Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, Adhyaya 1, Pada 2. Based on the ed. by गोपालकृष्णाचार्य: श्रीमद्-ब्रह्मसूत्राणि, श्रीमज्-जगन्नाथ-यति-कृत-टिप्पणी-संवलित-श्रीमन्-मध्व-भाष्य-समेतानि, Madras : The Grove Press 1900 An e-book of this edition is available for download from the GRETIL e-library: http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234 Input by members of the Sansknet project http://www.sansknet.ac.in NOTICE: -- This GRETIL version integrates the three levels of mula text, commentary and subcommentary, which are presented separately in the respective Sansknet file(s). -- The Sansknet files of this text have the ligature "dma" instead of avagraha. This irregularity has been corrected here. FORMAT OF REFERENCES: BBs_n,n.nn = ब्रह्मसूत्र_अध्याय,पाद.सूत्र BBsBh_n,n.nn.nn = भाष्य_अध्याय,पाद.अधिकरण.Section BBsBhDãp_n,n.nn.nn = दीपिका_अध्याय,पाद.अधिकरण.Section #<...># = BOLD for Såtras %<...>% = ITALICS for Bhàùya ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ atha द्वितीयः पादः ॥ 1. सर्वगतत्वाधिकरणम् ॥ __________ BBsBh_1,2.1.1: %% BBsBhDãp_1,2.1.1: पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये एतत्पादप्रतिपाद्यं दर्शयति - लिङ्गेति ॥ लिङ्गानुमापको धर्मः । सः आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते तथोक्ताः । 'निमित्तनिमित्तिनोरभेदोपचारात्' इति सुधोक्तेः । स्वरूपार्थो वा आत्मशब्दः । पूर्वयोजनायामात्मप्रतिपादके गौणी वृत्तिः । द्वितीयायां तु सामानाधिकरण्यमिति भेदः । स्वार्थे कः । तथा च व्याप्यधर्मद्वारा धर्मिबोधकानामापाततो यौगिकानामित्यर्थः । विष्णोरन्यत्र प्रसिद्धानामिति च संयोज्यम् 'शब्दानामिति' एकप्रातिपदिकरूपाणामनेकपदसमभिव्याहाररूपाणां चेत्यर्थः । 'विष्णौ प्रवृत्तिं' प्रकर्षेण वृत्तिं महायोगविद्वद्रूढिभ्यां विष्णुपरत्वमिति यावत् । 'प्रदर्शयति' प्रकर्षेण साधयति सूत्रकार इत्यर्थः । वैश्वानराधिकरणे नामसमन्वयकरणादव्याप्तिनिरासाय प्राधान्येन इत्युक्तम् । तथा च तत्रापि नामसमन्वयमुखेन प्राधान्येन फलतो बहुलिङ्गसमन्वयस्यैव करणान्नाव्याप्तिरिति भावः । __________ BBsBh_1,2.1.2: %<'ब्रह्म ततमम्' इति सर्वगतत्वमुक्तं विष्णोः । तच्च 'तस्यैतस्यासावादित्यो रसः' (ai.à. 3-2-3.) इत्यादिनाऽदित्यस्य प्रतीयते />% BBsBhDãp_1,2.1.2: यद्यपि पूर्वपादान्त्यधिकरणेनैतत्पादाद्यस्य नावान्तरसङ्गत्यपक्षेति न सा प्रदर्शनीया । तथापि इह तस्याः सम्भवात्फलस्यावश्यवक्तव्यत्वाच्च सा प्रदर्श्यत इत्याशयेन पूर्वाधिकरणसङ्गतिं विषयादिकं च दर्शयति ब्रह्मेति ॥ इति वाक्ये विष्णोः निवधिकसर्वगतत्वमुक्तमित्यर्थः । ततः किमित्यत आह - तच्चेति ॥ तदित्यावर्तते, उक्तमिति च वर्तते । तथा च 'ब्रह्म ततमम्' इति यत्ततमत्वमुक्तं प्राणाख्यविष्णोस्तत्तदेकदेशभूतं सर्वगतत्वान्तर्गतं सर्वप्राणिहृदयस्थत्वं तत्रैवैतरेयके ऽएतं ह्येव बह्वृचामहत्युक्ते मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्सु एतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' इत्यादौ एतमित्युत्तरवाक्येन उक्तमित्यर्थः । ततो ऽपि किमित्यतः सयुक्तिकं पूर्वपक्षमाह - तच्चेति ॥ चो ऽवधारणे । आदिशब्देन 'स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति ..... सूर्य आत्मा जगतस्तस्थुषश्च ... एतं सर्वेषु भूतेषु' (ऐ. 3-2-3.) इत्यादिवाक्यं गृह्यते । अत्र तस्येत्यादेरुपन्यासः एतमिति परामरशनीयसमर्पकतयावश्यकत्वात्पूर्वपक्षयुक्तिप्रदर्शनार्थं च कृतः । तथा च यथ एतमित्युत्तरवाक्येनोक्तं सर्वप्राणिहृदयस्थत्वं तस्येत्यादिना पूर्ववाक्येन प्रकृतत्वात्तस्यादित्यस्यैव प्रतीयते, अतस्तस्यैव तत्पूर्वोक्तं ततमत्वमपि भवेत् । न विष्णोरिति योजना । अत्र पूर्वपक्षे ततमत्वं सङ्कुचितं सर्वभूतगतत्वरूपं विवक्षितम् । न चैवं सिद्धान्त्यभिमतनिरवधिकसर्वगतत्वाक्षेपाप्राप्तिरिति वाच्यम् । पूर्वपक्षे 'एतमेव' इति अवधारणेन विष्णोरन्यत्राक्षेपात् तेनास्याक्षेपिकीसङ्गतिः, विषयसंशयौ, विष्णोरन्यस्यैव सर्वप्राणिगतत्वमिति सयुक्तिकपूर्वपक्षश्च दर्शितो भवति । सिद्धानेते श्रुत्यर्थस्तु - 'तस्य' प्रकृतस्य 'एतस्य' संवत्सरनामकस्य चतुर्मुखस्य सर्वादित्वततमत्वनियामकत्वनिमित्तैरादित्यनामा प्रद्युम्नो रसः सारभूतः । स यश्चायं पुरुषदेहगतः प्राकृतदेहवर्जनादशरीरः 'प्रज्ञात्मा' ज्ञानरूपो ऽनिरुद्धः । यश्चासावादित्ये स्थितः प्रद्युम्न एतत्स्थानद्वयगतं रूपमेकमिति विद्यात् । तस्मात्पुरुषादित्यगतानिरुद्धप्रद्युम्नयोरैक्यादादित्यः 'पुरुषं पुरुषं प्रति' प्रतिपुरुषं 'भवति' अभिमुखो भवति । प्रतिगृहं कूप इतिवत्सर्वपुरुषगतो भवतीति चेति । 'जगतो' जङ्गमस्य 'तस्थुषः' स्थावरस्य 'आत्मा' आदानादिकर्ता 'सूर्यः' सूरिप्राप्यो विष्णुर्दिवं पृथिवीमन्तरिक्षं च 'आप्राः' आसमन्तादपूरयदित्यर्थः । एतमित्यादीनां सप्तम्यन्तपदैः प्रत्येकं सम्बन्धः । तथा च 'बह्वृचाः' ऋग्वेदिनः 'एतं ह्येव' एतमेव पुरुषादित्यगतमेव हि विष्णुं 'महत्युक्थे' महदुक्थनामकबृहतीसहस्रे तद्देवताविषये तद्देवतामिति यावत् 'मीमांसन्ते' जानन्ति । 'अध्वर्यवो' यजुर्वेदिनः 'अग्नौ' चयनसाधनेष्टकादेवताविषये तद्देवतां मीमांसन्ते । 'छन्दोगाः' सामवेदिनो 'महाव्रते' तदाख्यस्तोत्रस्य देवतां स्तोत्रे मीमांसन्ते । 'अस्यां' पृथिव्यां एतं 'दिवि' अन्तरिक्षे वाय्वादौ चैवं एतमेव 'सर्वेषु भूतेषु' सर्वप्राणिषु अन्तः व्याप्तमाचक्षते विद्वांश इत्यर्थः । सर्वेष्वित्येव पूर्तेः पुनर्भूतेष्वित्युक्तिरत्र भूतवृत्तित्वमात्रं प्रतिपाद्यतयाभिप्रेतमिति ज्ञापयितुम् । एतं सर्वभूतगतमेव विष्णुं गुणपूर्णत्वाद्व्याप्तत्वाच्च एतं मुख्यतो ब्रह्मेत्याचक्षते इति वाक्यशेषार्थः । न स्थानाधिकरणटीकायां तु - सर्वेषु भूतेषु चक्षुरादिस्थानेषु एतमेकमेव ब्रह्म गुणपूर्णमाचक्षते इति व्याख्यातम् । पूर्वपक्षी तु तस्यैतस्य प्रकृतप्रसिद्धसंवत्सरस्यासौ प्रसिद्ध आदित्यः सूर्यो रसः सारभूतो ऽधिपतिरित्यर्थं मन्यते । __________ BBsBh_1,2.1.3: %% ## %% BBsBhDãp_1,2.1.3: अथ सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ इति सङ्गतिसम्भवादाक्षेपसद्भावाच्च अतस्तत्परिहारायोत्तरमब्रवीद्बादरायण इत्यर्थः । तदेव सूत्रं पठति - सर्वत्रेति । __________ BBsBh_1,2.1.4: %<'स यश्चायमशरीरः प्रज्ञात्मा' (ai.à. 3-2-4.) इत्यादिना सर्वत्रोच्यमानो नारायण एव />% BBsBhDãp_1,2.1.4: अत्र समन्वयसूत्रात्तत्त्वित्यस्यानुवृत्तिं लिङ्गव्यत्ययम् 'उच्यमानम्' इत्यध्याहारं चाभिप्रेत्य प्रतिज्ञांशं व्याचष्टे - स यश्चेति ॥ वाक्येनेति शेषः । यद्यपि 'तस्यैतस्यासौ' इत्यादिनेति वक्तव्यम् । पूर्ववाक्यत्वात् । तथापि तस्य पूर्वपक्षयुक्तिप्रदर्शनार्थत्वेनोपन्यस्तत्वात्तद्विहाय सिद्धान्तयुक्तिप्रदर्शकवाक्यज्ञापनाय 'स यश्चायमशरीरः प्रज्ञात्मा' इत्यादिनेत्येवोक्तम् । वस्तुतस्तु - न 'तस्यैतस्यासौ' इत्यस्येव 'स यश्च' इत्यस्य युक्तिप्रदर्शनमात्रतात्पर्येणोपन्यासः, नापि विषयमात्रप्रदर्शनतात्पर्येण । अपि तु पूर्वं विषयवाक्यस्य अनुदाहृतत्वात्तदर्थतया तद्गतैतच्छब्दपरामर्शनयसमर्पणार्थमनन्यसाधारणस्वतो ऽशरीरत्वयुक्तिप्रदर्शनार्थं चेति ध्येयम् । 'सर्वत्र' सर्वप्राणिहृदयेष्वन्तर्गततयोच्यमानो नारायण एवेति । नारायणशब्दप्रयेगेन - यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयते ऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः ॥ इति वाक्यमपि सङ्गृहीतं भवति । तेन च सूत्रे सङ्कुचितवृत्तिना सर्वत्रेत्यनेन सर्वभूतहृद्गतत्वस्यैवाभिप्रेतत्वेनान्यत्र बहिर्नेति प्राप्तशङ्का निरस्ता भवति । __________ BBsBh_1,2.1.5: %<'तदेव ब्रह्म परमं कवीनाम्' (महाना. 1-6.) 'परमं यो महद्ब्रह्म'>% BBsBhDãp_1,2.1.5: हेत्वंशं व्याचष्टे - तदेवेति ॥ व्याख्यातमेतज्जिज्ञासानयेर् । इश्वरब्रह्मणोरभेदबोधनार्थं प्रवृत्तस्य 'परमं यो महद्ब्रह्म परमं यः परायणम्' इति भारतवाक्यस्य यः परमं महद्ब्रह्म यः परमं परायणं तस्य लोकप्रधानस्य जगन्नाथस्य नाम्नामित्युत्तरवाक्येनान्वयः । __________ BBsBh_1,2.1.6: %% BBsBhDãp_1,2.1.6: वासुदेवादित्यपरा स्मृतिः । 'वासुदेवात्' कृष्णादन्यः को वा ब्रह्मशब्दमुख्यवाच्यो भवेत्, न को ऽपि । किन्तु स एव मुख्यवाच्यः । कुतः? 'हि' यस्मात् 'सः' वासुदेवः सर्वगुणैः पूर्णस्तदन्ये त्वपूर्णाः तस्मात् । तर्हि 'ब्रह्माणि जीवाः सर्वे 'पि' इत्यादि कथमित्यत आह तदन्य इति ॥ वासुदेवादन्ये जीवाः 'उपचारतः' अमुख्यत एव ब्रह्मशब्दोदिताः, न तु मुख्यत इत्यर्थः । इतीति । वाक्येष्विति शेषः । अनेन सर्वत्रेत्यस्य हेतावप्यन्वयो दर्शितः । तथा च सर्वत्रोदाहृतवाक्येषु 'तस्मिन्नेव' विष्णावेव 'प्रसिद्धस्य' रूढत्वेनावगतस्य 'ब्रह्मशब्दस्योपदेशात्' सर्वगते वस्तुनि श्रवणादित्यर्थः । तस्मिन्नेवेत्यनेन श्रुतेर्निरवकाशत्वमुक्तं भवति । अनेन 'स यश्चायमशरीरः प्रज्ञात्मा' (ai.à. 3-2-3.) इत्यादिना 'सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' (ai.à. 3-2-3.) इति शाखाशेषेण सर्वत्र सर्वेषु भूतेषु अन्तर्गततयोच्यमानो नारायण एव न त्वादित्यादिः । कुतः? 'एतमेव ब्रह्मेत्याचक्षते' इति सर्वभूतगते वस्तुनि नारायणैकनिष्ठत्वेन श्रुत्यादिप्रसिद्धब्रह्मशब्दोपदेशाच्छ्रुतेरिति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,2.1.7: %% ## %% BBsBhDãp_1,2.1.7: युक्त्यन्तरेण विष्णोरेवात्रोक्तसर्वगतत्वं प्रतिपादयत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति - विवक्षितेति/ आदिपदेन 'अगतो ऽमतो ऽनतो ऽदृष्टो ऽविज्ञातो ऽनादिष्टः । श्रोता मन्ता द्रष्टादेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात्' (ai.à. 3-2-4.) इति वाक्यशेषो गृह्यते । इत्यादीति लुप्ततृतीयविभक्तिकं पदम् । अस्य विवक्षितेति सूत्रपदेनान्वयः । अत एव सूत्रभाष्ययोरेकीभाव इति तत्त्वप्रदीपोक्तिः । अनेन सूत्रे श्रुत्येति शेषः सूचितः । चः पूर्वोक्तहेतुसमुच्चये ऽवधारणे च । यतो वक्तुं योग्ये विवक्षा भवति । अतो विवक्षिताः वक्तुं योग्याः वक्ष्यमाणा इति वा । ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति, तन्निरासाय विवक्षितपदमुपनिबबन्ध सूत्रकृदिति तत्त्वप्रदीपोक्तेः श्रुतितात्पर्यविषयभूता इति वा । सर्वत्रेत्यनुवर्तते । गते इति शेषः । तथा च सर्वत्र गते विवक्षितानां श्रुत्या सर्वत्र गतनिष्ठतया वक्तुं योग्यानां इतःपरं श्रुत्या सर्वगतनिष्ठतया वक्ष्यमाणानां श्रुतितात्पर्यविषयीभूतानां वा गुणानामुपसंहारगताश्रुतत्वादीनां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेः अन्यत्रानुपपत्तेश्च सर्वत्रोच्यमानो नारायण एव इति सूत्रार्थ उक्तो भवति । यः प्रकृतो विष्णुः सः 'अतः' देशकालगुणैर्व्याप्तः । अत सातत्यगमने इति धातुव्याख्यानात् 'सन्ततो ह्यत उच्यते' इति वचनाच्च । यद्वा - अतो ऽतिस्तृतीये ऽतिशये अधिक इत्यर्थः । 'अश्रुतः' सर्वात्मना श्रोतुमशक्यः । स्वयमेव स्वात्मानं स्वातन्त्र्येण शृणोति । 'नर्ते त्वत्' (ç. 10-112-9.) इति श्रुतेः । 'अगतः' अप्राप्तः पूर्णत्वात्सर्वात्मनाज्ञात इति वा । सर्वात्मना मननविषयो न भवतीत्यमतः । अनतो नेतृरहितः स्वतन्त्र इति यावत् । 'अदृष्टः' प्रत्यक्षेण केनचित्, सर्वात्मना पूर्णत्वात् । अत एव सर्वात्मना 'अविज्ञातः' विशेषतो न ज्ञातः । 'अनादिष्टः' नियोजकशून्यो ऽन्यैरनाज्ञप्त इति वा । यथान्यैः स्वयमश्रुतादिर्न तथान्ये, सर्वात्मना श्रुत्याद्या इत्याह - श्रोतेति । 'श्रोता' युगपत्स्वातन्त्र्येण श्रवणकर्ता । 'मन्ता' स्वातन्त्र्येण सर्वमननकर्ता । स्वातन्त्र्येण सर्वद्रष्टा । 'आदेष्टा' नियोजनकर्ता । 'आघोष्टा' सम्यग्वक्ता । 'विज्ञाता' विशेषेण ज्ञाता । प्रकर्षेण ज्ञाता । 'सर्वेषां भूतानां' जीवानाम् 'अन्तरः' अन्तस्थः 'पुरुषः' पूर्णः 'समः' समानः, सर्वरूपेण 'आत्मा' आदानादिकर्तेति विद्यादित्यैतरेयभाष्यतत्त्वप्रदीपविश्वेश्वरतीर्थीयदिशा श्रुत्यर्थः । __________ BBsBh_1,2.1.8: %% BBsBhDãp_1,2.1.8: नन्वेतच्छ्रुत्युक्तानाम् अश्रुतत्वादिगुणानां कुतो विष्णुनिष्ठत्वमित्यत आह - स हीति ॥ हिशब्दः प्रसिद्धौ । 'सः' विष्णुः 'न ते' इत्यादिना वाक्येनाश्रुतत्वादिगुणः तद्वत्तया प्रसिद्ध इत्यर्थः । श्रुतौ 'श्रोत्रादिना' इति पदाध्याहारेणेति भावः । यद्यपि श्रुतावतत्वस्य प्रथमोक्तत्वादतत्वादिगुण इति वक्तव्यम् । तथापि तस्य सर्वगतत्वरूपत्वेन विष्णुनिष्ठतया साध्यत्वात् असिद्धत्वात् स विष्णुरतत्वादिगुणकः प्रसिद्ध इति सिद्धनिर्देशायोगात् अश्रुतत्वादीत्युक्तम् । यद्वा - विष्णुरतत्वादिगुणकः 'न ते विष्णो' (ç. 7-99-2.) इत्यादिश्रुतेरिति प्रयोगे सर्वगतत्वरूपस्यातत्वस्य साओध्यत्वात्तस्य च 'न ते विष्णो' इत्यादावनुक्तेर्हेत्वनन्वयादश्रुतत्वादीत्युक्तम् । __________ BBsBh_1,2.1.9: %<'स सविता स वायुः स इन्द्रः सो ऽश्रुतः सो ऽदृष्टो यो हरिर्यः परमो यो विष्णुर्यो 'नन्तः' इत्यादिचतुर्वेदशिखायाम् ॥ 2 //>% BBsBhDãp_1,2.1.9: 'न ते' इत्यादिश्रुतौ मुखतो ऽश्रुतत्वादिकं विष्णोर्न प्रतीयते इत्यतो ऽत्रैवार्थे स्पष्टश्रुतिं चाह - स इति । यः 'सविता' जगदुत्पादकः स हरिरेव । यो 'वायुः' बलज्ञानरूपो देवः स परमः परमात्मैव । यः 'इन्द्रः' परमैश्वर्यवान् स विष्णुरेव, न प्रसिद्धादिः । यो ऽश्रुतो ऽदृष्टः सो ऽनन्तो ऽपरिमितो हरिरेव नान्य इत्यर्थः । यद्वा - यो हर्यादिशब्दवाच्यः प्रसिद्धः, स एव सवितृत्वादिगुणवाचिशब्दवाच्य इत्यर्थः । इत्यादीति । यतः चतुर्वेदशिखायामित्याद्युक्तमतो ऽपि स एवाश्रुतत्वादिगुण इत्यन्वयः । __________ BBsBh_1,2.1.10: %% BBsBhDãp_1,2.1.10: ननु यथा ब्रह्मशब्दादश्रुतत्वादिलिङ्गैश्च विष्णुः सर्वगत इत्युच्यते । तथादित्यादिशब्दात्सर्वजीवलिङ्गाच्चादित्यः सर्वजीवा वा सर्वगताः किं न स्युरित्यत आह - न चेति ॥ 'आदित्यो रसः' इत्यादित्यशब्दात् सर्वगतत्वप्रकरणे 'चक्षुर्मयः श्रोत्रमयः छन्दोमयो मनोमयो वाङ्मय आत्मा' (ai.à. 3-2-1) इति श्रुतौ ज्ञानकरणचक्षुराद्यात्मकदेहाभिमानित्वेन जीवे प्रसिद्धाच्चक्षुर्मयत्वादेश्चेत्यर्थः । हेतुसमुच्चये चशब्दः/ 'जीवः' इत्यनेन सूत्रगतं शारीरपदं व्याख्यातम् । 'शारीरौ तावुभौ प्रोक्तौ जीवश्च परमस्तथा' इति स्मृतेः । शरीराभिमानित्वाच्च जीवस्य शारीत्वं युक्तम् । जीव इत्येकवचनं समुदायाभिप्रायम् । जीवश्चेत्यपि चशब्दान्वयः । तेनादित्यप्रतिज्ञा समुच्चीयते । सर्वत्र गत इति शेषः । इति न वाच्यमिति सम्बन्धः । __________ BBsBh_1,2.1.11: %% ## %% BBsBhDãp_1,2.1.11: कुतो न वाच्यमित्यत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य प्रतिज्ञाभागस्यावतारिकाभाष्येणैव व्याख्यातत्वाद्धेत्वंशमेव व्याचष्टे - अनुपपत्तेरिति ॥ एकस्यैकैकस्य जीवस्येति विपरिणामेनानुवर्तते । सर्वशरीरेति । सर्वशरीरस्थत्वस्यानुपपत्तेः सर्वजीवस्य समानभोगप्राप्तिरूपोपपत्तिविरुद्धत्वादेवेत्यर्थः । न त्वन्यप्रापकाभावादिति हेत्वन्तरमन्वेषणीयमित्येवशब्दार्थः । एवेत्यनेन सौत्रतुशब्दो व्याख्यातः । अनुपपत्तिस्तु टीकायामेव सहेतुकमुपपादिता । __________ BBsBh_1,2.1.12: %% ## %% BBsBhDãp_1,2.1.12: युक्त्यन्तरेण शारीरस्य सर्वगतत्वं निराकुर्वत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति - कर्मेति ॥ भावप्रधानो ऽयं, चः समुच्चये । 'सर्वत्रोक्तः शारीरः' इति पदत्रयं विपरिणामेनानुवर्तते । तथा च सर्वत्रोक्तस्य सर्वगतस्य प्रकृतस्य 'एतमात्मानं परस्मै शंसति' इत्यैतरेयश्रुतौ शंसनक्रियायां स एतमात्मानमिति कर्मत्वेन शारीरस्य जीवस्य च तस्यामेव कर्तृत्वेन व्यपदेशात् एकस्यां क्रियायां तयोरुत्सर्गतो भिन्नत्वनियमात् अपवादकारणाभावाच्च न सर्वत्रोच्यमानः शारीर इत्यर्थः । तत्त्वप्रदीपे तु - चकारात् 'परस्मै' इति सम्प्रदानव्यपदेशाच्चेत्यभिप्राय इत्युक्तम् । यः 'एतमात्मानं' चक्षुर्मयत्वादिगुणकं परमात्मानम् 'अन्यस्मै' अयोग्याय 'शंसति' उपदिशति तस्य वेदाः 'दुग्धदोहाः' फलविधुरा भवन्तीत्यर्थः । इत्यादीत्यस्य पूर्ववत्सूत्रेणान्वयः । आदिपदेन 'आत्मानं वेद' इति टीकोक्तं 'यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो 'स्ति' (ai.à. 3-2-4.) इति तत्त्वप्रदीपोदाहृतवाक्यं च गृह्यते । 'सचिविदं' कर्मसञ्चयवेत्तारं प्रीत्या एकदेशस्थत्वात् सखायं हरिं 'यस्तित्याज' तत्याज अन्यथा वेद, तस्य 'वाचि' वेदाध्ययनादौ तस्मात् 'भागः' फलं नास्ति नरकं च स्यादित्यर्थः । __________ BBsBh_1,2.1.13: %% #<शब्दविशेषात् । BBs_1,2.5 |># %% BBsBhDãp_1,2.1.13: यदुक्तं ब्रह्मशब्दात् विष्णुरेव सर्वगत इति । तदयुक्तम्, ब्रह्मशब्दस्य जीवे ऽपि वृत्तेः । न चासौ जीवे ऽमुख्य इति तदग्रहः । चक्षुर्मयत्वादिबाधकबलेनामुख्यार्थस्यापि ग्रहणोपपत्तेः । न च द्वितीयसूत्रोक्तबाधकान्न जीवः 'श्रुत्वाप्येनं वेद न चैव कश्चित्' इति गीतायां जीवस्याश्रुतत्वादिश्रवणात्, तृतीयोक्तस्य च विष्णावपि साम्यात् । नापि तुरीयोक्तचक्षुर्मयत्वादिबाधकेन, एकस्यैव कर्मत्वकर्तृत्वयोः उपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति - शब्देति ॥ भाष्यस्य सूत्रेणान्वयः । तथा च 'एतमेव ब्रह्मेत्याचक्षते' इति वाक्ये हेतुत्वेन प्रकृतब्रह्मशब्दस्य 'विशेषात्' सावधारणत्वरूपविशेषवत्त्वादित्यर्थः । अस्य नानेन ब्रह्मशब्देन शारीर उच्यते इति लब्धसाध्येनान्वयः/ अनेनैवकारो विधेयपदसङ्गतः, तच्छिरस्कब्रह्मशब्दश्च मुख्यब्रह्मत्वार्थकः/ स च जीवे न युक्त इत्युक्तं भवति । यद्वा - एवकार एमित्युद्देश्यवाचिपदेनैव सङ्गतो ऽन्ययोगव्यवच्छेदार्थकः । न चैवं ब्रह्मशब्दस्य सावधारणत्वाप्राप्तिरिति वाच्यम् । एवकारार्थावधारणस्यान्ययोगव्यवच्छेदस्यान्यस्मिन् ब्रह्मत्वयोगव्यवच्छेद इति विवरणे ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धात् ब्रह्मशब्दस्य सावधारणत्वप्राप्तेः । यद्यपि न शारीर एतच्छब्दार्थः । कुतः? तस्य एवकारार्थप्रतियोगिवाचकब्रह्मशब्देनैव विशेषितत्वादिति सूत्रवृत्तिस्सम्भवति । तथापि न सा टीकोक्तेति न कैरपि प्रदर्शिता । __________ BBsBh_1,2.1.14: %% BBsBhDãp_1,2.1.14: सावधारणत्वे ऽपि ब्रह्मशब्दस्य कुतो न जीवे वृत्तिरित्यत आह - न हीति/ हिशब्दः प्रसिद्धौ हेतौ च/ कवय इति शेषः । कुत इति चेत् एवकारशिरस्कब्रह्मशब्दवाच्यत्वे जीवस्य मुख्यब्रह्मत्वं स्यात्, तच्च नोपपद्यते । तस्यामुख्यब्रह्मत्वेन प्रसिद्धत्वादिति भावः । एवमेवकारस्योद्देश्यसम्बन्धोनान्ययोगव्यवच्छेदकत्वे ऽपि पूर्वपक्षे एतच्छब्दार्थत्वेन अभिमतजीवादन्यस्य ब्रह्मत्वं निषिद्धं स्यात् । तच्च नोपपद्यते । जीवादन्यस्य परमात्मानो मुख्यब्रह्मणो जात्यादेरमुख्यब्रह्मणश्च सत्त्वेनान्यस्य ब्रह्मत्वसम्बन्धनिषेधायोगादित्यपि द्रष्टव्यम् । तत्त्वप्रदीपे तु - जीवस्य ब्रह्मत्वे तस्य भूतत्वेन भूतेष्वित्युक्तं भूतस्थत्वं न युज्यत इत्युक्तम् । __________ BBsBh_1,2.1.15: %<'एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः' इति चेन्द्रद्युम्नशाखायाम् ॥ 5 //>% BBsBhDãp_1,2.1.15: विष्णावपि सावधारणब्रह्मशब्दस्य वृत्तिः कुत इत्यत आह - एष इति ॥ उ एव । यद्वा - उशब्दो विष्णुपरः । तथा चैष विष्णुरेव ब्रह्मेत्यर्थः । 'आत्मानम्' इत्युक्तमात्मत्वं 'स सविता' इत्युक्तसवितृत्वादिकमपि विष्णोरेवेत्याह - एष उ एवात्मेत्यादिना । य उ यो विष्णुरेव हरिः । तत्र निमित्तमाह - हरतीति । यज्ञगृहेष्विडोपहूतं भागं स्वीकरोतीत्यर्थः । यद्वा - सतां पापं हरतीत्यर्थः । एवमेष एव पर उत्तमः पूर्णानन्दश्चेति योजना । इन्द्रद्युम्नशाखायामित्यस्य 'य एतं सर्वभूतस्थं विष्णुमेव ब्रह्मेत्याचक्षते इन्द्रद्युम्नाः' इत्युपस्कृतेनान्वयः । अस्य च हेतोरवतारिकागतसाध्येनान्वयः । __________ BBsBh_1,2.1.16: %% ## %% BBsBhDãp_1,2.1.16: स्मृतिसमाख्ययापि विष्णोरत्रोक्तसर्वगतत्वं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति - स्मृतेश्चेति ॥ इत्यादिस्मृतेश्च सर्वत्रोच्यमानो नारायण एवेत्यन्वयः । न केवलमुक्तहेतुभ्य इति चकारार्थः । स्मृतेः स्ववचनत्वे ऽपि परोक्तानुवादरूपत्वात् तदुक्तिर्युक्ता । एवमग्रे ऽपि । हे 'गुडाकेश' गुडाका निद्रा तदीशस्तद्रहित इति यावत् । गुडवदासमन्तात्केशा यस्य सः श्लक्ष्णकेशेति वा । अहमन्तर्यामितया सर्वहृदयस्थित इत्यर्थः 'गां' भूमिं आविश्य तत्रावतीर्य 'भूतानि' जीवान् 'ओजसा' सामर्थ्येन धारयामीत्यन्यवाक्यस्यार्थः । इमे च गीतायामर्जुनं प्रति कृष्णवाक्ये । पूर्ववाक्ये सर्वभूताशयस्थो य आत्मा जीवः सो ऽहमित्यभेदप्रतीतिनिरासाय द्वितीयवाक्योदाहरणम् । तद्गतत्वेनैव तद्धारकत्वमभिप्रेतम् । अतो नासङ्गतिः । आदिपदात्स्मृत्यन्तरसङ्ग्रहः । __________ BBsBh_1,2.1.17: %% BBsBhDãp_1,2.1.17: अन्ये तु 'मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः' इति वाक्ये मनोमयत्वादिगुणर् इश्वर एव, न जीव इति सिद्धान्तिते जीवेशयोरैक्यात् कथमेतदित्याशङ्क्य अस्ति भेदः । न चापसिद्धान्तः, यतो ऽयं न पारमार्थिकः, किन्तु, मिथ्याभूत एव सूत्रकृता विवक्षित इति समाधाय भेदमिथ्यात्वे सूत्रतात्पर्यं वर्णयन्ति । तेषां मतमाशङ्क्य दूषयति - न चेति ॥ चस्त्वर्थे । नञ् च तद्विरुद्धतदभावार्थः । तथा च 'अप्रामाणिकं' भेदमिथ्यात्वं 'न कल्प्यं' सूत्रकृद्विवक्षाविषयत्वेन न कल्पनीयम् । कुतः? यतस्तदप्रामाणिकं प्रमाणशून्यं 'द्वा सुपर्णा' इत्यादिप्रमाणविरुद्धं च अत इति योजना । __________ BBsBh_1,2.1.18: %% ## %% BBsBhDãp_1,2.1.18: उक्तार्थमाक्षिप्य समादधत्सूत्रं पठित्वाक्षेपांशं तावद्व्याचष्टे - अर्भकेति ॥ वाक्य इति शेषः । अर्भकेत्यस्य व्याख्याल्पेति । अल्पमोकः स्थानं यस्य तस्य भावस्तत्त्वं तस्मात् । तथाचाल्पस्थानस्थितत्वोक्तेरित्यर्थः । सर्वजीवहृदयसुषिराणामल्पत्वादिति भावः । सूत्रगततच्छब्दस्य प्रकारप्रकार्युभयार्थत्वं मत्वाह - चक्षुरिति, जीव इति च । आदिपदेन श्रोत्रमयत्वादि गृह्यते । चकारादादिशब्दाद्वा आदित्यश्रुतिरपि गह्यते । अत एव जीवपदमादित्यसाधारणं प्रायोजि । जीवस्य व्यपदेशो वचनं जीवव्यपदेशः 'चक्षुर्मयश्श्रोत्रमयः' इति श्रुताविति शेषः । चो हेतुसमुच्चये । नेति । सर्वत्रोच्यमानो नारायण एवेति यदुक्तं तन्नेत्यर्थः । परमात्मपक्षे ऽपि जीवपक्ष इव बाधकसद्भावादिति भावः ॥ परिहारांशं व्याचष्टे - नेति । उक्तबाधकाद्विष्णोः सर्वत्रोच्यमानत्वाभावो नेत्यर्थः । __________ BBsBh_1,2.1.19: %% BBsBhDãp_1,2.1.19: कुतो नेत्यतो ऽत्र बाधकाभावादिति हेतुम् अर्भकौकस्त्वादीनां च विष्णावेवोपपन्नत्वेनाबाधकत्वादिति तदुपपादकहेतुं चोपस्कृत्य तर्हि विष्णावर्भकौकस्त्वादिकथनवैयर्थ्यमित्याशङ्क्य तत्परिहारत्वेनोक्तमेवंनिचाय्यत्वादित्यंशं व्याख्याति - अर्भकौकस्त्वेनेति । आदिशब्देन्मनोमयत्वेन इत्याह । अनेन सौत्रैवंशब्दः प्रकारार्थतया व्याख्यातः । सिद्धान्तांशे ऽपि विष्ण्वर्थकस्य व्यत्यस्ततच्छब्दस्य सावधारणस्यान्वयमभिप्रेत्याह - तस्यैवेति । यद्वा - प्रधानसूत्रे ऽनुवृत्तस्य तदित्यस्येह विपरिणतस्यावृत्तिं मत्वाह - तस्यैव विष्णोरिति । एवकारो ऽप्यर्थः । तथा च सर्वगतस्यापि जीवविलक्षणस्यापीत्यर्थः । न तु जीवस्य, इत्यन्यनिषेधार्थो वा एवकारः । 'निचाय्यत्वात्' उपास्यत्वात् । अनेनापरिछिन्ने अल्पउकस्त्वोक्तिः जीवविलक्षणे चक्षुर्मयत्वाद्युक्तिव्यर्थेति शङ्का निस्ता भवति । __________ BBsBh_1,2.1.20: %% BBsBhDãp_1,2.1.20: इदानीं सर्वगतस्याल्पउकस्त्वमयुक्तमिति शङ्कानिरासाय सूत्रगृहीतं दृष्टान्तांशं एवमित्यस्य चशब्देनाप्यन्वयं व्यत्यस्ततत्पदस्य आवृत्तस्य 'युज्यते' इति अध्याहृतेनापि सम्बन्धमभिप्रेत्य व्याख्याति - सर्वगतत्व इति ॥ अपीति द्वितीयचशब्दव्याख्यानम् । __________ BBsBh_1,2.1.21: %% BBsBhDãp_1,2.1.21: यदपि जीवविलक्षणस्य नित्यज्ञानवतो ज्ञानकरणचक्षुरादिप्राचुर्यरूपचक्षुर्मयत्वादिकथनमयुक्तमिति चोद्यं, तत् चशब्दसूचितस्मृत्या निराह - सर्वेन्द्रियमय इति ॥ विष्णुर्यतः सर्वप्राणिषु संस्थितः । प्राणा इन्द्रियाणि तद्वन्तः प्राणिनः तेष्विन्द्रियनियामकत्वेन स्थितः । सर्वेन्द्रियस्वामीति यावत् । अतः सर्वेन्द्रियमय इत्युक्त इत्यर्थः/ स्वामित्वं मयडर्थ इति भावः । चशब्दः प्रथमपादार्थे द्वितीयपादार्थं हेतुमाह । एवं द्वितीयतृतीयपादद्वयमपि आदित्यादिसर्वप्राणिस्थितत्वादादित्यादिसर्वनामाभिधेय इति हेतुहेतुमद्भावेन व्याख्येयम् । अत एव चशब्दः द्वितीयतृतीयचशब्दवत् विशेषणान्तरसमुच्चयेप्यन्वेयः । अनेन प्रथमपादेन 'चक्षुर्मयः श्रोत्रमयो मनोमयो वाङ्मयः' इत्यादिकं ब्रह्मणि तत्स्वामित्वेन निमित्तेन प्रयुक्तमिति व्याख्यातं भवति । एवं द्वितीयतृतीयपादाभ्यां तत्तद्गतत्वेनादित्यादितत्तन्नामवाच्यत्वकथनमुखेनादित्यश्रुतेरीश्वरवाचित्वमुक्तं भवति । अनेनैवादित्ये ऽनुक्तियुक्तिविरोधश्च परिहृतः । चतुर्थपादेन छन्दःपदोक्तवेदमुख्यार्थत्वाच्छन्दोमयत्वं च विष्णोर्युक्तमितियुक्तं भवति । ऐतरेयभाष्ये - 'सम्पूर्णदर्शनशक्तेः चक्षुर्मयः सम्पूर्णश्रवणशक्तेः श्रोत्रमयः सत्यकामत्वात् छन्दोमयः सर्वमन्तृत्वान्मनोमयः सर्ववक्तृत्वाद्वाङ्मयः पूर्णफलरूपत्वादात्मा' इति । तथा बृहद्भाष्ये - 'मयट्प्रायुर्यार्थः स्वरूपे च' इति प्रतिज्ञाय - सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते । सर्वश्रोतृस्वरूपत्वात्स श्रोत्रमयर् इरितः ॥ इति । तथा भागवततात्पर्ये - सर्वे विष्णौ स्थिता यस्मादतस्सर्वमयो ह्यसौ । इति प्रकारान्तरेण भगवति चक्षुर्मयत्वादिकं व्याख्यातम् । स्कान्दे इत्यनन्तरं उक्त्वादिति शेषः । अस्य जीवविलक्षणस्यापि इन्द्रियस्वामित्वादिना चक्षुर्मयत्वादि युज्यते इति न तदयोग इत्युपस्कृतसाध्येनान्वयः । अनेन 'सर्वेषु भूतेषु' इत्यात्रार्भकौकस्त्वोक्तेः 'चक्षुर्मयः' इत्यादौ च तस्य जीवस्य तेन चक्षुर्मयत्वादिना प्रकारेणोक्तत्वात् आदित्यव्यपदेशाच्च अस्मादेव बाधकान्न सर्वत्रोक्तो नारायण इति चेत् - न, कुतः? अत्र बाधकाभावात्, अर्भकौकस्त्वादेश्च विष्णावेवोपपत्तेः । न चापरिच्छिन्नस्यार्भकौकस्त्वोक्तिः जीवविलक्षणस्य चक्षुर्मयत्वाद्युक्तिश्च व्यर्थेति वाच्यम् । एवं निचाय्यत्वात् । चायृ पूजानिशामनयोः । तस्यैव तस्यापरिच्छिन्नस्यापि विष्णोः अल्पउकस्त्वचक्षुर्मयत्वादिना प्रकारेणोपास्यत्वेन उपासनार्थं तदुक्तिसार्थक्यात् । न चापरिच्छिन्ने जीवविलक्षणे च ब्रह्माणि अर्भकौकस्त्वाद्युक्तिर्न युज्यत इति वाच्यम्/ यतः 'एवं च' एवमपि सर्वगतत्वे ऽपि 'व्योमवत्' तदल्पउकस्त्वं चक्षुर्मयत्वादि युज्यते । यथा व्याप्तस्यापि व्योम्नो ऽव्याकृताकाशस्य मठाद्येकदेशावस्थितिः तथा ब्रह्मणो भूताशयादौ स्थितिर्युक्ता । यतश्चैवं विष्णोर्जीवविलक्षणत्वे ऽपि इन्द्रियस्वामित्वादिना चक्षुर्मयत्वाद्युक्तिर्युक्तात इति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,2.1.22: %% ## %% BBsBhDãp_1,2.1.22: पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति - सम्भोगेति । अत्र पूर्वसूत्रादेवंशब्दमनुवर्त्य तद्बोधितमापादकं दर्शयन् पूर्वपक्षांशं तावद्व्याचष्टे - जीवेति ॥ जीवपरमात्मनोरित्यर्थः । एकेति ॥ विष्णोः सर्वशरीरस्थत्वे जीवेन सहैकशरीरस्थत्वप्राप्तेरिति भावः । संशब्दस्य 'व्यवहृपणोस्समर्थयोः' इत्यत्रेव समानार्थत्वमाश्रित्याह - समानेति । इवेश्वरपक्षे ऽपि बाधकसाम्यान्नायं सर्वगत इति वाक्यशेषः । परिहारांशं व्याचष्टे - नेति/ नेश्वरस्य समानभोगप्राप्तिरित्यर्थः । __________ BBsBh_1,2.1.23: %% BBsBhDãp_1,2.1.23: कुतो नेत्यस्तत्र हेतुत्वेन वैशेष्यादित्यंशं योजयति - सामर्थ्येति ॥ स्वार्थे ष्यञ् । विशेषिणो भाव इति वा । तथा च परस्य समानभोगाप्राप्तौ जीवादपि सामर्थ्यवैशेष्यादित्यर्थः । __________ BBsBh_1,2.1.24: %% BBsBhDãp_1,2.1.24: किं तत्सामर्थ्यवैशेष्यं, येन समानभोगाप्राप्तिरित्यत आह - उक्तमिति ॥ न केवलं सूत्रे जीवेशयोर्भोगसाम्याभावः, तत्र हेतुत्वेन सामर्थ्यवैशेष्यं चोक्तम्, किन्तु गारुडे चेति समुच्चयार्थश्चः । किमुक्तमित्यतस्तत्पठति - सर्वज्ञेति ॥ सर्वज्ञत्वाल्पज्ञत्वरूपभेदकधर्माभ्यामित्यर्थः । प्राप्तस्य बाधकस्य परिहाराय विष्णोः सामर्थ्ये सत्यपि प्रथमं प्राप्तिस्तावत्स्यादेव अग्निस्तम्भवतो दाहप्राप्तिवत् । सापि भगवति न सम्भवति । तस्य सार्वज्ञेनैष्यद्बाधकपरिहर्तृत्वसम्भवादिति भावेनेह सार्वज्ञोक्तिः, न जीवेन सहेकशरीरस्थत्वे ऽपि दुःखपरित्यागेन सुखमात्रभोगे स्वातन्त्रयं हेतुः । जीवस्य चोभयानुभवे पारतन्त्र्यं हेतुरिति विवेक्तव्यम् । सम्भोगः समानभोगः । गारुड इत्यन्वयः । 'इति च' इति चशब्दपाठे तत्र पूर्वोक्तेन समुच्चयार्थश्चकारः/ अनेन यतो यथा एकस्य जीवस्य सर्वशरीरस्थत्वे सर्वसमानभोगप्राप्तिः बाधिकानुपपत्तिः सूत्रोक्तास्ति । तथा एवमीशस्य सर्वभूतगतत्वमङ्गीकृत्य जीवेश्वरयोरेकशरीरस्थत्वे परस्य जीवसमानभोगप्राप्तिर्बाधिकास्ति । अतो नेश्वरः सर्वभूतगत इति चेन्न, कुतः तस्य तदप्राप्तौ जीवादपि सामर्थ्यवैशेष्यात् अग्निस्तम्भवतो दाहाभाववदिति सूत्रार्थ उक्तो भवति ॥ 1 ॥ ॥ इति सर्वगतत्वाधिकरणम् ॥ ______________________________________________________________ // 2. अत्तृत्वाधिकरणम् ॥ __________ BBsBh_1,2.2.1: %<'जन्माद्यस्य यतः' इत्युक्तम् । तत्रात्तृत्वं 'स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वम्' (बृ. 3-2-5.) इत्यदितेः प्रतीयते />% BBsBhDãp_1,2.2.1: अत्राधिकरणे लोकतो ऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृत्वलिङ्गस्य हरौ समन्वयः क्रियते । श्रुत्यादिसङ्गतिः विषयवाक्यमुदाहृत्य विषयसंशयौ सयुक्तिकपूर्वपक्षं च सूचयति - जन्मेति ॥ जन्मादिसूत्रे जन्मादिकर्तृत्वं विष्णोरुक्तमित्यर्थः । तत्रेति । उक्तलक्षणेषु मध्य इत्यर्थः । प्रविष्टमिति शेषः । अत्तृत्वमिति ॥ स सर्गकाले च करोति सर्वं संहारकाले तु तदत्ति भूयः । स्रष्टा पाता तथैवात्ता (स्कान्दे) इत्यादावदिधातुप्रकृतिकानेकशब्दवाच्यं संहर्तृत्वापरपर्यायशब्दबोध्यं ऊर्णनाभ्यादिवदत्तृत्वं तदित्यर्थः । अनेन अदेर्भक्षणार्थत्वाददितेरत्तृत्वे ऽपि न संहर्तृत्वलक्षणस्यातिव्याप्तिरिति शङ्का निरस्ता । प्रथमेतिशब्दः श्रुतिगतः । द्वितीयस्तु भाष्यकारीयः । अदितेरित्यावर्तते । तत्रैकं भावप्रधानम् । तथा च इति बृहदारण्यकवाक्ये यदत्तृत्वं प्रतीयते तत् अदितेः देवमातुरेव भवेत् । कुतः? 'अदितेः' अदितिश्रुतेः । तथा अदितित्वलिङ्गाच्चेति योजना । अदितित्वं च गोत्वादिवददितिमात्रध्रमो, न विष्णौ सावकाशम् । अनेन जन्मादिसूत्रोक्तलक्षणस्यातिव्याप्त्यसम्भवाक्षेपात्तेनास्याक्षेपिकी सङ्गतिः । श्रुत्युक्तमत्तृत्वं विषयः । विष्णोरन्यस्य वेति सन्देहः । देवमातुरदितेरेवेति पूर्वः पक्षः । अदितिश्रुतिरदितित्वयुक्तिश्च सूचिता भवति । पूर्वपक्षे श्रुत्यर्थस्तु - 'सः' अदितिर्देवमाता संवत्सरनाम्ना चतुर्मुखेन 'यद्यदसृजत तत्तदत्तुमध्रियत' मनः । आदच्चेति शेषः । कुतः सर्वात्तृत्वमदितेः? यस्मात्सर्वात्री सा सर्वमत्तीति यत् तदेव ह्यदितेर्देवमातुः 'अदितित्वम्' अदितिशब्दवाच्यत्वे निमित्तम्, अन्यथा तन्न स्यादिति । अस्मिन् पक्षे ऽपि स्थलान्तरस्थादितिशब्दस्य निर्वचनमिदम् । अत्र सर्वशब्दः सुधारीत्या अदित्यदनयोग्यसर्वपरः । टीकारीत्या सङ्कुचितसर्वपरो वा/ सिद्धान्ते श्रुत्यर्थस्तु - 'सः' संवत्सरनामकः चतुर्मुखो 'यद्यदेवासृजत तत्तत्सर्वमत्तुं' स मृत्युनामा जनार्दनो ऽध्रियत । आदच्च । कुतः सर्वसंहर्तृत्वं विष्णोः? 'अदितेः' अदितिशब्दात् । अदितिर्हि 'इदं सर्वं......यदिदं किञ्च' (तै.2-6) 'अदितिर्देवतामयी' (कठ. 4-7) इति श्रुत्यन्तरे ब्रह्मण्यदितिशब्दप्रयोगादिति यावत् । तावतापि कुतः सर्वात्तृत्वं विष्णोः? सर्वमत्तीति यत्तदेव हि 'अदितेः' स्त्रीलिङ्गादितिशब्दवाच्यस्य 'अदितित्वम्' अदितिशब्दवाच्यत्वं अन्यथा स निर्निमित्तकः स्यादिति भावः । अनेन विष्णोः सर्वात्तृतायां तन्निमित्तकश्रुत्यन्तरगतादितिशब्दो हेतुरित्युक्तं भवति । उक्तं हि चन्द्रिकायाम् । 'तत्तदत्तुमिति पूर्वप्रतिज्ञातसर्वात्तृतायां श्रुत्यन्तरे ब्रह्मणि प्रयुक्तस्य सर्वात्तृत्वनिमित्तकस्यादितिशब्दहेतूकरणे सम्भवति' इति । अत एव ऋग्भाष्ये 'अत्ति विश्वं तेन चैवादितिरिति विष्णुः' इत्युक्तम् । तत्रैव 'गुणतः कालतश्चानन्त्यरूपमखण्डितत्वं चादितिशब्दप्रवृत्तिनिमित्तम्' इति चोक्तम् । __________ BBsBh_1,2.2.2: %<'स यद्यदेवासृजत' इति पुल्लिङ्गं च 'कूटस्थो 'क्षर उच्यते' (भ.गी. 15-16.) इत्यादिवत् //>% BBsBhDãp_1,2.2.2: नन्वेतदत्तृत्वमदितेश्चेत्कथं तर्हि तस्यां स इति पुल्लिङ्गं युक्तं स्यात् । अतस्तेन श्रुत्यादिबाध इत्यत आह - स इति ॥ इति वाक्ये श्रुतमित्यर्थः । इत्यादिवदित्यानन्तरं अदित्यां युज्यत इति शेषः । चस्त्वर्थः । आदिपदेन 'सो 'हं वायुं दिशां वत्सं वेद' इति छन्दोगवाक्यं गृह्यते । कूटमाकाशं तद्वन्निर्विकारतया तिष्ठतीति कूटस्थः । प्रकृतिः 'अक्षरो' देहतो ऽविनाशित्वादुच्यते इति गीतावाक्यस्यार्थः । दिक्शब्दितानां पूर्वादि चतुर्दिगवस्थितभगवद्बाहूनां 'वत्सं' ततो जातं 'वायुं' मुख्यप्राणमहं 'वेद' जानामीत्यर्थः । लक्ष्मीवाक्यमेतत् । __________ BBsBh_1,2.2.3: %% ## %% BBsBhDãp_1,2.2.3: सिद्धान्तयत्सूत्रमवतारयति - अत्रेति ॥ इति चोद्ये समाधानमुच्यते सूत्रकृता इति शेषः । अनेन सूत्रे ऽत्रोच्यते इति शेषो दर्शितः । तत्सूत्रं पठति - अत्तेति । तत्त्वित्यनुवर्तते, विपरिणम्यते च । तथा चात्र वाक्ये यः 'अत्ता' संहर्तोच्यते स विष्णुरेव । कुतः? 'सर्वं वा अत्ति' इति 'चराचरस्य' चेतनाचेतनरूपस्य विश्वस्याद्यतया संहार्यतया 'ग्रहणात्' चराचरात्तृत्वलिङ्गादिति यावदिति सूत्रार्थः । __________ BBsBh_1,2.2.4: %% BBsBhDãp_1,2.2.4: चराचरस्याद्यतया ग्रहणे ऽपि कुतो नादितेस्तदत्तृत्वमिति लिङ्गस्य सावकाशत्वशङ्कां निराह - न हीति॥ हिशब्दः प्रसिद्धौ । चराचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् । न च सामान्यपदेन व्याख्यानं व्यर्थमिति वाच्यम् । सूत्रस्य श्रुतिविसंवादप्रतीतिनिरासार्थत्वात् । 'अदितेः' देवमातुः । __________ BBsBh_1,2.2.5: %% BBsBhDãp_1,2.2.5: चराचरात्तृत्वं विष्णोरपि कुतः सिद्धमित्यत आह - स्रष्टेति ॥ 'पुंसां परः' तेभ्यः उत्तमो 'वासुदेवः' कृष्णः 'एक एव' निखिलजगतः एकः स्वतन्त्रः 'स्रष्टा' सृष्टिकर्ता तथा 'पाता' रक्षिता तुश्चार्थः । अत्रा च । 'वसुदेवेतरे' ब्रह्माद्यास्तु 'अल्पस्य' जगदेकदेशस्यास्वातन्त्र्येण सृष्ट्यादि कर्तारो भवन्ति/ स्वातन्त्र्यापेक्षया नेत्यर्थः/ इति स्कान्दे इत्यनन्तरम् उक्तत्वादिति वाक्यशेषः । __________ BBsBh_1,2.2.6: %% BBsBhDãp_1,2.2.6: स्पष्टार्थत्वात्प्रथमं स्मृतिमुदाहृत्यात्रैवार्थे श्रुतिमप्याह - एक इति ॥ एक इत्यस्यावृत्तिः, इदमित्यस्याप्यावृत्तिपरिणामौ । तथा च य एकः 'इदम्' अस्य जगतः 'पुरस्तात्' प्रलये बभूव । यतश्च सृष्टौ 'इदं' जगत् 'बभूव' जातम् । अथ यश्चैको भवनस्य 'गोपाः' गोप्ता बभूव । यं च 'साम्पराये' मुक्तिप्रलययोः भुवनं प्रविशति निगीर्णौदनवत् । 'सः देवो' हरिः नः 'आयुषे' आयुरर्थे 'इह' यज्ञस्थाने आगत्य 'घृतम्' आहुतिरूपम् 'अत्तु' स्वीकरोत्विति तैत्तिरीयश्रुत्यर्थः । mantradraùñççùivàkyametat / इति श्रुत्यनन्तरं यत इति शेषः । अस्यातो ऽपि विष्णोश्चराचरात्तृत्वं सिद्धमित्यन्वयः । __________ BBsBh_1,2.2.7: %% ## %% BBsBhDãp_1,2.2.7: यदा निरवकाशसर्वात्तृत्वलिङ्गमात्रात्सावकाशादितिश्रुत्यदितित्वलिङ्गयोर्बाधेन अत्ता विष्णुरेवेति सिद्ध्यति । तदा किमु वाच्यं निरवकाशप्रकरणसमुच्चिताल्लिङ्गादित्यर्थं प्रतिपादयत्सूत्रं पठित्वा व्याचष्टे - प्रकरणाच्चेति ॥ 'नैवेहं किञ्चन' (बृ. 3-2.) इति निरवकाशविष्णुप्रकरणबलाच्चात्ता विष्णुरेवेति सूत्रार्थः । __________ BBsBh_1,2.2.8: %% BBsBhDãp_1,2.2.8: प्रकरणस्य वैष्णवत्वासिद्धिमाशङ्क्याह - अप्संवत्सरसृष्ट्यादिनेति ॥ अप्सृष्टिः संवत्सरनामकचतुर्मुखसृष्टिश्च ते आदी यस्य तत् तथोक्तम् । आदिपदेन संवत्सरादनोद्यमादिलिङ्गं गृह्यते । 'तत्प्रकरणत्वात्' विष्णुप्रकरणत्वादित्यर्थः । एतत्प्रकरणस्येति शेषः । अवगमोपलक्षकमेतत् । अस्यातः प्रकरणाद्विष्णुरेव अत्रोच्यते इति प्रकृतसाध्येनान्वयः । चो हेतुसमुच्चये । प्रकरणं नामैकप्रमेयप्रतिपादकानेकवाक्यानि । बृहदारण्यके हि - 'नैवेह किञ्चनाग्र आसीत् । मृत्युनैवेदमावृतमासीत् । अशनाययाशनाया हि मृत्युस्तन्मनो ऽकुरुतात्मन्वी स्यामिति/ सो ऽर्चन्नचरततस्यार्चत आपो ऽजायन्त....तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत् तस्यामश्राम्यत्.... सो ऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचा मिथुनं समभवदशनाया हि मृत्युस्तद्रेत आसीत्तत्संवत्सो ऽभवत् .... तं जातमभिव्याददात्स भाणमकरोत्सैव वागभवत्स ऐक्षत यदि ह वा इममभिमंस्ये कनीयो 'न्नं करिष्य इति स तया वाचा तेनात्मना इदं सर्वमसृजत' (बृ. 1-2.) इति विष्णुविषयाण्यनेकवाक्यानि श्रूयन्ते । 'अग्रे' प्रलये 'इह' अस्वतन्त्रवर्गे, गगन इति वा । 'किञ्चन' जीवजडरूपं वस्तु नैवासीदिति । ननु - सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् । संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥ इति बृहद्भाष्योदाहृतवचनान्नित्यानां जीवानामपि सत्त्वात्कथमियमुक्तिरित्यत उक्तं - मृत्युनैवेति । 'इदं' जीवादिकं 'मृत्युना' तन्नामकेन जनार्दनेन 'आवृतम्' आच्छादितमासीत् । मृत्योरावरकत्वे हेतुः - अशनाययेति । अशं जगत्तन्नेत्र्येत्यर्थः । मृत्योरशनायात्वं श्रुतिप्रसिद्धमित्याह - अशनाया हीति । 'तत्' तस्मादेकाकित्वान्मृत्युः 'आत्मन्वी' जगद्रूपशरीरवान् स्यामित्यैच्छत् । एवं स मृत्युः 'अर्चन्' स्वात्मानं पूजयन् सञ्चचार तस्यार्चत आपो ऽजायन्त । ता एव तासामर्चनसाधनमिति भावः । तत्राप्सु यो ऽपां 'शरः' फेनरूपो मण्ड आसीत्तच्छरः । स शरो मृत्युनास्वरेतसा 'समहन्यत' सङ्घातत्वं प्रापितः । यस्सङ्घातः सा 'पृथिवी' ब्रह्माण्डरूपाभवत् 'तस्यां' पृथिव्यां श्वेतद्वीपे 'अश्राम्यत्' शिश्ये मृत्युः । स मृत्युः 'मे' मम 'आत्मा' ब्रह्मा द्वितीयो वाय्वपेक्षया जायेतेति अकामयत । अथ 'अशनाया' स मृत्युः 'मनसा' स्वेच्छया 'वाचा' वेदाभिमानिश्रिया 'मिथुनं' द्वन्द्वीभावं 'समभवत्' प्रापत् । तेन मिथुनीभावेन यद्रेत आसीत् 'तत्संवत्सरः' तुपादानकदेहवान् संवत्सरनामकश्चतुर्मुखो ऽभवत् । अथ जातं संवत्सरमभिलक्ष्य अत्तुं 'व्याददात्' विददार स्वमुखं मृत्युः । स संवत्सरो भयात् विष्णुदीप्त्यानन्दबोधकभाणिति शब्दमकरोत् । यद्भाणिति वचस्तदभिमानिनी सैव वाङ्नाम्नी सरस्वत्यभवत् । स मृत्युः ऐक्षत आलोचितवान् । किमिति? 'यदीमं' संवत्सरम् 'अभिमंस्ये' लीनं करिष्ये तत्तदा मे 'कनीयः' अल्पमन्नं करिष्ये । ततो बह्वन्नं भवत्वित्यालोच्य स मृत्युः 'तया वाचा' सरस्वत्या 'तेनात्मना' चतुर्मुखेनेदं सर्वमसृजत । जनयामासेति श्रुत्यर्थः । __________ BBsBh_1,2.2.9: %% BBsBhDãp_1,2.2.9: नन्वप्संवत्ससृष्ट्यादिनात्रोच्यमानेनापि कथमस्य विष्णुप्रकरणत्वनिश्चय इत्यतो ऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्वादिति भावेन तस्य तल्लिङ्गत्वे स्मृतिमाह - नेहासीदिति ॥ 'आदौ' प्रलये 'इह' अस्वतन्त्रवर्गे 'किञ्चिनापि' जीवो जडं वा नासीत् । नन्विदमयुक्तं, जीवादेः नित्यस्य सत्त्वादित्यत आह - मृत्युरिति । प्रलये मृत्युनामा हरिः जीवाद्यावरकत्वेनासीत् । अत आवृतत्वान्नासीदित्युक्तमिति नानुपपत्तिरिति भावः । 'सः आत्मनः' इति पदच्छेदः । 'मन्त्रेष्वाङ्यादेरात्मनः' इत्याल्लोपः । तथा च 'सः' प्रभुर्विष्णुरात्मनो 'मनसा' स्वेच्छयैवापो ऽस्राक्षीत् । 'तासु' अप्सु 'महत्तरं' स्वार्थे तरप् । महत् स्थूलम् 'अण्डं' ब्रह्माण्डं निर्ममे । 'तत्र' अण्डे संवत्सराख्यं ब्रह्माणमसृजदित्यन्वयः नामेत्यनेन सम्यग्वत्सभूतान् रमयतीति व्युत्पत्त्या संवत्सरशब्दश्चतुर्मुखे प्रसिद्ध इत्युच्यते । अत्रासामर्थ्यपरिहाराय - प्रभुरिति । 'तं' चतुर्मुखम् 'अत्तुं' भक्षयितुं 'व्याददात्' व्यावृतत् विष्णुः । तदा ब्रह्मा 'विरुराव' भाणितिशब्दमकरोदित्यर्थः । हेति अस्यार्थस्य श्रुतिप्रसिद्धतां सूचयति । अथ आरावकरणानन्तरं 'तत्कृपया' तस्मिन् चतुर्मुखे कृपया विष्णुस्तमजग्ध्वा सृष्टिक्रियायामयोजयत् । 'स विभुः' चतुर्मुखो हरये हरेरद्यार्थं भुवनमसृजत् । यद्वा - भुवनमसृजत्, सृष्टं तद्धरये ऽर्पितवानिति शेषेण योजना ब्रह्मवैवर्त इत्यनन्तरं यत उक्तमिति शेषः । अस्यातो ऽप्संवत्सरसृष्ट्यादेर्विष्णुलिङ्गत्वसिद्धिरित्यध्याहृतसाध्येनान्वयः । ॥ इति अत्तृत्वाधिकरणम् ॥ 2 ॥ ______________________________________________________________ // 3. गुहाधिकरणम् ॥ __________ BBsBh_1,2.3.1: %% BBsBhDãp_1,2.3.1: अत्राधिकरणे लोकतो ऽन्यत्र प्रसिद्धकर्मफलभोक्तृत्वलिङ्गस्य विष्णौ समन्वयः प्रतिपाद्यते । पूर्वाधिकरणश्रुतिसङ्गतिं विषयवाक्योदाहरणपूर्वकं विषयं सूचयति - सर्वेति ॥ यस्मात् 'परः' परमात्मा 'एकः' एकत्वसङ्ख्यायुक्तः 'सर्वात्ता' सर्वसंहर्ता च, तस्मात्प्रकृतिप्रत्ययार्थयोस्तत्र योगात् सर्वात्तेत्यादिक्रियालिङ्गबोधकशब्दवाच्यत्वेनोक्त इत्यर्थः । सर्वात्तेत्युक्त्यैव अर्थात्पातेत्यप्युक्त इति भावः । ततः किमित्यत आह - ऋतमिति । तत्रेत्यादौ संयोज्यम् । तथा च 'तत्र' सर्वात्तृत्वमध्ये प्रविष्टं तद्विशेषभूतं पातृत्वं यत्रोक्तं तत्र काठके 'ऋतं पिबन्तौ' इत्यत्र 'पिबन्तौ' कर्मफलसारभोक्तारौ द्वौ प्रतीयेते इति योजना । द्विवचनेन द्वित्वबोधादिति भावः । अनेन युक्तमत्तृत्वं भगवतस्तत्र प्रकृतिप्रत्ययार्थयोरुपपत्तेः । इह तु कर्मबन्धविधुरे परमात्मनि प्रकृत्यर्थस्य निर्भेदे प्रत्ययार्थस्य चायोगान्न तस्य द्विवचनान्तपिबच्छन्दवाच्यतेति पूर्ववैषम्येण प्रत्यवस्थानाद्वा पूर्वमर्थादुक्तस्य पातृत्वस्यान्यमात्रनिष्ठत्वे ऽसम्भवस्यान्यस्मिन्नपि सत्त्वे ऽतिव्याप्तेर्वा आक्षेपाद्वा पूर्वाधिकरणेनास्य सङ्गतिः, पातृत्वाख्यविषयश्च सूचितो भवति । विषयवाक्ये जन्यजनकभावः षष्ठ्यर्थः तथा च 'सुकृतस्य लोके' सुकृतनिर्मिते पुण्यकार्ये तत्त्वप्रदीपरीत्या सुकृतनिमित्ते शरीरे हृदयगुहां प्रविष्टौ गुहायामपि 'परमे' सर्वजीवोत्तमे आ ऋद्ध आर्धः परेभ्यो रुद्रादिभ्य आर्धः परार्धः । तस्मिन्नतिपूर्णे वायाविति शेषः । तथा च तत्र प्रविष्टौ हृदयगुहाश्रितवाय्वधिष्ठानाविति यावत् । 'स हायस्तः पितुरर्धमेयाय' (छां. 5-3-4.) इति तत्त्वप्रदीपोदाहृतश्रुतेः परब्रह्मावासत्वात्तदन्यजीवाभिमन्यमानत्वात्परार्धं शरीरमिति वा । ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते । ऋतं तु मानसो धर्मः ....... इति गीताभाष्योदाहृतस्मृतेः शास्त्रविहितकर्मभिरागतं फलमुपलक्षणया ऋतमित्युच्यते । तथा च 'ऋतं पिबन्तौ' भुञ्जानौ यावात्मान्तरात्माख्यभगवद्रूपविशेषौ वर्तेते तौ 'ब्रह्मविदो' ब्रह्मज्ञानिनः 'पञ्चाग्नयो' देवपितृभूतमनुष्यब्रह्मयज्ञाख्यपञ्चमहायज्ञवन्तः । 'स एष यज्ञः पञ्चविधो 'ग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः' () इत्यैतरेयोक्तपञ्चमहायज्ञा वा । द्युपर्जन्यधरापुंस्त्र्याख्यपञ्चाग्निविद्यानिष्ठा वा । नचिकेता नाम ऋषिः नचिकेतस इदं नाचिकेतमग्निचयनविशेषः । त्रिनाचिकेतास्त्रिवारमनुष्ठितनाचिकेतेष्टकाचयनवन्तो ये वर्तन्ते विदुषां पापिनां च क्रमेण 'छायातपौ' सुखदुःखकारणभूतौ वदन्तीत्यर्थः । सुखदुःखहेतुत्वरूपं गौणं छायातपत्वं च प्रतियोगिभेदादविरुद्धम् । यथोक्तं तत्त्वप्रदीपे अमराणामाह्लादकावसुराणां तापकावित्यर्थ इति । प्रश्नरूपकार्यद्वारा तन्मूलसन्देहप्रकारं दर्शयति - 'तौ' श्रुत्युक्तपिबन्ताविति । इति वाक्ये पिबन्तौ यौ प्रतीयेते तौ कावित्यन्वयः । अनेन पिबन्तौ किं जीवपरौ उत पररूपे एवेति संशयः सूचितो भवति । इतीत्यनन्तरं इति संशये जीवसहितर् इश्वरः पातेति पूर्वपक्षे च सतीति वाक्यशेषः । __________ BBsBh_1,2.3.2: %% ## %% BBsBhDãp_1,2.3.2: अथ सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - उच्यते इति ॥ सूत्रात्परत इतिशब्दो ऽध्याहार्यः । गुहां प्रविष्टाविति हेतुगर्भं विशेषणम् । पिबन्तावित्यात्मपदव्याख्यानम् । ऋतमित्यादावध्याहार्यम् । विष्णुरूपे इत्यात्मानावित्यस्य व्याख्यानान्तरम् । तथा च - यावात्मानौ ऋतं पिबन्तौ तावात्मानौ विष्णुरूपे एव । कुतः? यतो गुहां प्रविष्टाविति योजना । एवेत्यनेनानुवृत्ततुशब्दार्थ उक्तः । विष्णू इति वक्तव्ये विष्णुरूपे एवेत्युक्तिः द्विवचनस्य रूपद्वयविवक्षया सावकाशतोक्त्यर्था । __________ BBsBh_1,2.3.3: %<'घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम' (ç. 10-114-1.) इत्यादिना तद्दर्शनात् //>% BBsBhDãp_1,2.3.3: ननु विष्णोस्सर्वशरीरेष्वेकैकरूपेणैव प्रवेशात्कथं रूपद्वयाभिप्रायेणापि द्विवचनोपपत्तिरित्यतः तद्दर्शनादिति सूत्रांशसूचितश्रुतिमुदाहरति - घर्मेति ॥ भगवन्ताविति, कर्तुमिति च शेषः । त्रिवृतमित्यावर्तते । तथा च 'घर्मा' घर्मौ दीप्तौ घर्षकौ सङ्कोचकाविति वा । 'घर्षणात्सर्वलोकस्य नृसिंहो घर्म उच्यते' इत्यैतरेयभाष्योक्तेः, घृष्टत्वेन च मिताविति तत्त्वप्रदीपोक्तेश्च । 'समन्ता' समन्तौ व्याप्तौ प्रकृतिपुरुषकालव्यापिनौ । देशतः कालतः शक्तितश्च सम्पूर्णौ यौ भगवन्तौ त्रिवृतं तेजोबन्नात्मकं शरीरं 'व्यापतुः' विशेषेणापतुः देहहृदयगुहास्थानं प्राप्तौ । तयोः 'जुष्टिं' सेवां कर्तुं 'मातरिश्वा' मुख्यवायुरपि त्रिवृतं जगाम । 'दिवो' देव्या वायुपत्न्याः स्तन्यं 'पयोः' 'दिधिषाणाः' पिपासन्तो देवाः द्विरूपं तमेकम् 'अवेषन्' अन्वैच्छन् । तम् 'अर्कम्' अरम् अलं कं सुखरूपं 'सहसामानं' सहवायुं विदुरिति श्रुत्यर्थः । गुर्वर्थदीपिकायां तु समन्तादिति पदच्छेदं कृत्वा विद्यमानाविति चाध्याहृत्य समन्ताद्विद्यमानौ व्याप्ताविति व्याख्यातम्/ तच्चिन्त्यम्/ इत्यादिनेति । वाक्येनेति शेषः । आदिपदेन 'दिवस्पयः' इत्युत्तरार्धं, तथा - एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसापश्यमन्तितस्तं माता रेल्हि स उ रेल्हि मातरम् ॥ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । (ç. 10-114-4., 5.) इत्यादिकं च गृह्यते । 'एकः सुपर्णः' सुष्ठु परमानन्दरूपो भगवान् समुद्रमाविवेश । स इदं सर्वं जगत् 'विचष्टे' पश्यति । 'तं' परमात्मानं पक्वेन मनसा अहमपश्यम् । 'तं माता' व्यञ्जकत्वाद्वाक् सरस्वती 'रेल्हि' लिह्यत इव । स परमात्मा मातरं रेल्हि । तावन्योन्यं सम्बद्धौ भवतः । तथा च - भगवद्व्यञ्जकवाचो ऽपि तद्ध्यङ्ग्यत्वमिति भावः । तमेव सुपर्णमेकं सन्तं 'विप्राः' विशेषेण प्रकृष्टाः कवयो 'वचोभिः' शब्दैः 'बहुधा' केशवादिद्वादशधा स्थितं कल्पयन्ति चिन्तयन्ति इत्यर्थः । तद्दर्शनादिति । तस्य विष्णोः द्विरूपतया सर्वशरीरप्रवेशस्य उक्तत्वादित्यर्थः । तथा च - एकस्मिन्नपि विष्णौ युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भावः । एवं तद्दर्शनात् इत्येतत् तत्त्वप्रदीपरीत्या उक्तविशेषणे निर्णीते विष्णौ द्विवचनदर्शनात् 'एकः सुपर्णः' इत्यादिना तच्छब्देनैकवचनेन परामर्शदर्शनात् तस्यैव समुद्रनिवेशिनो निखिलभुवनदर्शिनः 'अपश्यमन्तितः' इति गुहाप्रविष्टत्वदर्शनादेकस्यैव बहुनामरूपदर्शनात् इत्यपि व्याख्येयम् ॥ __________ BBsBh_1,2.3.4: %<आत्मान्तरात्मेति हरिरेक एव द्विधा स्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम् ॥ इति च बृहत्संहितायाम् />% BBsBhDãp_1,2.3.4: ननु विष्णौ रूपद्वयविवक्षया प्रत्ययार्थोपपत्तावपि प्रातिपदिकार्थकर्मफलभोक्तृत्वायोगात् न 'ऋतम्' इति वाक्यप्रतिपाद्यत्वं तस्येत्यत आह - आत्मेति ॥ एक एव हरिः देहजीवरूपोपाधिभेदात् आत्मान्तरात्मेति रूपभेदेन 'द्विधा स्थितो' द्विधा भूतः । देहजीवयोर्हृदये निविष्टः । यद्धा - टीकारीत्या उपाधिभेदविवक्षामन्तरेणैव द्विरूपतया देहनिविष्टः 'कर्मजं रसं' फलं 'नित्यं' नियमेन 'पिबति' भुङ्क्ते इत्यर्थः । स्मृत इति पाठे कीर्तितः इत्यर्थः । रसशब्देन जीवाभोग्यगुणभोक्तैवेश्वरः, न तु तद्भोग्यद्रव्यभोक्तेति प्रमेयं सूचितम् । बृहत्संहितायामित्यस्य तद्दर्शनादित्यनुवृत्तवाक्येनान्वयः । कर्मफलभोगस्योक्तत्वादिति तदर्थः । तथा च - न तदनुपपत्तिरिति भावः । न केवलं बृहत्संहितायाम् । किन्तु - श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ (भ.गी. 15.9.) इति गीतास्वपीति चार्थः । __________ BBsBh_1,2.3.5: %<शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् । पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् ॥ इति पाद्मे //>% BBsBhDãp_1,2.3.5: ननु किमीश्वरो दुःखं पापकर्मफलं भुङ्क्ते? पुण्यजं सुखं वा? नाद्यद्वितीयौ, पूर्णानन्दत्वादित्यत आह - शुभमिति ॥ 'असौ' सर्वशरीरगतप्राणे स्थितो 'हरिः' यज्ञे हविस्स्वीकर्ता पापहर्ता भगवान् 'नित्यं' नियमेन शुभकर्मफलमेव 'पिबति' भुङ्क्ते । हरिः अशुभकर्मफलं 'न पिबेत्' न भुङ्क्ते इत्यर्थः । 'पुण्यमेवामुं गच्छति (बृ. 3-5-20.) परमे परार्धे' (कठ. 3-1.) इति श्रुतेः । पिबतीति ऋतपानकर्तरि अद्वितीयत्वमभ्युपैति । अनेनार्थेन द्वितीयपक्षमङ्गीकृत्य आद्यपक्षो ऽनभ्युपगमेन परिहृतः । पूर्णानन्दस्य सुखभोगायोग इति द्वितीयं दूषणं परिहरति - पूर्णानन्दमयस्येति । तादात्म्यार्थे मयट् । 'तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा' इति गीताभाष्योक्तेः । तथा च - पूर्णानन्दरूपस्यास्य विष्णोः 'चेष्टा' ऐश्वर्यं क्वचित्काले देशे केनापि साकल्येन 'न ज्ञायते' न चिन्त्यते इत्यर्थः । तथा च - ऐश्वर्यबलेन पूर्णानन्दस्यापि सुखभोगो युक्त इति भावः । यद्वा - विष्णोर्भोक्तृत्वाभ्युपगमे 'अनश्नन्नन्यः' (मु. 3-1-1.) इति श्रुतिविरोध इत्यत आह - शुभमिति ॥ पराधीनभोगाभावविषयम् अशुभभोगाभावविषयं वा तद्वाक्यमिति भावः । न च 'नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते । नासौ नीचोच्चतां याति' इति वाक्यविरोधः, सुखभोगस्योच्चतारूपत्वादिति वाच्यम् । विष्णौ जीवसमवेते भोगे स्वीकारामात्राभ्युपगमेन उच्चतासम्पादकविक्रियाविशेषानभ्युपगमात् । उक्तं हि तत्त्वप्रदीपे - न च 'अनश्नन्नन्यः' इति श्रुतिविरोधः । न हि पराधीनतया भोगो, नाप्यप्रियभोगो न च तन्निमित्तोच्चनीचता विष्णोः, किन्तु - जीवसमवेते भोगे स्वीकारमात्रमुच्यत इति । यद्वा - नीचोच्चतासम्पादको भोगः स्वीयतया साक्षात्कारः, स चाभिमानयुतो विवक्षितः, न चासावीश्वरे इति न विरोधः । पाद्म इत्यनन्तरं उक्तत्वादिति शेषः । तथा च - न श्रुतियुक्तिविरोध इति भावः । __________ BBsBh_1,2.3.6: %% BBsBhDãp_1,2.3.6: ननु कथं गुहानिविष्टत्वलिङ्गात्पिबतो विष्णुत्वनिश्चयः, तस्य जीवे ऽपि योगादित्यत आह - यो वेदेति । विष्णोरेव गुहानिहितत्वमत्र ग्राह्यमिति चोपस्कर्तव्यम् । आदिशब्देन 'आत्मान्तरात्मा' इति 'श्रोत्रं चक्षुः' इति 'अहं वैश्वानरो भूत्वा' इत्यादिस्मृतिर्गृह्यते । तथा च इत्यादिना विष्णोरेव प्रसिद्धं गुहानिहितत्वमत्र ग्राह्यमिति इममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थः । तथा च - हृदयगुहास्थत्वमात्रस्य जीवे सम्भवे ऽपि न तदिह हेतुत्वेन गृह्यते । किन्तु - श्रुत्यादिप्रसिद्धं मोक्षजनकज्ञानप्रकारीभूतं प्राधान्येन गुहानिहितत्वमेव । तच्च जीवे निरवकाशमिति भावः/ सूत्रे समन्वयसूत्रात्तुशब्दमात्रमनुवर्तते । आत्मानावित्यावर्तते । तथा च 'आत्मानौ' आदेयं सुखं मात्यनुभवतीति व्युत्पत्त्या आत्मशब्दोक्तशुभकर्मफलभोक्तारौ 'आत्मानावेव' आत्मान्तरात्माख्ये विष्णुरूपे एव, न तु जीवेश्वरौ । कुतः? हि यस्मात्तौ हृदयगुहां प्रविष्टौ तस्मात् । न हि जीवे ऽपि गुहानिविष्टत्वलिङ्गं सम्भवतीति वाच्यम् । तस्य श्रुत्याद्यप्रसिद्धत्वात् । तत्र प्रसिद्धस्यैव ग्राह्यत्वात् । विष्णोस्तु 'यो वेद' इति श्रुत्याद्यप्रसिद्धत्वादिति हिशब्दार्थः । ननु विष्णौ पिबन्ताविति द्विवचनानपपत्तिः । न च रूपप्रवेशेन द्विरूपेण प्रवेशस्यासिद्धत्वादित्याशङ्क्याह - तद्दर्शनादिति । तस्य हरेर्द्विरूपतया शरीरहृदयगुहास्थत्वस्य लिङ्गस्य दर्शनात् 'घर्मा' इति श्रुत्युक्तत्वादिति सूत्रार्थः । अत्र तत्त्वित्यस्यानुवृत्या श्रौतपदानुवृत्त्या च आनन्दमयस्तद्ब्रह्मेत्यादिवदिहापि प्रतिज्ञासिद्धेः आत्मानावित्युक्तिः । श्रौतद्विवचनस्य गतिमाह - आत्मेति ॥ स्मृतिसमाख्यां श्रौतपदानुवृत्तिं विना आदेयं मातीति व्युत्पत्त्या शुभकर्मफलभोक्तृत्वरूपलिङ्गं च वक्तुम् । उक्तं हि चन्द्रिकायाम् - आदेयं मातीति व्युत्पत्त्या आत्मशब्दोक्तं शुभभोक्तृत्वं मूलयुक्तिरिति । न चैवमृतपातृत्वसमानाधिकरणगुहाप्रविष्टत्वोक्तिद्वारा तदुक्तिरिति तद्वाक्यान्तरविरोधः शङ्क्यः । तस्य सूत्रे अवश्यवक्तव्यगुहाप्रविष्टत्वलिङ्गापकद्विवचनान्तरपदान्वययोग्यतादृशविशेष्योक्तिमुखेनेत्यर्थाभ्युपगमात् । तथा - यद्यपि समन्वेतव्यमृतपातृत्वं साक्षादेव वक्तव्यमिति तद्वाक्यान्तरस्याप्यादेयं मातीति व्युत्पत्तिमन्तरेणान्तर्यामीतिवत् ऋतं पिबन्ताविति स्पष्टशब्देनैव वक्तव्यम् । न त्वात्मशब्देनेत्यर्थाश्रयणान्न विरोधः । अन्यथा उक्तवाक्यविरोधापातात् । एवं चात्र केषाञ्चिदन्यथा चन्द्रिकाभिप्रायकथनम्, तथा तेषामेव समन्वयसूत्रात्तदित्यत्राप्यनुवर्तते इति चन्द्रिकाविरोधोक्तिरपि चिन्त्या । सौत्रद्विवचनोपपत्त्यर्थम् उद्देश्यसमर्पणार्थं चावश्यवक्तव्यात्मानाविति पदेनैव विधेयस्यापि बोधनसम्भवेनेतरव्यावर्तकावधारणार्थकतुशब्दमात्रस्यैवर् इक्षतिसूत्र इवात्रानुवृत्त्यौचित्यात् । न च तदित्यनुक्तौ तुशब्दस्यान्वयः प्रत्येतुं शक्यते इति समन्वयाधिकरणीयसुधाविरोधः । उद्देश्यविधेयपदान्तराभाव इत्याशयात् । __________ BBsBh_1,2.3.7: %% ## %% BBsBhDãp_1,2.3.7: एवं यदा निरवकाशगुहानिहितत्वलिङ्गस्य सावकाशाद्द्विवचनश्रुतितो ऽपि प्राबल्याद्विष्णोः प्रकृत्यर्थभोक्तृत्वसम्भवाच्च स एव पातेति सिद्ध्यति । किमु पुनर्निरवकाशश्रुत्यापीत्यर्थं प्रतिपादयत्सूत्रं पठित्वा तदभिप्रेतश्रुतिमेवोदाहरति - विशेषणाच्चेति ॥ इति विशेषणादित्यन्वयः । सूत्रे पिबतोरिति विपरिणामेनानुवर्तते । चो युक्तिसमुच्चये । तथा च 'यः सेतुः' इति श्रुतौ पिबतोरेकवचनबोध्येनैकत्वेन विशेषणादेक एव पाता । स च यजमानसेतुत्वब्रह्मत्वाक्षरत्वादिना विशेषणात् ब्रह्मणश्च परत्वेन विशेषणाद्विष्णुरेव, न जीव इति सूत्रार्थः । न केवलं लिङ्गात्, किन्तु - सेत्वादिश्रुतितो ऽपीति चार्थः । 'यः' आत्मान्तरात्माख्यद्विरूपो भगवार्न् 'इजानानां' विष्णुमुद्दिश्य यागं कुर्वाणानां 'सेतुः' आश्रयः यदक्षरं परं ब्रह्म, तं ध्यातुं नचिकेतसं प्रति साधनं वक्तुं 'शकेमहि' शक्तास्स्म इति काठकश्रुत्यर्थः । __________ BBsBh_1,2.3.8: %% BBsBhDãp_1,2.3.8: ब्रह्मशब्दस्य भगवदेकवाचित्वं स्मारयति - पृथगिति ॥ अत्र यत इत्यावर्तते । तथा च यतः 'तस्य' विष्णोर्गुणाः 'अमितत्वतः' असङ्ख्यातत्वतो निमित्तात् 'पृथक्' विविच्य वक्तुं न शक्यन्ते । ज्ञातव्याश्च सर्वैरधिकारिभिः सर्वे गुणा इति शेषः । यतो ब्रह्मशब्देन सर्वेषां गुणानां 'ग्रहणं' ज्ञानं भवेत् अतः सर्वगुणज्ञानार्थं तस्मिन् विष्णौ ब्रह्मशब्दः प्रयुज्यते इति शेषः । यतो ब्रह्मशब्देन सर्वेषां गुणानां ग्रहणं भवेत् । एवं च सर्वगुणवाची ब्रह्मशब्दो भवति, तत्र वृत्तिमन्तरेण तज्ज्ञानजनकत्वायोगादिति भावः । यस्माद्विभुं तं विष्णुमृते अन्येषां जीवानां नामिता गुणाः, किन्तु - विष्णोरेव प्रमाणसिद्धम्, एतस्मात्कारणादयं ब्रह्मशब्दो विष्णोरेव 'विशेषणं' मुख्यवाचको नान्येषामित्यर्थः । ब्राह्म इत्यनन्तरं ब्रह्मशब्दस्य भगवदेकवाचित्वमुक्तमिति शेषः । __________ BBsBh_1,2.3.9: %% BBsBhDãp_1,2.3.9: अत्र परैः पिबन्तौ बुद्धिजीवाविति पूर्वपक्षे प्राप्ते जीवेश्वरावेवेति व्याख्यातं, तन्निराकरोति - न चेति॥ अत्रेति शेषः । अस्मिन्नध्याये इति तदर्थः । हेतौ, स्वव्यानेन सह परव्याख्याननिराकरणस्य समुच्चये वा चशब्दः तथा चासङ्गतिरिति भावः । __________ BBsBh_1,2.3.10: %% BBsBhDãp_1,2.3.10: ननु नात्र जीवे समन्वयकथनमसङ्गतम् । जीवेश्वरभेदस्यासत्यत्वेन तयोरैक्यात् । जीवसमन्वयस्यैव ब्रह्मसमन्वयरूपत्वादित्यत आह - सत्य इति । 'सत्यं' सत्या 'भिदा' भेदः । यद्यप्यत्रात्मजीवयोः सत्यत्ववचनेनैव तत्स्वरूपभेदस्यापि सत्यत्वमुक्तं भवति । तथापि पुनः 'सत्यं भिदा' इत्युक्तिर्दर्शनप्रतीताभेदप्रतीतिनिरासतात्पर्यार्था शपथावृत्तिः । केचिद्भेदमसत्यमाहुः तत्कथमेतदित्यतस्तेषां पक्षे श्रुतिरभीक्ष्णं दूषणमभिधत्ते - मैवेति । 'आरुवण्यः' अरा दोषास्तद्वन्तः, आसमन्तादरशीला वा आरवः तैरसत्यभेदज्ञानिभिः विष्णुः सर्वथा वन्यो भजनीयो नेत्यर्थः । इति पैङ्गिश्रुतिरित्यनन्तरं यत इति शेषः । अस्य नासत्यो भेद इत्युत्तरेणान्वयः एवं भाल्लवेयश्रुतिरित्यस्यापि । अत्र यद्यपि भागवततात्पर्ये - 'सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ । स्थाणुर्हेच्चक्राम स प्रजापतिमुवाच को ऽसि के स्मः कः सः इति । सहोवाच यो ऽस्मि ये स्थ यः स इति । अथैनमुपाक्रोशत् सत्यं भिदा सत्यं भिदा सत्यं भिदा' इत्यादिना 'सत्यम्' इति वाक्यं भाल्लवेयश्रुत्यन्तर्गततया पठ्यते । भाष्यपुस्तके ऽपि क्वचित् 'सत्यम्' इति वाक्यम् 'आत्मा हि' इति वाक्यं च भाल्लवेयश्रुतित्वेनैव पठ्यते । न तु श्रुतिद्वयस्थत्वेन । तथापि अनयोस्तात्पर्यानुसारेणैकश्रुतिस्थत्वं, बहुतरपाठबलात् 'सत्य आत्मा' इति पैङ्गिश्रुतिः । 'आत्मा हि' इति भाल्लवेयश्रुतिः । तात्पर्योदाहृता तु अन्या तत्समाख्या रूपा चेत्यदोषः । 'स्थाणुः' रुद्रः 'उच्चक्राम' ऊर्ध्वं जगाम/ 'सः' रुद्रः 'प्रजापतिं' ब्रह्माणम् उपाक्रोशदुवाच । किमिति? त्वं 'कः' कीदृशः । वयं 'के' कीदृशाः । सः विष्णुः 'कः' कीदृशः । किं भिन्न उताभिन्न इत्याशयः । क्रमेणोत्तरमाह - अहं 'यो' यादृशो ऽग्रे सर्वदा तादृशो ऽस्मि । यूयं 'ये' यादृशाः तादृशाः स्थ । 'सः' विष्णुर्यादृशो मया भवदादिभिश्च भिन्नस्तादृश एवेति श्रुत्यर्थः । __________ BBsBh_1,2.3.11: %<'आत्मा हि परमस्स्वतन्त्रो ऽधिगुणो जीवो ऽल्पशक्तिरस्वतन्त्रो 'वरः' इति च भाल्लवेयश्रुतिः । (12) यथेश्वरस्य जीवस्य भेदस्सत्यो विनिश्चयात् । एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि ॥ यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥ इत्यादेर्नासत्यो भेदः ॥ 12 ॥ ॥ इति गुहाधिकरणम् ॥ 3 //>% BBsBhDãp_1,2.3.11: अत्रोक्तभेदसाधकप्रमाणत्वेन विरुद्धगुणोपन्यासाय 'आत्मा' इति द्वितीयवाक्यं प्रवृत्तम् । 'आत्मा' परमात्मा 'परमः' स्वतन्त्रः । 'अधिगुणः' पूर्णशक्तिः । अत एवोत्तरत्र परमत्वस्वतन्त्रत्वपूर्णशक्तित्वविरुद्धानां धर्माणाम् अल्पशक्तिरित्यादिपदैर्युत्क्रमेणाभिधानं कृतम् । BBsBhDãp_1,2.3.12: अत्रैवार्थे पुराणवाक्ये पठति - यथेति ॥ अत्र षष्ठ्यन्तं वाक्यं पाद्मस्थं, प्रथमान्तं स्कान्दगतमिति तत्त्वप्रदीपोक्तेः । 'मे माम्' इत्याभ्यां तत्प्रकृतो ग्राह्यः । 'विनिश्चयात्' एवार्थो ऽयं शब्दः । सत्यभेदाविति बहुव्रीहिः । यथा सत्यभेदौ तथैव विद्यमानानतिक्रमेण ज्ञातेन 'सत्येन' सत्यभेदेन भेदसत्यत्वज्ञानाख्यकारणेनेति यावत् । सहकेशवा इत्येकं पदं, केशवसहिता देवाः 'त्रायन्तु' अस्मान् रक्षन्त्वित्यर्थः । इत्यादेर्वाक्यान्नासत्यो भेदः, किन्तु - सत्य एवेति ज्ञायत इत्यर्थः । अत्र पूर्ववाक्ये जीवेशभेदस्य दृष्टान्तत्वेनोपादानात्प्रामाणिकत्वं ज्ञायते, तादृशस्यैव दृष्टान्तत्वात् । द्वितीये तु विषयानतिक्रमेण भेदसत्यत्वज्ञानस्य त्राणकारणत्वोक्त्या भेद सत्यत्वमपि ज्ञायत इति प्रकृतसङ्गतिः । आदिपदेन ग्राह्यवचनानि तत्त्वप्रदीपे उदाहृतानि । तथाहि - द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । इत्यारभ्य - तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ इति भगवद्वचनम् (भ.गी. 16-6, 19.) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । त आसुराः स्वयं नष्टाः जगतः क्षयकारिणः ॥ इति व्यासस्मृतिः । इन्द्रासोमा तपतं रक्ष उज्जतं न्यर्पयतं वृषणा तमोवृधः । पराशृणीतमचितो न्योषतं हतं नुदेथां निशिशीतमत्रिणः ॥ (ç. 7-104-1.) इन्द्रा सोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । तपुर्वधेभिरजरेभिरत्रिणः ; (ç. 7-104-5.) इत्यादिका श्रुतिः । येषां भिज्जगदीश्वरजीवानां नास्ति ते ऽत्रिणः । स्वाज्ञानकल्पितजगत्परमेश्वरस्य जीवस्य भेदकलुषीकृतभूमभावे । इति हि मायिनो वदन्ति । आच्छाद्य विक्षिपति संस्फुरदात्मत्त्वम् । जीवेश्वरस्य जगदाकृति तन्मृषैव । इत्यादि च । त्रिर्यातुधानः प्रसितिं तयेत्वृतं यो अग्ने अनृतेन हन्ति । (ç. 10-87-11.) वाचा स्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः । (ç. 10-87-15.) अथ ज्ञानोपसर्गाः इत्यारभ्य येचान्ये मिथ्यातर्कैर्दृष्टान्तैः कुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् । प्रकाश्याह्येते तस्करा अस्वर्ग्याः (मैत्री. 7-8.) इत्यादिश्रुतिशतैरन्धं तम एव मायिनां गतिरिति निश्चीयते । तथा च स्कान्दे - सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः । अन्यसाम्यविदो विष्णोः विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न तेषां उत्थितिः क्वचित् ॥ इति ॥ ॥ इति गुहाधिकरणम् ॥ 3 ॥ ______________________________________________________________ // 4. अन्तराधिकरणम् ॥ __________ BBsBh_1,2.4.1: %<आदित्ये विष्णुरित्युक्तम् । 'य एष आदित्ये पुरुषः सो 'हमस्मि स एवाहमस्मि' (छां. 4-11.) इत्यादावग्नीनामेवादित्यादिस्थत्वमुच्यते />% BBsBhDãp_1,2.4.1: अत्राधिकरणे चक्षुरन्तःस्थत्वलिङ्गं ब्रह्मणि समन्वीयते । श्रुत्यादिसङ्गतिं विषयवाक्यं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च दर्शयति - आदित्य इति ॥ 'यश्चासावादित्ये' इत्यानन्दमयाधिकरणोदाहृतायां तथा 'अन्तरादित्ये' इत्यन्तर्नयोदाहृतायां च श्रुतावानन्दमयो ऽन्तस्स्थो विष्णुरादित्ये ऽस्तीत्युक्तमित्यर्थः । ततः किमित्यत आह - य इति । तदित्यादौ संयोज्यम् । 'सो 'हं स एवाहम्' इत्यभ्यासोपन्यासः पूर्वपक्षयुक्तिप्रदर्शनार्थः । प्रथमादिपदेन अथैनमन्वाहार्यपचनो ऽनुशशास । य एष चन्द्रमसि पुरुषो दृश्यते । सो ऽहमस्मि स एवाहमस्मि । अथैनमाहवनीयो ऽनुशशास । य एष विद्युति पुरुषो दृश्यते सो ऽहमस्मि स एवाहमस्मीति च वाक्यद्वं गृह्यते । द्वितीयादिपदेन चन्द्रविद्युत्स्थत्वम् । यद्यपि आदित्यस्थत्वस्येव चन्द्रविद्युत्स्थत्वयोरग्नेरक्षिस्थत्वसाधकत्वाभावात्तदुपादानं न प्रकृतोपयुक्तम् । तथा अग्नीनामिति बहुवचनं चानुपयुक्तम्, पूर्वपक्षे गार्हपत्यस्यैव अक्षिस्थत्वसाधनेन गार्हपत्यादीनां त्रयाणां तस्यासाधनात् । चन्द्रविद्युतोरक्ष्येकविधत्वाभावेन तत्स्थत्वस्याक्षिस्थत्वासाधकत्वाच्च । तथापि आदिशब्दद्वयं बहुवचनं च पूर्वपक्षे गार्हपत्यादिबह्वग्निश्रुतिरूपयुक्तिसूचनार्थम् । यथा अन्वाहार्यपचनाख्यदक्षिणाग्न्याहवनीययोः चन्द्रविद्युत्स्थत्वमुच्यते, एवं गार्हप्तयस्यापि आदित्यस्थत्वमुच्यते इति दृष्टान्तार्थं गार्हपत्यादीनां त्रयाणां क्रमेणादित्यादित्रितयस्थत्वे प्रसिद्धगार्हपत्यस्यैवादित्यस्थत्वमुखेनाक्षिस्थत्वमागच्छतीति युक्तिप्रदर्शनार्थं वा तदुपादानमिति न वैयर्थ्यमिति ध्येयम्/ __________ BBsBh_1,2.4.2: %% BBsBhDãp_1,2.4.2: ततो ऽपि किमित्यत आह - अत इति ॥ अस्य न सन्निहितेन 'ऐक्यात्' इत्यनेनान्वयः । प्रकृतस्य अत इत्यनेन परामृष्टास्यादित्यान्तः स्थत्वस्य ऐक्ये हेतुत्वायोगात् । किन्तु व्यवहितेन 'अत्राप्यग्निरेवोच्यते' इत्यनेनान्वयः । न केवलमादित्यवाक्य इत्यपेरर्थः । तथा च - यदानन्दमयाख्यविष्णुनिष्ठतयोक्तमादित्यस्थत्वं तच्छान्दोग्ये ऽय एष आदित्ये पुरुषः सो 'हमस्मि' इत्यादावाग्नीनां गार्हप्तयाख्याग्नेरेव 'उच्यते' प्रतीयते न विष्णोः/ कुतः? यतो ऽत्र 'अग्नीनां' गार्हपत्यदक्षिणाग्न्याहवनीयानां त्रयाणां क्रमेण आदित्यादिस्थत्वमुच्यते, अतः । ततः किम्? यतो ऽत्र गार्हपत्याख्याग्नेरेवादित्यस्थत्वमुच्यते ऽतो ऽय एषो 'न्तरक्षिणि पुरुषो दृश्यते' इति वाक्ये ऽप्यक्षिस्थत्वेन गार्हपत्याग्निरेवोच्यते, न स विष्णुः । श्रुतिगताहंशब्देनापि स एवोच्यते इति योजना । तथा च पूर्वपक्षश्रुतिगताहंशब्दो अग्नावेव मुख्य इति तस्यैव ग्रहणमिति भावः । नन्वग्नेरादित्यस्थत्वे ऽपि कुतो ऽक्षिस्थत्वप्राप्तिरित्यत आह - अक्ष्यादित्ययोरिति । 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' इत्यैतरेयश्रुतेरचेतनाक्ष्यादित्यमण्डलयोरादित्यचक्षुःपदोदितैकचेतनाधिष्ठितत्वरूपैकधर्मेणैकविधत्वादित्यर्थः । यद्वा - 'अशनयोदाहृतादित्यस्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिका' () इति श्रुत्यनुसारेण तयोस्त्रिवृत्त्वधर्मेणैकविधत्वादित्यर्थः । तथा च - आदित्यस्थत्वोक्त्या अर्थादक्षिस्थत्वमपि प्राप्तमेवेति भावः । यद्यपि 'सयश्चायम्' इति पूर्वोदाहृततैत्तिरीयश्रुतिस्थादित्यशब्दः उत्कृष्टचेतनमात्रोपलक्षकतया व्याख्यातः । तथापि अत्राधिकरणे सूर्याभिमन्यमानादित्यमण्डलपरत्वमप्यस्याङ्गीकृत्य आक्षेपपरिहारौ कृतौ । अत एव टीकायामक्ष्यादित्ययरेकविधत्वाद्युक्तम् । तत्त्वप्रदीपे तु - अक्षीन्द्रियप्रेरकादित्ययोरेकत्वादिति यथाश्रुतमेव व्याख्यातम् । चन्द्रिकायामपि तत्त्वप्रदीपानुसारेण देवतापरमेवाक्षिपदम् । अत एव भाष्ये सन्न्यायरत्नावल्यां च अक्ष्यादित्ययोरैक्यादित्येवोक्तम्, न त्वेकविधत्वादिति । अक्ष्यादित्ययोरेकविधत्वादिति टीकापि भाष्यानुसारेण प्रकारभेदनिषेधमुखेन प्रकार्यैक्यपरा नेयेति पक्षान्तरमप्युक्तम् । तथा च - देवतापरत्वे 'आदित्ये विष्णुरित्युक्तम्' इति भाष्यश्रुतिस्थाक्ष्यादित्यपदयोश्च यथाश्रुत एवार्थः । मण्डलपरत्वे तद्भाष्यस्थादित्यपदं पूर्वोदाहृततैत्तिरीयश्रुतिस्थादित्यपदं च मण्डलपरतया व्याख्येयमिति विवेकः । अनेन छन्दोगश्रुत्युक्ताक्षिस्थत्वस्यान्यनिष्ठत्वाक्षेपमुखेनानन्दमयनयोदाहृतायां तैत्तिरीयश्रुतावर्थादुक्तस्यापि तस्यान्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । अक्षिस्थत्वं विषयः । किमग्नेर्विष्णोर्वेति सन्देहः । अग्नीनामेव अक्षिस्थत्वमिति पूर्वः पक्षः । अत्र आदित्यस्थत्वरूपयुक्तिश्चोक्ता भवति । अत्र 'य एष आदित्ये पुरुषः' 'य एषो 'न्तरक्षिणि पुरुषः' इत्यनयोर्वाक्ययोः 'आदित्यश्चक्षुर्भूत्वा' इति वाक्यद्वारा एकार्थत्वमुपपाद्य तन्मुखेन 'य एष आदित्ये' इति वाक्येन 'यश्चासावादित्ये' इति वाक्यस्य सङ्गतिं सम्पाद्य तद्द्वारार्थाक्षिप्ततदर्थार्थकस्य 'य एषो 'न्तरक्षिणि' इति वाक्यस्यापि तेन सङ्गतिरित्येवं वक्रसङ्गत्यैतदधिकरणारम्भः आदित्यस्थत्वलिङ्गस्यापि समन्वयसिद्ध्यर्थम् । अन्यथा 'नेतरो 'नुपपत्तेः' इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तम्, स मोक्षः 'तद्यथा' इति वाक्येन 'य एषो 'न्तरक्षिणि' इत्युक्ताक्षिस्थज्ञानात्प्रतीयत इति वक्ष्यमाणऋजुसङ्गत्यैव अधिकरणमारम्भणीयं स्यादिति ध्येयम् । __________ BBsBh_1,2.4.3: %% BBsBhDãp_1,2.4.3: न केवलमक्षिस्थत्वसिद्धावग्नेरानन्दमयत्वप्राप्तिः । किन्तु यत्पूर्वं 'नेतरः' इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तं, तदपि बाधितं स्यादित्यत आह - अत इति ॥ 'अग्निज्ञानादित्येतत्' 'सर्वपापाश्लेषात्' इत्यनेनेव 'मोक्षः' इत्यनेनापि सम्बध्यते । तथा च यतो ऽग्निरक्षिस्थो ऽतस्तज्ज्ञानादेव मोक्षो ऽपि भवेत् न विष्णुज्ञानात् । कुत एतत्? अक्षिस्थाग्निज्ञानात्सर्वपापाश्लेषात् । न च तस्यासिद्धिः । 'तद्यथा' इति तदर्थवादे ऽग्निज्ञानादेव सर्वपापाश्लेषोक्तेः । न च तज्ज्ञानात्सर्वपापाश्लेषमात्रेण कथं मोक्ष इति वाच्यम् । यतस्तज्ज्ञानान्मोक्षं विना सर्वपापाश्लेषासम्भवेन तदन्यथानुपपत्त्यैव मोक्षस्याप्युपपत्तिरिति योजना । एवं च पूर्वपक्षे अग्नेरक्षिस्थत्वेन 'तद्यथा' इत्यक्षिस्थस्योक्तं मुक्तिहेतुज्ञानविषयत्वमपि तस्यैव प्राप्नोतीति 'नेतरः' इत्युक्तमयुक्तमिति भावः । अनेन ऋजुसङ्गतिरप्यस्य दर्शिता भवति । छान्दोग्येहीत्थमाख्यायिका - (छां. 4-10-5.) कमलायनस्यापत्यं कामलायनः नामतः उपकोसलः सत्यकामाख्ये गुरौ ब्रह्मचर्यमुद्दिश्योवास । स आचार्यस्याग्नीन् गार्हपत्यादीन् द्वादशवर्षपर्यन्तं पर्यचारीत् । सत्यकामस्त्वन्तेवासिनः स्वाध्यायं ग्राहयन् एनमेकमेव नाध्यापयत् । पुनः पुनः स्वजाययोक्तो ऽपि अनुक्त्वैव विद्यां प्रवासाय प्रातिष्ठत । तदोपकोसलो व्याधिपीडितो विद्याप्राप्तिचिन्तया स्वाचार्यभार्यया अशानेत्युक्तो ऽपि नाश्नात् । एवं ब्रह्मचारिण्यनश्नति तूष्णींभूते सति तदा गार्हपत्याद्यग्नयः कारुण्याविष्टाः त्रयो ऽपि वयमस्मै ब्रह्मचारिणो विद्यां प्रब्रवामेति प्रतिज्ञाय मिलितास्सन्तो विद्यामूचुः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इत्यादि । एवं सम्भूयोपदेशानन्तरमेनं प्रत्येकम् अग्नय उपदिदिशुः इत्युच्यते वेदपुरुषेण 'अथ हैनं गार्हपत्यो ऽनुशशास ...... य एष आदित्ये पुरुषो दृश्यते सो 'हमस्मि स एवाहमस्मि' इत्यादिना । एवं त्रिभिरग्निभिः प्रत्येकमुपदिष्ट उपकोसलः अथास्माभिरुक्तं ज्ञेयमेव, नोपास्यम्, तत्तु तवदाचार्य आगत्य वक्ष्यतीति तैरुक्तो ऽभूत् । एवं स्थिते ऽथाचार्यः सत्यकाम आजगाम । आगत्य चोपकोसलोक्तं श्रुत्वा प्रत्युवाच । किमिति? यदग्निभिस्तुभ्यमुपदिष्टं तत्त्वया ज्ञेयमेव न तूपास्यं, तत्त्वमहमुपदेक्ष्ये इत्येवं प्रतिज्ञायादरजननाय वक्ष्यमाणमस्तौत् 'यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापंकर्म न श्लिष्यत' इति । एवं स्तुत्वोपकोसलाय विद्यामुपादिशत्सत्यकामः । किमिति? 'य एषो ऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच । एतदमृतमेतदभयमेतद्ब्रह्मेति' / अथ सम्भूयोपदेशानन्तरं एनमुपकोसलं गार्हपत्यो ऽनुशशास । किमिति? पृथिव्यग्न्यन्नाख्यं ब्रह्मेति । एवं व्याप्तविद्यामुक्त्वान्तर्यामिविद्यामाह - य इति । अस्य सो ऽहमस्मीत्यस्य द्विकर्तुकत्वाद्गार्हपत्याद्यन्तर्यामी भगवान् स्वस्यादित्याद्यन्तर्यामिणा गार्हपत्यादिः स्वान्तर्यामिणः आदित्याद्यन्तर्यामिणा ऐक्यमाहेत्युच्यते । तथा च - अहेयत्वात् प्रत्यक्त्वाच्चाहं मदन्तर्यामी । आदित्ये च एष पुरुषः पूर्णषड्गुणो भगवान् दृश्यते दिव्यदृष्ट्या सो ऽस्मीत्यर्थः । आदित्यस्थस्य विष्णोर्मदन्तर्यामिणश्च विदुरधर्मादिवदभेदमात्रं न ; किन्तु विशेषाभावश्चेत्याह - स एवेति । एवमुपासकस्य फलमाह - 'स एतदेवं विद्वानुपास्ते 'पहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवतीति' / 'पापकृत्यां' पापकार्यं 'लोकी' भगवल्लोकी भवति । 'सर्वं' सम्पूर्णं चायुः प्राप्नोति । 'ज्योक्' सर्वज्ञस्सन् जीवतीति । एवं 'य एष चन्द्रमसि' 'य एष विद्युति' इत्यनयोः अर्थो ऽवगन्तव्यः । 'तत्' तत्रार्थे वक्ष्यमाणदृष्टान्तो यथा 'पुष्करपलाशे' पद्मपत्रे आपो यथा 'न श्लिष्यन्ते' न सज्जन्ते 'तथेवंविदि' वक्ष्यमाणाक्षिस्थत्वेन ब्रह्मापरोक्षज्ञानिनि ज्ञानोत्तरं पापं कर्म न श्लिष्यते इत्यर्थः । य एषो ऽक्षिण्यन्तःपुरुषो दृश्यते दिव्यदृष्ट्या एष आत्मा वामनाख्य इति होवाच उपकोसलं प्रति सत्यकामः । 'एतदमृतं' स्वतो मृतिशून्यं नित्यमुक्तं, 'एतदभयं' स्वतो भूयशून्यं 'एतद्ब्रह्म' गुणपूर्णमिति सिद्भान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्वेतत्प्रकरणमग्निपरं मन्यते । __________ BBsBh_1,2.4.4: %% ## %% BBsBhDãp_1,2.4.4: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ इति सङ्गतिसम्भवात् शङ्कासद्भावाच्च । अतः तत्परिहाराय उत्तरमब्रवीत् सूत्रकार इत्यर्थः । चक्षुरन्तःस्थ इत्यनेन अन्तर इत्यंशो विष्णुरेवेत्यनेन अनुवृत्तस्तत्त्वित्यंशश्च व्याख्यातः । यद्यपि अनुव्याख्याने शब्दवैयर्थ्यपरिहाराय अन्तस्स्थित्वा रमणकृदिति व्याख्यानात् अत्रापि तदनुसारेण रमणकृच्चेति वक्तव्यम् । तथाप्यत्र रमणक्रियाबोधकात्मशब्दस्य हेतुकरणान्न तदर्थस्य प्रतिज्ञायामन्वयः सम्भवतीति अन्तस्थ इत्येवोक्तम् । तत्रत्वात्मशब्दार्थस्य हेतुत्वाविवक्षाणात्साध्यान्वयो न युज्यत इति रमणकृदित्यप्युक्तम् । वस्तुतस्तु - सूत्रे अन्तरित्यनुक्त्या अन्तर इत्यधिकोक्तेः सार्थक्याय अत्रापि रमणकृच्चेत्यपि उपलक्षणया वाच्यम् । अवयवार्थविवक्षाविवक्षाभ्याम् आत्मशब्दस्य साध्यसमर्पकताहेतुत्वं च युज्यते इति ध्येयम् । __________ BBsBh_1,2.4.5: %<'त्रिपादस्यामृतं दिवि' (ç. 10-90-3.) इत्यादिना तस्यैव अमृतत्वाद्युपपत्तेः />% BBsBhDãp_1,2.4.5: उपपत्तेरित्येतदनेकलिङ्गपरतया लिङ्गानां निरवकाशत्वोक्तिपरतया च व्याष्टे - त्रिपादिति ॥ इत्यादिना वाक्येन उक्तस्येति शेषः । तस्येति विपरिणतं पदमावर्तते । अमृतत्वादित्येतदिहापि षष्ठ्यन्ततया बुद्ध्या विविक्तं सम्बध्यते । प्रथमेनादिपदेन 'अभयं? तितीर्षतां पारम्' (kañha.u.3-2.) 'अमृतैवैषा देवता' () 'आत्माजरो ऽमृतो 'भयो ब्रह्म' (बृ. 6-4-25.) इत्यादिवाक्यं द्वितीयेन अभयत्वादिकं गृह्यते । तथा च - त्रिपादित्यादिना श्रुत्यन्तरवाक्येन तस्य विष्णोरेव उक्तस्य 'एतदमृतम्' इति वाक्ये ऽन्तःस्थनिष्ठत्वेनोक्तस्यामृतत्वाद्युपपत्तेर्लिङ्गस्य तस्मिन् विष्णावेव उपपत्तेर्युक्तत्वादन्यत्रायुक्तत्वादिति योजना । अनेन लिङ्गस्य निरवकाशत्वानेकत्वाभ्यां प्राबाल्यमुक्तं भवति । 'अमृतं' मृतिहरितं 'यदभयं' भयरहितं यच्च 'तितीर्षतां' संसारतरणेच्छूनां 'पारं' संसारस्य पारस्थं तदुत्तरावधिभूते श्वेतद्वीपादौ स्थितं मुक्तप्राप्यं परं ब्रह्म तत् ध्यातुं साधनं वक्तुं वयं 'शकेमहि' शक्ताः स्म इति कठश्रुत्यर्थः । __________ BBsBh_1,2.4.6: %% BBsBhDãp_1,2.4.6: यदैवं निरवकाशत्वानेकत्वाभ्यां बलवल्लिङ्गबलाच्चक्षुरन्तःस्थस्य विष्णुत्वनिश्चयः, किमु तदोभयथा स्वभावनिरवकाशत्वाभ्याम् अनेकत्वाच्च बलवच्छ्रुतितो ऽपीति भावेन सौत्रमुपपत्तेरित्यंशं ब्रह्मादिश्रुतिरूपहेत्वन्तरपरतया तस्य प्राबाल्योपयोगिनिरवकाशत्वोपपादनपरतया च प्रकारान्तरेण व्याचष्टे - ब्रह्मेति । आदिपदेनात्मशब्दो गृह्यते । ब्रह्मात्मादीति पाठे आदिशब्देन पुरुषशब्दो ग्राह्यः । अत्र श्रुतेत्यादौ संयोज्यम् । तस्यैवेत्यनुषज्यते । तथा च - अत्रान्तस्थप्रकरणे श्रुतब्रह्मशब्दादेस्तस्य विष्णोरेवोपपत्तेरन्यस्यानुपपत्तेरित्यर्थः । गुणपूर्तिवाचिब्रह्मशब्दस्य विष्णावेव मुख्यत्वादात्मशब्दस्यापि आदेयमुपादेयं सुखं मात्यनुभवतीति व्युत्पत्त्या तत्रैव मुख्यत्वादिति भावः ॥ अनेन 'य एषो 'न्तरक्षिणि' इति श्रुत्युक्तो ऽन्तरः तत्तु तत्तज्जीवप्रेरकत्वेन तत्तच्चक्षुरन्तस्स्थितो विष्णुरेव, न त्वग्निः । कुतः? उपपत्तेः । अत्र 'एतदमृतमभयमेतद्ब्रह्मैष आत्मा' इत्यमृतत्वाभयत्वादिलिङ्गश्रवणाद्ब्रह्मादिशब्दश्रुतेश्च तेषां विष्णावेवोपपत्तेः, अन्यत्रानुपपत्तेरिति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,2.4.7: %<'सो 'हमस्मि' इत्यादि त्वन्तर्याम्यपेक्षया />% BBsBhDãp_1,2.4.7: ननु निरवकाशश्रुतिलिङ्गबलाद्यदि विष्णुरेव अक्षिस्थस्तदादित्यस्थो ऽपि स एव स्यात् । तर्हि 'सो 'हमस्मि स एवाहमस्मि' इत्यहमादिश्रुतेः का गतिरित्यत आह - सो ऽहमस्मीत्यादीति । आदिपदेन गार्हपत्यादिशब्दानां ग्रहणम्/ तथा च इत्यादिवाक्यस्थमहमादिपदजातमित्यर्थः । अपेक्षयेत्यनन्तरं प्रवृत्तमिति शेषः/ __________ BBsBh_1,2.4.8: %% BBsBhDãp_1,2.4.8: अन्तर्यामिणि अहमादिशब्दप्रवृत्तिं स्मारयति - अन्तर्यामिणमिति ॥ आद्यो ऽपि समुच्चये । द्वितीयो यद्यपि तथापीत्यर्थेर् । इशानां ब्रह्मादीनार्ं इशमित्यन्तर्यामित्वोपपादकम् । तथा च - 'वस्तुषु' अग्न्यादिजीवेषुर् इशाद्भेदे सत्यपि तदभेदबोधको ऽहमितिशब्दः त्वमितिशब्दः/ किं बहुनाभेदसाधकाः सर्वे तत्तच्छब्दाः प्रयुज्यन्ते । कथम्? यतो ऽन्तर्यामिणमपेक्ष्यैवैते शब्दाः प्रयुज्यन्ते नैतावता अग्न्यादिजीवानार्ं इशाभेदः शङ्क्यः । यतः सो ऽन्तर्यामीर् इशेशो ब्रह्माद्युत्तम इत्यर्थः । महाकौर्मे इत्यस्य उक्तत्वादित्यध्याहारेण सो ऽहमिति पूर्ववाक्येनान्वयः । __________ BBsBh_1,2.4.9: %% ## %% BBsBhDãp_1,2.4.9: युक्त्यन्तरेण विष्णोश्चक्षुरन्तःस्थत्वं साधयत्सूत्रमुपन्यस्य व्याचष्टे - स्थानादीति । सर्पिरित्यतः पूर्वं 'तद्यदस्मिन्' इति श्रुतिवाक्यपाठः । तत्त्वप्रदीपे तु - 'यदिदं चक्षुषि' इति पाठभेदेन पूर्ववाक्यमुदाहृतम् । इत्यादीति लुप्तविभक्तिकम् । इत्यादावित्यर्थः । एवमुत्तरत्रापि । आदिपदेन 'वर्त्मनी एव गच्छति' इत्यादेर्ग्रहणम्/ स्थानशक्तिरिति । ब्रह्मस्थानभूतयोरक्ष्णोरक्षिस्थपरमपुरुषसम्बन्धादसङ्गत्वाख्यशक्तिरित्यर्थः उच्यत इत्यत्रापि सम्बध्यते । अनेन सौत्रं स्थानपदं परमात्मस्थानशक्तयुपलक्षकतया व्याख्यातम् । उच्यते इत्यनेन असिद्धिपरिहारकव्यपदेशशब्दार्थो दर्शितः । आदिपदेन 'एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति .... एष उ एव वामनिरेष हि सर्वाणि वामानि नयति । एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति' इति समग्रवाक्यं गृह्यते । आत्मशक्तिरिति । संयद्वामत्वरूपात्मसामर्थमित्यर्थः । अनेन सौत्रादिशब्दो ह्यधिष्ठातृपरमात्मपरस्सन् तच्छक्त्युपलक्षक इति व्याख्यातो भवति । चो हेतुसमुच्चये शक्तिसमुच्चये चाद्यो भिन्नक्रमः । उच्यते यत इति शेषः । अस्यातो ऽपि चक्षुरन्तःस्थो विष्णुरेव इति पूर्वप्रतिज्ञावाक्येनान्वयः । यस्मादसङ्गो ऽयं पुरुषो ऽक्षिणि विद्यते नियामकतया तत्तस्माद्यदि 'अस्मिन्' चक्षुषि 'सर्पिः' घृतमुदकं वा 'सिञ्चति' सिञ्चेत्कश्चिदपि तर्हि तद्वर्त्मनी उभयमार्गौ प्रत्येव गच्छति न चक्षुः स्पृशतीत्यर्थः । एवं चाक्षुषं वामनाख्यं विष्णुं संयद्वाम इत्याचक्षते विद्वांशः । कुतः? हि यस्मात् एतं 'सर्वाणि वामानि' स्त्रीरूपाणि अभिसंयन्ति प्राप्नुवन्ति । अनेन संयन्ति वामानि एनमिति विग्रहो दर्शितः । 'एष u' चक्षुर्गत एव मुख्यतो वामनिरित्युच्यते । कुतः हि यस्मादेषः 'सर्वाणि वामानि' सुन्दररमादिस्त्रीरूपाणि 'नयति' प्रेरयति । एष उ एव चाक्षुषः पुरुषो 'भामनिः' मुख्यतः तच्छब्दवाच्यः । कुतः? हि यस्मादेव 'सर्वेषु लोकेषु' पुरुषेषु भाति तदीयतेजःप्रकाशकतया तत्र दीप्यते इत्यर्थः । यथोक्तं तत्त्वप्रदीपे - वामं सौन्दर्यं भामं तेजः तत्प्रधानत्वात् स्त्रीपुरुषा वामभामशब्दितास्तन्नेता वामनिर्भामनिश्चेति । एतल्लिङ्गद्वयसद्भावे ऽपि कुतो ऽक्षिस्थस्य विष्णुत्वनिश्चय इत्यत आह - तस्येति । 'हि' यस्मात् 'तस्य' विष्णोः 'एतत्' स्वसम्बन्धेन अक्ष्णोरसङ्गत्वापादकत्वं सर्वसौन्दर्याधिष्ठानस्त्रीरूपनेतृत्वं च 'लिङ्गं' असाधारणो धर्मः तस्मान्नाप्रयोजकत्वमिति तेन विष्णुत्वनिश्चयोपपत्तिरिति वाक्यशेषः । __________ BBsBh_1,2.4.10: %<'सर् इशः सो ऽसपत्नः स हरिः सः परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः न आनन्दः सो 'च्युतः' इति चतुर्वेदशिखायाम् //>% BBsBhDãp_1,2.4.10: कुत एतस्य तल्लिङ्गमिति ज्ञायते इत्यत आह - स इति ॥ लिङ्गस्य विष्णुनिष्ठताज्ञापनाय 'स हरिः' इत्यादेः 'सो 'च्युतः' इत्यंशस्य चोक्तिः । इदंचक्षुषीति समस्तं पदम् । अन्यथा सर्पिरादिविशेषणत्वं प्रतीयते, ततश्च प्रत्यक्षसिद्धगोकविशेषणत्वं न ज्ञायेत । अस्मिन् चक्षुषीत्येतत्प्रकरणगतश्रुतिविसंवादश्च स्यात् । चेत्तर्ह्येरध्याहारः । तथा च - यद्यस्मात्सन्निहिताधिष्ठातुः यस्य सामर्थ्यादिति यावत् । 'इदंचक्षुषि' अस्मिंश्चक्षुषि सर्पिरुदकं वा सिञ्चति चेत्कश्चित् तर्हि तद्वर्त्मनी प्रत्येव गच्छति सर् इशः 'सो 'सपत्नः' शत्रुरहितः । 'सपरः' लोकविलक्षणः । परोवरीयान् । इदमेकं पदम् । रुद्रादेः परतो वाण्याः पराच्चतुर्मुखात्परतः श्रीतत्त्वाद्व उत्तमः । स एव वामनभामनानन्दाच्युतशब्दवाच्य इत्यर्थः । विधेयानेकत्वात्स इत्यसकृदावृत्तिः । परोवरीयानित्यत्रापि तच्छब्दो ऽनुषञ्जनीयः । एकदेशविकृतस्यानन्यत्वाद्वामनिभामनिशब्दार्थ एव वामनभामनशब्दयोरर्थः । चतुर्वेदशिखायामित्यनन्तरं उक्तत्वादिति शेषः । अस्य तस्यैतल्लिङ्गमिति ज्ञायते इति पूर्वेणान्वयः । __________ BBsBh_1,2.4.11: %% BBsBhDãp_1,2.4.11: लिङ्गस्वरूपस्य तस्य विष्णुरूपव्यक्तिविशेषनिष्ठतायाश्च श्रुतावस्फुटत्वात्तदर्थमत्रार्थे स्मृतिं चाह - यदिति ॥ यस्य स्थानत्वादित्यर्थः । अस्य यच्छब्दस्य स इति तच्छब्देनान्वयः । 'सर्ववस्तुभिः' सर्पिरादिभिः/ 'वामनः' सुन्दरस्त्रीनेतेति वामनाख्यो विष्णुरेव 'अस्माकं' भक्तानां 'परः' परा 'गतिः' प्राप्य इति चिन्तयेदित्यर्थः/ यद्वा - वामन इत्यनेन प्राप्ताल्पत्वशङ्कावारणाय 'परः' पूर्ण इत्युक्तम् । वामन इति । वामनाख्यपुराण इत्यर्थः । अस्य चतुर्वेदशिखायामितिवदन्वयः । स्पष्टः सूत्रार्थः । __________ BBsBh_1,2.4.12: %% ## %% BBsBhDãp_1,2.4.12: प्रकरणबलाच्चक्षुरन्तःस्थत्वं विष्णोः प्रतिपादयत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति - सुखेति ॥ 'खं ब्रह्मेति' इत्यन्तस्य सूत्रेणान्वयः उपक्रमे प्राणस्य श्रुतत्वे ऽपि नैतत्प्रकरणस्य तत्परत्वम्, पूर्वसूत्रोक्तविष्णुश्रुतिलिङ्गादिबाधकसद्भावादिति प्रतिपादयितुम् उत्तरत्र श्रौतकर्मशब्देन प्राणब्रह्मणोस्तन्त्रेणोपादानात्सूचनार्थं च 'प्राणो ब्रह्म' इत्यंशोदाहरणम् । सूत्रे चशब्दः पूर्वोक्तहेतोरिह प्रकरणबलाच्चेत्यध्याहृतहेतोश्च समुच्चये । सूत्रोदाहृतहेतोस्त्वध्याहृतसाध्येनान्वयः । विशिष्टं च तत्सुखं च सुखविशिष्टम् । विशेषणस्य परनिपातः । सुखेन विशिष्ट इति वा, सुखेषु विशिष्ट इति वा, विग्रहः । तत्र द्वितीये श्रैष्ठ्यरूपं वैशिष्ट्यमर्थात्सुखे ऽप्यन्वेति । अत्र प्रकरणे हि मुख्यप्राणोब्रह्माखिलजीवेभ्यः पूर्णः इति मुख्यप्राणस्य पूर्णत्वमुक्त्वा 'कं ब्रह्म खं ब्रह्म' इत्यनेन 'कं' सुखं 'ब्रह्म' पूर्णं 'खं' ज्ञानं पूर्णमिति सुखसंविदोरपि पूर्णत्वमुच्यते । तथा च न केवलमुक्तहेतुबलाच्चक्षुरन्तःस्थो विष्णुः, किन्तु - प्रकरणबलाच्च । न च प्रकरणस्य वैष्णवत्वासिद्धिः । अस्योपक्रमे 'सुखविशिष्टाभिधानात्' पूर्णसुखोक्तेरिति सूत्रार्थः । यदैवमुपक्रमे कं ब्रह्म इति पूर्णसुखाभिधानादेवास्य प्रकरणस्य वैष्णवत्वं सिद्ध्यति किमुत तदा 'खं ब्रह्म' इति पूर्णज्ञानादपीति कैमुत्यन्यायसूचनाय सूत्रे एवकारः । यद्यपि छान्दोग्यभाष्ये 'प्राणो ब्रह्म' बलरूपं ब्रह्म । 'कं' पूर्णानन्दरूपं ब्रह्म । 'खं' पूर्णज्ञानरूपं 'ब्रह्म' परं ब्रह्मेति व्याख्यातम् । तथापि तद्ब्रह्मशब्दस्य परापरयो रूढ्या वृत्त्या व्याख्यानान्तरमित्यदोषः/ __________ BBsBh_1,2.4.13: %<'विज्ञानमानन्दं ब्रह्म' (बृ. 5-9-28.) 'आनन्दो ब्रह्मेति व्यजानात्' (तै. 3-6.) इत्यादेस्तस्यैव हि तल्लक्षणम् />% BBsBhDãp_1,2.4.13: ननु उपक्रमे पूर्णसुखसंविदोरभिधाने ऽपि कुतो ऽस्य प्रकरणस्य वैष्णवत्वमित्याशङ्क्य तयोसतल्लक्षणत्वात् तद्रूपत्वात् उपक्रमे तदभिधाने ब्रह्मैवोपक्रान्तं स्यादिति भावेन पूर्णसुखज्ञानयोर्ब्रह्मलक्षणत्वं श्रुत्या दर्शयति - विज्ञानमिति ॥ विज्ञानादिरूपं ब्रह्मेत्यर्थः । अत्र विज्ञानादिपदं पूर्णज्ञानादिवाचि, सङ्कोचे कारणाभावादिति प्रकृतसङ्गतिः । इदं वाजसनेये श्रुतम् । 'आनन्दो ब्रह्म' इति । तैत्तिरीयवाक्यादिति शेषः । आदिशब्देन 'अथैष एव परम आनन्दः' 'सत्यं ज्ञानम्' इत्यादिकं गृह्यते । तथा च इत्यादेर्वाक्यात् 'तस्य' ब्रह्मणः 'तत्' पूर्णानन्दादिकं 'लक्षणं' स्वलक्षणं ज्ञायत इत्यर्थः । तथा च - श्रुत्यन्तरे ब्रह्मलक्षणत्वेनावगतयोः पूर्णज्ञानसुखयोरत्र प्रकरणे ऽभिधानात् अस्य वैष्णवत्वसिद्धिरिति भावः । __________ BBsBh_1,2.4.14: %% BBsBhDãp_1,2.4.14: ननु सकलचेतनानामपि पूर्णानन्दत्वात्कथमेतद्विष्णुलक्षणमित्यत आह - लक्षणमिति ॥ स्वरूपधर्मोभयार्थको ऽयम् । 'परमानन्दः' निरवधिकपूर्णानन्द एव लक्षणम् । इह लक्षणत्वेनाभिप्रेतः न पूर्णानन्दमात्रम् । स च विष्णोरेव नान्येषाम् । अन्येषां त्वापेक्षिकमेव पूर्णं सुखं न विष्णुवन्निरवधिकं पूर्णमित्यर्थः । कुत इत्यत आह - यतः अव्यक्तादीति । अव्यक्ता श्रीः सैवादिर्येषां ते तथोक्ताः । तृणजीवा मनुष्योत्तमा एवान्ते विशेषार्थः । 'विप्रुडानन्दभागिनः' तारतम्येन ब्रह्मानन्दप्रतिबिम्बत्वापेक्षिकानन्दयुक्ता इत्यर्थः । चेतना इति शेषः । 'न संशयः' इत्यस्यार्थस्य सावधारणत्वमाह । ब्रह्मवैवर्त इत्यस्योक्तत्वादित्यध्याहारेण 'तस्यैव तल्लक्षणम्' इति सावधारणपूर्ववाक्येनान्वयः । __________ BBsBh_1,2.4.15: %% BBsBhDãp_1,2.4.15: नन्वग्यादिसुखस्यापेक्षिकतयापि पूर्णत्वसद्भावात्तेषां पूर्णसुखमिदं किं न स्यात् । तथा तेषां तल्लक्षणं किं न स्यात् । तथा तेषामेवेदं प्रकरणं किं न स्यात् इत्यत आह - न चेति ॥ 'मुख्ये' निरवधिकपूर्णत्वे 'कं ब्रह्म' इति श्रुत्यर्थतया तल्लक्षणे सम्भवति सति 'अमुख्यम्' आपेक्षिकमन्याधीनं पूर्णत्वं न युज्यते इत्यर्थः । __________ BBsBh_1,2.4.16: %% #<श्रुतोपनिषत्कगत्यभिधानाच्च । BBs_1,2.16 |># %% BBsBhDãp_1,2.4.16: नन्वेतदुपक्रमे सुखज्ञानयोरभिधाने ऽपि नाक्षिस्थप्रकरणस्य वैष्णवत्वं युक्तम् । छान्दोग्ये 'प्राणो ब्रह्म कम्' इति विद्यां 'य एष आदित्ये पुरुषः' इति विद्यां चोक्त्वाग्निभिरुपकोसलं प्रति 'उपकोसलैषा सोम्य ते 'स्मद्विधा चात्मविद्या चोक्ता' इत्युक्तत्वेन 'कम्' इत्याद्यविद्याया विष्णुविषयत्वस्य 'य एषः' इति द्वितीयायाश्चाग्निविषयत्वस्यैव युक्तत्वात् । न च 'अस्मद्विद्या' इत्युक्तादित्यविद्याया अग्निविषयत्वे ऽपि नाक्षिस्थविद्यायास्तद्युक्तमिति वाच्यम् । 'य एषोन्तरक्षिणि' इत्यक्षिस्थविद्याया आदित्यविद्ययैकार्थत्वात् । न चोपक्रमविरोधः । यथा 'ह्वयाम्यग्निं प्रथमं स्वस्तये' इत्यत्राग्नेरुपक्रमे ऽपि 'सवितारमूतये' 'हिरण्ययेन सविता रथेन' इत्यादिसवितृश्रुतिलिङ्गादिना तत्प्रकरणं सावित्रमिति प्रकरणविच्छेदः, तथात्रापि ब्रह्मण उपक्रमे ऽपि 'अस्मद्विद्या' इत्यग्नेरस्मच्छब्देनोक्तत्वादग्नीनामेवेदं प्रकरणं न विष्णोः । न च 'अस्मद्विद्या' इत्येतदन्तर्यामिपरतया योज्यम् । तथासति 'आत्मविद्या' इति पृथगुक्त्ययोगात् । तस्मादग्निविषयत्वमेव चक्षुरन्तःस्थविद्याया इत्याशङ्कां परिहरत्सूत्रं पठित्वा तदुपात्तश्रुतिमेवोदाहरति - श्रुतेति ॥ इतीतस्य सूत्रेणान्वयः । अत्र सूत्रे श्रुतेत्युलक्षणं, मतध्यातेत्यपि द्रष्टव्यम् । केति वायुरुच्यते । 'को वायुरिति शब्दितः' इति अभिधानात् । कशब्दस्यावृत्त्या गतिरित्यनेनापि सम्बन्धे कगतिरिति परब्रह्मगतिरुच्यते । 'कं ब्रह्म' इति वाक्यबोधितपरब्रह्मप्रकरणादेतदर्थनिश्चयात् । तथा च - श्रुतोपनिषदां श्रुतमतध्यातैतद्विद्यानां पुंसां केन वायुना कगतेः 'कं ब्रह्म' इति वाक्यबोधितब्रह्मप्राप्तेः 'स एनान् ब्रह्म गमयति' इत्युपसंहारे ऽभिधानात् विष्णुविषयैवाक्षिस्थविद्या, न त्वग्निविषयेति सूत्रार्थः । यद्वा - श्रुतोपनिषदमुपकोसलं प्रत्यग्निभिरेतद्विद्याफलत्वेन ब्रह्मगत्यभिधानाद्वैष्णवमेवेदं प्रकरणं, नत्वग्निविषयमित्यर्थः । तत्त्वप्रदीपे तु - 'स एनान् ब्रह्म गमयति' इति श्रुतोपनिषत्कानां श्रुतोपनिषद्गतोपासनानां ब्रह्मगत्यभिधानाच्च आन्तरो विष्णुरेव । अस्यामुपनिषीदति ब्रह्मेत्युपनिषत् उपासना । अनया ब्रह्म उपनिषीदतीति वेत्युक्तम् । श्रुतविषयिणी या उपनिषत् मतिध्यानरूपोपासना तत्कानां तद्गतं तद्विषयकं ध्यानरूपोपासनं तद्वतामित्यर्थः । अनेन उपनिषच्छब्दो मतिध्यानरूपोपासनापरः । ब्रह्मेत्यनेन बहुव्रीहिसमासावयवभूतः कशब्द आवृत्तो ब्रह्मवाचक इत्युक्तं भवति । अत एवाह टीकाकृत् - श्रुतपदं मनननिदिध्यासनयोरुपलक्षकमित्यादिना । तत्त्वप्रदीपपक्षे - उपनिषच्छब्द उपासनापरः । टीकाकृत्पक्षे विद्यापरः । टीकायां वाशब्दश्चार्थः । यद्यप्यस्य सूत्रस्य प्रकरणविच्छेदशङ्कापरिहारायोपसंहारस्थलिङ्गोक्तिपरत्वंन परमसाध्ये युक्त्यन्तरप्रतिपादकत्वाभावादत्र चशब्दो न प्रयोज्यः । तथापि 'स एनान् ब्रह्म' इत्युपसंहारस्थस्यैतद्विद्यावेत्तृणां ब्रह्मप्राप्तिरूपलिङ्गस्य चक्षुरन्तरो विष्णुरेवेति परमसाध्ये ऽपि साक्षादन्वयादस्य च लिङ्गस्य आद्यसूत्रोक्तामृतत्वलिङ्गापेक्षयोत्तरवाक्यस्थद्वितीयसूत्रोक्तलिङ्गापेक्षया तृतीयसूत्रोक्तप्रकरणापेक्षया युक्त्यन्तरत्वात्तद्विवक्षया सूत्रे चशब्दप्रयोगोपपत्तिरिति केचिदाहुः । वस्तुतस्तु - अत्र प्रकरणविच्छेदशङ्कापरिहारे ऽपि पूर्वसूत्रे ऽत्र चैतत्प्रकरणस्य वैष्णवत्वरूपध्याहृतावान्तरसाध्यस्यैकत्वेनतत्रानेन युक्त्यन्तराभिधानाच्चशब्दोपपत्तिः । 'अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि चनार्चिषमेवाभिसम्भवन्ति । अर्चिषोहरन्ह आपूर्यमाणपक्षं आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासान्स्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादितियाच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयति' इति छन्दोगश्रुतेरयमर्थः - अथेत्यर्थान्तरे । 'अथ' अवसितकर्मणि 'अस्मिन्' ज्ञानिविषये पुत्रादयो यदि 'शव्यं' शवयोग्यं दहनादिकर्म कुर्वन्ति । 'यदि च न' यदि वा न कुर्वन्ति 'तदार्चिषम्' अर्चिर्नामकदेवलोकं सम्भवन्ति प्राप्नुवन्त्येवेमे ज्ञानिन इति विपरिणामेनान्वयः । संविशतीत्येकवचनान्तविशिधातुपाठः 'ते' इति पाठश्च प्रमेयदीपछन्दोगपाठविरुद्धः । ततो ऽहर्लोकं, तत 'आपूर्यमाणपक्षं' शुक्लपक्षलोकं, ततः सूर्यो 'यान्' षण्मासान् उदङ्ङेति तन्मासदेवलोकम् उत्तरायणलोकं च, ततः संवत्सरादादित्यचन्द्रविद्युदभिमानिलोकान्क्रमेण प्राप्नुवन्ति । ततः 'तस्याः' विद्युन्नाम्न्या भारत्याः 'पुरुषो' भर्ता 'मानवो' मनुसंज्ञस्य विष्णोः प्रियो मुख्यवायुस्तं गच्छन्ति । 'सः' वायुः 'एनान्' स्वमाप्तान् प्रतीकालम्बनान् चतुर्मुखाख्यं कार्यं ब्रह्माप्रतीकालम्बनांस्तु परं ब्रह्म गमयतीति । __________ BBsBh_1,2.4.17: %% BBsBhDãp_1,2.4.17: अस्त्वेतद्विद्यायाः फलत्वेन ब्रह्मप्राप्त्यभिधानं, तथापि कुतो नाग्निविषयत्वमस्या इत्यत आह - न हीति ॥ 'हि' यस्मादन्यस्याग्नेर्विद्ययान्यगतिरन्यस्य ब्रह्मणः प्राप्तिर्न युक्ता । यस्माच्चात्र परब्रह्मप्राप्तिः फलत्वेनोच्यते इत्यर्थः । तस्मान्नान्यविद्येयं ब्रह्मविद्यैवेति वाक्यशेषः । हिशब्देन विपक्षे - 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि' इति स्मृतिविरोधं सूचयति । 'अस्मद्विद्यात्मविद्या' इति वचनविरोधस्तु तयोरन्तर्यामिसर्वगतरूपद्वयविषयकत्वेन परिहरणीयः । सावकाशश्रुतेरपि निरवकाशश्रुतेः प्राबल्यादिति भावः । __________ BBsBh_1,2.4.18: %% ## %% BBsBhDãp_1,2.4.18: एवमुपपत्त्यादिभिर्विष्णोरक्षिस्थत्वं प्रतिपाद्य विपक्षे बाधकेनापि तत्समर्थयत्सूत्रं पठति - अनवस्थितेरिति । अत्रान्तरस्तत्तज्जीवप्रेरकतया तत्तच्चक्षुस्स्थितः 'इतरः' पूर्वप्रकृतात् कशब्दोदितात् ब्रह्मणो ऽन्यो ऽग्निजीवो न । कुतः? यतः स इतरो जीव इति हेतुसाध्ययोजनामभिप्रेत्य अत्र विपक्षे ऽनिष्टप्रसङ्गाभिधायकतयानवस्थितेरित्यंशं योजयति - जीवस्येति । 'साम्यात्' इति सूत्रे ऽध्याहृतं पदम्, इदं च तत्त्वप्रदीपरीत्या देहलीदीपन्यायेनोभयत्र सम्बध्यते । जीवस्य जीवान्तरनियामकत्वे इत्येतद्विपरिणतमसम्भवादित्यनेनापि सम्बध्यते । चो हेतुसमुच्चये । इतर इत्यस्याग्निरित्यर्थे वाच्ये जीव इति सामान्येनोक्तिः साध्यहेत्वोस्तन्त्रेणाभिधानार्थम् । न जीव इत्यस्य आन्तर इत्युद्देश्यसमर्पकानुवृत्तपदेनान्वयः । अनेन तत्तज्जीवप्रेरकतया तत्तच्चक्षुरन्तरो नेतरः नाग्निः । कुतः? यतः स इतरो जीवः जीवत्वादिति यावत् । न च विपक्षे बाधकाभावः, जीवस्य जीवान्तरनियामकत्वे प्रेरकत्वे आन्तरजीवस्यापि जीवत्वसाम्यतात्तस्यापि नियामकं जीवान्तरं वाच्यमित्यनवस्थितेरसिद्धपरम्पराकल्पनरूपानवस्थाख्यानिष्टापत्तेः । अभ्युपगम्य चेदमुदितम् । वस्तुतस्तु - जीवस्य जीवान्तरनियामकत्वासम्भवाच्च नेतरो ऽग्निरन्तरः । कुतो ऽसम्भवः? अग्नेर्जीवस्य प्रेर्यजीवान्तरेण सह परतन्त्ररूपजीवत्वसाम्यादिति सूत्रवृत्तिर्दर्शिता भवति । __________ BBsBh_1,2.4.19: %% BBsBhDãp_1,2.4.19: ननु जीवप्रेरकाग्नेः स्वातन्त्र्याभ्युपगमान्नानवस्था । न चैवं जीवान्तरस्यापि स्वातन्त्र्यं स्यात् जीवत्वसाम्यादित्युक्तमिति वाच्यम् । जीवत्वसाम्ये ऽप्यग्नेरेव स्वातन्त्र्यं नान्येषामिति नियमाभ्युपगमादित्यत आह - नियमेति ॥ जीवत्वसाम्येप्यग्नेरेव स्वातन्त्र्यं नान्येषामिति नियमे प्रमाणाभावादित्यर्थः । अतो ऽग्नेः स्वातन्त्र्यायोगात्सुस्थैवानवस्थितिरिति भावः । नन्वस्त्वग्नेरस्वातन्त्र्यं, तथापि तत्प्रेरकस्येश्वरस्य स्वातन्त्र्यसम्भवान्नानवस्थेत्यत आह - अनीश्वरेतिर् । इश्वरं जगत्प्रेरकत्वेन यो ऽपेक्षते ऽभ्युपैति सर् इश्वरापेक्षः, स न भवतीत्यनीश्वरापेक्षः, तस्य भावस्तत्त्वं तस्मादित्यर्थः । पूर्ववादिन इति शेषः । हेतुसमुच्चये चशब्दः । एवं वा - ननु परतन्त्रत्वसाम्ये ऽपि जीवानां जीवान्तरनियामकत्वात्कथं तदसम्भव इत्यत आह - अनीश्वरेति । व्याख्यानं पूर्ववत् । तथा च - यथास्मत्पक्षे सति राज्ञि मण्डलेशे प्रजानां राजशक्त्या नियम्यनियामकभाववर्त् इश्वरशक्त्या जीवानां जीवान्तरनियामकत्वसम्भवः, न तथा परपक्षे सम्भवति, परेणर् इश्वरानभ्युपगमादिति भावः । इदं च वाक्यद्वयस्य योजनाद्वयम् । टीकायां तत्त्वप्रदीपोक्तमेवोक्तम् । उक्तं हि तत्त्वप्रदीपे - नियमप्रमाणाभावो ऽनीश्वरापेक्षत्वं चेत्युभौ उभयत्र हेतुरिति । 'उभयत्र' अनवस्थित्यसम्भवयोरित्यर्थः । ॥ इति अन्तराधिकरणम् ॥ 4 ॥ ______________________________________________________________ // 5. अन्तर्याम्याधिकरणम् ॥ __________ BBsBh_1,2.5.1: %<'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' (बृ. 5-7-3.) इत्यादि अन्तर्याम्युच्यते />% BBsBhDãp_1,2.5.1: अत्राधिकरणे ऽन्तःस्थत्वरूपभावसहितं नियमनक्रियात्मकं लिङ्गं ब्रह्मणि समन्वीयते । विषयवाक्योदाहरणपूर्वकं विषयं दर्शयति - य इति ॥ इत्यादीति प्रथमा सप्तम्यर्थे । तृतीयार्थे वा । 'सप्तसु प्रथमा' इति सूत्रात् । 'क्रियाविशेषणं वा' इति तत्त्वप्रदीपोक्तेः 'इत्यादिना' इति पाठस्तद्विरुद्धः । वाक्ये, वाक्येनेति वा शेषः/ 'यो 'प्सु तिष्ठन्' 'यो भूतेषु तिष्ठन्' इत्यादिकमादिशब्देन गृह्यते । अन्तर्यामीत्यनेन विषयो दर्शितः । बृहदारण्यके उद्दालकं प्रति याज्ञ्यवल्क्येनोक्तं इदं वाक्यम् । 'यः पृथिव्यां' पृथुं विष्णुमूढ्वा वाति गच्छतीति पृथिवी गरुडः तस्मिन् तिष्ठन् 'पृथिव्याः' तदभिमानिचेतनात् 'अन्तरो' विविक्तः । 'यं च पृथिवी' तदभिमानी चेतनो न वेद साकल्येन । 'यस्य च पृथिवी' तद्वशत्वनिमित्तात् शरीरभूता । न केवलं तत्र स्थितिमात्रं, किन्तु 'यो 'न्तरः' अन्तःस्थित्वा बाह्यविषयापेक्षां विना रममाणः । स्वतो नित्यतृप्तः - बाह्यापेक्षां विना यस्तु रमते सो 'न्तरस्स्मृतः' ॥ इति बृहद्भाष्योक्तेः । यद्वा - अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् ॥ इति तत्रैवोक्तेः । 'प्रेयः पुत्रात्' इत्यादिश्रुत्या परमप्रेयोरूपत्वात् 'अन्तरः' अतिप्रियः सन् 'पृथिवीं' गरुडं 'यमयति' नियमयति । एषः 'ते' तव 'अन्तर्याम्यात्मा' नियामकः पुरुषः 'अमृतः' नित्य इति श्रुत्यर्थः । एतेन अन्तरो विविक्त इति टीकाया बृहद्भाष्यविरोधो निरस्तः । बृहद्भाष्यस्य 'य आत्मानम्' इत्यत्रस्थान्तरशब्दविषयत्वात् । अत एव न श्रुतौ पौनरुक्त्यम् । द्वयोर्भिन्नार्थत्वात् । पूर्वपक्षी त्विदं वाक्यमन्यपरं मन्यते । __________ BBsBh_1,2.5.2: %% BBsBhDãp_1,2.5.2: पूर्वाधिकरणतद्विषयवाक्यसङ्गतिं दर्शयति - तत्रेति ॥ इयमत्र तत्त्वप्रदीपोक्ता योजना - 'यः पृथिव्यां तिष्ठन्' इत्यादिवाक्येष्वन्तर्याम्युच्यते । तत्र तद्वाक्येष्वेव तस्मिन्नेवान्तर्यामिणि 'एतदमृतमेतदभयम्' इति पूर्वनयोदाहृतछान्दोग्यवाक्ये ऽक्षिपुरुषस्योक्तममृतत्वं 'एष त आत्मान्तर्याम्यमृतः' इत्यनेन उच्यते इति । अनेन बृहदारण्यकोक्तान्तर्यामिणि विष्ण्वन्यत्वाक्षेपमुखेन तदुक्तामृतत्वस्याप्यन्यनिष्ठत्वं सम्पाद्य तस्य पूर्वाधिकरणोक्ताक्षिस्थत्वस्य विष्णुत्वसाधकत्वाक्षेपात्पूर्वेणाक्षेपिकी सङ्गतिरुक्ता भवति । ततः किमित्यतः सयुक्तिकं पूर्वपक्षयति - स चेति । चशब्दो हेतुसमुच्चये । आदिपदेन 'यस्यापः शरीरम्' इत्यादेः सङ्ग्रहः । तच्छब्दस्य विपरिणामेन हेतुवाक्येन सम्बन्धः । आत्मशब्दः स्वरूपशरीरोभयार्थः । तथा च सो ऽन्तर्यामी जडचेतनोभयरूपा प्रकृतिः पृथिव्यादितत्तज्जीवो वा युक्तः । कुतः? श्रौतशरीरशब्दस्य इदं पूर्वपक्षशरीरमित्यादाविव स्वरूपार्थत्वात् । जडप्रकृतेश्च सर्वोपादानत्वेन सर्वात्मकत्वात् । चित्प्रकृतेश्च सर्वाभिमानित्वेन सर्वात्मकत्वात् पृथिव्यादिजीवस्य पृथिव्यादिसर्वशरीरत्वादिति योजना । __________ BBsBh_1,2.5.3: %% BBsBhDãp_1,2.5.3: ननु यथा प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्वं तथा अमृतत्वलिङ्गेन विष्णोस्तत्किं न स्यादित्यत आह - न हीति ॥ पृथिव्यादि शरीरं यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्वप्रत्ययापाठे त्वन्वयः ऋजुः । अङ्गीक्रियते । सिद्धान्तिनेति शेषः । तस्य पृथिव्यादिजडभिन्नचिच्छरीरत्वादिति हिशब्दाभिप्रायः । तथा च - सैद्धान्तिकलिङ्गापेक्षया पूर्वपक्षलिङ्गस्य निरवकाशतया बलवत्त्वादनेन तस्य बाधान्नान्तर्यामी विष्णुरिति भावः । __________ BBsBh_1,2.5.4: %% ## %% BBsBhDãp_1,2.5.4: सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे - अत इति ॥ इत्यादिना वाक्येन इति शेषः । तत्र यद्यपि सौत्रव्यपदेशपदेन अभिप्रेतं 'यं पृथिवी न वेद यः पृथिवीमन्तरो यमयति' इति वाक्यमेवोदाहर्तव्यम् । अत्रोक्तान्तरत्वस्यैव सौत्रधर्मशब्दार्थत्वात्, न तु 'पृथिव्यामन्तरः' इति वाक्यम् । अत्रात्यन्तरशब्दस्य विविक्तार्थत्वेन तदुक्तार्थस्याहेतुत्वात् । तथा च तदुदाहरणं न प्रकृतोपयुक्तम् । तथापि तत्प्रतीकत्वेनोदाहृतमित्यदोषः । आदिशब्देन प्रकरणत्रयवाक्यं गृह्यते । अधिदैवादिषु । प्रकरणेष्विति शेषः । प्रकरणं नाम एकप्रमेयप्रतिपादकानेकवाक्यानि । तत्र 'यः पृथिव्यां तिष्ठन्' इत्यधिदैवतप्रकरणम् । 'यस्सर्वेषु भूतेषु तिष्ठन्' इत्यादिभूतप्रकरणम् । 'यः प्राणे तिष्ठन्' इत्यध्यात्मप्रकरणम् । सूत्रे भाष्ये चाधिदैवेत्युक्त्या पृथिव्यादीनां जडत्वेन तदविदितत्वं सर्वस्यापि सम्भवतीति शङ्का वारिता । अत्रोक्तानां पृथिव्यादीनां अधिदैवत्वेन चेतनत्वात् 'प्राणे' इति श्रुतौ प्राणशब्दः प्राणवायुदेवतापरः, सैव प्रमेयदीपरीत्या प्राणेन्द्रियदेवता । अधिदैवादिष्वित्यनेकप्रकरणग्रहणेन न केवलमेकत्र तद्धर्मोक्तिः, किन्तु - बहुषु स्थलेष्विति सूचितम् । अनुवृत्तस्य तत्त्वित्यस्यार्थमाह - विष्णुरेवेति । तदित्यस्य नपुंसकत्वे ऽपि अन्तर्यामीत्युद्देश्यसमर्पकसौत्रपदानुसारेण विष्णुरेवेति व्याख्यातम् । अनेन 'एष त आत्मा' (बृ. 5-7-3.) इत्युक्तान्तर्यामी स विष्णुरेव । कुतः? अधिदैवादिषु प्रकरणेषु 'तद्धर्मव्यपदेशात्' तस्य विष्णोः धर्मस्य अविदितत्वान्तरत्वादेः 'यं पृथिवी न वेद' इत्यादिनोक्तत्वादिति सूत्रार्थ उक्तो भवति । __________ BBsBh_1,2.5.5: %% BBsBhDãp_1,2.5.5: अविदितत्वादेः कुतो विष्णुधर्मत्वमित्यत आह - स हीति ॥ 'सः' विष्णुः । 'इत्यादिना' वाक्येनेति शेषः । आदिपदेन 'दिव्यो देव एको नारायणः' (सुबाल. 7.) इत्युपक्रम्य 'यस्य पृथिवी शरीरं यः पृथिवीमन्तरः सञ्चरन् यं पृथिवी न वेद एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः' इत्युपसंहृत्याधीतं श्रुत्यन्तरं गृह्यते । 'अविदितः' साकल्येनाज्ञातः 'अन्तरः' अन्तस्स्थित्वा रमणकृत्प्रसिद्ध इति शेषः । च समुच्चये । 'न ते' इति वाक्यं च ते देवमहिम्नः परमन्तं महिमानं श्रोत्रादिना नाप इति प्रकृतानुगुण्येन सर्वत्राधिकरणे व्याख्यातम् । 'सः' इति वाक्यमपि तत्रैव व्याकृतम् । __________ BBsBh_1,2.5.6: %% ## %% BBsBhDãp_1,2.5.6: एवं निरवकाशलिङ्गेन विष्णोरन्तर्यामित्वं समर्थ्य यदुक्तं पूर्वपक्षिणा प्रकृत्यादेरन्तर्यामित्वं तत्प्रकृतिजीवसाधारणं युक्त्या निराकुर्वत्सूत्रमुपन्यस्यति - न चेति ॥ अत्र 'अतद्धर्माभिलापात्' इत्येतत् 'अतच्छब्दात्' इतिवदव्ययीभावसमासरूपम् । अत एव अव्ययमित्याशयेनानियमाभिप्रायेणादौ हेतुवाक्यं व्याख्याति - त्रिगुणत्वादीति । सत्त्वादिरूपास्त्रयो गुणा यस्य कार्यभूतास्तत्त्रिगुणं, तस्य भावस्त्रिगुणत्वं तदादिर्येषां ते तथोक्ताः, प्रधानस्य प्रकृतेर्धर्माः, त्रिगुणत्वादयश्चते प्रधानधर्माश्च ते जडत्वसंसारित्वादीनां ग्रहणम् । प्रधानपदं जीवस्याप्युपलक्षकम् । आदिशब्दो वात्र संयोज्यः । साध्यधर्मप्रतियोगिनिर्देशाय पूर्वपक्षे युक्तिसूचनाय च प्रयुक्तं स्मार्तमित्येद्व्याचष्टे - स्मृत्युक्तमिति । पृथिव्याद्यात्मकतया कापिलस्मृतिप्रतिपादितमित्यर्थः । स्मृत्युक्तमेवैतन्न श्रुत्युक्तमिति ज्ञापनायेदम् । पर्यवसितार्थमाह - प्रधानमिति । जीवस्याप्युपलक्षकमिदम् । शारीरश्चेति वक्ष्यमाणस्यात्राप्यन्वयो दर्शितः । अन्तर्यामिणो ऽन्यरूपत्वनिषेधाय प्रवृत्ते सूत्रे ऽपेक्षितं साध्यधर्मिणं दर्शयति - अन्तर्यामीति । अन्तर्यामी न प्रधानमिति योजना । न प्रधानमन्तर्यामीत्यनेन सौत्रचशब्दः अन्तर्यामी विष्णुरेव न तु प्रधानमिति तुशब्दार्थः । स च न शारीर इत्यादाविव परपक्षनिषेधमात्रं न क्रियते, किन्तु, स्वपक्षविधिरपीति परपक्षनिषेधस्य स्वपक्षविधिपूर्वकत्वरूपविशेषार्थ इति सूचितं भवति । अनेनान्तर्यामी विष्णुरेव, न तु स्मार्तं पृथिव्याद्यात्मकतया स्मृतौ प्रतिपादितं प्रधानम् । शारीरो जीवः । कुतः? अत्र 'अतद्धर्माभिलापात्' त्रिगुणत्वसंसारित्वादिरूपप्रधानजीवधर्मोक्त्यभावादिति सूत्रवृत्तिर्दर्शिताभवति । तत्त्वप्रदीपे तु - नञस्तद्विरुद्धार्थत्वमाश्रित्यात्मत्वामृतत्वादृष्टत्वद्रष्टृत्वाद्यतद्धर्माभिलापाच्च इति हेतुवाक्यस्य वृत्त्यन्तरमपि दर्शितम्/ __________ BBsBh_1,2.5.7: %% #<शारीरश्चोभये ऽपि हि भेदेनैनमधीयते । BBs_1,2.20 |># %% BBsBhDãp_1,2.5.7: यज्जीवो ऽन्तर्यामीत्युक्तम् । तत्साधकाभावेन निरस्तमपि पुनर्बाधकाख्यविशेषयुक्त्या निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे - शारीर इति ॥ इत्यभिधीयते इत्यन्वयः । उभये इत्यस्य विशेष्यपदं दर्शयति - शाखिन इति । काण्वा माध्यन्दिनाश्चेत्यर्थः । आत्मनो ऽन्तर इति माध्यन्दिनाः विज्ञानादन्तर इति काण्वाः । अपिशब्दः शाखासमुच्चये । अन्तर्यामिणः इति विपरिणतमत्रानुवर्तते । एनमित्यनूद्यजीवमिति व्याख्यातम् । अतो न शारीरश्चान्तर्यामीति शेषः । तेन सौत्रचशब्दो नञः समाकर्षकः । न केवलं न स्मार्तं, किन्तु शारीरश्चेति समुच्चये ऽपीत्युक्तं भवति । तत्त्वप्रदीपे तु - चित्प्रकृतेरप्यत्र पूर्वपक्षविषयतामाश्रित्य श्रीभूदुर्गारूपायाः तस्याः 'यस्तेजसि तिष्ठन्' (बृ. 5-7-14.) 'यस्तमसि तिष्ठन्' (बृ. 5-7-13.) इत्याद्यन्तर्यामिणः सकाशाद्भेदेनाध्ययनान्न साप्यन्तर्यामीति समुच्चयार्थश्चशब्द इत्युक्तम् । अनेन 'हि' यस्मात् 'उभये 'पि' शाखिनः 'एनं' जीवमन्तर्यामिणः सकाशाद्भेदेन 'अधीयते' आमनन्ति । तस्माद्बाधकान्नान्तर्यामी 'शारीरः' शरीराभिमानी जीव इति सूत्रार्थ उक्तो भवति । श्रुतौ 'यः पृथिव्याः' इति वाक्यस्यादित्वे ऽपि तद्विहायात्मविज्ञानवाक्ययोश्चेतनपरत्वेनोभयपरत्वादैकार्थ्याच्च ते एवात्रोभयकर्तृकभेदाध्ययनतयोदाहृते । 'आत्मनो' जीवात् 'अन्तरो' विविक्तः । एवं विज्ञानशब्दो ऽपि 'य आत्मनि' इति श्रुतिसमाख्यानाज्जीवसामान्यपरः । यद्यपि बृहद्भाष्ये आत्मादिशब्दस्य चतुर्मुखाख्यजीवपरतया व्याख्यातत्वादिदं सूत्रं जीवविशेषस्य योगिनो ऽन्तर्यामित्वनिरासकमिति । अत एव तत्त्वप्रदीपे योगिनो ऽन्तर्यामित्वं निराकरोतीत्युक्तम् । तथापि यदा सर्वजीवाभिमानिचतुर्मुखादपि तन्नियामकत्वादिना भिन्नो ऽन्तर्यामी तदा किमु तदभिमन्यमानसर्वजीवादिति कैमुत्यद्योतनाय तत्र तथोक्तिरिति चन्द्रिकायामुक्तत्वाज्जीवसामान्यान्तर्यामित्वनिषेधपरतया प्रवृत्ताया एतत्सूत्रटीकायाः बृहद्भाष्यतत्त्वप्रदीपविरोधः । __________ BBsBh_1,2.5.8: %<शार्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् । रमते च परोह्यस्मिन् शरीरं तस्य तज्जगत् । इति वचनान्न शरीरत्वविरोधः ॥ 20 ॥ ॥ इति अन्तर्याम्यधिकरणम् ॥ 5 //>% BBsBhDãp_1,2.5.8: ननु न विष्णोरन्तर्यामित्वं युक्तम् । पृथिव्यादिशरीरत्वस्य प्रधानधर्मस्यात्रोक्तेः तस्य विष्णावसम्भवात् । कथं प्रधानधर्मानुक्तिः पृथिव्यादिशरीरत्वस्यैव तद्धर्मत्वादित्यत आह - शीर्यत इति ॥ तुशब्दो ऽवधारणे । तथा च 'हि' यस्मार्त् 'इदृशं' वर्तमानजगत्सदृशं कालत्रयाबाध्यं वा 'जगत्' पृथिव्यादि अस्मात् विष्णोरेव 'नित्यं' नियतं प्रतिकल्पं 'शीर्यते' नश्यति । आत्मादिचेतनानामपि देहद्वारा शीर्यता सत्यैव । यस्माच्च 'परः' परमात्मा 'अस्मिन्' जगति स्थितस्सन् रमते 'तत्' तस्मादेव 'तस्य' विष्णोः 'जगत्' पृथिव्यादिकं शरीरमुच्यते, न रूढ्येत्यर्थः । 'न शरीरत्वाविरोधः' इति । न पृथिव्यादिशरीरत्वविरोध इत्यर्थः । विष्ण्वन्तर्यामिताया अतद्धर्माभिलापोक्तेर्वेति शेषः । विष्णोः पृथिव्याद्यात्मकत्वतच्छरीरत्वाभ्यां पृथिव्यादिशरीरत्वानुपपत्तावपि शरीरशब्दस्य पृथिव्यादिषु योगवृत्तिमाश्रित्य तस्मिन् पृथिव्यादिशरीरत्वव्यपदेशोपपत्तेरितरत्र तदनुपपत्तेरिति भावः । यत्तु बृहदारण्यभाष्ये - पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वतः । शरीरमिति चोच्यन्ते यस्य विष्णोः महात्मनः ॥ इति प्रमाणानुसारेण पृथिव्यादेर्ब्रह्मशरीरत्वं गौणमित्युक्तम् । तत्पुराणादिषु प्रपञ्चे ब्रह्मकायत्वाद्युक्तिसमर्थनायेति न तद्विरोधः ॥ 5 ॥ ॥ इति अन्तर्याम्यधिकरणम् ॥ 5 ॥ ______________________________________________________________ // 6. अदृश्यत्वाधिकरणम् ॥ __________ BBsBh_1,2.6.1: %% BBsBhDãp_1,2.6.1: अत्राधिकरणे दृश्यत्वाद्याभावाख्यलिङ्गं ब्रह्मणि समन्वीयते । पूर्वाधिकरणतद्विषयसङ्गतिविषयवाक्योदाहरणपूर्वकं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति - अदृश्यत्वादीति/ 'गुणाः' शुभधर्माः । आदिपदेनानात्म्यादिग्रहणम् । उक्ता इति । आनन्दमयस्य 'अदृश्ये' इति वाक्येनेति शेषः । उपलक्षणमेतत् । अन्तःस्थस्य 'न विजानन्ति' (tai.à. 3-11) इत्यनेन सर्वगतस्य 'स यो ऽतो 'श्रुतः' (ai.à. 3-2-4.) इत्यनेन अन्तर्यामिणो 'यं पृथिवी न वेद' (बृ. 5-7-3.) इत्यव्यवहितपूर्वाधिकरणोदाहृतवाक्येन चेत्यपि द्रष्टव्यम् । __________ BBsBh_1,2.6.2: %% BBsBhDãp_1,2.6.2: उक्ता इत्यावर्तते । 'उक्त्वा' इत्यनन्तरम् आम्नात इति शेषः । तेन क्त्वाप्रत्ययोपपत्तिः । चन्द्रिकायां तु - इत्युक्त्वा प्रतीयत इति भाष्ये क्रिययोः समानकर्तृकत्वाभावे ऽपि क्त्वाप्रत्ययो 'यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते' इतिवद्द्रष्टव्यमित्युक्तेरप्ययमेवाभिप्रायः । पर इतीत्यनन्तरं वाक्य इति शेषः । 'तस्माच्च' इति पदद्वयं भाष्यकारीयम् । तथोचेत्थं योजना - पूर्वं ये अदृश्यत्वादिगुणा विष्णोरुक्तास्ते यत्र कस्यचिदक्षरस्योक्तास्तत्राथर्वणे ऽदृश्यत्वादिगुणकाक्षरविषये 'यत्तदद्रेश्यमग्राह्यम्' इत्याद्युक्त्वा तथा तत्रैव 'यथोर्णनाभिः' इत्यादि 'विश्वम्' इत्यन्तं वाक्यं चोक्त्वा पठित्वा अनन्तरमाम्नाते - दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रोह्यक्षरात्परतः परः ॥ इति उत्तरवाक्ये 'तस्मादक्षरात्' प्रकृतादक्षरादपि 'परः' उत्तमः 'प्रतीयते' प्रतिपाद्यतया ज्ञायत इति । अनेन पूर्वोक्तादृश्यत्वस्य विष्ण्वन्यनिष्टत्वाक्षेपात्पूर्वेणानन्दमयाद्यधिकरणेन अस्याक्षेपिकी सङ्गतिः । अदृश्यत्वादिरूपो विषयः । किं विष्णोरन्यस्य वेति सन्देहः । न विष्णोरदृश्यत्वादीति पूर्वः पक्षः । अदृश्यत्वादिविशिष्टे 'अक्षरात्सम्भवति' इत्यक्षरशब्दश्रवणात्तस्य च तत्परत्वोक्त्या विष्णोः निरवकाशत्वादिति पूर्वपक्षयुक्तिश्च सूचिता भवतीति । श्रुत्यर्थस्तु - 'यत्' परविद्यागम्यमक्षरं 'तदद्रेश्यं' दृश्यशब्दितचक्षुरादिज्ञेयभिन्नम् । 'अग्राह्यं' मनोग्राह्यभिन्नम् । 'अगोत्रं' न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते इति सुधोक्तेर्वशिष्ठादिगोत्रहीनम् । 'अवर्णं' प्राकृतशुक्लादिवर्णहीनम् । अदृश्यत्वादिशब्दैर्दृश्याद्यन्योन्याभावाभिधीयते इति सुधोक्तेः गोत्रवर्णभिन्नत्वं चार्थः । यत् 'अचक्षुःश्रोत्रं' प्राकृतज्ञानेन्द्रियादिशून्यम् । तत् 'अपाणिपादं' प्राकृतकर्मेन्द्रियशून्यं 'नित्यं' स्वरूपनाशरहितं 'विभुं' समर्थं 'सर्वगतं' व्याप्तं 'सुसुक्ष्मम्' अत्यन्ताव्यक्तं 'यद्भूतयोनिं' 'धीराः' ज्ञानिनः परिपश्यन्ति 'तदक्षरम्' अव्ययं देहतो नाशशून्यमिति । अत्र तच्छब्दस्य सर्वत्रान्वयाय त्रिर्ग्रहणम् । भूतयोनिपदं च सत्तर्कदीपावल्यां भूतानाम् आकाशादीनां ब्रह्मादिचेतनानां वा केषांचित् स्त्रीव्यवधानेन विना स्वस्वदेहादेवोत्पादकमिति व्याख्यातम् । धीरा इत्यनेनादृश्यत्वदृश्यत्वयोर्विरोधः परिहृतः । __________ BBsBh_1,2.6.3: %% BBsBhDãp_1,2.6.3: एतदेव दृष्टान्तोक्त्या स्पष्टयति - यथेति ॥ 'यथोर्णनाभिः' तन्तुवायः 'सृजते' स्वोपभुक्तवस्तूनि तन्त्वात्मना परिणतानि स्वदेहान्निष्कासयति । 'गृह्णते' चक्राद्याकारतया बहिर्निष्कासितं वस्तु पुनरन्तः स्वोदरे गृह्णाति । तथा विश्वं प्रलये निगीर्णं सृष्टौ अक्षरात्सम्भवति । दृष्टान्तान्तरमाह - यथेति । 'ओषधयः' अङ्कुरादयः । दृष्टान्तान्तरमाह - यथेति । 'सतो' जीववतः पुरुषाच्छरीरात् शिरस्थाः केशाः, अन्यानि लोमानि तानि । 'इह' लोके 'विश्वं' नानाविधकार्यं 'सम्भवति' जायते इत्यर्थः । अत्र ब्रह्मणो भूतकारणत्वं तत्कर्तृत्वरूपं न तूपादानत्वमिति वक्तुमाद्यो दृष्टान्तः । अङ्कुरादिजनने पृथिवी बीजमिव विश्वसृष्टौ ब्रह्म तत्कर्मापेक्षत इति वक्तुं द्वितीयः । अनायासेन सृष्टिरिति वक्तुं तृतीयः । दिव्य इत्यादिवाक्यं तु 'दिव्यः' अद्भुतः 'अमूर्तो' नियतपरिच्छिन्नपरिमाणरहितः । किन्तु बाह्य आभ्यन्तरश्च । अप्राणो ह्यमना इति पदाभ्यां षोडशकलाराहित्यमुच्यते । 'शुभ्रः' शुद्धः जडात् 'परतः अक्षरात्' चित्प्रकृतेः पर इति कर्मनिर्णयटीकायां व्याख्यातम्/ __________ BBsBh_1,2.6.4: %% ## %% BBsBhDãp_1,2.6.4: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ इतिसङ्गतिसम्भवात् इति शङ्कासद्भावाच्च तदुत्तररूपं सूत्रमब्रवीद्बादरायणः इत्यर्थः । तत्सूत्रं पठति - अदृश्यत्वादीति ॥ __________ BBsBh_1,2.6.5: %% BBsBhDãp_1,2.6.5: नन्वदृश्यत्वादिकं विष्णोर्न चेत् - तर्हि वाक्यस्य निर्विषयतया अप्रामाण्यं स्यात् इत्यतः पूर्वपक्षं विशदयति - पृथिव्यादीति ॥ श्रुतावूर्णनाभिदृष्टान्तस्य प्राथम्ये ऽपि तत्र सृजत इत्यनेन कर्तृत्वमात्रप्रतीतेः पूर्वपक्षानुकूलस्योपादानतया जगत्कारणत्वस्याप्रतीतेः तं परित्यज्य पृथिव्यादीत्युक्तम् । चः समुच्चये । तथाचेत्थं योजना - पृथिव्यादिदृष्टान्तमुक्त्वा अनन्तरमुक्तात् 'अक्षरात्संभवतीह विश्वम्' इत्यतो वाक्यात् 'परम्' अनन्तरमधीतेन 'अक्षरात्परतः परः' इति वाक्येन 'तत्परतः' तस्मात्कारणीभूतादक्षरात्परतः परस्योत्तमस्योक्तत्वात्, तथा 'कूटस्थो 'क्षर उच्यते' इति स्मृतेश्च जडप्रकृतेश्चित्प्रकृतेश्चादृश्यत्वादिप्राप्तिरिति । अत्रायं विवेकः - यदा जडप्रकृतेः पूर्वपक्षविषयता तदाक्षरशब्दस्तत्परो हेतुः तत्परतः पराभिधानं च । तस्य निरवकाशत्वे अक्षरात्परत इति च व्यधिकरणे पञ्चम्यौ । यदा च चित्प्रकृतेस्तदाक्षरशब्दस्तत्परोहेतुः । समानाधिकरणे पञ्चम्यौ । स्मृतेश्चेत्यपि हेतुरिति । स्मृतिश्चात्राधिकरणे व्याख्याता । __________ BBsBh_1,2.6.6: %% BBsBhDãp_1,2.6.6: पूर्वपक्षान्तरं वक्ति - ब्रह्मशब्दादिति ॥ 'स ब्रह्मविद्याम्' इत्यादौ श्रुतब्रह्मशब्दादित्यर्थः । ब्रह्मशब्दो विष्णावेव मुख्य इति तस्यैव साधको नेतरस्येत्यतो हेत्वन्तरमाह - परत इति ॥ व्यधिकरणे पञ्चम्यौ । तथा च - हिरण्यगर्भाख्यादक्षरात् 'परतः' श्रीतत्त्वात्परस्य विष्णोरभिधानादित्यर्थः । एवशब्देन हेतोर्निरवकाशत्वं नात्र हेत्वन्तरं गवेषणीयमिति सूचयति । हिरण्यगर्भस्य प्राप्तिरित्यन्वयः । उपलक्षणमेतत् । 'कर्तारमीशम्' इतीशशब्दश्रवणात् रुद्रस्य वा अदृश्यत्वादिप्राप्तिरिति वक्ष्यमाणमत्रापि द्रष्टव्यम् । अस्मिन् पक्षेर् इशशब्दस्य विष्णौ सावकाशत्वशङ्कायामनन्तरं तत्परतः पराभिधानादित्यपि योज्यम् । अत्रापि व्यधिकरणे पञ्चम्यौ । __________ BBsBh_1,2.6.7: %<'तमेवं विद्वानमृत इह भवति' (tai.à. 3-12-7.) तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया । अथ द्वे वाव विद्ये वेदितव्ये पराचैवापरा च । तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि सापरा । अथ परा यया स हरिर्वेदितव्यो यो ऽसावदृश्यो निर्गुणः परः परमात्मा () इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादिगुणकः ॥ 21 //>% BBsBhDãp_1,2.6.7: एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे - तमेवमिति ॥ 'तमेवम्' इत्येकं श्रुतिवाक्यम् । 'तत्' इत्यपरं स्मृतिवाक्यम् । 'अथ' इत्यन्यच्छ्रुतिवाक्यम् । आदिपदेन 'तदेतद्ब्रह्म' (बृ.4-5-19.) 'त्रिपादस्यामृतम्' (ç. 10-90-3.) इत्यादिकं गृह्यते । तस्य विष्णोर्धर्मस्तद्धर्मः तस्य भावसतत्त्वं तेनेति विग्रहः । प्रकारे तृतीया । अवगतत्वं प्रसिद्धत्वं विषयत्वविशेषणम् । अमृतत्वादेरुपलक्षकमेतत् । अत्रेति शेषः । सूत्रे ऽनुवृत्तस्य तत्त्वित्यस्यार्थो विष्णुरेवेति अत्रादृश्यत्वं दृश्यभिन्नत्वम् । तच्च स्वरूपम्, न तु गोत्राद्यत्यन्ताभाववद्ब्रह्मभिन्नम् । तत्र तद्वत्त्वं ब्रह्मस्वरूपमिति विशेषं वक्तुम् अदृश्यत्वादयो गुणा यस्येति बहुव्रीहित्वं च सूचयितुं शुभधर्मार्थकगुणशब्दप्रयोगः कप्रत्ययश्च । तथाचेत्थं सूत्रभाष्ययोजना - अदृश्यत्वादिगुणकस्तत्तु विष्णुरेव । कुतः? अत्र प्रकरणे 'अथ परा यया तदक्षरमधिगम्यते' (मुं. 1-1-5.) 'तदेतदक्षरं ब्रह्म' (मुं. 2-2-2.) 'पुरुष एवेदं विश्वं कर्म तपोब्रह्म परामृतम्' (मुं. 2-1-10.) इति वाक्येषु तस्यादृश्यत्वादिगुणकस्य परविद्याविषयत्वरूपधर्मोक्तेः । न च तस्य परविद्याविषयत्वोक्तावपि कुतो विष्णुत्वमिति वाच्यम् । यतस्तत् 'तमेवम्' इत्यादिना तद्धर्मत्वेनावगतमिति । अत्र 'तमेवम्' इति श्रुतौ मोक्षसाधनज्ञानविषयत्वोक्त्या विष्णोः परविद्याविषयत्वमुक्तं भवति । मोक्षसाधनविद्याया एव परविद्यात्वात् । तत्कर्मेति स्मृतावपि यद्धरितुष्टिकरं तदेव कर्म । यया 'तन्मतिः' हरेः ज्ञानं भवति, सैव विद्येत्युक्तत्वेन तस्य परविद्याविषयत्वमुच्यते । 'द्वे विद्ये वेदितव्ये' (मुं. 1-1-4.) इत्यत्रापि विष्णोः परविद्याविषयत्वमुच्यते इति न हेतुविशेषणासिद्धिः । अथेति प्रकरणारम्भे । वावेत्यवधारणे । चौ परस्परसमुच्चये । तथा च परा चापरा च द्वे विद्ये ज्ञातव्ये । 'तत्र' परापरयोर्मध्ये 'ये वेदाः' ऋगाद्याः यानि शिक्षादिषडङ्गानि 'यान्युपाङ्गानि' आयुर्वेदगान्धर्वादीनि । 'यानि प्रत्यङ्गानि' शिष्टाः कला विद्याः सापरा । अथेत्यर्थान्तरे । यो ऽसौ 'अदृश्यो' दृश्यादन्यो 'निर्गुणः' सत्त्वादिहीनः 'परो' विलक्षणः 'परमात्मा' स्वोत्तमो व्याप्तः स हरिर्यया वेदितव्यः सा ऋगादिरूपैव परेति श्रुत्यर्थः । यथैकस्य कर्मणः सकामत्वनिष्कामत्वरूपोपाधिभेदात् प्रवृत्तिनिवृत्तपदोदितत्वं तथा विष्णुविषयकत्वकर्मादिविषयकत्वरूपोपाधिभेदादृगादीनाम् एव परापरविद्यात्वोपपत्तिरिति भावः । न चानुव्याख्याने ब्रह्मसूत्रस्य परविद्यात्वोक्तिविरोधः । अनुग्राह्यतया ऋगादीनामनुग्राहकतया ब्रह्मसूत्रस्य च परविद्यात्वोपपत्तेः । __________ BBsBh_1,2.6.8: %% ## %% BBsBhDãp_1,2.6.8: तदुक्तं प्रकृतिविरिञ्चयोरदृश्यत्वादिगुणकत्वमिति तत्सिद्धान्तहेतोः परपक्षनिरासे ऽपि व्यापारात् तद्धर्मोक्तेरित्यनेनोक्तस्य परविद्याविषयत्वस्य विष्णोरन्यत्र निरवकाशत्वान्यथानुपपत्त्या निराकृतमपि विशेषयुक्त्या निराकुर्वत्सूत्रं पठित्वा व्याचष्टे - विशेषणेति ॥ व्यपदेशशब्द उभयान्वयीत्याशयेनोभयश्रुतिमाह - य इति । 'भेदः' अन्यत्वम् । चशब्दस्य न केवलं धर्मोक्तेः, अर्थात् किन्तु विशेषणभेदव्यपदेशाभ्याम् इति समुच्चयार्थत्वस्य स्पष्टत्वान्न तस्यार्थ उक्तः । प्रकृतिः विरिञ्च इत्यनेन इतरा इतरश्चेति विग्रहाश्रयेणेतरशब्दार्थो ऽभिहितः । उभयत्रादृश्यत्वादिगुणक इत्यनुषज्यते । प्रकृतिपक्षे लिङ्गविपरिणामः । तथा च 'यस्सर्वज्ञः' इति वाक्ये तस्यादृश्यत्वादिगुणकस्य 'विशेषणात्' सार्वज्ञ्यादिविशेषणोक्तेर्न दृश्यत्वादिगुणा जडप्रकृतिः । एवं 'तस्मात्' इति वाक्ये विरिञ्चस्य तस्मादक्षराज्जन्यत्वरूपभेदकधर्मोक्त्या भेदव्यपदेशान्नादृश्यत्वादिगुणो विरिञ्च इति योजना । __________ BBsBh_1,2.6.9: %<'यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः' (मुं. 1-1-9.) इति विशेषणान्न प्रकृतिः । 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मुं. 1-1-9.) इति भेदव्यपदेशान्न विरिञ्चः />% BBsBhDãp_1,2.6.9: आथर्वणे 'यः सर्वज्ञः सर्ववित्' इत्यतः पूर्ववाक्ये 'तपसा चीयते ब्रह्म' (मुं 1-1-8.) इत्यत्र परब्रह्मतपसा सम्बध्यत इत्युक्तम् । तत् तपश्शब्दस्यालोचनार्थतयाज्ञानप्रतीतौ तन्निरासाय 'यस्य ज्ञानमयं तपः' इति वाक्यान्तरं प्रवृत्तम् । तस्य यस्य 'तपः' आलोचनक्रिया 'ज्ञानमयं' तदात्मकमेव न संशयाद्यात्मकमित्यर्थः । कुतस्तपसः सन्तापान्यपूर्णयथार्थज्ञानात्मकत्वमित्याकाङ्क्षायां तस्य सर्वज्ञत्वादाप्तकामत्वादिति हेतुप्रदर्शनाय 'यस्सर्वज्ञः' इति पूर्ववाक्योपन्यासः । तदर्थस्तु - 'यस्सर्वज्ञः' सर्वविषयकसामान्यज्ञानवान् 'सर्ववित्' सर्वविषयकविशेषज्ञानवांश्च । सर्वस्य लब्धा सर्वकामः सर्वोत्पादकोवेति । तत्त्वप्रदीपे तु - विदसत्तायामिति धातुव्याख्यानात् सर्वत्र विद्यते इति सर्वविदित्युक्तम् । 'यस्य यः' इति यच्छब्दद्वयस्य 'तस्मात्' अक्षरात् 'एतद्ब्रह्म' चतुर्मुखाख्यं 'नाम रूपमन्नं' तदभिमानिदैवतं चोत्पद्यत इति उत्तरवाक्यगततच्छब्देनान्वयः । __________ BBsBh_1,2.6.10: %% BBsBhDãp_1,2.6.10: ननु न विष्णोरदृश्यत्वादिगुणकत्वं, परतः पराभिधानेनाक्षरश्रुतेः तत्र निरवकाशत्वादित्यतो विशेषणभेदव्यपदेशादिति सूत्रखण्डस्यार्थान्तरमाह - अपरमिति ॥ तुशब्दो ऽवधारणे । 'अक्षरत्रयम्' अक्षरस्य त्रयर्म् 'इरितम्' अक्षरं त्रिविधं प्रोक्तम् इति यावत् । तिस्रो विधाः व्यक्तिनिर्देशपूर्वकं दर्शयति - अपरमिति । या यदपरमक्षरं सा जडरूपिका प्रकृतिरेव । या यत्परमक्षरं 'प्रोक्ता' प्रोक्तं वृद्धैस्तां तत् या विष्णुसंश्रया परा उत्तमा चेतना प्रकृतिः श्रीः लक्ष्मीः तां प्राहुः । यत्परतः परमक्षरमीरितं तज्जडप्रकृतेः पराछ्रीतत्त्वादखिलगुणं हरिमेव प्राहुरिति स्मृत्यर्थः । इति स्कान्दे इत्यस्य 'त्र्यक्षराभिधानात्' अक्षरत्रैविध्यस्योक्तत्वादित्यनेनान्वयः । अक्षरात्परतः पर इत्यपीति । इतिवाक्योक्तमक्षरात्परतः परत्वं विरुद्धमिति वाच्यम् । 'अपरम्' इति स्कान्दे त्र्यक्षराभिधानात् अक्षरान्तरात्परादस्याक्षरस्य परत्वोपपत्तेरिति योजना । अक्षरत्रयाभिधानेन अक्षरात्परतः पर इत्यत्र सामानाधिकरण्येन वैयधिकरण्येन वा अन्वयो दर्शितः । प्रमेयदीपे तु - अक्षराच्छ्रीतत्वात्परतः परो ऽत्युत्तम इति तद्भाष्यदिशा श्रुत्यर्थ उक्तः । अनेनाक्षरात्परतः पर इत्यपि तस्यैव विशेषणं, न तु अन्यस्य । न चाक्षरात्परतः परत्वं विरुद्धमिति वाच्यम् । भेदव्यपदेशात् । 'अक्षरत्रयमीरितम्' इत्यक्षराणामवान्तरभेदोक्तेः पाण्डवस्यार्जुनस्य स्वाधमकार्तवीर्यार्जुनादिव अक्षरात्परादक्षरान्तरादस्याक्षरस्य परत्वोपपत्तिरिति सूत्रखण्डस्यार्थान्तरमुक्तं भवति । __________ BBsBh_1,2.6.11: %<'जुष्टं यदा पश्यत्यन्यमीशस्य महिमानमिति वीतशोकः' (मुं. 3-1-2.) इति भेदव्यपदेशादीशपदप्राप्तो ऽपि न रुद्रः ॥ 22 //>% BBsBhDãp_1,2.6.11: ननु 'अन्यम्' इतिशब्दश्रवणाददृश्यत्वादिगुणको रुद्रः किं न स्यादिति शङ्कोत्तरतयापि भेदव्यपदेशान्नेतर इति सूत्रांशं व्याचष्टे - जुष्टमिति ॥ यद्यपि तथापीत्यर्थे ऽपिशब्दः । रुद्रो ऽपीति समुच्चये वा । न केवलं पूर्वहेतोः, किन्तु भेदव्यपदेशादपीति समुच्चये वा । रुद्र इतीतरशब्दस्यार्थान्तरोक्तिः । न चेतरशब्दस्य जडप्रकृतिविरिञ्चरुद्रपरत्वे द्विवचनानुपपत्तिरिति वाच्यम् । विरिञ्चिरुद्रयोश्चेतनत्वेनैकीकृतत्वात् । तथा च यद्यपीशशब्दाद्रुद्रो ऽप्यदृश्यत्वादिगुणकत्वेन 'प्राप्तः' प्रतीतः तथापि 'जुष्टम्' इति वाक्ये प्रवृत्तविष्ण्वाख्याक्षरस्येशशब्दितरुद्रादन्यत्वव्यपदेशादपि नादृश्यत्वादिगुणको रुद्र इति योजना । श्रुतिस्तु - आनन्दमयाधिकरणे व्याख्याता । __________ BBsBh_1,2.6.12: %% ## %% BBsBhDãp_1,2.6.12: युक्त्यन्तरेण विष्णोरेवादृश्यत्वादिगुणकत्वं साधयत्सूत्रं पठित्वा तदुपात्तश्रुतिमेवोदाहरति - रूपोपन्यासेति ॥ इति रूपोपन्यासादित्यन्वयः । सूत्रे चशब्दो युक्तिसमुच्चये । तथा च - न केवलं धर्मोक्तेः, किन्त्वदृश्यत्वादिगुणकस्य 'यदा' इति श्रुतौ शुद्धरुक्मरूपोक्तेश्चादृश्यत्वादिगुणको विष्णुरेवेति योजना । अत्र यदेति वाक्यस्य 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' (मुं. 3-1-3.) इति वाक्यशेषेणान्वयः । पश्यतीति पश्यो द्रष्टा जीवः । यदा 'रुक्मवर्णं' शुद्धहेमवर्णं 'ब्रह्मयोनिं' हिरण्यगरभकारणं, अत एव जगतः कर्तारं 'पुरुषं' पूर्णषड्गुणम् । 'स्वस्येशं' विष्णुं 'पश्यते' पश्यति तदासौ 'विद्वान्' जीवन्मुक्तः 'पुण्यपापे' अप्रारब्धे अनिष्टपुण्यं पापं च विधूय 'निरञ्जनः' ज्ञानोत्तरविकर्मकृताशुचित्वादिदोषरहितः अञ्जनाख्याविद्यारहित इति सुधोक्तेरज्ञानरहितो वा 'परमं साम्यं' पूर्णानन्दत्वादिसाम्यं निर्दुःखत्वादिसाम्यं वा 'उपैति' प्राप्नोतीति श्रुत्यर्थः । तत्त्वोद्योतटीकायां तु इयं श्रुतिः मुक्तपरतया व्याख्याता । परममित्येतदभिव्यक्तमिति च व्याख्यातम् । __________ BBsBh_1,2.6.13: %<'एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भो ऽग्निर्यमो वरुणरुद्रेन्द्रा इति । तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्यो 'भ्यचीकॢपत् । विमिश्राणि व्यमिश्रयत्' />% BBsBhDãp_1,2.6.13: ननु ब्रह्मादीनामपि रूपसद्भावात्कुतो रूपोपन्यासेनास्य विष्णुत्वनिश्चय इत्यत आह - एक इति ॥ 'इदमग्रे' इत्युपस्क्रियते । अत एव न्यायदीपिकायां जगदादावित्युक्तम् । हेत्यास्वादने । एतेभ्य इति तादर्थ्ये चतुर्थी । तथा च इदमस्य जगतो ऽग्रे प्रलये नारायणः 'एकः' स्वतन्त्र आसीत् । न तदा चतुर्मुखशङ्करौ, न स्वस्वव्यापारावास्ताम् । 'सः' विष्णुस्तदा 'मुनिः' मननशीलो मौनी वा भूत्वा 'समचिन्तयत्' एते जायन्तामिति ध्यानरूपां चिन्तामकरोत् । 'ततः' तस्य चिन्तनादेते व्यजायन्त । के ते? यो 'विश्वो' वायुः, यश्च हिरण्यगर्भः, ये ऽग्न्यादय एत इत्यर्थः । ततः किमित्यत आह - 'तस्य' श्रुत्यादिप्रसिद्धस्य 'एतस्य' सर्वजीवशरीरगस्य 'परमस्य' सर्वोत्तमस्य नारायणस्य 'रूपाणि' वर्णाश्चत्वारि भवन्ति । कानि तानि? शुक्लादीनि । किञ्जातः? 'सः' नारायणः पूर्वमेव 'विमिश्राणि' स्वेन मिश्रीकृतानि रूपाणि 'एतेभ्यो' वायुप्रभृत्युक्तदेवानामर्थे 'अभ्यचाकॢपत्' कॢप्तान्यकरोत् । तानि विमिश्राणि पुनरपि 'व्यमिश्रयत्' मानुषादौ विशेषेण मिश्रीचकार यद्वा - स एतानि रूपाणि व्यमिश्रयत्, विमिश्राणि चैतेभ्यो ऽभ्यचीकॢपदित्यर्थः । शुद्धानि रूपाणि तु स्वस्यैवाकरोदिति भावः । अत्राद्ययोजना तत्त्वप्रदीपटीकयोरुक्ता । द्वितीया तु टीकायामिति ध्येयम् । __________ BBsBh_1,2.6.14: %% BBsBhDãp_1,2.6.14: ततः किमित्यत आह - अत इति ॥ अतो मिश्रीकरणात् तद्रूपं तस्य विष्णो रूपम् 'एतादृगेव' शुद्धं शुक्लादिस्वरूपमेव । न तु वाय्वादिरूपमिव मिश्रमित्यर्थः । यद्यप्यत्र 'तस्य हैतस्य' इत्यादिकमेवोदाहरणीयम्, प्रकृतोपयुक्तत्वात्, न तु 'एको नारायणः' इत्यादिकम् । तथापि 'एतेभ्यः' इत्यस्यार्थस्य प्रत्ययार्थं तदंशोदाहरणं कृतम् । इतीति । 'हि' यस्मात् इति उदाहृतवाक्येन 'रूपाणि' शुद्धरौक्मादिरूपाणि तस्य विष्णोरेव अभिधीयन्ते, नेतरेषां, तस्मान्नाप्रयोजकता शङ्कयेत्यर्थः । अनेन सूत्रे सामान्येनोक्तत्वे ऽपि रूपशब्दः शुद्धरूपपरः । तच्चान्यत्र नास्ति । 'ध्येयः सदा' इति सूर्ये प्रतीतमपि मिश्रमेवेति लिङ्गस्यान्यत्र निरवकाशत्वमुक्तं भवति । ॥ इति अदृश्यत्वाधिकरणम् ॥ 6 ॥ ______________________________________________________________ // 7. वैश्वानराधिकरणम् ॥ __________ BBsBh_1,2.7.1: %% BBsBhDãp_1,2.7.1: अत्राधिकरणे पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्ध्यर्थं ब्रह्मणि वैश्वानरनामसमन्वयः क्रियते । पूर्वाधिकरणसङग्तिं विषयवाक्योदाहरणपूर्वकं विषयादिकं सूचयति - अदृश्यत्वादीति ॥ उक्तमित्यस्यावृत्तिः श्रुताविति शेषः । तथा च - गताधिकरणोदाहृतमुण्डकश्रुत्युक्तादृश्यत्वादिगुणेषु मध्ये 'नित्यं विभुं सर्वगतम्' (मुं. 1-1-6.) इत्यनेन यत्सर्वगतत्वमुक्तं तच्छब्दोगश्रुतौ 'यस्त्वेतम्' इत्यनेन वैश्वानरस्योक्तमिति योजना । अनेन छन्दोगश्रुतिस्थवैश्वानरशब्दस्यान्यनिष्ठत्वाक्षेपमुखेन पूर्वोक्तसर्वगतत्वादेरन्यनिष्ठत्वाक्षेपात्पूर्वेणास्याक्षेपिकी सङ्गतिरुक्ता भवति । वैश्वानरो विषयः, विष्णुरन्यो वेति सन्देहश्च सूचितः । श्रुत्यर्थस्तु - 'यस्तु' अधिकारी 'प्रादेशमात्रं' देहहृदये तावत्परिमाणकम् । तत्त्वप्रदीपरीत्याधिकार्यपेक्षया प्रादेशमात्रमिति वा । 'अभिविमानम्' अभितो विगतं मानं मर्यादा यस्य तं, सर्वगतम् इति यावत् । 'आत्मानम्' आततगुणम् 'एतं' शरीरस्थं 'वैश्वानरं' तदाख्यविष्णुम् 'एवं' वक्ष्यमाणरीत्या उपास्ते ऽसो 'न्नमत्ति' (छां. 5-18-1.) स्वयोग्यभोग्यमनुभवतीति । __________ BBsBh_1,2.7.2: %% ## %% BBsBhDãp_1,2.7.2: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ साधारणस्येत्यनन्तरमपीति शेषः । साधारण्यं साम्यम् । तत्र श्रुतेर्नोभयत्र प्रसिद्धत्वरूपं, वैश्वानरशब्दस्यान्यत्रैव प्रसिद्धत्वात् । किन्तु श्रुतेः प्रसिद्धतो लिङ्गेन साम्यरूपं, तदपि निरवकाशत्वेन प्रकारेण, वैश्वानरश्रुतेः विष्णौ प्रसिद्ध्यभावेन तत्र निरवकाशत्वात्पूर्वोक्तसर्वगतत्वस्यापि विष्णोरन्यत्र निरवकाशत्वात् । तथा च - यद्यपि अग्नाविष्ण्वोः प्रतिज्ञाविषययोः सतोः पूर्वपक्षसाधकवैश्वानरशब्दो निरवकाशत्वेन प्रकारेणोत्तरपक्षसाधकलिङ्गसाधारणः । श्रुतिलिङ्गयोर्निरवकाशत्वेन साम्ये ऽपि लिङ्गाच्छ्रुतिः प्रबला तस्मादग्निरेवेति प्राप्तम् । तथापि साधारणस्यापि वैश्वानरशब्दस्य विष्ण्वेकनिष्ठतया श्रुत्यादिसिद्धेन 'आत्मानं वैश्वानरम्' इत्यात्मशब्देन 'विशेषणात्' विशेषितत्वाद्विष्णुपरत्वसम्भवात् । प्रसिद्ध्यादेरन्यथोपपन्नत्वेन निर्णयकारणाभावाच्छब्दविशेषादात्मशब्दाद्वैश्वानरो विष्णुरेव, 'न देवताभूतं च' इत्यावृत्त्या सूत्रभाष्ययोर्योजना । अनेन निर्णयेनैव पूर्वपक्षः सूचितः । अत्र पक्षे लिङ्गप्राबल्यनिरासाय साधारण्योक्तिः । सिद्धान्तश्रुतेः सावकाशत्वज्ञापनाय साधारण्योक्तिरिति केचित् । यद्वा - भाष्यटीकास्वारस्यादनिर्णयेनैव पूर्वपक्षः । अत्र पक्षे साधारण्यं प्रति धर्मित्वं शब्दस्यैव, न लिङ्गस्यापि । नरशब्दः साधारणः सम्भवद्वृत्तिकः । तथापि प्रसिद्धमुखेन निरवकाशत्वेन लिङ्गस्य साधारणश्च । ततः पूर्वोत्तरपक्षसाधकयोः समबलत्वादनिर्णयः । तथाप्युभयत्र साधारणस्यापि वैश्वानरशब्दस्येत्यादिका योजना द्रष्टव्या । __________ BBsBh_1,2.7.3: %% ## %% BBsBhDãp_1,2.7.3: नन्वात्मशब्दस्याग्न्यादिष्वमुख्यत्वाभ्युपगमेन सामानाधिकरण्याविरोधात्तेषामेव वैश्वानरत्वं किं न स्यादित्याशङ्कां परिहर्तुं समाख्यरूपहेत्वन्तरेण वैश्वानरस्य विष्णुत्वं निश्चाययत्सूत्रं पठित्वा व्याचष्टे - स्मर्यमाणमिति ॥ सूत्रभाष्ययोः 'स्मर्यमाणम्' 'अहं वैश्वानरो भूत्वा' इति गीतास्मृत्युक्तं विष्णोर्वैश्वानरत्वम् 'अत्र' वैश्वानरविद्यायामपि 'सः' गीतोक्तो भगवानेव वैश्वानरपदेन उच्यते 'इत्यस्य' एवंरूपस्यार्थस्य 'अनुमानम्' अनुमापकं 'स्यात्' भवेदिति योजना । __________ BBsBh_1,2.7.4: %% BBsBhDãp_1,2.7.4: नन्वहमिति विष्णुना कृष्णेनोक्तेः स्मृत्युक्तवैश्वानरस्य विष्णुत्वे ऽपि अत्रोक्तवैश्वानरस्य कुतो विष्णुत्वमित्यत आह - समाख्यानादिति ॥ अस्याः स्मृतेरिति शेषः । तथा च गीतास्मृतेः वैश्वानरविद्यासमानोक्तिरूपत्वादस्यास्तत्समाख्यानान्निश्चयो भवतीत्यर्थः । समाख्यायुक्तिर्न सूत्रोक्तेत्यत आह - इति शब्द इति । 'प्रदर्शकः' सूचकः । तथा च - इतिस्मर्यमाणमित्यस्य इतिसमाख्यायमानमित्यर्थाभ्युपगमादितिशब्दः समानोक्तिरूपसमाख्यालक्षणलिङ्गज्ञापक इति भावः । अत्र सूत्रेसमाख्यारूपहेत्वन्तरोक्तावपि तस्यात्मशब्दाख्यपूर्वहेतोरनिश्चायकत्वशङ्कामुखेन तन्निरासाय प्रवृत्तत्वाच्चशब्दाभावः । __________ BBsBh_1,2.7.5: %% #<शब्दादिभ्यो ऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते । BBs_1,2.26 |># %% BBsBhDãp_1,2.7.5: वैश्वानरस्य विष्णुत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य आक्षेपांशं तावद्व्याचष्टे - शब्दादिभ्य इति ॥ 'अयमग्निर्वैश्वानरो यो 'यमन्तःपुरुषे' (बृ. 7-9.) इति बृहदारण्यकवाक्यम् 'मूर्धानं दिवो अरतिं पृथिव्यां वैश्वानरम-त आजातमग्निम् । कविं संराजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥' (ç. 6-7-1.) इति ऋग्वेदवाक्यम् । इत्यादीति कर्मधारयः । तथा च इत्यादिरूपः शब्दः सौत्रशब्दपदेनोक्त इत्यर्थः । यद्वा - 'इत्यादि' एवमादिवाक्यजातं 'शब्दः' सौत्रशब्दपदेन गृहीत इत्यर्थः । आदिशब्देनैतज्जातीयकं श्रुत्यन्तरवाक्यं गृह्यते । 'वैश्वानरे' इति श्रुत्यन्तरवाक्यम् । हृदयमित्यादिछन्दोगश्रुतिः । इत्याद्यग्निलिङ्गमिति । एवमादिवाक्योक्ताग्निलिङ्गमित्यर्थः । आदिशब्देन 'नाभिं यज्ञानां सदनं रयीणाम्' (ç. 6-7-2.) इत्यादिवाक्योक्तानि गृह्यन्ते । 'आदिशब्दोक्तं' सौत्रादिशब्दोक्तमित्यर्थः । 'येनेदमन्नं पच्यते यदिदमद्यते' इत्येतदपि 'अयमग्निर्वैश्वानरो यो 'यमन्तः पुरुषे' (बृ. 7-9.) इत्यतः परं बृहदारण्यकश्रुतम् । 'तद्यद्भक्तम्' इति छन्दोग्यवाक्यम् । इत्यादिनेति । वाक्येनेति शेषः । कुरुपाण्डवन्यायेन 'सर्वकर्मा सर्वलिङ्गः' इति श्रुत्यनुसारादादिपदोक्तलिङ्गात्पार्थक्येन कर्म बोधयितुं सूत्रे ऽन्तःप्रतिष्ठानादित्युक्तम् । यद्वा - 'पाचकत्वेनान्तःप्रतिष्ठानं प्रधानलिङ्गत्वेनाभिमतत्वात्पृथगुक्तम्' इति तत्त्वप्रदीपोक्तेः प्रधानलिङ्गत्वादिदं पृथगुक्तमित्यभिप्रेत्य तल्लिङ्गं तत्कर्मोक्त्या दर्शयति पाचकत्वेनेति । इत्थंभूतलक्षणे तृतीया । अनेन सूत्रे ऽन्तःप्रतिष्ठानपदेन न केवलं तत्तद्धृदयान्तरवस्थानमात्रं विवक्षितं, किन्तु सव्यापारमित्युक्तं भवति । अत एव 'येनेदमन्नं पच्यते' 'तद्यद्भक्तम्' इत्युभयबोधकश्रुत्युदाहरणम् । चः समुच्चये/ ततः किमित्यत आह - तस्मादिति ॥ यस्मादेवमग्निपक्षे ऽपि श्रुतिलिङ्गाद्यस्ति, विष्णुपक्षे तु त्वयैवात्मशब्दः समाख्यानं चोक्तम्, तस्मादुभयत्र श्रुत्यादिसाम्याद्वैश्वानरो विष्णुरेवेति निश्चयो न युज्यते इत्यर्थः । ननु 'यस्त्वेतम्' इति विचार्यवाक्ये वैश्वानरशब्दसमानाधिकृताग्निशब्दाभावाद्वाक्यान्तरगताग्निशब्दस्य कथं शङ्काहेतुत्वमिति चेत् - न, अत्र सर्ववैश्वानरविद्यानां विचार्यत्वात्, अत एवानेकवाक्योद्धारः । यद्वा - पूर्वपक्षे ऽपि सिद्धान्त इव समाख्यां प्रदर्शयितुं समाख्यारूपेण तत्तद्वाक्योद्धारो युक्तः । अयमिति वाक्ये ऽयमित्युक्तः क इत्यत आह - यो ऽयमिति ॥ तथा च - 'यो 'यमन्तः पुरुषे' पुरुषस्यान्तःस्थितो भगवान् अयमग्निः अङ्गशब्दितशरीरनेतृत्वात्तच्छब्दवाच्यः । विश्वगुणसम्बन्धी नरीयते चेति वैश्वानरश्चेति योजना । तद्व्यापारमाह - येनेति इदं किमित्यत आह - यदिदमिति । अद्यते भक्ष्यते प्राणिभिः । 'मूर्धानम्' इति मन्त्रे षष्ठ्यर्थः कार्यकारणभावसम्बन्धः । 'मूर्धत्वं विष्णोरङ्गाङ्ग्यभेदात्' इति तत्त्वप्रदीपोक्तेः मूर्धानमरतिमित्यभेदोक्तिः । ऋतायेति वेदान्तरे पाठादृचि ऋत इति सप्तमी तादर्थ्ये । तथा च दिवः कारणभूतमूर्धानं लोके गमनेनारतिदर्शनात् रतिविरुद्धगतिसाधनत्वाद्गौण्या वृत्त्या 'अरमलमतति गच्छति येन पुरुषः सो 'रतिः पादः' इति तत्त्वप्रदीपोक्तेः मुख्यया वृत्त्या अरतिः पादः । ऋगतावित्यस्मात्करणे अतिप्रत्यये निष्पन्नो ऽरतिशब्दः पादे मुख्य एवेत्यपि केचित् । तत्तु तत्त्वप्रदीपचन्द्रिकानुक्तम् । तत्त्वप्रदीपे अरशब्दोपपदादततेः, चन्द्रिकायां नञुपपदाद्रमेरस्य निष्पत्तेरुक्तत्वात् । तथा च - पृथिव्याः अरतिं कारणीभूतपादं जनानाम् आऋते सम्यग्ज्ञानाय 'जातम्' अभिव्यक्तं 'कविं' सर्वज्ञं 'सम्राजम्' अखण्डेशम् 'अन्नं थम्' () इति श्रुतेःथशब्दो ऽन्नवाची । तृतीये ऽतिशये । तथा च 'अतिथिम्' अत्यन्नम् । पात्रमित्यनेनापि जनानामित्येतत्सम्बध्यते । तथा च जनानां 'पातारं' रक्षकं 'वैश्वानरं' विश्वजीवान्तरत्वयोगेन तच्छब्दवाच्यम् 'अग्निम्' अङ्गनेतारं विष्णुं प्रसिद्धं च देवा आसन् । अविभक्तिको ऽयं निर्देशः । आस्यशब्दस्यासन्नादेशः । तथा च आसन् स्वास्यतया आजनयन्त । अडभावश्छान्दसः । आसमन्तात्सर्वकर्मस्वकुर्वन्निति सिद्धान्तरीत्या श्रुत्यर्थः । तत्त्वप्रदीपे तु - विश्वनरस्थम् ऋते वेदे 'आ समन्ताज्जातं' व्यक्तम् 'अग्निम्' अङ्गनेतारं 'संराजं' सम्यग्राजन्तम् 'अतिथिं' सर्वानतिशय्य स्थितं पातारम् अग्निं जनानाम् 'आसन्' आश्रयम् आजनयन्त आसमन्ताज्जनयांचक्रुः । अग्न्यादिदेवा इति विशेषार्थ उक्तः । केचित्तु - जनिबाधकाङ्योगादाजनयन्त अकुर्वन्नित्युक्तमित्याहुः । तत्तूदाहृततत्त्वप्रदीपविरुद्धम् । अतो ऽनेकार्थत्वाद्धातूनां विष्णुजन्ये ऽग्नौ देवजन्यत्वायोगात् जनेरुत्पत्त्यर्थायोगाच्च अकुर्वन्नित्युक्तमिति आङ्विश्लेषेणैव टीका व्याख्येया । पूर्वपक्षी तु श्रुतिगताग्न्यादिशब्दान्प्रसिद्धाग्निपरानेव मन्यते । 'वैश्वानरे तद्धुतम्' इति वाक्यार्थस्तु - 'तस्मादुहैवं विद्यद्यपि चण्डालयोच्छिष्टं प्रयच्छेदात्मनि हैवास्य वैश्वानरे हुतं स्यात्' (छां. 5-24-4.) इति छन्दोगसमाख्यावाक्यादवगन्तव्यः । तदर्थस्तु - यदि 'एवंवित्' उक्तरीत्या वैश्वानरज्ञानी उच्छिष्टाद्यनर्हायापि चण्डालायोच्छिष्टं 'प्रयच्छेत्' दद्यात् । तदा तद्दत्तमुच्छिष्टं चण्डालान्तर्यामिणि वैश्वानरे हुतं स्यान्न पापकरं भवति । प्रत्युत महाफलमेवेति । अनेनाहुतिस्थानत्वलिङगमुच्यते । 'हृदयं' हृदयस्थो विष्णुर्गार्हपत्यपदवाच्य इत्यर्थः । एवमुत्तरत्रापि । 'अन्वाहार्यपचनो' दक्षिणाग्निरन्वाहार्य ओदनो ऽत्र पच्यत इति व्युत्पत्ति सम्भवात् । पूर्वपक्षे तु गर्हपत्यं वैश्वानरस्य प्रसिद्धाग्नेर्हृदयस्थानीयमित्यादिरर्थः । 'तद्यद्भक्तम्' इति वाक्यार्थस्तु - 'तत्' तदा भोजनवेलायां 'यद्यद्भक्तम्' अन्नं 'प्रथममागच्छेत्' आस्यं प्रति प्राणाहुतिरूपेण । 'तद्धोमीयं' पाचकत्वेनान्तःस्थितस्याग्नेर्हेमद्रव्यमिति । अनेनाग्नौ हूयमानद्रव्यस्याग्निः पाचक इति सिद्धमिति पाचकत्वाख्यलिङ्गमुक्तं भवति । यद्यपि 'येनेदम्' इति पूर्ववाक्ये 'अयमग्निः' इति तत्पूर्ववाक्यसाहित्यात् पाचकत्वेनान्तःप्रतिष्ठानोक्तावपि न 'तद्यद्भक्तम्' इति वाक्ये तत्प्रतीयते । तथापि 'तद्धोमीयम्' इत्यनेनान्तस्स्थितस्य होम्यमित्युक्तत्वात्तत्प्रत्यायकत्वोपपत्तिः । __________ BBsBh_1,2.7.6: %% BBsBhDãp_1,2.7.6: परिहारसूत्रांशं व्याचष्टे - नेति ॥ तस्मान्न विष्णुरिति पूर्ववाक्येनास्य नञर्थस्यान्वयः । कुतो नेत्यतस्तत्र भाष्ये 'तस्मादित्युक्तम्' इत्यावृत्त्या हेतुत्वेन संयोज्यम् । सूत्रेतु अत इत्याकर्षणीयम् । आत्मशब्दादिपूर्वहेतोरेवेति तदर्थः । न चेतरत्राप्यस्ति श्रुत्यादिकमित्यनिर्णयः । तेषामन्यत्र मुख्यतो योगेन विष्णावेव सावकाशत्वोपपत्तेरित्यध्याहारः । कुतो ऽग्न्यादिनामकर्मणां विष्णावेव सावकाशत्वं ज्ञायत इत्यतस्तत्र हेतुसमर्पकं 'तथादृष्ट्युपदेशात्' इत्यंशम् उपदेशपदोक्तश्रुत्युदाहरणपूर्वकं व्याचष्टे - अथेति । प्रकरणान्तरारम्भार्थो ऽयमथशब्दः/ प्रथमेतिशब्दो विधिसमाप्तौ । द्वितीयस्य इत्युपासीतेत्यन्वयः । तथा च 'एतमात्मानम्' आदानादिकर्तारम् 'अणोरणीयांसं' सूक्ष्मादपि सूक्ष्मं 'परतो' महतः परं 'विश्वं' पूर्णं हरिमुपासीतेत्यर्थः । किमितीत्यतः उपासनाप्रकारमाह - सर्वेति । इतिशब्दः प्रत्येकं सम्बध्यते । तथा च मुख्यतः इन्द्रादिसर्वनामवानित्युपासीत । 'सर्वकर्मा' 'नर् ते त्वत्क्रियते' इत्यादेः स्वातन्त्र्येण सर्वक्रियाकर्तेत्युपासीत/ लिङ्गं लक्षणं, वज्रधरत्वादिसर्वलिङ्ग इत्युपासीत/ ज्ञानानन्दादिसर्वगुणपूर्ण इत्युपासीत । एतदिच्छयैव सर्वं भवतीति सर्वकामः पूर्णकाम इत्युपासीत । भेदसंयोगविभागादिसर्वधर्मास्तदधीना इति वा, सर्वज्ञत्वादिसर्वधर्मवत्वाद्वा सर्वधर्म इत्युपासीत । सर्वत्र रूपमस्य इति वा सर्वं जगदस्य रूपं प्रतिमेति वा सर्वरूप इत्युपासीत । __________ BBsBh_1,2.7.7: %<'स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु देवेषु सर्वेषु वेदेषु कामचारो भवति' इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि //>% BBsBhDãp_1,2.7.7: एवमुपासकस्य फलमाह - स इति ॥ 'सः' प्रसिद्धः यो ऽधिकारी एतमात्मानम् अणोरणीयांसं परतःपरमेव विश्वं हरिमेव, नान्यम्, 'आरात्' समीपे स्वहृदये 'अरम्' अलं सम्यगुपास्ते तस्यैवमव्याप्ते व्याप्तरूपोपासकस्य सर्वेषु लोकेषु सर्वेषु 'भूतेषु' प्राणिषु सर्वेषु लोकेषु स्थितेषु भूतेष्विति वा । वेदेषु सर्वेषु, वेदेषु यथेष्टसञ्चारः कामसञ्चरणसर्वपूज्यत्वसर्वज्ञत्वादिः स्यात् इत्यर्थः तत्त्वप्रदीपे ऽभिहितः । 'इति' महोपनिषदीत्यन्वयः । सौत्रतथाशब्दार्थमाह - तत्तदिति । अग्न्यादिनामलिङ्गादिमत्त्वेनेत्यर्थः । आदिपदेन तत्तत्कर्मादेर्ग्रहणम् । प्रधानसूत्रे ऽभिहितं तत्त्वित्येतदत्रापि विपरिणामेन संयोज्यमित्याशयेनाह - तस्यैवेति । विष्णोरेवेत्यर्थः । न त्वग्न्यादेरित्येवार्थः । 'दृष्ट्युपदेशात्' उपासनोपदेशात् । श्रुतौ हरिमेव उपास्त इत्यवधारणेनान्यव्यावृत्त्यवगमादिति भावः । __________ BBsBh_1,2.7.8: %% BBsBhDãp_1,2.7.8: एवमन्यश्रुतिलिङ्गदीनां विष्णौ सावकाशत्वोपपादकतया तथेत्यंशं व्याख्याय आत्मशब्दादेरन्यत्र निरवकाशोक्तिपरतयासम्भवादित्यंशं प्रमाणोदाहरणपूर्वकं व्याख्याति - अनात्तत्वादिति ॥ योजनातु - इत्यादिना प्रमाणेन विष्णोरन्येषाम् आत्मत्वब्रह्मत्वासम्भवोक्तेः अत एव आत्मशब्दादेरन्यत्रासम्भवादिति । यद्वा - न केवलमात्मशब्दश्रुतिसमाख्याभ्यां, किन्तु प्रकरणबलाच्च वैश्वानरस्य विष्णुत्वनिश्चयो भवतीत्याह - अनात्तत्वादिति । आदिशब्देन 'ब्रह्मशब्दः परे विष्णौ' इत्यादिकं गृह्यते । तथाचेत्थं योजना - 'को न आत्मा किं ब्रह्म' 'इत्यारम्भाच्च' इत्यारभ्याधीतात्प्रकरणाच्च विष्णुरेव वैश्वानरः । ब्रह्मात्मशब्दयोरेतदुपक्रमे श्रवणे ऽपि कुतो ऽस्याः वैश्वानरविद्यायाः विष्णुप्रकरणत्वम्? 'अनात्तत्वात्' इत्यादिना प्रमाणेन विष्णोरन्येषामात्मशब्दार्थव्याप्तत्वगुणपूर्णत्वयोरसम्भवावगमादिति । अनेन सूत्रे आरम्भादिति पदमध्याहृत्य तेनापिशब्दः संयोज्यः । असम्भवादिति हेतुस्तु आत्मशब्दादेरन्यत्रानवकाशत्वसाधकतयोभयत्र संयोज्यः इत्युक्तं भवति । अत एव भाष्ये अग्निश्रुत्यादीनां विष्णौ सावकाशत्वसाधकतयेत्यादिव्याख्यानन्तरं विष्णुपक्षसाधकात्मशब्दादेरन्यत्रानवकाशत्वसाधकासम्भवादिति हेतौ व्याख्यातव्ये ऽपि तद्विहायारम्भादित्यध्याहृतहेतूपन्यात्रास्त्यवकाश इति प्रतिज्ञाय प्रकरणबलाच्चेत्यध्याहार्यहेतुं च प्रदर्श्य, अनन्तरमात्मशब्दप्रकरणयोर्निरवकाशत्वसाधकासम्भवादित्यंशो व्याख्यातः । तथादृष्ट्युपदेशादसम्भवादितिवत् नाध्याहृतहेतोरवान्तरसाध्येनान्वयः, किन्तु प्रधानेनैवेति ज्ञापनाय विष्णुरेव वैश्वानर इति पुनरुक्तिः । उद्देश्यविधेयनिर्देशस्यैच्छिकत्वाद्व्यत्यासः । 'हि' यस्माद्विष्णोः 'परे' अन्ये गुणैः 'अनात्तत्वात्' अव्याप्तत्वात् सर्वोत्कृष्टत्वेन वैदिकैरस्वीकृतत्वाद्वा 'अनात्मानः' अनात्मशब्दमुख्यार्थाः । यस्माच्च गुणराशित ऊनत्वादब्रह्माणश्च । तस्मात् 'ब्रह्मात्मा' तच्छब्दमुख्यवाच्यो विष्णुरेव सिद्ध इत्यर्थः । छान्दोग्ये हि 'को न आत्मा किं ब्रह्म' इति मिलित्वा मीमांसमानैः प्रत्यब्दयज्ञकृत्त्वनिमित्तान्महाशालसंज्ञैः पञ्चभिर्महामुनिभिः उद्दालकोद्दिष्टैस्तद्युक्तैः परिपृष्टो राजाश्वपतिर्वैश्वानरमुपदिदेश । 'नः' अस्माकम् उपास्य आत्मा 'कः' किंलक्षणः । ब्रह्म च 'किं' किंलक्षणमित्यर्थः । __________ BBsBh_1,2.7.9: %<'चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत' (tai.à. 3-12.) इत्यादिना यः पुरुषाख्यो विष्णुभिहितस्तद्विधमेवात्र 'मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा' (छां. 5-18-2.) इत्यादिना एनं वैश्वानरमधीयते //>% BBsBhDãp_1,2.7.9: श्रुतिसमाख्यया च वैश्वानरस्य विष्णुत्वमुपपादयितुं प्रवृत्तं 'पुरुषविधमप्येनमधीयते' इत्यंशं व्याचष्टे - चन्द्रमा इति ॥ अत्र 'चन्द्रमाः' इति वाक्यं प्रतीकत्वेन गृहीतम् । उदाहरणवाक्यं तु 'चक्षोस्सूर्यो अजायत' इतीति ध्येयम् । प्रथमादिपदेन 'शीर्ष्णोद्यौस्समवर्तत, प्राणाद्वायुरजायत, ... पद्भ्यां भूमिः', (tai.à. 3-12.) इत्यादिकं द्वितीयादिपदेन 'सन्दोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ' (छां. 5-18-2.) इत्यादिकं गृह्यते । एतमित्यस्य व्याख्यानं - वैश्वानरमिति । तथा च - यस्मात्पुरुषसूक्ते 'शीर्ष्णोद्यौस्समवर्तत, चक्षोस्सूर्यो अजायत' इत्यादिना शब्देन यः पुरुषाख्यो विष्णुः यद्विधो द्युभ्वादिजनकशीर्षादिमानभिहितः, तद्विधमेव द्युभ्वादिजनकशीर्षादिमत्त्वप्रकारोपेतमेवात्र छान्दोग्ये 'मूर्धैव सुतेजाः' इत्यादिना वाक्येनैनं वैश्वानरमधीयते छन्दोगाः तस्मात्पुरुषसूक्तसमाख्ययापि वैश्वानरो विष्णुरेवेति योजना । __________ BBsBh_1,2.7.10: %% BBsBhDãp_1,2.7.10: ननु पुरुषसूक्तस्य विष्णुपरत्वे भवेत्तत्समाख्यया एतद्विद्याया विष्णुपरत्वं, तदेव कुत इत्यत आह - चशब्देनेति ॥ श्रुतेराधिक्यात्प्रथमं प्रतिज्ञा । 'पुरुषसूक्तस्य' इत्यनन्तरं 'प्रसिद्धमिति' शेषः । 'दर्शयति' सूचयति सूत्रकार इत्यर्थः । आत्मशब्दस्मृतिसमाख्याप्रकरणसमुच्चयस्येव प्रकरणश्रुतिसमुच्चयस्यापि अपिपदेनैव सिद्धत्वान्न तत्रोपक्षीणश्चशब्द इति भावः ॥ __________ BBsBh_1,2.7.11: %% BBsBhDãp_1,2.7.11: किं तद्वेदादीत्यतश्श्रुतेः साक्षात्प्रतिज्ञातार्थासाधकत्वात्प्रतिज्ञाक्रममतिक्रम्य साक्षात्प्रतिज्ञातार्थसाधकत्वादादौ पुराणवाक्यं पठति - तथा चेति ॥ सूत्रे पुरुषसूक्तस्य विष्णुपरत्वं सिद्धमिति यथोक्तं तथा ब्राह्मे चोक्तमित्यर्थः । चः समुच्चये । एवम् उत्तरत्रापि 'उक्तम्' इति पदाध्याहारेण सप्तम्यन्तपदानामन्वयो द्रष्टव्यः । 'नित्यं' नियमेन 'विष्णुपरायणं' विष्णौ महातात्पर्यवत् । द्वितीयस्य नित्यमित्यस्य सदेत्यर्थः । 'इति ब्राह्म इति' इति शब्दान्वयः सिद्धार्थस्यैव दृष्टान्तत्वादनेन ब्राह्मवचनेन विवक्षितार्थो ज्ञायते ॥ __________ BBsBh_1,2.7.12: %% BBsBhDãp_1,2.7.12: प्रतिज्ञातां श्रुतिं दर्शयितुं प्रथममेव तत्स्थानमाह - चतुर्वेदशिखायां चेति ॥ अत्र चतुर्वेदशिखाश्रुतिः 'सहस्र' इत्यारभ्य 'सहस्रपात्' इत्यन्तेन पुरुषसूक्तमुपन्यस्य 'एषह्येव' इत्यनेन 'सहस्रशीर्षा पुरुषः' इत्युक्तो हरिरेव नान्य इत्येतत्सूक्तं विष्णुपरतया व्याख्यातीति प्रकृतसङ्गतिः । सुप आकारो वैदिकः । एषः क इत्यतो यः 'परो' विलक्षणः अत एव 'अचिन्त्यो' मनसा 'परमः' उत्तमः 'आदिः' कारणभूतः 'अनादिः' उत्पत्तिशून्यः 'अनन्तः' नाशशून्यः, स्वरूपतो ऽपरिच्छिन्नो वा हरिः स इत्याह । कुतः अयं पुरुषः सहस्रशीर्षा? 'हि' यस्मादनन्तशीर्षा । कुतः सहस्राक्षः? यस्मादयमनन्ताक्षः । कुतः अयं सहस्रपात्? यस्मादनन्तबाहुः । अनन्तपादित्यस्याप्युपलक्षकमेतत् । एवं पूर्ववाक्ये ऽपि 'स भूमिम्' इत्युत्तरवाक्येप्युपपादकमाह - अनन्तगुणो ऽनन्तरूपो ऽनन्ताकार इति । चतुर्वेदशिखायामित्यन्वयः । __________ BBsBh_1,2.7.13: %% BBsBhDãp_1,2.7.13: ब्राह्मवाक्यस्य पुरुषसूक्तस्य लक्षणया विष्णुपरत्वे ऽन्यपरत्वे ऽपि वा सावकाशत्वान्नतत्प्रतिज्ञातार्थनिश्चायकमित्यतो व्याख्यानव्याखेयभावाख्यद्वारमन्तरेण पुरुषसूक्तं मुख्यतो विष्णोरेवाभिधायकमिति साक्षात्प्रतिज्ञातार्थसाधकं स्मृतिवाक्यं तत्स्थाननिर्देशपूर्वकं पठति - बृहत्संहितायां चेति । चकारः पूर्वसमुच्चयार्थः । 'वेदाङ्गानि' शिक्षादीनि ब्रह्मवाक्यमेतत् । इत्यादि । बृहत्संहितायामुक्तमित्यन्वयः । आदिपदेन 'सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः' इति ब्रह्मतर्कादिग्रहणम् । 'सर्वतः' सर्वे गुणाः । सामान्येनेति शेषः । सर्वस्मिन्, सर्वस्मात् वेदतदङ्गेभ्यो ऽतिशयेनेति वा । __________ BBsBh_1,2.7.14: %% BBsBhDãp_1,2.7.14: ननु पुरुषसूक्ते द्युभ्वादिजनकशीर्षादिमत्वं पुरुषस्योच्यते । वैश्वानरविद्यायां तु वैश्वानरस्य तदभेद उच्यते । तदुभयोर्विरुद्धार्थत्वान्नेयं समाख्येत्यत आह - यस्मादिति ॥ 'लोकः' स्वर्गादिः 'वेदः' ऋगादिः । यद्यपि नात्र छान्दोग्ये वेदाभेद उच्यते इति न तद्गतिर्वक्तव्या । तथापि श्रुत्यन्तरगताभेदवाक्यार्थनिर्णयायायमंशः प्रवृत्तः/ यद्वा - वेदशब्देन 'उर एव वेदिः' इत्युक्ता वेदिर्गृह्यते । 'तृतीयो 'तिशये' इत्युक्तत्वात् । 'वेद्यादिकम्' इति पाठः स्वरसः । तथा च यस्माद्यस्मात् हरेरङ्गात् यद्यत् लोकवेदादिकं जायते, यदाश्रित्य तिष्ठति, यत्र लीयते च तज्जनकमङ्गं तस्मात् 'तन्नामवाच्यं' तस्य लोकादेर्यन्नाम वाचकशब्दः तेन मुख्यवाच्यं भवति । अत एव तदभिन्नत्वेन प्रतीयते च । न तावता तयोरभेदो मन्तव्य इत्यर्थः । अत्र दृष्टान्तमाह - यथेति । मुखमित्युपलक्षणम् । तथा च - भगवन्मुखादिर्ब्राह्मणादिजातिजनकत्वात् ब्राह्मणादिनाम्नोच्यते ऽब्राह्मणो 'स्य मुखमासीत्' (tai.à.3-12.) इत्यादौ । अत एव तदभिन्नत्वेन प्रतीयते च सामानाधिकरण्यात् । तद्वद्रापीत्यर्थः । न ह्यत्र पुरुषोत्तममुखादिभिरभेदो ब्राह्मणादीनामुच्यते, 'पद्भ्यां शूद्रो अजायत' (tai.à. 3-12.) इत्युत्तरवाक्यविरोधात् । इति वचनादित्युक्तत्वाद्वैश्वानराङ्गानां 'मूर्धैव' इति लोकाद्यभेदोक्तिनिमित्तो विरोधो नेत्यर्थः । अभेदप्रत्यायकोक्तेस्तज्जन्यजनकभावविवक्षापूर्वकत्वादिति भावः । अनेन भगवतो मूर्धा सुतेजस्त्वादिगुणयोगात्सुतेजःशब्दितस्वर्गजनकत्वात् सुतेजा इत्युच्यते । एवं 'चक्षुर्विश्वरूपः' सर्वप्रकाशकत्वगुणयोगात् विश्वरूपशब्दितसूर्यजनकत्वात्तच्छब्देनोच्यते । 'प्राणः पृथग्वर्त्मात्मा' (छां. 5-18-2.) वायुजनकत्वात्तच्छब्दित इति श्रुत्यर्थस्सूचितः । आत्मशब्दः स्वरूपार्थो मध्यदेहार्थो वा । छान्दोग्यभाष्ये तु - 'मूर्धा विष्णोश्शिरः स्वर्गाधारं द्युनामकम्' अतितेजसा सुप्तेजोनामकं च । विश्वानि रूपाणि विषयत्वेन यस्येति विग्रहाश्रयेण सर्वरूपातिदर्शनात् चक्षुर्विश्वरूपाख्यम् । एवं विष्णोः प्राणो नृसिंहाख्यो वाय्वादिप्राणशक्यं यन्न भवति तस्य पृथग्वर्त्मात्मा पृथग्विलक्षणो मार्गो यस्य स चासावात्मा चेति, इति निमित्तान्तरेण श्रुतिर्व्याख्याता । एवं बहुलरयिपृथिवीशब्दिताकाशवारिवसुन्धरादेवताजनकत्वात् सन्दोहवस्तिपादपदोक्तानि मध्यदेहकटिप्रपदरूपाणि भगवतो वैश्वानरस्याङ्गानि तत्तच्छब्दवाच्यानीत्यपि ज्ञातव्यम् । अनेन 'शब्दादिभ्यः' अग्न्यादिश्रुतेः गार्हपत्याद्यङ्गवत्वादिलिङ्गाच्च पाचकत्वेनान्तःप्रतिष्ठानाच्च वैश्वानरो विष्णुरेवेति निश्चयो न युज्यत इति चेत् - न, अन्यश्रुतिलिङ्गादीनां विष्णौ सावकाशत्वेन आत्मशब्दादेरेव निश्चयोपपत्तेः । कुतः सावकाशत्वम्? 'तथादृष्ट्युपदेशात् ' अग्न्यादिनामलिङ्गकर्मवत्वेन विष्णोरुपासनोपदेशात् । न चात्मशब्दादेरन्यत्रास्त्यवकाशः, अन्यत्रात्मत्वादेरसम्भवात् । न केवलमात्मशब्दस्मृतिसमाख्यानाद्वैश्वानरो विष्णुरेवेति निश्चयः, अपि तु आरम्भाच्च प्रकरणबलाच्च/ न च वैश्वानरविद्याया विष्णुप्रकरणत्वसिद्धिः, 'को न आत्मा किं ब्रह्म' इति विचारपूर्वकमस्यारभ्याधीतत्वात्/ न चात्मत्वब्रह्मत्वोपक्रमे ऽपि कुतो ऽस्य विष्णुपरता, आत्मत्वब्रह्मत्वादीनामग्न्यादावसम्भवात् । न केवलं स्मृतिसमाख्याप्रकरणबलाद्वैश्वानरो विष्णुरेवेति निश्चीयते, किन्तु यतः पुरुषसूक्ते पुरुषो यद्विधो ऽभिहितः तद्विधमेवैनं विष्णुं 'मूर्धैव' इत्यादिनाधीयते छन्दोगाः । अतः श्रुतिसमाख्यानादपि चशब्दः पुरुषसूक्तस्य विष्णुपरत्वं बहुप्रमाणसिद्धमिति द्योतयतीति सूत्रवृत्तिर्दर्शिता भवति । __________ BBsBh_1,2.7.15: %% ## %% BBsBhDãp_1,2.7.15: ननु वैश्वानरशब्दस्य देवताभूतयोः प्रसिद्धत्वादत्राप्यसौ तत्परः किं न स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - अत एवेति ॥ अत्र चशब्दस्य समुच्चयार्थत्वं यद्यपि तथापीत्यर्थत्वं चाश्रित्य सूत्रं व्याचष्टे - अग्नीति । समुदायैकवचनमेतत् । आदिशब्देन जातवेद आदिशब्दो गृह्यते । विद्यान्तरोपलक्षणयाग्निशब्दादिशब्दयोर्ग्रहणम् । न चाग्न्यादीत्यनेनैवोपलक्षणसम्भवात्किं शब्दद्वयग्रहणेनेति वाच्यम् । वैश्वानरशब्दस्येह विचार्यत्वेन अतिप्रसिद्धत्वादग्निशब्दस्य च ग्रहणोपपत्तेः । यद्वा - आदिशब्दस्योभयत्रान्वयेन अग्न्यादीति आधिभौतिकविद्यान्तरस्य वैश्वानरादीत्याध्यात्मिकविद्यान्तरस्योपलक्षणार्थमग्न्यादिवैश्वानरादिग्रहणम् । 'तेजसि भूते' इति सामानाधिकरण्यम् । चः समुच्चये 'प्रसिद्धः' इत्यनेन पूर्वपक्षे प्रसिद्धत्वादिति युक्तिः सूचिता । सौत्रमतःशब्दमनूद्य व्याख्याति - अत इति । पूर्वोक्तेति । आत्मशब्दादितिहेतुत इत्यर्थः । न तत्र हेत्वन्तरं गवेषणीयमित्येवार्थः । 'अत्र' वैश्वानरविद्यायां विद्यान्तरे च 'सा' अग्निदेवता 'तत्' तेजोभूतं प्रसिद्धिप्राधान्याभ्यां निर्देशव्यत्यासः । चशब्दः समुच्चये । अभिधीयते 'तेन' इति शेषः । वैश्वानरादिशब्देनेति तदर्थः । 'अत्र' इति पाठाभावे तदप्यध्याहार्यम् । __________ BBsBh_1,2.7.16: %% ## %% BBsBhDãp_1,2.7.16: ननु लोके वेदे च अग्न्यादिपदानार्म् इशादन्यत्र व्यवहारप्रसिद्धिदर्शनात् तस्य च कारणान्तराभावात्तदन्यथानुपपत्त्यान्येषां वाट्च्वमङ्गीकार्यम् । अन्यथा तद्विरोधः स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे - साक्षादिति ॥ अत्र तथापीत्यपिशब्दव्याख्यानाद्यद्यपीति लभ्यते । अग्निशब्दः स्वपरः । अग्निशब्द एव आदिर्येषां ते ऽग्न्यादय इति विग्रहः । अपिरवधारणे ऽपीत्याशयेन साक्षादेवेत्युक्तम् । अर्थान्तराव्यवधानेनेत्यर्थः । फलितार्थमाह - अनन्येति ॥ शक्यरूपान्यसम्बन्धमन्तरेण मुख्यवृत्त्येत्यर्थः । यद्वा - तत्त्वप्रदीपरीत्यान्यत्र योगवृत्त्यभावेन ब्रह्मणि सम्यग्योगेनेत्यर्थः । ब्रह्मवाचकैरपीत्यपिशब्दान्वयः । 'तैरग्न्यादिशब्दैः' इति शेषः । 'व्यवहारार्थं' हानादिव्यवहारसिद्ध्यर्थं 'अनभिज्ञानात्' मुख्यवाच्यज्ञानाभावात् । चशब्दो न केवलं व्यवहारार्थं किन्त्वनभिज्ञानाच्चेति समुच्चये । 'अन्यत्र' अग्न्यादिषु तान् तत्र व्यवहरन्ति ज्ञानिनो ऽज्ञानिनश्चेति क्रमेण शेषः । 'इत्यभ्युपगमे' इति निमित्तसप्तमी । एवमङ्गीकारात् 'अवरिधं' ज्ञान्यज्ञानिव्यवहारविरोधाभावं जैमिनिराचार्यो वक्तीत्यर्थः । 'यत्नानवसरः' इत्युक्तेर्वक्तीत्युक्तम् । अनेनाग्न्यादिशब्दाः नाग्न्यादिवाचकाः, किन्तु ब्रह्मवाचका एव/ तथापि नान्यत्र प्रसिद्धिविरोधः । न वान्यथानुपपत्यान्येषां वाच्यत्वं कल्प्यम् । कुतः? यतो वाच्यार्थधीव्यवहितं लक्षणादिकं विना साक्षान्मुख्यवृत्त्यापि ब्रह्मवाचकानग्न्यादिशब्दान् मुख्यार्थज्ञानिनः अजामिलचरमतनये नारायणशब्दमिव हानादिसिद्ध्यर्थं तदज्ञानिनस्त्वनभिज्ञानादेव तान् ज्वलनादिषु व्यवहरन्तीत्यभ्युपगमेनान्यत्राविरोधं व्यवहारविरोधाभावं प्रसिद्धिविलोपाभावं वक्त्यस्य इति सूत्रार्थ उक्तो भवति ॥ __________ BBsBh_1,2.7.17: %% BBsBhDãp_1,2.7.17: ननु जैमिन्यादिमतानां भगवन्मताविरोधित्वे जैमिन्यादिग्रहणवैयर्थ्यात् तद्विरोधित्वे वा कथं विरुद्धराद्धान्तेन परिहार इत्यत आह - व्यासेति ॥ व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहाकाशमपेक्ष्य गृहाद्यवच्छिन्नाकाशवत् 'अवच्छिन्नानि' विविक्तानि परिमितविषयाणि कानिचिदेतानि मतान्यूरीकृत्य 'अन्ये' केचन जैमिन्याद्याः व्यवहरन्तीत्यर्थः । यथोक्तं सत्तर्कदीपावल्याम् - आकाशवद्व्याप्तत्वात्प्रकाशमानत्वाच्च व्यासचित्तस्थितमताख्याकाशात् 'अवच्छिन्नानि' स्वस्वमत्या विविक्तानि तानि मतानि इदं मदीयं इदं मदीयं इत्यूरीकृत्यान्ये व्यवहरन्ति । यथा गृहनगरादिभिराकाशप्रदेशानवच्छिद्यायं मदीयः प्रदेशो ऽयं मदीयः प्रदेश इति जनाः व्यवहरन्तीति । मतानामिति बहुवचनं वक्ष्यमाणमतविवक्षया । तथा च जैमिन्यादिमतानां व्यासमतेन परस्परं चाविरोध इत्यर्थः । __________ BBsBh_1,2.7.18: %% ## %% BBsBhDãp_1,2.7.18: ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदिकाग्न्यादिसूक्तमन्त्रादिप्रसिद्ध्यन्यथानुपपत्त्याग्न्यादीनां सूक्तादिगताग्न्यादिशब्दवाच्यत्वं स्यात्, तत्राज्ञानादिमूलकत्वकल्पनायोगेनान्यथोपपत्त्यभावात् । नापि व्यवहारार्थत्वेन अन्यथोपपत्तिः, अनादित्वादित्याशङ्कां परिहरत्सूत्रं पठति - अभिव्यक्तेरिति ॥ अत्र पूर्वस्मादपिरनुवर्तनीयः । तच्छब्दश्चानुवृत्तो ऽनेकधा विपरिणेतव्य इत्याशयेन तद्व्याचष्टे - तत्रेति । 'तत्र तत्र' सूक्तादौ तस्य ब्रह्मण एव 'प्रसिद्धावपि' प्रतिपाद्यत्वे ऽपि अग्न्यादीनामप्रतिपाद्यत्वे ऽपीत्यर्थः । अग्न्यादिष्विति सावधारणम् । सूत्रे अविरोधमिति अनुषक्तपदतात्पर्यमाह - अग्न्यादीति । आदिशब्दः उभयत्र योज्यः । युज्यत इति वक्तीति शेषः । अनेनापि - तत्तत्सूक्तादौ ब्रह्मण एव प्रतिपाद्यत्वे ऽपि अग्निवाय्वादीनामप्रतिपाद्यत्वे ऽपि अविरोधः । अग्न्यादिसूक्तनियमः इदमग्निसूक्तम् इदं वायुसूक्तम् इति सूक्तनियमः, इयमग्निविद्या इयं वायुविद्येति विद्यानियमश्च युज्यते । कथं? तैरग्न्यादिसूक्तादिभिस्तस्य ब्रह्मणस्तस्यामुपास्तौ कृतायां तत्राग्न्यादिष्वेव तस्य ब्रह्मणः 'अभि' स्वेच्छयाभिव्यक्तिनियमात्तदभिप्रायेण तत्प्रसिद्धेरुपपत्तेरित्येवं वैदिकाग्न्यादिसूक्तादिप्रसिद्ध्यविरोधमाश्मरथ्याचार्यो वक्तीति सूत्रार्थ उक्तो भवति ॥ __________ BBsBh_1,2.7.19: %% ## %% BBsBhDãp_1,2.7.19: प्रकारान्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुपन्यस्य व्याचष्टे - अनुस्मृतेरिति ॥ अत्र पूर्ववदध्याहारादिः । 'तत्र तत्र' अग्न्यादिविद्यासु । सूत्रे ऽविरोधमित्यनुषक्तपदतात्पर्यमाह - तन्नियम इति ॥ अनेनापि - विष्णोरेव अग्न्यादिविद्याप्रतिपाद्यत्वे ऽपि यतस्तस्याग्न्यादिविद्यासु उक्तस्य विष्णोस्तैस्तत्तत्सूक्ताद्युपासकैस्तत्राग्न्यादिष्वेव 'अनुस्मृतेः' अनुस्मर्तव्यत्वात् प्रतिपत्तव्यत्वात् अविरोधस्तन्नियमः अग्न्यादिसूक्तादिव्यवस्था युज्यते । अतो नैतदन्यथानुपपत्त्यान्येषां वाच्यत्वं कल्प्यमिति सूक्तादिप्रसिद्ध्यविरोधं 'बादरिः' बादरात्मजः शुकाचार्यो वक्तीति सूत्रवृत्तिर्दर्शिता भवति । __________ BBsBh_1,2.7.20: %% ## %% BBsBhDãp_1,2.7.20: रीत्यन्तरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुपन्यस्यति - सम्पत्तेरिति ॥ जैमिनिमतस्य पूर्वमुपन्यस्तत्वात्किमर्थं पुनर्वचनमिति मन्दाशङ्कानिरासाय उभयान्वयीति शब्दपरामृष्टपूर्वोक्तानुवादेन विषयभेदं दर्शयन् सूत्रं व्याचष्टे - साक्षादिति ॥ अग्न्यादिशब्दानां मुख्यतो ब्रह्मवाचकत्वे ऽपि 'अविरोधं' लौकिकव्यवहारविरोधाभावं वदन्नित्यर्थः । अत्राप्यनुवृत्तस्य अविरोधमित्यस्यार्थमाह - सूक्तादीति ॥ नियमो व्यवस्था । संप्राप्त्या निमित्तभूतयेति शेषः । __________ BBsBh_1,2.7.21: %<'तं तथा यथोपासते तदेव भवति' इति दर्शयति ॥ 31 //>% BBsBhDãp_1,2.7.21: नन्वग्न्यादिषु भगवदुपास्तौ अग्न्यादिप्राप्तिर्भवतीत्येतत्कुत इत्यतः सूत्रसूचितां श्रुतिमुदाहरति - तमिति ॥ 'तं' परमात्मानं येन येन प्रकारेण उपासते अधिकारिणः तेन प्रकारेण तदेव रूपं 'भवति' प्राप्नुवन्तीत्यर्थः । तत्त्वप्रदीपे ऽपि 'यादृशो भावितस्त्वीशस्तादृशो जीव आभवेत्' इति तृतीयतात्पर्योक्तेः 'तदेव भवति' तथैव भवति । यत्प्रकारेणोपास्ते तत्प्रकारेण भवतीत्ययमेवार्थ उक्तः । तत्त्वप्रदीपकारपक्षे उपासते इत्येकवचनं धात्वन्तरमेतत् । अनेन यतो ऽग्न्यादिसूक्तादिषु मुख्यतः परब्रह्मण एव प्रतिपाद्यत्वे ऽप्यविरोधः, सूक्तादिनियमो युज्यते । अतः न तदन्यथानुपपत्त्यान्येषां वाच्यत्वं मन्तव्यम् । कथमिदं युज्यते? तैरग्न्यादिषु भगवदुपासकानाम् अग्न्यादिसम्पत्तेः प्राप्तेः । न च तदसिद्धिः । 'हि' यस्मात्तमिति प्रसिद्धा श्रुतिः । 'तथा' अग्न्याद्यधिकरणकोपास्त्या अग्न्यादिप्राप्तिर्भवतीति 'दर्शयति' प्रतिपादयति । साक्षादिति लौकिकव्यवहारे ऽविरोधं वदन् जैमिनिः सूत्रेषु 'अविरोधम्' अनियमाख्यविरोधाभावं नियमं 'मन्यते' वर्णयतीति सूत्रार्थ उक्तो भवति । यद्यप्युत्तरसूत्रद्वये साधकव्यापारोक्तेरल्पाक्षरत्वाच्च दृष्टेरिति वाच्यम्, न त्वभिव्यक्तेरिति, तस्यार् इश्वरव्यापारत्वात् । तथाप्यभिव्यक्तिं विना दृष्टेरयोगात्तद्ग्रहणेनोभयलाभात्प्राधान्यादीश्वरव्यापार एवोक्तः । यद्यप्यनुस्मृतिशब्दितोपास्त्यनन्तरमभिव्यक्तेः तदनन्तरं तत्सम्पत्तेः प्रथममनुस्मृतेरिति वक्तव्यम् । तथाप्यभिव्यक्तिसम्पत्युभयानन्तरमप्युपास्तिः कार्येति दर्शयितुमनुस्मृतेर्मध्ये निवेश इति द्रष्टव्यम् । यद्यपि ऋग्भाष्ये - पृथग्रूपाणि विष्णोस्तु देवातान्तरगाणि तु । अग्न्यादिशब्दवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ इत्यग्न्याद्यन्तर्गतविष्णुवाचकाग्न्यादिशब्दयोगः सूक्तस्य व्यवस्थापक उक्तः । तथा चाग्न्यादिशब्दास्तत्तत्सूक्तानि च अग्न्यादिगतब्रह्मरूपेष्वेव मुख्यानि । एवं बहिर्गतरूपेषु च अतीतानागतवर्तमानाग्न्यादिसूक्तोपासकैरग्न्यादिगतत्वेन अनुस्मर्तव्यत्वं वा संप्राप्तिर्वा तत्तत्सूक्तव्यवस्थापकमित्यनुष्ठानविशेषोपयोगितया सौरसावित्रवामनविष्ण्वादिसूक्तादिव्यवस्थार्थं च व्यवस्थापकान्तरमुक्तमित्यविरोधः । लौकिकवैदिकव्यवहारयोरग्न्यादावुपचरितत्वबीजं तु तयोस्तत्र मुख्यत्वाङ्गीकारे 'तथा दृष्ट्युपदेशात्' इत्यनेन सूचित 'सर्वनाम' इत्यादिश्रुतिविरोधादिरूपप्रागुक्तानुपपत्तिरिति टीकायामेवोक्तम् । __________ BBsBh_1,2.7.22: %% #<आमनन्ति चैनमस्मिन् । BBs_1,2.32 |># %% BBsBhDãp_1,2.7.22: यदुक्तमग्न्यादिसूक्तादिभिः ब्रह्मोपासकस्याग्न्यादिप्राप्तिर्भवतीति तच्छ्रुत्युक्तमपि न युक्तम् । 'मद्भक्ता यान्ति मामपि' इत्यादेरन्योपासकस्यान्यप्राप्तेरयोगात् । 'श्रुतोपनिषत्कगत्यभिधानात्' इत्यादौ तदनभ्युपगमाच्चेति भावेनाशङ्क्य तत्परिहारतया सूत्रमवतार्य व्याचष्टे - न हीति ॥ टीकायामाशङ्क्यावतार्येत्यन्वयः । शङ्कारूपसूत्रावतारिकां प्रदर्श्येत्यर्थः । 'हि' यस्मादन्योपासको ऽन्यं प्राप्नुत इत्येतत्प्रमाणविरोधान्न युज्यते । तस्मादुक्तमयुक्तमित्यर्थः । एनमित्यनुवादेन विष्णुमिति व्याकृतम् । अस्मिन्नित्यस्य व्याख्यानमग्न्यादाविति । 'आमनन्ति' प्रतिपादयन्ति श्रुतय इति शेषः । चशब्दः विष्णूपासकस्याग्न्यादिप्राप्तिरयुक्तेति पूर्वपक्षिशङ्काव्यावर्तकः । तेन सिद्धान्तिप्रतिज्ञा, अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेरेव विवक्षितत्वादिति साक्षाद्धेतुश्च सूचितः । तत्त्वप्रदीपे तु - न केवलमेकत्रैवामनन्ति पठन्ति वाजसनेयाः, किन्त्वन्यत्र 'स यश्चायमस्मिन्' इत्यादौ, एवमन्ये आमनन्ति 'य एष एतस्मिन्' इत्यादौ, अन्ये चामनन्ति 'एतस्याम्' इत्यादौ, अन्ये च 'तत्सृष्ट्वा' / तदेवानुप्राविशत् इत्यादौ । स्मरन्ति च स्मृतिकर्तारः 'यच्चन्द्रमसि यच्चाग्नौ' इत्यादीनि । समुच्चयार्थश्चशब्द इत्युक्तम् । __________ BBsBh_1,2.7.23: %<'यो 'ग्नौ तिष्ठन्' (बृ. 5-7-5.) 'य एष एतस्मिन्नग्नौ तेजोमयो 'मृतमयः पुरुषः' (बृ. 4-5-3.) इत्यादिना ॥ 32 ॥ ॥ इति वैश्वानराधिकरणम् ॥ 7 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ ओम् //>% BBsBhDãp_1,2.7.23: ताः श्रुतीः दर्शयति - य इति ॥ 'यो 'ग्नौ तिष्ठन्' इत्येकं वाजसनेयं वाक्यम् । 'य एषः' इत्यपरं छान्दोग्यवाक्यम् । उभयत्र यच्छब्दस्य तत्रत्यतच्छब्देनान्वयः । 'तेजोमयः' तेजोरूपः 'अमृतमयः' नित्यात्मा । आदिशब्देन 'एतमग्नावध्वर्यवः' इत्यादिकं गृह्यते । इत्यादिना आमनन्तीत्यन्वयः । अनेन - न विष्णूपासकस्याग्न्यादिप्राप्त्युकितिरयुक्ता । कुतः? अग्न्यादिप्राप्तिपदेन तदन्तर्गतभगवत्प्राप्तेर्विवक्षितत्वात् । न च विष्णोरग्न्याद्यन्तर्गतत्वासिद्धिः । यत 'एनं' विष्णुं 'अस्मिन्' अग्न्यादौ आमनन्ति श्रुतयो ऽत इति सूत्रार्थ उक्तो भवति । ॥ इति वैश्वानराधिकरणम् ॥ 7 ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिकायां प्रथमाध्यायस्य द्वितीयः पादः ॥ ओम् ॥