvat / ataḥ sarvendriyamaya ityukta ityarthaḥ/ svāmitvaṃ mayaḍartha iti bhāvaḥ / caśabdaḥ prathamapādārthe dvitīyapādārthaṃ hetumāha / evaṃ dvitīyatṛtīyapādadvayamapi ādityādisarvaprāṇisthitatvādādityādisarvanāmābhidheya iti hetuhetumadbhāvena vyākhyeyam / ata eva caśabdaḥ dvitīyatṛtīyacaśabdavat viśeṣaṇāntarasamuccayepyanveyaḥ / anena prathamapādena 'cakṣurmayaḥ śrotramayo manomayo vāṅmayaḥ'; ityādikaṃ brahmaṇi tatsvāmitvena nimittena prayuktamiti vyākhyātaṃ bhavati / evaṃ dvitīyatṛtīyapādābhyāṃ tattadgatatvenādityāditattannāmavācyatvakathanamukhenādityaśruterīśvaravācitvamuktaṃ bhavati / anenaivāditye 'nuktiyuktivirodhaśca parihṛtaḥ / caturthapādena chandaḥpadoktavedamukhyārthatvācchandomayatvaṃ ca viṣṇoryuktamitiyuktaṃ bhavati / aitareyabhāṣye - 'sampūrṇadarśanaśakteḥ cakṣurmayaḥ sampūrṇaśravaṇaśakteḥ śrotramayaḥ satyakāmatvāt chandomayaḥ sarvamantṛtvānmanomayaḥ sarvavaktṛtvādvāṅmayaḥ pūrṇaphalarūpatvādātmā'; iti / tathā bṛhadbhāṣye - 'mayaṭprāyuryārthaḥ svarūpe ca'; iti pratijñāya -
sarvadraṣṭṛsvarūpatvāccakṣurmaya itīryate /
sarvaśrotṛsvarūpatvātsa śrotramayar iritaḥ // iti /
tathā bhāgavatatātparye -
sarve viṣṇau sthitā yasmādatassarvamayo hyasau /
iti prakārāntareṇa bhagavati cakṣurmayatvādikaṃ vyākhyātam / skānde ityanantaraṃ uktvāditi śeṣaḥ / asya jīvavilakṣaṇasyāpi indriyasvāmitvādinā cakṣurmayatvādi yujyate iti na tadayoga ityupaskṛtasādhyenānvayaḥ /
anena 'sarveṣu bhūteṣu'; ityātrārbhakaukastvokteḥ 'cakṣurmayaḥ'; ityādau ca tasya jīvasya tena cakṣurmayatvādinā prakāreṇoktatvāt ādityavyapadeśācca asmādeva bādhakānna sarvatrokto nārāyaṇa iti cet - na, kutaḥ? atra bādhakābhāvāt, arbhakaukastvādeśca viṣṇāvevopapatteḥ / na cāparicchinnasyārbhakaukastvoktiḥ jīvavilakṣaṇasya cakṣurmayatvādyuktiśca vyartheti vācyam / evaṃ nicāyyatvāt / cāyṛ pūjāniśāmanayoḥ / tasyaiva tasyāparicchinnasyāpi viṣṇoḥ alpaukastvacakṣurmayatvādinā prakāreṇopāsyatvena upāsanārthaṃ taduktisārthakyāt / na cāparicchinne jīvavilakṣaṇe ca brahmāṇi arbhakaukastvādyuktirna yujyata iti vācyam/ yataḥ 'evaṃ ca'; evamapi sarvagatatve 'pi 'vyomavat'; tadalpaukastvaṃ cakṣurmayatvādi yujyate / yathā vyāptasyāpi vyomno 'vyākṛtākāśasya maṭhādyekadeśāvasthitiḥ tathā brahmaṇo bhūtāśayādau sthitiryuktā / yataścaivaṃ viṣṇorjīvavilakṣaṇatve 'pi indriyasvāmitvādinā cakṣurmayatvādyuktiryuktāta iti sūtrārtha ukto bhavati /


__________

BBsBh_1,2.1.22:
sū - oṃ//
sambhogaprāptiriti cenna vaiśeṣyāt | BBs_1,2.8 |
// oṃ//
jīvaparayorekaśarīrasthatve samānabhogaprāptiriti cenna /


BBsBhDīp_1,2.1.22:
punaruktamākṣipya samādadhatsūtramupanyasyati - sambhogeti / atra pūrvasūtrādevaṃśabdamanuvartya tadbodhitamāpādakaṃ darśayan pūrvapakṣāṃśaṃ tāvadvyācaṣṭe - jīveti // jīvaparamātmanorityarthaḥ / eketi // viṣṇoḥ sarvaśarīrasthatve jīvena sahaikaśarīrasthatvaprāpteriti bhāvaḥ / saṃśabdasya 'vyavahṛpaṇossamarthayoḥ'; ityatreva samānārthatvamāśrityāha - samāneti / iveśvarapakṣe 'pi bādhakasāmyānnāyaṃ sarvagata iti vākyaśeṣaḥ / parihārāṃśaṃ vyācaṣṭe - neti/ neśvarasya samānabhogaprāptirityarthaḥ /


__________

BBsBh_1,2.1.23:
sāmarthyavaiśeṣyāt /

BBsBhDīp_1,2.1.23:
kuto netyastatra hetutvena vaiśeṣyādityaṃśaṃ yojayati - sāmarthyeti // svārthe ṣyañ / viśeṣiṇo bhāva iti vā / tathā ca parasya samānabhogāprāptau jīvādapi sāmarthyavaiśeṣyādityarthaḥ /


__________

BBsBh_1,2.1.24:
uktaṃ ca gāruḍe -
sarvajñālpajñatābhedātsarvaśaktyalpaśaktitaḥ /
svātantryapāratantryābhyāṃ sambhogo neśajīvayoḥ // iti ca // 8 //
// iti sarvagatatvādhikaraṇam //


BBsBhDīp_1,2.1.24:
kiṃ tatsāmarthyavaiśeṣyaṃ, yena samānabhogāprāptirityata āha - uktamiti // na kevalaṃ sūtre jīveśayorbhogasāmyābhāvaḥ, tatra hetutvena sāmarthyavaiśeṣyaṃ coktam, kintu gāruḍe ceti samuccayārthaścaḥ / kimuktamityatastatpaṭhati - sarvajñeti // sarvajñatvālpajñatvarūpabhedakadharmābhyāmityarthaḥ / prāptasya bādhakasya parihārāya viṣṇoḥ sāmarthye satyapi prathamaṃ prāptistāvatsyādeva agnistambhavato dāhaprāptivat / sāpi bhagavati na sambhavati / tasya sārvajñenaiṣyadbādhakaparihartṛtvasambhavāditi bhāveneha sārvajñoktiḥ, na jīvena sahekaśarīrasthatve 'pi duḥkhaparityāgena sukhamātrabhoge svātantrayaṃ hetuḥ / jīvasya cobhayānubhave pāratantryaṃ heturiti vivektavyam / sambhogaḥ samānabhogaḥ / gāruḍa ityanvayaḥ / 'iti ca'; iti caśabdapāṭhe tatra pūrvoktena samuccayārthaścakāraḥ/ anena yato yathā ekasya jīvasya sarvaśarīrasthatve sarvasamānabhogaprāptiḥ bādhikānupapattiḥ sūtroktāsti / tathā evamīśasya sarvabhūtagatatvamaṅgīkṛtya jīveśvarayorekaśarīrasthatve parasya jīvasamānabhogaprāptirbādhikāsti / ato neśvaraḥ sarvabhūtagata iti cenna, kutaḥ tasya tadaprāptau jīvādapi sāmarthyavaiśeṣyāt agnistambhavato dāhābhāvavaditi sūtrārtha ukto bhavati // 1 //
// iti sarvagatatvādhikaraṇam //


______________________________________________________________


// 2. attṛtvādhikaraṇam //

__________

BBsBh_1,2.2.1:
'janmādyasya yataḥ'; ityuktam / tatrāttṛtvaṃ 'sa yadyadevāsṛjata
tattadattumadhriyata sarvaṃ vā attīti tadaditeradititvam';
(bṛ. 3-2-5.) ityaditeḥ pratīyate /


BBsBhDīp_1,2.2.1:
atrādhikaraṇe lokato 'nyatra prasiddhāditiśabdena sahoktāttṛtvaliṅgasya harau samanvayaḥ kriyate / śrutyādisaṅgatiḥ viṣayavākyamudāhṛtya viṣayasaṃśayau sayuktikapūrvapakṣaṃ ca sūcayati - janmeti // janmādisūtre janmādikartṛtvaṃ viṣṇoruktamityarthaḥ / tatreti / uktalakṣaṇeṣu madhya ityarthaḥ / praviṣṭamiti śeṣaḥ / attṛtvamiti //
sa sargakāle ca karoti sarvaṃ
saṃhārakāle tu tadatti bhūyaḥ /
sraṣṭā pātā tathaivāttā (skānde)
ityādāvadidhātuprakṛtikānekaśabdavācyaṃ saṃhartṛtvāparaparyāyaśabdabodhyaṃ ūrṇanābhyādivadattṛtvaṃ tadityarthaḥ / anena aderbhakṣaṇārthatvādaditerattṛtve 'pi na saṃhartṛtvalakṣaṇasyātivyāptiriti śaṅkā nirastā / prathametiśabdaḥ śrutigataḥ / dvitīyastu bhāṣyakārīyaḥ / aditerityāvartate / tatraikaṃ bhāvapradhānam / tathā ca iti bṛhadāraṇyakavākye yadattṛtvaṃ pratīyate tat aditeḥ devamātureva bhavet / kutaḥ? 'aditeḥ'; aditiśruteḥ / tathā adititvaliṅgācceti yojanā / adititvaṃ ca gotvādivadaditimātradhramo, na viṣṇau sāvakāśam / anena janmādisūtroktalakṣaṇasyātivyāptyasambhavākṣepāttenāsyākṣepikī saṅgatiḥ / śrutyuktamattṛtvaṃ viṣayaḥ / viṣṇoranyasya veti sandehaḥ / devamāturaditereveti pūrvaḥ pakṣaḥ / aditiśrutiradititvayuktiśca sūcitā bhavati / pūrvapakṣe śrutyarthastu - 'saḥ'; aditirdevamātā saṃvatsaranāmnā caturmukhena 'yadyadasṛjata tattadattumadhriyata'; manaḥ / ādacceti śeṣaḥ / kutaḥ sarvāttṛtvamaditeḥ? yasmātsarvātrī sā sarvamattīti yat tadeva hyaditerdevamātuḥ 'adititvam'; aditiśabdavācyatve nimittam, anyathā tanna syāditi / asmin pakṣe 'pi sthalāntarasthāditiśabdasya nirvacanamidam / atra sarvaśabdaḥ sudhārītyā adityadanayogyasarvaparaḥ / ṭīkārītyā saṅkucitasarvaparo vā/ siddhānte śrutyarthastu - 'saḥ'; saṃvatsaranāmakaḥ caturmukho 'yadyadevāsṛjata tattatsarvamattuṃ'; sa mṛtyunāmā janārdano 'dhriyata / ādacca / kutaḥ sarvasaṃhartṛtvaṃ viṣṇoḥ? 'aditeḥ'; aditiśabdāt / aditirhi 'idaṃ sarvaṃ......yadidaṃ kiñca'; (tai.2-6) 'aditirdevatāmayī'; (kaṭha. 4-7) iti śrutyantare brahmaṇyaditiśabdaprayogāditi yāvat / tāvatāpi kutaḥ sarvāttṛtvaṃ viṣṇoḥ? sarvamattīti yattadeva hi 'aditeḥ'; strīliṅgāditiśabdavācyasya 'adititvam'; aditiśabdavācyatvaṃ anyathā sa nirnimittakaḥ syāditi bhāvaḥ / anena viṣṇoḥ sarvāttṛtāyāṃ tannimittakaśrutyantaragatāditiśabdo heturityuktaṃ bhavati / uktaṃ hi candrikāyām / 'tattadattumiti pūrvapratijñātasarvāttṛtāyāṃ śrutyantare brahmaṇi prayuktasya sarvāttṛtvanimittakasyāditiśabdahetūkaraṇe sambhavati'; iti / ata eva ṛgbhāṣye 'atti viśvaṃ tena caivāditiriti viṣṇuḥ'; ityuktam / tatraiva 'guṇataḥ kālataścānantyarūpamakhaṇḍitatvaṃ cāditiśabdapravṛttinimittam'; iti coktam /


__________

BBsBh_1,2.2.2:
'sa yadyadevāsṛjata'; iti pulliṅgaṃ ca 'kūṭastho 'kṣara ucyate';
(bha.gī. 15-16.) ityādivat //


BBsBhDīp_1,2.2.2:
nanvetadattṛtvamaditeścetkathaṃ tarhi tasyāṃ sa iti pulliṅgaṃ yuktaṃ syāt / atastena śrutyādibādha ityata āha - sa iti // iti vākye śrutamityarthaḥ / ityādivadityānantaraṃ adityāṃ yujyata iti śeṣaḥ / castvarthaḥ / ādipadena 'so 'haṃ vāyuṃ diśāṃ vatsaṃ veda'; iti chandogavākyaṃ gṛhyate / kūṭamākāśaṃ tadvannirvikāratayā tiṣṭhatīti kūṭasthaḥ / prakṛtiḥ 'akṣaro'; dehato 'vināśitvāducyate iti gītāvākyasyārthaḥ / dikśabditānāṃ pūrvādi caturdigavasthitabhagavadbāhūnāṃ 'vatsaṃ'; tato jātaṃ 'vāyuṃ'; mukhyaprāṇamahaṃ 'veda'; jānāmītyarthaḥ / lakṣmīvākyametat /


__________

BBsBh_1,2.2.3:
atrocyate -
sū - oṃ//

attā carācaragrahaṇāt | BBs_1,2. |
// oṃ//

BBsBhDīp_1,2.2.3:
siddhāntayatsūtramavatārayati - atreti // iti codye samādhānamucyate sūtrakṛtā iti śeṣaḥ / anena sūtre 'trocyate iti śeṣo darśitaḥ / tatsūtraṃ paṭhati - atteti / tattvityanuvartate, vipariṇamyate ca / tathā cātra vākye yaḥ 'attā'; saṃhartocyate sa viṣṇureva / kutaḥ? 'sarvaṃ vā atti'; iti 'carācarasya'; cetanācetanarūpasya viśvasyādyatayā saṃhāryatayā 'grahaṇāt'; carācarāttṛtvaliṅgāditi yāvaditi sūtrārthaḥ /


__________

BBsBh_1,2.2.4:
na hi carācarasya sarvasyāttṛtvamaditeḥ /

BBsBhDīp_1,2.2.4:
carācarasyādyatayā grahaṇe 'pi kuto nāditestadattṛtvamiti liṅgasya sāvakāśatvaśaṅkāṃ nirāha - na hīti// hiśabdaḥ prasiddhau / carācarasyeti sūtrākṣarāṇyanūdya śrutyanusāreṇa sarvasyeti vyākhyānam / na ca sāmānyapadena vyākhyānaṃ vyarthamiti vācyam / sūtrasya śrutivisaṃvādapratītinirāsārthatvāt / 'aditeḥ'; devamātuḥ /


__________

BBsBh_1,2.2.5:
sraṣṭā pātā tathaivāttā nikhilasyaika eva tu /
vāsudevaḥ paraḥ puṃsāmitare 'lpasya vā na vā // iti skānde /


BBsBhDīp_1,2.2.5:
carācarāttṛtvaṃ viṣṇorapi kutaḥ siddhamityata āha - sraṣṭeti // 'puṃsāṃ paraḥ'; tebhyaḥ uttamo 'vāsudevaḥ'; kṛṣṇaḥ 'eka eva'; nikhilajagataḥ ekaḥ svatantraḥ 'sraṣṭā'; sṛṣṭikartā tathā 'pātā'; rakṣitā tuścārthaḥ / atrā ca / 'vasudevetare'; brahmādyāstu 'alpasya'; jagadekadeśasyāsvātantryeṇa sṛṣṭyādi kartāro bhavanti/ svātantryāpekṣayā netyarthaḥ/ iti skānde ityanantaram uktatvāditi vākyaśeṣaḥ /


__________

BBsBh_1,2.2.6:
ekaḥ purastādya idaṃ babhūva yato babhūva bhavanasya gopā /
yamapyeti bhuvanaṃ sāmparāye sa no harirghṛtamihāyuṣe 'ttudevaḥ / (ghṛtasū.) iti śrutiḥ // 9 //


BBsBhDīp_1,2.2.6:
spaṣṭārthatvātprathamaṃ smṛtimudāhṛtyātraivārthe śrutimapyāha - eka iti // eka ityasyāvṛttiḥ, idamityasyāpyāvṛttipariṇāmau / tathā ca ya ekaḥ 'idam'; asya jagataḥ 'purastāt'; pralaye babhūva / yataśca sṛṣṭau 'idaṃ'; jagat 'babhūva'; jātam / atha yaścaiko bhavanasya 'gopāḥ'; goptā babhūva / yaṃ ca 'sāmparāye'; muktipralayayoḥ bhuvanaṃ praviśati nigīrṇaudanavat / 'saḥ devo'; hariḥ naḥ 'āyuṣe'; āyurarthe 'iha'; yajñasthāne āgatya 'ghṛtam'; āhutirūpam 'attu'; svīkarotviti taittirīyaśrutyarthaḥ / mantradraṣṭṛṛṣivākyametat / iti śrutyanantaraṃ yata iti śeṣaḥ / asyāto 'pi viṣṇoścarācarāttṛtvaṃ siddhamityanvayaḥ /


__________

BBsBh_1,2.2.7:
sū - oṃ//
prakaraṇācca | BBs_1,2.10 |
// oṃ//

BBsBhDīp_1,2.2.7:
yadā niravakāśasarvāttṛtvaliṅgamātrātsāvakāśāditiśrutyadititvaliṅgayorbādhena attā viṣṇureveti siddhyati / tadā kimu vācyaṃ niravakāśaprakaraṇasamuccitālliṅgādityarthaṃ pratipādayatsūtraṃ paṭhitvā vyācaṣṭe - prakaraṇācceti // 'naivehaṃ kiñcana'; (bṛ. 3-2.) iti niravakāśaviṣṇuprakaraṇabalāccāttā viṣṇureveti sūtrārthaḥ /


__________

BBsBh_1,2.2.8:
apsaṃvatsarasṛṣṭyādinā tatprakaraṇatvācca /

BBsBhDīp_1,2.2.8:
prakaraṇasya vaiṣṇavatvāsiddhimāśaṅkyāha - apsaṃvatsarasṛṣṭyādineti // apsṛṣṭiḥ saṃvatsaranāmakacaturmukhasṛṣṭiśca te ādī yasya tat tathoktam / ādipadena saṃvatsarādanodyamādiliṅgaṃ gṛhyate / 'tatprakaraṇatvāt'; viṣṇuprakaraṇatvādityarthaḥ / etatprakaraṇasyeti śeṣaḥ / avagamopalakṣakametat / asyātaḥ prakaraṇādviṣṇureva atrocyate iti prakṛtasādhyenānvayaḥ / co hetusamuccaye / prakaraṇaṃ nāmaikaprameyapratipādakānekavākyāni / bṛhadāraṇyake hi - 'naiveha kiñcanāgra āsīt / mṛtyunaivedamāvṛtamāsīt / aśanāyayāśanāyā hi mṛtyustanmano 'kurutātmanvī syāmiti/ so 'rcannacaratatasyārcata āpo 'jāyanta....tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat tasyāmaśrāmyat.... so 'kāmayata dvitīyo ma ātmā jāyeteti sa manasā vācā mithunaṃ samabhavadaśanāyā hi mṛtyustadreta āsīttatsaṃvatso 'bhavat .... taṃ jātamabhivyādadātsa bhāṇamakarotsaiva vāgabhavatsa aikṣata yadi ha vā imamabhimaṃsye kanīyo 'nnaṃ kariṣya iti sa tayā vācā tenātmanā idaṃ sarvamasṛjata'; (bṛ. 1-2.) iti viṣṇuviṣayāṇyanekavākyāni śrūyante / 'agre'; pralaye 'iha'; asvatantravarge, gagana iti vā / 'kiñcana'; jīvajaḍarūpaṃ vastu naivāsīditi /
nanu - sarvasaṃhārakaṃ viṣṇuṃ devīṃ jīvāṃstathaiva ca /
kālaṃ triguṇasāmyaṃ ca karmāṇi prāṇamindriyam /
saṃskāraṃ caiva vedāṃśca narte kiñcillaye tvabhūt //
iti bṛhadbhāṣyodāhṛtavacanānnityānāṃ jīvānāmapi sattvātkathamiyamuktirityata uktaṃ - mṛtyunaiveti / 'idaṃ'; jīvādikaṃ 'mṛtyunā'; tannāmakena janārdanena 'āvṛtam'; ācchāditamāsīt / mṛtyorāvarakatve hetuḥ - aśanāyayeti / aśaṃ jagattannetryetyarthaḥ / mṛtyoraśanāyātvaṃ śrutiprasiddhamityāha - aśanāyā hīti / 'tat'; tasmādekākitvānmṛtyuḥ 'ātmanvī'; jagadrūpaśarīravān syāmityaicchat / evaṃ sa mṛtyuḥ 'arcan'; svātmānaṃ pūjayan sañcacāra tasyārcata āpo 'jāyanta / tā eva tāsāmarcanasādhanamiti bhāvaḥ / tatrāpsu yo 'pāṃ 'śaraḥ'; phenarūpo maṇḍa āsīttaccharaḥ / sa śaro mṛtyunāsvaretasā 'samahanyata'; saṅghātatvaṃ prāpitaḥ / yassaṅghātaḥ sā 'pṛthivī'; brahmāṇḍarūpābhavat 'tasyāṃ'; pṛthivyāṃ śvetadvīpe 'aśrāmyat'; śiśye mṛtyuḥ / sa mṛtyuḥ 'me'; mama 'ātmā'; brahmā dvitīyo vāyvapekṣayā jāyeteti akāmayata / atha 'aśanāyā'; sa mṛtyuḥ 'manasā'; svecchayā 'vācā'; vedābhimāniśriyā 'mithunaṃ'; dvandvībhāvaṃ 'samabhavat'; prāpat / tena mithunībhāvena yadreta āsīt 'tatsaṃvatsaraḥ'; tupādānakadehavān saṃvatsaranāmakaścaturmukho 'bhavat / atha jātaṃ saṃvatsaramabhilakṣya attuṃ 'vyādadāt'; vidadāra svamukhaṃ mṛtyuḥ / sa saṃvatsaro bhayāt viṣṇudīptyānandabodhakabhāṇiti śabdamakarot / yadbhāṇiti vacastadabhimāninī saiva vāṅnāmnī sarasvatyabhavat / sa mṛtyuḥ aikṣata ālocitavān / kimiti? 'yadīmaṃ'; saṃvatsaram 'abhimaṃsye'; līnaṃ kariṣye tattadā me 'kanīyaḥ'; alpamannaṃ kariṣye / tato bahvannaṃ bhavatvityālocya sa mṛtyuḥ 'tayā vācā'; sarasvatyā 'tenātmanā'; caturmukhenedaṃ sarvamasṛjata / janayāmāseti śrutyarthaḥ /


__________

BBsBh_1,2.2.9:
nehāsītkiñcanāpyādau mṛtyurāsīddharistadā /
so ''tmano manasāsrā kṣīdapa eva janārdanaḥ //
śayānastāsu bhagavānnirmame 'ṇḍaṃ mahattaram /
tatra saṃvatsaraṃ nāma brahmāṇamasṛjatprabhuḥ //
tamattuṃ vyādadādāsyaṃ tadāsau virurāva ha /
atha tatkṛpayā viṣṇuḥ sṛṣṭikarmaṇyayojayat //
so 'sṛjadbhuvanaṃ viśvamadyārthaṃ haraye vibhuḥ //
iti brahmavaivarte // 10 //
// iti attṛtvādhikaraṇam // 2 //


BBsBhDīp_1,2.2.9:
nanvapsaṃvatsasṛṣṭyādinātrocyamānenāpi kathamasya viṣṇuprakaraṇatvaniścaya ityato 'psaṃvatsarasṛṣṭyāderviṣṇuliṅgatvāditi bhāvena tasya talliṅgatve smṛtimāha - nehāsīditi // 'ādau'; pralaye 'iha'; asvatantravarge 'kiñcināpi'; jīvo jaḍaṃ vā nāsīt / nanvidamayuktaṃ, jīvādeḥ nityasya sattvādityata āha - mṛtyuriti / pralaye mṛtyunāmā hariḥ jīvādyāvarakatvenāsīt / ata āvṛtatvānnāsīdityuktamiti nānupapattiriti bhāvaḥ / 'saḥ ātmanaḥ'; iti padacchedaḥ / 'mantreṣvāṅyāderātmanaḥ'; ityāllopaḥ / tathā ca 'saḥ'; prabhurviṣṇurātmano 'manasā'; svecchayaivāpo 'srākṣīt / 'tāsu'; apsu 'mahattaraṃ'; svārthe tarap / mahat sthūlam 'aṇḍaṃ'; brahmāṇḍaṃ nirmame / 'tatra'; aṇḍe saṃvatsarākhyaṃ brahmāṇamasṛjadityanvayaḥ nāmetyanena samyagvatsabhūtān ramayatīti vyutpattyā saṃvatsaraśabdaścaturmukhe prasiddha ityucyate / atrāsāmarthyaparihārāya - prabhuriti / 'taṃ'; caturmukham 'attuṃ'; bhakṣayituṃ 'vyādadāt'; vyāvṛtat viṣṇuḥ / tadā brahmā 'virurāva'; bhāṇitiśabdamakarodityarthaḥ / heti asyārthasya śrutiprasiddhatāṃ sūcayati / atha ārāvakaraṇānantaraṃ 'tatkṛpayā'; tasmin caturmukhe kṛpayā viṣṇustamajagdhvā sṛṣṭikriyāyāmayojayat / 'sa vibhuḥ'; caturmukho haraye hareradyārthaṃ bhuvanamasṛjat / yadvā - bhuvanamasṛjat, sṛṣṭaṃ taddharaye 'rpitavāniti śeṣeṇa yojanā brahmavaivarta ityanantaraṃ yata uktamiti śeṣaḥ / asyāto 'psaṃvatsarasṛṣṭyāderviṣṇuliṅgatvasiddhirityadhyāhṛtasādhyenānvayaḥ /
// iti attṛtvādhikaraṇam // 2 //



______________________________________________________________


// 3. guhādhikaraṇam //

__________

BBsBh_1,2.3.1:
sarvāttaikaḥ para uktaḥ /
ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañcāgnayo ye ca trināciketāḥ (kaṭha. 1-3-1.)
iti pibantau pratīyate tau kāviti //


BBsBhDīp_1,2.3.1:
atrādhikaraṇe lokato 'nyatra prasiddhakarmaphalabhoktṛtvaliṅgasya viṣṇau samanvayaḥ pratipādyate / pūrvādhikaraṇaśrutisaṅgatiṃ viṣayavākyodāharaṇapūrvakaṃ viṣayaṃ sūcayati - sarveti // yasmāt 'paraḥ'; paramātmā 'ekaḥ'; ekatvasaṅkhyāyuktaḥ 'sarvāttā'; sarvasaṃhartā ca, tasmātprakṛtipratyayārthayostatra yogāt sarvāttetyādikriyāliṅgabodhakaśabdavācyatvenokta ityarthaḥ / sarvāttetyuktyaiva arthātpātetyapyukta iti bhāvaḥ / tataḥ kimityata āha - ṛtamiti / tatretyādau saṃyojyam / tathā ca 'tatra'; sarvāttṛtvamadhye praviṣṭaṃ tadviśeṣabhūtaṃ pātṛtvaṃ yatroktaṃ tatra kāṭhake 'ṛtaṃ pibantau'; ityatra 'pibantau'; karmaphalasārabhoktārau dvau pratīyete iti yojanā / dvivacanena dvitvabodhāditi bhāvaḥ / anena yuktamattṛtvaṃ bhagavatastatra prakṛtipratyayārthayorupapatteḥ / iha tu karmabandhavidhure paramātmani prakṛtyarthasya nirbhede pratyayārthasya cāyogānna tasya dvivacanāntapibacchandavācyateti pūrvavaiṣamyeṇa pratyavasthānādvā pūrvamarthāduktasya pātṛtvasyānyamātraniṣṭhatve 'sambhavasyānyasminnapi sattve 'tivyāptervā ākṣepādvā pūrvādhikaraṇenāsya saṅgatiḥ, pātṛtvākhyaviṣayaśca sūcito bhavati / viṣayavākye janyajanakabhāvaḥ ṣaṣṭhyarthaḥ tathā ca 'sukṛtasya loke'; sukṛtanirmite puṇyakārye tattvapradīparītyā sukṛtanimitte śarīre hṛdayaguhāṃ praviṣṭau guhāyāmapi 'parame'; sarvajīvottame ā ṛddha ārdhaḥ parebhyo rudrādibhya ārdhaḥ parārdhaḥ / tasminnatipūrṇe vāyāviti śeṣaḥ / tathā ca tatra praviṣṭau hṛdayaguhāśritavāyvadhiṣṭhānāviti yāvat / 'sa hāyastaḥ piturardhameyāya'; (chāṃ. 5-3-4.) iti tattvapradīpodāhṛtaśruteḥ parabrahmāvāsatvāttadanyajīvābhimanyamānatvātparārdhaṃ śarīramiti vā / ṛtaṃ satyaṃ tathā dharmaḥ sukṛtaṃ cābhidhīyate /
ṛtaṃ tu mānaso dharmaḥ ....... iti gītābhāṣyodāhṛtasmṛteḥ śāstravihitakarmabhirāgataṃ phalamupalakṣaṇayā ṛtamityucyate / tathā ca 'ṛtaṃ pibantau'; bhuñjānau yāvātmāntarātmākhyabhagavadrūpaviśeṣau vartete tau 'brahmavido'; brahmajñāninaḥ 'pañcāgnayo'; devapitṛbhūtamanuṣyabrahmayajñākhyapañcamahāyajñavantaḥ / 'sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ'; () ityaitareyoktapañcamahāyajñā vā / dyuparjanyadharāpuṃstryākhyapañcāgnividyāniṣṭhā vā / naciketā nāma ṛṣiḥ naciketasa idaṃ nāciketamagnicayanaviśeṣaḥ / trināciketāstrivāramanuṣṭhitanāciketeṣṭakācayanavanto ye vartante viduṣāṃ pāpināṃ ca krameṇa 'chāyātapau'; sukhaduḥkhakāraṇabhūtau vadantītyarthaḥ / sukhaduḥkhahetutvarūpaṃ gauṇaṃ chāyātapatvaṃ ca pratiyogibhedādaviruddham / yathoktaṃ tattvapradīpe amarāṇāmāhlādakāvasurāṇāṃ tāpakāvityartha iti / praśnarūpakāryadvārā tanmūlasandehaprakāraṃ darśayati - 'tau'; śrutyuktapibantāviti / iti vākye pibantau yau pratīyete tau kāvityanvayaḥ / anena pibantau kiṃ jīvaparau uta pararūpe eveti saṃśayaḥ sūcito bhavati / itītyanantaraṃ iti saṃśaye jīvasahitar iśvaraḥ pāteti pūrvapakṣe ca satīti vākyaśeṣaḥ /


__________

BBsBh_1,2.3.2:
ucyate -
sū - oṃ//

guhāṃ praviṣṭāvātmānau hi taddarśanāt | BBs_1,2.11 |
// oṃ//
guhāṃ praviṣṭau pibantau viṣṇurūpe eva /


BBsBhDīp_1,2.3.2:
atha siddhāntayatsūtramavatārya vyācaṣṭe - ucyate iti // sūtrātparata itiśabdo 'dhyāhāryaḥ / guhāṃ praviṣṭāviti hetugarbhaṃ viśeṣaṇam / pibantāvityātmapadavyākhyānam / ṛtamityādāvadhyāhāryam / viṣṇurūpe ityātmānāvityasya vyākhyānāntaram / tathā ca - yāvātmānau ṛtaṃ pibantau tāvātmānau viṣṇurūpe eva / kutaḥ? yato guhāṃ praviṣṭāviti yojanā / evetyanenānuvṛttatuśabdārtha uktaḥ / viṣṇū iti vaktavye viṣṇurūpe evetyuktiḥ dvivacanasya rūpadvayavivakṣayā sāvakāśatoktyarthā /


__________

BBsBh_1,2.3.3:
'gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭiṃ mātariśvā jagāma'; (ṛ. 10-114-1.) ityādinā taddarśanāt //

BBsBhDīp_1,2.3.3:
nanu viṣṇossarvaśarīreṣvekaikarūpeṇaiva praveśātkathaṃ rūpadvayābhiprāyeṇāpi dvivacanopapattirityataḥ taddarśanāditi sūtrāṃśasūcitaśrutimudāharati - gharmeti // bhagavantāviti, kartumiti ca śeṣaḥ / trivṛtamityāvartate / tathā ca 'gharmā'; gharmau dīptau gharṣakau saṅkocakāviti vā / 'gharṣaṇātsarvalokasya nṛsiṃho gharma ucyate'; ityaitareyabhāṣyokteḥ, ghṛṣṭatvena ca mitāviti tattvapradīpokteśca / 'samantā'; samantau vyāptau prakṛtipuruṣakālavyāpinau / deśataḥ kālataḥ śaktitaśca sampūrṇau yau bhagavantau trivṛtaṃ tejobannātmakaṃ śarīraṃ 'vyāpatuḥ'; viśeṣeṇāpatuḥ dehahṛdayaguhāsthānaṃ prāptau / tayoḥ 'juṣṭiṃ'; sevāṃ kartuṃ 'mātariśvā'; mukhyavāyurapi trivṛtaṃ jagāma / 'divo'; devyā vāyupatnyāḥ stanyaṃ 'payoḥ'; 'didhiṣāṇāḥ'; pipāsanto devāḥ dvirūpaṃ tamekam 'aveṣan'; anvaicchan / tam 'arkam'; aram alaṃ kaṃ sukharūpaṃ 'sahasāmānaṃ'; sahavāyuṃ viduriti śrutyarthaḥ / gurvarthadīpikāyāṃ tu samantāditi padacchedaṃ kṛtvā vidyamānāviti cādhyāhṛtya samantādvidyamānau vyāptāviti vyākhyātam/ taccintyam/ ityādineti / vākyeneti śeṣaḥ / ādipadena 'divaspayaḥ'; ityuttarārdhaṃ, tathā -
ekaḥ suparṇaḥ sa samudramāviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe /
taṃ pākena manasāpaśyamantitastaṃ mātā relhi sa u relhi mātaram //
suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhā kalpayanti / (ṛ. 10-114-4., 5.)
ityādikaṃ ca gṛhyate / 'ekaḥ suparṇaḥ'; suṣṭhu paramānandarūpo bhagavān samudramāviveśa / sa idaṃ sarvaṃ jagat 'vicaṣṭe'; paśyati / 'taṃ'; paramātmānaṃ pakvena manasā ahamapaśyam / 'taṃ mātā'; vyañjakatvādvāk sarasvatī 'relhi'; lihyata iva / sa paramātmā mātaraṃ relhi / tāvanyonyaṃ sambaddhau bhavataḥ / tathā ca - bhagavadvyañjakavāco 'pi taddhyaṅgyatvamiti bhāvaḥ / tameva suparṇamekaṃ santaṃ 'viprāḥ'; viśeṣeṇa prakṛṣṭāḥ kavayo 'vacobhiḥ'; śabdaiḥ 'bahudhā'; keśavādidvādaśadhā sthitaṃ kalpayanti cintayanti ityarthaḥ / taddarśanāditi / tasya viṣṇoḥ dvirūpatayā sarvaśarīrapraveśasya uktatvādityarthaḥ / tathā ca - ekasminnapi viṣṇau yuktaṃ rūpadvayābhiprāyeṇa dvivacanamiti bhāvaḥ / evaṃ taddarśanāt ityetat tattvapradīparītyā uktaviśeṣaṇe nirṇīte viṣṇau dvivacanadarśanāt 'ekaḥ suparṇaḥ'; ityādinā tacchabdenaikavacanena parāmarśadarśanāt tasyaiva samudraniveśino nikhilabhuvanadarśinaḥ 'apaśyamantitaḥ'; iti guhāpraviṣṭatvadarśanādekasyaiva bahunāmarūpadarśanāt ityapi vyākhyeyam //


__________

BBsBh_1,2.3.4:
ātmāntarātmeti harireka eva dvidhā sthitaḥ /
niviṣṭo hṛdaye nityaṃ rasaṃ pibati karmajam //
iti ca bṛhatsaṃhitāyām /


BBsBhDīp_1,2.3.4:
nanu viṣṇau rūpadvayavivakṣayā pratyayārthopapattāvapi prātipadikārthakarmaphalabhoktṛtvāyogāt na 'ṛtam'; iti vākyapratipādyatvaṃ tasyetyata āha - ātmeti // eka eva hariḥ dehajīvarūpopādhibhedāt ātmāntarātmeti rūpabhedena 'dvidhā sthito'; dvidhā bhūtaḥ / dehajīvayorhṛdaye niviṣṭaḥ / yaddhā - ṭīkārītyā upādhibhedavivakṣāmantareṇaiva dvirūpatayā dehaniviṣṭaḥ 'karmajaṃ rasaṃ'; phalaṃ 'nityaṃ'; niyamena 'pibati'; bhuṅkte ityarthaḥ / smṛta iti pāṭhe kīrtitaḥ ityarthaḥ / rasaśabdena jīvābhogyaguṇabhoktaiveśvaraḥ, na tu tadbhogyadravyabhokteti prameyaṃ sūcitam / bṛhatsaṃhitāyāmityasya taddarśanādityanuvṛttavākyenānvayaḥ / karmaphalabhogasyoktatvāditi tadarthaḥ / tathā ca - na tadanupapattiriti bhāvaḥ / na kevalaṃ bṛhatsaṃhitāyām / kintu -
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca /
adhiṣṭhāya manaścāyaṃ viṣayānupasevate // (bha.gī. 15.9.)
iti gītāsvapīti cārthaḥ /


__________

BBsBh_1,2.3.5:
śubhaṃ pibatyasau nityaṃ nāśubhaṃ sa hariḥ pibet /
pūrṇānandamayasyāsya ceṣṭā na jñāyate kvacit // iti pādme //


BBsBhDīp_1,2.3.5:
nanu kimīśvaro duḥkhaṃ pāpakarmaphalaṃ bhuṅkte? puṇyajaṃ sukhaṃ vā? nādyadvitīyau, pūrṇānandatvādityata āha - śubhamiti // 'asau'; sarvaśarīragataprāṇe sthito 'hariḥ'; yajñe havissvīkartā pāpahartā bhagavān 'nityaṃ'; niyamena śubhakarmaphalameva 'pibati'; bhuṅkte / hariḥ aśubhakarmaphalaṃ 'na pibet'; na bhuṅkte ityarthaḥ / 'puṇyamevāmuṃ gacchati (bṛ. 3-5-20.) parame parārdhe'; (kaṭha. 3-1.) iti śruteḥ / pibatīti ṛtapānakartari advitīyatvamabhyupaiti / anenārthena dvitīyapakṣamaṅgīkṛtya ādyapakṣo 'nabhyupagamena parihṛtaḥ / pūrṇānandasya sukhabhogāyoga iti dvitīyaṃ dūṣaṇaṃ pariharati - pūrṇānandamayasyeti / tādātmyārthe mayaṭ / 'tādātmyārthe vikārārthe prācuryārthe mayaṭ tridhā'; iti gītābhāṣyokteḥ / tathā ca - pūrṇānandarūpasyāsya viṣṇoḥ 'ceṣṭā'; aiśvaryaṃ kvacitkāle deśe kenāpi sākalyena 'na jñāyate'; na cintyate ityarthaḥ / tathā ca - aiśvaryabalena pūrṇānandasyāpi sukhabhogo yukta iti bhāvaḥ / yadvā - viṣṇorbhoktṛtvābhyupagame 'anaśnannanyaḥ'; (mu. 3-1-1.) iti śrutivirodha ityata āha - śubhamiti // parādhīnabhogābhāvaviṣayam aśubhabhogābhāvaviṣayaṃ vā tadvākyamiti bhāvaḥ / na ca 'nīcoccataiva duḥkhāderbhoga ityabhidhīyate / nāsau nīcoccatāṃ yāti'; iti vākyavirodhaḥ, sukhabhogasyoccatārūpatvāditi vācyam / viṣṇau jīvasamavete bhoge svīkārāmātrābhyupagamena uccatāsampādakavikriyāviśeṣānabhyupagamāt / uktaṃ hi tattvapradīpe - na ca 'anaśnannanyaḥ'; iti śrutivirodhaḥ / na hi parādhīnatayā bhogo, nāpyapriyabhogo na ca tannimittoccanīcatā viṣṇoḥ, kintu - jīvasamavete bhoge svīkāramātramucyata iti / yadvā - nīcoccatāsampādako bhogaḥ svīyatayā sākṣātkāraḥ, sa cābhimānayuto vivakṣitaḥ, na cāsāvīśvare iti na virodhaḥ / pādma ityanantaraṃ uktatvāditi śeṣaḥ / tathā ca - na śrutiyuktivirodha iti bhāvaḥ /


__________

BBsBh_1,2.3.6:
yo veda nihitaṃ guhāyām (tai. 2-1.) ityādinā prasiddhaṃ hiśabdena darśayati // 11 //

BBsBhDīp_1,2.3.6:
nanu kathaṃ guhāniviṣṭatvaliṅgātpibato viṣṇutvaniścayaḥ, tasya jīve 'pi yogādityata āha - yo vedeti / viṣṇoreva guhānihitatvamatra grāhyamiti copaskartavyam / ādiśabdena 'ātmāntarātmā'; iti 'śrotraṃ cakṣuḥ'; iti 'ahaṃ vaiśvānaro bhūtvā'; ityādismṛtirgṛhyate / tathā ca ityādinā viṣṇoreva prasiddhaṃ guhānihitatvamatra grāhyamiti imamarthaṃ sūtrakāro hiśabdena darśayatītyarthaḥ / tathā ca - hṛdayaguhāsthatvamātrasya jīve sambhave 'pi na tadiha hetutvena gṛhyate / kintu - śrutyādiprasiddhaṃ mokṣajanakajñānaprakārībhūtaṃ prādhānyena guhānihitatvameva / tacca jīve niravakāśamiti bhāvaḥ/
sūtre samanvayasūtrāttuśabdamātramanuvartate / ātmānāvityāvartate / tathā ca 'ātmānau'; ādeyaṃ sukhaṃ mātyanubhavatīti vyutpattyā ātmaśabdoktaśubhakarmaphalabhoktārau 'ātmānāveva'; ātmāntarātmākhye viṣṇurūpe eva, na tu jīveśvarau / kutaḥ? hi yasmāttau hṛdayaguhāṃ praviṣṭau tasmāt / na hi jīve 'pi guhāniviṣṭatvaliṅgaṃ sambhavatīti vācyam / tasya śrutyādyaprasiddhatvāt / tatra prasiddhasyaiva grāhyatvāt / viṣṇostu 'yo veda'; iti śrutyādyaprasiddhatvāditi hiśabdārthaḥ / nanu viṣṇau pibantāviti dvivacanānapapattiḥ / na ca rūpapraveśena dvirūpeṇa praveśasyāsiddhatvādityāśaṅkyāha - taddarśanāditi / tasya harerdvirūpatayā śarīrahṛdayaguhāsthatvasya liṅgasya darśanāt 'gharmā'; iti śrutyuktatvāditi sūtrārthaḥ / atra tattvityasyānuvṛtyā śrautapadānuvṛttyā ca ānandamayastadbrahmetyādivadihāpi pratijñāsiddheḥ ātmānāvityuktiḥ / śrautadvivacanasya gatimāha - ātmeti // smṛtisamākhyāṃ śrautapadānuvṛttiṃ vinā ādeyaṃ mātīti vyutpattyā śubhakarmaphalabhoktṛtvarūpaliṅgaṃ ca vaktum / uktaṃ hi candrikāyām - ādeyaṃ mātīti vyutpattyā ātmaśabdoktaṃ śubhabhoktṛtvaṃ mūlayuktiriti / na caivamṛtapātṛtvasamānādhikaraṇaguhāpraviṣṭatvoktidvārā taduktiriti tadvākyāntaravirodhaḥ śaṅkyaḥ / tasya sūtre avaśyavaktavyaguhāpraviṣṭatvaliṅgāpakadvivacanāntarapadānvayayogyatādṛśaviśeṣyoktimukhenetyarthābhyupagamāt / tathā - yadyapi samanvetavyamṛtapātṛtvaṃ sākṣādeva vaktavyamiti tadvākyāntarasyāpyādeyaṃ mātīti vyutpattimantareṇāntaryāmītivat ṛtaṃ pibantāviti spaṣṭaśabdenaiva vaktavyam / na tvātmaśabdenetyarthāśrayaṇānna virodhaḥ / anyathā uktavākyavirodhāpātāt / evaṃ cātra keṣāñcidanyathā candrikābhiprāyakathanam, tathā teṣāmeva samanvayasūtrāttadityatrāpyanuvartate iti candrikāvirodhoktirapi cintyā / sautradvivacanopapattyartham uddeśyasamarpaṇārthaṃ cāvaśyavaktavyātmānāviti padenaiva vidheyasyāpi bodhanasambhavenetaravyāvartakāvadhāraṇārthakatuśabdamātrasyaivar ikṣatisūtra ivātrānuvṛttyaucityāt / na ca tadityanuktau tuśabdasyānvayaḥ pratyetuṃ śakyate iti samanvayādhikaraṇīyasudhāvirodhaḥ / uddeśyavidheyapadāntarābhāva ityāśayāt /


__________

BBsBh_1,2.3.7:
sū - oṃ//
viśeṣaṇācca | BBs_1,2.12 |
// oṃ//
'yaḥ seturījānānāmakṣaraṃ brahma yatparam'; (kaṭha. 1-3-2.) iti //


BBsBhDīp_1,2.3.7:
evaṃ yadā niravakāśaguhānihitatvaliṅgasya sāvakāśāddvivacanaśrutito 'pi prābalyādviṣṇoḥ prakṛtyarthabhoktṛtvasambhavācca sa eva pāteti siddhyati / kimu punarniravakāśaśrutyāpītyarthaṃ pratipādayatsūtraṃ paṭhitvā tadabhipretaśrutimevodāharati - viśeṣaṇācceti // iti viśeṣaṇādityanvayaḥ / sūtre pibatoriti vipariṇāmenānuvartate / co yuktisamuccaye / tathā ca 'yaḥ setuḥ'; iti śrutau pibatorekavacanabodhyenaikatvena viśeṣaṇādeka eva pātā / sa ca yajamānasetutvabrahmatvākṣaratvādinā viśeṣaṇāt brahmaṇaśca paratvena viśeṣaṇādviṣṇureva, na jīva iti sūtrārthaḥ / na kevalaṃ liṅgāt, kintu - setvādiśrutito 'pīti cārthaḥ / 'yaḥ'; ātmāntarātmākhyadvirūpo bhagavārn 'ijānānāṃ'; viṣṇumuddiśya yāgaṃ kurvāṇānāṃ 'setuḥ'; āśrayaḥ yadakṣaraṃ paraṃ brahma, taṃ dhyātuṃ naciketasaṃ prati sādhanaṃ vaktuṃ 'śakemahi'; śaktāssma iti kāṭhakaśrutyarthaḥ /


__________

BBsBh_1,2.3.8:
pṛthagvaktuṃ guṇāstasya na śakyante 'mitatvataḥ /
yato 'to brahmaśabdena sarveṣāṃ grahaṇaṃ bhavet //
etasmādbrahmaśabdo 'yaṃ viṣṇoreva viśeṣaṇam /
amitā hi guṇā yasmānnānyeṣāṃ tamṛte prabhum / iti brāhme /


BBsBhDīp_1,2.3.8:
brahmaśabdasya bhagavadekavācitvaṃ smārayati - pṛthagiti // atra yata ityāvartate / tathā ca yataḥ 'tasya'; viṣṇorguṇāḥ 'amitatvataḥ'; asaṅkhyātatvato nimittāt 'pṛthak'; vivicya vaktuṃ na śakyante / jñātavyāśca sarvairadhikāribhiḥ sarve guṇā iti śeṣaḥ / yato brahmaśabdena sarveṣāṃ guṇānāṃ 'grahaṇaṃ'; jñānaṃ bhavet ataḥ sarvaguṇajñānārthaṃ tasmin viṣṇau brahmaśabdaḥ prayujyate iti śeṣaḥ / yato brahmaśabdena sarveṣāṃ guṇānāṃ grahaṇaṃ bhavet / evaṃ ca sarvaguṇavācī brahmaśabdo bhavati, tatra vṛttimantareṇa tajjñānajanakatvāyogāditi bhāvaḥ / yasmādvibhuṃ taṃ viṣṇumṛte anyeṣāṃ jīvānāṃ nāmitā guṇāḥ, kintu - viṣṇoreva pramāṇasiddham, etasmātkāraṇādayaṃ brahmaśabdo viṣṇoreva 'viśeṣaṇaṃ'; mukhyavācako nānyeṣāmityarthaḥ / brāhma ityanantaraṃ brahmaśabdasya bhagavadekavācitvamuktamiti śeṣaḥ /


__________

BBsBh_1,2.3.9:
na ca jīve samanvayo 'bhidhīyate /

BBsBhDīp_1,2.3.9:
atra paraiḥ pibantau buddhijīvāviti pūrvapakṣe prāpte jīveśvarāveveti vyākhyātaṃ, tannirākaroti - na ceti// atreti śeṣaḥ / asminnadhyāye iti tadarthaḥ / hetau, svavyānena saha paravyākhyānanirākaraṇasya samuccaye vā caśabdaḥ tathā cāsaṅgatiriti bhāvaḥ /


__________

BBsBh_1,2.3.10:
satya ātmā satyo jīvaḥ satyaṃ bhidā satyaṃ bhidā
satyaṃ bhidā maivāruvaṇyo maivāruvaṇyo maivāruvaṇyaḥ // iti paiṅgiśrutiḥ /


BBsBhDīp_1,2.3.10:
nanu nātra jīve samanvayakathanamasaṅgatam / jīveśvarabhedasyāsatyatvena tayoraikyāt / jīvasamanvayasyaiva brahmasamanvayarūpatvādityata āha - satya iti / 'satyaṃ'; satyā 'bhidā'; bhedaḥ / yadyapyatrātmajīvayoḥ satyatvavacanenaiva tatsvarūpabhedasyāpi satyatvamuktaṃ bhavati / tathāpi punaḥ 'satyaṃ bhidā'; ityuktirdarśanapratītābhedapratītinirāsatātparyārthā śapathāvṛttiḥ / kecidbhedamasatyamāhuḥ tatkathametadityatasteṣāṃ pakṣe śrutirabhīkṣṇaṃ dūṣaṇamabhidhatte - maiveti / 'āruvaṇyaḥ'; arā doṣāstadvantaḥ, āsamantādaraśīlā vā āravaḥ tairasatyabhedajñānibhiḥ viṣṇuḥ sarvathā vanyo bhajanīyo netyarthaḥ / iti paiṅgiśrutirityanantaraṃ yata iti śeṣaḥ / asya nāsatyo bheda ityuttareṇānvayaḥ evaṃ bhāllaveyaśrutirityasyāpi / atra yadyapi bhāgavatatātparye - 'satyatvaṃ ca bhedasyoktaṃ bhāllaveyaśrutau / sthāṇurheccakrāma sa prajāpatimuvāca ko 'si ke smaḥ kaḥ saḥ iti / sahovāca yo 'smi ye stha yaḥ sa iti / athainamupākrośat satyaṃ bhidā satyaṃ bhidā satyaṃ bhidā'; ityādinā 'satyam'; iti vākyaṃ bhāllaveyaśrutyantargatatayā paṭhyate / bhāṣyapustake 'pi kvacit 'satyam'; iti vākyam 'ātmā hi'; iti vākyaṃ ca bhāllaveyaśrutitvenaiva paṭhyate / na tu śrutidvayasthatvena / tathāpi anayostātparyānusāreṇaikaśrutisthatvaṃ, bahutarapāṭhabalāt 'satya ātmā'; iti paiṅgiśrutiḥ / 'ātmā hi'; iti bhāllaveyaśrutiḥ / tātparyodāhṛtā tu anyā tatsamākhyā rūpā cetyadoṣaḥ / 'sthāṇuḥ'; rudraḥ 'uccakrāma'; ūrdhvaṃ jagāma/ 'saḥ'; rudraḥ 'prajāpatiṃ'; brahmāṇam upākrośaduvāca / kimiti? tvaṃ 'kaḥ'; kīdṛśaḥ / vayaṃ 'ke'; kīdṛśāḥ / saḥ viṣṇuḥ 'kaḥ'; kīdṛśaḥ / kiṃ bhinna utābhinna ityāśayaḥ / krameṇottaramāha - ahaṃ 'yo'; yādṛśo 'gre sarvadā tādṛśo 'smi / yūyaṃ 'ye'; yādṛśāḥ tādṛśāḥ stha / 'saḥ'; viṣṇuryādṛśo mayā bhavadādibhiśca bhinnastādṛśa eveti śrutyarthaḥ /


__________

BBsBh_1,2.3.11:
'ātmā hi paramassvatantro 'dhiguṇo jīvo 'lpaśaktirasvatantro 'varaḥ'; iti ca bhāllaveyaśrutiḥ / (12) yatheśvarasya jīvasya bhedassatyo viniścayāt /
evameva hi me vācaṃ satyāṃ kartumihārhasi //
yatheśvaraśca jīvaśca satyabhedau parasparam /
tena satyena māṃ devāstrāyantu sahakeśavāḥ //
ityādernāsatyo bhedaḥ // 12 //
// iti guhādhikaraṇam // 3 //


BBsBhDīp_1,2.3.11:
atroktabhedasādhakapramāṇatvena viruddhaguṇopanyāsāya 'ātmā'; iti dvitīyavākyaṃ pravṛttam / 'ātmā'; paramātmā 'paramaḥ'; svatantraḥ / 'adhiguṇaḥ'; pūrṇaśaktiḥ / ata evottaratra paramatvasvatantratvapūrṇaśaktitvaviruddhānāṃ dharmāṇām alpaśaktirityādipadairyutkrameṇābhidhānaṃ kṛtam /

BBsBhDīp_1,2.3.12:
atraivārthe purāṇavākye paṭhati - yatheti // atra ṣaṣṭhyantaṃ vākyaṃ pādmasthaṃ, prathamāntaṃ skāndagatamiti tattvapradīpokteḥ / 'me mām'; ityābhyāṃ tatprakṛto grāhyaḥ / 'viniścayāt'; evārtho 'yaṃ śabdaḥ / satyabhedāviti bahuvrīhiḥ / yathā satyabhedau tathaiva vidyamānānatikrameṇa jñātena 'satyena'; satyabhedena bhedasatyatvajñānākhyakāraṇeneti yāvat / sahakeśavā ityekaṃ padaṃ, keśavasahitā devāḥ 'trāyantu'; asmān rakṣantvityarthaḥ / ityādervākyānnāsatyo bhedaḥ, kintu - satya eveti jñāyata ityarthaḥ / atra pūrvavākye jīveśabhedasya dṛṣṭāntatvenopādānātprāmāṇikatvaṃ jñāyate, tādṛśasyaiva dṛṣṭāntatvāt / dvitīye tu viṣayānatikrameṇa bhedasatyatvajñānasya trāṇakāraṇatvoktyā bheda satyatvamapi jñāyata iti prakṛtasaṅgatiḥ / ādipadena grāhyavacanāni tattvapradīpe udāhṛtāni / tathāhi - dvau bhūtasargau loke 'smin daiva āsura eva ca /
daivo vistaraśaḥ proktaḥ āsuraṃ pārtha me śṛṇu //
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram / ityārabhya -
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu //
iti bhagavadvacanam (bha.gī. 16-6, 19.)
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram /
ta āsurāḥ svayaṃ naṣṭāḥ jagataḥ kṣayakāriṇaḥ // iti vyāsasmṛtiḥ /
indrāsomā tapataṃ rakṣa ujjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ /
parāśṛṇītamacito nyoṣataṃ hataṃ nudethāṃ niśiśītamatriṇaḥ // (ṛ. 7-104-1.)
indrā somā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ /
tapurvadhebhirajarebhiratriṇaḥ ; (ṛ. 7-104-5.) ityādikā śrutiḥ /
yeṣāṃ bhijjagadīśvarajīvānāṃ nāsti te 'triṇaḥ /
svājñānakalpitajagatparameśvarasya jīvasya bhedakaluṣīkṛtabhūmabhāve / iti hi māyino vadanti /
ācchādya vikṣipati saṃsphuradātmattvam /
jīveśvarasya jagadākṛti tanmṛṣaiva / ityādi ca /
triryātudhānaḥ prasitiṃ tayetvṛtaṃ yo agne anṛtena hanti / (ṛ. 10-87-11.)
vācā stenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ / (ṛ. 10-87-15.)
atha jñānopasargāḥ ityārabhya yecānye mithyātarkairdṛṣṭāntaiḥ kuhakendrajālairvaidikeṣu paristhātumicchanti taiḥ saha na saṃvaset / prakāśyāhyete taskarā asvargyāḥ (maitrī. 7-8.) ityādiśrutiśatairandhaṃ tama eva māyināṃ gatiriti niścīyate / tathā ca skānde -
sarvabrahmatvavettāro jīvabrahmatvavedinaḥ /
anyasāmyavido viṣṇoḥ viṣṇudveṣṭāra eva ca /
sarve yānti tamo ghoraṃ na teṣāṃ utthitiḥ kvacit // iti //
// iti guhādhikaraṇam // 3 //



______________________________________________________________


// 4. antarādhikaraṇam //

__________

BBsBh_1,2.4.1:
āditye viṣṇurityuktam / 'ya eṣa āditye
puruṣaḥ so 'hamasmi sa evāhamasmi'; (chāṃ. 4-11.) ityādāvagnīnāmevādityādisthatvamucyate /


BBsBhDīp_1,2.4.1:
atrādhikaraṇe cakṣurantaḥsthatvaliṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayavākyaṃ viṣayasaṃśayau sayuktikaṃ pūrvapakṣaṃ ca darśayati - āditya iti // 'yaścāsāvāditye'; ityānandamayādhikaraṇodāhṛtāyāṃ tathā 'antarāditye'; ityantarnayodāhṛtāyāṃ ca śrutāvānandamayo 'ntasstho viṣṇurāditye 'stītyuktamityarthaḥ / tataḥ kimityata āha - ya iti / tadityādau saṃyojyam / 'so 'haṃ sa evāham'; ityabhyāsopanyāsaḥ pūrvapakṣayuktipradarśanārthaḥ / prathamādipadena athainamanvāhāryapacano 'nuśaśāsa / ya eṣa candramasi puruṣo dṛśyate / so 'hamasmi sa evāhamasmi / athainamāhavanīyo 'nuśaśāsa / ya eṣa vidyuti puruṣo dṛśyate so 'hamasmi sa evāhamasmīti ca vākyadvaṃ gṛhyate / dvitīyādipadena candravidyutsthatvam / yadyapi ādityasthatvasyeva candravidyutsthatvayoragnerakṣisthatvasādhakatvābhāvāttadupādānaṃ na prakṛtopayuktam / tathā agnīnāmiti bahuvacanaṃ cānupayuktam, pūrvapakṣe gārhapatyasyaiva akṣisthatvasādhanena gārhapatyādīnāṃ trayāṇāṃ tasyāsādhanāt / candravidyutorakṣyekavidhatvābhāvena tatsthatvasyākṣisthatvāsādhakatvācca / tathāpi ādiśabdadvayaṃ bahuvacanaṃ ca pūrvapakṣe gārhapatyādibahvagniśrutirūpayuktisūcanārtham / yathā anvāhāryapacanākhyadakṣiṇāgnyāhavanīyayoḥ candravidyutsthatvamucyate, evaṃ gārhaptayasyāpi ādityasthatvamucyate iti dṛṣṭāntārthaṃ gārhapatyādīnāṃ trayāṇāṃ krameṇādityāditritayasthatve prasiddhagārhapatyasyaivādityasthatvamukhenākṣisthatvamāgacchatīti yuktipradarśanārthaṃ vā tadupādānamiti na vaiyarthyamiti dhyeyam/


__________

BBsBh_1,2.4.2:
ato 'kṣyādityayoraikyāt 'ya eṣo 'ntarakṣiṇi
puruṣo dṛśyate'; (chāṃ. 4-15.) ityatrāpyagnirevocyate /


BBsBhDīp_1,2.4.2:
tato 'pi kimityata āha - ata iti // asya na sannihitena 'aikyāt'; ityanenānvayaḥ / prakṛtasya ata ityanena parāmṛṣṭāsyādityāntaḥ sthatvasya aikye hetutvāyogāt / kintu vyavahitena 'atrāpyagnirevocyate'; ityanenānvayaḥ / na kevalamādityavākya ityaperarthaḥ / tathā ca - yadānandamayākhyaviṣṇuniṣṭhatayoktamādityasthatvaṃ tacchāndogye 'ya eṣa āditye puruṣaḥ so 'hamasmi'; ityādāvāgnīnāṃ gārhaptayākhyāgnereva 'ucyate'; pratīyate na viṣṇoḥ/ kutaḥ? yato 'tra 'agnīnāṃ'; gārhapatyadakṣiṇāgnyāhavanīyānāṃ trayāṇāṃ krameṇa ādityādisthatvamucyate, ataḥ / tataḥ kim? yato 'tra gārhapatyākhyāgnerevādityasthatvamucyate 'to 'ya eṣo 'ntarakṣiṇi puruṣo dṛśyate'; iti vākye 'pyakṣisthatvena gārhapatyāgnirevocyate, na sa viṣṇuḥ / śrutigatāhaṃśabdenāpi sa evocyate iti yojanā / tathā ca pūrvapakṣaśrutigatāhaṃśabdo agnāveva mukhya iti tasyaiva grahaṇamiti bhāvaḥ / nanvagnerādityasthatve 'pi kuto 'kṣisthatvaprāptirityata āha - akṣyādityayoriti / 'ādityaścakṣurbhūtvākṣiṇī prāviśat'; ityaitareyaśruteracetanākṣyādityamaṇḍalayorādityacakṣuḥpadoditaikacetanādhiṣṭhitatvarūpaikadharmeṇaikavidhatvādityarthaḥ / yadvā - 'aśanayodāhṛtādityastrivṛdiva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīnikā'; () iti śrutyanusāreṇa tayostrivṛttvadharmeṇaikavidhatvādityarthaḥ / tathā ca - ādityasthatvoktyā arthādakṣisthatvamapi prāptameveti bhāvaḥ / yadyapi 'sayaścāyam'; iti pūrvodāhṛtataittirīyaśrutisthādityaśabdaḥ utkṛṣṭacetanamātropalakṣakatayā vyākhyātaḥ / tathāpi atrādhikaraṇe sūryābhimanyamānādityamaṇḍalaparatvamapyasyāṅgīkṛtya ākṣepaparihārau kṛtau / ata eva ṭīkāyāmakṣyādityayarekavidhatvādyuktam / tattvapradīpe tu - akṣīndriyaprerakādityayorekatvāditi yathāśrutameva vyākhyātam / candrikāyāmapi tattvapradīpānusāreṇa devatāparamevākṣipadam / ata eva bhāṣye sannyāyaratnāvalyāṃ ca akṣyādityayoraikyādityevoktam, na tvekavidhatvāditi / akṣyādityayorekavidhatvāditi ṭīkāpi bhāṣyānusāreṇa prakārabhedaniṣedhamukhena prakāryaikyaparā neyeti pakṣāntaramapyuktam / tathā ca - devatāparatve 'āditye viṣṇurityuktam'; iti bhāṣyaśrutisthākṣyādityapadayośca yathāśruta evārthaḥ / maṇḍalaparatve tadbhāṣyasthādityapadaṃ pūrvodāhṛtataittirīyaśrutisthādityapadaṃ ca maṇḍalaparatayā vyākhyeyamiti vivekaḥ / anena chandogaśrutyuktākṣisthatvasyānyaniṣṭhatvākṣepamukhenānandamayanayodāhṛtāyāṃ taittirīyaśrutāvarthāduktasyāpi tasyānyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / akṣisthatvaṃ viṣayaḥ / kimagnerviṣṇorveti sandehaḥ / agnīnāmeva akṣisthatvamiti pūrvaḥ pakṣaḥ / atra ādityasthatvarūpayuktiścoktā bhavati / atra 'ya eṣa āditye puruṣaḥ'; 'ya eṣo 'ntarakṣiṇi puruṣaḥ'; ityanayorvākyayoḥ 'ādityaścakṣurbhūtvā'; iti vākyadvārā ekārthatvamupapādya tanmukhena 'ya eṣa āditye'; iti vākyena 'yaścāsāvāditye'; iti vākyasya saṅgatiṃ sampādya taddvārārthākṣiptatadarthārthakasya 'ya eṣo 'ntarakṣiṇi'; iti vākyasyāpi tena saṅgatirityevaṃ vakrasaṅgatyaitadadhikaraṇārambhaḥ ādityasthatvaliṅgasyāpi samanvayasiddhyartham / anyathā 'netaro 'nupapatteḥ'; ityādau viṣṇujñānānmokṣa ityuktam, sa mokṣaḥ 'tadyathā'; iti vākyena 'ya eṣo 'ntarakṣiṇi'; ityuktākṣisthajñānātpratīyata iti vakṣyamāṇaṛjusaṅgatyaiva adhikaraṇamārambhaṇīyaṃ syāditi dhyeyam /


__________

BBsBh_1,2.4.3:
ataḥ 'tadyathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate'; (chāṃ. 4-14.)
ityagnijñānādeva sarvapāpāśleṣānmokṣopapattiriti /


BBsBhDīp_1,2.4.3:
na kevalamakṣisthatvasiddhāvagnerānandamayatvaprāptiḥ / kintu yatpūrvaṃ 'netaraḥ'; ityādau viṣṇujñānānmokṣa ityuktaṃ, tadapi bādhitaṃ syādityata āha - ata iti // 'agnijñānādityetat'; 'sarvapāpāśleṣāt'; ityaneneva 'mokṣaḥ'; ityanenāpi sambadhyate / tathā ca yato 'gnirakṣistho 'tastajjñānādeva mokṣo 'pi bhavet na viṣṇujñānāt / kuta etat? akṣisthāgnijñānātsarvapāpāśleṣāt / na ca tasyāsiddhiḥ / 'tadyathā'; iti tadarthavāde 'gnijñānādeva sarvapāpāśleṣokteḥ / na ca tajjñānātsarvapāpāśleṣamātreṇa kathaṃ mokṣa iti vācyam / yatastajjñānānmokṣaṃ vinā sarvapāpāśleṣāsambhavena tadanyathānupapattyaiva mokṣasyāpyupapattiriti yojanā / evaṃ ca pūrvapakṣe agnerakṣisthatvena 'tadyathā'; ityakṣisthasyoktaṃ muktihetujñānaviṣayatvamapi tasyaiva prāpnotīti 'netaraḥ'; ityuktamayuktamiti bhāvaḥ / anena ṛjusaṅgatirapyasya darśitā bhavati / chāndogyehītthamākhyāyikā - (chāṃ. 4-10-5.) kamalāyanasyāpatyaṃ kāmalāyanaḥ nāmataḥ upakosalaḥ satyakāmākhye gurau brahmacaryamuddiśyovāsa / sa ācāryasyāgnīn gārhapatyādīn dvādaśavarṣaparyantaṃ paryacārīt / satyakāmastvantevāsinaḥ svādhyāyaṃ grāhayan enamekameva nādhyāpayat / punaḥ punaḥ svajāyayokto 'pi anuktvaiva vidyāṃ pravāsāya prātiṣṭhata / tadopakosalo vyādhipīḍito vidyāprāpticintayā svācāryabhāryayā aśānetyukto 'pi nāśnāt / evaṃ brahmacāriṇyanaśnati tūṣṇīṃbhūte sati tadā gārhapatyādyagnayaḥ kāruṇyāviṣṭāḥ trayo 'pi vayamasmai brahmacāriṇo vidyāṃ prabravāmeti pratijñāya militāssanto vidyāmūcuḥ / 'prāṇo brahma kaṃ brahma khaṃ brahma'; ityādi / evaṃ sambhūyopadeśānantaramenaṃ pratyekam agnaya upadidiśuḥ ityucyate vedapuruṣeṇa 'atha hainaṃ gārhapatyo 'nuśaśāsa ...... ya eṣa āditye puruṣo dṛśyate so 'hamasmi sa evāhamasmi'; ityādinā / evaṃ tribhiragnibhiḥ pratyekamupadiṣṭa upakosalaḥ athāsmābhiruktaṃ jñeyameva, nopāsyam, tattu tavadācārya āgatya vakṣyatīti tairukto 'bhūt / evaṃ sthite 'thācāryaḥ satyakāma ājagāma / āgatya copakosaloktaṃ śrutvā pratyuvāca / kimiti? yadagnibhistubhyamupadiṣṭaṃ tattvayā jñeyameva na tūpāsyaṃ, tattvamahamupadekṣye ityevaṃ pratijñāyādarajananāya vakṣyamāṇamastaut 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃkarma na śliṣyata'; iti / evaṃ stutvopakosalāya vidyāmupādiśatsatyakāmaḥ / kimiti? 'ya eṣo 'ntarakṣiṇi puruṣo dṛśyate eṣa ātmeti hovāca / etadamṛtametadabhayametadbrahmeti'; / atha sambhūyopadeśānantaraṃ enamupakosalaṃ gārhapatyo 'nuśaśāsa / kimiti? pṛthivyagnyannākhyaṃ brahmeti / evaṃ vyāptavidyāmuktvāntaryāmividyāmāha - ya iti / asya so 'hamasmītyasya dvikartukatvādgārhapatyādyantaryāmī bhagavān svasyādityādyantaryāmiṇā gārhapatyādiḥ svāntaryāmiṇaḥ ādityādyantaryāmiṇā aikyamāhetyucyate / tathā ca - aheyatvāt pratyaktvāccāhaṃ madantaryāmī / āditye ca eṣa puruṣaḥ pūrṇaṣaḍguṇo bhagavān dṛśyate divyadṛṣṭyā so 'smītyarthaḥ / ādityasthasya viṣṇormadantaryāmiṇaśca viduradharmādivadabhedamātraṃ na ; kintu viśeṣābhāvaścetyāha - sa eveti / evamupāsakasya phalamāha - 'sa etadevaṃ vidvānupāste 'pahate pāpakṛtyāṃ lokī bhavati sarvamāyureti jyogjīvatīti'; / 'pāpakṛtyāṃ'; pāpakāryaṃ 'lokī'; bhagavallokī bhavati / 'sarvaṃ'; sampūrṇaṃ cāyuḥ prāpnoti / 'jyok'; sarvajñassan jīvatīti / evaṃ 'ya eṣa candramasi'; 'ya eṣa vidyuti'; ityanayoḥ artho 'vagantavyaḥ / 'tat'; tatrārthe vakṣyamāṇadṛṣṭānto yathā 'puṣkarapalāśe'; padmapatre āpo yathā 'na śliṣyante'; na sajjante 'tathevaṃvidi'; vakṣyamāṇākṣisthatvena brahmāparokṣajñānini jñānottaraṃ pāpaṃ karma na śliṣyate ityarthaḥ / ya eṣo 'kṣiṇyantaḥpuruṣo dṛśyate divyadṛṣṭyā eṣa ātmā vāmanākhya iti hovāca upakosalaṃ prati satyakāmaḥ / 'etadamṛtaṃ'; svato mṛtiśūnyaṃ nityamuktaṃ, 'etadabhayaṃ'; svato bhūyaśūnyaṃ 'etadbrahma'; guṇapūrṇamiti sidbhāntarītyā śrutyarthaḥ / pūrvapakṣī tvetatprakaraṇamagniparaṃ manyate /


__________

BBsBh_1,2.4.4:
ato bravīti -
sū - oṃ//

antara upapatteḥ | BBs_1,2.13 |
// oṃ//
cakṣurantasstho viṣṇureva /


BBsBhDīp_1,2.4.4:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // iti saṅgatisambhavāt śaṅkāsadbhāvācca / ataḥ tatparihārāya uttaramabravīt sūtrakāra ityarthaḥ / cakṣurantaḥstha ityanena antara ityaṃśo viṣṇurevetyanena anuvṛttastattvityaṃśaśca vyākhyātaḥ / yadyapi anuvyākhyāne śabdavaiyarthyaparihārāya antassthitvā ramaṇakṛditi vyākhyānāt atrāpi tadanusāreṇa ramaṇakṛcceti vaktavyam / tathāpyatra ramaṇakriyābodhakātmaśabdasya hetukaraṇānna tadarthasya pratijñāyāmanvayaḥ sambhavatīti antastha ityevoktam / tatratvātmaśabdārthasya hetutvāvivakṣāṇātsādhyānvayo na yujyata iti ramaṇakṛdityapyuktam / vastutastu - sūtre antarityanuktyā antara ityadhikokteḥ sārthakyāya atrāpi ramaṇakṛccetyapi upalakṣaṇayā vācyam / avayavārthavivakṣāvivakṣābhyām ātmaśabdasya sādhyasamarpakatāhetutvaṃ ca yujyate iti dhyeyam /


__________

BBsBh_1,2.4.5:
'tripādasyāmṛtaṃ divi'; (ṛ. 10-90-3.)
ityādinā tasyaiva amṛtatvādyupapatteḥ /


BBsBhDīp_1,2.4.5:
upapatterityetadanekaliṅgaparatayā liṅgānāṃ niravakāśatvoktiparatayā ca vyāṣṭe - tripāditi // ityādinā vākyena uktasyeti śeṣaḥ / tasyeti vipariṇataṃ padamāvartate / amṛtatvādityetadihāpi ṣaṣṭhyantatayā buddhyā viviktaṃ sambadhyate / prathamenādipadena 'abhayaṃ? titīrṣatāṃ pāram'; (kaṭha.u.3-2.) 'amṛtaivaiṣā devatā'; () 'ātmājaro 'mṛto 'bhayo brahma'; (bṛ. 6-4-25.) ityādivākyaṃ dvitīyena abhayatvādikaṃ gṛhyate / tathā ca - tripādityādinā śrutyantaravākyena tasya viṣṇoreva uktasya 'etadamṛtam'; iti vākye 'ntaḥsthaniṣṭhatvenoktasyāmṛtatvādyupapatterliṅgasya tasmin viṣṇāveva upapatteryuktatvādanyatrāyuktatvāditi yojanā / anena liṅgasya niravakāśatvānekatvābhyāṃ prābālyamuktaṃ bhavati / 'amṛtaṃ'; mṛtiharitaṃ 'yadabhayaṃ'; bhayarahitaṃ yacca 'titīrṣatāṃ'; saṃsārataraṇecchūnāṃ 'pāraṃ'; saṃsārasya pārasthaṃ taduttarāvadhibhūte śvetadvīpādau sthitaṃ muktaprāpyaṃ paraṃ brahma tat dhyātuṃ sādhanaṃ vaktuṃ vayaṃ 'śakemahi'; śaktāḥ sma iti kaṭhaśrutyarthaḥ /


__________

BBsBh_1,2.4.6:
brahmaśabdādyupapatteśca /

BBsBhDīp_1,2.4.6:
yadaivaṃ niravakāśatvānekatvābhyāṃ balavalliṅgabalāccakṣurantaḥsthasya viṣṇutvaniścayaḥ, kimu tadobhayathā svabhāvaniravakāśatvābhyām anekatvācca balavacchrutito 'pīti bhāvena sautramupapatterityaṃśaṃ brahmādiśrutirūpahetvantaraparatayā tasya prābālyopayoginiravakāśatvopapādanaparatayā ca prakārāntareṇa vyācaṣṭe - brahmeti / ādipadenātmaśabdo gṛhyate / brahmātmādīti pāṭhe ādiśabdena puruṣaśabdo grāhyaḥ / atra śrutetyādau saṃyojyam / tasyaivetyanuṣajyate / tathā ca - atrāntasthaprakaraṇe śrutabrahmaśabdādestasya viṣṇorevopapatteranyasyānupapatterityarthaḥ / guṇapūrtivācibrahmaśabdasya viṣṇāveva mukhyatvādātmaśabdasyāpi ādeyamupādeyaṃ sukhaṃ mātyanubhavatīti vyutpattyā tatraiva mukhyatvāditi bhāvaḥ //
anena 'ya eṣo 'ntarakṣiṇi'; iti śrutyukto 'ntaraḥ tattu tattajjīvaprerakatvena tattaccakṣurantassthito viṣṇureva, na tvagniḥ / kutaḥ? upapatteḥ / atra 'etadamṛtamabhayametadbrahmaiṣa ātmā'; ityamṛtatvābhayatvādiliṅgaśravaṇādbrahmādiśabdaśruteśca teṣāṃ viṣṇāvevopapatteḥ, anyatrānupapatteriti sūtrārtha ukto bhavati /


__________

BBsBh_1,2.4.7:
'so 'hamasmi'; ityādi tvantaryāmyapekṣayā /

BBsBhDīp_1,2.4.7:
nanu niravakāśaśrutiliṅgabalādyadi viṣṇureva akṣisthastadādityastho 'pi sa eva syāt / tarhi 'so 'hamasmi sa evāhamasmi'; ityahamādiśruteḥ kā gatirityata āha - so 'hamasmītyādīti / ādipadena gārhapatyādiśabdānāṃ grahaṇam/ tathā ca ityādivākyasthamahamādipadajātamityarthaḥ / apekṣayetyanantaraṃ pravṛttamiti śeṣaḥ/


__________

BBsBh_1,2.4.8:
antaryāmiṇamīśeśamapekṣyāhaṃ tvamityapi /
sarve śabdāḥ prayujyante sati bhede 'pi vastuṣu /
iti mahākaurme //


BBsBhDīp_1,2.4.8:
antaryāmiṇi ahamādiśabdapravṛttiṃ smārayati - antaryāmiṇamiti // ādyo 'pi samuccaye / dvitīyo yadyapi tathāpītyarther / iśānāṃ brahmādīnārṃ iśamityantaryāmitvopapādakam / tathā ca - 'vastuṣu'; agnyādijīveṣur iśādbhede satyapi tadabhedabodhako 'hamitiśabdaḥ tvamitiśabdaḥ/ kiṃ bahunābhedasādhakāḥ sarve tattacchabdāḥ prayujyante / katham? yato 'ntaryāmiṇamapekṣyaivaite śabdāḥ prayujyante naitāvatā agnyādijīvānārṃ iśābhedaḥ śaṅkyaḥ / yataḥ so 'ntaryāmīr iśeśo brahmādyuttama ityarthaḥ / mahākaurme ityasya uktatvādityadhyāhāreṇa so 'hamiti pūrvavākyenānvayaḥ /


__________

BBsBh_1,2.4.9:
sū - oṃ//
sthānādivyapadeśācca | BBs_1,2.14 |
// oṃ//
'tadyadasmin sarpirvodakaṃ vā siñcati vartmanī eva gacchati'; (chāṃ. 4-15.) ityādisthānaśaktiḥ / vāmanirbhāmanirityādyātmaśaktiścocyate / tasya hyetalliṅgam /


BBsBhDīp_1,2.4.9:
yuktyantareṇa viṣṇoścakṣurantaḥsthatvaṃ sādhayatsūtramupanyasya vyācaṣṭe - sthānādīti / sarpirityataḥ pūrvaṃ 'tadyadasmin'; iti śrutivākyapāṭhaḥ / tattvapradīpe tu - 'yadidaṃ cakṣuṣi'; iti pāṭhabhedena pūrvavākyamudāhṛtam / ityādīti luptavibhaktikam / ityādāvityarthaḥ / evamuttaratrāpi / ādipadena 'vartmanī eva gacchati'; ityādergrahaṇam/ sthānaśaktiriti / brahmasthānabhūtayorakṣṇorakṣisthaparamapuruṣasambandhādasaṅgatvākhyaśaktirityarthaḥ ucyata ityatrāpi sambadhyate / anena sautraṃ sthānapadaṃ paramātmasthānaśaktayupalakṣakatayā vyākhyātam / ucyate ityanena asiddhiparihārakavyapadeśaśabdārtho darśitaḥ / ādipadena 'etaṃ saṃyadvāma ityācakṣate / etaṃ hi sarvāṇi vāmānyabhisaṃyanti .... eṣa u eva vāmanireṣa hi sarvāṇi vāmāni nayati / eṣa u eva bhāmanireṣa hi sarveṣu lokeṣu bhāti'; iti samagravākyaṃ gṛhyate / ātmaśaktiriti / saṃyadvāmatvarūpātmasāmarthamityarthaḥ / anena sautrādiśabdo hyadhiṣṭhātṛparamātmaparassan tacchaktyupalakṣaka iti vyākhyāto bhavati / co hetusamuccaye śaktisamuccaye cādyo bhinnakramaḥ / ucyate yata iti śeṣaḥ / asyāto 'pi cakṣurantaḥstho viṣṇureva iti pūrvapratijñāvākyenānvayaḥ / yasmādasaṅgo 'yaṃ puruṣo 'kṣiṇi vidyate niyāmakatayā tattasmādyadi 'asmin'; cakṣuṣi 'sarpiḥ'; ghṛtamudakaṃ vā 'siñcati'; siñcetkaścidapi tarhi tadvartmanī ubhayamārgau pratyeva gacchati na cakṣuḥ spṛśatītyarthaḥ / evaṃ cākṣuṣaṃ vāmanākhyaṃ viṣṇuṃ saṃyadvāma ityācakṣate vidvāṃśaḥ / kutaḥ? hi yasmāt etaṃ 'sarvāṇi vāmāni'; strīrūpāṇi abhisaṃyanti prāpnuvanti / anena saṃyanti vāmāni enamiti vigraho darśitaḥ / 'eṣa u'; cakṣurgata eva mukhyato vāmanirityucyate / kutaḥ hi yasmādeṣaḥ 'sarvāṇi vāmāni'; sundararamādistrīrūpāṇi 'nayati'; prerayati / eṣa u eva cākṣuṣaḥ puruṣo 'bhāmaniḥ'; mukhyataḥ tacchabdavācyaḥ / kutaḥ? hi yasmādeva 'sarveṣu lokeṣu'; puruṣeṣu bhāti tadīyatejaḥprakāśakatayā tatra dīpyate ityarthaḥ / yathoktaṃ tattvapradīpe - vāmaṃ saundaryaṃ bhāmaṃ tejaḥ tatpradhānatvāt strīpuruṣā vāmabhāmaśabditāstannetā vāmanirbhāmaniśceti / etalliṅgadvayasadbhāve 'pi kuto 'kṣisthasya viṣṇutvaniścaya ityata āha - tasyeti / 'hi'; yasmāt 'tasya'; viṣṇoḥ 'etat'; svasambandhena akṣṇorasaṅgatvāpādakatvaṃ sarvasaundaryādhiṣṭhānastrīrūpanetṛtvaṃ ca 'liṅgaṃ'; asādhāraṇo dharmaḥ tasmānnāprayojakatvamiti tena viṣṇutvaniścayopapattiriti vākyaśeṣaḥ /


__________

BBsBh_1,2.4.10:
'sar iśaḥ so 'sapatnaḥ sa hariḥ saḥ paraḥ sa parovarīyān
yadidaṃ cakṣuṣi sarpirvodakaṃ vā siñcati vartmanī eva gacchati sa vāmanaḥ sa bhāmanaḥ na ānandaḥ so 'cyutaḥ'; iti caturvedaśikhāyām //


BBsBhDīp_1,2.4.10:
kuta etasya talliṅgamiti jñāyate ityata āha - sa iti // liṅgasya viṣṇuniṣṭhatājñāpanāya 'sa hariḥ'; ityādeḥ 'so 'cyutaḥ'; ityaṃśasya coktiḥ / idaṃcakṣuṣīti samastaṃ padam / anyathā sarpirādiviśeṣaṇatvaṃ pratīyate, tataśca pratyakṣasiddhagokaviśeṣaṇatvaṃ na jñāyeta / asmin cakṣuṣītyetatprakaraṇagataśrutivisaṃvādaśca syāt / cettarhyeradhyāhāraḥ / tathā ca - yadyasmātsannihitādhiṣṭhātuḥ yasya sāmarthyāditi yāvat / 'idaṃcakṣuṣi'; asmiṃścakṣuṣi sarpirudakaṃ vā siñcati cetkaścit tarhi tadvartmanī pratyeva gacchati sar iśaḥ 'so 'sapatnaḥ'; śatrurahitaḥ / 'saparaḥ'; lokavilakṣaṇaḥ / parovarīyān / idamekaṃ padam / rudrādeḥ parato vāṇyāḥ parāccaturmukhātparataḥ śrītattvādva uttamaḥ / sa eva vāmanabhāmanānandācyutaśabdavācya ityarthaḥ / vidheyānekatvātsa ityasakṛdāvṛttiḥ / parovarīyānityatrāpi tacchabdo 'nuṣañjanīyaḥ / ekadeśavikṛtasyānanyatvādvāmanibhāmaniśabdārtha eva vāmanabhāmanaśabdayorarthaḥ / caturvedaśikhāyāmityanantaraṃ uktatvāditi śeṣaḥ / asya tasyaitalliṅgamiti jñāyate iti pūrveṇānvayaḥ /


__________

BBsBh_1,2.4.11:
yatsthānatvādidaṃ cakṣurasaṅgaṃ sarvavastubhiḥ /
sa vāmanaḥ paro 'smākaṃ gatirityeva cintayet // iti vāmane // 14 //


BBsBhDīp_1,2.4.11:
liṅgasvarūpasya tasya viṣṇurūpavyaktiviśeṣaniṣṭhatāyāśca śrutāvasphuṭatvāttadarthamatrārthe smṛtiṃ cāha - yaditi // yasya sthānatvādityarthaḥ / asya yacchabdasya sa iti tacchabdenānvayaḥ / 'sarvavastubhiḥ'; sarpirādibhiḥ/ 'vāmanaḥ'; sundarastrīneteti vāmanākhyo viṣṇureva 'asmākaṃ'; bhaktānāṃ 'paraḥ'; parā 'gatiḥ'; prāpya iti cintayedityarthaḥ/ yadvā - vāmana ityanena prāptālpatvaśaṅkāvāraṇāya 'paraḥ'; pūrṇa ityuktam / vāmana iti / vāmanākhyapurāṇa ityarthaḥ / asya caturvedaśikhāyāmitivadanvayaḥ / spaṣṭaḥ sūtrārthaḥ /


__________

BBsBh_1,2.4.12:
sū - oṃ//
sukhaviśiṣṭābhidhānādeva ca | BBs_1,2.15 |
// oṃ//
'prāṇo brahma kaṃ brahma khaṃ brahmeti'; (chāṃ. 4-10.)


BBsBhDīp_1,2.4.12:
prakaraṇabalāccakṣurantaḥsthatvaṃ viṣṇoḥ pratipādayatsūtramupanyasya tadupāttaśrutimevodāharati - sukheti // 'khaṃ brahmeti'; ityantasya sūtreṇānvayaḥ upakrame prāṇasya śrutatve 'pi naitatprakaraṇasya tatparatvam, pūrvasūtroktaviṣṇuśrutiliṅgādibādhakasadbhāvāditi pratipādayitum uttaratra śrautakarmaśabdena prāṇabrahmaṇostantreṇopādānātsūcanārthaṃ ca 'prāṇo brahma'; ityaṃśodāharaṇam / sūtre caśabdaḥ pūrvoktahetoriha prakaraṇabalāccetyadhyāhṛtahetośca samuccaye / sūtrodāhṛtahetostvadhyāhṛtasādhyenānvayaḥ / viśiṣṭaṃ ca tatsukhaṃ ca sukhaviśiṣṭam / viśeṣaṇasya paranipātaḥ / sukhena viśiṣṭa iti vā, sukheṣu viśiṣṭa iti vā, vigrahaḥ / tatra dvitīye śraiṣṭhyarūpaṃ vaiśiṣṭyamarthātsukhe 'pyanveti / atra prakaraṇe hi mukhyaprāṇobrahmākhilajīvebhyaḥ pūrṇaḥ iti mukhyaprāṇasya pūrṇatvamuktvā 'kaṃ brahma khaṃ brahma'; ityanena 'kaṃ'; sukhaṃ 'brahma'; pūrṇaṃ 'khaṃ'; jñānaṃ pūrṇamiti sukhasaṃvidorapi pūrṇatvamucyate / tathā ca na kevalamuktahetubalāccakṣurantaḥstho viṣṇuḥ, kintu - prakaraṇabalācca / na ca prakaraṇasya vaiṣṇavatvāsiddhiḥ / asyopakrame 'sukhaviśiṣṭābhidhānāt'; pūrṇasukhokteriti sūtrārthaḥ / yadaivamupakrame kaṃ brahma iti pūrṇasukhābhidhānādevāsya prakaraṇasya vaiṣṇavatvaṃ siddhyati kimuta tadā 'khaṃ brahma'; iti pūrṇajñānādapīti kaimutyanyāyasūcanāya sūtre evakāraḥ / yadyapi chāndogyabhāṣye 'prāṇo brahma'; balarūpaṃ brahma / 'kaṃ'; pūrṇānandarūpaṃ brahma / 'khaṃ'; pūrṇajñānarūpaṃ 'brahma'; paraṃ brahmeti vyākhyātam / tathāpi tadbrahmaśabdasya parāparayo rūḍhyā vṛttyā vyākhyānāntaramityadoṣaḥ/


__________

BBsBh_1,2.4.13:
'vijñānamānandaṃ brahma'; (bṛ. 5-9-28.) 'ānando brahmeti
vyajānāt'; (tai. 3-6.) ityādestasyaiva hi tallakṣaṇam /


BBsBhDīp_1,2.4.13:
nanu upakrame pūrṇasukhasaṃvidorabhidhāne 'pi kuto 'sya prakaraṇasya vaiṣṇavatvamityāśaṅkya tayosatallakṣaṇatvāt tadrūpatvāt upakrame tadabhidhāne brahmaivopakrāntaṃ syāditi bhāvena pūrṇasukhajñānayorbrahmalakṣaṇatvaṃ śrutyā darśayati - vijñānamiti // vijñānādirūpaṃ brahmetyarthaḥ / atra vijñānādipadaṃ pūrṇajñānādivāci, saṅkoce kāraṇābhāvāditi prakṛtasaṅgatiḥ / idaṃ vājasaneye śrutam / 'ānando brahma'; iti / taittirīyavākyāditi śeṣaḥ / ādiśabdena 'athaiṣa eva parama ānandaḥ'; 'satyaṃ jñānam'; ityādikaṃ gṛhyate / tathā ca ityādervākyāt 'tasya'; brahmaṇaḥ 'tat'; pūrṇānandādikaṃ 'lakṣaṇaṃ'; svalakṣaṇaṃ jñāyata ityarthaḥ / tathā ca - śrutyantare brahmalakṣaṇatvenāvagatayoḥ pūrṇajñānasukhayoratra prakaraṇe 'bhidhānāt asya vaiṣṇavatvasiddhiriti bhāvaḥ /


__________

BBsBh_1,2.4.14:
lakṣaṇaṃ paramānando viṣṇoreva na saṃśayaḥ /
avyaktāditṛṇāntāstu vipruḍānandabhāginaḥ // iti brahmavaivarte /


BBsBhDīp_1,2.4.14:
nanu sakalacetanānāmapi pūrṇānandatvātkathametadviṣṇulakṣaṇamityata āha - lakṣaṇamiti // svarūpadharmobhayārthako 'yam / 'paramānandaḥ'; niravadhikapūrṇānanda eva lakṣaṇam / iha lakṣaṇatvenābhipretaḥ na pūrṇānandamātram / sa ca viṣṇoreva nānyeṣām / anyeṣāṃ tvāpekṣikameva pūrṇaṃ sukhaṃ na viṣṇuvanniravadhikaṃ pūrṇamityarthaḥ / kuta ityata āha - yataḥ avyaktādīti / avyaktā śrīḥ saivādiryeṣāṃ te tathoktāḥ / tṛṇajīvā manuṣyottamā evānte viśeṣārthaḥ / 'vipruḍānandabhāginaḥ'; tāratamyena brahmānandapratibimbatvāpekṣikānandayuktā ityarthaḥ / cetanā iti śeṣaḥ / 'na saṃśayaḥ'; ityasyārthasya sāvadhāraṇatvamāha / brahmavaivarta ityasyoktatvādityadhyāhāreṇa 'tasyaiva tallakṣaṇam'; iti sāvadhāraṇapūrvavākyenānvayaḥ /


__________

BBsBh_1,2.4.15:
na ca mukhye satyamukhyaṃ yujyate // 15//

BBsBhDīp_1,2.4.15:
nanvagyādisukhasyāpekṣikatayāpi pūrṇatvasadbhāvātteṣāṃ pūrṇasukhamidaṃ kiṃ na syāt / tathā teṣāṃ tallakṣaṇaṃ kiṃ na syāt / tathā teṣāmevedaṃ prakaraṇaṃ kiṃ na syāt ityata āha - na ceti // 'mukhye'; niravadhikapūrṇatve 'kaṃ brahma'; iti śrutyarthatayā tallakṣaṇe sambhavati sati 'amukhyam'; āpekṣikamanyādhīnaṃ pūrṇatvaṃ na yujyate ityarthaḥ /


__________

BBsBh_1,2.4.16:
sū - oṃ//
śrutopaniṣatkagatyabhidhānācca | BBs_1,2.16 |
// oṃ //
'sa enān brahma gamayati'; (chāṃ. 4-15) iti /


BBsBhDīp_1,2.4.16:
nanvetadupakrame sukhajñānayorabhidhāne 'pi nākṣisthaprakaraṇasya vaiṣṇavatvaṃ yuktam / chāndogye 'prāṇo brahma kam'; iti vidyāṃ 'ya eṣa āditye puruṣaḥ'; iti vidyāṃ coktvāgnibhirupakosalaṃ prati 'upakosalaiṣā somya te 'smadvidhā cātmavidyā coktā'; ityuktatvena 'kam'; ityādyavidyāyā viṣṇuviṣayatvasya 'ya eṣaḥ'; iti dvitīyāyāścāgniviṣayatvasyaiva yuktatvāt / na ca 'asmadvidyā'; ityuktādityavidyāyā agniviṣayatve 'pi nākṣisthavidyāyāstadyuktamiti vācyam / 'ya eṣontarakṣiṇi'; ityakṣisthavidyāyā ādityavidyayaikārthatvāt / na copakramavirodhaḥ / yathā 'hvayāmyagniṃ prathamaṃ svastaye'; ityatrāgnerupakrame 'pi 'savitāramūtaye'; 'hiraṇyayena savitā rathena'; ityādisavitṛśrutiliṅgādinā tatprakaraṇaṃ sāvitramiti prakaraṇavicchedaḥ, tathātrāpi brahmaṇa upakrame 'pi 'asmadvidyā'; ityagnerasmacchabdenoktatvādagnīnāmevedaṃ prakaraṇaṃ na viṣṇoḥ / na ca 'asmadvidyā'; ityetadantaryāmiparatayā yojyam / tathāsati 'ātmavidyā'; iti pṛthaguktyayogāt / tasmādagniviṣayatvameva cakṣurantaḥsthavidyāyā ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā tadupāttaśrutimevodāharati - śruteti // itītasya sūtreṇānvayaḥ / atra sūtre śrutetyulakṣaṇaṃ, matadhyātetyapi draṣṭavyam / keti vāyurucyate / 'ko vāyuriti śabditaḥ'; iti abhidhānāt / kaśabdasyāvṛttyā gatirityanenāpi sambandhe kagatiriti parabrahmagatirucyate / 'kaṃ brahma'; iti vākyabodhitaparabrahmaprakaraṇādetadarthaniścayāt / tathā ca - śrutopaniṣadāṃ śrutamatadhyātaitadvidyānāṃ puṃsāṃ kena vāyunā kagateḥ 'kaṃ brahma'; iti vākyabodhitabrahmaprāpteḥ 'sa enān brahma gamayati'; ityupasaṃhāre 'bhidhānāt viṣṇuviṣayaivākṣisthavidyā, na tvagniviṣayeti sūtrārthaḥ / yadvā - śrutopaniṣadamupakosalaṃ pratyagnibhiretadvidyāphalatvena brahmagatyabhidhānādvaiṣṇavamevedaṃ prakaraṇaṃ, natvagniviṣayamityarthaḥ / tattvapradīpe tu - 'sa enān brahma gamayati'; iti śrutopaniṣatkānāṃ śrutopaniṣadgatopāsanānāṃ brahmagatyabhidhānācca āntaro viṣṇureva / asyāmupaniṣīdati brahmetyupaniṣat upāsanā / anayā brahma upaniṣīdatīti vetyuktam / śrutaviṣayiṇī yā upaniṣat matidhyānarūpopāsanā tatkānāṃ tadgataṃ tadviṣayakaṃ dhyānarūpopāsanaṃ tadvatāmityarthaḥ / anena upaniṣacchabdo matidhyānarūpopāsanāparaḥ / brahmetyanena bahuvrīhisamāsāvayavabhūtaḥ kaśabda āvṛtto brahmavācaka ityuktaṃ bhavati / ata evāha ṭīkākṛt - śrutapadaṃ manananididhyāsanayorupalakṣakamityādinā / tattvapradīpapakṣe - upaniṣacchabda upāsanāparaḥ / ṭīkākṛtpakṣe vidyāparaḥ / ṭīkāyāṃ vāśabdaścārthaḥ / yadyapyasya sūtrasya prakaraṇavicchedaśaṅkāparihārāyopasaṃhārasthaliṅgoktiparatvaṃna paramasādhye yuktyantarapratipādakatvābhāvādatra caśabdo na prayojyaḥ / tathāpi 'sa enān brahma'; ityupasaṃhārasthasyaitadvidyāvettṛṇāṃ brahmaprāptirūpaliṅgasya cakṣurantaro viṣṇureveti paramasādhye 'pi sākṣādanvayādasya ca liṅgasya ādyasūtroktāmṛtatvaliṅgāpekṣayottaravākyasthadvitīyasūtroktaliṅgāpekṣayā tṛtīyasūtroktaprakaraṇāpekṣayā yuktyantaratvāttadvivakṣayā sūtre caśabdaprayogopapattiriti kecidāhuḥ / vastutastu - atra prakaraṇavicchedaśaṅkāparihāre 'pi pūrvasūtre 'tra caitatprakaraṇasya vaiṣṇavatvarūpadhyāhṛtāvāntarasādhyasyaikatvenatatrānena yuktyantarābhidhānāccaśabdopapattiḥ / 'atha yadu caivāsmiñchavyaṃ kurvanti yadi canārciṣamevābhisambhavanti / arciṣoharanha āpūryamāṇapakṣaṃ āpūryamāṇapakṣādyān ṣaḍudaṅṅeti māsānstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamāditiyāccandramasaṃ candramaso vidyutaṃ tatpuruṣo mānavaḥ sa enān brahma gamayati'; iti chandogaśruterayamarthaḥ - athetyarthāntare / 'atha'; avasitakarmaṇi 'asmin'; jñāniviṣaye putrādayo yadi 'śavyaṃ'; śavayogyaṃ dahanādikarma kurvanti / 'yadi ca na'; yadi vā na kurvanti 'tadārciṣam'; arcirnāmakadevalokaṃ sambhavanti prāpnuvantyeveme jñānina iti vipariṇāmenānvayaḥ / saṃviśatītyekavacanāntaviśidhātupāṭhaḥ 'te'; iti pāṭhaśca prameyadīpachandogapāṭhaviruddhaḥ / tato 'harlokaṃ, tata 'āpūryamāṇapakṣaṃ'; śuklapakṣalokaṃ, tataḥ sūryo 'yān'; ṣaṇmāsān udaṅṅeti tanmāsadevalokam uttarāyaṇalokaṃ ca, tataḥ saṃvatsarādādityacandravidyudabhimānilokānkrameṇa prāpnuvanti / tataḥ 'tasyāḥ'; vidyunnāmnyā bhāratyāḥ 'puruṣo'; bhartā 'mānavo'; manusaṃjñasya viṣṇoḥ priyo mukhyavāyustaṃ gacchanti / 'saḥ'; vāyuḥ 'enān'; svamāptān pratīkālambanān caturmukhākhyaṃ kāryaṃ brahmāpratīkālambanāṃstu paraṃ brahma gamayatīti /


__________

BBsBh_1,2.4.17:
na hyanyavidyayānyagatiryuktā //

BBsBhDīp_1,2.4.17:
astvetadvidyāyāḥ phalatvena brahmaprāptyabhidhānaṃ, tathāpi kuto nāgniviṣayatvamasyā ityata āha - na hīti // 'hi'; yasmādanyasyāgnervidyayānyagatiranyasya brahmaṇaḥ prāptirna yuktā / yasmāccātra parabrahmaprāptiḥ phalatvenocyate ityarthaḥ / tasmānnānyavidyeyaṃ brahmavidyaiveti vākyaśeṣaḥ / hiśabdena vipakṣe - 'devān devayajo yānti madbhaktā yānti māmapi'; iti smṛtivirodhaṃ sūcayati / 'asmadvidyātmavidyā'; iti vacanavirodhastu tayorantaryāmisarvagatarūpadvayaviṣayakatvena pariharaṇīyaḥ / sāvakāśaśruterapi niravakāśaśruteḥ prābalyāditi bhāvaḥ /


__________

BBsBh_1,2.4.18:
sū - oṃ//
anavasthiterasambhavācca netaraḥ | BBs_1,2.17 |
// oṃ//
jīvasya jīvāntaraniyāmakatve 'navasthiteḥ, sāmyādasambhavācca na jīvaḥ /


BBsBhDīp_1,2.4.18:
evamupapattyādibhirviṣṇorakṣisthatvaṃ pratipādya vipakṣe bādhakenāpi tatsamarthayatsūtraṃ paṭhati - anavasthiteriti / atrāntarastattajjīvaprerakatayā tattaccakṣussthitaḥ 'itaraḥ'; pūrvaprakṛtāt kaśabdoditāt brahmaṇo 'nyo 'gnijīvo na / kutaḥ? yataḥ sa itaro jīva iti hetusādhyayojanāmabhipretya atra vipakṣe 'niṣṭaprasaṅgābhidhāyakatayānavasthiterityaṃśaṃ yojayati - jīvasyeti / 'sāmyāt'; iti sūtre 'dhyāhṛtaṃ padam, idaṃ ca tattvapradīparītyā dehalīdīpanyāyenobhayatra sambadhyate / jīvasya jīvāntaraniyāmakatve ityetadvipariṇatamasambhavādityanenāpi sambadhyate / co hetusamuccaye / itara ityasyāgnirityarthe vācye jīva iti sāmānyenoktiḥ sādhyahetvostantreṇābhidhānārtham / na jīva ityasya āntara ityuddeśyasamarpakānuvṛttapadenānvayaḥ / anena tattajjīvaprerakatayā tattaccakṣurantaro netaraḥ nāgniḥ / kutaḥ? yataḥ sa itaro jīvaḥ jīvatvāditi yāvat / na ca vipakṣe bādhakābhāvaḥ, jīvasya jīvāntaraniyāmakatve prerakatve āntarajīvasyāpi jīvatvasāmyatāttasyāpi niyāmakaṃ jīvāntaraṃ vācyamityanavasthiterasiddhaparamparākalpanarūpānavasthākhyāniṣṭāpatteḥ / abhyupagamya cedamuditam / vastutastu - jīvasya jīvāntaraniyāmakatvāsambhavācca netaro 'gnirantaraḥ / kuto 'sambhavaḥ? agnerjīvasya preryajīvāntareṇa saha paratantrarūpajīvatvasāmyāditi sūtravṛttirdarśitā bhavati /


__________

BBsBh_1,2.4.19:
niyamapramāṇābhāvāt / anīśvarāpekṣatvācca // 17 //
// iti antarādhikaraṇam // 4 //


BBsBhDīp_1,2.4.19:
nanu jīvaprerakāgneḥ svātantryābhyupagamānnānavasthā / na caivaṃ jīvāntarasyāpi svātantryaṃ syāt jīvatvasāmyādityuktamiti vācyam / jīvatvasāmye 'pyagnereva svātantryaṃ nānyeṣāmiti niyamābhyupagamādityata āha - niyameti // jīvatvasāmyepyagnereva svātantryaṃ nānyeṣāmiti niyame pramāṇābhāvādityarthaḥ / ato 'gneḥ svātantryāyogātsusthaivānavasthitiriti bhāvaḥ / nanvastvagnerasvātantryaṃ, tathāpi tatprerakasyeśvarasya svātantryasambhavānnānavasthetyata āha - anīśvaretir / iśvaraṃ jagatprerakatvena yo 'pekṣate 'bhyupaiti sar iśvarāpekṣaḥ, sa na bhavatītyanīśvarāpekṣaḥ, tasya bhāvastattvaṃ tasmādityarthaḥ / pūrvavādina iti śeṣaḥ / hetusamuccaye caśabdaḥ / evaṃ vā - nanu paratantratvasāmye 'pi jīvānāṃ jīvāntaraniyāmakatvātkathaṃ tadasambhava ityata āha - anīśvareti / vyākhyānaṃ pūrvavat / tathā ca - yathāsmatpakṣe sati rājñi maṇḍaleśe prajānāṃ rājaśaktyā niyamyaniyāmakabhāvavart iśvaraśaktyā jīvānāṃ jīvāntaraniyāmakatvasambhavaḥ, na tathā parapakṣe sambhavati, pareṇar iśvarānabhyupagamāditi bhāvaḥ / idaṃ ca vākyadvayasya yojanādvayam / ṭīkāyāṃ tattvapradīpoktamevoktam / uktaṃ hi tattvapradīpe - niyamapramāṇābhāvo 'nīśvarāpekṣatvaṃ cetyubhau ubhayatra heturiti / 'ubhayatra'; anavasthityasambhavayorityarthaḥ / // iti antarādhikaraṇam // 4 //



______________________________________________________________

// 5. antaryāmyādhikaraṇam //

__________

BBsBh_1,2.5.1:
'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya
pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ';
(bṛ. 5-7-3.) ityādi antaryāmyucyate /


BBsBhDīp_1,2.5.1:
atrādhikaraṇe 'ntaḥsthatvarūpabhāvasahitaṃ niyamanakriyātmakaṃ liṅgaṃ brahmaṇi samanvīyate / viṣayavākyodāharaṇapūrvakaṃ viṣayaṃ darśayati - ya iti // ityādīti prathamā saptamyarthe / tṛtīyārthe vā / 'saptasu prathamā'; iti sūtrāt / 'kriyāviśeṣaṇaṃ vā'; iti tattvapradīpokteḥ 'ityādinā'; iti pāṭhastadviruddhaḥ / vākye, vākyeneti vā śeṣaḥ/ 'yo 'psu tiṣṭhan'; 'yo bhūteṣu tiṣṭhan'; ityādikamādiśabdena gṛhyate / antaryāmītyanena viṣayo darśitaḥ / bṛhadāraṇyake uddālakaṃ prati yājñyavalkyenoktaṃ idaṃ vākyam / 'yaḥ pṛthivyāṃ'; pṛthuṃ viṣṇumūḍhvā vāti gacchatīti pṛthivī garuḍaḥ tasmin tiṣṭhan 'pṛthivyāḥ'; tadabhimānicetanāt 'antaro'; viviktaḥ / 'yaṃ ca pṛthivī'; tadabhimānī cetano na veda sākalyena / 'yasya ca pṛthivī'; tadvaśatvanimittāt śarīrabhūtā / na kevalaṃ tatra sthitimātraṃ, kintu 'yo 'ntaraḥ'; antaḥsthitvā bāhyaviṣayāpekṣāṃ vinā ramamāṇaḥ / svato nityatṛptaḥ -
bāhyāpekṣāṃ vinā yastu ramate so 'ntarassmṛtaḥ'; //
iti bṛhadbhāṣyokteḥ / yadvā -
atipriyatvācca harerantaratvamudāhṛtam //
iti tatraivokteḥ / 'preyaḥ putrāt'; ityādiśrutyā paramapreyorūpatvāt 'antaraḥ'; atipriyaḥ san 'pṛthivīṃ'; garuḍaṃ 'yamayati'; niyamayati / eṣaḥ 'te'; tava 'antaryāmyātmā'; niyāmakaḥ puruṣaḥ 'amṛtaḥ'; nitya iti śrutyarthaḥ / etena antaro vivikta iti ṭīkāyā bṛhadbhāṣyavirodho nirastaḥ / bṛhadbhāṣyasya 'ya ātmānam'; ityatrasthāntaraśabdaviṣayatvāt / ata eva na śrutau paunaruktyam / dvayorbhinnārthatvāt / pūrvapakṣī tvidaṃ vākyamanyaparaṃ manyate /


__________

BBsBh_1,2.5.2:
tatra ca 'etadamṛtam'; (chāṃ. 4-15.1.) ityuktamamṛtatvamucyate /
sa ca 'yasya pṛthivī śarīram'; ityādinā sarvātmakatvāt prakṛtistattajjīvo vā yuktaḥ /


BBsBhDīp_1,2.5.2:
pūrvādhikaraṇatadviṣayavākyasaṅgatiṃ darśayati - tatreti // iyamatra tattvapradīpoktā yojanā - 'yaḥ pṛthivyāṃ tiṣṭhan'; ityādivākyeṣvantaryāmyucyate / tatra tadvākyeṣveva tasminnevāntaryāmiṇi 'etadamṛtametadabhayam'; iti pūrvanayodāhṛtachāndogyavākye 'kṣipuruṣasyoktamamṛtatvaṃ 'eṣa ta ātmāntaryāmyamṛtaḥ'; ityanena ucyate iti / anena bṛhadāraṇyakoktāntaryāmiṇi viṣṇvanyatvākṣepamukhena taduktāmṛtatvasyāpyanyaniṣṭhatvaṃ sampādya tasya pūrvādhikaraṇoktākṣisthatvasya viṣṇutvasādhakatvākṣepātpūrveṇākṣepikī saṅgatiruktā bhavati / tataḥ kimityataḥ sayuktikaṃ pūrvapakṣayati - sa ceti / caśabdo hetusamuccaye / ādipadena 'yasyāpaḥ śarīram'; ityādeḥ saṅgrahaḥ / tacchabdasya vipariṇāmena hetuvākyena sambandhaḥ / ātmaśabdaḥ svarūpaśarīrobhayārthaḥ / tathā ca so 'ntaryāmī jaḍacetanobhayarūpā prakṛtiḥ pṛthivyāditattajjīvo vā yuktaḥ / kutaḥ? śrautaśarīraśabdasya idaṃ pūrvapakṣaśarīramityādāviva svarūpārthatvāt / jaḍaprakṛteśca sarvopādānatvena sarvātmakatvāt / citprakṛteśca sarvābhimānitvena sarvātmakatvāt pṛthivyādijīvasya pṛthivyādisarvaśarīratvāditi yojanā /


__________

BBsBh_1,2.5.3:
na hi viṣṇoḥ pṛthivyādiśarīratvamaṅgīkriyate iti /

BBsBhDīp_1,2.5.3:
nanu yathā prakṛtyādiliṅgena teṣāmantaryāmitvaṃ tathā amṛtatvaliṅgena viṣṇostatkiṃ na syādityata āha - na hīti // pṛthivyādi śarīraṃ yasya sa tathoktaḥ, tasya bhāvastattvaṃ tvapratyayāpāṭhe tvanvayaḥ ṛjuḥ / aṅgīkriyate / siddhāntineti śeṣaḥ / tasya pṛthivyādijaḍabhinnaciccharīratvāditi hiśabdābhiprāyaḥ / tathā ca - saiddhāntikaliṅgāpekṣayā pūrvapakṣaliṅgasya niravakāśatayā balavattvādanena tasya bādhānnāntaryāmī viṣṇuriti bhāvaḥ /


__________

BBsBh_1,2.5.4:
ata āha -
sū - oṃ//

antaryāmyadhidaivādiṣu taddharmavyapadeśāt | BBs_1,2.18 |
// oṃ//
'yaṃ pṛthivī na veda, yaḥ pṛthivyā antaraḥ'; (bṛ. 5-7-3.) ityādinā
adhidaivādiṣu taddharmavyapadeśāt viṣṇurevāntaryāmī /


BBsBhDīp_1,2.5.4:
siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // ityādinā vākyena iti śeṣaḥ / tatra yadyapi sautravyapadeśapadena abhipretaṃ 'yaṃ pṛthivī na veda yaḥ pṛthivīmantaro yamayati'; iti vākyamevodāhartavyam / atroktāntaratvasyaiva sautradharmaśabdārthatvāt, na tu 'pṛthivyāmantaraḥ'; iti vākyam / atrātyantaraśabdasya viviktārthatvena taduktārthasyāhetutvāt / tathā ca tadudāharaṇaṃ na prakṛtopayuktam / tathāpi tatpratīkatvenodāhṛtamityadoṣaḥ / ādiśabdena prakaraṇatrayavākyaṃ gṛhyate / adhidaivādiṣu / prakaraṇeṣviti śeṣaḥ / prakaraṇaṃ nāma ekaprameyapratipādakānekavākyāni / tatra 'yaḥ pṛthivyāṃ tiṣṭhan'; ityadhidaivataprakaraṇam / 'yassarveṣu bhūteṣu tiṣṭhan'; ityādibhūtaprakaraṇam / 'yaḥ prāṇe tiṣṭhan'; ityadhyātmaprakaraṇam / sūtre bhāṣye cādhidaivetyuktyā pṛthivyādīnāṃ jaḍatvena tadaviditatvaṃ sarvasyāpi sambhavatīti śaṅkā vāritā / atroktānāṃ pṛthivyādīnāṃ adhidaivatvena cetanatvāt 'prāṇe'; iti śrutau prāṇaśabdaḥ prāṇavāyudevatāparaḥ, saiva prameyadīparītyā prāṇendriyadevatā / adhidaivādiṣvityanekaprakaraṇagrahaṇena na kevalamekatra taddharmoktiḥ, kintu - bahuṣu sthaleṣviti sūcitam / anuvṛttasya tattvityasyārthamāha - viṣṇureveti / tadityasya napuṃsakatve 'pi antaryāmītyuddeśyasamarpakasautrapadānusāreṇa viṣṇureveti vyākhyātam / anena 'eṣa ta ātmā'; (bṛ. 5-7-3.) ityuktāntaryāmī sa viṣṇureva / kutaḥ? adhidaivādiṣu prakaraṇeṣu 'taddharmavyapadeśāt'; tasya viṣṇoḥ dharmasya aviditatvāntaratvādeḥ 'yaṃ pṛthivī na veda'; ityādinoktatvāditi sūtrārtha ukto bhavati /


__________

BBsBh_1,2.5.5:
sa hi 'na te viṣṇo jāyamāno na jātaḥ'; (ṛ. 7-99-2.)
'sa yo 'to 'śruto 'gato 'mato 'nato 'dṛṣṭo 'vijñāto 'nādiṣṭaḥ sarveṣāṃ
bhūtānāmantarapuruṣaḥ'; (ai.ā. 3-2-4.) ityādināvidito 'ntaraśca // 18 //


BBsBhDīp_1,2.5.5:
aviditatvādeḥ kuto viṣṇudharmatvamityata āha - sa hīti // 'saḥ'; viṣṇuḥ / 'ityādinā'; vākyeneti śeṣaḥ / ādipadena 'divyo deva eko nārāyaṇaḥ'; (subāla. 7.) ityupakramya 'yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaraḥ sañcaran yaṃ pṛthivī na veda eṣa sarvabhūtāntarātmā apahatapāpmā divyo deva eko nārāyaṇaḥ'; ityupasaṃhṛtyādhītaṃ śrutyantaraṃ gṛhyate / 'aviditaḥ'; sākalyenājñātaḥ 'antaraḥ'; antassthitvā ramaṇakṛtprasiddha iti śeṣaḥ / ca samuccaye / 'na te'; iti vākyaṃ ca te devamahimnaḥ paramantaṃ mahimānaṃ śrotrādinā nāpa iti prakṛtānuguṇyena sarvatrādhikaraṇe vyākhyātam / 'saḥ'; iti vākyamapi tatraiva vyākṛtam /


__________

BBsBh_1,2.5.6:
sū - oṃ//
na ca smārtamataddharmābhilāpāt | BBs_1,2.19 |
// oṃ//
triguṇatvādipradhānadharmānukterna smṛtyuktaṃ pradhānamantaryāmī // 19 //


BBsBhDīp_1,2.5.6:
evaṃ niravakāśaliṅgena viṣṇorantaryāmitvaṃ samarthya yaduktaṃ pūrvapakṣiṇā prakṛtyāderantaryāmitvaṃ tatprakṛtijīvasādhāraṇaṃ yuktyā nirākurvatsūtramupanyasyati - na ceti // atra 'ataddharmābhilāpāt'; ityetat 'atacchabdāt'; itivadavyayībhāvasamāsarūpam / ata eva avyayamityāśayenāniyamābhiprāyeṇādau hetuvākyaṃ vyākhyāti - triguṇatvādīti / sattvādirūpāstrayo guṇā yasya kāryabhūtāstattriguṇaṃ, tasya bhāvastriguṇatvaṃ tadādiryeṣāṃ te tathoktāḥ, pradhānasya prakṛterdharmāḥ, triguṇatvādayaścate pradhānadharmāśca te jaḍatvasaṃsāritvādīnāṃ grahaṇam / pradhānapadaṃ jīvasyāpyupalakṣakam / ādiśabdo vātra saṃyojyaḥ / sādhyadharmapratiyoginirdeśāya pūrvapakṣe yuktisūcanāya ca prayuktaṃ smārtamityedvyācaṣṭe - smṛtyuktamiti / pṛthivyādyātmakatayā kāpilasmṛtipratipāditamityarthaḥ / smṛtyuktamevaitanna śrutyuktamiti jñāpanāyedam / paryavasitārthamāha - pradhānamiti / jīvasyāpyupalakṣakamidam / śārīraśceti vakṣyamāṇasyātrāpyanvayo darśitaḥ / antaryāmiṇo 'nyarūpatvaniṣedhāya pravṛtte sūtre 'pekṣitaṃ sādhyadharmiṇaṃ darśayati - antaryāmīti / antaryāmī na pradhānamiti yojanā / na pradhānamantaryāmītyanena sautracaśabdaḥ antaryāmī viṣṇureva na tu pradhānamiti tuśabdārthaḥ / sa ca na śārīra ityādāviva parapakṣaniṣedhamātraṃ na kriyate, kintu, svapakṣavidhirapīti parapakṣaniṣedhasya svapakṣavidhipūrvakatvarūpaviśeṣārtha iti sūcitaṃ bhavati / anenāntaryāmī viṣṇureva, na tu smārtaṃ pṛthivyādyātmakatayā smṛtau pratipāditaṃ pradhānam / śārīro jīvaḥ / kutaḥ? atra 'ataddharmābhilāpāt'; triguṇatvasaṃsāritvādirūpapradhānajīvadharmoktyabhāvāditi sūtravṛttirdarśitābhavati / tattvapradīpe tu - nañastadviruddhārthatvamāśrityātmatvāmṛtatvādṛṣṭatvadraṣṭṛtvādyataddharmābhilāpācca iti hetuvākyasya vṛttyantaramapi darśitam/


__________

BBsBh_1,2.5.7:
sū - oṃ//
śārīraścobhaye 'pi hi bhedenainamadhīyate | BBs_1,2.20 |
// oṃ//
'ya ātmani tiṣṭhannātmano 'ntaro yamātmāna veda yasyātmā śarīraṃ ya ātmānamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ';
(bṛ.mādhyandinapāṭhaḥ) 'yo vijñāne tiṣṭhan vijñānādantaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīram'; (bṛ. 5-7-22.) ityubhaye 'pi hi śākhino bhedenainaṃ jīvamadhīyate /


BBsBhDīp_1,2.5.7:
yajjīvo 'ntaryāmītyuktam / tatsādhakābhāvena nirastamapi punarbādhakākhyaviśeṣayuktyā nirākurvatsūtramupanyasya vyācaṣṭe - śārīra iti // ityabhidhīyate ityanvayaḥ / ubhaye ityasya viśeṣyapadaṃ darśayati - śākhina iti / kāṇvā mādhyandināścetyarthaḥ / ātmano 'ntara iti mādhyandināḥ vijñānādantara iti kāṇvāḥ / apiśabdaḥ śākhāsamuccaye / antaryāmiṇaḥ iti vipariṇatamatrānuvartate / enamityanūdyajīvamiti vyākhyātam / ato na śārīraścāntaryāmīti śeṣaḥ / tena sautracaśabdo nañaḥ samākarṣakaḥ / na kevalaṃ na smārtaṃ, kintu śārīraśceti samuccaye 'pītyuktaṃ bhavati / tattvapradīpe tu - citprakṛterapyatra pūrvapakṣaviṣayatāmāśritya śrībhūdurgārūpāyāḥ tasyāḥ 'yastejasi tiṣṭhan'; (bṛ. 5-7-14.) 'yastamasi tiṣṭhan'; (bṛ. 5-7-13.) ityādyantaryāmiṇaḥ sakāśādbhedenādhyayanānna sāpyantaryāmīti samuccayārthaścaśabda ityuktam / anena 'hi'; yasmāt 'ubhaye 'pi'; śākhinaḥ 'enaṃ'; jīvamantaryāmiṇaḥ sakāśādbhedena 'adhīyate'; āmananti / tasmādbādhakānnāntaryāmī 'śārīraḥ'; śarīrābhimānī jīva iti sūtrārtha ukto bhavati / śrutau 'yaḥ pṛthivyāḥ'; iti vākyasyāditve 'pi tadvihāyātmavijñānavākyayoścetanaparatvenobhayaparatvādaikārthyācca te evātrobhayakartṛkabhedādhyayanatayodāhṛte / 'ātmano'; jīvāt 'antaro'; viviktaḥ / evaṃ vijñānaśabdo 'pi 'ya ātmani'; iti śrutisamākhyānājjīvasāmānyaparaḥ / yadyapi bṛhadbhāṣye ātmādiśabdasya caturmukhākhyajīvaparatayā vyākhyātatvādidaṃ sūtraṃ jīvaviśeṣasya yogino 'ntaryāmitvanirāsakamiti / ata eva tattvapradīpe yogino 'ntaryāmitvaṃ nirākarotītyuktam / tathāpi yadā sarvajīvābhimānicaturmukhādapi tanniyāmakatvādinā bhinno 'ntaryāmī tadā kimu tadabhimanyamānasarvajīvāditi kaimutyadyotanāya tatra tathoktiriti candrikāyāmuktatvājjīvasāmānyāntaryāmitvaniṣedhaparatayā pravṛttāyā etatsūtraṭīkāyāḥ bṛhadbhāṣyatattvapradīpavirodhaḥ /


__________

BBsBh_1,2.5.8:
śāryate nityamevāsmādviṣṇostu jagadīdṛśam /
ramate ca parohyasmin śarīraṃ tasya tajjagat /
iti vacanānna śarīratvavirodhaḥ // 20 //
// iti antaryāmyadhikaraṇam // 5 //


BBsBhDīp_1,2.5.8:
nanu na viṣṇorantaryāmitvaṃ yuktam / pṛthivyādiśarīratvasya pradhānadharmasyātrokteḥ tasya viṣṇāvasambhavāt / kathaṃ pradhānadharmānuktiḥ pṛthivyādiśarīratvasyaiva taddharmatvādityata āha - śīryata iti // tuśabdo 'vadhāraṇe / tathā ca 'hi'; yasmārt 'idṛśaṃ'; vartamānajagatsadṛśaṃ kālatrayābādhyaṃ vā 'jagat'; pṛthivyādi asmāt viṣṇoreva 'nityaṃ'; niyataṃ pratikalpaṃ 'śīryate'; naśyati / ātmādicetanānāmapi dehadvārā śīryatā satyaiva / yasmācca 'paraḥ'; paramātmā 'asmin'; jagati sthitassan ramate 'tat'; tasmādeva 'tasya'; viṣṇoḥ 'jagat'; pṛthivyādikaṃ śarīramucyate, na rūḍhyetyarthaḥ / 'na śarīratvāvirodhaḥ'; iti / na pṛthivyādiśarīratvavirodha ityarthaḥ / viṣṇvantaryāmitāyā ataddharmābhilāpokterveti śeṣaḥ / viṣṇoḥ pṛthivyādyātmakatvataccharīratvābhyāṃ pṛthivyādiśarīratvānupapattāvapi śarīraśabdasya pṛthivyādiṣu yogavṛttimāśritya tasmin pṛthivyādiśarīratvavyapadeśopapatteritaratra tadanupapatteriti bhāvaḥ / yattu bṛhadāraṇyabhāṣye -
pṛthivyādyā devatāstu dehavadyadvaśatvataḥ /
śarīramiti cocyante yasya viṣṇoḥ mahātmanaḥ //
iti pramāṇānusāreṇa pṛthivyāderbrahmaśarīratvaṃ gauṇamityuktam / tatpurāṇādiṣu prapañce brahmakāyatvādyuktisamarthanāyeti na tadvirodhaḥ // 5 //
// iti antaryāmyadhikaraṇam // 5 //



______________________________________________________________


// 6. adṛśyatvādhikaraṇam //

__________

BBsBh_1,2.6.1:
adṛśyatvādiguṇā viṣṇoruktāḥ /

BBsBhDīp_1,2.6.1:
atrādhikaraṇe dṛśyatvādyābhāvākhyaliṅgaṃ brahmaṇi samanvīyate / pūrvādhikaraṇatadviṣayasaṅgativiṣayavākyodāharaṇapūrvakaṃ viṣayasaṃśayau sayuktikaṃ pūrvapakṣaṃ ca sūcayati - adṛśyatvādīti/ 'guṇāḥ'; śubhadharmāḥ / ādipadenānātmyādigrahaṇam / uktā iti / ānandamayasya 'adṛśye'; iti vākyeneti śeṣaḥ / upalakṣaṇametat / antaḥsthasya 'na vijānanti'; (tai.ā. 3-11) ityanena sarvagatasya 'sa yo 'to 'śrutaḥ'; (ai.ā. 3-2-4.) ityanena antaryāmiṇo 'yaṃ pṛthivī na veda'; (bṛ. 5-7-3.) ityavyavahitapūrvādhikaraṇodāhṛtavākyena cetyapi draṣṭavyam /


__________

BBsBh_1,2.6.2:
tatra 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam /
nityaṃ vibhuṃ sarvagataṃ tadavyayaṃ tadbhūtayoniṃ paripaśyanti
dhīrāḥ'; // (muṃ. 1-1-6.) ityuktvā -


BBsBhDīp_1,2.6.2:
uktā ityāvartate / 'uktvā'; ityanantaram āmnāta iti śeṣaḥ / tena ktvāpratyayopapattiḥ / candrikāyāṃ tu - ityuktvā pratīyata iti bhāṣye kriyayoḥ samānakartṛkatvābhāve 'pi ktvāpratyayo 'yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate'; itivaddraṣṭavyamityukterapyayamevābhiprāyaḥ / para itītyanantaraṃ vākya iti śeṣaḥ / 'tasmācca'; iti padadvayaṃ bhāṣyakārīyam / tathocetthaṃ yojanā - pūrvaṃ ye adṛśyatvādiguṇā viṣṇoruktāste yatra kasyacidakṣarasyoktāstatrātharvaṇe 'dṛśyatvādiguṇakākṣaraviṣaye 'yattadadreśyamagrāhyam'; ityādyuktvā tathā tatraiva 'yathorṇanābhiḥ'; ityādi 'viśvam'; ityantaṃ vākyaṃ coktvā paṭhitvā anantaramāmnāte -
divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ /
aprāṇo hyamanāḥ śubhrohyakṣarātparataḥ paraḥ //
iti uttaravākye 'tasmādakṣarāt'; prakṛtādakṣarādapi 'paraḥ'; uttamaḥ 'pratīyate'; pratipādyatayā jñāyata iti / anena pūrvoktādṛśyatvasya viṣṇvanyaniṣṭatvākṣepātpūrveṇānandamayādyadhikaraṇena asyākṣepikī saṅgatiḥ / adṛśyatvādirūpo viṣayaḥ / kiṃ viṣṇoranyasya veti sandehaḥ / na viṣṇoradṛśyatvādīti pūrvaḥ pakṣaḥ / adṛśyatvādiviśiṣṭe 'akṣarātsambhavati'; ityakṣaraśabdaśravaṇāttasya ca tatparatvoktyā viṣṇoḥ niravakāśatvāditi pūrvapakṣayuktiśca sūcitā bhavatīti / śrutyarthastu - 'yat'; paravidyāgamyamakṣaraṃ 'tadadreśyaṃ'; dṛśyaśabditacakṣurādijñeyabhinnam / 'agrāhyaṃ'; manogrāhyabhinnam / 'agotraṃ'; na vidyate gotrādikaṃ yasya taddhi tathocyate iti sudhoktervaśiṣṭhādigotrahīnam / 'avarṇaṃ'; prākṛtaśuklādivarṇahīnam / adṛśyatvādiśabdairdṛśyādyanyonyābhāvābhidhīyate iti sudhokteḥ gotravarṇabhinnatvaṃ cārthaḥ / yat 'acakṣuḥśrotraṃ'; prākṛtajñānendriyādiśūnyam / tat 'apāṇipādaṃ'; prākṛtakarmendriyaśūnyaṃ 'nityaṃ'; svarūpanāśarahitaṃ 'vibhuṃ'; samarthaṃ 'sarvagataṃ'; vyāptaṃ 'susukṣmam'; atyantāvyaktaṃ 'yadbhūtayoniṃ'; 'dhīrāḥ'; jñāninaḥ paripaśyanti 'tadakṣaram'; avyayaṃ dehato nāśaśūnyamiti / atra tacchabdasya sarvatrānvayāya trirgrahaṇam / bhūtayonipadaṃ ca sattarkadīpāvalyāṃ bhūtānām ākāśādīnāṃ brahmādicetanānāṃ vā keṣāṃcit strīvyavadhānena vinā svasvadehādevotpādakamiti vyākhyātam / dhīrā ityanenādṛśyatvadṛśyatvayorvirodhaḥ parihṛtaḥ /


__________

BBsBh_1,2.6.3:
yathorṇanābhissṛjate gṛhṇate ca
yathā pṛthivyāmoṣadhayaḥ sambhavanti /
yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam / (muṃ.1-1-7.)
ityuktvā tasmācca 'akṣarātparataḥ paraḥ'; (muṃ. 2-1-2.)
iti paraḥ pratīyate -


BBsBhDīp_1,2.6.3:
etadeva dṛṣṭāntoktyā spaṣṭayati - yatheti // 'yathorṇanābhiḥ'; tantuvāyaḥ 'sṛjate'; svopabhuktavastūni tantvātmanā pariṇatāni svadehānniṣkāsayati / 'gṛhṇate'; cakrādyākāratayā bahirniṣkāsitaṃ vastu punarantaḥ svodare gṛhṇāti / tathā viśvaṃ pralaye nigīrṇaṃ sṛṣṭau akṣarātsambhavati / dṛṣṭāntāntaramāha - yatheti / 'oṣadhayaḥ'; aṅkurādayaḥ / dṛṣṭāntāntaramāha - yatheti / 'sato'; jīvavataḥ puruṣāccharīrāt śirasthāḥ keśāḥ, anyāni lomāni tāni / 'iha'; loke 'viśvaṃ'; nānāvidhakāryaṃ 'sambhavati'; jāyate ityarthaḥ / atra brahmaṇo bhūtakāraṇatvaṃ tatkartṛtvarūpaṃ na tūpādānatvamiti vaktumādyo dṛṣṭāntaḥ / aṅkurādijanane pṛthivī bījamiva viśvasṛṣṭau brahma tatkarmāpekṣata iti vaktuṃ dvitīyaḥ / anāyāsena sṛṣṭiriti vaktuṃ tṛtīyaḥ / divya ityādivākyaṃ tu 'divyaḥ'; adbhutaḥ 'amūrto'; niyataparicchinnaparimāṇarahitaḥ / kintu bāhya ābhyantaraśca / aprāṇo hyamanā iti padābhyāṃ ṣoḍaśakalārāhityamucyate / 'śubhraḥ'; śuddhaḥ jaḍāt 'parataḥ akṣarāt'; citprakṛteḥ para iti karmanirṇayaṭīkāyāṃ vyākhyātam/


__________

BBsBh_1,2.6.4:
ato bravīti -
sū - oṃ//

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |
// oṃ//

BBsBhDīp_1,2.6.4:
siddhāntayatsūtramavatārayati - ata iti // itisaṅgatisambhavāt iti śaṅkāsadbhāvācca taduttararūpaṃ sūtramabravīdbādarāyaṇaḥ ityarthaḥ / tatsūtraṃ paṭhati - adṛśyatvādīti //



__________

BBsBh_1,2.6.5:
pṛthivyādidṛṣṭāntamuktvā 'akṣarātsambhavatīha viśvam'; (muṃ. 1-1-7.) ityataḥ paraṃ tatparataḥ parābhidhānāt 'kūṭastho 'kṣara ucyate'; (bha.gī. 15-16.) iti smṛteśca prakṛteḥ prāptiḥ /

BBsBhDīp_1,2.6.5:
nanvadṛśyatvādikaṃ viṣṇorna cet - tarhi vākyasya nirviṣayatayā aprāmāṇyaṃ syāt ityataḥ pūrvapakṣaṃ viśadayati - pṛthivyādīti // śrutāvūrṇanābhidṛṣṭāntasya prāthamye 'pi tatra sṛjata ityanena kartṛtvamātrapratīteḥ pūrvapakṣānukūlasyopādānatayā jagatkāraṇatvasyāpratīteḥ taṃ parityajya pṛthivyādītyuktam / caḥ samuccaye / tathācetthaṃ yojanā - pṛthivyādidṛṣṭāntamuktvā anantaramuktāt 'akṣarātsaṃbhavatīha viśvam'; ityato vākyāt 'param'; anantaramadhītena 'akṣarātparataḥ paraḥ'; iti vākyena 'tatparataḥ'; tasmātkāraṇībhūtādakṣarātparataḥ parasyottamasyoktatvāt, tathā 'kūṭastho 'kṣara ucyate'; iti smṛteśca jaḍaprakṛteścitprakṛteścādṛśyatvādiprāptiriti / atrāyaṃ vivekaḥ - yadā jaḍaprakṛteḥ pūrvapakṣaviṣayatā tadākṣaraśabdastatparo hetuḥ tatparataḥ parābhidhānaṃ ca / tasya niravakāśatve akṣarātparata iti ca vyadhikaraṇe pañcamyau / yadā ca citprakṛtestadākṣaraśabdastatparohetuḥ / samānādhikaraṇe pañcamyau / smṛteścetyapi heturiti / smṛtiścātrādhikaraṇe vyākhyātā /


__________

BBsBh_1,2.6.6:
brahmaśabdāttatparataḥ parābhidhānādeva ca hiraṇyagarbhasya /

BBsBhDīp_1,2.6.6:
pūrvapakṣāntaraṃ vakti - brahmaśabdāditi // 'sa brahmavidyām'; ityādau śrutabrahmaśabdādityarthaḥ / brahmaśabdo viṣṇāveva mukhya iti tasyaiva sādhako netarasyetyato hetvantaramāha - parata iti // vyadhikaraṇe pañcamyau / tathā ca - hiraṇyagarbhākhyādakṣarāt 'parataḥ'; śrītattvātparasya viṣṇorabhidhānādityarthaḥ / evaśabdena hetorniravakāśatvaṃ nātra hetvantaraṃ gaveṣaṇīyamiti sūcayati / hiraṇyagarbhasya prāptirityanvayaḥ / upalakṣaṇametat / 'kartāramīśam'; itīśaśabdaśravaṇāt rudrasya vā adṛśyatvādiprāptiriti vakṣyamāṇamatrāpi draṣṭavyam / asmin pakṣer iśaśabdasya viṣṇau sāvakāśatvaśaṅkāyāmanantaraṃ tatparataḥ parābhidhānādityapi yojyam / atrāpi vyadhikaraṇe pañcamyau /


__________

BBsBh_1,2.6.7:
'tamevaṃ vidvānamṛta iha bhavati'; (tai.ā. 3-12-7.) tatkarma haritoṣaṃ yatsā vidyā tanmatiryayā /
atha dve vāva vidye veditavye parācaivāparā ca /
tatra ye vedā yānyaṅgāni yānyupāṅgāni yāni pratyaṅgāni sāparā /
atha parā yayā sa harirveditavyo yo 'sāvadṛśyo nirguṇaḥ paraḥ paramātmā () ityādinā taddharmatvenāvagataparavidyāviṣayatvokterviṣṇurevādṛśyatvādiguṇakaḥ // 21 //


BBsBhDīp_1,2.6.7:
evaṃ prāptaṃ pūrvapakṣaṃ pratikṣeptuṃ sūtraṃ vyācaṣṭe - tamevamiti // 'tamevam'; ityekaṃ śrutivākyam / 'tat'; ityaparaṃ smṛtivākyam / 'atha'; ityanyacchrutivākyam / ādipadena 'tadetadbrahma'; (bṛ.4-5-19.) 'tripādasyāmṛtam'; (ṛ. 10-90-3.) ityādikaṃ gṛhyate / tasya viṣṇordharmastaddharmaḥ tasya bhāvasatattvaṃ teneti vigrahaḥ / prakāre tṛtīyā / avagatatvaṃ prasiddhatvaṃ viṣayatvaviśeṣaṇam / amṛtatvāderupalakṣakametat / atreti śeṣaḥ / sūtre 'nuvṛttasya tattvityasyārtho viṣṇureveti atrādṛśyatvaṃ dṛśyabhinnatvam / tacca svarūpam, na tu gotrādyatyantābhāvavadbrahmabhinnam / tatra tadvattvaṃ brahmasvarūpamiti viśeṣaṃ vaktum adṛśyatvādayo guṇā yasyeti bahuvrīhitvaṃ ca sūcayituṃ śubhadharmārthakaguṇaśabdaprayogaḥ kapratyayaśca / tathācetthaṃ sūtrabhāṣyayojanā - adṛśyatvādiguṇakastattu viṣṇureva / kutaḥ? atra prakaraṇe 'atha parā yayā tadakṣaramadhigamyate'; (muṃ. 1-1-5.) 'tadetadakṣaraṃ brahma'; (muṃ. 2-2-2.) 'puruṣa evedaṃ viśvaṃ karma tapobrahma parāmṛtam'; (muṃ. 2-1-10.) iti vākyeṣu tasyādṛśyatvādiguṇakasya paravidyāviṣayatvarūpadharmokteḥ / na ca tasya paravidyāviṣayatvoktāvapi kuto viṣṇutvamiti vācyam / yatastat 'tamevam'; ityādinā taddharmatvenāvagatamiti / atra 'tamevam'; iti śrutau mokṣasādhanajñānaviṣayatvoktyā viṣṇoḥ paravidyāviṣayatvamuktaṃ bhavati / mokṣasādhanavidyāyā eva paravidyātvāt / tatkarmeti smṛtāvapi yaddharituṣṭikaraṃ tadeva karma / yayā 'tanmatiḥ'; hareḥ jñānaṃ bhavati, saiva vidyetyuktatvena tasya paravidyāviṣayatvamucyate / 'dve vidye veditavye'; (muṃ. 1-1-4.) ityatrāpi viṣṇoḥ paravidyāviṣayatvamucyate iti na hetuviśeṣaṇāsiddhiḥ / atheti prakaraṇārambhe / vāvetyavadhāraṇe / cau parasparasamuccaye / tathā ca parā cāparā ca dve vidye jñātavye / 'tatra'; parāparayormadhye 'ye vedāḥ'; ṛgādyāḥ yāni śikṣādiṣaḍaṅgāni 'yānyupāṅgāni'; āyurvedagāndharvādīni / 'yāni pratyaṅgāni'; śiṣṭāḥ kalā vidyāḥ sāparā / athetyarthāntare / yo 'sau 'adṛśyo'; dṛśyādanyo 'nirguṇaḥ'; sattvādihīnaḥ 'paro'; vilakṣaṇaḥ 'paramātmā'; svottamo vyāptaḥ sa hariryayā veditavyaḥ sā ṛgādirūpaiva pareti śrutyarthaḥ / yathaikasya karmaṇaḥ sakāmatvaniṣkāmatvarūpopādhibhedāt pravṛttinivṛttapadoditatvaṃ tathā viṣṇuviṣayakatvakarmādiviṣayakatvarūpopādhibhedādṛgādīnām eva parāparavidyātvopapattiriti bhāvaḥ / na cānuvyākhyāne brahmasūtrasya paravidyātvoktivirodhaḥ / anugrāhyatayā ṛgādīnāmanugrāhakatayā brahmasūtrasya ca paravidyātvopapatteḥ /


__________

BBsBh_1,2.6.8:
sū - oṃ//
viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |
// oṃ//


BBsBhDīp_1,2.6.8:
taduktaṃ prakṛtiviriñcayoradṛśyatvādiguṇakatvamiti tatsiddhāntahetoḥ parapakṣanirāse 'pi vyāpārāt taddharmokterityanenoktasya paravidyāviṣayatvasya viṣṇoranyatra niravakāśatvānyathānupapattyā nirākṛtamapi viśeṣayuktyā nirākurvatsūtraṃ paṭhitvā vyācaṣṭe - viśeṣaṇeti // vyapadeśaśabda ubhayānvayītyāśayenobhayaśrutimāha - ya iti / 'bhedaḥ'; anyatvam / caśabdasya na kevalaṃ dharmokteḥ, arthāt kintu viśeṣaṇabhedavyapadeśābhyām iti samuccayārthatvasya spaṣṭatvānna tasyārtha uktaḥ / prakṛtiḥ viriñca ityanena itarā itaraśceti vigrahāśrayeṇetaraśabdārtho 'bhihitaḥ / ubhayatrādṛśyatvādiguṇaka ityanuṣajyate / prakṛtipakṣe liṅgavipariṇāmaḥ / tathā ca 'yassarvajñaḥ'; iti vākye tasyādṛśyatvādiguṇakasya 'viśeṣaṇāt'; sārvajñyādiviśeṣaṇokterna dṛśyatvādiguṇā jaḍaprakṛtiḥ / evaṃ 'tasmāt'; iti vākye viriñcasya tasmādakṣarājjanyatvarūpabhedakadharmoktyā bhedavyapadeśānnādṛśyatvādiguṇo viriñca iti yojanā /


__________

BBsBh_1,2.6.9:
'yassarvajñassarvavidyasya jñānamayaṃ tapaḥ'; (muṃ. 1-1-9.) iti viśeṣaṇānna prakṛtiḥ / 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate'; (muṃ. 1-1-9.) iti bhedavyapadeśānna viriñcaḥ /


BBsBhDīp_1,2.6.9:
ātharvaṇe 'yaḥ sarvajñaḥ sarvavit'; ityataḥ pūrvavākye 'tapasā cīyate brahma'; (muṃ 1-1-8.) ityatra parabrahmatapasā sambadhyata ityuktam / tat tapaśśabdasyālocanārthatayājñānapratītau tannirāsāya 'yasya jñānamayaṃ tapaḥ'; iti vākyāntaraṃ pravṛttam / tasya yasya 'tapaḥ'; ālocanakriyā 'jñānamayaṃ'; tadātmakameva na saṃśayādyātmakamityarthaḥ / kutastapasaḥ santāpānyapūrṇayathārthajñānātmakatvamityākāṅkṣāyāṃ tasya sarvajñatvādāptakāmatvāditi hetupradarśanāya 'yassarvajñaḥ'; iti pūrvavākyopanyāsaḥ / tadarthastu - 'yassarvajñaḥ'; sarvaviṣayakasāmānyajñānavān 'sarvavit'; sarvaviṣayakaviśeṣajñānavāṃśca / sarvasya labdhā sarvakāmaḥ sarvotpādakoveti / tattvapradīpe tu - vidasattāyāmiti dhātuvyākhyānāt sarvatra vidyate iti sarvavidityuktam / 'yasya yaḥ'; iti yacchabdadvayasya 'tasmāt'; akṣarāt 'etadbrahma'; caturmukhākhyaṃ 'nāma rūpamannaṃ'; tadabhimānidaivataṃ cotpadyata iti uttaravākyagatatacchabdenānvayaḥ /


__________

BBsBh_1,2.6.10:
aparaṃ tvakṣaraṃ yā sā prakṛtirjaḍarūpikā /
śrīḥ parā prakṛtiḥ proktā cetanā viṣṇusaṃśrayā //
tāmakṣaraṃ paraṃ prāhuḥ parataḥ paramakṣaram /
harimevākhilaguṇamakṣaratrayamīritam //
iti skānde tryakṣarābhidhānādakṣarātparataḥ para ityapi viśeṣaṇameva /



BBsBhDīp_1,2.6.10:
nanu na viṣṇoradṛśyatvādiguṇakatvaṃ, parataḥ parābhidhānenākṣaraśruteḥ tatra niravakāśatvādityato viśeṣaṇabhedavyapadeśāditi sūtrakhaṇḍasyārthāntaramāha - aparamiti // tuśabdo 'vadhāraṇe / 'akṣaratrayam'; akṣarasya trayarm 'iritam'; akṣaraṃ trividhaṃ proktam iti yāvat / tisro vidhāḥ vyaktinirdeśapūrvakaṃ darśayati - aparamiti / yā yadaparamakṣaraṃ sā jaḍarūpikā prakṛtireva / yā yatparamakṣaraṃ 'proktā'; proktaṃ vṛddhaistāṃ tat yā viṣṇusaṃśrayā parā uttamā cetanā prakṛtiḥ śrīḥ lakṣmīḥ tāṃ prāhuḥ / yatparataḥ paramakṣaramīritaṃ tajjaḍaprakṛteḥ parāchrītattvādakhilaguṇaṃ harimeva prāhuriti smṛtyarthaḥ / iti skānde ityasya 'tryakṣarābhidhānāt'; akṣaratraividhyasyoktatvādityanenānvayaḥ / akṣarātparataḥ para ityapīti / itivākyoktamakṣarātparataḥ paratvaṃ viruddhamiti vācyam / 'aparam'; iti skānde tryakṣarābhidhānāt akṣarāntarātparādasyākṣarasya paratvopapatteriti yojanā / akṣaratrayābhidhānena akṣarātparataḥ para ityatra sāmānādhikaraṇyena vaiyadhikaraṇyena vā anvayo darśitaḥ / prameyadīpe tu - akṣarācchrītatvātparataḥ paro 'tyuttama iti tadbhāṣyadiśā śrutyartha uktaḥ / anenākṣarātparataḥ para ityapi tasyaiva viśeṣaṇaṃ, na tu anyasya / na cākṣarātparataḥ paratvaṃ viruddhamiti vācyam / bhedavyapadeśāt / 'akṣaratrayamīritam'; ityakṣarāṇāmavāntarabhedokteḥ pāṇḍavasyārjunasya svādhamakārtavīryārjunādiva akṣarātparādakṣarāntarādasyākṣarasya paratvopapattiriti sūtrakhaṇḍasyārthāntaramuktaṃ bhavati /


__________

BBsBh_1,2.6.11:
'juṣṭaṃ yadā paśyatyanyamīśasya mahimānamiti vītaśokaḥ';
(muṃ. 3-1-2.) iti bhedavyapadeśādīśapadaprāpto 'pi na rudraḥ // 22 //



BBsBhDīp_1,2.6.11:
nanu 'anyam'; itiśabdaśravaṇādadṛśyatvādiguṇako rudraḥ kiṃ na syāditi śaṅkottaratayāpi bhedavyapadeśānnetara iti sūtrāṃśaṃ vyācaṣṭe - juṣṭamiti // yadyapi tathāpītyarthe 'piśabdaḥ / rudro 'pīti samuccaye vā / na kevalaṃ pūrvahetoḥ, kintu bhedavyapadeśādapīti samuccaye vā / rudra itītaraśabdasyārthāntaroktiḥ / na cetaraśabdasya jaḍaprakṛtiviriñcarudraparatve dvivacanānupapattiriti vācyam / viriñcirudrayoścetanatvenaikīkṛtatvāt / tathā ca yadyapīśaśabdādrudro 'pyadṛśyatvādiguṇakatvena 'prāptaḥ'; pratītaḥ tathāpi 'juṣṭam'; iti vākye pravṛttaviṣṇvākhyākṣarasyeśaśabditarudrādanyatvavyapadeśādapi nādṛśyatvādiguṇako rudra iti yojanā / śrutistu - ānandamayādhikaraṇe vyākhyātā /


__________

BBsBh_1,2.6.12:
sū - oṃ//
rūponyāsācca | BBs_1,2.23 |
// oṃ//
'yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim'; (muṃ. 3-1-3.) iti /



BBsBhDīp_1,2.6.12:
yuktyantareṇa viṣṇorevādṛśyatvādiguṇakatvaṃ sādhayatsūtraṃ paṭhitvā tadupāttaśrutimevodāharati - rūpopanyāseti // iti rūpopanyāsādityanvayaḥ / sūtre caśabdo yuktisamuccaye / tathā ca - na kevalaṃ dharmokteḥ, kintvadṛśyatvādiguṇakasya 'yadā'; iti śrutau śuddharukmarūpokteścādṛśyatvādiguṇako viṣṇureveti yojanā / atra yadeti vākyasya 'tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti'; (muṃ. 3-1-3.) iti vākyaśeṣeṇānvayaḥ / paśyatīti paśyo draṣṭā jīvaḥ / yadā 'rukmavarṇaṃ'; śuddhahemavarṇaṃ 'brahmayoniṃ'; hiraṇyagarabhakāraṇaṃ, ata eva jagataḥ kartāraṃ 'puruṣaṃ'; pūrṇaṣaḍguṇam / 'svasyeśaṃ'; viṣṇuṃ 'paśyate'; paśyati tadāsau 'vidvān'; jīvanmuktaḥ 'puṇyapāpe'; aprārabdhe aniṣṭapuṇyaṃ pāpaṃ ca vidhūya 'nirañjanaḥ'; jñānottaravikarmakṛtāśucitvādidoṣarahitaḥ añjanākhyāvidyārahita iti sudhokterajñānarahito vā 'paramaṃ sāmyaṃ'; pūrṇānandatvādisāmyaṃ nirduḥkhatvādisāmyaṃ vā 'upaiti'; prāpnotīti śrutyarthaḥ / tattvodyotaṭīkāyāṃ tu iyaṃ śrutiḥ muktaparatayā vyākhyātā / paramamityetadabhivyaktamiti ca vyākhyātam /


__________

BBsBh_1,2.6.13:
'eko nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ / sa munirbhūtvā
samacintayat / tata ete vyajāyanta viśvo hiraṇyagarbho 'gniryamo varuṇarudrendrā iti / tasya haitasya paramasya nārāyaṇasya catvāri rūpāṇi śuklaṃ raktaṃ raukmaṃ kṛṣṇamiti / sa etānyetebhyo 'bhyacīkḷpat / vimiśrāṇi vyamiśrayat'; /



BBsBhDīp_1,2.6.13:
nanu brahmādīnāmapi rūpasadbhāvātkuto rūpopanyāsenāsya viṣṇutvaniścaya ityata āha - eka iti // 'idamagre'; ityupaskriyate / ata eva nyāyadīpikāyāṃ jagadādāvityuktam / hetyāsvādane / etebhya iti tādarthye caturthī / tathā ca idamasya jagato 'gre pralaye nārāyaṇaḥ 'ekaḥ'; svatantra āsīt / na tadā caturmukhaśaṅkarau, na svasvavyāpārāvāstām / 'saḥ'; viṣṇustadā 'muniḥ'; mananaśīlo maunī vā bhūtvā 'samacintayat'; ete jāyantāmiti dhyānarūpāṃ cintāmakarot / 'tataḥ'; tasya cintanādete vyajāyanta / ke te? yo 'viśvo'; vāyuḥ, yaśca hiraṇyagarbhaḥ, ye 'gnyādaya eta ityarthaḥ / tataḥ kimityata āha - 'tasya'; śrutyādiprasiddhasya 'etasya'; sarvajīvaśarīragasya 'paramasya'; sarvottamasya nārāyaṇasya 'rūpāṇi'; varṇāścatvāri bhavanti / kāni tāni? śuklādīni / kiñjātaḥ? 'saḥ'; nārāyaṇaḥ pūrvameva 'vimiśrāṇi'; svena miśrīkṛtāni rūpāṇi 'etebhyo'; vāyuprabhṛtyuktadevānāmarthe 'abhyacākḷpat'; kḷptānyakarot / tāni vimiśrāṇi punarapi 'vyamiśrayat'; mānuṣādau viśeṣeṇa miśrīcakāra yadvā - sa etāni rūpāṇi vyamiśrayat, vimiśrāṇi caitebhyo 'bhyacīkḷpadityarthaḥ / śuddhāni rūpāṇi tu svasyaivākaroditi bhāvaḥ / atrādyayojanā tattvapradīpaṭīkayoruktā / dvitīyā tu ṭīkāyāmiti dhyeyam /


__________

BBsBh_1,2.6.14:
ata etādṛgetadrūpamiti tasyaiva hi rūpāṇyabhidhīyante // 23 //
// iti adṛśyatvādhikaraṇam // 6 //



BBsBhDīp_1,2.6.14:
tataḥ kimityata āha - ata iti // ato miśrīkaraṇāt tadrūpaṃ tasya viṣṇo rūpam 'etādṛgeva'; śuddhaṃ śuklādisvarūpameva / na tu vāyvādirūpamiva miśramityarthaḥ / yadyapyatra 'tasya haitasya'; ityādikamevodāharaṇīyam, prakṛtopayuktatvāt, na tu 'eko nārāyaṇaḥ'; ityādikam / tathāpi 'etebhyaḥ'; ityasyārthasya pratyayārthaṃ tadaṃśodāharaṇaṃ kṛtam / itīti / 'hi'; yasmāt iti udāhṛtavākyena 'rūpāṇi'; śuddharaukmādirūpāṇi tasya viṣṇoreva abhidhīyante, netareṣāṃ, tasmānnāprayojakatā śaṅkayetyarthaḥ / anena sūtre sāmānyenoktatve 'pi rūpaśabdaḥ śuddharūpaparaḥ / taccānyatra nāsti / 'dhyeyaḥ sadā'; iti sūrye pratītamapi miśrameveti liṅgasyānyatra niravakāśatvamuktaṃ bhavati /
// iti adṛśyatvādhikaraṇam // 6 //



______________________________________________________________


// 7. vaiśvānarādhikaraṇam //


__________

BBsBh_1,2.7.1:
adṛśyatvādiguṇeṣu sarvagatatvaṃ 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste'; (chāṃ. 5-18-1.) iti vaiśvānarasyoktamiti //

BBsBhDīp_1,2.7.1:
atrādhikaraṇe pācakatvādyanekaliṅgasamanvayasiddhyarthaṃ brahmaṇi vaiśvānaranāmasamanvayaḥ kriyate / pūrvādhikaraṇasaṅagtiṃ viṣayavākyodāharaṇapūrvakaṃ viṣayādikaṃ sūcayati - adṛśyatvādīti // uktamityasyāvṛttiḥ śrutāviti śeṣaḥ / tathā ca - gatādhikaraṇodāhṛtamuṇḍakaśrutyuktādṛśyatvādiguṇeṣu madhye 'nityaṃ vibhuṃ sarvagatam'; (muṃ. 1-1-6.) ityanena yatsarvagatatvamuktaṃ tacchabdogaśrutau 'yastvetam'; ityanena vaiśvānarasyoktamiti yojanā / anena chandogaśrutisthavaiśvānaraśabdasyānyaniṣṭhatvākṣepamukhena pūrvoktasarvagatatvāderanyaniṣṭhatvākṣepātpūrveṇāsyākṣepikī saṅgatiruktā bhavati / vaiśvānaro viṣayaḥ, viṣṇuranyo veti sandehaśca sūcitaḥ / śrutyarthastu - 'yastu'; adhikārī 'prādeśamātraṃ'; dehahṛdaye tāvatparimāṇakam / tattvapradīparītyādhikāryapekṣayā prādeśamātramiti vā / 'abhivimānam'; abhito vigataṃ mānaṃ maryādā yasya taṃ, sarvagatam iti yāvat / 'ātmānam'; ātataguṇam 'etaṃ'; śarīrasthaṃ 'vaiśvānaraṃ'; tadākhyaviṣṇum 'evaṃ'; vakṣyamāṇarītyā upāste 'so 'nnamatti'; (chāṃ. 5-18-1.) svayogyabhogyamanubhavatīti /


__________

BBsBh_1,2.7.2:
ata āha -
sū - oṃ//

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |
// oṃ//
agnāviṣṇvoḥ sādhāraṇasya vaiśvānaraśabdasya viṣṇāveva prasiddhātmaśabdena viśeṣaṇādvaiśvānaro viṣṇureva // 24 //


BBsBhDīp_1,2.7.2:
siddhāntayatsūtramavatārayati - ata iti // sādhāraṇasyetyanantaramapīti śeṣaḥ / sādhāraṇyaṃ sāmyam / tatra śruternobhayatra prasiddhatvarūpaṃ, vaiśvānaraśabdasyānyatraiva prasiddhatvāt / kintu śruteḥ prasiddhato liṅgena sāmyarūpaṃ, tadapi niravakāśatvena prakāreṇa, vaiśvānaraśruteḥ viṣṇau prasiddhyabhāvena tatra niravakāśatvātpūrvoktasarvagatatvasyāpi viṣṇoranyatra niravakāśatvāt / tathā ca - yadyapi agnāviṣṇvoḥ pratijñāviṣayayoḥ satoḥ pūrvapakṣasādhakavaiśvānaraśabdo niravakāśatvena prakāreṇottarapakṣasādhakaliṅgasādhāraṇaḥ / śrutiliṅgayorniravakāśatvena sāmye 'pi liṅgācchrutiḥ prabalā tasmādagnireveti prāptam / tathāpi sādhāraṇasyāpi vaiśvānaraśabdasya viṣṇvekaniṣṭhatayā śrutyādisiddhena 'ātmānaṃ vaiśvānaram'; ityātmaśabdena 'viśeṣaṇāt'; viśeṣitatvādviṣṇuparatvasambhavāt / prasiddhyāderanyathopapannatvena nirṇayakāraṇābhāvācchabdaviśeṣādātmaśabdādvaiśvānaro viṣṇureva, 'na devatābhūtaṃ ca'; ityāvṛttyā sūtrabhāṣyayoryojanā / anena nirṇayenaiva pūrvapakṣaḥ sūcitaḥ / atra pakṣe liṅgaprābalyanirāsāya sādhāraṇyoktiḥ / siddhāntaśruteḥ sāvakāśatvajñāpanāya sādhāraṇyoktiriti kecit / yadvā - bhāṣyaṭīkāsvārasyādanirṇayenaiva pūrvapakṣaḥ / atra pakṣe sādhāraṇyaṃ prati dharmitvaṃ śabdasyaiva, na liṅgasyāpi / naraśabdaḥ sādhāraṇaḥ sambhavadvṛttikaḥ / tathāpi prasiddhamukhena niravakāśatvena liṅgasya sādhāraṇaśca / tataḥ pūrvottarapakṣasādhakayoḥ samabalatvādanirṇayaḥ / tathāpyubhayatra sādhāraṇasyāpi vaiśvānaraśabdasyetyādikā yojanā draṣṭavyā /


__________

BBsBh_1,2.7.3:
sū - oṃ//
smaryamāṇamanumānaṃ syāditi | BBs_1,2.25 |
// oṃ//
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ /
(bha.gī. 15-14.) iti smaryamāṇamatrāpi sa evocyate ityasyānumāpakam /


BBsBhDīp_1,2.7.3:
nanvātmaśabdasyāgnyādiṣvamukhyatvābhyupagamena sāmānādhikaraṇyāvirodhātteṣāmeva vaiśvānaratvaṃ kiṃ na syādityāśaṅkāṃ parihartuṃ samākhyarūpahetvantareṇa vaiśvānarasya viṣṇutvaṃ niścāyayatsūtraṃ paṭhitvā vyācaṣṭe - smaryamāṇamiti // sūtrabhāṣyayoḥ 'smaryamāṇam'; 'ahaṃ vaiśvānaro bhūtvā'; iti gītāsmṛtyuktaṃ viṣṇorvaiśvānaratvam 'atra'; vaiśvānaravidyāyāmapi 'saḥ'; gītokto bhagavāneva vaiśvānarapadena ucyate 'ityasya'; evaṃrūpasyārthasya 'anumānam'; anumāpakaṃ 'syāt'; bhavediti yojanā /


__________

BBsBh_1,2.7.4:
samākhyānāt / itiśabdaḥ samākhyāpradarśakaḥ // 25 //

BBsBhDīp_1,2.7.4:
nanvahamiti viṣṇunā kṛṣṇenokteḥ smṛtyuktavaiśvānarasya viṣṇutve 'pi atroktavaiśvānarasya kuto viṣṇutvamityata āha - samākhyānāditi // asyāḥ smṛteriti śeṣaḥ / tathā ca gītāsmṛteḥ vaiśvānaravidyāsamānoktirūpatvādasyāstatsamākhyānānniścayo bhavatītyarthaḥ / samākhyāyuktirna sūtroktetyata āha - iti śabda iti / 'pradarśakaḥ'; sūcakaḥ / tathā ca - itismaryamāṇamityasya itisamākhyāyamānamityarthābhyupagamāditiśabdaḥ samānoktirūpasamākhyālakṣaṇaliṅgajñāpaka iti bhāvaḥ / atra sūtresamākhyārūpahetvantaroktāvapi tasyātmaśabdākhyapūrvahetoraniścāyakatvaśaṅkāmukhena tannirāsāya pravṛttatvāccaśabdābhāvaḥ /


__________

BBsBh_1,2.7.5:
sū - oṃ//
śabdādibhyo 'ntaḥpratiṣṭhānānneti cenna tathā dṛṣṭyupadeśādasambhavātpuruṣavidhamapi cainamadhīyate | BBs_1,2.26 |
// oṃ//
'ayamagnirvaiśvānaraḥ'; (bṛ.7-9-1.) 'vaiśvānaramṛta ājātamagnim';
(ṛ. 6-7-1.) ityādiśabdaḥ / 'vaiśvānare taddhutaṃ bhavati'; (chāṃ. 5-24-4.) 'hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ'; (chāṃ. 5-18-2.) ityādyagniliṅgamādiśabdoktam / 'yenedamannaṃ pacyate'; (bṛ. 7-9-1.) 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam'; (chāṃ. 5-19-1.) ityādinā pācakatvenāntaḥpratiṣṭhānaṃ ca pratīyate / tasmānna viṣṇuriti cet -


BBsBhDīp_1,2.7.5:
vaiśvānarasya viṣṇutvamākṣipya samādadhatsūtramupanyasya ākṣepāṃśaṃ tāvadvyācaṣṭe - śabdādibhya iti // 'ayamagnirvaiśvānaro yo 'yamantaḥpuruṣe'; (bṛ. 7-9.) iti bṛhadāraṇyakavākyam 'mūrdhānaṃ divo aratiṃ pṛthivyāṃ vaiśvānarama-ta ājātamagnim /
kaviṃ saṃrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ //'; (ṛ. 6-7-1.)
iti ṛgvedavākyam / ityādīti karmadhārayaḥ / tathā ca ityādirūpaḥ śabdaḥ sautraśabdapadenokta ityarthaḥ / yadvā - 'ityādi'; evamādivākyajātaṃ 'śabdaḥ'; sautraśabdapadena gṛhīta ityarthaḥ / ādiśabdenaitajjātīyakaṃ śrutyantaravākyaṃ gṛhyate / 'vaiśvānare'; iti śrutyantaravākyam / hṛdayamityādichandogaśrutiḥ / ityādyagniliṅgamiti / evamādivākyoktāgniliṅgamityarthaḥ / ādiśabdena 'nābhiṃ yajñānāṃ sadanaṃ rayīṇām'; (ṛ. 6-7-2.) ityādivākyoktāni gṛhyante / 'ādiśabdoktaṃ'; sautrādiśabdoktamityarthaḥ / 'yenedamannaṃ pacyate yadidamadyate'; ityetadapi 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe'; (bṛ. 7-9.) ityataḥ paraṃ bṛhadāraṇyakaśrutam / 'tadyadbhaktam'; iti chandogyavākyam / ityādineti / vākyeneti śeṣaḥ / kurupāṇḍavanyāyena 'sarvakarmā sarvaliṅgaḥ'; iti śrutyanusārādādipadoktaliṅgātpārthakyena karma bodhayituṃ sūtre 'ntaḥpratiṣṭhānādityuktam / yadvā - 'pācakatvenāntaḥpratiṣṭhānaṃ pradhānaliṅgatvenābhimatatvātpṛthaguktam'; iti tattvapradīpokteḥ pradhānaliṅgatvādidaṃ pṛthaguktamityabhipretya talliṅgaṃ tatkarmoktyā darśayati pācakatveneti / itthaṃbhūtalakṣaṇe tṛtīyā / anena sūtre 'ntaḥpratiṣṭhānapadena na kevalaṃ tattaddhṛdayāntaravasthānamātraṃ vivakṣitaṃ, kintu savyāpāramityuktaṃ bhavati / ata eva 'yenedamannaṃ pacyate'; 'tadyadbhaktam'; ityubhayabodhakaśrutyudāharaṇam / caḥ samuccaye/ tataḥ kimityata āha - tasmāditi // yasmādevamagnipakṣe 'pi śrutiliṅgādyasti, viṣṇupakṣe tu tvayaivātmaśabdaḥ samākhyānaṃ coktam, tasmādubhayatra śrutyādisāmyādvaiśvānaro viṣṇureveti niścayo na yujyate ityarthaḥ / nanu 'yastvetam'; iti vicāryavākye vaiśvānaraśabdasamānādhikṛtāgniśabdābhāvādvākyāntaragatāgniśabdasya kathaṃ śaṅkāhetutvamiti cet - na, atra sarvavaiśvānaravidyānāṃ vicāryatvāt, ata evānekavākyoddhāraḥ / yadvā - pūrvapakṣe 'pi siddhānta iva samākhyāṃ pradarśayituṃ samākhyārūpeṇa tattadvākyoddhāro yuktaḥ / ayamiti vākye 'yamityuktaḥ ka ityata āha - yo 'yamiti // tathā ca - 'yo 'yamantaḥ puruṣe'; puruṣasyāntaḥsthito bhagavān ayamagniḥ aṅgaśabditaśarīranetṛtvāttacchabdavācyaḥ / viśvaguṇasambandhī narīyate ceti vaiśvānaraśceti yojanā / tadvyāpāramāha - yeneti idaṃ kimityata āha - yadidamiti / adyate bhakṣyate prāṇibhiḥ /
'mūrdhānam'; iti mantre ṣaṣṭhyarthaḥ kāryakāraṇabhāvasambandhaḥ / 'mūrdhatvaṃ viṣṇoraṅgāṅgyabhedāt'; iti tattvapradīpokteḥ mūrdhānamaratimityabhedoktiḥ / ṛtāyeti vedāntare pāṭhādṛci ṛta iti saptamī tādarthye / tathā ca divaḥ kāraṇabhūtamūrdhānaṃ loke gamanenāratidarśanāt rativiruddhagatisādhanatvādgauṇyā vṛttyā 'aramalamatati gacchati yena puruṣaḥ so 'ratiḥ pādaḥ'; iti tattvapradīpokteḥ mukhyayā vṛttyā aratiḥ pādaḥ / ṛgatāvityasmātkaraṇe atipratyaye niṣpanno 'ratiśabdaḥ pāde mukhya evetyapi kecit / tattu tattvapradīpacandrikānuktam / tattvapradīpe araśabdopapadādatateḥ, candrikāyāṃ nañupapadādramerasya niṣpatteruktatvāt / tathā ca - pṛthivyāḥ aratiṃ kāraṇībhūtapādaṃ janānām āṛte samyagjñānāya 'jātam'; abhivyaktaṃ 'kaviṃ'; sarvajñaṃ 'samrājam'; akhaṇḍeśam 'annaṃ tham'; () iti śruteḥthaśabdo 'nnavācī / tṛtīye 'tiśaye / tathā ca 'atithim'; atyannam / pātramityanenāpi janānāmityetatsambadhyate / tathā ca janānāṃ 'pātāraṃ'; rakṣakaṃ 'vaiśvānaraṃ'; viśvajīvāntaratvayogena tacchabdavācyam 'agnim'; aṅganetāraṃ viṣṇuṃ prasiddhaṃ ca devā āsan / avibhaktiko 'yaṃ nirdeśaḥ / āsyaśabdasyāsannādeśaḥ / tathā ca āsan svāsyatayā ājanayanta / aḍabhāvaśchāndasaḥ / āsamantātsarvakarmasvakurvanniti siddhāntarītyā śrutyarthaḥ / tattvapradīpe tu - viśvanarastham ṛte vede 'ā samantājjātaṃ'; vyaktam 'agnim'; aṅganetāraṃ 'saṃrājaṃ'; samyagrājantam 'atithiṃ'; sarvānatiśayya sthitaṃ pātāram agniṃ janānām 'āsan'; āśrayam ājanayanta āsamantājjanayāṃcakruḥ / agnyādidevā iti viśeṣārtha uktaḥ / kecittu - janibādhakāṅyogādājanayanta akurvannityuktamityāhuḥ / tattūdāhṛtatattvapradīpaviruddham / ato 'nekārthatvāddhātūnāṃ viṣṇujanye 'gnau devajanyatvāyogāt janerutpattyarthāyogācca akurvannityuktamiti āṅviśleṣeṇaiva ṭīkā vyākhyeyā / pūrvapakṣī tu śrutigatāgnyādiśabdānprasiddhāgniparāneva manyate /
'vaiśvānare taddhutam'; iti vākyārthastu - 'tasmāduhaivaṃ vidyadyapi caṇḍālayocchiṣṭaṃ prayacchedātmani haivāsya vaiśvānare hutaṃ syāt'; (chāṃ. 5-24-4.) iti chandogasamākhyāvākyādavagantavyaḥ / tadarthastu - yadi 'evaṃvit'; uktarītyā vaiśvānarajñānī ucchiṣṭādyanarhāyāpi caṇḍālāyocchiṣṭaṃ 'prayacchet'; dadyāt / tadā taddattamucchiṣṭaṃ caṇḍālāntaryāmiṇi vaiśvānare hutaṃ syānna pāpakaraṃ bhavati / pratyuta mahāphalameveti / anenāhutisthānatvaliṅagamucyate /
'hṛdayaṃ'; hṛdayastho viṣṇurgārhapatyapadavācya ityarthaḥ / evamuttaratrāpi / 'anvāhāryapacano'; dakṣiṇāgniranvāhārya odano 'tra pacyata iti vyutpatti sambhavāt / pūrvapakṣe tu garhapatyaṃ vaiśvānarasya prasiddhāgnerhṛdayasthānīyamityādirarthaḥ /
'tadyadbhaktam'; iti vākyārthastu - 'tat'; tadā bhojanavelāyāṃ 'yadyadbhaktam'; annaṃ 'prathamamāgacchet'; āsyaṃ prati prāṇāhutirūpeṇa / 'taddhomīyaṃ'; pācakatvenāntaḥsthitasyāgnerhemadravyamiti / anenāgnau hūyamānadravyasyāgniḥ pācaka iti siddhamiti pācakatvākhyaliṅgamuktaṃ bhavati / yadyapi 'yenedam'; iti pūrvavākye 'ayamagniḥ'; iti tatpūrvavākyasāhityāt pācakatvenāntaḥpratiṣṭhānoktāvapi na 'tadyadbhaktam'; iti vākye tatpratīyate / tathāpi 'taddhomīyam'; ityanenāntassthitasya homyamityuktatvāttatpratyāyakatvopapattiḥ /


__________

BBsBh_1,2.7.6:
na, 'atha hemamātmānamaṇoraṇīyāṃsaṃ parataḥ paraṃ viśvaṃ harimupāsīteti / sarvanāmā sarvakarmā sarvaliṅgaḥ sarvaguṇaḥ sarvakāmaḥ sarvadharmaḥ sarvarūpa iti'; /

BBsBhDīp_1,2.7.6:
parihārasūtrāṃśaṃ vyācaṣṭe - neti // tasmānna viṣṇuriti pūrvavākyenāsya nañarthasyānvayaḥ / kuto netyatastatra bhāṣye 'tasmādityuktam'; ityāvṛttyā hetutvena saṃyojyam / sūtretu ata ityākarṣaṇīyam / ātmaśabdādipūrvahetoreveti tadarthaḥ / na cetaratrāpyasti śrutyādikamityanirṇayaḥ / teṣāmanyatra mukhyato yogena viṣṇāveva sāvakāśatvopapatterityadhyāhāraḥ / kuto 'gnyādināmakarmaṇāṃ viṣṇāveva sāvakāśatvaṃ jñāyata ityatastatra hetusamarpakaṃ 'tathādṛṣṭyupadeśāt'; ityaṃśam upadeśapadoktaśrutyudāharaṇapūrvakaṃ vyācaṣṭe - atheti / prakaraṇāntarārambhārtho 'yamathaśabdaḥ/ prathametiśabdo vidhisamāptau / dvitīyasya ityupāsītetyanvayaḥ / tathā ca 'etamātmānam'; ādānādikartāram 'aṇoraṇīyāṃsaṃ'; sūkṣmādapi sūkṣmaṃ 'parato'; mahataḥ paraṃ 'viśvaṃ'; pūrṇaṃ harimupāsītetyarthaḥ / kimitītyataḥ upāsanāprakāramāha - sarveti / itiśabdaḥ pratyekaṃ sambadhyate / tathā ca mukhyataḥ indrādisarvanāmavānityupāsīta / 'sarvakarmā'; 'nar te tvatkriyate'; ityādeḥ svātantryeṇa sarvakriyākartetyupāsīta/ liṅgaṃ lakṣaṇaṃ, vajradharatvādisarvaliṅga ityupāsīta/ jñānānandādisarvaguṇapūrṇa ityupāsīta / etadicchayaiva sarvaṃ bhavatīti sarvakāmaḥ pūrṇakāma ityupāsīta / bhedasaṃyogavibhāgādisarvadharmāstadadhīnā iti vā, sarvajñatvādisarvadharmavatvādvā sarvadharma ityupāsīta / sarvatra rūpamasya iti vā sarvaṃ jagadasya rūpaṃ pratimeti vā sarvarūpa ityupāsīta /


__________

BBsBh_1,2.7.7:
'sa ya etamevamātmānaṃ viśvaṃ harimārādaramupāste tasya sarveṣu lokeṣu sarveṣu bhūteṣu deveṣu sarveṣu vedeṣu kāmacāro bhavati'; iti tattannāmaliṅgādinā tasyaiva dṛṣṭyupadeśānmahopaniṣadi //

BBsBhDīp_1,2.7.7:
evamupāsakasya phalamāha - sa iti // 'saḥ'; prasiddhaḥ yo 'dhikārī etamātmānam aṇoraṇīyāṃsaṃ parataḥparameva viśvaṃ harimeva, nānyam, 'ārāt'; samīpe svahṛdaye 'aram'; alaṃ samyagupāste tasyaivamavyāpte vyāptarūpopāsakasya sarveṣu lokeṣu sarveṣu 'bhūteṣu'; prāṇiṣu sarveṣu lokeṣu sthiteṣu bhūteṣviti vā / vedeṣu sarveṣu, vedeṣu yatheṣṭasañcāraḥ kāmasañcaraṇasarvapūjyatvasarvajñatvādiḥ syāt ityarthaḥ tattvapradīpe 'bhihitaḥ / 'iti'; mahopaniṣadītyanvayaḥ / sautratathāśabdārthamāha - tattaditi / agnyādināmaliṅgādimattvenetyarthaḥ / ādipadena tattatkarmādergrahaṇam / pradhānasūtre 'bhihitaṃ tattvityetadatrāpi vipariṇāmena saṃyojyamityāśayenāha - tasyaiveti / viṣṇorevetyarthaḥ / na tvagnyāderityevārthaḥ / 'dṛṣṭyupadeśāt'; upāsanopadeśāt / śrutau harimeva upāsta ityavadhāraṇenānyavyāvṛttyavagamāditi bhāvaḥ /


__________

BBsBh_1,2.7.8:
anāttatvādanātmāna ūnatvādguṇarāśitaḥ /
abrahmāṇaḥ pare sarve brahmātmā viṣṇureva hi /
ityādinā, 'ko na ātmā kiṃ brahma'; (chāṃ. 5-11-1.)
ityārambhācca anyeṣāmasambhavāt viṣṇureva vaiśvānaraḥ /


BBsBhDīp_1,2.7.8:
evamanyaśrutiliṅgadīnāṃ viṣṇau sāvakāśatvopapādakatayā tathetyaṃśaṃ vyākhyāya ātmaśabdāderanyatra niravakāśoktiparatayāsambhavādityaṃśaṃ pramāṇodāharaṇapūrvakaṃ vyākhyāti - anāttatvāditi // yojanātu - ityādinā pramāṇena viṣṇoranyeṣām ātmatvabrahmatvāsambhavokteḥ ata eva ātmaśabdāderanyatrāsambhavāditi / yadvā - na kevalamātmaśabdaśrutisamākhyābhyāṃ, kintu prakaraṇabalācca vaiśvānarasya viṣṇutvaniścayo bhavatītyāha - anāttatvāditi / ādiśabdena 'brahmaśabdaḥ pare viṣṇau'; ityādikaṃ gṛhyate / tathācetthaṃ yojanā - 'ko na ātmā kiṃ brahma'; 'ityārambhācca'; ityārabhyādhītātprakaraṇācca viṣṇureva vaiśvānaraḥ / brahmātmaśabdayoretadupakrame śravaṇe 'pi kuto 'syāḥ vaiśvānaravidyāyāḥ viṣṇuprakaraṇatvam? 'anāttatvāt'; ityādinā pramāṇena viṣṇoranyeṣāmātmaśabdārthavyāptatvaguṇapūrṇatvayorasambhavāvagamāditi / anena sūtre ārambhāditi padamadhyāhṛtya tenāpiśabdaḥ saṃyojyaḥ / asambhavāditi hetustu ātmaśabdāderanyatrānavakāśatvasādhakatayobhayatra saṃyojyaḥ ityuktaṃ bhavati / ata eva bhāṣye agniśrutyādīnāṃ viṣṇau sāvakāśatvasādhakatayetyādivyākhyānantaraṃ viṣṇupakṣasādhakātmaśabdāderanyatrānavakāśatvasādhakāsambhavāditi hetau vyākhyātavye 'pi tadvihāyārambhādityadhyāhṛtahetūpanyātrāstyavakāśa iti pratijñāya prakaraṇabalāccetyadhyāhāryahetuṃ ca pradarśya, anantaramātmaśabdaprakaraṇayorniravakāśatvasādhakāsambhavādityaṃśo vyākhyātaḥ / tathādṛṣṭyupadeśādasambhavāditivat nādhyāhṛtahetoravāntarasādhyenānvayaḥ, kintu pradhānenaiveti jñāpanāya viṣṇureva vaiśvānara iti punaruktiḥ / uddeśyavidheyanirdeśasyaicchikatvādvyatyāsaḥ / 'hi'; yasmādviṣṇoḥ 'pare'; anye guṇaiḥ 'anāttatvāt'; avyāptatvāt sarvotkṛṣṭatvena vaidikairasvīkṛtatvādvā 'anātmānaḥ'; anātmaśabdamukhyārthāḥ / yasmācca guṇarāśita ūnatvādabrahmāṇaśca / tasmāt 'brahmātmā'; tacchabdamukhyavācyo viṣṇureva siddha ityarthaḥ / chāndogye hi 'ko na ātmā kiṃ brahma'; iti militvā mīmāṃsamānaiḥ pratyabdayajñakṛttvanimittānmahāśālasaṃjñaiḥ pañcabhirmahāmunibhiḥ uddālakoddiṣṭaistadyuktaiḥ paripṛṣṭo rājāśvapatirvaiśvānaramupadideśa / 'naḥ'; asmākam upāsya ātmā 'kaḥ'; kiṃlakṣaṇaḥ / brahma ca 'kiṃ'; kiṃlakṣaṇamityarthaḥ /


__________

BBsBh_1,2.7.9:
'candramā manaso jātaḥ / cakṣossūryo ajāyata'; (tai.ā. 3-12.) ityādinā yaḥ puruṣākhyo viṣṇubhihitastadvidhamevātra 'mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmā'; (chāṃ. 5-18-2.)
ityādinā enaṃ vaiśvānaramadhīyate //


BBsBhDīp_1,2.7.9:
śrutisamākhyayā ca vaiśvānarasya viṣṇutvamupapādayituṃ pravṛttaṃ 'puruṣavidhamapyenamadhīyate'; ityaṃśaṃ vyācaṣṭe - candramā iti // atra 'candramāḥ'; iti vākyaṃ pratīkatvena gṛhītam / udāharaṇavākyaṃ tu 'cakṣossūryo ajāyata'; itīti dhyeyam / prathamādipadena 'śīrṣṇodyaussamavartata, prāṇādvāyurajāyata, ... padbhyāṃ bhūmiḥ', (tai.ā. 3-12.) ityādikaṃ dvitīyādipadena 'sandoho bahulo vastireva rayiḥ pṛthivyeva pādau'; (chāṃ. 5-18-2.) ityādikaṃ gṛhyate / etamityasya vyākhyānaṃ - vaiśvānaramiti / tathā ca - yasmātpuruṣasūkte 'śīrṣṇodyaussamavartata, cakṣossūryo ajāyata'; ityādinā śabdena yaḥ puruṣākhyo viṣṇuḥ yadvidho dyubhvādijanakaśīrṣādimānabhihitaḥ, tadvidhameva dyubhvādijanakaśīrṣādimattvaprakāropetamevātra chāndogye 'mūrdhaiva sutejāḥ'; ityādinā vākyenainaṃ vaiśvānaramadhīyate chandogāḥ tasmātpuruṣasūktasamākhyayāpi vaiśvānaro viṣṇureveti yojanā /


__________

BBsBh_1,2.7.10:
caśabdena sakalavedatantrapurāṇādiṣu viṣṇuparatvaṃ puruṣasūktasya darśayati /

BBsBhDīp_1,2.7.10:
nanu puruṣasūktasya viṣṇuparatve bhavettatsamākhyayā etadvidyāyā viṣṇuparatvaṃ, tadeva kuta ityata āha - caśabdeneti // śruterādhikyātprathamaṃ pratijñā / 'puruṣasūktasya'; ityanantaraṃ 'prasiddhamiti'; śeṣaḥ / 'darśayati'; sūcayati sūtrakāra ityarthaḥ / ātmaśabdasmṛtisamākhyāprakaraṇasamuccayasyeva prakaraṇaśrutisamuccayasyāpi apipadenaiva siddhatvānna tatropakṣīṇaścaśabda iti bhāvaḥ //


__________

BBsBh_1,2.7.11:
tathā ca brāhme -
yathaiva pauruṣaṃ sūktaṃ nityaṃ viṣṇuparāyaṇam /
tathaiva me mano nityaṃ bhūyādviṣṇuparāyaṇam // iti /


BBsBhDīp_1,2.7.11:
kiṃ tadvedādītyataśśruteḥ sākṣātpratijñātārthāsādhakatvātpratijñākramamatikramya sākṣātpratijñātārthasādhakatvādādau purāṇavākyaṃ paṭhati - tathā ceti // sūtre puruṣasūktasya viṣṇuparatvaṃ siddhamiti yathoktaṃ tathā brāhme coktamityarthaḥ / caḥ samuccaye / evam uttaratrāpi 'uktam'; iti padādhyāhāreṇa saptamyantapadānāmanvayo draṣṭavyaḥ / 'nityaṃ'; niyamena 'viṣṇuparāyaṇaṃ'; viṣṇau mahātātparyavat / dvitīyasya nityamityasya sadetyarthaḥ / 'iti brāhma iti'; iti śabdānvayaḥ siddhārthasyaiva dṛṣṭāntatvādanena brāhmavacanena vivakṣitārtho jñāyate //


__________

BBsBh_1,2.7.12:
caturvedaśikhāyāṃ ca - sahasraśīrṣā puruṣassahasrākṣassahasrapāt / iti eṣa hyaivācintyaḥ paraḥ paramo harirādiranādirananto 'nantaśīrṣo 'nantākṣo 'nantabāhuranantaguṇo 'nantarūpa iti /

BBsBhDīp_1,2.7.12:
pratijñātāṃ śrutiṃ darśayituṃ prathamameva tatsthānamāha - caturvedaśikhāyāṃ ceti // atra caturvedaśikhāśrutiḥ 'sahasra'; ityārabhya 'sahasrapāt'; ityantena puruṣasūktamupanyasya 'eṣahyeva'; ityanena 'sahasraśīrṣā puruṣaḥ'; ityukto harireva nānya ityetatsūktaṃ viṣṇuparatayā vyākhyātīti prakṛtasaṅgatiḥ / supa ākāro vaidikaḥ / eṣaḥ ka ityato yaḥ 'paro'; vilakṣaṇaḥ ata eva 'acintyo'; manasā 'paramaḥ'; uttamaḥ 'ādiḥ'; kāraṇabhūtaḥ 'anādiḥ'; utpattiśūnyaḥ 'anantaḥ'; nāśaśūnyaḥ, svarūpato 'paricchinno vā hariḥ sa ityāha / kutaḥ ayaṃ puruṣaḥ sahasraśīrṣā? 'hi'; yasmādanantaśīrṣā / kutaḥ sahasrākṣaḥ? yasmādayamanantākṣaḥ / kutaḥ ayaṃ sahasrapāt? yasmādanantabāhuḥ / anantapādityasyāpyupalakṣakametat / evaṃ pūrvavākye 'pi 'sa bhūmim'; ityuttaravākyepyupapādakamāha - anantaguṇo 'nantarūpo 'nantākāra iti / caturvedaśikhāyāmityanvayaḥ /


__________

BBsBh_1,2.7.13:
bṛhatsaṃhitāyāṃ ca -
yathā hi pauruṣaṃ sūktaṃ viṣṇorevābhidhāyakam /
na tathā sarvavedāśca vedāṅgāni ca nārada // ityādi /


BBsBhDīp_1,2.7.13:
brāhmavākyasya puruṣasūktasya lakṣaṇayā viṣṇuparatve 'nyaparatve 'pi vā sāvakāśatvānnatatpratijñātārthaniścāyakamityato vyākhyānavyākheyabhāvākhyadvāramantareṇa puruṣasūktaṃ mukhyato viṣṇorevābhidhāyakamiti sākṣātpratijñātārthasādhakaṃ smṛtivākyaṃ tatsthānanirdeśapūrvakaṃ paṭhati - bṛhatsaṃhitāyāṃ ceti / cakāraḥ pūrvasamuccayārthaḥ / 'vedāṅgāni'; śikṣādīni brahmavākyametat / ityādi / bṛhatsaṃhitāyāmuktamityanvayaḥ / ādipadena 'sarvataḥ pauruṣe sūkte guṇā viṣṇorudīritāḥ'; iti brahmatarkādigrahaṇam / 'sarvataḥ'; sarve guṇāḥ / sāmānyeneti śeṣaḥ / sarvasmin, sarvasmāt vedatadaṅgebhyo 'tiśayeneti vā /


__________

BBsBh_1,2.7.14:
yasmādyajjāyate cāṅgāllokavedādikaṃ hareḥ /
tannāmavācyamaṅgaṃ tadyathā brahmādikaṃ mukham //
iti nāradīyavacanānnābhedoktivirodhaḥ // 26 //


BBsBhDīp_1,2.7.14:
nanu puruṣasūkte dyubhvādijanakaśīrṣādimatvaṃ puruṣasyocyate / vaiśvānaravidyāyāṃ tu vaiśvānarasya tadabheda ucyate / tadubhayorviruddhārthatvānneyaṃ samākhyetyata āha - yasmāditi // 'lokaḥ'; svargādiḥ 'vedaḥ'; ṛgādiḥ / yadyapi nātra chāndogye vedābheda ucyate iti na tadgatirvaktavyā / tathāpi śrutyantaragatābhedavākyārthanirṇayāyāyamaṃśaḥ pravṛttaḥ/ yadvā - vedaśabdena 'ura eva vediḥ'; ityuktā vedirgṛhyate / 'tṛtīyo 'tiśaye'; ityuktatvāt / 'vedyādikam'; iti pāṭhaḥ svarasaḥ / tathā ca yasmādyasmāt hareraṅgāt yadyat lokavedādikaṃ jāyate, yadāśritya tiṣṭhati, yatra līyate ca tajjanakamaṅgaṃ tasmāt 'tannāmavācyaṃ'; tasya lokāderyannāma vācakaśabdaḥ tena mukhyavācyaṃ bhavati / ata eva tadabhinnatvena pratīyate ca / na tāvatā tayorabhedo mantavya ityarthaḥ / atra dṛṣṭāntamāha - yatheti / mukhamityupalakṣaṇam / tathā ca - bhagavanmukhādirbrāhmaṇādijātijanakatvāt brāhmaṇādināmnocyate 'brāhmaṇo 'sya mukhamāsīt'; (tai.ā.3-12.) ityādau / ata eva tadabhinnatvena pratīyate ca sāmānādhikaraṇyāt / tadvadrāpītyarthaḥ / na hyatra puruṣottamamukhādibhirabhedo brāhmaṇādīnāmucyate, 'padbhyāṃ śūdro ajāyata'; (tai.ā. 3-12.) ityuttaravākyavirodhāt / iti vacanādityuktatvādvaiśvānarāṅgānāṃ 'mūrdhaiva'; iti lokādyabhedoktinimitto virodho netyarthaḥ / abhedapratyāyakoktestajjanyajanakabhāvavivakṣāpūrvakatvāditi bhāvaḥ / anena bhagavato mūrdhā sutejastvādiguṇayogātsutejaḥśabditasvargajanakatvāt sutejā ityucyate / evaṃ 'cakṣurviśvarūpaḥ'; sarvaprakāśakatvaguṇayogāt viśvarūpaśabditasūryajanakatvāttacchabdenocyate / 'prāṇaḥ pṛthagvartmātmā'; (chāṃ. 5-18-2.) vāyujanakatvāttacchabdita iti śrutyarthassūcitaḥ / ātmaśabdaḥ svarūpārtho madhyadehārtho vā / chāndogyabhāṣye tu - 'mūrdhā viṣṇośśiraḥ svargādhāraṃ dyunāmakam'; atitejasā suptejonāmakaṃ ca / viśvāni rūpāṇi viṣayatvena yasyeti vigrahāśrayeṇa sarvarūpātidarśanāt cakṣurviśvarūpākhyam / evaṃ viṣṇoḥ prāṇo nṛsiṃhākhyo vāyvādiprāṇaśakyaṃ yanna bhavati tasya pṛthagvartmātmā pṛthagvilakṣaṇo mārgo yasya sa cāsāvātmā ceti, iti nimittāntareṇa śrutirvyākhyātā / evaṃ bahularayipṛthivīśabditākāśavārivasundharādevatājanakatvāt sandohavastipādapadoktāni madhyadehakaṭiprapadarūpāṇi bhagavato vaiśvānarasyāṅgāni tattacchabdavācyānītyapi jñātavyam /
anena 'śabdādibhyaḥ'; agnyādiśruteḥ gārhapatyādyaṅgavatvādiliṅgācca pācakatvenāntaḥpratiṣṭhānācca vaiśvānaro viṣṇureveti niścayo na yujyata iti cet - na, anyaśrutiliṅgādīnāṃ viṣṇau sāvakāśatvena ātmaśabdādereva niścayopapatteḥ / kutaḥ sāvakāśatvam? 'tathādṛṣṭyupadeśāt '; agnyādināmaliṅgakarmavatvena viṣṇorupāsanopadeśāt / na cātmaśabdāderanyatrāstyavakāśaḥ, anyatrātmatvāderasambhavāt / na kevalamātmaśabdasmṛtisamākhyānādvaiśvānaro viṣṇureveti niścayaḥ, api tu ārambhācca prakaraṇabalācca/ na ca vaiśvānaravidyāyā viṣṇuprakaraṇatvasiddhiḥ, 'ko na ātmā kiṃ brahma'; iti vicārapūrvakamasyārabhyādhītatvāt/ na cātmatvabrahmatvopakrame 'pi kuto 'sya viṣṇuparatā, ātmatvabrahmatvādīnāmagnyādāvasambhavāt / na kevalaṃ smṛtisamākhyāprakaraṇabalādvaiśvānaro viṣṇureveti niścīyate, kintu yataḥ puruṣasūkte puruṣo yadvidho 'bhihitaḥ tadvidhamevainaṃ viṣṇuṃ 'mūrdhaiva'; ityādinādhīyate chandogāḥ / ataḥ śrutisamākhyānādapi caśabdaḥ puruṣasūktasya viṣṇuparatvaṃ bahupramāṇasiddhamiti dyotayatīti sūtravṛttirdarśitā bhavati /


__________

BBsBh_1,2.7.15:
sū - oṃ//
ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |
// oṃ//
agnivaiśvānarādiśabdastejasi bhūte agnidevatāyāṃ ca prasiddho 'pyataḥ pūrvoktahetuta evātra na sā taccābhidhīyate // 27 //


BBsBhDīp_1,2.7.15:
nanu vaiśvānaraśabdasya devatābhūtayoḥ prasiddhatvādatrāpyasau tatparaḥ kiṃ na syādityāśaṅkāṃ pariharatsūtramupanyasyati - ata eveti // atra caśabdasya samuccayārthatvaṃ yadyapi tathāpītyarthatvaṃ cāśritya sūtraṃ vyācaṣṭe - agnīti / samudāyaikavacanametat / ādiśabdena jātaveda ādiśabdo gṛhyate / vidyāntaropalakṣaṇayāgniśabdādiśabdayorgrahaṇam / na cāgnyādītyanenaivopalakṣaṇasambhavātkiṃ śabdadvayagrahaṇeneti vācyam / vaiśvānaraśabdasyeha vicāryatvena atiprasiddhatvādagniśabdasya ca grahaṇopapatteḥ / yadvā - ādiśabdasyobhayatrānvayena agnyādīti ādhibhautikavidyāntarasya vaiśvānarādītyādhyātmikavidyāntarasyopalakṣaṇārthamagnyādivaiśvānarādigrahaṇam / 'tejasi bhūte'; iti sāmānādhikaraṇyam / caḥ samuccaye 'prasiddhaḥ'; ityanena pūrvapakṣe prasiddhatvāditi yuktiḥ sūcitā / sautramataḥśabdamanūdya vyākhyāti - ata iti / pūrvokteti / ātmaśabdāditihetuta ityarthaḥ / na tatra hetvantaraṃ gaveṣaṇīyamityevārthaḥ / 'atra'; vaiśvānaravidyāyāṃ vidyāntare ca 'sā'; agnidevatā 'tat'; tejobhūtaṃ prasiddhiprādhānyābhyāṃ nirdeśavyatyāsaḥ / caśabdaḥ samuccaye / abhidhīyate 'tena'; iti śeṣaḥ / vaiśvānarādiśabdeneti tadarthaḥ / 'atra'; iti pāṭhābhāve tadapyadhyāhāryam /


__________

BBsBh_1,2.7.16:
sū - oṃ//
sākṣādapyavirodhaṃ jaiminiḥ | BBs_1,2.28 |
// oṃ//
nāgnyādayaḥ śabdā agnyādivācakāstathāpi sākṣādevānanyayogena brahmavācakaiśśabdaiḥ vyavahārārthamanabhijñānācca anyatra vyavaharantītyabhyupagame 'virodhaṃ jaiminirvakti /


BBsBhDīp_1,2.7.16:
nanu loke vede ca agnyādipadānārm iśādanyatra vyavahāraprasiddhidarśanāt tasya ca kāraṇāntarābhāvāttadanyathānupapattyānyeṣāṃ vāṭcvamaṅgīkāryam / anyathā tadvirodhaḥ syādityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - sākṣāditi // atra tathāpītyapiśabdavyākhyānādyadyapīti labhyate / agniśabdaḥ svaparaḥ / agniśabda eva ādiryeṣāṃ te 'gnyādaya iti vigrahaḥ / apiravadhāraṇe 'pītyāśayena sākṣādevetyuktam / arthāntarāvyavadhānenetyarthaḥ / phalitārthamāha - ananyeti // śakyarūpānyasambandhamantareṇa mukhyavṛttyetyarthaḥ / yadvā - tattvapradīparītyānyatra yogavṛttyabhāvena brahmaṇi samyagyogenetyarthaḥ / brahmavācakairapītyapiśabdānvayaḥ / 'tairagnyādiśabdaiḥ'; iti śeṣaḥ / 'vyavahārārthaṃ'; hānādivyavahārasiddhyarthaṃ 'anabhijñānāt'; mukhyavācyajñānābhāvāt / caśabdo na kevalaṃ vyavahārārthaṃ kintvanabhijñānācceti samuccaye / 'anyatra'; agnyādiṣu tān tatra vyavaharanti jñānino 'jñāninaśceti krameṇa śeṣaḥ / 'ityabhyupagame'; iti nimittasaptamī / evamaṅgīkārāt 'avaridhaṃ'; jñānyajñānivyavahāravirodhābhāvaṃ jaiminirācāryo vaktītyarthaḥ / 'yatnānavasaraḥ'; ityuktervaktītyuktam / anenāgnyādiśabdāḥ nāgnyādivācakāḥ, kintu brahmavācakā eva/ tathāpi nānyatra prasiddhivirodhaḥ / na vānyathānupapatyānyeṣāṃ vācyatvaṃ kalpyam / kutaḥ? yato vācyārthadhīvyavahitaṃ lakṣaṇādikaṃ vinā sākṣānmukhyavṛttyāpi brahmavācakānagnyādiśabdān mukhyārthajñāninaḥ ajāmilacaramatanaye nārāyaṇaśabdamiva hānādisiddhyarthaṃ tadajñāninastvanabhijñānādeva tān jvalanādiṣu vyavaharantītyabhyupagamenānyatrāvirodhaṃ vyavahāravirodhābhāvaṃ prasiddhivilopābhāvaṃ vaktyasya iti sūtrārtha ukto bhavati //


__________

BBsBh_1,2.7.17:
vyāsacittasthitākāśādavacchinnāni kānicit /
anye vyavaharantyetānyūrīkṛtya gṛhādivat //
iti skāndavacanānna matānāṃ parasparavirodhaḥ // 28 //


BBsBhDīp_1,2.7.17:
nanu jaiminyādimatānāṃ bhagavanmatāvirodhitve jaiminyādigrahaṇavaiyarthyāt tadvirodhitve vā kathaṃ viruddharāddhāntena parihāra ityata āha - vyāseti // vyāsacittasthitaṃ matāparaparyāyaṃ jñānākhyamahākāśamapekṣya gṛhādyavacchinnākāśavat 'avacchinnāni'; viviktāni parimitaviṣayāṇi kānicidetāni matānyūrīkṛtya 'anye'; kecana jaiminyādyāḥ vyavaharantītyarthaḥ / yathoktaṃ sattarkadīpāvalyām - ākāśavadvyāptatvātprakāśamānatvācca vyāsacittasthitamatākhyākāśāt 'avacchinnāni'; svasvamatyā viviktāni tāni matāni idaṃ madīyaṃ idaṃ madīyaṃ ityūrīkṛtyānye vyavaharanti / yathā gṛhanagarādibhirākāśapradeśānavacchidyāyaṃ madīyaḥ pradeśo 'yaṃ madīyaḥ pradeśa iti janāḥ vyavaharantīti / matānāmiti bahuvacanaṃ vakṣyamāṇamatavivakṣayā / tathā ca jaiminyādimatānāṃ vyāsamatena parasparaṃ cāvirodha ityarthaḥ /


__________

BBsBh_1,2.7.18:
sū - oṃ//
abhivyakterityāśmarathyaḥ | BBs_1,2.29 |
// oṃ//
tatra tatra prasiddhāvapyagnyādiṣu brahmaṇo 'bhivyakteragnyādisūktaniyama ityāśmarathyaḥ // 29 //


BBsBhDīp_1,2.7.18:
nanu laukikaprasiddherajñānādimūlatvenānyathopapattāvapi vaidikāgnyādisūktamantrādiprasiddhyanyathānupapattyāgnyādīnāṃ sūktādigatāgnyādiśabdavācyatvaṃ syāt, tatrājñānādimūlakatvakalpanāyogenānyathopapattyabhāvāt / nāpi vyavahārārthatvena anyathopapattiḥ, anāditvādityāśaṅkāṃ pariharatsūtraṃ paṭhati - abhivyakteriti // atra pūrvasmādapiranuvartanīyaḥ / tacchabdaścānuvṛtto 'nekadhā vipariṇetavya ityāśayena tadvyācaṣṭe - tatreti / 'tatra tatra'; sūktādau tasya brahmaṇa eva 'prasiddhāvapi'; pratipādyatve 'pi agnyādīnāmapratipādyatve 'pītyarthaḥ / agnyādiṣviti sāvadhāraṇam / sūtre avirodhamiti anuṣaktapadatātparyamāha - agnyādīti / ādiśabdaḥ ubhayatra yojyaḥ / yujyata iti vaktīti śeṣaḥ / anenāpi - tattatsūktādau brahmaṇa eva pratipādyatve 'pi agnivāyvādīnāmapratipādyatve 'pi avirodhaḥ / agnyādisūktaniyamaḥ idamagnisūktam idaṃ vāyusūktam iti sūktaniyamaḥ, iyamagnividyā iyaṃ vāyuvidyeti vidyāniyamaśca yujyate / kathaṃ? tairagnyādisūktādibhistasya brahmaṇastasyāmupāstau kṛtāyāṃ tatrāgnyādiṣveva tasya brahmaṇaḥ 'abhi'; svecchayābhivyaktiniyamāttadabhiprāyeṇa tatprasiddherupapatterityevaṃ vaidikāgnyādisūktādiprasiddhyavirodhamāśmarathyācāryo vaktīti sūtrārtha ukto bhavati //


__________

BBsBh_1,2.7.19:
sū - oṃ//
anusmṛterbādariḥ | BBs_1,2.30 |
// oṃ//
tatra tatroktasya viṣṇoragnyādiṣvanusmaryamāṇatvāttanniyama iti bādariḥ // 30 //


BBsBhDīp_1,2.7.19:
prakārāntareṇa sūktādiniyamasyānyathopapattiṃ kathayatsūtramupanyasya vyācaṣṭe - anusmṛteriti // atra pūrvavadadhyāhārādiḥ / 'tatra tatra'; agnyādividyāsu / sūtre 'virodhamityanuṣaktapadatātparyamāha - tanniyama iti // anenāpi - viṣṇoreva agnyādividyāpratipādyatve 'pi yatastasyāgnyādividyāsu uktasya viṣṇostaistattatsūktādyupāsakaistatrāgnyādiṣveva 'anusmṛteḥ'; anusmartavyatvāt pratipattavyatvāt avirodhastanniyamaḥ agnyādisūktādivyavasthā yujyate / ato naitadanyathānupapattyānyeṣāṃ vācyatvaṃ kalpyamiti sūktādiprasiddhyavirodhaṃ 'bādariḥ'; bādarātmajaḥ śukācāryo vaktīti sūtravṛttirdarśitā bhavati /


__________

BBsBh_1,2.7.20:
sū - oṃ//
sampatteriti jaiministathā hi darśayati | BBs_1,2.31 |
// oṃ//
sākṣādapyavirodhaṃ vadan jaiminiḥ sūktādiniyamamagnyādisamprāptyā manyate //


BBsBhDīp_1,2.7.20:
rītyantareṇa sūktādiniyamasyānyathopapattiṃ kathayatsūtramupanyasyati - sampatteriti // jaiminimatasya pūrvamupanyastatvātkimarthaṃ punarvacanamiti mandāśaṅkānirāsāya ubhayānvayīti śabdaparāmṛṣṭapūrvoktānuvādena viṣayabhedaṃ darśayan sūtraṃ vyācaṣṭe - sākṣāditi // agnyādiśabdānāṃ mukhyato brahmavācakatve 'pi 'avirodhaṃ'; laukikavyavahāravirodhābhāvaṃ vadannityarthaḥ / atrāpyanuvṛttasya avirodhamityasyārthamāha - sūktādīti // niyamo vyavasthā / saṃprāptyā nimittabhūtayeti śeṣaḥ /


__________

BBsBh_1,2.7.21:
'taṃ tathā yathopāsate tadeva bhavati'; iti darśayati // 31 //

BBsBhDīp_1,2.7.21:
nanvagnyādiṣu bhagavadupāstau agnyādiprāptirbhavatītyetatkuta ityataḥ sūtrasūcitāṃ śrutimudāharati - tamiti // 'taṃ'; paramātmānaṃ yena yena prakāreṇa upāsate adhikāriṇaḥ tena prakāreṇa tadeva rūpaṃ 'bhavati'; prāpnuvantītyarthaḥ / tattvapradīpe 'pi 'yādṛśo bhāvitastvīśastādṛśo jīva ābhavet'; iti tṛtīyatātparyokteḥ 'tadeva bhavati'; tathaiva bhavati / yatprakāreṇopāste tatprakāreṇa bhavatītyayamevārtha uktaḥ / tattvapradīpakārapakṣe upāsate ityekavacanaṃ dhātvantarametat / anena yato 'gnyādisūktādiṣu mukhyataḥ parabrahmaṇa eva pratipādyatve 'pyavirodhaḥ, sūktādiniyamo yujyate / ataḥ na tadanyathānupapattyānyeṣāṃ vācyatvaṃ mantavyam / kathamidaṃ yujyate? tairagnyādiṣu bhagavadupāsakānām agnyādisampatteḥ prāpteḥ / na ca tadasiddhiḥ / 'hi'; yasmāttamiti prasiddhā śrutiḥ / 'tathā'; agnyādyadhikaraṇakopāstyā agnyādiprāptirbhavatīti 'darśayati'; pratipādayati / sākṣāditi laukikavyavahāre 'virodhaṃ vadan jaiminiḥ sūtreṣu 'avirodham'; aniyamākhyavirodhābhāvaṃ niyamaṃ 'manyate'; varṇayatīti sūtrārtha ukto bhavati / yadyapyuttarasūtradvaye sādhakavyāpārokteralpākṣaratvācca dṛṣṭeriti vācyam, na tvabhivyakteriti, tasyār iśvaravyāpāratvāt / tathāpyabhivyaktiṃ vinā dṛṣṭerayogāttadgrahaṇenobhayalābhātprādhānyādīśvaravyāpāra evoktaḥ / yadyapyanusmṛtiśabditopāstyanantaramabhivyakteḥ tadanantaraṃ tatsampatteḥ prathamamanusmṛteriti vaktavyam / tathāpyabhivyaktisampatyubhayānantaramapyupāstiḥ kāryeti darśayitumanusmṛtermadhye niveśa iti draṣṭavyam / yadyapi ṛgbhāṣye - pṛthagrūpāṇi viṣṇostu devātāntaragāṇi tu /
agnyādiśabdavācyāni nāmnā sūktabhidā bhavet //
ityagnyādyantargataviṣṇuvācakāgnyādiśabdayogaḥ sūktasya vyavasthāpaka uktaḥ / tathā cāgnyādiśabdāstattatsūktāni ca agnyādigatabrahmarūpeṣveva mukhyāni / evaṃ bahirgatarūpeṣu ca atītānāgatavartamānāgnyādisūktopāsakairagnyādigatatvena anusmartavyatvaṃ vā saṃprāptirvā tattatsūktavyavasthāpakamityanuṣṭhānaviśeṣopayogitayā saurasāvitravāmanaviṣṇvādisūktādivyavasthārthaṃ ca vyavasthāpakāntaramuktamityavirodhaḥ / laukikavaidikavyavahārayoragnyādāvupacaritatvabījaṃ tu tayostatra mukhyatvāṅgīkāre 'tathā dṛṣṭyupadeśāt'; ityanena sūcita 'sarvanāma'; ityādiśrutivirodhādirūpaprāguktānupapattiriti ṭīkāyāmevoktam /


__________

BBsBh_1,2.7.22:
na hyanyopāsako 'nyaṃ prāpnuta iti yujyata ityata āha -
sū - oṃ//

āmananti cainamasmin | BBs_1,2.32 |
// oṃ//
enaṃ viṣṇumasminnagnyādāvāmananti /


BBsBhDīp_1,2.7.22:
yaduktamagnyādisūktādibhiḥ brahmopāsakasyāgnyādiprāptirbhavatīti tacchrutyuktamapi na yuktam / 'madbhaktā yānti māmapi'; ityāderanyopāsakasyānyaprāpterayogāt / 'śrutopaniṣatkagatyabhidhānāt'; ityādau tadanabhyupagamācceti bhāvenāśaṅkya tatparihāratayā sūtramavatārya vyācaṣṭe - na hīti // ṭīkāyāmāśaṅkyāvatāryetyanvayaḥ / śaṅkārūpasūtrāvatārikāṃ pradarśyetyarthaḥ / 'hi'; yasmādanyopāsako 'nyaṃ prāpnuta ityetatpramāṇavirodhānna yujyate / tasmāduktamayuktamityarthaḥ / enamityanuvādena viṣṇumiti vyākṛtam / asminnityasya vyākhyānamagnyādāviti / 'āmananti'; pratipādayanti śrutaya iti śeṣaḥ / caśabdaḥ viṣṇūpāsakasyāgnyādiprāptirayukteti pūrvapakṣiśaṅkāvyāvartakaḥ / tena siddhāntipratijñā, agnyādiprāptipadena tadantargatabhagavatprāptereva vivakṣitatvāditi sākṣāddhetuśca sūcitaḥ / tattvapradīpe tu - na kevalamekatraivāmananti paṭhanti vājasaneyāḥ, kintvanyatra 'sa yaścāyamasmin'; ityādau, evamanye āmananti 'ya eṣa etasmin'; ityādau, anye cāmananti 'etasyām'; ityādau, anye ca 'tatsṛṣṭvā'; / tadevānuprāviśat ityādau / smaranti ca smṛtikartāraḥ 'yaccandramasi yaccāgnau'; ityādīni / samuccayārthaścaśabda ityuktam /


__________

BBsBh_1,2.7.23:
'yo 'gnau tiṣṭhan'; (bṛ. 5-7-5.) 'ya eṣa etasminnagnau tejomayo 'mṛtamayaḥ puruṣaḥ'; (bṛ. 4-5-3.) ityādinā // 32 //
// iti vaiśvānarādhikaraṇam // 7 //
iti śrīmadānandatīrthabhagavatpādācāryaviracite
brahmasūtrabhāṣye prathamādhyāyasya
dvitīyaḥ pādaḥ // om //


BBsBhDīp_1,2.7.23:
tāḥ śrutīḥ darśayati - ya iti // 'yo 'gnau tiṣṭhan'; ityekaṃ vājasaneyaṃ vākyam / 'ya eṣaḥ'; ityaparaṃ chāndogyavākyam / ubhayatra yacchabdasya tatratyatacchabdenānvayaḥ / 'tejomayaḥ'; tejorūpaḥ 'amṛtamayaḥ'; nityātmā / ādiśabdena 'etamagnāvadhvaryavaḥ'; ityādikaṃ gṛhyate / ityādinā āmanantītyanvayaḥ / anena - na viṣṇūpāsakasyāgnyādiprāptyukitirayuktā / kutaḥ? agnyādiprāptipadena tadantargatabhagavatprāptervivakṣitatvāt / na ca viṣṇoragnyādyantargatatvāsiddhiḥ / yata 'enaṃ'; viṣṇuṃ 'asmin'; agnyādau āmananti śrutayo 'ta iti sūtrārtha ukto bhavati /
// iti vaiśvānarādhikaraṇam // 7 //


iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ
śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa śrīmajjagannāthayatinā kṛtāyāṃ
śrīmadbrahmasūtrabhāṣyadīpikāyāṃ
prathamādhyāyasya dvitīyaḥ pādaḥ // om //