Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika,
Adhyaya 1, Pada 1.
Based on the ed. by Gopālakṛṣṇācārya: Śrīmad-Brahmasūtrāṇi,
Śrīmaj-Jagannātha-yati-kṛta-ṭippaṇī-saṃvalita-Śrīman-Madhva-Bhāṣya-sametāni,
Madras : The Grove Press 1900
An e-book of this edition is available for download from the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234



Input by members of the Sansknet project
http://www.sansknet.ac.in


NOTICE:
-- This GRETIL version integrates the three levels of mula text, commentary and subcommentary,
which are presented separately in the respective Sansknet file(s).
-- The Sansknet files of this text have the ligature "dma" instead of avagraha. This irregularity has been corrected here.


FORMAT OF REFERENCES:
BBs_n,n.nn = Brahmasūtra_Adhyāya,Pāda.Sūtra
BBsBh_n,n.nn.nn = Bhāṣya_Adhyāya,Pāda.Adhikaraṇa.Section
BBsBhDīp_n,n.nn.nn = Dīpikā_Adhyāya,Pāda.Adhikaraṇa.Section



BOLD for Sūtras
ITALICS for Bhāṣya



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







// brahmasūtrabhāṣyam //

śrīmadānandatīrthabhagavatpādācāryaviracitam



BBsBhDīp_1,1.1.0:

// oṃ //

jijñāsyaṃ janmarakṣālayaniyatimatipratyagajñānabandha-
śreyodaṃ śāstragamyaṃ śrutigatavacanairmukhyavṛttyābhidheyam /
bhaiṣmīsatyāsametaṃ bahuguṇavapuṣaṃ bhītipūrvāradūraṃ
bhaktiśrutyādicintyaṃ bhajanaparagatiṃ bhāvaye veṇukṛṣṇam // 1 //

āmrastambhātsamāgamya tāmratuṇḍānnihatya yaḥ /
namraṃ naumi jagannāthaṃ kamro 'pāttaṃ nṛkesarī // 2 //

anadhītya mahābhāṣyaṃ yasya vyākṛṣyanugrahāt /
tamupāse nṛsiṃhārkaṃ pratyūhatimirāpaham // 3 //

pūrṇabodhagurūn vande jayāryān vyāsadeśikān /
rāmacandragurūnāryān lakṣmīkāntagurūnapi // 4 //

yenāyaṃ niraṇāyi madhvagurusadbhāṣyaprakāśāśayaḥ
prākhaṇḍi prativādidarśanagaṇaḥ prābandhi gurvarṇavaḥ /
śiṣyebhyassamadāyi vittamubhayaṃ prālambhi vidyāsanaṃ
so 'yaṃ śrīraghunāthatīrthagururāṭ śuddhiṃ vidadhyānmateḥ // 5 //

jayāryaracitāṃ ṭīkāmanusṛtya yathāmati /
jagannāthākhyayatinā kriyate bhāṣyadīpikā // 6 //

kvacidbhāṣyavivṛtyaiva ṭīkārtho 'pi vivicyate /
tattvapradīpatātparyacandrikādyuktamārgataḥ // 7 //

__________________________________________________________________


BBsBh_1,1.1.1:
nārāyaṇaṃ guṇaissarvairudīrṇaṃ doṣavarjitam /
jñeyaṃ gamyaṃ gurūṃścāpi natvā sūtrārtha ucyate //


BBsBhDīp_1,1.1.1:
paramānandādyātmakasya paramātmanaḥ pratibimbatayā svataścidānandādyātmakasya jīvasya anādyavidyākāmakarmādinimittabandhadhvaṃsāya nikhilajīvajaḍātmakāt prapañcāt paramārthato 'tyantabhinnatayā nikhilaguṇodāratayā nirastasamastadoṣatayā paramapuruṣamavagamayituṃ sakalasadāgamānāṃ pravṛttiriti tattvam /
yadāhuḥ -

aduḥkhamitaratsarvaṃ jīvā eva tu duḥkhinaḥ /
teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate //
iti /
'pravartate'; duḥkhaprahāṇasādhanaṃ paramātmānaṃ pratipādayatītyarthaḥ / teṣāṃ cārthanirṇayāya brahmasūtrāṇi cakāra bhagavān bādarāyaṇaḥ / tāni ca paṭalapihitanayanavat yathāvadarthāvettṛbhiḥ avidyākhyapaṭalapihitanayanapadoktasadarthaiḥ anyairanyathāvyākhyātāni

yathāvadvyācikhyāsurbhagavānānandatīrthācāryaḥ samaṅgalasyaiva saphalatvāt prāripsitabhāṣyasya kaivalyādyakhilaphalasādhanatāsiddhyarthaṃ nirantarāyaparisamāptyādyarthaṃ ca nārāyaṇapraṇāmarūpaṃ maṅgalamācaran śiṣyaśikṣārthaṃ grathayati cikīrṣitaṃ ca pratijānīte - 'nārāyaṇam'; iti / 'sarvairguṇaiḥ udīrṇaṃ'; udāram utkṛṣṭam / 'doṣavarjitaṃ'; doṣarahitam/ 'jñeyaṃ'; parokṣāparokṣākhyobhayavidhajñānaviṣayīkaraṇīyam / 'gamyaṃ'; prāpyam / ubhayatra sadbhiriti śeṣaḥ / nārāyaṇaṃ 'natvā gurūṃśca'; iti cakārārthassamuccayaḥ / tathā ca gurūṃśca natvā sāṣṭāṅgaṃ namaskṛtya 'sūtrārthaḥ'; samastavedatadupabṛṃhaṇetihāsapurāṇādiśabdarāśyarthabhūto nārāyaṇākhyo brahmasūtrārtho mayā 'ucyate'; bhāṣyata iti yojanā/

atra guṇairudīrṇam ityanena prathamādhyāyasya, doṣavarjitam ityanena dvitīyādhyāyasya, jñeyam ityanena tṛtīyādhyāyasya, gamyam ityanena caturthādhyāyasya arthaḥ śiṣyahitatayā ādau saṅgṛhīta iti jñātavyam / anenaiva viśeṣaṇacatuṣṭayena viśeṣyavācakanārāyaṇaśabdaḥ na ḍitthādiśabdavatsāṅketikaḥ; kintu arāḥ doṣāḥ tadviruddhāḥ nārāḥ guṇāḥ teṣāmāśraya iti vā, arāṇāmāśrayo na bhavatīti vā, viṣayatayā naraviśeṣasambandhijñānāśraya iti vā, aravidhuramuktāśraya iti vā yogenotkṛṣṭaguṇavācaka ityuktaṃ bhavati / tena nārāyaṇa eva śāstrārtha iti pradarśitam / anenaiva viśeṣaṇacatuṣṭayena vandyatāprayojakāni bahuguṇatva-nirdeṣatva-śāstrajñeyatva-śāstragamyatvāni coktāni /

yadvā - atra nārāyaṇamityādipadapañcakena samudraśāyitva-sarvavasanotkarṣakrīḍājñānādiguṇairuccatva-samyagdoṣa-karṣaṇa-prakṛṣṭadyutimayatva-jñāninaḥ prati prāptinirodharahitatvākhyanimittapañcakayutena nārāyaṇavāsudevasaṅkarṣaṇapradyumnāniruddhākhyamūrtaya ucyante; tāsāmetacchāstrādhyāyapādeṣu pratipipādayiṣitatvāt / tathā ca 'nārāyaṇaṃ natvā guṇairudīrṇaṃ natvā doṣavarjitaṃ natvā'; ityādikā tattvapradīpikoktayojanā draṣṭavyā /

'gurornāma na gṛhṇīyācchiṣyo bhāryā paterapi'; iti vacanād gurornāma nāgrahīdācāryaḥ / na ca 'gurūn nārāyaṇaśabdavācyān nārāyaṇapadenaiva gurunāma covāca, āsamantāt viśiṣṭassa eva hi vyāso 'pi'; iti tattvapradīpikāvirodha iti vācyam; gurudevatayorvāstavābhedavivakṣayā tadupapatteḥ / yogarūḍhavyāsakṛṣṇādyasādhāraṇanāmavivakṣayā evamuktatvāt / gurutvanimittaśāstraprabhavatva-śāstrasampradāyapravartakatva-sākṣādupadeśakatvākhyaprakārabāhulyāt gauravādvā bahumānārthaṃ vā bahuvacanaprayogaḥ / yadyapi gururvyāsaḥ, iṣṭadevatāpi sa eveti na tayorbhedaḥ, tathāpi viśeṣānugrahārthaṃ pṛthaṅnatiriti / evaṃ svasya gurudevatayoḥ bhede arucisūcanārtho 'piśabdaḥ / tathā ca - 'api'; tathāpi gurudevatābhedābhāve 'pītyarthaḥ / tattvapradīpakṛttu apiśabdātsūtrakāramapītyāha / tasyāpi viśeṣānugrahārthaṃ pṛthaṅnatirityevābhiprāyaḥ / yadvāpiśabdaḥ viśeṣaṇāntarasamuccayārthaḥ, tadvivaraṇamasyetyādi'; iti sudhoktarītyā guṇapūrṇatvopapādakajagajjanmādikāraṇatvādirūpānuktaviśeṣaṇāntarasamuccayārtho 'piśabdaḥ /

anenaiva ślokena śrotṛpravṛttyaṅgabhūtāḥ śāstrādhikāriviṣayaprayojanasambandhāśca śiṣyaśikṣārthaṃ sūcitā bhavanti/




----------

BBsBh_1,1.1.2:
dvāpare sarvatra jñāne ākulībhūte tannirṇayāya brahmarudrendrādibhirarthito bhagavānnārāyaṇo vyāsatvenāvatatāra /

BBsBhDīp_1,1.1.2:
nanu brahmasūtrāṇāṃ prāmāṇye satyeva prekṣāvadupādeyatvam, prāyo 'sya prāmāṇyaprayojyatvāt / satyeva tasmin prātītikārthanirāsena yathāvadvyākhyeyatvaṃ sambhavati / prāmāṇyameva kathamityāśaṅkya āptimūlatvādinaiveti parihāramabhipretya vaktṛśrotṛprasaṅgadoṣābhāvarūpāptimūlatvopapādanāya sūtrāgatikramamāha - 'dvāpare'; ityādinā / dvāveva dharmapādau parāvavaśiṣṭau yasmin yuge, dvābhyāṃ yugābhyāṃ parasminnuttarasmin yuge iti vā, vaivasvatamanvantare mahāyugeṣu prathamadvāparāpekṣayāṣṭāviṃśe dharmapādadvayayutatvāt dvāparākhye yuge / 'sarvatra'; 'manuṣyāṇāṃ ṛṣīṇāṃ devānāṃ ca'; iti tattvapradīpokteḥ 'loka iti sajjano vivakṣitaḥ'; iti prameyadīpokteśca sarveṣāṃ devaṛṣyādīnāṃ satāṃ 'jñāne'; samyagjñāne 'ākulībhūte'; samyagjñānaṃ saguṇatvādijñānaṃ uta nirguṇatvādijñānamiti vipratipattijanyasandehaviṣayatāṃ nirguṇatvādijñānameva na tvanyaditi mithyājñānaviṣayatāṃ ca prāpte sati, tajjñānaviṣayībhūtaṃ saguṇatvādikaṃ tattvamanyadveti sandehe tādṛgviparyaye ca satīti yāvat / 'tannirṇayāya'; tasmin saguṇatvādijñāne tasya samyagjñānatvasya niścayārthe, idameva tattvaṃ nānyaditi viṣaye samyaktvaniścayārthamiti yāvat / 'brahmarudrendrādibhiḥ'; devairiti śeṣaḥ / 'arthitaḥ'; upayācitaḥ / anyapadārthānāṃ devānāṃ brahmarudrendrādibhiriti yadviśeṣaṇaṃ tat prasiddhaprabhāvānāmapi bhagavaditareṣāmaśakyamidaṃ kāryamiti pradarśanārtham / 'bhagavān'; samagraiśvaryavairāgyādiguṇasampanno 'nārāyaṇaḥ'; tannirṇayāya 'vyāsatvena'; vyāsabhāvena 'śubhamarakatavarṇam'; ityuktavyāsarūpeṇa 'avatatāra'; āvirbabhūveti / tannirṇayāyetyasyāvṛtyā yojanā / tannirṇayāyendrādibhirarthito rudraḥ brahmā ca tataḥ taiḥ sarvairupagamyottamādhikāribhiḥ arthito bhagavāniti buddhyā vivekenānvayaḥ /




----------

BBsBh_1,1.1.3:
atheṣṭāniṣṭaprāptiparihārecchūnāṃ tadyogamavijānatāṃ tajjñāpanārthaṃ vedamutsannaṃ vyañjayaṃścaturdhā vyabhajat, caturviṃśatidhaikaśatadhā sahasradhā dvādaśadhā ca /

BBsBhDīp_1,1.1.3:
tataḥ kiṃ prakṛte ityata āha - atheti / 'atha'; tasmāt tannirṇayāyāvatīrṇatvāt avatārānantarameva tattvajñānānanukūlavijātīyavyāpāravyavadhānamakṛtveti yāvat, na tu paropadeśamapekṣyeti vā / 'iṣṭāniṣṭaprāptiparihārecchūnām'; iṣṭaprāptiścāniṣṭaparihāraśca tāvicchūnām / tattvapradīparītyā aprāptasukhaprāptiduḥkhaparihārecchāvatāmiti vā / mokṣasya puruṣārthatāsamarthanārthaṃ vādivipratipatteḥ tatsvarūpanirūpaṇārthaṃ caivamuktam / anyathā mumukṣūṇāmityeva brūyāt / naitāvatālam 'ātyantika'; iti copaskartavyam / 'tadyogaṃ'; tayorupāyaviśeṣaṃ nivṛttadharmaparāparatattvajñānarūpaṃ 'avijānatām'; ajānānānāṃ sajjanānāṃ 'tajjñāpanārtham'; iṣṭāniṣṭaprāptiparihāropāyajñāpanārthaṃ/ 'utsannam'; apapāṭhādinā tirohitaṃ 'vedaṃ caturdhā'; - 'vyabhajat'; ityāvartate, 'tataḥ prāgeva vibhaktam'; iti 'punarekaikam'; iti ca śeṣaḥ / tathā ca avāntaravedavibhāgāt prāgeva tataḥ svata eva caturdhā vibhaktāt ṛgādirūpāt mūlavedāt caturdhā vibhaktaṃ vedaṃ ṛṅnigadādirūpamupavedaṃ vyañjayan adhyāpanenābhivyajya tatastasmādekaikasmādekaiko bhāga iti caturdhā vyabhajat / ṛco ṛca uddhṛtyābhivyajya tato ṛgvedaṃ, nigadādyajurvedam, sāmnassāmavedam, ātharvaṇādatharvaṇavedaṃ kṛtavānityarthaḥ / punarekaikaṃ ca vedam ṛgvedādirūpāvāntarabhedaṃ vedam

adhyetṛṇāmalpaśaktiṃ vīkṣya caturviṃśatidhā ekaśatadhā ekottaraśatākhyaprakāreṇa sahasradhā dvādaśadhā ca vyabhajadityarthaḥ / taduktam ṛgbhāṣye -

ṛcaḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
yajūṃṣi nigadāccaiva tathā sāmāni sāmataḥ //

ityādinā svata eva caturdhā vibhaktāt mūlavedāt ṛgādirūpopavedamuddhṛtyābhivyajya tasmādavāntaram ṛgvedādi kṛtavānityarthaḥ / atra pūrvaṃ dvāparagrahaṇaṃ mahāvedāt uddhṛtasya upavedasya avāntaravedatvena avāntaravedasya ca caturviṃśatyāditvena vibhāgakathanaṃ ca akhilajñānākulībhāvasamarthanārtham / kālato vibhāgātpūrvaṃ tattacchākhāparijñānācca bhavati hyākulībhāvaḥ / taduktaṃ - 'cakre vedataroḥ1'; ityādinā / 'alpamedhasaḥ'; ākulībhūtajñānān, tannivāraṇārthamiti śeṣaḥ / yadyapi -

eko vedaḥ kṛte hyāsīt tretāyāṃ sa tridhābhavat /
sa eva pañcadhā jāto dvāparaṃ prāpya vai yugam //
utsannassa kaliṃ prāpya vedaḥ prāyeṇa sarvaśaḥ //

ityatharvaṇabhāṣyodāhṛtasmṛtau kṛtayuge vedaikatvasya tretāyāṃ traividhyamātrasya dvāpare pañcavidhatvasya cokteḥ, tathā sarvasyāpi vedasya kalāvevotsādokteḥ, atra tu 'vedamutsannam'; ityanena tretāyuge caturdhā vibhāgasya dvāpara evotsādasya coktervirodho bhāti / tathāpi avyaktamūlarāśyapekṣayā vedaikyokteḥ sambhavāt, tretāyuge prācuryeṇa bhagavadijyāsādhanatvavivakṣayā traividhyoktāvapi vastuta atharvaṇākhyaprakārāntarasattvasya aniṣedhena vidhāntarasyāpi sattvasambhavāt, dvāpare apauruṣeyasya vedasya caturvidhatve 'pi pauruṣeyairitihāsapurāṇādibhiḥ saha pañcavidhatvasyāpi sambhavāt, bāhulyena sarvaiḥ prakārairvedasya kalāvutsāde 'pi vyāsāvatārātpūrvaṃ dvāpare 'pyapapāṭhādirūpotsādasya sambhavāt avirodhaḥ/




----------

BBsBh_1,1.1.4:
tadarthanirṇayāya brahmasūtrāṇi cakāra /

BBsBhDīp_1,1.1.4:
evamupodghātamuktvā prakṛtamāha - 'tadarthanirṇayāya'; iti / teṣāṃ sarveṣām arthaḥ tam upakramādiyuktibhirnirṇetumityarthaḥ / 'brahmasūtrāṇi'; brahma vedaḥ, tadarthaḥ parabrahma vā, tasya sūtrāṇi tatsvarūpanirṇāyakānītyarthaḥ/ gītābhāṣye tu 'brahmasūtrāṇi cakāra'; ityantena vakturvyāsasya nārāyaṇāvatāratvoktyā parihṛtatvāt, brahmādīnāmarthitvoktyā ca śrotṛdoṣābhāvasya vaktari tannimittavipralambhābhāvasya coktatvāt, 'jñāna ākulībhūte tannirṇayāya'; ityanena ajñānanirharaṇasya prasaktatvena prasaṅgadoṣābhāvasya tata evānapahāsasya coktatvādāptimūlatā darśitā bhavati/ 'brahmasūtrāṇi'; ityanena brahmaparaśrutivyākhyānarūpatvāt śrutimūlatvaṃ, nyāyavyutpādakatvādyuktimūlatvaṃ ca sūcitam / tathā ca siddhaṃ brahmasūtrāṇāṃ prāmāṇyamiti bhāvaḥ /



----------

BBsBh_1,1.1.5:
taccoktaṃ skānde -
nārāyaṇād viniṣpannaṃ jñānaṃ kṛtayuge sthitam /
kiñcittadanyathā jātaṃ tretāyāṃ dvāpare 'khilam //


BBsBhDīp_1,1.1.5:
uktamevārthaṃ pramāṇena sthāpayati - 'tacca'; iti / 'ca'; śabda evārthe / tathā ca - yadasmābhiḥ 'dvāpare'; ityādinoktaṃ tat skāndapurāṇoktameveti bhāvaḥ / na kevalamasmābhiḥ kintu skānde coktamiti samuccaye vā 'ca'; śabdaḥ / tathoktaṃ tattvapradīpe - 'yadyapyācāryaḥ svoktārthe svayameva pramāṇaṃ, sarvajñatvādavipralambhakatvācca / tathāpi skānde coktamiti prauḍhavādaṃ karoti'; iti / 'na kevalamasmābhiḥ'; iti prameyadīpe 'pi kimuktamityatastatpaṭhati - 'nārāyaṇāt'; iti / tadupadeśādityarthaḥ / 'brahmādidvārā'; iti śeṣaḥ / yadvā - utpattyādyaṣṭake jñānasya praviṣṭatvāt tasya nārāyaṇajanyatvopapattiḥ / 'niṣpannam'; utpannaṃ 'akhilaṃ'; saguṇatvādisarvaviṣayakamityatrāpi sambadhyate / 'jñānaṃ'; samyagjñānaṃ 'sthitaṃ'; yathotpannaṃ tathaiva saṃśayādyanāskanditameva sthitam / 'satsu'; iti śeṣaḥ / jñānaviṣaye saṃśayādikaṃ nābhūditi phalitārthaḥ / 'tretāyāṃ'; yuge 'tat'; jñānaṃ 'kiñcit'; viṣaye 'anyathājātam'; idamado veti pūrvoktasaṃśayaviṣayatām anyadeveti mithyājñānaviṣayatāṃ ca prāptamityarthaḥ / atra dvāparavat tretādirapyaṣṭāviṃśo grāhyaḥ / dvāpare yuge akhilaṃ sarvaviṣayaṃ tadanyathā jātamityanvayaḥ /



----------

BBsBh_1,1.1.6:
gautamasya ṛṣeśśāpājjñāne tvajñānatāṃ gate /
saṅkīrṇabuddhayo devā brahmarudrapurassarāḥ /
śaraṇyaṃ śaraṇaṃ jagmuḥ nārāyaṇamanāmayam //


BBsBhDīp_1,1.1.6:
nanu kālaprayuktamanyathātvaṃ cet dvāparayuge bhāgadvayasyaivānyathātvaṃ yuktaṃ, na tu sarvasyetyato viśeṣakāraṇaṃ cāha - 'gotamasya'; iti / 'tu'; śabdaścārthaḥ śāpe viśeṣakāraṇatvasya jñāne vā samyaktvasya dyotakaḥ / tathā ca gautamasya ṛṣeḥ śāpācca jñāne guṇapūrṇatvādisamyagjñāne ajñānatāṃ nedaṃ tattvajñānamiti tattvajñānabhinnatvaprakārakapratītiviṣayatāṃ sandehaviṣayatāṃ ca gate prāpte sati, jñānaviṣaye samyagjñānaviruddhasaṃśayaviparyayaviṣayatāṃ gate satīti yāvat / 'brahmarudrapurassarāḥ'; tadādayo 'devāḥ'; 'saṅkīrṇabuddhayaḥ'; ajñānādimiśrajñāninaḥ yadviṣaye jñānaṃ jātaṃ punastadviṣayagataprakāreṣu ajñānasaṃśayādimantaḥ santaḥ 'śaraṇyaṃ'; tatra sādhuṃ śaraṇeṣu rakṣakeṣu agryam 'anāmayaṃ'; pramāṇalakṣaṇaṭīkoktarītyā atra āmayapadaṃ rogavācakaṃ doṣāntaropalakṣakam / tathā ca nirdeṣaṃ 'nārāyaṇaṃ'; "sarvottamatvavijñānapūrvaṃ tatra manaḥ sadā"ityādyuktaprakāreṇa 'śaraṇaṃ jagmuḥ'; śaraṇaṃ gatā ityarthaḥ / taṃ prārthayan svakāryaṃ ca vyajñāpayanniti ca draṣṭavyam / atra brahmādibuddhīnāṃ saṅkīrṇatvaṃ nāma saṅkīrṇabuddhiṣu sajjaneṣu dayāyuktatvameva, na tvitareṣāṃ buddhīnāmivājñānādimiśratvam, ajñānasaṃśayādiviṣayaviṣayakatvaṃ vā / svahatagonirmātṛmātraviṣayakagautamaśāpakālanimittābhibhavapadoktatirodhānayordeveṣvasambhavāt / brahmādidevagonirmātṛvyatiriktalokasya tu gautamahatagonirmātṛtvābhāve 'pi sampradāyapravartakābhāvāt kālataścājñānaprāptiriti draṣṭavyam / gautamaśāpāgamaprakārastu ittham - pūrvaṃ hi dvādaśavārṣikyāṃ anāvṛṣṭau satyāṃ tayā pīḍitā ṛṣayo gautamāśramaṃ annavantam adhyūṣuḥ / tatraiva bahukālaṃ tenādṛtāḥ svasvavihitakarmāṇaḥ samavartanta / atha anāvṛṣṭau śāntāyāṃ teṣāṃ svasvāśramagamanecchā samajani / tadarthaṃ gautamamanujñāṃ yayācire / tathāpi svāśramāśūnyatālobhāt na tadanujñāmalambhiṣata / tasminnevāvasare

haraśirassthasurasaritaṃ sapatnīṃ matvā tāṃ niścikāsayiṣantyā pārvatyā preṣito vināyako brahmacāriveṣeṇa pracchannastānṛṣīnupasasāra, abravīcca - he tatra bhavantaḥ, kimarthamimamāśramamadhivasatha? cirakālamekaparānnāśanena yuṣmattapo vinaṅkṣyati/ tasmāt svaṃsvamāśramaṃ vrajata/ tatra ca mayocyamānamupāyamākarṇayata/ yūyaṃ jñānatapobalāt kāñcana māyāmayīṃ māheyīṃ nirmimīdhvam / tāṃ gautamatapobalākṛṣṭabalāhakāvalīvigalitasalilavardhitasasyādau praveśayata / atha sasyagrāsinīṃ tāṃ apakrāmayituṃ prayatiṣyate gautamaḥ / tataḥ sahasā tatkamaṇḍalūdakasaṃsparśamātreṇa sā nipatiṣyati / tadā brāhmaṇāstaṃ pratibrūta yāvadimāmaśeṣamātaraṃ gāṃ notthāpayiṣyati bhavān tāvanna bhojyānnaḥ / tato haraśirassthadyusaritamavatārya tadvāriṇā abhiṣicya tāmujjīvayatu bhavān ityevamanutāpinaṃ tamabhilapyāpasaratetyuktvā herambo 'mbikāṃ jagāma/ atha te vināyakena praṇigaditaṃ prayāṇopāyamupasṛtya anvatiṣṭhan/ tenaivopāyena prātiṣṭhanta / tatastāvadgautamaḥ tapasā tryambakamārādhya mandākinīṃ anusamānīya tadvāriṇā surabhimabhiṣiṣeca / tataḥ sottasthau munistaddhatyāghāt vimuktaśca / ata eva godāvarīti tasyāḥ saṃjñā samajani / atha vināyakaceṣṭitaṃ pratibudhya ṛṣibhyaścukrodha, aśapacca gautamaḥ yadasmadannanimittajñānabalādete gāṃ niramaṃsta tat jñānamapaitviti /



----------

BBsBh_1,1.1.7:
tairvijñāpitakāryastu bhagavānpuruṣottamaḥ /
avatīrṇo mahāyogī satyavatyāṃ parāśarāt /
utsannānbhagavānvedānujjahāra harisvayam /
caturdhā vyabhajattāṃśca caturviṃśatidhā punaḥ /
śatadhā caikadhā caiva tathaiva ca sahasradhā /
kṛṣṇo dvādaśadhā caiva


BBsBhDīp_1,1.1.7:
devaiḥ prārthito bhagavān kimakarodityata āha - 'taiḥ'; iti / 'tuḥ'; avadhāraṇe / 'mahāyogī'; munirūpaḥ mahāśaktirvā / 'puruṣottamaḥ'; kṣarākṣaracetanābhyāṃ uttamo 'bhagavān'; nārāyaṇaḥ 'taiḥ'; svaśaraṇāgatiṃ prāptaireva devaiḥ 'vijñāpitakāryaḥ'; san vijñāpitaṃ pratipāditam avatārādirūpaṃ kāryaṃ yasya saḥ, rūpeṇa 'mahāyogī'; nāmnā kṛṣṇaḥ 'parāśarāt satyavatyāmavatīrṇaḥ'; ityanvayaḥ / avatārānantarikaprayojanamāha - 'utsannān'; iti / 'svayaṃ'; sākṣāt 'hariḥ'; 'bhagavān'; jñānādiguṇaśālī vyāsaḥ 'utsannān'; apapāṭhādinā tirohitān 'vedān'; 'svayameva'; anyopadeśamantareṇa 'ujjahāra'; uccāraṇena vyaktīcakāra / tāṃśca prāgeva caturdhā vibhaktān vedān punaḥ 'caturdhā vyabhajat'; caturbhāgānakarot / ekaikaṃ ca bhāgaṃ 'punaḥ'; caturviṃśatyādiśākhārūpeṇa ṛgvedaṃ 'caturviṃśatidhā', yajurvedaṃ 'ekaśatadhā'; ekottaraśatākhyaikaprakāreṇa, sāmavedaṃ 'sahasradhā'; atharvaṇavedaṃ 'dvādaśadhā ca'; vyabhajadityarthaḥ / bhagavattvasya mukhyatvajñāpanāya 'bhagavān'; iti punaruktiḥ / 'eva'; śabdāḥ prakārādhikyavyavacchedakāḥ / 'ca'; śabdāḥ prakārāṇāṃ parasparasamuccāyakāḥ /



----------

BBsBh_1,1.1.8:
punastasyārthavittaye /

BBsBhDīp_1,1.1.8:
prakṛtamāha - 'punaḥ'; iti / pūrveṇaivāsyānvayaḥ / yadvā - uttareṇāpyanvayaḥ / vedavibhāgānantaraṃ ityarthaḥ / 'tasya'; vedasya 'arthavittaye'; arthajñānāya / vedānāṃ bahutve 'pi arthasyaikatvāttadvivakṣayā tān vedāniti bahuvacananirdiṣṭānāmapi vedānāṃ tasyetyekavacanena nirdeśo nānupapannaḥ, tasyetyasya samudāyaikavacanatvāt / nityasāpekṣatvāt 'arthavittaye'; iti samāsassādhuḥ / punaśśabdasyānantaryārthatvaṃ ca 'punaraprathame bhede'; ityamaroktyā 'punareva samabhyaset'; ityatra punaḥ nidrāpagamānantaramiti sudhoktyā 'tṛtīye punareva ca'; ityatra varatrayānantaramiti viśveśatīrthoktyā ca siddham / 'cakāra'; ityatrāpi 'kṛṣṇo vyāsaḥ'; ityanuṣajyate / nanu sūtrāntaraireva vedārthanirṇayasambhavātkiṃ brahmasūtrairiti gatārthatāśaṅkāparihārāyāha - 'yeṣām'; iti/ 'sūtratvaṃ'; sūtraśabdapravṛttinimittaṃ 'añjasā'; mukhyato 'stītyarthaḥ/ asya tāni 'cakāra'; iti pūrveṇa 'evaṃvidhāni'; ityuttareṇa vā anvayaḥ /



----------

BBsBh_1,1.1.9:
alpākṣaramasandigdhaṃ sāravad viśvatomukham /
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ /


BBsBhDīp_1,1.1.9:
kiṃ tat sūtratvaṃ yadāñjasyaṃ brahmasūtrāṇāmityata āha - 'alpa'; iti / yāvadakṣaratāṃ vinā śrutyarthābhyāṃ vivakṣitārthasiddhirnāsti tadarthapratipādanāya tāvanmātrākṣaramasati niyāmake tato 'dhikākṣararahitam 'alpākṣaram'; / kecittu - alpākṣarabahvakṣarayuktaparyāyapadayormadhye alpākṣarapadopetatvaṃ alpākṣaratvamityāhuḥ / taṭṭīkānanuguṇam / evaṃ ca bhavitumarhatītyanucyamānārtham 'asandigdham'; / 'asandigdhārthaṃ nirṇītārtham'; iti tattvapradīpokteḥ / ananyalabhyottamārthayuktaṃ 'sāravat'; / bahuśākhāgatapadavākyārthanirṇāyakaṃ 'viśvatomukham'; / tattvapradīpe tu ekaṃ prayojanaṃ pratyapekṣitārthasya kṛtsnasya pratipādikaṃ 'viśvatomukham'; ityuktam / arthajñānamantareṇa gānabhāgapūraṇādiprayojanāntarārthākṣararahitam 'astobham'; / śabdārthadoṣavidhuram 'anavadyam'; / yadetāvadviśeṣaṇayutaṃ tadeva 'sūtram'; iti 'sūtravidaḥ'; sūtralakṣaṇajñāḥ 'viduḥ'; abhyupayantītyarthaḥ / atra bhāṣyanirṇayahetuśūnyavākyaṃ kuśalapuruṣoktalaukikavārtādikaṃ bhagavannāmamantrādikam arthāpratipādakatve 'pi

ṛgakṣarāvyāptagānabhāgaparipūrakasāmagatastobhākṣarāṇi apaśabdopetatādṛśavākyaṃ ca vyāvartayituṃ krameṇa viśeṣaṇānīti padaprayojanaṃ tattvapradīpoktamanusandheyam / atra sarvatra dharmikathane 'pi taddvārā sūtrapadapravṛttinimittamapyuktamiti nāsaṅgatiḥ /



----------

BBsBh_1,1.1.10:
nirviśeṣitasūtratvaṃ brahmasūtrasya cāpyataḥ /
yathā vyāsatvamekasya kṛṣṇasyānye viśeṣaṇāt /


BBsBhDīp_1,1.1.10:
nanvetatsūtratvaṃ kuto brahmasūtrāṇāmāñjasyenetyata āha - 'nirviśeṣita'; iti / 'brahmasūtrasya'; iti samudāyaikavacanam / co 'vadhāraṇe yata ityarthe ca / 'api'; śabdo mukhyasūtratvasamuccaye / tathā ca yato brahmasūtrāṇāṃ mukhyasūtratvamasti ata eva hi 'nirviśeṣitasūtratvaṃ'; nirgatā viśeṣā yasmāttannirviśeṣaṃ tathākhyātaṃ nirviśeṣitaṃ tādṛśaṃ sūtrapadaṃ yasya tasya bhāvaḥ / yadvā - viśeṣo viśeṣaṇaṃ, tasyābhāvo 'sya sañjātaḥ tādṛśaḥ sūtraśabdo yasya tasya bhāvo nirviśeṣitasūtratvam / viśeṣaṇarahitakevalasūtrapadavācyatvamasti purāṇādāvuktam / anyathā tanna syāt, vyāpakābhāve

vyāpyābhāvaniyamādityarthaḥ / atrādyapakṣe tathākhyātamityarthe ṇyantātkarmaṇi ktaḥ, dvitīye taddhitaḥ 'itac'; iti vivekaḥ/ anena brahmasūtrāṇāṃ mukhyasūtratve nirviśeṣitaśabdavācyatvāditi heturukto bhavati / atra hetoraprayojakatvamāśaṅkya vyāptivacanena tāṃ parihartuṃ tatra prathamaṃ yadyannanirviśeṣitaṃ tattanna mukhyamityanvayavyāptimabhipretya tatra dṛṣṭāntamāha - 'yathā'; iti / 'eva'; ityanuvartate / tenaikaśabdārthasya mukhyatvasya vyāpakatā labhyate / tathā ca yathā ekasyaiva sataḥ kṛṣṇasya vedavyāsasya vyāsatvaṃ nirviśeṣitavyāsapadavācyatvamastītyarthaḥ / tathā ca nirviśeṣitatvānmukhyasūtratvaṃ brahmasūtrāṇāmiti vākyaśeṣaḥ / idānīṃ ye amukhyāḥ na te nirviśeṣapadavācyāḥ kintu saviśeṣapadavācyāḥ iti vyatirekavyāptimabhipretya tatra dṛṣṭāntamāha - 'anye'; iti / 'yathā'; ityanuvartate / pūrvamekaśabdaśravaṇādatrāmukhyā iti labhyate / 'vyāsāḥ'; iti śeṣaḥ / tathā ca - yathā kṛṣṇāt 'anye'; drauṇyādayo ye 'mukhyāste 'viśeṣaṇāt'; eva viśeṣaṇamapekṣyaiva vyāsāḥ na tannairapekṣyeṇa / tṛtīyārthe vā pañcamī, saviśeṣaṇavyāsapadavācyā eveti yojanā /



----------

BBsBh_1,1.1.11:
saviśeṣaṇasūtrāṇi hyaparāṇi vido viduḥ /

BBsBhDīp_1,1.1.11:
nanvastu brahmasūtrāṇāṃ mukhyatvaṃ, tathāpi tadanyeṣāmapyasti, na teṣāmeva, itareṣāmamukhyatve kāraṇābhāvādityāśaṅkya, tatra nirviśeṣitatvahetoḥ samavyāptipareṇa tadarthameva prāguktavyatirekavyāptidṛṣṭāntavacanenopapāditānvayavyāptikamanumānaṃ niyāmakatvenāha - 'saviśeṣaṇa'; iti / 'ataḥ'; ityanuvartate / aparāṇīti cāvartate / 'hi'; śabdo hetvarthe / tathā ca - yataḥ 'aparāṇi'; brahmasūtrebhyo 'nyāni sūtrāṇi 'aparāṇi'; amukhyāni ata eva 'vido'; jñāninaḥ 'aparāṇi'; 'saviśeṣaṇasūtrāṇi'; viśeṣaṇasahitasūtrapadavācyānīti 'viduḥ'; upajānantītyarthaḥ / tathā ca anyasūtrāṇāṃ saviśeṣaṇasūtratvāt amukhyatvameva, na mukhyatvamiti bhāvaḥ /



----------

BBsBh_1,1.1.12:
mukhyasya nirviśeṣeṇa śabdo 'nyeṣāṃ viśeṣataḥ /

BBsBhDīp_1,1.1.12:
nirviśeṣitatvamukhyatvayoḥ saviśeṣaṇatvāmukhyatvayośca dṛṣṭāntamukhenopapāditāṃ vyāptiṃ dṛṣṭānte mukhyatvāmukhyatvayoḥ vedavibhāgagranthavistarakartṛtvatatsādṛśyādirūpānyakāraṇaprayojyatvasambhavādasiddhā vyāptirityāśaṅkāparihārāya pramāṇena sādhayati - 'mukhyasya'; iti / sāvadhāraṇametat / evam 'anyeṣām'; ityapi / tena mukhyatvāmukhyatvayorvyāpakatāsiddhiḥ / vācakatvaṃ ṣaṣṭhyarthaḥ / tathā ca yato mukhyasyaiva 'nirviśeṣeṇa'; viśeṣaṇābhāvena 'vācakaśabdo 'sti'; nirviśeṣitaśabdavācyatvamastīti yāvat / 'anyeṣām'; amukhyānāmeva 'viśeṣato'; viśeṣaṇamapekṣya, viśeṣaṇeneti vā, 'śabdo'; vācakaḥ / saviśeṣaṇapadavācyatvamiti yāvat /



----------

BBsBh_1,1.1.13:
iti vedavidaḥ prāhuḥ śabdatattvārthavedinaḥ /

BBsBhDīp_1,1.1.13:
'iti'; evaṃ prakāreṇa 'śabdatattvārthavedinaḥ'; śabdasya yathābhūtārthajñānino 'vedavido'; vedārthajñāḥ vṛddhāḥ 'prāhuḥ'; vadantītyarthaḥ / asya "ato 'yeṣāṃ sūtratvamañjasā'; 'saviśeṣaṇasūtrāṇi aparāṇi amukhyāni'; ityuktaṃ yuktam"iti vākyaśeṣeṇānvayaḥ / 'viśeṣitaḥ'; iti kvacitpāṭhaḥ / viśeṣaṇaṃ prāpta iti tasyārthaḥ /

tathā ca mukhyāmukhyayornirviśeṣaṇasaviśeṣaṇaśabdavācyatve vedo vṛddhavyavahāraśca pramāṇamityuktatvānna tayoḥ kāraṇāntaraṃ śaṅkyamiti bhāvaḥ /



----------
BBsBh_1,1.1.14:
sūtreṣu yeṣu sarve 'pi nirṇayāssamudīritāḥ /

BBsBhDīp_1,1.1.14:
astvetatsūtratvamañjasā brahmasūtrāṇām / tathāpi vedārthanirṇayasya sūtrāntaraireva sambhavāt kiṃ brahmasūtrairiti codyasya kathaṃ 'yeṣām'; ityanena parihāra ukta ityatastadvākyoktaṃ vivṛṇoti - 'sūtreṣu'; iti / nimittasaptamī iyam / apiḥ abhivyāptau saṅkocanivartakaḥ / nirṇayasya sarvatvaṃ viṣayadvārā tasya ca śabdadvārā bodhyam / tathā ca yebhyaḥ sūtrebhyaḥ sarve nirṇayāḥ sarvaśākhārthanirṇayāḥ bhāvyatayā samudīritāḥ, yeṣāṃ sarvaśākhānirṇāyakatvamuktaṃ

pramāṇa ityarthaḥ / yadvā nirṇīyanta iti nirṇayāḥ nirṇetavyārthāḥ / ayaṃ bhāvaḥ - 'yeṣām'; iti vākye tāvat brahmasūtrāṇāmevāñjasā sūtratvamityuktam / sati caivaṃ tadantargataṃ sūtradharmatayoktaṃ viśvatoṇukhatvamapi teṣāmevāñjasā bhavati / yadā caivaṃ tadā teṣāmasaṅkucitasarvaśākhānirṇāyakatvamuktaṃ bhavet, katipayaśākhānirṇāyakatve āñjasyānupapatteḥ / yata evamataḥ sarvavedaśākhārthanirṇāyakānāṃ brahmasūtrāṇām asarvanirṇāyakebhyo 'nyasūtrebhyo 'tiśayena nirṇāyakatvāt yuktaṃ 'tasyārthavittaye brahmasūtrāṇi cakāra'; iti / tacchabdaghaṭitaṃ tadvacanaṃ tādarthyena sūtrakaraṇavacanamiti bhavati tena śaṅkāparihāra iti /



----------

BBsBh_1,1.1.15:
śabdajātasya sarvasya yatpramāṇaśca nirṇayaḥ /

BBsBhDīp_1,1.1.15:
anyeṣāmapi dvitraśākhānirṇāyakatvāt kathameteṣāmeva sarvaśākhānirṇāyakatvamityucyate? anyathā tadvaiyarthyaprasaṅgāt / tathā ca aṃśe gatārthatetyāśaṅkāparihārāyāñjasyoktyā sūcitamanyaccāha - 'śabdajātasya'; iti/ pūrvamīmāṃsādirūpasyetyarthaḥ / ata evoktaṃ sudhāyām "etanmīmāṃsopajīvinī khalu seti purāṇe paṭhyate śabdajātasyeti"iti / kartari ṣaṣṭhīyaṃ na karmaṇi / ata eva ṭīkāyāṃ śabdasamūhairiti tṛtīyā / kartṛtvaṃ ca karaṇībhūtavedetikartavyatayā / itikartavyatvaṃ ca mīmāṃsādvārā upakārakatvāt bhavati / śabdajātapadaṃ śabdapramāṇamātraparamityāśayena sambandhaṣaṣṭhīyam, sambandhaśca janyajanakabhāvaḥ iti kecit / yatpramāṇaṃ mūlaṃ yasya sa tathoktaḥ / 'ca'; śabdassamuccaye, 'samudāhṛtaḥ'; ityasyānukarṣakaśca / itiśabdo 'dhyāhāryaḥ / tathā ca anyeṣāṃ dvitraśākhānirṇāyakatve 'pi bhavatyeva brahmasūtrāṇāmevānanyāpekṣāsaṅkucitasarvaśākhānirṇāyakatvam, anyakartṛkadvitraśākhārthanirṇayasya brahmasūtramūlatvena tajjanyanirṇayopajīvitvena anyeṣāṃ śrutivyākhyānarūpatvāt / yathā śrutimūlakasmṛteravaiyarthyaṃ tadvadavaiyarthyopapattermūlena mūlino vaiyarthyābhāvāditi bhāvaḥ /



----------

BBsBh_1,1.1.16:
evaṃvidhāni sūtrāṇi kṛtvā vyāso mahāyaśāḥ /

BBsBhDīp_1,1.1.16:
'evaṃvidhāni'; iti / añjasā viśvatomukhatvādyupetānītyarthaḥ / asyopasaṃhārarūpatvānna 'tāni cakāra'; ityanena punaruktiḥ /



----------

BBsBh_1,1.1.17:
brahmarudrādideveṣu manuṣyapitṛpakṣiṣu /

BBsBhDīp_1,1.1.17:
'deveṣu'; ityanena karmajājānajadevadevagandharvā api saṅgṛhītāḥ / manuṣyapadaṃ "nivītaṃ manuṣyāṇāṃ"(tai. saṃ. 2-5-11) ityādāviva mananaśīlarṣiparam / pāntīti pāḥ cakravartinaḥ / kṣīti kṣayārthasya kṣeḥ rūpaṃ manuṣyottamavācakam, teṣāmitarāpekṣayā atyalpāyuṣṭvāt / manuṣyagandharvāṇāmapyupalakṣakametat / manuṣyāśca pitaraśca pāśca kṣayaśceti vigrahaḥ / anena 'devarṣipitṛpanarāḥ'; ityuktāḥ pañcavidhā api muktiyogyāḥ saṅgṛhītā bhavanti / pakṣītyasyākhaṇḍatve pakṣiśabdo jaritāryādiyogyatiryakparaḥ /



----------

BBsBh_1,1.1.18:
jñānaṃ saṃsthāpya bhagavān krīḍate puruṣottamaḥ / ityādi /

BBsBhDīp_1,1.1.18:
'jñānaṃ'; samyagjñānaṃ viśeṣajñānaṃ 'saṃsthāpya'; utpādya dṛḍhīkṛtveti vā / dṛḍhīkaraṇaṃ nāma jñānaviṣaye saṃśayaviparyayanirāsaḥ / tathā ca puruṣottamo mahāyaśāḥ uttamaśloko bhagavān vyāso yeṣu sūtreṣu sarve nirṇayāḥ samudīritāḥ, yeṣāṃ sarvaśākhānirṇāyakatvamuktam, tathā sarvaiḥ śabdasamūhaiḥ jaiminyādisūtrāntarātmakairnirṇāyakaiḥ smṛtyādibhiśca kriyamāṇo lokakartṛkavedaikadeśāvāntaratātāparyanirṇayo yanmūlako yajjanyasarvavedamahātātparyanirṇayamūlakaḥ tadupajīvī - taṃ vinā avāntaratātparyajñānamātreṇa muktiphalāsiddheriti coktaṃ 'yeṣāṃ'; iti pūrvavākye pramāṇe ca - evaṃvidhāni etādṛkprakārāṇi sūtrāṇi kṛtvā brahmarudrādideveṣu manuṣyapitṛpakṣiṣu jñānaṃ saṃsthāpya krīḍata iti mahāvākyayojanā / 'krīḍate parameśvaraḥ'; iti pāṭhe aiśvaryam evaṃvidhasūtrakaraṇe asāmarthyaśaṅkānirāsakatayoktamiti dhyeyam / atra brahmādiṣu jñānasaṃsthāpanaṃ nāma pūrvaṃ sthitasyaiva jñānasya viśeṣayuktyādibhiḥ dṛḍhīkaraṇaṃ kiñcidaprāptalābhaścocyate1, 'jānanto 'pi viśeṣārthajñānāya sthāpanāya vā'; iti gītātātparyodāhṛtavacanāt / na ca 'evaṃ jñānaṃ punaḥ prāpurdevāśca ṛṣayastathā'; iti bhāratatātparyaniraṇayavirodhaḥ, atra punaśśabdātsarvadevādīnāṃ ajñātavismṛtārthajñānaprāpteruktatvāditi vācyam, tasyāpyuktārthatvāt / viriñcetareṣāṃ tirohitārthajñānalābho vātrocyate, yata āhurgītātātparye ācāryāḥ - "brahmaṇastu prāyo nāpratibhāsitam"iti / 'ityādi'; ityasya 'taccoktam'; ityanenānvayaḥ / luptavibhaktiko 'yaṃ nirdeśaḥ /



----------

BBsBh_1,1.1.19:
athāto brahmajijñāsā | BBs_1,1.1 |

BBsBhDīp_1,1.1.19:
pramāṇābhāvena jīvacaitanyātiriktabrahmaṇo 'bhāvāt, jīvasya ca svaprakāśatvenāsandigdhatvāt, tathā ca viṣayābhāvāt pratyagrūpe brahmaṇyahamiti pratīyamāne 'pi mokṣānuphalambhena prayojanābhāvāt tata eva tatpratibaddhādhikāryabhāvācca na brahmajijñāsā kartavyeti prāpte siddhāntitaṃ bhagavatā sūtrakāreṇa

om
athāto brahmajijñāsā | BBs_1,1.1 |
om iti /

idamekaṃ sūtramekamadhikaraṇam / adhikaraṇaṃ nāma viṣayasaṃśayapūrvapakṣasiddhāntaprayojanarūpapañcāṅgasamudāyaḥ / yathātraiva jijñāsādhikaraṇe "tadvijijñāsasva"iti jijñāsābhidhāyakavākyavihitā śravaṇādirūpā jijñāsā viṣayaḥ / kartavyā na veti sandehaḥ / na kartavyeti pūrvaḥ pakṣaḥ / asmin pakṣe ca śāstrasyānārambhaṇīyatvaniścayaḥ phalam / kartavyeti siddhāntaḥ /

tatra cārambhaṇīyatvanirṇayaḥ phalaṃ, nyāyānusandhānātmakamīmāṃsārūpajijñāsāyāḥ akartavyatve nyāyagrathanātmakamīmāṃsāśāstrasyānārambhaṇīyatvāvaśyaṃbhāvāt / evamanyatrāpi /

ekasyādhikaraṇasya saṅgatipañcakam / tacca - śāstrasaṅgatiḥ, adhyāyasaṅgatiḥ, pādasaṅgatiḥ, pūrvādhikaraṇasaṅgatiḥ, tadviṣayavākyasaṅgatiścetyevaṃrūpam / saṅgatirapi sāmānyato dvividhā, antarbhāvarūpā ānantaryalakṣaṇā ceti / tatra śāstrādhyāyapādairantarbhāvarūpā saṅgatiḥ / pūrvādhikaraṇatadviṣayavākyābhyāṃ tu ānantaryarūpā / sāpi ākṣepikī ātideśikī aupodghātikī āpavādikī prāsaṅgikī ityādirūpeṇa bahuvidhā / tatra pañcādhikaraṇīparyantaṃ śāstrasaṅgatimātraṃ, nādhyāyapādasaṅgatī / samanvayekṣatyoradhyāyena saṅgatisatve 'pi pādenābhāvātsaṅgatyorabhāvaḥ pañcādhikaraṇīsādhāraṇaḥ / tathā pūrvādhikaraṇatadviṣayasaṅgatī api naitadadhikaraṇasya bhavataḥ, asyaivādyādhikaraṇatvāt śrutivicārasyādyāpyanārabdhatvācca; kintvitareṣāṃ caturṇāmiti dhyeyam /

atra sūtre ādyantayoroṅkāraḥ uccāraṇīyaḥ tatrādya eka eva dṛṣṭādṛṣṭobhayārthaḥ ata eva sūtrāvayavaḥ sarvasūtreṣu anuvṛttyarthamasaṃhitatayoccāryate / athavā - ādau oṃkāradvayaṃ adṛṣṭārtho dṛṣṭārthaśceti / ante tu pakṣadvaye 'pi adṛṣṭārtha eka evoṅkāraḥ / adṛṣṭārthatvaṃ nāma kevalaṃ sravaṇaviśaraṇarūpadoṣaparihārārthatvam / dṛṣṭārthatvaṃ tu anvetavyapadārthapratipādakatvam / tatrādisūtrāvayavabhūtaṃ 'oṃ'; ityetat avyayaṃ brahmaśabdaviśeṣaṇaṃ guṇapūrṇatvavāci / brahmaśabdo 'pi vidvadrūḍhyā mahāyogena ca viṣṇuvācī / 'atha'; śabda ānantaryārthaḥ / yogyatayā 'adhikārāt'; iti sambadhyate / kartavyeti śeṣaḥ / tathā ca 'atha'; adhyayanaśamadamādirūpādhikārānantaraṃ 'ataḥ'; svajanmajñānajanyaprasādajanyamokṣākhyaphalayuktatvāt 'oṃ'; guṇapūrṇasya 'brahmaṇo'; viṣṇoḥ 'jijñāsā'; śravaṇādirūpo vicāraḥ kartavya iti sūtrārthaḥ / viṣṇoḥ prasādāditi 'ataḥ'; śabdasyārthāntaram / asya jijñāsādikāryaṃ bhavediti vākyaśeṣeṇānvayaḥ / oṃ brahmaśabdayorubhayoryaugikatve 'pi ekasya rūḍhatvena viśeṣyavācitvaṃ anyasya yaugikatvena viśeṣaṇavācitvamāśrityānvayāṅgīkārānnānyataravaiyarthyam / "omityetadakṣaramudgīthamupāsīta"tadvijijñāsasva / tadbrahmeti"ityādyanekaviṣayavākyasaṅgrahāya cobhayoḥ prayogaḥ /



----------

BBsBh_1,1.1.20:
athaśabdo maṅgalārtho 'dhikārāntaryārthaśca /
ataśśabdo hetvarthaḥ /


BBsBhDīp_1,1.1.20:
granthādau maṅgalācaraṇasyāvaśyaṃ kartavyatvena maṅgalaprayojakatayā athaśabdaṃ vyācaṣṭe - 'atha'; iti / maṅgalaṃ vighnotsāraṇāsādhāraṇakāraṇānuṣṭheyaviṣṇusmaraṇāthaśabdoccāraṇarūpamarthaḥ prayojanaṃ yasya, tathā praśastarūpānuṣṭheyamaṅgalātmako viṣṇuḥ tadguṇo vābhidheyo yasya sa tathoktaḥ / athaśabdasya maṅgalaphalakatvaṃ tu -

oṅkāraścāthaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvubhau //

iti manusmṛtisiddham / muktyarthimātrasya brahmajijñāsāyāṃ pravṛttinirasanatātparyeṇāpi prayuktasyākhaṇḍāthaśabdasya vācyamarthamāha - 'adhikāra'; iti / ca śabdo 'nuṣṭheyānanuṣṭheyākṣarārthavivakṣayā samuccaye, na kevalaṃ maṅgalaprayojakaḥ kintvānantaryābhidhāyakaśceti viṣayasamuccaye vā /

yadvā - avadhāraṇe caśabdaḥ / tenānuṣṭheyamaṅgalārambhapraśnakārtsnyārthanirāsaḥ / tatprakārastu candrikāyāmuktaḥ / tathā cādhikārānantaryamartho 'bhidheyo yasya sa tathoktaḥ / athaśabdasyānantaryamātrārthatve 'pi adhikāretipadasya yogyatayā sambandhāt evamuktiḥ / anenānadhikāriṇo muktyarthimātrasya brahmavicāre pravṛttirnirastā bhavati / brahmajijñāsāyāḥ prayojanakāraṇaśūnyatāśaṅkānivartakatayā ataḥśabdaṃ vyācaṣṭe - 'ataḥ'; iti / 'hetvarthaḥ'; iti / heturliṅgamartho yasya, hetuḥ kāraṇaṃ prasādākhyamartho yasyeti vā, sa tathoktaḥ /



----------

BBsBh_1,1.1.21:
uktaṃ ca gāruḍe -

BBsBhDīp_1,1.1.21:
nanvathātaḥ śabdapūrvakatvaṃ sūtrāṇāṃ kiṃ nimittaṃ vighnanivartakaśabdoccāraṇādeḥ "maṅgalaṃ tataḥ"iti śabdāntaroccāraṇenāpi sambhavādityāśaṅkāṃ purāṇavacanenaiva nirākaroti - 'uktañca'; iti / yadetat "athaśabdaḥ"ityādinoktaṃ tadgāruḍapurāṇe uktamevetyarthaḥ / na kevalamasmābhiḥ, kintu gāruḍe ceti samuccaye vā ca śabdaḥ /



----------

BBsBh_1,1.1.22:
athātaśśabdapūrvāṇi sūtrāṇi nikhilānyapi /

BBsBh_1,1.1.23:
prārabhante niyatyaiva tatkimatra niyāmakam //

BBsBhDīp_1,1.1.22-23:
kimuktamityastatpaṭhati - 'atha'; iti / yādṛcchikatvāparaparyāyāniyatatvaśaṅkāvāraṇāya 'niyatyaiva'; iti / 'nikhilāni'; ityetat 'sūtrāṇi'; ityasya saṅkocavārakaṃ viśeṣaṇam / apirabhivyāptau / evakāro 'niyamavyavṛttyarthaḥ / bhinnakramo vā / tathā ca - he 'vidvan'; ādikave 'brahman'; caturmukha 'nikhilānyapi'; vyāsajaiminyādikṛtāni sarvāṇyapyādisūtrāṇi 'niyatyaiva'; niyamenaiva kalpāntarepi 'athātaśśabdapūrvāṇi'; eva, athātaśśabdau pūrvau prathamaprayojyau yeṣu tathāvidhānyeva 'prārabhante'; sūtrakārāḥ / 'atra'; prathamaprayojyatve niyamena prathamaprayoge kenacinniyāmakena bhāvyaṃ, tanniyāmakaṃ kimiti praśnavākyayojanā /


----------

BBsBh_1,1.1.24:
kaścārthaśca tayorvidvan kathamuttamatā tayoḥ /

BBsBhDīp_1,1.1.24:
nanvavaśyavaktavyārthatvaṃ svarūpottamattvam arthata ādhikyaṃ vā niyāmakaṃ bhaviṣyatītyāśaṅkyādyapakṣe pṛcchati - 'kaśca'; iti / caḥ praśnasamuccaye, avadhāraṇe vā / dvitīyastuśabdārthaḥ arthasyāvaśyavaktavyatvarūpaviśeṣamāha / tuśabdapāṭhastu svarasaḥ / tathā ca - 'tayoḥ'; athātaḥśabdayoḥ ko 'sāvavaśyavaktavyo 'rthaḥ yena prāthamyamityarthaḥ / dvitīyamākṣipati - 'kathaṃ'; iti / 'uttamatā'; svarūpataścādhikyam / na kathamapītyarthaḥ / evaṃ kathaṃśabdasya praśnaparatvamaṅgīkṛtya tṛtīyapakṣapraśnaparatvenāpi kathamityetadyojanīyam / arthata iti śeṣaḥ / tathā ca - tayorathātaḥśabdayoḥ arthataḥ uttamatā ādhikyaṃ

kathamityarthaḥ / atra ādyatṛtīyapakṣayoravaśyavaktavyārthatārthādhikyayostadabhāvayośca loke śabdāntareṣu darśanāt athātaśśabdayostatsandehāt praśna eva na tvākṣepaḥ / dvitīyapakṣe tu svarūpādhikyasya śabdāntareṣvadarśanāt ākṣepa eveti dhyeyam / atroṅkārasya praśnādyaviṣayatvaṃ sarvaśāstrādisūtrāvayavatvābhāvāt, 'sravati'; iti śrutyā 'sisṛkṣoḥ'; ityādismṛtyā caitacchāstramātramukhyāditvena siddhatvāccetyavadheyam/



----------

BBsBh_1,1.1.25:
etadākhyāhi me brahman yathā jñāsyāmi tattvataḥ /

BBsBh_1,1.1.26:
evamukto nāradena brahmā provāca sattamaḥ /


BBsBhDīp_1,1.1.25-26:
'etat'; praśnākṣepaviṣayībhūtaṃ niyāmakaṃ 'ahaṃ tattvato'; yāthārthyena 'yathā jñāsyāmi'; tathā 'me'; mahyaṃ 'ākhyāhi'; brūhiti 'evaṃ nāradenoktaḥ'; pṛṣṭaḥ ākṣiptaśca 'sattamaḥ'; sajjīvottamaḥ 'brahmā'; pratyuvācetyarthaḥ /



----------

BBsBh_1,1.1.27:
ānantarye 'dhikārasya maṅgalārthe tathaiva ca /


BBsBhDīp_1,1.1.27:
jijñāsādhikārasyāvaśyavaktavyatvena taddhetutāsādhakānantaryasya jijñāsāhetostatkartavyatāhetoścāvaśyavaktavyatvāttadarthakatvāttayoḥ prathamaprayoga iti parihāramabhipretyāvaśyavaktavyārthatvaṃ athātaśśabdayordarśayati - 'ānantarye'; iti / parasparasamuccaye tathā caśabdau / evakāro bhinnakramaḥ; tenābhidheyontaraṃ vyāvartyate / tathā ca - sautrāthaśabdaḥ 'adhikārasyānantarye'; adhikāranirūpitānantaryarūpārthe tadviṣaye tanmātravācakatvābhiprāyeṇaiva sūtrakāraiḥ 'samudīritaḥ'; prayukto na maṅgalādivācakatvenetyarthaḥ / avaśyakartavyaprayojanakatvācca prathamamathaśabdaprayoga iti bhāvenāthaśabdo maṅgalārtha iti svoktārthe pramāṇaṃ darśayati - 'maṅgalārthe'; iti / caturthyarthe saptamīyaṃ, avyayaṃ vā / arthaśabdaḥ prayojanavācī / tathā ca - maṅgalarūpaprayojanārthaṃ ca athaśabdaḥ sūtrakāraissamudīritaḥ prayukto bhavedityarthaḥ/ viṣṇuvācakākāraghaṭitāthaśabdoccāraṇarūpamaṅgalasya tatsādhyatvāditi bhāvaḥ / ānantarya itivat 'maṅgale'; ityanuktvā 'artha'; iti vacanaṃ tadvaiṣamyasūcanārtham / svavākye pramāṇakramātikramastu maṅgalasya prathamamanuṣṭheyatvāt kṛtaḥ /



----------

BBsBh_1,1.1.28:
athaśabdastvataśśabdo hetvarthe samudīritaḥ /

BBsBhDīp_1,1.1.28:
evamathaśabdasya avasyavaktavyārthatvarūpaṃ prathamaprayoganiyāmakaṃ pradarśya ataḥśabdasyāpi taddarśayati - 'ataḥśabdastu hetvarthe'; iti / tuśabdo viśeṣārthaḥ / heturliṅgaṃ kāraṇaṃ ca sa cāsāvartho 'bhidheyaśca tasmin tadviṣaye tadvācakatayā sūtrakṛdbhiḥ 'samudīritaḥ'; ityarthaḥ / gurvarthadīpikāyāntu "hetvarthe iti svavākye pramāṇe ca 'taddhetutvaṃ vadan'; ityuttaravākyānusārāt bhāvapradhāno nirdeśaḥ"ityuktam / tanniṣphalam / tathā ca vyākhyāsyāmaḥ / hetāvityanuktvā arthaśabdagrahaṇaṃ śabdādhikyādarthādhikyamiti nyāyena prakṛterheturarthaḥ pratyayasya tu hetutvamartha iti prakṛtipratyayobhayārthakathanārtham / yadvā - arthaśabdasyobhayatra śravaṇātsa pūrvatrāpyanuṣañjanīya iti jñāpanāya, tadarthamātraṃ bhinnamiti dhyeyam /



----------

BBsBh_1,1.1.29:
parasya brahmaṇo viṣṇoḥ prasādāditi vā bhavet /

BBsBhDīp_1,1.1.29:
atra ataśśabdasyāvaśyavaktavyamarthāntaraṃ cāha - 'parasya'; iti / vāśabdaḥ samuccaye / uktaṃ hi prameyadīpe "vāśabdaścārthaḥ"iti / uktaṃ hi "yadi vā bhedabhinnayoḥ"iti viṣṇutattvanirṇayaṭīkāyāṃ

"vāśabdassamuccayārthaḥ"iti / tathā tattvapradīpe 'pi "suptau mokṣe vā"ityatra "vāśabdassamuccayārthaḥ"iti / anena 'ataḥ'; ityetat 'a'; śabdaprakṛtikaṃ tasilantaṃ padam, prakṛtyartho viṣṇuḥ, 'prasādāt'; iti tu labdhārthakathanaṃ, kāraṇatvaṃ pratyayārtha ityuktaṃ bhavati / aparavyāvṛtyarthaṃ 'parasya'; iti / "a iti brahma"(ai.ā.2-3-8-7) iti śrutiṃ sūcayati parabrahmagrahaṇena / tatsthabrahmaśabdavyākhyānāya parasya brahmaṇa ityanuvādena viṣṇorityuktam / prasādādityanantaraṃ tajjijñāsādirūpaṃ kāryamiti śeṣaḥ / bhavedityasya ityarthe 'pi ataḥśabdaḥ ityanvayaḥ / ataḥśabdaprakṛtyarthasya phalasya yathā jijñāsākartavyatve liṅgatvaṃ, na tathā tadarthaprasādasya, kintu kartavyajijñāsāyāṃ jñānamokṣayorathaśabdārthādhyayanādau ca kāraṇatvenānvaya ityāśayena pṛthaguktiḥ / yadyapi hetvarthe ityanenaivāyamartho labhyeta, hetuśabdasya liṅgakāraṇobhayārthatvāt; tathāpi asādhāraṇāsarvanāmaprakṛtikaśabdena bodhanārtamidamityadoṣaḥ /



----------

BBsBh_1,1.1.30:
sa hi sarvamanovṛttiprerakassamudāhṛtaḥ /

BBsBhDīp_1,1.1.30:
nanu jijñāsādyarthaṃ kiṃ bhagavatprasādena yenāsāvavaśyavaktavyārthaḥ syādityata āha - 'sa hi'; iti / 'hi'; yasmāt 'saḥ'; viṣṇuprasādaḥ prasanno viṣṇuriti yāvat 'sarvamanovṛttiprerakaḥ'; sarveṣāṃ adhikāriṇāṃ sarvasmin pūrṇe viṣṇau manovṛtteḥ prerakaḥ prāvaṇyahetuḥ 'samudāhṛtaḥ'; prāmāṇikairityarthaḥ / jijñāsāpi sākṣātpramāṇadvārā vā manovṛtteḥ prāvaṇyameva, "jijñāsāpi saiva"iti sudhokteḥ / evaṃ sarvāsāṃ manovṛttīnāṃ tatprabhedānāṃ ṭīkāsthādipadagṛhītānāṃ jñānādhyayanādīnāṃ manovṛttisādhyamokṣādeśca prerakaḥ sampādakaḥ ityapi vyākhyeyam / asya tasmāttadarthepyataśśabdo bhavediti pūrveṇānvayaḥ /



----------

BBsBh_1,1.1.31:
sisṛkṣoḥ paramādviṣṇoḥ prathamaṃ dvau vinismṛtau /

BBsBh_1,1.1.32:
oṅkāraścāthaśabdaśca tasmātprāthamikau kramāt /

BBsBhDīp_1,1.1.31-32:
nanu maṅgalācaraṇādeḥ "maṅgalaṃ tataḥ"iti śabdāntareṇāpi sambhavātkimetatprayoganiyatyeti kṛtacodyasya kaḥ parihāra ityato na kevalamavaśyavaktavyārthatvādathātaḥśabdayoḥ prathamaprayogaḥ, kintu svarūpādhikyāccetyāśayena 'kathamuttamatā'; ityasyottaratvena tayoḥ svarūpādhikyamāha - 'sisṛkṣoḥ'; iti / śabdayoṛ samuccaye ādyaḥ caśabdaḥ / nimittasamuccaye dvitīyaḥ / 'svarūpottamau'; iti śeṣaḥ / 'tasmāt'; ityāvartate / tathā ca yasmāt 'sisṛkṣoḥ'; sraṣṭumicchoḥ 'paramāt'; sarvottamāt 'viṣṇoḥ'; tanmukhāt 'prathamaṃ'; svasamānajātīyaśabdāntarotpatteḥ pūrvaṃ oṅkāro 'tha śabdaścetyetau kaṇṭhaṃ bhittvā 'vinissṛtau'; viniryātau, tasmātsvarūpottamau, tasmātsvarūpottamatvādeva 'prāthamikau'; prathamaṃ prayojyāviti yojanā / atrākṣepāviṣayasyāpyoṅkārasya svarūpādhikyoktirbrahmamīmāṃsāśāstramātramukhyāmukhyāditvavivakṣayā pravṛttaṃ 'sarva ete'; iti vakṣyamāṇamanusṛtyeti draṣṭavyam / nanu dvayorekavidhaṃ prāthamikatvaṃ viruddhamityata uktaṃ 'kramāt'; iti / ādimadhyakramādityarthaḥ / tatroṅkārasya mukhyaṃ prāthamikatvaṃ, athaśabdasya dvitīyatayā mukhyamiti dhyeyam /



----------

BBsBh_1,1.1.33:
taddhetutvaṃ vadaṃścāpi tṛtīyo 'ta udāhṛtaḥ /


BBsBhDīp_1,1.1.33:
athaśabdasya oṅkāreṇa saha svarūpādhikayamabhidhāya ataḥśabdasyāpi tadāha - 'tat'; iti / 'taddhetutvaṃ vadan'; iti 'hetvarthe'; ityasyānuvādaḥ / sa coddeśyasamarpakasya ata ityasya śabdaparatvajñāpanadvārā tṛtīyatayoktatvādividhānārthaḥ anyathā svarūpādhikyakathanadaśāsaṅgatiḥ syāt / yadyapi purovādānusārāt 'taddhetutvaṃ vadan'; iti suvacam; tathāpi hetuśabdasya liṅgārthatvapakṣe tatsvarūpaṃ vivarituṃ kāraṇārthatvapakṣe tatkāryaṃ tasipratyayārthaṃ ca pradarśayituṃ 'taddhetutvaṃ vadan'; ityuktam / atrātaḥśabdo 'sakṛdāvartate / tatraikaśśabdaparaḥ, anyo hetau, aparo viṣṇuparaḥ / atra śabdaparasyātaśśabdasya samuccayārthena apiśabdenānvayaḥ / co yata ityarthe / 'tṛtīyaḥ udāhṛtaḥ'; ityanayorāvṛttiḥ / 'prāthamikau'; ityasya vacanavyatyayenānuṣaṅga / tṛtīyaśabdo bhāvapradhānaḥ, vibhaktivyatyayaśca / tathā ca na kevalamoṅkārāthaśabdau, kintu 'taddhetutvaṃ'; tasya prasannasyākāravācyasya viṣṇostatra jijñāsādau kāraṇatvaṃ tasipratyayena vadanprakṛtyaiva tasya jijñāsādermokṣahetutvarūpaṃ liṅgaṃ vā vadan 'ataḥ'; sarvanāmāsarvanāmaprakṛtiko 'taśśabdo 'pi yato viṣṇoḥ 'tṛtīyaḥ'; tṛtīyatayā 'udāhṛtaḥ'; uccāritaḥ ataḥ so 'pi svarūpottamaḥ ; yata evamato 'taśśabdo 'pi tṛtīyatayā prāthamika udāhṛta iti yojanā / tathā ca - maṅgalaśabdena maṅgaloktāvapi tasya svarūpādhikyānukteḥ athātaḥśabdābhyāmivādhikāraprayojanayoranukteśca na tena gatārthatā, adhikāraprayonasūcanārthaṃ tayoravaśyāpekṣitatvāt / ata eva ṭīkāyāṃ "maṅgaloktyādeḥ"ityādiśabdaḥ tataśśabdena hetvānantaryapratiyogyadhikārasūcane 'pi na tasyādisūtre niveśā yuktaḥ, tasya svarūpādhikyānuktereveti bhāvaḥ /



----------

BBsBh_1,1.1.34:
akārassarvavāgātmā parabrahmābhidhāyakaḥ /

BBsBhDīp_1,1.1.34:
na kevalamavaśyavaktavyārthatvāt nāpi svarūpādhikyāt athātaśśabdayoḥ prathamaprayogaḥ, kintvavayavārthataśca / ato 'pi prathamaprayoga iti bhāvena kathamiti tṛtīyapraśnasya prākarāntareṇottaramāha - 'akāraḥ'; iti / tayorityanuvartate / tathā ca - athātaśśabdayossambandhī 'akāro'; yataḥ 'sarvavāgātmā'; 'tasmātsarvaguṇān viṣṇoḥ akāro vakti yatprabhoḥ'; ityaitareyabhāṣyadiśā sarvāsāṃ vācāmartho yatpūrṇatvaṃ tadabhidhāyakaḥ, ataḥ parabrahmābhidhāyakaḥ guṇapūrṇatvadharmiṇa eva parabrahmatvāt, dharmadharmiṇorabhedācceti bhāvaḥ/



----------

BBsBh_1,1.1.35:
tathau prāṇātmakau proktau vyāptisthitividhāyakau /

BBsBhDīp_1,1.1.35:
evaṃ tayoḥ 'tathau'; taśca thaśca varṇau 'prāṇātmakau'; prāṇau, doṣātmakaḥ doṣa itivat / viśeṣaṇayoḥ pratyekamanvayaḥ / prāṇaśabdo vāyuviṣṇūbhayavācī / "mahataścaturmukhāt"itivat abhimānyabhimanyamānayoḥ, "ayaṃ vai lokaḥ prathamā mahānāmnī"( ) itivadvācyavācakayoḥ sāmānādhikaraṇyena aikyavyapadeśaḥ / asya nirūḍhatvajñāpanāya 'ātmaka'; śabdaḥ / proktāviti vācyatvābhimānitvayoḥ prāmāṇikatvamāha / kramabhaṅgastu vargakramānusārāt uccāraṇalāghavācca kṛtaḥ / paramātmavācitvaṃ ca tadguṇadvāretyāha - 'vyāpti'; iti / tasyeti śeṣaḥ / tathā ca - tasya akāravācyasya parabrahmaṇo vyāptisthityabhidāyakau ityarthaḥ / tathayoretatkrameṇa yojanīyam / atrākārārtho guṇavyāptiḥ, takārārtho deśakālavyāptiḥ, thakārasya tu avikāreṇa avasthitirartha ityarthabhedo jñātavyaḥ / tattvapradīpe tu - 'tathau prāṇātmakaṃ prāptau'; iti pāṭhabhedamaṅgīkṛtya prāṇātmakaṃ prāṇapraṇetāraṃ viṣṇuṃ vācakatvena prāptāviti vyākhyātam / yadyapi sūtre praviṣṭasya sarvanāmaprakṛtikasya ataśśabdasya naivamavayavārthakathanaṃ yujyate, asarvanāmaprakṛtikasya tu 'parasya'; ityanenaiva arthata ādhikyaṃ coktam / tathāpi athaśabdasya arthata ādhikyānukteḥ tadgatavarṇayoḥ asarvanāmaprakṛtikātaśśabdagatavarṇayośca vākyārthāpraviṣṭātiśayitārthāntaroktiriyamityadoṣaḥ /



----------

BBsBh_1,1.1.36:
ataśca pūrvamuccāryāḥ sarva ete satāṃ matāḥ /

BBsBhDīp_1,1.1.36:
astvevaṃ, tataḥ kimityata āha - 'ataśca'; iti / co 'vadhāraṇe samuccaye ca / tatra athātaśśabdaviṣaye samuccayaḥ, oṅkāraviṣaye tu svarūpata ādhikyādevetyavadhāraṇārthateti dhyeyam / 'ete'; ityasya vivaraṇaṃ 'sarve'; omathātaśśabdā iti / 'ataḥ pūrvaṃ'; etacchāstrādāviti ataśśabdāvṛttyā anvayaḥ / 'kramāt'; ityatrāpi sambadhyate / 'uccāryāḥ'; ityevaṃ 'satāṃ'; janānāṃ sammatā ityarthaḥ / yadvā - 'satāṃ'; mukhyānāṃ brahmasūtrāṇāṃ pūrvaṃ ādisūtre ityarthaḥ / na cātra "sakalasūtrakārairevameva prayuktatvāt"iti sudhāvirodhaḥ, tasyāthātaśśabdamātraviṣayatvāt / ata eva "etau"iti pūrvamuktvā sakalasūtrakārairevamevetyuktam, kramāntaraṃ vihāyāvādāvevetyarthaḥ / athaśabdasya sūtrakṛteti śeṣaḥ /



----------

BBsBh_1,1.1.37:
athātaśśabdayorevaṃ vīryamājñāya tattvataḥ


BBsBh_1,1.1.38:
sūtreṣu tu mahāprājñāstāvevādau prayuñjate // iti /

BBsBhDīp_1,1.1.37-38:
tatkimatretyādipraśnottaramupasaṃharati - 'atha'; iti / tuśabdo 'vadhāraṇe viśeṣe ca / 'evaṃ'; iti uktaprakāreṇa 'vīryaṃ'; svarūpādhikyādimāhātmyaṃ 'ājñāya'; tattvato vijñāya 'sūtreṣu'; vicāraśāstrādiṣu sarveṣu 'tau'; athātaśśabdāveva natvanyaṃ 'ādau'; prathamameva 'prayuñjate'; prayogaṃ kurvantītyarthaḥ / 'mahāprājñāḥ'; ityanena sūtrakṛtāṃ śabdamārātmyatattvajñāne asāmarthyaṃ nivārayati / evakāraḥ sarvaśāstrādisūtravivakṣayoṅkāravyavacchedakaḥ / ata eva 'ataśca'; iti trayāṇāṃ prakṛtatvepi oṅkāravaiṣamyajñāpanāya athātaśśabdayorevoktiḥ / ata eva athātaśśabdaviṣaye upakramopasaṃhārayoḥ 'nikhilāni sūtrāṇi'; 'sūtreṣu'; iti sarvasūtroktiḥ, oṅkāraviṣaye tu tadanuktiḥ / athaśabdasyoṅkāreṇa saha pāṭhe 'pi na sārvatrikatvaṃ, upakramopasaṃhāravirodhāt / iti śabdasya uktamityanenānvayaḥ //


----------

BBsBh_1,1.1.39:
adhikāraścokto bhāgavatatantre -


BBsBhDīp_1,1.1.39:
athaśabdo 'dhikārānantaryaṃ vaktītyuktaṃ; tatra kosāvadhikāro brahmajijñāsāyāṃ, katividhaśca sa ityata āha - 'adhikāraḥ'; iti / caśabdo na kevalamadhikāraḥ kintu tadvibhāgaśca bhāgavatatantrākhyagranthe 'bhihita iti samuccaye / atra pramāṇe adhikārikathane 'pi tadviśeṣaṇatayā devatvādirūpo 'pyadhikāraḥ ukto bhavatīti nāsaṅgatiḥ/



----------

BBsBh_1,1.1.40:
mandamadhyottamatvena trividhā hyadhikāriṇaḥ /

BBsBhDīp_1,1.1.40:
kathamityatastadvākyaṃ paṭhati - 'manda'; iti / tvaḥ pratyekaṃ sambadhyate / itthaṃbhūtalakṣaṇe tṛtīyā / hiśabdaḥ prasiddhau /

----------

BBsBh_1,1.1.41:
tatra mandā manuṣyeṣu ya uttamagaṇā matāḥ /

BBsBhDīp_1,1.1.41:
'tatra'; trividheṣu madhye manuṣyeṣu ye uttamagaṇāḥ te mokṣayogyeṣu mandādhikāriṇa ityuddeśyavidheyabhāvo draṣṭavyaḥ / evaṃ uttaratrāpi / gaṇaśabdena puruṣārthanayoktatrividhamanuṣyottamā gṛhītāḥ /



----------

BBsBh_1,1.1.42:
madhyamā ṛṣigandharvā devāstatrottamā matāḥ /

BBsBhDīp_1,1.1.42:
ṛṣayaśca gandharvāśca 'ṛṣigandharvāḥ'; / bahuvacanamādyarthe / tena pitṛpayorgrahaṇam / 'tatra'; triṣu / punaḥ 'tatra'; ityasya 'evaṃvidhāni'; itivadupasaṃhārarūpatvānna punaruktiḥ / yadvā - prathamasya 'tatra'; ityasya brahmajijñāsāyāmityarthaḥ / ata evoktaṃ ṭīkāyāṃ "brahmajijñāsāyāṃ"iti / tathā ca - 'tatra'; brahmajijñāsāyāmadhikāriṇastrividhāḥ, 'tatra'; trividheṣvityanvayaḥ / athavā "itiśabdaḥ pratyekaṃ abhisambadhyate, ata eva dvirgrahaṇaṃ"iti tatvodyotaṭīkārītyā madhyameṣvanuṣaṅgasūcanāyādyantayostatretyuktiḥ / 'tatra'; teṣāmadhikāriṇām //



----------

BBsBh_1,1.1.43:
iti jātikṛto bhedastathānyo guṇapūrvakaḥ /

BBsBhDīp_1,1.1.43:
'iti'; evaṃ 'jātikṛto'; manuṣyarṣidevatvādirūpasāmānyanimittakaḥ tattatkulajaninimitto vā 'bhedaḥ'; avāntaravibhāgaḥ anyonyābhāvo vā jñeya ityarthaḥ / anena mokṣayogyatvaṃ vaidikabrahmavidyādhikārisāmānyalakṣaṇamabhipretam / nanvidaṃ lakṣaṇaṃ sacchūdrādau ativyāptam / na ca sacchūdrāderviprādidehāntare brahmavidyādhikāritvānnātivyāptiriti vācyam, dehāntare sato 'pi adhikārasyedānīntanapravṛttyanupayogitvāt, taddehāvacchedena tu anutpannabrahmāparokṣajñānitvenāsyābhāvaniścayāt / tathā ca sacchūdrādāvasyādhikārasya prāyikatvādbāhulakatvāt, ata evaitaddehe 'bhāvāt ata evālakṣyatvāt, asya ca mokṣayogyatvasya svarūpatvenānadhikāraḥ daśāyāmapi sattvādvyāpterdhrauvyādityataḥ prakārāntareṇa adhikāriṇaḥ svarūpamāha - 'tathā'; iti / samuccayārthoyam / 'anyo'; jātikṛtabhedādbheda ityasti 'guṇapūrvako'; bhaktyadhyayanādiśubhadharmanimitto 'stīti śeṣaḥ /



----------

BBsBh_1,1.1.44:
bhaktimān parame viṣṇau yastvadhyayanavānnaraḥ /

BBsBh_1,1.1.45:
adhamaḥ śamādisaṃyukto madhyamassamudāhṛtaḥ /


BBsBhDīp_1,1.1.44-45:
tameva darśayati - 'bhaktimān'; iti / pūrvamuddeśavākye bahuvacananirdeśepyatra 'naraḥ'; ityādyekavacananirdeśo nānupapannaḥ, asya lakṣaṇavākyatvāt, "pramāṇāni"ityuddeśavākye bahuvacananirdeśe 'pi "pramākaraṇaṃ pramāṇaṃ"ityekavacanena lakṣaṇoktivat / atra - avaiṣṇavasya vede 'pi hyadhikāro na vidyate /

gurubhaktivihīnasya śamādirahitasya ca //

ityukteḥ / adhyayanalabdhāpi viṣṇubhaktiḥ śamādikañca abhaktānadhikārikṛtādhyayanaśamādinivṛtyarthaṃ pṛthamuktam / ādiśabdena "śānto dāntaḥ"ityuktānāṃ grahaṇam / sāranityasamuccaye cāpiśabdau / 'iti'; iti śeṣaḥ / 'naro'; bhaktajanaḥ / asya sarvatra sambandhaḥ / tathā ca - yo naraḥ parame viṣṇau bhaktimān adhyayanavāṃśca so 'dhamo 'dhikārīti prāmāṇikaiḥ samudāhṛtaḥ / yaḥ śamādisaṃyukto naraḥ sa madhyama iti proktaḥ //



----------

BBsBh_1,1.1.46:
ābrahmastambaparyantamasāraṃ cāpyanityakam /


BBsBhDīp_1,1.1.46:
yaḥ 'ābrahmastambaparyantaṃ'; caturmukhamārabhya tṛṇajīvaparyantaṃ jīvajātaṃ 'asāraṃ'; asarvottamaṃ, asārapadaṃ mokṣadavaraparaṃ vā 'anityakaṃ'; anityaṃ brahmādijīvānāṃ dehanāśe 'pi svarūpanāśābhāvāt kapratyayaḥ / parabrahma tu sarvasāraṃ sarvathā nityaṃ ceti /



----------

BBsBh_1,1.1.47:
vijñāya jātavairāgyo viṣṇupādaikasaṃśrayaḥ /

BBsBhDīp_1,1.1.47:
'vijñāya'; jñānavān san sārāsāranityānityavastuvivekavāniti yāvat / yaśca tato vivekāt 'jātavairāgyaḥ'; iti vijñāya janitavairāgya iti vā / yaśca 'viṣṇupādaikasaṃśrayaḥ'; viṣṇupāda eva eko mukhyaḥ saṃśrayo mama śaraṇamiti jñānaṃ yasya saḥ /



----------

BBsBh_1,1.1.48:
sa uttamodhikārī syātsaṃnyastākhilakarmavān // iti //

BBsBhDīp_1,1.1.48:
yaśca 'sannyastākhilakarmavān'; sannyastaṃ bhagavati samarpitaṃ akhilaṃ yadakāmyaṃ karma tadvān 'saḥ'; naraḥ 'uttamo 'dhikārī'; syāditi yojanā / atra sannyāso nāma bhagavān sarvāṇi karmāṇi karoti sarvakarmāṇi bhagavatpūjārūpāṇīti ca jñātvā bhrāntyā jīvakartṛkatvena jñātānāṃ karmaṇāṃ bhagavati visargaḥ / yathoktaṃ gītābhāṣye - "bhagavāneva sarvāṇi karmāṇi karoti"ityādinā / anena 'bhaktimān parame viṣṇau'; ityādi 'sannyastākhilakarmavān'; ityantavākyena yānyadhikāritrayaviśeṣaṇānyuktāni tānyeva sarvāṇi militvādhikārisāmānyalakṣaṇabhūtānītyuktaṃ bhavati/ na ca militānāṃ trayāṇāṃ pratyekaṃ triṣvabhāvādasambhavaḥ, bhāve vādhamādilakṣaṇasya madhyamādiṣvativyāptyāpattiriti vācyam, uttaravākye pūrvasya pūrvavākye cottarasyānukarṣeṇa sarvatra sarvasya satvābhyupagamenāsambhavābhāvāt / nanvasaṅkīrṇaviśeṣalakṣaṇānuktestraividhyāyoga iti cet - atra kecit "uttaroktāprācuryeṇa"iti ṭīkāvākyasyottarayoradhikāriṇoruktānāṃ guṇānāṃ pūrvasminnadhame 'prācuryeṇetyarthamāśritya pracuratamādhyayanādiguṇatrayavattvamuttamatvaṃ, pracuratarādhyayanādiguṇatrayavattvaṃ madhyamatvaṃ, tadubhayabhinnakevalaguṇatrayavattvaṃ adhamatvaṃ ityasāṅkaryamāhuḥ / ta evottaratra saṅgṛhītāḥ pūrvatrānukṛṣṭāśca guṇā uttaroktāsteṣāṃ tatratatra bhaktimānityādiyathāsthitamūloktaguṇāpekṣayāprācuryeṇeti pakṣāntaramāhuḥ / candrikāyāṃ tu pūrvapūrvasmin uttarottarasminnuktāprācuryeṇeti ṭīkārthamāśritya samānādhikaraṇānāṃ adhyayanaśamadamādisampattiviṣṇupādaikasaṃśrayatvādīnāṃ madhye yaḥ pracurādhyayanavān - itare tvapracure - so 'dhamo 'dhikārī / yaḥ pracurādhyayanaśamādimān - anyadekamevāpracuraṃ - sa madhyamaḥ / yaḥ pracuraviṣṇupādaikasaṃśrayatvādimān - itare tvapracure - sa uttamādhikārīti tallakṣaṇamedāt traividhyopapattiriti uktam / 'iti'; śabdasya 'bhāgavatatantre'; ityanenānvayaḥ /



----------

BBsBh_1,1.1.49:
"adhyayanamātravataḥ / nāviśeṣāt"(1)
iti copari / (bra. sū. 3-4-12-13.)


BBsBhDīp_1,1.1.49:
adhyayanaṃ brahmavidyādhikāra ityuktam / tatkutaḥ? udāhṛtapramāṇe brahmavidyāyāmiti kaṇṭhato 'nukteḥ kutaśca tatrādhikāratraividhyamityata āha - 'adhyayana'; iti / mātraśabdaḥ kārtsnyārthaḥ / tathā ca - yathāśaktisarvavedādhyayanavato brahmavidyādhikāriteti sūtrārthaḥ / 'nāviśeṣāt'; ityaparaṃ sūtram / devādīnāṃ brahmavidyādhikāritā aviśeṣātsāmānyānna, kintu tāratamyādevetyarthaḥ / 'upari'; tṛtīye adhikārastāratamyena vakṣyate, sūtrakṛteti śeṣaḥ / tadabhipretasmṛtau 'vedoktabrahmavidyāyām'; ityuktatvāt tatrodāhṛtaśrutau jñānādhikāritraividhyasyāpyuktatvāduktaśaṅkāparihāra iti bhāvaḥ / caśabdaḥ 'adhyayanavān'; iti pramāṇasamuccaye /



----------

BBsBh_1,1.1.50:
"śānto dānta uparatastitikṣuḥ samāhito bhūtvā ātmanyevātmānaṃ paśyet"(bṛ-u. 6-4-23)

BBsBhDīp_1,1.1.50:
śamādikamapi brahmavidyāyādhikāra ityatra kāṇvaśrutimāha (bṛ-6-4-23) - 'śānta'; iti / atra 'ātmani'; ityuktyā madhyamādhikārī sūcitaḥ, 'ṛṣayo 'ntaḥprakāśāḥ'; iti śruteḥ (caturvedaśikhā) 'madhyamā ṛṣigandharvāḥ'; ityukteśca / 'śānto'; bhagavanniṣṭhabuddhiḥ "śamo manniṣṭhatā buddheḥ"iti bhāgavatokteḥ / tattvapradīpe tu - vaiṣṇavasiddhāntādacalanaṃ śama iti paryavasitamuktam / 'dānto'; nigṛhītamadaḥ, indriyanigrahavāniti yāvat / 'uparato'; viṣayālambuddhimān / bṛhadbhāṣyarītyā - upa samīpe svahṛdayesthe viṣṇau santoṣavāniti vā / 'titikṣuḥ'; śītoṣṇādidvandvasahiṣṇuḥ / 'samāhitaḥ'; same sendire harau cittavṛttimān / yadvā - 'yathāvastu tathā jñānaṃ tatsāmyātsamamīritam'; iti vacanāt samaṃ yathārthamāhitamādhānaṃ manovṛttirūpaṃ jñānaṃ icchā ca yasya sa tathoktaḥ / tathāca yathāvastujñānādimānityarthaḥ/ bhūtvetyasya pratyekaṃ sambandhaḥ / sthitamiti śeṣaḥ / tathā ca - pūrvaṃ 'evaṃ'; vicchabdenokto hareḥ saṃsāramocakatvajñānīśāntyādimān 'bhūtvā'; 'ātmani'; svahṛdaye sthitaṃ 'ātmanaṃ'; paramātmānaṃ 'paśyet'; jānīyādityarthaḥ, vicārayediti lākṣaṇikārthaḥ / śāntādirbhūtvātmānaṃ vidyādityanena upanayanasya adhyayanārthatvavat śāntyāderbrahmavidyārthatvamuktaṃ bhavati / yadyapi paśyatīti śrutipāṭhaḥ tathāpi viṣṇutattvanirṇayaṭīkāyāṃ "sa tathā cakāreti kvacitpāṭhaḥ sa sadṛśaśākhāntaragato jñātavyaḥ, evamanyatrāpi"ityuktatvāt tannyāyenāyamapi sadṛśaśākhāntaragato vā paśyatītyasyārthānuvādo vetyadoṣaḥ//


----------

BBsBh_1,1.1.51:
parīkṣya lokān karmacitānbrāhmaṇo /

BBsBh_1,1.1.52:
nirvedamāyānnāstyakṛtaḥ kṛtena /

BBsBhDīp_1,1.1.51-52:
sārāsāranityāvivekajanyavairāgyādyapi brahmavidyāyāmeva adhikāra ityatrātharvaṇaśrutimāha (muṃ. 1-2-12) - 'parīkṣya'; iti / 'brāhmaṇo'; brahmajñānayogyaḥ 'lokān'; viṣṇuloketarān 'karmacitān'; kāmyakarmasampāditān tata evāsāratvenānityatvena ca 'parīkṣya'; vivicya tena vivekena 'nirvedaṃ'; kāmyakarmaṇi tatphale ca vairāgyaṃ 'āyāt'; prāpnuyāt / yasmātsvarūpānandāvirbhāvarūpatvāt 'akṛto'; nityapumartharūpo mokṣaḥ 'kṛtena'; utpattināśavatphalatvenāvadhṛtakarmaṇā 'nāsti', kintu jñānena /


----------

BBsBh_1,1.1.53:
tadvijñānārthaṃ sa gurumevābhigacchet /

BBsBh_1,1.1.54:
samitpāṇiḥ śrotriyaṃ brahmaniṣṭham //
(mu.u. 1-2-12)


BBsBhDīp_1,1.1.53-54:
'tat'; tasmāt 'saḥ'; mokṣāditaratra viraktaḥ 'vijñānārthaṃ'; brahmaṇo viśeṣajñānāya / 'samitpāṇiḥ'; samidyuktau pāṇī yasya / yadvā - samprāptau sampuṭīkṛtau ariktau vā pāṇī yasya / sa evaṃbhūtassan 'śrotriyaṃ'; chandodhyetāraṃ brahmaniṣṭhameva gurum 'abhigacchet'; upasīdedityarthaḥ / gurumeva na tvanyamiti vā evaśabdānvayaḥ / tattvapradīpe tu - 'karmacitān'; karmaṇā sañcitān aihikān mandirādīn vināśinaḥ 'parīkṣya'; parito vīkṣya pāralaukikatvena tadviparītānapi karmabhiścitān svargādilokān vināśina eva parīkṣya tebhyo 'nirvedamāyāt'; / 'akṛto'; jñānipriyo bhagavān 'kṛtena'; karmaṇā 'na'; labhyate / tataḥ 'tadvijñānārthaṃ'; tasya jñānipriyasya viṣṇorvijñānārthaṃ 'gurumabhigacchet'; iti śrutyartha uktaḥ / atrāpi vijñānapadena brahmajñāniparabrāhmaṇapadena ca uttamādhikārī sūcitaḥ, 'devādīnāṃ tu tajjñānaṃ vijñānamiti kīrtitam'; iti gītābhāṣyokteḥ, 'naiva devapadaṃ prāptāḥ brahmadarśanavarjitāḥ'; iti tattātparyokteśca /


----------

BBsBh_1,1.1.55:
yamevaiṣa vṛṇute tena labhyaḥ


BBsBhDīp_1,1.1.55:
viṣṇubhaktirapi brahmavidyāyāmadhikāra ityetatkaṭhaśrutyā darśayati - 'yaṃ'; iti / ātharvaṇepīyaṃ paṭhyate /
(muṃ.3-2-3)
'eṣaḥ'; icchārūpaḥ 'ātmā'; viṣṇuḥ 'yaṃ'; adhikāriṇaṃ 'vṛṇute'; parigṛhṇāti 'tena'; eva 'labhyaḥ'; prāpyaḥ tasya prasanno bhavati /



----------

BBsBh_1,1.1.56:
tasyaiṣa ātmā vivṛṇute tanūṃ svām //
(kaṭhopa. 2-23)


BBsBhDīp_1,1.1.56:
tataśca 'tasya'; adhikāriṇaḥ 'eṣaḥ'; prasannaḥ 'ātmā svāṃ tanūṃ'; rupaṃ 'vivṛṇute'; prakāśayatītyarthaḥ/ atra 'bhaktameva ca vṛṇuta iti prasiddhaḥ'; iti prameyadīpoktarītyā vṛṇuta ityanena bhaktatvaṃ sūcitam / tattvapradīpe tu - 'yamevaiṣaḥ'; paramātmā bhaktidānena 'vṛṇute'; svīkaroti 'tena'; prāpyo yatastasyaiva 'svāṃ tanuṃ'; prakāśayatītyuktam /



----------

BBsBh_1,1.1.57:
yasya deve parā bhaktiryathā deve tathā gurau /

BBsBhDīp_1,1.1.57:
sā ca bhaktiḥ viṣṇau sarvādhikā anyeṣvapi yathāyogyā brahmavidyopayoginītyarthe śvetāśvatarāṇāṃ śrutiṃ (śve. 6-23) darśayati - 'yasya'; iti / 'yathā'; ityāvartate / 'tathā'; iti samuccaye / 'kathitāḥ'; 'akathitāḥ'; iti dvedhā vicchedaḥ / pūrvavedādibhirguruṇeti ca śeṣaḥ / tathāca - 'yasya'; adhikāriṇo 'deve'; dyotanādiguṇe viṣṇau 'parā'; sarvādhikā 'bhaktiḥ'; asti 'tathā'; 'deve'; taditaradeveṣu brahmādiṣu 'yathā'; yathāyogyā bhaktirasti, 'tathā gurau'; anyeṣu svottameṣu ca yathā yogyā bhaktirasti /



----------

BBsBh_1,1.1.58:
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ /
(śve.u.6-23.)


BBsBhDīp_1,1.1.58:
'tasya'; mahātmanaḥ kartari ṣaṣṭhīyam / tenādhikāriṇā pūrvaṃ vedādibhirguruṇā vā 'kathitāḥ'; 'ete'; uktāḥ 'arthāḥ'; parāparatattvarūpāḥ 'prakāśyante'; jñāyanta ityarthaḥ / yadvā - 'ete'; śamādirūpā 'arthāḥ'; guṇāstasmin 'prakāśyante'; dṛśyanta ityarthaḥ / atha vā - 'akathitāḥ'; gurubhiranupadiṣṭāḥ 'arthāḥ'; asya bhaktivaśāt 'prakāśyante'; 'hi'; prasiddhamityarthaḥ / 'prakāśante'; iti pāṭhe tatkartṛkajñānānukūlamānakartāro bhavantītyarthaḥ /



----------

BBsBh_1,1.1.59:
ityādiśrutibhyaśca / vyomasaṃhitāyāṃ ca -

BBsBhDīp_1,1.1.59:
'ityādiśrutibhyaśca'; ityasya 'adhikāra uktaḥ'; ityanenānvayaḥ na kevalamuktaśrutibhiḥ, kintu "bhaktyā tvananyayā śakya ahamevaṃ vidhorjuna jñātuṃ draṣṭuṃ"(bha.gī. 11-54) ityādismṛtibhyaśceti

caśabdārthaḥ / nanu yadyadhyayanavatāmeva brahmavidyādhikāraḥ tarhi trivarṇetareṣāmadhyayanābhāvenādhikāro na syāt / tataśca teṣāṃ brahmajñānābhāvena mokṣābhāvassyādityāśaṅkāṃ smṛtyā pariharati - 'vyomasaṃhitāyāṃ ca'; iti / prakṛtaśaṅkānirāsapūrvakamiti śeṣaḥ / pūrvagranthasamuccaye caśabdaḥ / asyāpi 'adhikāra uktaḥ'; / ityanenānvayaḥ /



----------

BBsBh_1,1.1.60:
antyajā api ye bhaktā nāmajñānādhikāriṇaḥ /

BBsBhDīp_1,1.1.60:
ante bhavāḥ antyāḥ teṣu jātāḥ 'antyajāḥ'; trivarṇabāhyāḥ / ayaṃ cārtho "viṣṇunāmasvādhyāyo 'ntyānāṃ"ityetadavatārikārūpatayā "nāgnirna yajñaḥ śūdrasyetyādestrivarṇabāhyānāṃ"iti nyāyadīpikayā sūcitaḥ / 'bhaktāḥ'; iti bhaktimānityuktabrahmavidyādhikārakathanam / evaṃ 'bhaktimatāṃ'; ityapi/ etaccobhayanvayi / tathā ca - na kevalaṃ traivarṇikāḥ, kintu ye antyajāḥ trivarṇabāhyāḥ śūdrādayaḥ pulkasāntāḥ te yadyapi vaidikabrahmajñānānadhikāriṇaḥ, tathāpi yato bhaktāḥ ato nāmajñānādhikāriṇaḥ viṣṇunāmajñānatatsvādhyāyādhikāriṇaḥ, ataste brahmajñānamuktyadhikāriṇa iti yojanā /



----------

BBsBh_1,1.1.61:
strīśūdrabrahmabandhūnāṃ tantrajñāne 'dhikāritā //

BBsBhDīp_1,1.1.61:
traivarṇikeṣvapi vedānadhikāriṇāṃ keṣāñcit, antyajeṣvapi keṣāñcidbhaktimatāṃ, uktādanyaccāha - 'strīśūdrabrahmabandhūnām'; iti / striyaśca śūdrāśca brahmabandhavo brāhmaṇābhāsāśca teṣāmiti vigrahaḥ / tantraṃ pañcarātrādi, tajjñāne taduktārthajñāne, tantrotpannabrahmavidyāyāmiti yāvat / apiśabdo 'trāpi sambadhyate / tathāca teṣāṃ tadjñānadvārāpi mokṣopapattiriti bhāvaḥ /



----------

BBsBh_1,1.1.62:
ekadeśe parokte tu na tu granthapurassare /

BBsBhDīp_1,1.1.62:
tantre 'pi na sarvatrādhikāraḥ, kintu ekadeśe eva / tatrāpi 'na granthapurassare'; na svaprādhānyena granthārambhe 'dhikāraḥ, kintu 'parokte'; pareṇānyena parārthaṃ prokte ārabdha evetyāha - 'ekadeśa'; iti / avadhāraṇe tuśabdaḥ / tadvyāvartyamāha - 'na tu'; iti / stryādimātrapuraskāreṇa prāpabhyamāṇatantragranbhādau teṣāṃ nādhikāritetyarthaḥ/ anena strīśūdrādimātraṃ puraskṛtya purāṇādigranthapravacanamapi na kāryamityuktaṃ bhavati / dvitīyatuśabdasyottaratrānvayaḥ /



----------

BBsBh_1,1.1.63:
traivarṇikānāṃ vedokte samyagbhaktimatāṃ harau //

BBsBhDīp_1,1.1.63:
tarhi vedotpannabrahmavidyāyāṃ keṣāmadhikāraḥ? pariśeṣāt traivarṇikānāṃ cet - teṣāmapi kiṃ sarveṣāmadhikāraḥ? na, kiṃ tu keṣāñcidityāha - 'traivarṇikānāṃ'; iti / 'vedokteḥ'; vedotpannabrahmajñāne tu 'harau samyagbhaktimatāṃ'; eva 'traivarṇikānāṃ'; uktetarabrahmakṣatriyavaiśyānāṃ adhikāritetyarthaḥ / na kevalaṃ nāmādijñānādhikāra ityarthepi tuśabdaḥ /



----------

BBsBh_1,1.1.64:
āhurapyuttamastrīṇāmadhikāraṃ tu vaidike /

BBsBhDīp_1,1.1.64:
"sapatnīṃ me parādhamapatiṃ me kevalaṃ kuru/"(maṃ-pra-16-2) ityādau strīṇāmapi vedādhikāradarśanāt kathaṃ tāsāmanadhikāra ityata uktasyāpavādamāha - 'āhuḥ'; iti / turapyarthe 'pi / 'vaidike'; ityasya vipariṇāmenāvṛttiḥ / 'uttamastrīṇāṃ'; iti tatpuruṣakarmadhārayau / tathāca - na kevalamuttamānāṃ devānāṃ strīṇāṃ nāmādijñāne 'dhikāraḥ kintu vaidike 'pi jñāne vedotpannabrahmavidyāyāmapi vaidikāḥ adhikāramāhuriti yojanā /



----------

BBsBh_1,1.1.65:
yathorvaśī yamī caiva śacyādyāśca tathāparāḥ // iti //

BBsBhDīp_1,1.1.65:
tāḥ udāharati - 'yathā'; iti / 'eva'; evaṃ 'yamī'; yamasya bhāryā śyāmalā / caśabda uktasamuccaye / ādyaśabdena umāratyādi gṛhyate / anuktasamuccaye dvitīyaścaḥ, tena manuṣyādikulotpannadevastriyo gṛhyante / tathāśabdaḥ upamāyāṃ uktasamuccaye vā / aparāḥ uttamastrībhyo anyāḥ ṛṇipatnyaḥ / avarā iti vā, uttamadevastryapekṣayā madhyamaṛṣipatnīnāṃ avaratvāditi / 'vyomasaṃhitāyāṃ'; iti itiśabdānvayaḥ /



----------

BBsBh_1,1.1.66:
yato nārāyaṇaprasādamṛte na mokṣaḥ,na ca jñānaṃ vinātyarthaprasādaḥ/

BBsBh_1,1.1.67:
ato brahmajijñāsā kartavyā //

BBsBhDīp_1,1.1.66-67:
evaṃ pratijñāpramāṇopanyāsābhyāṃ ānantaryapratiyogyadhikāravivaraṇamukhenāthaśabdaṃ saṃkṣepavistarābhyāṃ vyākhyāya sūtre 'kartavyā'; iti padaṃ ataśśabdaparāmarśanīyasamarpakaṃ 'yataḥ'; ityādikaṃ cādhyāhāryamiti darśayan 'ataśśabdo hetvarthe'; iti saṅkṣepeṇoktamarthaṃ viśadayati - 'yataḥ'; iti / 'yataḥ'; ityāvartate / tathāca - yatassukhameva me syāt duḥkhamīṣadapi mābhūditi sarvābhimato 'mokṣaḥ'; samyañcaṃ 'nārāyaṇaprasādaṃ ṛte'; vinā nāsti, sa ca 'atyarthaprasādaḥ'; atimātraprasādaśca nāparokṣajñānaṃ vinā, tacca na brahmajijñāsāṃ vinā, 'ato brahmajijñāsā kartavyā'; ityarthaḥ / uktaṃ hi śabdādhikaraṇe tattvapradīpe "mokṣasyaiva paramapuruṣārthatvāt tasya ca samīco vinā viṣṇuprasādāt alabhyatvāt tasya ca atimātrasya aparokṣajñānaprasādhyatvāt tasya cāparokṣasya jijñāsāsamāyattattvādviṣṇureva jijñāsya ityuktam"iti/ sāvadhāraṇānvayasyāpyupalakṣakametat / tasyātaśśabdena parāmarśānnānupapattiḥ / anena sūtre yato nārāyaṇaprasādamṛte na mokṣaḥ, kintu prasādenaiva, na ca jñānaṃ vinātyarthaprasādaḥ, kintu jñānenaiva, na ca jijñāsāṃ vinā jñānaṃ, kintu jijñānayaiva, ato brahmajijñāsā kartavyetyanvayapradarśanamukhena ataśśabdasya mokṣasādhanaprasādasādhanajñānasādhanatvāditi heturartha ityetadvivṛtaṃ bhavati / evaṃ yato nārāyaṇaprasādamṛte na jñānaṃ na jijñāsā kintu prasādenaiva iti yojanāyāṃ ataḥśabdasyārthāntaramapi vivṛtaṃ bhavati / nārāyaṇaśabdaprayogeṇa sautrabrahmaśabdo 'pi vyākhyāto bhavati /


----------

BBsBh_1,1.1.68:
yatrānavasaronyatra padaṃ tatra pratiṣṭhitam //

BBsBh_1,1.1.69:
vākyaṃ veti satāṃ nītiḥ sāvakāśe na tadbhavatet //
(iti bṛhatsaṃhitāyām)


BBsBhDīp_1,1.1.68-69:
nanu sūtre 'kartavyā'; iti padasyaiva adhyāhāraḥ kutaḥ adhyāhārasya niraṅkuśatvena 'na kartavyā'; iti vākyasyaivādhyāhāraḥ kiṃ na syādityata āha - 'yatra'; iti / atra yatreti tatreti padamiti cāvartate, tathā vākyamityapi, vinetyadhyāhriyate / tathā ca - 'yatra'; avāntaravākye yat 'padaṃ'; vinā 'anyatra'; arthāntare 'anavasaraḥ'; aghaṭanā 'tatra'; vākye tadeva 'padaṃ'; 'pratiṣṭhitaṃ'; prāptaṃ bhavet nānyaditi 'satāṃ'; nyāyaḥ, yatra vākye yasmin vākye sāvakāśe arthāntare ghaṭanāvati sati tadeva padaṃ niyamena pratiṣṭhitaṃ prāptaṃ na bhavet / evaṃ yatra mahāvākye yadavāntaravākyaṃ vinānyatrānavasaraḥ tatra mahāvākye tadeva vākyaṃ pratiṣṭhitaṃ, yatra yasmin mahāvākye sāvakāśe sati tadavāntaravākyaṃ niyamena pratiṣṭhitaṃ na bhavedityarthaḥ / yatra vākye yatpadaṃ vākyaṃ vāpekṣitaṃ anyatrānyasyānavasara iti vā / iti bṛhatsaṃhitāyāmuktatvāt 'kartavyā'; iti padamevāvaśyamadhyāhartavyamiti vākyaśeṣeṇāsyānvayaḥ / 'na kartavyā'; ityadhyāhāre athātaśśabdārthādhirārāderatrānvayāyogāditi bhāvaḥ / evaṃ candrikoktarītyā 'yatra'; iti śloko 'yataḥ'; ityādyadhyāhārasamarthanaparatayāpi vyākhyeyaḥ /
----------

BBsBh_1,1.1.70:
"tamevaṃ vidvānamṛta iha bhavati, nānyaḥ panthā ayanāya vidyate"
(tai.ā. 3-12.)



BBsBhDīp_1,1.1.70:
yaduktaṃ 'yato nārāyaṇaprasādaṃ'; ityanena prasādasya mokṣasādhanatvaṃ tatkuta ityatastatra śrutiṃ pramāṇayati - 'taṃ'; iti / 'iha'; adhikārivarge prakṛtapuruṣaśabditaṃ 'taṃ'; paramātmānaṃ 'evaṃ'; sahasraśīrṣatvādyuktaprakāreṇa 'iha'; loke 'vidvān'; parokṣajñānadvārā aparokṣato jānannevānte 'amṛto'; mukto bhavati, yato nārāyaṇāyanāya tatprāptirūpamokṣārthaṃ 'anyaḥ'; paramapuruṣajñānāt 'panthāḥ'; upāyo 'na vidyate'; nāsti ata ityarthaḥ / atra jñānasya mokṣasādhanatvaṃ sākṣāt jñāyate / prasādasya mokṣasādhanatvaṃ tu ṭīkāsudhoktarītyā prasādaṃ vinā vidvatpadalakṣyāparokṣajñānamātreṇa mokṣo na bhavatītyanyathānupapattyaiva, na tu sākṣāt / nimittena naimittikopalakṣaṇāvetyavagantavyam /



----------

BBsBh_1,1.1.71:
"priyo hi jñāninotyarthamahaṃ sa ca mama priyaḥ"/
(bha.gī. 7-17)


BBsBhDīp_1,1.1.71:
'na ca jñānaṃ vinā'; iti yadaparokṣajñānasya prasādasādhanatvamuktaṃ tatkuta ityatastatra gītāsmṛtimāha 'priyo hi'; iti / 'ahaṃ jñānino 'tyarthaṃ'; atyantaṃ 'priyaḥ'; / 'hi'; prasiddham / 'sa ca so 'pyaparokṣajñānī mama priyaḥ'; ityarthaḥ/ kṛṣṇavākyametat /



----------

BBsBh_1,1.1.72:
"yamevaiṣa vṛṇute tena labhyaḥ"(kaṭha. 2-23.)
"ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ"
(bṛ.u.6-5-6.)


BBsBhDīp_1,1.1.72:
prasādasya mokṣasādhanatvaṃ na kovalamarthāt jñāyate, kintu śrutyā cetyāśayena tatra kaṭhaśrutimāha 'yaṃ'; iti / atraivakāro bhinnakramaḥ / tathā ca 'eṣaḥ'; paramātmā 'eṣaḥ'; icchārūpaḥ prasannaḥ san 'yaṃ'; adhikāriṇaṃ 'vṛṇute'; anugṛhṇāti 'tena'; eva 'labhyaḥ'; prāpyaḥ, na tvanyena karmaṇetyarthaḥ / ata eva viṣṇutattvanirṇayaṭīkāyām "eṣa paramātmā yaṃ vṛṇute yasya prasīdati tenaiva labhyaḥ / kathaṃ? yatastasya svāṃ tanuṃ vivṛṇute prakāśayati, tataścāsya svāṃ tanuṃ avidyāvṛtasvarūpāṃ vivṛṇute āvirbhāvayati"iti prakṛtānukūlatayā samagravākyārtha uktaḥ / yatpūrvaṃ jijñāsāyāḥ aparokṣajñānasādhanatvamupaskṛtavākyenoktaṃ tatra pramāṇatevana śrutimāha 'ātmā'; iti / vā ara iti viśliṣṭapāṭhaḥ/ 'vā'; śabdo 'vadhāraṇe / 'are'; iti yājñavalkyakartṛkamaitreyīsambodhanam / tathā ca 'are'; maitreyi amṛtatvamiṣyate cettarhi 'ātmā'; paramātmā tvayā 'draṣṭavyo'; darśanena viṣayīkartavya ityarthaḥ / darśanaṃ kena syādityākāṅkṣāyāmāha - 'śrotavyaḥ'; ityādi / darśanārthaṃ nididhyāsitavyaḥ / tadarthaṃ 'śrotavyaḥ'; gurūpadeśamukhena ayamasya vākyasyārtha ityupaniṣadvākyārthagrahaṇarūpaśravaṇena viṣayīkartavyaḥ, tathā 'mantavyaḥ'; yuktyanusandhānarūpamananena viṣayīkartavyaścetyarthaḥ/ anena śravaṇamanananididhyāsanātmakajijñāsāyāḥ

aṅgāṅgirūpāyāḥ jñānasādhanatvamuktaṃ bhavati /



----------

BBsBh_1,1.1.73:
ityādiśrutismṛtibhyaḥ /

BBsBhDīp_1,1.1.73:
'śrutismṛtibhyaḥ'; iti / śrutayaśca smṛtiśca tābhya iti vigrahaḥ / asya 'yato nārāyaṇa'; itāyādinoktaṃ siddhamityanvayaḥ /



----------

BBsBh_1,1.1.74:
karmaṇā tvadhamaḥ proktaḥ prasādaḥ śravaṇādibhiḥ /

BBsBhDīp_1,1.1.74:
nanu 'tatkarma haritoṣaṃ'; 'ya imaṃ paramaṃ guhyaṃ'; (bha.gī.18-68.) ityādeḥ karmādināpi bhagavatprasādasiddheḥ kiṃ jñānena? prasādasya mokṣasādhanatābodhake "tamevaṃ vidvān"yamevaiṣa vṛṇute"ityādāviva "priyo hi"iti vākye 'nyaniṣedhābhāvādityāśṅkāṃ smṛtyā pariharati - 'karmaṇā'; iti / kāmyākāmyobhayakarmaṇeti yāvat/ tathā ca 'karmaṇā'; janyo yaḥ 'prasādaḥ'; sa 'adhamaḥ'; eva 'proktaḥ'; prāmāṇikaiḥ/ evaṃ 'śravaṇādibhiḥ'; yaḥ prasādo bhavati/



----------

BBsBh_1,1.1.75:
madhyamo jñānasampattyā prasādastūttamo mataḥ //

BBsBhDīp_1,1.1.75:
sa 'madhyamaḥ'; / 'jñānasampattyā'; aparokṣajñānaparipākena janyo yaḥ 'prasādaḥ'; sa eva 'uttamo mataḥ'; utkṛṣṭatayā pramita ityarthaḥ / avadhāraṇārthakatuśabdasya dvirgrahaṇaṃ triṣvapyanvayasūcanārtham /



----------

BBsBh_1,1.1.76:
prasādāttvadhamādviṣṇoḥ svargalokaḥ prakīrtitaḥ /

BBsBhDīp_1,1.1.76:
kimato yadyevamityata āha - 'prasādāt'; iti / turviśeṣe / tathāca 'adhamāt viṣṇoḥ prasādāt'; kāmyakarmasādhyāt 'svargalokaḥ'; bhāvyatayā vṛddhaiḥ 'prakīrtitaḥ'; ityarthaḥ / kāmyaphalamātropalakṣakametat "parīkṣya lokān"(mu.u. 1-2-12) iti śruteḥ kāmyakarmaṇāṃ vairāgyajananadvārā mokṣe 'pyupayogo 'stīti jñātavyam / evaṃ akāmyakarmasādhyāt adhamaprasādāt antaḥkaraṇaśuddhyādidvārā mokṣo bhavatītyapi jñātavyam / na ca adhamaprasādaśūnyānāṃ atidveṣiṇāṃ duryodhanādīnāṃ kathaṃ svargaprāptiriti vācyam, bhāgavatācāryarahitānāṃ tadabhāvoktāvapi tadvatāṃ tatsambhavāt / yathoktaṃ gītātātparye -

ācāryāṇāṃ tu tejasā /
yānti svargaṃ tataḥ kṣipraṃ tamondhaṃ prāpnuvanti ca //
tadanye naiva ca svargam //

iti / svargaloka ityuktyā tatraiva "mokṣaḥ sāṅkalpikaḥ svargaḥ bhūtāditvaṃ phalaṃ kramāt"iti vacanokto yo nityasaṃsāribhī rājasarājasai rājasatāmasaiśca prāpya svargapratinidhitvena kalpito daityendralokaḥ sāṅkalpikaḥ svargaḥ sa iha na vivakṣitaḥ, kintu saptalokāntargato rājasasāttvikaiḥ prāpyaḥ svargaloka eveti sūcitam /



----------

BBsBh_1,1.1.77:
madhyamājjanalokādiruttamastveva muktidaḥ //

BBsBhDīp_1,1.1.77:
'janalokādiḥ'; ityatra tu janatyāgena janākhyalokasyaiva pratipattayarthaṃ lokaśabdaprayoga iti jñeyam / janalokādirityatra tatpuruṣo bahuvrīhiśca vivakṣitaḥ / tuśabdo viśeṣārthaḥ / tathā ca 'madhyamāt'; viṣṇoḥ prasādāt janalokasyādirmaharlokaḥ janatapolokādireva vā bhavati na muktiḥ / 'muktidastu'; uttamaprasāda eva prakīrtito vṛddhaiḥ, na tvanyāviti yojanā / tathā ca karmādinā bhagavatprasādasiddhāvapi tasyānuttamatvāt jñānasādhyasyaivottamatvāt anuttamena svargādimātrasiddhāvapi mokṣāsiddheḥ tatsādhanaprasādāya jñānamapekṣitamiti bhāvaḥ / na cātra "īyustrīn karmaṇā lokān jñānenaiva taduttarān"iti vākyavirodhaḥ śaṅkyaḥ, tasya maharlokasthākṛtakabhāgaviṣayatvāt, asya ca punarāvartyabhāgaviṣayatvāt, 'sāmānyadarśanāllokāḥ'; iti pramāṇabalena jñānaśabdasya svabimbaviṣayayogyāparokṣavyatiriktasāmānyāvatārādyaparokṣaviṣayatvāt, tasya ca śravaṇādibhirityatra hyādipadena grahaṇādvā; nyāyāmṛtoktarītyā jñānadvāreti śeṣakaraṇādvā;

evakārasyāyogavyavacchedārthatvādvā na virodhaḥ /



----------

BBsBh_1,1.1.78:
śravaṇaṃ mananaṃ caiva dhyānaṃ bhaktistathaiva ca /

BBsBhDīp_1,1.1.78:
nanvastūttamaprasādāya jñānāpekṣā, tathāpi "karmaṇā jñānamātanoti"ityādeḥ karmādināpi jñānaṃ bhavatīti na tadarthaṃ jijñāsā kartavyā "ātmā"iti vākye 'nyaniṣedhābhāvādityāśaṅkāṃ prakṛtapramāṇaśeṣeṇa pariharati - 'śravaṇaṃ'; iti / atra evakārasya dvirgrahaṇaṃ sarvatra sambandhajñāpanāya / te ca śravaṇādīnāṃ kāryasādhane anyasāhityanirāsaktāḥ, "naraṃ ca nārāyaṇameva"ityādāviva anabhimatakarmādivyāvartakāśca / dvayordvayossamuccaye 'ca'; śabdau / 'tathā'; śabda upamāyām / 'tathaiva ca'; iti nipātasamudāyo vā / bhaktigrahaṇaṃ prasaṅgāt dṛṣṭāntārthaṃ vā /



----------

BBsBh_1,1.1.79:
sādhanaṃ jñānasampattau pradhānaṃ nānyadiṣyate //

BBsBhDīp_1,1.1.79:
tathā ca 'jñānasampattau'; aparokṣajñānaprāptau yathā bhaktistathā śravaṇādyeva sādhanaṃ, nānyatkarmādītyarthaḥ / kā gatistarhi "karmaṇā jñānamātanoti"ityādivacanasyetyata āha - 'pradhānaṃ'; iti / śravaṇādi pradhānaṃ sādhanaṃ 'anyat'; apradhānamityeva 'iṣyate'; abhyupeyate prāmāṇikaiḥ, na tvanyat sādhanameva neti yojanā / apradhānasādhanaviṣayaṃ karmādivacanamiti bhāvaḥ /



----------

BBsBh_1,1.1.80:
na caitāni vinā kaścit jñānamāpa kutaścana // iti nāradīye //

BBsBhDīp_1,1.1.80:
viparītaṃ kiṃ na syādityata āha - 'na ca'; iti / caśabdo 'pyarthaḥ / tathā ca 'etāni'; śravaṇādīni 'vinā kaścit'; api adhikārī 'kutaścana'; karmādessataḥ 'jñānaṃ nāpa'; evametāni śravaṇādīni santicet kutaśca karmādervinā jñānaṃ nāpeti neti yojanā / tathā ca nirapekṣānvayavyatirekābhyāṃ śravaṇādyeva jñāne pradhānaṃ sākṣātsādhanaṃ, karmādi tu tadabhāvāt pāramparyeṇa sādhanamiti na vaiparītyamiti bhāvaḥ / 'nāradīye'; 'yata uktaṃ'; iti śeṣaḥ / asya 'ato "yato nārāyaṇa"ityādinoktaṃ yuktaṃ'; ityupaskṛtavākyenānvayaḥ / 'yato nārāyaṇa'; ityanena jijñāsāyāḥ nirviṣayatvaśaṅkānirāsāya prayuktaḥ sautro brahmaśabdo nārāyaṇapara iti vyākhyātaḥ /



----------

BBsBh_1,1.1.81:
brahmaśabdaśca viṣṇāveva /

BBsBhDīp_1,1.1.81:
nanu nārāyaṇaprasādamṛte na mokṣaścet tarhi tajjijñāsaiva kartavyā na brahmajijñāsā / na ca vācyaṃ nārāyaṇa eva brahmapadena vivakṣitaḥ sūtrakṛteti, brahmaśabdasya bahvarthatvena sūtrakāravivakṣāviśeṣasya durjñeyatvādityata āha - 'brahma'; iti / mukhya iti śeṣaḥ / caḥ 'anekārtho 'pi brahmaśabdaḥ'; iti apyarthe, yata ityarthe ca / tathā ca brahmaśabdasyānekārthatve 'pi yataḥ saḥ viṣṇāveva mukhyaḥ ato mukhyāmukhyayormukhyasyaiva grāhyatvāt sa eva sūtrakāravivakṣito jñāyata iti yojanā / atra śabdāntaraṃ vihāya viṣṇuśabdaprayogeṇa tacchabdagatānāṃ vargapañcamaṣaṣṭhacaturthānāṃ ṇaṣavānāṃ saṅkhyārekhālekhanena sūtrāṇāṃ catuṣṣaṣṭyuttarapañcaśatasaṅkhyoktā bhavati / yadvā -

deśataḥ kālataścaiva guṇataścāpi pūrtitaḥ /
viṣṇau brahmeti nāmaitanmukhyatonyatra na kvacit //

ityaitareyabhāṣyokteḥ deśakālaguṇāparicchedarūpatrividhapūrtivācakabrahmaśabdavyākhyānāya tādṛśaviṣṇuśabdaprayogaḥ/ ṭīkāyāṃ tu - atra viṣṇugrahaṇena "saviṣṇurāha hi / taṃ brahmetyācakṣate"ityanyonyāvyavahitasūtradvayakaraṇānantarameva brahmamīmāṃsāyāḥ vyāsenārabdhatvādetadavyavahitadevamīmāṃsāntyasūtradvaye brahmatvena nārāyaṇasyaiva prakṛtatvaṃ sūcayatīti prayojanāntaramuktam / tattvapradīpe 'pyetadeva 'yaśca devatāmīmāṃsānte "viṣṇureva hi tat śrutestaṃ brahmetyācakṣate"iti sarvadevottamatvena pratijñāto brahmatvena coktaḥ, sa eva brahmaśabdenottaramīmāṃsāyāṃ vicāryatvenocyate'; iti pāṭhabhedenoktam/



----------

BBsBh_1,1.1.82:
yamantassamudre kavayo 'vayanti tadakṣare parame prajāḥ /

BBsBhDīp_1,1.1.82:
brahmaśabdasyānyatrāpi rūḍhatvādrūḍhereva mukhyavṛttitvātkuto 'sau viṣṇāveva mukhya ityata āha - 'yaṃ'; iti/ 'brahmaśabdaśca'; ityādi atrāpi sambadhyate / co yadyapītyādyarthe / hiśabdo yata ityarthe / śrutirāheti śeṣaḥ / tathā ca yadyapi brahmaśabdo 'nyatra rūḍhaḥ, tathāpi 'śrutiḥ'; "yamanta"ityādikā yataḥ kavīnāṃ mate 'tadeva paramaṃ brahma'; ityāhuriti prayogabāhulyarūpāṃ rūḍhimāha, ato brahmaśabdo viṣṇāveva paramamukhya ityarthaḥ / anyatrājñarūḍheḥ vidvadrūḍheratimukhyatvāditi bhāvaḥ / yamantassamudre iti vākyam -

yadoṣadhībhiḥ puruṣān paśūṃśca viveśa bhūtāni carācarāṇi /
ataḥ paraṃ nānyadaṇīyasaṃ hi parātparaṃ yanmahato mahāntam //
yadekamavyaktamanantarūpaṃ viśvaṃ purāṇaṃ tamasaḥ parastāt //

iti vākyena saha vyākhyātaṃ viṣṇutattvanirṇayaṭīkāyām / tathā hi - 'yamantassamudre'; vibhakttayarthe 'vyayībhāvaḥ samudrasyāntassthitaṃ 'kavayo'; jñāninaḥ 'avayanti'; īṣadeva jānanti, yasmin 'tadakṣare'; avijñeyatvarūpapūrvaviśeṣaṇaviśiṣṭe prasiddhe vā avināśini 'parame'; prajā adhīnāḥ santi /



----------

BBsBh_1,1.1.83:
yataḥ prasūtā jagataḥ prasūtī toyena jīvānvyasasarja bhūmyām //

BBsBhDīp_1,1.1.83:
'jagataḥ prasūtī'; prasūtirjanayitrī mūlaprakṛtirlakṣmīḥ 'yato'; yasmāt prasūtā utpannā, sṛṣṭau abhimukhībabhūveti vā, yacca yadvastu 'toyena'; tattajjīvakarmaṇā svavīryeṇa vā, toyaśabdoktāmbūpalakṣitairbhūtairvā 'bhūmyāṃ'; pṛthivyādiṣu lokeṣu 'jīvān vyasasarja'; vividhaṃ sasarja /



----------

BBsBh_1,1.1.84-85:
ityādyuktvā "tadevartaṃ tadu satyamāhustadeva brahma paramaṃ kavīnām"
(mahānā. 1.)


BBsBhDīp_1,1.1.84-85:
yacca 'oṣadhībhiḥ'; sahitān 'puruṣān paśūṃśca carācarāṇi bhūtāni'; preraṇāya 'viveśa'; / 'carācarāṇi bhūtāni'; ityanenaiva siddhe yajñāṅgatvādinā viśiṣṭānāṃ vrīhyoṣadhīnāṃ grahaṇāya punarvacanam / 'ataḥ'; yasmāt 'paraṃ'; atiśayena 'anyat'; vastu 'aṇīyasaṃ'; aṇīyo nāsti, yacca 'parātparaṃ'; utkṛṣṭādutkṛṣṭaṃ 'mahato'; mahatparimāṇādapi 'mahāntaṃ'; mahat, 'yadekaṃ'; kevalaṃ 'avyaktaṃ'; svaprasādaṃ vinā atīndriyaṃ 'viśvaṃ pūrṇaṃ tamasaḥ'; prakṛterajñānādvā 'parastāt'; atikramya sthitaṃ 'tadevartaṃ'; yathārthajñānarūpaṃ 'tadu'; tadeva 'satyaṃ'; jñānapūrvakriyāvat 'tadeva kavīnāṃ'; mate 'paramaṃ'; mukhyaṃ 'brahma'; ityāhuriti / atra 'tadakṣare'; iti śrutipāṭhaḥ / 'yadakṣare'; iti kvacitpāṭhe yasminnityadhyāhāro na kāryaḥ / 'vyasasarja'; iti prāyikaḥ śrutipāṭhaḥ / 'vyacasarja'; ityapi kvacitpaṭhanti / atra sakārasya cakārādeśaḥ chāndasaḥ / ādyapakṣe 'pi vi ā sasarjetyavayavavibhāgaḥ tatrāṅgo hrasvatvaṃ chāndasaṃ bahulagrahaṇāt / "indrā varuṇa vāmaham"iti śrutau ṇakārātparasyākārasya yathā hrasvatvaṃ tadvaditi nārāyaṇapaṇḍitācāryoktiḥ/ "vyasasarja visasarja bahulagrahaṇāt" iti prameyadīpoktirapi hrasvābhiprāyikaiva / kecittu liṭyaḍāgamaḥ chāndaso bahulagrahaṇāditi prameyadīpārthamāhuḥ / tadāryoktātpakṣāntaram / padmanābhatīrthakṛtatattvanirṇayaṭīkāyāṃ nyāyaratnāvalyāṃ tu 'vayanti'; iti vicchidya 'tadakṣare'; ityeva ca paṭhitvā, "yaṃ puruṣaṃ samudre 'ntaḥ kavayo vayanti vāñchanti tadakṣare yasmin tasmin akṣare nāśavarjite parame prajāstadādhārāḥ tiṣṭhanti, jagataḥ prasūtī jagajjanayitrī prakṛtiḥ yataḥ prasūtā prādurbhūtā satī toyena itaramiśritena jīvān dehavattvena vyasasarja visṛṣṭavatī"ityekānvayena "tadeva tātparyaviṣayībhūtatvādṛtaṃ tadevābādhitarūpatvātsatyaṃ tadeva kavīnāmabhimataṃ paraṃ brahma"ityartha uktaḥ / nārāyaṇapaṇḍitāryakṛtau tattvamañjaryāmapi 'tadakṣare'; iti paṭhitvā "yamavayanti avagacchanti yasmiṃstasmin akṣare prajāḥ santi yataḥ prasūtā parādhīnaviśeṣaṃ prāptā śrīḥ toyena karmaṇā jīvān bhūmyāṃ prakṛtyāṃ vyasasarja"ityanvayena "tadevartaṃ śaśvadekaprakāraṃ satyaṃ sādhu guṇapūrṇaṃ"ityartha uktaḥ /



----------

BBsBh_1,1.1.86:
iti hi śrutiḥ /
"tanno viṣṇuḥ"
(mahānā. 3-16).
iti vacanāt viṣṇureva hi tatrocyate /



BBsBhDīp_1,1.1.86:
nanu 'tadeva'; iti vākye tacchabdena kuto viṣṇuniścayaḥ? samudrasthatvaliṅgāditi cet - na, tasya rudrādāvapi kathañcitsambhavādityato niravakāśaviṣṇuśruterevetyāha - 'tannaḥ'; iti / 'iti vacanādviṣṇureva'; 'tatra'; "tadeva"iti śrutau tacchabdena 'ucyate'; iti niśicīyata ityarthaḥ / hiśabdaḥ prasiddhau / atra 'tannaḥ'; ityekadeśagrahaṇena "nārāyaṇāya vidmahe vāsudevāya dhīmahi, tanno viṣṇuḥ pracodayāt"iti samagravākyaṃ gṛhyate / dvitīyārthe caturthyau / tathā ca yasmāt vayaṃ nārāyaṇaṃ 'vidmahe'; jānīmahe yataśca taṃ vāsudevaṃ 'dhīmahi'; dhyāyemahi 'tat'; tasmāt 'naḥ'; asmān 'tat'; śubhaṃ prati 'viṣṇuḥ pracodayāt'; prerayatviti śrutyarthaḥ /



----------

BBsBh_1,1.1.87:
na cetaraśabdāttatprāptiḥ /

BBsBhDīp_1,1.1.87:
yadyuttaravākye viṣṇuśabdaśravaṇādviṣṇurevātroktaṃ brahma, tarhi 'tanno rudraḥ'; ityādītaraśabdaśravaṇāt rudrāderapi mukhyabrahmatā prāptetyata āha - 'na ca'; iti / caśabdaḥ samuccaye / tathā ca 'itaraśabdāt'; rudrādivācakaśabdabalāttasya rudrāderapi tasya mukhyabrahmatvasya 'prāptirna'; ityarthaḥ /



----------

BBsBh_1,1.1.88:
nāmani viśvābhi na santi loke yadāvirāsīdanṛtasya sarvam /

BBsBhDīp_1,1.1.88:
kuta ityatastatprāpakaśabdānāṃ viṣṇāveva mukhyatvāditi hetūpaskārabhipretya tasyāsiddhiparihārāya viṣṇormukhyataḥ sarvanāmavācyatve śrutimāha - 'nāmāni'; iti / 'śruteḥ'; iti kvacitpañcamyantapāṭhaḥ / prathamāntapāṭhe yato 'ta iti śeṣaḥ / asya 'na ca'; ityanenānvayaḥ / 'yat'; yasmāt 'anṛtasya'; ṛtabhinnasya viṣṇvitarasya lokasya jagataḥ 'sarvaṃ'; nāmapravṛttinimittaṃ 'āvirāsīt'; abhūt tasmādutpattimatpravṛttinimittavattvāt 'viśvā'; viśvāni sarvāṇi 'nāmāni'; 'loke'; rudrādijagati 'abhi'; mukhyataḥ vācakatayā 'na santi'; ityarthaḥ /



----------

BBsBh_1,1.1.89:
nāmāni sarvāṇi yamāviśanti taṃ vai viṣṇuṃ paramamudāharanti //

BBsBhDīp_1,1.1.89:
tarhi kasmin tāni mukhyānītyata āha 'nāmāni'; iti / vaiśabdo 'vadhāraṇe / paramamiti hetugarbhaviśeṣaṇam /
tathā ca 'sarvāṇi nāmāni'; 'yaṃ'; 'ā'; mukhyato vācakatvena 'viśanti'; 'taṃ paramaṃ'; deśakālābhyāmaparicchinnapravṛttinimittaṃ 'viṣṇuṃ vai'; vadanti vidvāṃsa ityarthaḥ / tattvapradīpe tu - 'viśvā'; viśvāni 'nāmāni loke'; abhito 'na santi'; mukhyato na santi mukhyato na lokavācakāni 'yat'; yasmāt, yataḥ puruṣāt 'anṛtasya'; viṣṇvanyasya jagato janmalayādikaṃ sarvaṃ 'āvirāsīt', yaṃ ca vācakatvena 'nāmāni ā'; samantāt 'viśanti', 'taṃ'; ha 'viṣṇuṃ'; uttamaṃ vadantītyartha uktaḥ / etatpakṣe yacchabdasyāvṛttiḥ / dvitīyādipādatrayasya hetusamarpakatvam / pakṣadvaye 'pi viṣṇuśabdo bhinnakramaḥ /



----------

BBsBh_1,1.1.90:
iti bhāllaveyaśrutiḥ /
"yo devānāṃ nāmadhā eva eva taṃ sampraśnaṃ bhuvanā yantyanyā"
(ṛ.saṃ.10-82-3.)
ityevaśabdānnānyeṣāṃ sarvanāmatā /


BBsBhDīp_1,1.1.90:
nanu yathā viṣṇoḥ śrutyantarasiddhasarvanāmatvenātroktaṃ brahmatvaṃ siddhyati tathā rudrādīnāmapi viṣṇvādiśabdavācyatvena atroktaṃ brahmatvaṃ kiṃ na syādityata āha - 'yaḥ'; iti / 'ityevaśabdāt'; iti itivākyasyaivaśabdāt 'anyeṣāṃ'; rudrādīnāṃ 'sarvanāmatā'; viṣṇvādisarvaśabdavācyatvaṃ netyarthaḥ / sarvanāmatetyanantaraṃ - yata evamataḥ 'tanno viṣṇuḥ'; (mahānā.3-16) ityādau nānyeṣāṃ prāptiḥ ata eva na brahmatvaṃ teṣāmiti vākyaśeṣaḥ / 'yo'; bhagavān 'eka eva devānāṃ'; brahmādīnāṃ 'nāmadhāḥ'; - viśvapāśabdavadayaṃ śabdaḥ - nāmadhārakaḥ na tvanye 'pi 'taṃ praśnaṃ'; praṣṭāraṃ 'anyā'; anyāni 'bhuvanā'; bhuvanāni lokāḥ 'saṃyanti'; saṃyānti mokṣe pralaye ceti śrutyarthaḥ /




----------

BBsBh_1,1.1.91:
"ajasya nābhāvadhyekamarpitaṃ yasmin viśvāni bhuvanāni tasthuḥ"/
(ṛ.saṃ.10-82-6.)
iti hi viṣṇorliṅgam /


BBsBhDīp_1,1.1.91:
nanvatrāpi yacchabdena viṣṇuriti kutaḥ? viśvakarmeti śrutibalādasya sūktākhyaprakaraṇasya viśvakarmādyanyaparatayā tadgatayacchabdasyāpi tatparatvaucityādityata āha - 'ajasya'; iti / 'hi'; yasmāt iti vākye 'viṣṇoḥ liṅgaṃ'; padmanābhatvākhyamasādhāraṇo dharmaḥ śrutaḥ tasmādyacchabdodito viṣṇurevetyanvayaḥ /

utsargato liṅgāt śruteḥ prābalye 'pi sāvakāśāyā viśvakarmaśruteḥ niravakāśaliṅgena bādhopapatteriti bhāvaḥ / śrutyarthastu - 'ajasya'; ajanyasya puruṣasya 'nābhau ekaṃ'; vastu 'arpitaṃ'; udbhūtam / 'yasmin viśvāni bhuvanāni'; sarve caturdaśalokāḥ 'adhitasthuḥ'; adhiṣṭhitāḥ iti /



----------

BBsBh_1,1.1.92:
na ca prasiddhārthaṃ vinānyortho yujyate /

BBsBhDīp_1,1.1.92:
nābhyarpitaṃ padmādanyatkiṃ na syādityata āha - 'na ca'; iti / caḥ samuccaye / prasiddhaṃ viṣṇunābhisthatvena prasiddhaṃ padmākhyārthaṃ 'vinānyo 'rtho'; na yujyate, prasiddhibādhādityarthaḥ / viśvakarmaśrutivatpadmanābhatvaliṅgamapyanyasya kiṃ na syādityato vādmaha - 'na ca'; iti / padmanābhatvena prasiddhapadārthaṃ bhagavantaṃ vinā 'anyaḥ'; padmanābho na yujyate prasiddhibādhādityarthaḥ /



----------

BBsBh_1,1.1.93:
ajasya nābhāviti yasya nābherabhūt śruteḥ puṣkaraṃ lokasāram /

BBsBhDīp_1,1.1.93:
na kevalaṃ prasiddhibalādevaitacchrutyuktaṃ padmaṃ padmanābhaśca harirityavasīyate, kintu 'ajasya'; iti śrutestadubhayabodhakatvena smṛtyanugṛhītatvāccetyāha - 'ajasya'; iti / iti śruterityanvayaḥ / tathā ca 'ajasya nābhāviti śruteḥ'; sakāśāt 'lokasāraṃ'; lokādhārabhūtaṃ 'puṣkaraṃ'; padmaṃ 'abhūt'; iti jñāyate /



----------

BBsBh_1,1.1.94:
tasmai namo vyastasamastaviśvavibhūtaye viṣṇave lokakartre // iti ca skānde /

BBsBhDīp_1,1.1.94:
'tasmai vyastasamastaviśvavibhūtaye'; viśvasya jagato vibhūtayaḥ sṛṣṭyādyaṣṭakaṃ jīvādau vyastāḥ vistṛtāḥ jaḍādau samastāḥ saṃkṣiptāḥ viśvavibhūtayo yenāsau vyastasamastaviśvavibhūtistasmai 'lokakartre'; lokasvāmine 'viṣṇave namaḥ'; ityarthaḥ / tattvapradīpe tu - samastaviśvavibhūtayo yena vyastā sa vyastasamastaviśvavibhūtiḥ / atha vā vyastāḥ samastā viśvavibhūtayo yeneti dvedhā vyākhyātam / tatra divitīyaṃ ṭīkāyāṃ vivṛtam / pūrvārdhe viṣṇuvācakaśabdābhāvāduttarārdhodāharaṇam / 'iti ca skānde'; iti caśabdo bhinnakrameṇa 'uktaṃ'; ityadhyāhṛtapadena sambadhyate / yata evamataḥ 'ajasya'; ityuktaṃ padmameva, padmanābhaśca harireveti vākyaśeṣaḥ / na kevalaṃ prasiddhibādhāditi cārthaḥ /



----------

BBsBh_1,1.1.95:
"paro divā para enā pṛthivyā"
(ṛ.saṃ. 10-82-5)
iti samākhyāśrutau /


BBsBhDīp_1,1.1.95:
yadā niravakāśaliṅgamātraṃ śrutibādhakaṃ tadā kimu vācyaṃ samākhyāyuktaṃ taditi bhāvenāha - 'para'; iti/ idaṃ cāvartate, 'viṣṇureva'; ityādikamatrāpi sambadhyate / tathā ca yataḥ viśvakarmasūkte "paro divā para enā pṛthivyā paro devebhirasurairyadasti"iti yā ākhyā uktiḥ tasyāḥ samā samānā 'paro divā'; ityevaṃrūpa 'śrutau'; āmbhṛṇīsūkte asti ato 'pi 'viṣṇureva'; viśvakarmasūktodita ityarthaḥ /



----------

BBsBh_1,1.1.96:
"yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām"
(ṛ.saṃ. 10-125-5.) ityuktvā /


BBsBhDīp_1,1.1.96:
nanu samākhyāśrutāvapi viṣṇuḥ kuto vācya ityata āha - 'yaṃ'; iti / itītyanantaraṃ vākyenetyubhayatra śeṣaḥ / 'paro divā'; ityetatsamastamanenāpi yojyam / atra samākhyāśrutāvityekaṃ padam/ tathā ca yasmāt 'paro divā'; iti samākhyāśrutau metyākhyā mākhyā tayā sahitā samākhyā "prakṛtirvāva samāsamā"(mādhyandinaśrutiḥ) iti śrutau samāsamatvokteḥ 'nāmaikadeśe'; iti nyāyena samābhidhāvā, ahamiti prakṛtā lakṣmīḥ "yaṃ"ityādivākyena brahmādīnāṃ svādhīnatvamuktvā "mama yonirapsvantaḥ samudre" iti vākyena "paro divā"ityuktaṃ viṣṇuṃ svakāraṇatvena samudrasthatvena cāha, tasmādviṣṇureva samākhyāśrutipratipādya ityarthaḥ/ uktvetyanena lakṣmīkāraṇaṃ brahmādyanyatamaṃ kiṃ na syāditi śaṅkā vāritā / śrutau 'divā'; ityādi tṛtīyā pañcamyarthe / tathā ca - 'divaḥ'; 'śriyaḥ'; 'paraḥ'; 'enā'; etasyāḥ bhūmyāśca 'paraḥ'; uttamaḥ / 'devebhiḥ'; 'devebhyaḥ'; 'asuraiḥ'; asurebhyaśca 'paraḥ'; uttamaḥ / kiṃ bahunā - 'yadasti'; tasmātsarvasmādapi paraḥ / sa viṣṇuḥ dyāvāpṛthivībhyāṃ paraḥ / ahaṃ tu 'mahinā'; mahimnā 'etāvatī'; parimitā babhūva / ahametāvatī yathoktaprakārā mahimnā nāto 'dhiketi vā śrutyarthaḥ / ahamiti labdhapadena lakṣmīrucyate, etatsūktapravartikāyāḥ āmbhṛṇyāḥ lakṣmīrūpatvāt / tathā ca - ahaṃ 'yaṃ yaṃ'; rudrapadayogyaṃ jīvaṃ 'ugraṃ'; rudraṃ kartuṃ 'kāmaye'; iccheyaṃ 'taṃ taṃ'; ugraṃ kṛṇomi karomi / evaṃ tattatpadayogyaṃ yaṃ yaṃ 'brahmāṇaṃ'; 'ṛṣiṃ'; 'sumedhāṃ'; sumedhasaṃ vā kartuṃ kāmaye taṃ taṃ tathā karomītyarthaḥ / śiṣṭavākyārthaḥ "patyurasāmañjasyāt"(bra.sū. 2-2-37) ityadhikaraṇe vakṣyate /



----------

BBsBh_1,1.1.97:
"mama yonirapsvantaḥ samudre"
(ṛ.saṃ. 10-125-7.) ityāha /


BBsBhDīp_1,1.1.97:
tathāpi mama na svatantryamityaha - 'mama'; iti / 'mama'; 'yoniḥ'; kāraṇaṃ 'samudre apsu'; apām 'antaḥ'; tiṣṭhati / tasyādhikyaṃ kampasvarārthaḥ / patināma na grāhyamiti bhāvena nārāyaṇa ityanuktvā tadarthabodhanāyaivamuktiḥ /



----------

BBsBh_1,1.1.98:
ugro rudraḥ, samudre 'ntarnārāyaṇaḥ /
prasiddhatvāt sūcitatvāccāsyārthasya /


BBsBhDīp_1,1.1.98:
nanvatra samudrastho rudraḥ kiṃ na syāt 'tapyamānāya salile'; iti bhāratokteḥ na ca ramādhīnatoktivirodhaḥ, ugraśabdena kasyacitkrūrasya grahaṇasambhavādityata āha - 'ugra'; iti / bhavedityubhayatra śeṣaḥ / tathā ca atrogra ityukto rudra eva bhavet, tathā samudre 'ntassthito nārāyaṇa eva bhavet, iti pratijñāvākyadvayārthaḥ / tatra hetumāha - 'prasiddhatvāt'; iti / 'asyārthasya'; rudre ugraśabdavācyatvarūpārthasya prasiddhatvāt, "ugraḥ kapardī"ityādikośaprasiddhatvāt, ugraśabdena rudraśabdārthasya krauryasya jñāpitatvāccetyarthaḥ / rudro raudra ugra ityeteṣāmekārthatvāditi bhāvaḥ / evaṃ samudraśāyitvarūpārthasya "mahodadhiśayo 'ntakaḥ"ityādiviṣṇusahasranāmaprasiddhatvāt samudre 'ntaḥsthatvakathanena "āpo nārāḥ"iti smṛtisiddhanāraśabdoditodakāśrayatvarūpanārāyaṇaśabdārthasya 'sūcitatvācca'; ityarthaḥ /



----------

BBsBh_1,1.1.99:
na cāvirodhe prasiddhaḥ parityajate /
uktanyāyena ca śrutaya etameva vadanti /


BBsBhDīp_1,1.1.99:
nanu prasiddhyādisadbhāve 'pi tatparityāgenānyasvīkāre kiṃ bādhakamityata āha - 'na ca'; iti/ arthasyetyetadvipariṇāmenātra sambadhyate / tathā ca co yato 'yamarthaḥ 'prasiddhaḥ'; ato 'avirodhe'; pramāṇavirodhābhāve 'na parityajyate'; na tyajyata ityarthaḥ, prasiddhārthasya virodhaikāpodyatvāt, anyathā prasiddhibādhāditi bhāvaḥ / "ākāśādeva samutpadyante"(chāṃ. u. 1-9-1.) "janitota viṣṇoḥ"(ṛ.saṃ. 9-97-5.) "nakirindratvaduttaraḥ"(ṛ. 4-30-1.) ityādau vyabhicāravāraṇāyāvirodha iti / nanu virodhābhāvo 'siddhaḥ, yato 'tra yadi rudro lakṣmyadhīnatayograpadenocyate tarhi "viśvādhiko rudraḥ"ityādiśrutivirodhaḥ syāt ato 'tra tatparityāgo yukta ityata āha - 'ukta'; iti / karaṇavyutpattyā nyāyaḥ pramāṇam / tathā ca - yato "nāmāni viśvā"(bhāllaveyaśrutiḥ) ityādyuktāgamena, taduktotpattimatpravṛttinimittavattvādyanumānena, caśabdasamuccitaiḥ "vede rāmāyaṇe caiva"iti vakṣyamāṇapramāṇaiśca sādhakaiḥ 'śrutayo'; "viśvādhiko rudraḥ"(mahānā. 10-3.) ityādyāgamāḥ radrādipadānāṃ viṣṇuvācitvamāśritya vā, viśvo vāyuḥ adhiko yasmādviśvādhika ityarthāśrayaṇena vā 'etameva'; viṣṇumeva 'vadanti'; tātparyataḥ prādhānyena bodhayanti ityavagamyate / ato na "viśvādhikaḥ"ityādiśrutivirodha iti yojanā /



----------

BBsBh_1,1.1.100:
vede rāmāyaṇe caiva purāṇe bhārate tathā /

BBsBhDīp_1,1.1.100:
śrutīnāṃ viṣṇvekavācitve smṛtiṃ cāha - 'vede'; iti / viṣṇureva 'vede rāmāyaṇe ca purāṇe tathā bhārate'; /



----------

BBsBh_1,1.1.101:
ādāvante ca madhye ca viṣṇussarvatra gīyate /

BBsBhDīp_1,1.1.101:
kiṃ bahunā 'sarvatra'; sarvagrantheṣu 'gīyate'; pratipādyate / teṣvapi na bhāge, kintvādau madhye ante ca, karmādikāṇḍatraye 'pi, upakramopasaṃhārayoravāntaraprakaraṇeṣu ca, sarvatra prativākyaṃ pratipadaṃ pratyakṣaraṃ ca mukhyataḥ pratipādyata ityarthaḥ /



----------

BBsBh_1,1.1.102:
iti harivaṃśeṣu / na cetaragranthavirodhaḥ,

BBsBhDīp_1,1.1.102:
'veda'; iti vacanasya khilākhilapārijātākhyaharivaṃśabhāgatrayagatatvasūcanāya 'harivaṃśeṣu'; iti bahuvacanam / harivaṃśeṣvityanantaraṃ 'yaduktaṃ'; iti śeṣaḥ, tasyāto na virodha iti, harivaṃśeṣūktanyāyena uktarītyā iti vānvayaḥ / nanu pramāṇavirodhābhāvo 'siddhaḥ, yataḥ śrutivirodhābhāve 'pyasti pāśupatādiśāstravirodhaḥ, tatra rudrādīnāṃ sarvottamatvasya sarvakāraṇatvasya cokteḥ ityata āha - 'na ca'; iti/ co 'pyarthaḥ na kevalaṃ śrutivirodhābhāvaḥ, apitarhītaravirodho 'pi neti / 'asyārthasya'; iti vartate /



----------

BBsBh_1,1.1.103:
eṣa mohaṃ sṛjāmyāśu yo janānmohayiṣyati /

BBsBhDīp_1,1.1.103:
kuta ityata teṣāṃ mohārthaṃ kṛtatvāditi hetvadhyāhāramabhipretya tasyāsiddhiṃ pramāṇodāharaṇena nirāha - 'eṣa'; iti / rudraṃ prati viṣṇuvākyametat / muhyate 'nena jana iti 'moho'; naṭanaṃ vañcanaṃ vā / 'moho'; mohakāraṇamanādikarmavāsanārupamiti tattvapradīptokterapyayamevārthaḥ, mohakaśāstramiti vyāsatīrthīyokteḥ / na ca asya 'na mohaśāstrasya vaktā viṣṇurāśaṅkyaḥ, "ajasyāvakracetasaḥ"(ka.u. 5-1.) iti hi śrutiḥ'; iti tattvapradīpavirodhaḥ śaṅkyaḥ asatāmityabhiprāyāt /
vidyamānākārācchādanenāvidyamānākārapradarśanaṃ naṭanam / avidyamānakathanaṃ vañcanam / sṛjāmītyuttamapuruṣaprayogādahamiti kartā labhyate / caśabdaḥ kriyākartṛsamuccaye / 'pūrvaśrutasyaitacchabdasya paścāt śruto yacchabdo viśeṣaṇam'; iti nyāyadīpokteḥ ya eṣa iti yojanā / tathā ca ahaṃ 'mohaṃ sṛjāmi'; karomi / 'ya eṣa'; mohaḥ 'janān mohayiṣyati'; ajñānamithyājñānādikaṃ prāpayiṣyati /



----------

BBsBh_1,1.1.104:
tvaṃ ca rudra mahābāho mohaśāstrāṇi kāraya /

BBsBhDīp_1,1.1.104:
parabādhakatvāt bāhuḥ prāṇyaṅgaṃ, mahān bāhuryasya saḥ, tasya sambuddhiḥ he 'mahābāho'; śatrubādhakāṅgayukta 'rudra'; 'tvaṃ ca'; mohaṃ sṛja 'mohaśāstrāṇi'; ca 'kāraya'; kuru, dadhīcyādibhiśca kāraya/ he 'mahābhuja'; mahābhakṣaka mahākuṭileti vā he rudra /



----------

BBsBh_1,1.1.105:
atathyāni vitathyāni darśayasva mahābhuja /

BBsBhDīp_1,1.1.105:
teṣviti śeṣaḥ tathā ca - 'teṣu'; mohaśāstreṣu 'atathyāni'; kvāpyavidyamānāni liṅgamūlānveṣaṇādīni 'vitathyāni'; vyadhikaraṇatvena vidyamānāni viṣṇuniṣṭhāni vāyuniṣṭhāni vā rudrādiniṣṭhatayocyamānāni sarvottamatvasarvasvātantryaviṣabhakṣaṇādīni 'darśayasva'; pratipādayeti yāvat /



----------

BBsBh_1,1.1.106:
prakāśaṃ kuru cātmānamaprakāśaṃ ca māṃ kuru /

BBsBhDīp_1,1.1.106:
'mām ātmānam'; ityuddeśyadvitīyāntam / parasparasamuccaye caśabdau / tathā ca lokeṣu 'ātmānaṃ'; svātmānamuddiśya 'prakāśaṃ'; prasiddhiṃ 'kuru'; / na kevalametāvat, kintu 'mām'; uddiśya 'aprakāśam'; aprasiddhiṃ ca kurvītyarthaḥ / kecittu - prakāśo 'syāstīti prakāśamiti arśaādyajantatvamāśritya uddeśyadvitīyānāśrayaṇena prakāśaṃ prasiddhamiti vyācakṣate /



----------

BBsBh_1,1.1.107:
iti vārāhavacanāt / śaive ca skānde -

BBsBhDīp_1,1.1.107:
'vārāhavacanāt'; ityasyetareṣāṃ mohārthaṃ kṛtatvāvagamāditi hetumukhena 'na cetara'; iti pratijñāvākyenānvayaḥ / liṅgamūlānveṣaṇakathā tu - pūrvaṃ jagatkartṛtvaviṣaye viṣṇuviriñcayorvivādo 'bhūt ahameva jagataḥ kartā na matto 'nyaḥ iti / etasminnantare tayorgarvavināśāya tanmadhye kiñcana liṅgamudabhūt / tau tat dṛṣṭvā sarvadevasannidhau parasparaṃ samayaṃ cakratuḥ / tatra brahmā viṣṇumāha - avayormadhye 'sya liṅgasya yo 'ntamādiṃ ca gacchati sa bhavedadhiko loke, lokakartā ca sa prabhuḥ / tasmāddhe viṣṇo tvaṃ liṅgasya mūlagaveṣaṇāyādhastādvraja, ahamantagaveṣaṇāya ūrdhvaṃ gamiṣyāmi iti / evaṃ tau samayaṃ kṛtvā mārgamāṇau nirgatau / tatra viṣṇurvarāharūpeṇādhastādgaveṣituṃ yayau / vāṇījānistu haṃsarūpeṇordhvaṃ yayo / atha punarviṣṇuḥ svasthānaṃ samāgatya sarvadevasannidhau ahaṃ liṅgasyādimadrākṣamiti satyam āha / brahmāpi samāgatya ahamantamadrākṣamiti chadmanā mṛṣā āha / atha liṅgarūpī maheśvaraḥ tayorvacaḥ śrutvā he viṣṇo yatastvaṃ satyamevāvocaḥ ataḥ tava loke matsamā pūjā bhaviṣyati / brahmaṇastu netyuvāca / tato brahmā he rudra mamānṛtoktikṛtāparādhastvayā kṣantavya ityāha / tato rudro na mama vaco mithyā bhaviṣyati / tathāpi tvaṃ mithyoktikṛtadoṣaparihārārthaṃ gandhamādanagiriṃ vraja / tatra kratūn kuruṣva/ tatastava śrautasmārtakarmasveva pūjā bhaviṣyati / na tu devālayādiṣvityuktvāntaradhīyatetyādirūpā skāndapurāṇasthā/ nanu tathāpyasyārthasya skāndabrahmavaivartādipurāṇavirodhassyāt, teṣāṃ śivabrahmādipāramyaviṣayatvādityata āha - 'śaive ca'; iti / caśabdo 'pyarthassamuccaye, yadyapītyādyarthe ca - 'śaive'; śivotkarṣapare 'pīti 'skānde'; vacanādityanuṣaṅgadyotakaśca / evamuttaratrāpi /



----------

BBsBh_1,1.1.108:
śvapacādapi kaṣṭatvaṃ brahmeśānādayassurāḥ /

BBsBh_1,1.1.109:
tadaivācyuta yāntyeva yadaiva tvaṃ parāṅmukhaḥ // iti //

BBsBhDīp_1,1.1.108-109:
he 'acyuta'; 'yadaiva'; yadi ca tvameva sarvathā 'parāṅmukho'; bhavasi anugrahaṃ ca karoṣi 'tadā'; tarhi 'brahmeśānādayaḥ surāḥ'; śvapacādapi śvānaṃ pacatīti śvapaco nīcaḥ tasmādapi 'kaṣṭatvaṃ'; kleśayuktatvaṃ kaṣṭaṃ vā 'yāntyeva'; ityarthaḥ / asya tarkatvāttasya viparyayaparyavasāne brahmādīnāṃ viṣṇvadhīnatvam atyantatadanugrahapātratvaṃ ca siddhyatīti na pramāṇavirodhaḥ / itiśabdasya 'iti skānde'; ityanvayaḥ /



----------

BBsBh_1,1.1.110:
brāhme ca brahmavaivarte -

BBsBh_1,1.1.111:
nāhaṃ na ca śivo 'nye ca tacchaktyekāṃśabhāginaḥ /

BBsBh_1,1.1.112:
bālaḥ krīḍanakairyadvat krīḍate 'smābhiracyutaḥ // iti /

BBsBhDīp_1,1.1.110-112:
'brāhme'; brahmaviṣaye / atra 'aham'; iti caturmukha ucyate / 'yadvat'; iti śravaṇāt 'tadvat'; iti labhyate / caśabdau samuccayārthau / 'asmābhiḥ'; ityatra śivaścānye ca ahaṃ ca vayaṃ tairityekaśeṣaḥ / tathā ca yadyapi vayaṃ 'tacchaktyekāṃśabhāginaḥ'; tasyācyutasya yā śaktiḥ sāmarthyaṃ tasyaikāṃśabhāgino na bhavāmaḥ tathāpi 'yadvat'; yathā 'bālaḥ krīḍanakaiḥ'; krīḍāsādhanapadārthaiḥ 'krīḍate'; 'tadvat'; tathā 'acyuto'; harirapi 'asmābhiḥ'; karaṇaiḥ 'krīḍate'; sṛṣṭyādikrīḍāṃ karotītyarthaḥ / punarna cetyuktiḥ tātparyārthā, 'nā'; puruṣa iti vā / itiśabdasya iti brahmavaivarte ityanvayaḥ / 'skānde'; 'brahmavaivarte'; ityanayoḥ 'vacanāt'; itipadadvārā 'na cetaragranthavirodhaḥ'; ityanenānvayaḥ / tathā ca teṣāṃ śaivāditve 'pi na virodhitvam, tatrāpi viṣṇūttamatvāderapyuktyā svavirodhena śivādyutkarṣe 'prāmāṇyāt / na ca viparītaṃ kiṃ na syāditi vācyam, śivādyutkarṣādeḥ śaivādipurāṇeṣvevāsādhāraṇyena prāptatvāt, tatraiva viṣṇūtkarṣoktau tatra prāmāṇyasya śivādyutkarṣādāvaprāmāṇyasya ca niścayena vaiparītyāyogāt / tasmātpāśupatādiparikalpitaśivādyuttamatvaparipāṭī darśanabhāṣayā teṣūpanyasyata iti na tadvirodha iti bhāvaḥ /


----------

BBsBh_1,1.1.113:
na ca vaiṣṇaveṣu tathā / tacca "eṣa"mohaṃ ityuktam //

// iti jijñāsādhikaraṇam //


BBsBhDīp_1,1.1.113:
tathāpi viṣṇūttamatvarūdrādhamatvayorvaiṣṇavagranthavirodho 'stītyata āha - 'na ca'; iti / samuccaye caśabdaḥ / tathā ca - 'vaiṣṇaveṣu'; viṣṇuviṣayapurāṇādiṣvapi 'tathā'; viṣṇoranyasyottamatvamuktaṃ na, ata eva 'tathā'; śaivavat sarvottamatvādhamatvaviṣaye virodho netyarthaḥ, yena svavirodhena svaviṣaye 'prāmāṇyaṃ syāditi bhāvaḥ / tarhi vaiṣṇaveṣu rāmakṛṣṇādiviṣṇukartṛkaśivastutyādi kathamucyata ityata āha - 'tacca'; iti / castavarthaḥ / vacanādityanuvtate / tadityasyāvṛttiḥ / tathā ca - co yato vaiṣṇaveṣu yacchivastutyādyucyate tattu 'eṣa moham'; iti vacanājjñātena tena mohārthatvena 'uktaṃ'; pratyuktaṃ samāhitaṃ

ityuktamityarthaḥ / asya 'ato na tadvirodhaḥ'; ityadhyāhṛtenānvayaḥ /

// iti jijñāsādhikaraṇam //


_________________________________________________________________________________


// 2. janmādhikaraṇam //


BBsBh_1,1.2.1:
brahmaṇo lakṣaṇamāha -
janmādyasya yataḥ | BBs_1,1.2 |
sṛṣṭisthitisaṃhāraniyamanajñānājñānabandhamokṣā yataḥ /

BBsBhDīp_1,1.2.1:
etadadhikaraṇapratipādyaṃ darśayati - 'brahmaṇaḥ'; iti / nirbādharūḍhibalāt jīva evedaṃ brahma, tasya cāsandhigdhatvānna jijñāsyatvamiti prāptetannirākartuṃ brahmaśabdena jīvagrahaṇe bādhakarūpaṃ śrutyuktaṃ jijñāsyabrahmaṇo lakṣaṇamāha sūtrakāra ityarthaḥ / "śrutyuktaṃ lakṣaṇamāha"iti ṭīkayā "sā viṣṇorbrahmatvavidhātrī taittirīyaśrutiryāni tasya lakṣaṇānyāha tānyanena sūtreṇa bhagavānāha"iti tattvapradīpokteḥ tacchabdādhyāhāreṇa bhāṣyārtha uktaḥ / ata eva lakṣaṇamiti samudāyaikavacanamiti jñātavyam/ anena pūrvatra vivakṣitabrahmajijñāsākṣepeṇeha pūrvapakṣotthānāt pūrvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / brahmaviṣayatvācchāstrasaṅgatiḥ siddhaiva / yadyapi 'brahmaśabdaśca viṣṇāveva'; ityanena brahmaśabdo viṣṇāveva mukhya ityuktam / tathāpi bhāṣyakārairuktatve 'pi sūtrakṛtānuktatvāt brahma kiṃ jīva uta viṣṇuriti bhavatyeva sandehaḥ / sūtraṃ paṭhati - 'janma'; iti / yata ityuktestadbrahmeti prakṛtaṃ bhavatīti śeṣaḥ/ yadvā - "janmādyasya yata iti sūtre śrutamiti vākyaśeṣaḥ"/ iti sudhokteḥ śrutamiti vākyaśeṣaḥ / janma ādiryasya sṛṣṭyādisamudāyasya tajjanmādīti tadguṇasaṃvijñānabahuvrīhiḥ, tasya samāsārthaikadeśasya janmano guṇatvena viśeṣaṇatvena saṃvijñānāt / tathā ca - 'asya'; pramitasya jagato 'janmādi yato'; bhavati śrutamiti vā tadbrahmeti sūtrārtha ityabhipretya asya jagato janma ādipadokte sthitisaṃhṛtī yatastadbrahmetyādyanyathāpratītivāraṇāya sūtraṃ yathāvadvyācaṣṭe - 'sṛṣṭi'; iti / atra prayojakavyāpāravācisṛṣṭisaṃhāraniyamanaśabdairlakṣaṇayā prapañcaniṣṭhajanmanāśaniyamyatvarūpaprayojyavyāpārāḥ pratipādyante / lakṣaṇāprayojanaṃ brahmaṇa upādānatvābhāvapradarśanamiti candrikoktiḥ / sṛṣṭyādīnāmaṣṭānāṃ ca pratyekaṃ lakṣaṇatvaṃ, na tu samuditaveṣeṇa, ativyāptyādyabhāvāt / etacca lakṣaṇamanantaguṇapūrṇatvasyāpyupalakṣakam / ekenopalakṣaṇasambhave 'pi mumukṣujñeyatvātsārthakamaṣṭānāṃ vacanam / yathoktaṃ śrīmanmahābhāratatātparyanirṇaye -
sṛṣṭirakṣāhṛtijñānaniyatyajñānabandhanān /
mokṣaṃ ca viṣṇutaścaiva jñātvā muktirna cānyathā //

iti / yata ityanantaraṃ 'śrutāḥ'; 'bhavanti'; iti vā śeṣaḥ / asya tadbrahmetyupaskṛtenānvayaḥ //




----------

BBsBh_1,1.2.2:
utpattisthitisaṃhārā niyatirjñānamāvṛtiḥ /
bandhamokṣau ca puruṣādyasmātsa harirekarāṭ //
iti skānde //


BBsBhDīp_1,1.2.2:
nanu jagajjanmādikartṛtvaṃ yadi viṣṇvekaniṣṭhaṃ bhavettadā brahmaśabdena jīvagrahaṇe bādhakarūpaṃ syāt; tasya viṣṇvekaniṣṭhatvameva kuto jñāyata ityata āha - 'utpatti'; iti / asya jagato 'yasmāt'; puruṣāt 'utpattisthitisaṃhārāḥ'; bhavanti 'niyatiḥ'; niyamanam 'āvṛtiḥ jñānaṃ'; ca yasmādbhavati 'bandhamokṣau ca'; yasmādbhavataḥ 'saḥ ekarāṭ'; svatantro 'hariḥ'; eva ityarthaḥ / viriñcādiṣu ativyāptiparihārārtham 'ekarāṭ'; iti/ 'iti skānde'; ityanantaraṃ 'vacanāt sṛṣṭyādikartā harireva'; iti vākyaśeṣaḥ /





----------

BBsBh_1,1.2.3:
"yato vā imāni bhūtāni jāyante / yena jātāni jīvanti /
yatprayantyabhisaṃviśanti / tadvijijñāsasva tadbrahmeti"//
(tai.u. 3-1.)


BBsBhDīp_1,1.2.3:
jijñāsyaṃ brahma viṣṇureva bhavet janmādikartṛtvāt ityanumāne hetvasiddhiṃ jijñāsyabrahmalakṣaṇasya tatrānupalambhakṛtāsambhavaṃ vā nirākartuṃ jagatkāraṇatvalakṣaṇaṃ jijñāsye brahmaṇi "tadvijijñāsasva"ityataḥ pūrvavākye kathitamityāha - 'yataḥ'; iti / vaiśabdaḥ prasiddhau / bhūtaśabdaḥ "astitvādbhūtanāmabhyaḥ sarvajīvebhya eva yat"iti gītātātparyanirṇayavacanājjīvavācī tadupalakṣitasarvajagatparaḥ / tathā ca - 'imāni bhūtāni yato jāyante yena jātāni'; utpannāni 'jīvanti'; prāṇaṃ dadhati 'yat'; ca pralaye 'prayanti'; praviśanti yacca 'abhi'; svecchayā samyak 'viśanti'; muktau 'tat'; tadeva 'brahma'; nānyat / mukhyataḥ tajjñānāya vedārthabhūtaṃ 'tadvijijñāsasva'; tadviṣayakavicāraṃ kurvityarthaḥ / itiśabdaḥ śrutistha eva / tasya 'iti varuṇo bhṛgumuvāca'; iti kriyāpadenānvayaḥ /



----------

BBsBh_1,1.2.4:
ya u tridhātu pṛthivīmuta dyāṃ eko dādhāra bhuvanāni viśvā //
(ṛ.saṃ. 1-154-4.)
caturbhissākaṃ navatiṃ ca nāmabhiḥ cakraṃ na vṛttaṃ vyatīṃravīvipat //
(ṛ.saṃ. 1-155-6.)


BBsBhDīp_1,1.2.4:
lakṣaṇasyātivyāptiśaṅkāṃ uktānumānasya vyabhicāraśaṅkāṃ vā parihartuṃ spaṣṭārthatvātprathamaṃ smṛtimupanyasya idānīṃ sṛṣṭyādikartṛtvaṃ pratyekamapi viṣṇvekaniṣṭhaṃ kimu sarvamiti bhāvena sthitikartṛtvasya viṣṇvekaniṣṭhatve śrutimāha - 'yaḥ'; iti / uśabda evārthaḥ, tridhātvityekaṃ padaṃ, utaśabdassamuccaye / tathā ca - 'yo'; viṣṇuḥ 'ekaḥ'; eva 'tridhātu'; prakṛtipuruṣakāladhārakaḥ 'pṛthivīṃ'; bhūmiṃ 'dyāṃ'; śriyaṃ ca 'viśvā'; viśvāni sarvāṇi ca 'bhuvanāni'; 'dādhāra'; dadhāretyarthaḥ / niyamanasyāpi viṣṇvekakartṛtve śrutimāha - 'caturbhiḥ'; iti / sa iti śeṣaḥ, naśabda ivārthaḥ, caśabdo mātrārthaḥ / tathā ca - sa bṛhaccharīro mūlarūpī viṣṇuḥ 'nāmabhiśca'; nāmamātraiḥ svarūpabhedaśūnyaiḥ 'caturbhiḥ'; vāsudevasaṅkarṣaṇapradyumnāniruddhaiḥ 'sākaṃ navatiṃ'; navatisaṅkhyākān 'vyatīn'; - deveṣu yaugiko 'yaṃ śabdaḥ - viśeṣeṇādhikān devān kimutānyān 'vṛttaṃ cakraṃ na'; vartulaṃ rathāṅgamiva yugapat 'avīvipat', viparivartana iti dhātuḥ, paryavartayadityarthaḥ / aṣṭau vasavaḥ ekādaśa rudrāḥ viṣṇuvyatiriktaikādaśādityāḥ hiraṇyagarbheṇa saha daśa prajeśvarāḥ pradhānena pañcāśanmaruta iti navatiḥ / tattvapradīpe tu - prathamaṃ ṭīkoktārthamabhidhāya -

ādityā vasavo rudrā marutaścāśvināvapi /
bṛhaspatiśac kāmaśca manurdakṣo vināyakaḥ /
bhṛguścaivāniruddhaśca dharmo nirṛtireva ca /
kuberasahitā devāḥ navatissamprakīrtitāḥ /
ananto garuḍo vāyuḥ catvāro brahmaṇā saha //

iti pramāṇānusāreṇa prakārāntareṇa caturuttaranavatiruktā / tatraiva nāmavadbhiḥ kīrtimadbhiriti ca vyākhyātam /



----------

BBsBh_1,1.2.5:
paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti /
na te viṣṇo jāyamāno na jāto devamahimnaḥ paramantamāpa //
(ṛ.saṃ.8-99-1.)


BBsBhDīp_1,1.2.5:
eteṣāṃ lakṣaṇānāmativyāptiṃ viṣṇvekaniṣṭhatvoktyā smṛtyā cārthāt parihṛtāmapi sākṣādanyatra lakṣaṇābhāvaṃ pratipādayantyā śrutyā nirāha - 'paraḥ'; iti / viṣṇāvityākṛṣyate / tattvodyotaṭīkoktarītyā muktā amuktāśceti śeṣaḥ / ata eva ṭīkāyāṃ ka ityuktam / tathā ca - 'tanvā'; svamūrtyaiva na tu kīrtimātreṇa 'vṛdhāna'; aparicchinna he viṣṇo tvaṃ yato 'mātrayā'; miteḥ 'paraḥ'; vilakṣaṇo 'si aparimito 'sīti yāvat / ata evaṃbhūtasya 'te mahitvaṃ'; jagatsṛṣṭyādirūpaṃ mahimānam 'anu'; api ke 'pi muktā amuktāśca 'nāśnuvanti'; na prāpnuvantītyarthaḥ / yadvā - 'nāśnuvanti'; nānubhavantītyarthaḥ / nāśnuvantīti vartamānaniṣedhāt syāduttaratretyata āha - 'na'; iti / prāpnotīti śeṣaḥ / tathā ca - he 'viṣṇo'; 'devamahimnaḥ'; ramādimahimnaḥ 'param antaṃ'; sīmānaṃ mahimatāratamyaparāvadhibhūtaṃ 'te mahitvaṃ'; mahimānaṃ 'jāyamāno'; na prāpnoti, jāto 'nāpa'; ityarthaḥ / upalakṣaṇaṃ caitat janiṣyamāṇo na prāpsyatītyapi draṣṭavyam / ata eva tattvapradīpe - "paro mātrayā tanvā vṛdhāna / na te mahitvamanvaśnuvanti / ubhe te vidma rajasī pṛthivyā viṣṇo devatvaṃ paramasya vitse / na te viṣṇo jāyamāno na jāto devamahimnaḥ paramantamāpa / udastabhnā nākamṛṣvaṃ bṛhantaṃ dādhartha prācīṃ kakubhaṃ pṛthivyāḥ"iti ṛgdvayamevameva vyākhyātam / tathā hi - mātrāyāḥ paraḥ parimāṇātītaḥ tanvā vṛdhānaḥ tanvā vardhamānaḥ dehena pūrṇaḥ - itthaṃ bhāve tṛtīyā -

deharūpeṇa pūrṇa ityarthaḥ / yataścidānandādyātmako viṣṇorabhinnaśca dehaḥ / te mahitvaṃ mahimānaṃ nānubhavanti na prāpnuvanti ca / te tvadīyāyāḥ pṛthivyāḥ prakṛteḥ rajasī rajoguṇakārye ubhe puṇyapāpe vayaṃ vidmaḥ / prakṛteḥ rajasā hi puṇyapāpe sṛjyate / paramasya te mahimānaṃ tvameva vitse / tvameva mahimnaḥ mahimasamudāyasyāntaṃ brahmaṇaḥ śriyo vā mahimānamatiśayito hi viṣṇumahimā anyamahimnāṃ param antaṃ te mahimānaṃ na kañcidāpa / yatrākaṃ nāsti tannākam / ṛṣvaṃ prakāśarūpam / bṛhantaṃ pūrṇaṃ lokam udastabhnāḥ udastabhnaḥ uccairastambhayaḥ / pṛthivyāḥ prathivyātmakasya brahmāṇḍasya prācīṃ kakubhaṃ diśaṃ indrasthāpanena dādhartha dhṛtavānasi / sarvadhāraṇopalakṣaṇametaditi /



----------

BBsBh_1,1.2.6:
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhavanāni viśvā //
(ṛ.saṃ. 10-82-3.) ityādi ca // 2//


BBsBhDīp_1,1.2.6:
jagatkāraṇatvaṃ ca brahmaṇo na vikāritvena, kintu pitṛvannimittattvenaiveti śrutyā darśayati, -
'yaḥ'; iti / 'yaḥ'; eka eva 'naḥ'; asmadādisarveṣāṃ 'janitā'; janayitaiva 'pitā'; na dattaputrapitṛvat pālakapitṛmātram / yadvā - "sa eva pitṛsaṃsthastupātṛtvātpitṛnāmakaḥ"ityaitareyabhāṣyadiśā "pitā pātā"iti tattvapradīpokteḥ 'janitā'; janakaḥ 'pitā'; pātā cetyarthaḥ / 'yo vidhātā'; viśeṣeṇa dhārakaḥ poṣakaḥ, "muktānāṃ poṣaṇaṃ ca jñānamokṣadānena"iti tattvapradīpokteḥ / "vidhātā kartā"iti prameyadīpoktiḥ / tasyā dhāraṇapoṣaṇayoriti bhāvaḥ / yo 'viśvā'; viśvāni sarvāṇi bhuvanāni tadgata 'dhāmāni'; gṛhāṇi jīvādisvarūpāṇi ca 'veda'; jānātītyarthaḥ / 'ityādi'; iti vākyam 'uktārthe pramāṇam'; iti śeṣaḥ / ādiśabdena etajjātīyakaśrutyantaraṃ "dyāvābhūmī janayan"iti ca gṛhyate // 2 //

// iti janmādhikaraṇam //

_________________________________________________________________________________

// 3. śāstrayonitvādhikaraṇam //



BBsBh_1,1.3.1:
anumānato 'nye na kalpanīyāḥ /
śāstrayonitvāt | BBs_1,1.3 |

BBsBhDīp_1,1.3.1:
atrādhikaraṇe pūrvoktajagajjanmādikāraṇatvarūpabrahmalakṣaṇasya rudrādiṣvativyāptiparihārāya jagatkāraṇe pramāṇamucyate / siddhāntapratijñāmupaskṛtya darśayati - 'anumānataḥ'; iti / kāraṇatveneti śeṣaḥ/ tathā ca - śivo jagajjanmādikartā sarvajñatvāt vyatirekeṇa yajñadattavat ityādyanumānāt viṣṇoḥ 'anye'; rudrādayo 'pi jagatkāraṇatvena 'na kalpanīyāḥ'; na śaṅkyā ityarthaḥ/ kuta ityatastatra hetvākāṅkṣāyāṃ sūtramupanyasyati - 'śāstrayonitvāt'; iti/ jagatkāraṇasyeti śeṣaḥ / "tannirdhāritayuktirvā"ityanuvyākhyāpade "tannirdhāritetyataḥ paraṃ vyāptiśabdo 'dhyāhāryaḥ"iti sudhokteryathā tatra madhye 'dhyāhāraḥ, yathā vā "sarvendriyavivarjitatvādyartha uktaḥ"iti gītābhāṣyaprameyadīpe ādītyataḥ paraṃ śabdaśabdo 'dhyāhārya ityuktestatra yathā madhye 'dhyāhāraḥ, yathā vā "puruṣādvadhavikārasamūhatenakṛteṣu"iti mahābhāṣyavākye samāsamadhye teneti padādhyāhāraḥ, tathātrāpi śāstraśabdātparamekaśabdo 'dhyāhāryaḥ yoniśabdātprāk jñaptiśabdaśca / tathā ca ṛgādirūpaṃ śāstraṃ ca tadekamasahāyaṃ ca jñaptiyonirjñaptikāraṇaṃ yasya vastunaḥ tattathoktaṃ tasya bhāvastattvaṃ tasmāditisūtrārthaḥ / anena na jagatkāraṇamānumānikaṃ tasya śāstraikasamadhigamyatvāt dharmādivat ityanumānamuktaṃ bhavati / na ca dṛṣṭānte sādhyavaikalyam / na hi dharmādiniścayo 'numānena bhavati / tathā ca - anumānādanyeṣāṃ jagatkāraṇatāsādhanamayuktamiti na teṣu lakṣaṇasyātivyāptiriti bhāvaḥ /



----------

BBsBh_1,1.3.2:
"nāvedavinmanute taṃ bṛhantam / sarvānubhumātmana sāmparāye"(tai. brā. 3-12-9)
"aupaniṣadaḥ puruṣaḥ"( ) ityādiśrutibhyaśca /


BBsBhDīp_1,1.3.2:
kāraṇasya śāstraikavedyatvaṃ kuta ityata āha - 'na'; iti / taittirīyavākyamidam / atra hrasvokārapāṭhaḥ/ 'aupaniṣadaḥ'; iti śrutyantaram / atrāṅaḥ praśleṣaḥ kāryaḥ / ādiśabdena "sarve vedā yatpadaṃ"(kaṭha. u. 2-15) "vedāhyevainaṃ"(bhāllaveyaṃ) "taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi"(bṛ. u. 5-9-26) iti vākyaṃ ca gṛhyate / 'taṃ'; pūrvaprakṛtaṃ 'bṛhantaṃ'; pūrṇaṃ 'sarvānubhuṃ'; sarvamanubhavatīti sarvānubhūḥ taṃ sarvajñam / yadvā - sarvamanubhāvayatīti sarvānubhustaṃ ātmānaṃ sarvajagatkartāraṃ sarvasvāminaṃ vā / 'sāmparāye'; samyakparasyāyaḥ prāptiḥ samparāyaḥ sa eva sāmparāyaḥ, tādarthye saptamī, tathā ca mokṣāya 'avedavit'; - viṣṇutattvanirṇayaṭīkoktarītyā atra vedaśabdena sadāgamā gṛhyante / tathā ca sadāgamatadarthājñānī vedaviruddhajñānī vā 'na manute'; na jānāti, vedādanyat jagatkartāraṃ na pramāpayatīti yāvat / kintu vedavideva jānāti veda eva pramāpayatīti prathamaśrutyarthaḥ / puruṣo jagatkartā ā aupaniṣadaḥ upaniṣadekasamadhigamya ityanyaśrutyarthaḥ / gamyatvaṃ grāhyatvaṃ taddhitārthaḥ / ādiśabdopāttaśrutyapekṣayā 'śrutibhyaśca'; iti bahuvacanam/ caśabdo 'dhyāhṛtasādhyasamuccaye, svoktisamuccaye vā / asya śāstrayonitvādityanenānvayaḥ / kāraṇasyeti śeṣaḥ / tathā caivamādiśrutibhyaḥ kāraṇasya śāstraikayonitvāvagamāt nāsiddhiriti bhāvaḥ / nañdvayāṅghaṭitaśrutyudāharaṇena sūtra ekaśabdo 'dhyāhārya iti sūcitam /



----------

BBsBh_1,1.3.3:
na cānumānasya niyataprāmāṇyam /
śrutisāhāyyarahitamanumānaṃ na kutracit /
niścayātsādhayedarthaṃ pramāṇāntarameva ca //


BBsBhDīp_1,1.3.3:
aupaniṣadasyāpi kāraṇasyānumānena siddhiḥ kiṃ na syādityata āha - 'na ca'; iti / co 'vadhāraṇe / tathā ca - 'anumānasya'; anumānamātrasya 'prāmāṇyam'; atīndriyārthapramāpakatvaṃ netyarthaḥ / tathā ca - na tenānyasya jagatkartṛtāsādhanaṃ yuktamiti bhāvaḥ / nanu kathametat 'sarvadharmopapatteśca'; (sū. 2-1-38) ityadhikaraṇe svātantryādihetunā viṣṇoḥ pūrṇatvādisiddhyaṅgīkārādityata uktam - 'niyata'; iti / idaṃ ca svātantryārthakaṃ pramāṇarūpaprakṛtyarthaviśeṣaṇam / anumānasyeti hetugarbham / tathā ca - anumānatvādeva na tasya svātantryeṇādṛṣṭārthaniścāyakatvaṃ, pratipakṣādisambhavāt, kintvasvātantryeṇa / svātantryaṃ ca sahāyarāhityam / tacca na svātantryādihetāvasti śrutisāhāyyarahitatvena svatantratvānna pramāṇatvamiti bhāvaḥ / kuto nānumānasya niyataprāmāṇyamityata āha - 'śruti'; iti / smṛterapyupalakṣakametat / atra sahāyaśabdo mūlavācī / tasmātsvārthe ṣyañ / śrutiśca tatsāhāyyaṃ ceti karmadhārayaḥ, tatastena rahitamiti tatpuruṣaḥ / śrutyanugrāhyatvarahitamiti yāvat / caḥ samuccaye / evaśabdo bhinnakramaḥ / tathā ca - 'kutracit'; asmādādyadṛṣṭe śraute 'rthe 'śrutisāhāyyarahitamanumānam'; īśvaro na svatantraḥ cetanatvādityādi liṅgam, tathā yajñahiṃsādharmatvānumānaṃ ca tathā 'pramāṇāntaram'; anumānādanyat rāmakṛṣmādidoṣagrāhi mānuṣatvagrāhi ca pratyakṣaṃ 'niścayāt'; sphuṭamatīndriyārthaṃ 'na sādhayet'; iti yojanā / yadvā - arthaṃ niścayānna sādhayenna sādhayedevetyarthaḥ / uktaṃ hi gītābhāṣye - "sa niścayena yoktavyaḥ yoktavya eva bubhūṣuṇetyarthaḥ"iti uktaṃ hi prameyadīpikāyām "ayogavyavacchede niścayaśabdaḥ"iti /



----------

BBsBh_1,1.3.4:
śrutismṛtisahāyaṃ yat pramāṇāntaramuttamam /
pramāṇapadavīṃ gacchennātra kāryā vicāraṇā /


BBsBhDīp_1,1.3.4:
tarhi kīdṛśasya pratyakṣāderadṛṣṭārthaniścāyakatvamityata āha 'śruti'; iti / bahuvrīhirayam / tathā ca - śrutismṛtirūpasahakāriyuktaṃ 'yatpramāṇāntaraṃ'; yaśodādipratyakṣaṃ tat 'uttamam'; / ataḥ tat 'pramāṇapadavīm'; anupramāṇasya pramākaraṇatvarūpāṃ paddhatiṃ 'gacchet'; prāpnuyādityanvayaḥ / taditi pāṭhe 'pyevameva yojanā / evaṃ śrutismṛtisahāyo yastarkaḥ viṣṇuḥ svatantraḥ pūrṇatvāditi samavyāptikānumānaṃ so 'pi pramāṇapadavīṃ gacchedityanvayaḥ / 'atra'; asmin viṣaye 'vicāraṇā'; saṃśayo 'na'; kārya ityarthaḥ nātretyanena svoktārthe 'prāmāṇyaśaṅkā nirākṛtā /



----------

BBsBh_1,1.3.5:
pūrvottarāvirodhena ko 'trārtho 'bhimato bhavet /
ityādyamūhanaṃ tarkaḥ śuṣkatarkaṃ tu varjayet //
ityādi mahākaurme /


BBsBhDīp_1,1.3.5:
tarkapadasya vyāpyāropeṇetyādyanyathāpratītinirāsāya tarkasvarūpamāha - 'pūrva'; iti / 'atra'; vipratipanne vākye 'ko 'rtho 'bhimataḥ'; tātparyaviṣayo 'bhavedityādyam'; evaṃbhūtavimarśapūrvakaṃ 'pūrvottarāvirodhena'; upakramopasaṃhārāvirodhena tadaikarūpyeṇa-liṅgāntarasyāpyupalakṣaṇametat - tathā ca - upakramāditātparyaliṅgaiḥ atra tātparyaviṣayārtho 'yameva bhavedityādyaṃ yat 'ūhanaṃ'; yatpramājñānaṃ tatsādhanaṃ liṅgaṃ sa eva 'tarkaḥ'; atrābhimataḥ / 'śuṣkatarkaṃ'; śrutismṛtisahāyarahitaṃ tannirapekṣaṃ cetanatvādi tarkaṃ tu varjayet, tenātīndriyārthaniścayo na kārya ityarthaḥ / kecittu ka - ityasyobhayārthatvamāśrisya "kaśchandasām"(ṛ. 10-115-9) iti vākyam 'atra'; ityanena parāmṛśyate / ata eva 'ityādyam'; ityapi yuktamityāhuḥ / 'kaurme'; ityanantaraṃ purāṇe yata uktamiti śeṣaḥ / asya 'na ca'; ityanenānvayaḥ /



----------

BBsBh_1,1.3.6:
śakyatvāccānumānāṃ sarvatra /

BBsBhDīp_1,1.3.6:
na kevalaṃ śrutyādisāhityahīnānumānasya prāmāṇyābhāve sādhaka sadbhāvaḥ, api tu tatprāmāṇyābhyupagame bādhakaṃ cāstītyāha - 'śakyatvāt'; iti / prayoktumiti śeṣaḥ / 'anumānām'; iti karmaṇi ṣaṣṭhī / caśabdo na kevalamityuktasamuccayārthaḥ / tathā ca - śrutyādisāhityahīnānām 'anumānāṃ'; cetanatvavastutvādirūpakevalahetūnāṃ 'sarvatra'; rudrāderjagatkāraṇatvābhāvādau śaśādeḥ śṛṅgitvādau sādhyo 'pi prayoktuṃ 'śakyatvāt'; nānumānasya niyataprāmāṇyamiti yojanā /



----------

BBsBh_1,1.3.7:
sarvatra śakyate kartumāgamaṃ hi vinānumā /
tasmānna sā śaktimatī vināgamamudīkṣitum // iti vārāhe /


BBsBhDīp_1,1.3.7:
atraiva pramāṇamāha - sarvatreti / 'hi'; yasmāt 'āgamaṃ vinā'; taddhīnā 'anumā'; 'sarvatra'; īśvarakāraṇatvābhāvādau 'kartuṃ'; prayoktuṃ 'śakyate'; 'tasmāt'; anumā 'āgamaṃ vinā udīkṣitum'; udīkṣayituṃ jñāpayitum arthamiti śeṣaḥ 'śaktimatī'; sāmarthyayutā netyarthaḥ / 'vārāhe'; ityasyāpi 'kaurme'; itivadanvayaḥ / tasmātkevalānumānasyānirṇāyakatvācchāstreṇaiva kartṛtvaniścaya iti sthitam /



----------

BBsBh_1,1.3.8:
reto dhāturvaṭakaṇikā ghṛtadhūmādhivāsanam /
jātismṛtirayaskāntaḥ sūryakānto 'mbubhakṣaṇam /
pretya bhūtāpyayaścaiva devatābhyupayācanam /
mṛte karmanivṛttiśca pramāṇamiti niścayaḥ /
iti mokṣadharmavacanānna nāstikyavādo yujyate //


BBsBhDīp_1,1.3.8:
nanvatīndriyārthābhāvena pratyakṣetarasyāprāmāṇyātkathaṃ śāstrādīśvarasiddhiriti nāstikyavādaṃ mokṣadharmavacanena nirācaṣṭe - reta iti / reta ityādiprathamaikavacanāntānāṃ padānāṃ pratyekaṃ pramāṇamiti padenānvayaḥ / 'atrārthe'; iti śeṣaḥ / tathā ca - retodhātvādi 'atrārthe'; atīndriyārthasattve anumānādiprāmāṇye ca pramāṇaṃ pramāpakaṃ bhavatītyarthaḥ/ bhāṣyakārīyadvitīyetiśabdasya evaṃ mokṣadharmavacanātpratītairhetubhirnāstikyavādo na yujyata iti yojanā / nāstikā eva nāstikyaṃ, nāstikasamudāyo vā nāstikyam / tathā ca - nāsti paralokaḥ, dharmo nāsti, adharmo nāstīti dhiyā vāda ityarthaḥ / yadvā - nyāyadīpikoktarītyā - āstikyaṃ dharmādāvastyanena prayojanamiti bhāvo buddhiḥ, tatpūrvako vādaḥ, tadanyo nāstikyavāda ityarthaḥ / retodhātvādīnāmanumāpakatvaprakārastvittham - retaśśabditacaramadhātuśarīrayoḥ kāryakāraṇabhāvo na pratyakṣaḥ, kintvanvayavyatirekākhyānumānagamya iti tatprāmāṇyasiddhiḥ / mṛtaśarīre siktasya retasaḥ śarīrākāraṇatvena yadadhiṣṭhite śarīre siktaṃ retaḥ śarīrātmanā pariṇamati tajjīvasiddhiḥ/ vandhyādisarvaśarīre siktasya retasaḥ kāryākaratvena yatpreritaṃ retaḥ kāryakaraṃ tadīśvarādṛṣṭasiddhiḥ / tata eva tatpratipādakāgamaprāmāṇyasiddhiḥ / evaṃ vātapittādidhāturapathyādinā jīvaccharīre kvacideva vikriyate, na mṛtaśarīre, nāpi jīvatsarvaśarīreṣu / tato jīveśvaratadbodhakāgamaprāmāṇyādisiddhiḥ / vaṭakaṇikāpadoktavaṭabījādvaṭa utpadyata iti suprasiddham, na ca bharjitāyāstasyāḥ, nāpyabharjitābhyassarvābhya iti tatprerakeśvādṛṣṭasiddhiḥ / ghṛtena jīvaccharīra eva pīnatā jāyate, na mṛtaśarīre kṣiptena nāpi jāvatsarvaśarīreṣu / 'dhūmādhivāsanaṃ'; nāma puṣpādisampattyarthaḥ dhūmena vṛkṣasya saṃskāraḥ / tenāśuṣkavṛkṣeṣveva puṣpādisampattiḥ, na śuṣke, nāpyaśuṣkeṣu sarveṣu / etābhyāmapi liṅgābhyāṃ jīveśvarādṛṣṭādisiddhiḥ / keṣāñcitsādhanaviśeṣāt 'jātismṛtiḥ'; pūrvajanmasmṛtirbhavati anenaiva puṇyena evaṃ svargo 'nubhūtaḥ, anena pāpenetthaṃ narakamanubhūtamiti / sā ca kasyacideva, na sarvasya, na cetanādyabhāve sā yuktetyato 'pi cetanādṛṣṭādisiddhiḥ / ayaskāntākhyaśilāviśeṣeṇāyo bhramati, na cācetane ceṣṭakatvaṃ dṛṣṭaṃ, nāpi sarvacetanānāmityetasmādapi tatprerakeśvarādṛṣṭādisiddhiḥ / sūryakāntākhyaśilāviśeṣeṇāgnirjāyate, na cāsau śaktiracetane yuktā / ato 'pi prerakeśvarādṛṣṭādisiddhiḥ / ambubhakṣaṇena jīvaccharīra eva tṛṣṇā nivartate, na ca tanmṛtaśarīre pātrāntare vā nihitaṃ pacyate / nāpi jīvatsarvaśarīreṣu / tasmādapi jīveśvarādisiddhiḥ / pretyetyanantaraṃ sthitasyeti śeṣaḥ / 'pretya'; jīvaṃ vihāya sthitasya dehasya 'bhūtāpyayo'; bhūteṣu laya ityarthaḥ / tathā ca - maraṇena dehasya pṛthivyādipañcabhūteṣu layo bhavati, na jīvato, na cecchayetyato 'pi tanniyāmakeśvarādisiddhiḥ / evaṃ devatābhyupayācanena keṣāñcideva sampadādikaṃ bhavati, evaṃ mṛte dehe ceṣṭānivṛttirbhavati, na purā na svecchayā / ato 'pi jīveśvarādṛṣṭādisiddhiriti /



----------

BBsBh_1,1.3.9:
darśanācca tapa ādiphalasya /

BBsBhDīp_1,1.3.9:
yuktyantareṇāpi nāstikyavādaṃ dūṣayati - darśanācceti / co yuktisamuccaye / ādiśabdena pāpaṃ gṛhyate/ tathā ca svādhyāyabrahmacaryādirūpātyutkaṭatapaādiphalasya tejassvitvādeḥ pratyakṣata eva darśanācca na nāstikyavādo yujyata ityarthaḥ / puṇyapāpākhyātīndriyavastunastatsādhakānumānāgamaprāmāṇyasya cāṅgīkāryatvāditi bhāvaḥ /



----------

BBsBh_1,1.3.10:
ṛgyajussāmātharvāśca bhārataṃ pañcarātrakam /
mūlarāmāyaṇaṃ caiva śāstramityabhidhīyate //


BBsBhDīp_1,1.3.10:
nanu yadyanumānasyāniścāyakatvena śāstrādeva kāraṇatvasiddhiḥ, tarhi pāśupatādiśāstreṇa rudrāderjagatkāraṇatvasiddhiḥ syādityata āha - ṛgiti / akārānto 'yamatharvaśabdaḥ / ṛkca yajuśca sāma cātharvaśceti tathoktāḥ / evaśabdasya ṛgādikameveti sambandhaḥ / 'mūlarāmāyaṇamevetyavāntararāmāyaṇavyudāsaḥ'; iti sudhoktiḥ / caśabdau samuccaye /



----------

BBsBh_1,1.3.11:
yaccānukūlametasya tacca śāstraṃ prakīrtitam /
ato 'nyo granthavistāro naiva śāstraṃ kuvartma tat //
iti skānde /


BBsBhDīp_1,1.3.11:
tarhi mānavādyaśāstraṃ syādityata āha - yacceti / co 'vadhāraṇe, dvitīyo 'pyarthe / tathā ca 'etasya'; ṛgādeḥ 'yat'; yadeva 'anukūlam'; aviruddhārthapratipādakaṃ mānavādi purāṇādikaṃ vā 'tat'; sarvamapi 'śāstraṃprakīrtitaṃ'; prāmāṇikaiḥ 'ataḥ'; etasmāt vedāt tadanukūlācca 'anyaḥ'; viruddhaḥ udāsīnaśca yo 'granthavistāraḥ'; pāśupatādirūpagranthavistaraḥ 'tannaiva śāstram', kintu 'kuvartma'; kutsitamārgaḥ, mārga iva mārgaḥ, kutsitajñānopāyo 'mānamityarthaḥ/ ṛgādikamevetyevakārastu viruddhādiviṣaya iti bhāvaḥ / skānde purāṇe ityuktamityanvayaḥ / pāśupatādeḥ kuvartmatvamitiśabdārthaḥ /



----------

BBsBh_1,1.3.12:
sāṅkhyaṃ yogaḥ pāśupataṃ vetāraṇyakameva ca /
ityārabhya vedapañcarātrayoraikyābhiprāyeṇa pañcarātrasyaiva prāmāṇyamuktamitareṣāṃ bhinnamatatvaṃ pradarśya mokṣadharmeṣvapi //


BBsBhDīp_1,1.3.12:
ito 'pi pāśupatādikaṃ kuvartmetyāha - sāṅkhyamiti / atraivaṃ yojanā - na kevalaṃ skānde, kintu mokṣadharmeṣvapi / 'sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca'; 'ityārabhya'; upakramyādhītena

pañcarātras kṛtsnasya vaktā nārāyaṇassvayam /

jñāneṣveteṣu rājendra sarveṣvetaddhiśiṣyate //

ityuttaravākyena sāṅkhyādiṣu prakṛteṣvapi tatparityāgena pañcarātrasyaiva prāmāṇyarūpamādhikyamuktaṃ yato 'taḥ pāśupatādikaṃ kuvartma amānameveti / nanvanena pañcarātraprāmāṇyameva bhavennānyāprāmāṇyamityata āha - itareṣāmiti / vedapañcarātrayoranyeṣāṃ sāṅkhyādīnāmityarthaḥ/ 'bhinnamatattvaṃ'; viruddhadarśanatvaṃ 'pradarśya'; jñāpayitvā pratipādyeti yāvat/

sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca /

jñānānyetāni bhinnāni nātra kāryā vicāraṇā //

iti vākyaśeṣeṇeti śeṣaḥ / pradarśyetyasya pañcarātrasyaiva prāmāṇyamuktamityanenānvayaḥ / parasparaviruddhānāmekaprāmāṇyoktāvanyāprāmāṇyalābhāditi bhāvaḥ / tarhi vedāraṇyakasyāpyaprāmāṇyaṃ syādityata āha - vedeti / 'aikyābhiprāyeṇa'; iti / ekārthatvarūpamūlamūlibhāvābhiprāyeṇetyarthaḥ / tathā ca pañcarātrasya vedasamānārthatvena tatprāmāṇyoktau vedaprāmāṇyamevoktaṃ bhavatīti na tasyāprāmāṇyamiti bhāvaḥ / na caikyābhiprāyaḥ kutaḥ kalpyata iti vācyam, yato 'dṛṣṭaviṣayasya pauruṣeyasya pañcarātrasya nirmūlatve 'prāmāṇyādādhikyakathanamasaṅgataṃ syāt / 'sāṅkhyam'; īśvarāvatārānyakapiloktaṃ śāstram /

kapilo vāsudevākhyaḥ tantraṃ sāṅkhyaṃ jagāda ha /

sarvāgamaviruddhaṃ ca kapilo 'nyo jagāda ha //

ityuktatvāt / 'yogo'; hi hiraṇyagarbhoktaṃ pātañjalam / 'pāśupataṃ'; paśupatinā proktam / araṇye nirjane deśe adhyetavyatvādāraṇyakamityupaniṣaducyate / vedāścāraṇyakāni ca, teṣāṃ samāhāraḥ vedāraṇyakaṃ, dvandvaikavadbhāvo vā / varṇāśramarājadānadharmādipratipādyadharmabahutvāt mokṣadharmāṇāṃ bhedādvā mokṣadharmeṣviti bahuvacanam / ata eva tattvapradīpe - mokṣadharmeṣviti bahuvacanaṃ dharmabhedādityuktam / mokṣadharme hi -

sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca /

jñānānyetāni bhinnāni utāho neti cocyatām /

iti vaiśampāyanoktaṃ prativacanaṃ cāsti / ime yudhiṣṭhirabhīṣmakartṛke ca / bhagavataḥ jñānāni jñānasādhanāni bhinnāni bhinnamatāni / viruddhanāmapi matānāṃ na sarveṣāṃ prāmāṇyaṃ sambhavati vastuno bahurūpatvābhāvāt, kintvekasyātra prāmāṇyamitareṣāmaprāmāṇyaṃ vācyam / tatra kasya prāmāṇyaṃ kasya vāprāmāṇyamiti punaryudhiṣṭhirajanamejayahārdapraśnottaramāha bhīṣmo vaiśampāyanaśca / "sāṅkhyasya vaktā kapilaḥ"ityārabhya "pañcarātrasya kṛtsnasya"ityanena jñāneṣu jñānasādhaneṣu etatpañcarātram / abhiprāyastu paramāptatamena nārāyaṇena sarvasya pañcarātrasya kṛtatvātprāmāṇyaṃ tāvatsiddham, viruddhānāṃ caikaprāmāṇye anyāprāmāṇyaṃ ca/ etaccādyavākyasthavedāraṇyakapadena vedamūlakapañcarātrasyottaravākyasthapañcarātrapadena ca mūlabhūtavedāraṇyakasyopalakṣaṇāmaṅgīkṛtyobhayorekavākyatāyāmeva sambhavati / anyathā pañcarātrasya pūrvamaprakṛtatvena pūrvottaravākyayorasaṅgatatvāpātaḥ / upalakṣaṇāmaṅgīkṛtyaikavākyatāyāṃ ca svīkṛtāyāṃ vedapañcarātrayoreva prāmāṇayaṃ siddhyati / na tadviruddhapāśupatādīnāmiti teṣāmaprāmāṇyameveti /



----------

BBsBh_1,1.3.13:
śāstraṃ yoniḥ pramāṇamasyeti śāstrayoni // 3 //

BBsBhDīp_1,1.3.13:
evaṃ sūtraṃ vyākhyāya yatpareṇoktaṃ śāstrasya yoniriti tadayuktamiti bhāvena svābhimatārthaṃ darśayati - śāstramiti / kāraṇārthakena yoniśabdena yogyatayā jñaptessambandhe pramāṇamiti paryavasyatītyabhiprāyeṇa 'yoniḥ pramāṇam'; iti vyākhyātam / 'asya'; jagatkāraṇasya 'iti śāstrayoni'; ityanantaraṃ tuśabdo 'dhyāhāryaḥ / ata eva gītābhāṣye "iti tu śāstrayonitvam"ityuktam / turevārthaḥ / tathā ca - śāstraṃ yoniḥ pramāṇaṃ yasya tacchāstrayonītyeva śāstrayonipadārtho brahma, na tu śāstrasya yonītyarthaḥ/ paravyākhyānaṃ tūktānupayuktamayuktaṃ ceti ṭīkāyāmeva dūṣitam // 3 //


// iti śāstrayonitvādhikaraṇam //


_________________________________________________________________________________


// 4. samanvayādhikaraṇam //



BBsBh_1,1.4.1:
ajñānāṃ pratīyamānamapi netareṣāṃ śāstrayonitvam /
kutaḥ?

tat tu samanvayāt | BBs_1,1.4 |

BBsBhDīp_1,1.4.1:
atrādhikaraṇe jagatkāraṇasya śāstrayonitvānna lakṣaṇātivyāptiriti pūrvādhikaraṇaphalākṣepaparihāramukhena tasya lakṣaṇatvasiddhaye viṣṇoreva jagatkāraṇatvena śāstragamyatvaṃ netareṣāmapīti samarthyate / pūrvapakṣasūcanapūrvakaṃ siddhāntamāha - ajñānāmiti // kartari ṣaṣṭhīyam / itareṣāṃ iti sambandhe / samuccayārthasyāperubhayatrānvayaḥ / pratītyā āgamopalakṣaṇā vā / tathā ca - na kevalaṃ pāśupatādyuktam, kintu 'ajñānāṃ'; śrutitātparyārthājñānibhirāpātataḥ jñāyamānamapi na kevalaṃ viṣṇoḥ kintu 'itareṣāṃ'; rudrādīnāmapi śāstrayonitvaṃ, jagatkāraṇatvena śāstragamyatvaṃ netyarthaḥ / nanu pratītyāderajñānamūlatvādikaṃ parikalpyānyeṣāṃ kāraṇatayā śāstrayonitvāgrahaṇe ko heturiti pṛcchati - kuta iti / pratīyamānamapītyanenāsyānvayaḥ / tatra hetukathanāya sūtramupanyasyati - tattviti / yata ityādau grāhyam /



----------

BBsBh_1,1.4.2:
anvaya upapattyādi liṅgam /

BBsBhDīp_1,1.4.2:
sūtrākṣarāṇi vyācaṣṭe - anvaya iti / anvīyate svārthena sambadhyate tatparatayā jñāyate śāstraṃ śabdo vānenetyanvayaḥ upapattyāditātparyaliṅgamityarthaḥ / sūtrānusārādekavacanaṃ samudāyābhiprāyam / tena copakramādīnāṃ kvacidavirodhaṃ sūcayati / ādipadaṃ śrutiliṅgavākyaprakaraṇasthānasamākhyānāmapi grāhakam / atra śrutyādiṣaṭkaṃ ca grāhyamiti ṭīkokteḥ / atra vākye śrutyādiṣaṭkamapyādipadena grāhyamiti hi tasyārthaḥ / parantu śrutyādīnāmupakramādivattātparyagrāhakatvābhāvādāgamārthamātranirṇāyakatvāt nātra tannidarśakapramāṇoktiḥ / ata evottaratra -

śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā /

pūrvaṃ pūrvaṃ balīyaḥ syādevamāgamanirṇaye //

iti tatrāpi pramāṇaṃ vakṣyati / uktaṃ hi pramāṇalakṣaṇaṭīkāyām "upakramādīnāṃ tātparyaliṅgatvameteṣāṃ punarartha eveti viśeṣajñāpanārtho yogavibhāgaḥ"iti / na caivam "atra śrutyādiṣaṭkaṃ ca grāhyam"iti ṭīkāyāṃ tātparyagrāhakeṣvantarbhāvoktirayukteti vācyam, yato 'tretyasya samanvayaśabdārtha ityevārtho na tātparyagrahakeṣviti, 'ākāśastalliṅgāt'; 'śabdādeva pramitaḥ'; (bra.sū. 1-1-22, 7-24) ityādau śrutiliṅgādibhirāgamārthaniraṇayadarśanena teṣāmapi anvīyate śaktirūpasambandhavattayā jñāyate padajātamebhiritivyutpattyā anvayaśabdārthatvaucityāt / na copakramopasaṃhārābhyāsāpūrvatāphalārthavādopapattayaḥ śrutiliṅgavākyaprakaraṇasthānasamākhyāśca tātparyaliṅgānīti jñānapādīyasudhāvirodha iti vācyam, atra śakterapi saṃyojanāt / ata eva candrikāyāmupakramādipramāṇakaḥ śaktitātparyalakṣaṇassambandhaḥ samanvaya ityuktam / atradipadaṃ śrutyādīnāmapi grāhakam / vyutkrameṇānvayaḥ / anenātra bṛhatsaṃhitāvacanodāharaṇaṃ vakṣyamāṇasya śrutirliṅgamiti vacanasyopalakṣakamiti sūcitam /



----------

BBsBh_1,1.4.3:
uktaṃ ca bṛhatsaṃhitāyām -
upakramopasaṃhārāvabhyāso 'pūrvatā phalam /
arthavādopapattī ca liṅgaṃ tātparyanirṇaye //
iti /


BBsBhDīp_1,1.4.3:
kāni tānyupapattyādīni kutra ca liṅgānītyata āha - uktaṃ ceti / upapattyādītyanuṣajyate/ na kevalamupapattyādyuktaṃ nirdiṣṭaṃ, kintu tajjñāpyaṃ coktamiti cārthaḥ / asmaduktamupapattyādi liṅgaṃ bṛhatsaṃhitāyāmapyuktamiti vā / kimuktamityatastatpaṭhati - upakrameti / prakaraṇādirupakramaḥ tadanta upasaṃhāraḥ / upakramopasaṃhāraśca tau tathoktau / atropakramopasaṃhāratadaikarūpyābhyāsāpūrvatāphalārthavādāśceti pramāṇalakṣaṇokteḥ pratyekavivakṣayā viśakalitāvupakramopasaṃhārau dvau samudāyavivakṣayā ubhayāvirodhalakṣaṇaṃ ekārthatvalakṣaṇaṃ vā tadaikarūpyamapi pṛthaktātparyagrāhakamanusandheyam / ata eva dvivacanaprayogaḥ / ekaprakārāsakṛduktirabhyāsaḥ / prācuryeṇa pramāṇāntarāsiddhārthabodhakatā apūrvatā / phalavadarthapratipādakaṃ phalam / stutiḥ, nindā, ekakartṛkopākhyānarūpā parakṛtiḥ, anekakartṛkopākhyānarūpaḥ purākalpaśca, arthavādaḥ / upapattiḥ yuktiḥ / 'tātparyanirṇaye'; vākyatātparyaniścaye 'liṅgaṃ'; sādhanamitiyarthaḥ/ yadvā - nirṇetavye tātparye sādhye 'liṅgaṃ'; heturityarthaḥ/ liṅgamityasya upakramādipadaiḥ yathāyogyaṃ pratyekaṃ sambandhaḥ / smṛterupakramāditve 'pi virodhe uttarottaraprābalyasūcanāya bhāṣye upapattyādīti vyatyasyoktiḥ / sāmānyaviśeṣabhāvena upapatterupakramādibhyaḥ pṛthaguktiḥ / yadvā - etaccopakramādi svārthe śabdātmakamapi idametatparam abādhe satyetadupakramatvāt

ityādirūpeṇa vākyatātparye liṅgaṃ ca bhavati / upapattistu yathāgnyādirūpasvarthe tathā tātparye 'pi ayametattātparyaviṣayaḥ upapannatvāt iti prakāreṇa liṅgarūpeti pṛthaguktiḥ /



----------

BBsBh_1,1.4.4:
upakramāditātparyaliṅgaiḥ samyaṅnirūpyamāṇe tadevaśāstragamyam /

BBsBhDīp_1,1.4.4:
sūtraṃ yojayati - upakramādīti / 'śāstre'; iti śeṣaḥ / samityasyārthaḥ samyagiti / sarvasminnityapi draṣṭavyam / 'nirūpyamāṇe'; ityanena saṃśabdārthasya adhyāhṛtakriyayānvayo darśitaḥ / tuśabdasyārtha eveti / 'śāstrayoni'; ityanuṣaktapadasyārthaḥ śāstrāgamyamiti / tathā ca yato 'trānvayapadoktaiḥ śrutiliṅgavākyaprakaraṇasthānasamākhyopakramādibhiḥ śaktitātparyaliṅgaiḥ 'saṃ samyak'; balābalavimarśapūrvakaṃ 'sarvasmin'; śāstre ṛgādirūpe 'nirūpyamāṇe'; vicāryamāṇe ekārthe śaktitātparyarūpavyāpakadharmavattayā avagamyamāne 'tadeva'; viṣṇvākhyaṃ brahmaiva 'śāstragamyaṃ'; tatpramāṇakaṃ pratīyate, na rudrādi, ato 'jñānāṃ pratīyamānamapi netareṣāṃ śāstrayonitvamiti yojanā / liṅgairiti tṛtīyayā nirūpyamāṇe iti saptamīprayoge ca upakramādikaṃ tātparyahetuḥ / tātparyaṃ ca śāstrapramāṇakatve heturiti sūcitaṃ bhavati / na kevalamupapattyādikaṃ samanvayaśabdārthaḥ, kintu taddhetukaḥ śāstrajanyapramāgocaratvarūpaḥ śāstrayonitve hetubhūtaḥ / "tatparatvasambandho 'pi"iti sudhokteḥ / anena 'samanvayāt'; sāvakāśatvaniravakāśatvādinā balābalaniścayapurassaraṃ anyatarabādhayā vākyārthavimarśarūpasamyagvicāritatvalakṣaṇasamyakttvayuktādupakramā-

diśaktitātprayaliṅgasamudāyātmasamanvayāt sarvaśāstrasya bhagavatyeva samyagvacanavṛttyā śaktitātparyākhyasambandhāvagamāt tadviṣṇvākhyaṃ brahmaiva jagatkāraṇatayā śāstrayoni na rudrādīti 'samanvayāt'; ityasyāvṛttyā sūtrayojanā darśitā bhavati /



----------

BBsBh_1,1.4.5:
māṃ vidhatte 'bhidhatte māṃ vikalpyo 'pohyā ityaham /
ityasyā hṛdayaṃ sākṣānnānyo madveda kaścana /
iti bhāgavate
// 4 //

BBsBhDīp_1,1.4.5:
nanu karmavidhānādirūpaśāstrasya kathaṃ brahmaparatetyāśaṅkāṃ bhagavadvākyena pratiṣedhati - māmiti/ yadyapi bhāgavate "ityasyā hṛdayaṃ loke"iti pāṭhaḥ, tathā pūrvottarārdhayorvyutkrameṇa pāṭhaśca dṛśyate/ tathāpyācāryokteranyakalpīyo 'yamityadoṣaḥ / ekādaśaskandhe uddhavaṃ prati kṛṣṇavacanametat / atrāsmacchabdena kṛṣṇa ucyate / tathā ca "vasante vasante" ityādi karmavidhātrī śrutiḥ 'mām'; uddiśyaiva matpūjātvena karmavidhatte / indrādyabhidhātrī 'māmabhidhatte'; madguṇānaiśvaryādīnabhidhatte / 'ahaṃ vikalpyaḥ'; kalpanaṃ vidhānaṃ tathā ca -

catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ /
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti // (ṛ. 1-164-45.)

iti śrutyā yā vāgvaktṛttvānnimittādvākbdito hariḥ tasyā yāni sthānāpekṣayā 'parimitāni'; paricchinnāni 'catvāri padāni'; vāsudevādirūpāṇi tāni ye manīṣiṇaḥ brāhmaṇāḥ ta eva viduḥ / tatra vāco hṛdayaguhāyāṃ nihitāni vāsudevāditrīṇi rūpāṇi 'manuṣyāḥ'; sādhāraṇāḥ 'neṅgayanti'; na jānanti / 'turīyam'; aniruddhākhyaṃ tu 'vadanti'; jānanatītyevaṃrūpeṇa ahameva catuṣṭvasaṅkhyāviśiṣṭavāsudevādivividharūpatayā bahutvena vidheya ityarthaḥ / 'ahamapohyaḥ'; 'na surāṃ pibet'; (manu. 11-94.) ityādivākyenāpriyāditi śeṣaḥ/ tathā ca "niṣedhabuddhiviṣayamapriyaṃ hi hareḥ smṛtam"iti bhāgavatatātparyokteḥ surāpānādikaṃ madaprītisādhanatvāt niṣidhyate ityapriyadvārā 'na surāṃ pibet'; ityādinā ahameva niṣedhya ityarthaḥ / athavā - ahamapriyādapohyaḥ mamāprītikarātsurāpānaśabditāt "surā harerguṇā me syuḥ"iti cintanāttapadapekṣya apohyo niṣedhya ityarthaḥ / taduktaṃ bhāgavatatātparye - vidhirūpatvena kalpanaṃ vikalpaḥ catvāri vāgityādi / tatra vāgityanuvādaḥ /

vidhibhāge hareḥ pūjaivābhidhāne ca tadguṇāḥ /
vikalpe tadbahutvaṃ cāpyapohe tu tadapriyam /
ucyate sarvavedeṣu tacca veda sa eva hi // iti / tathā -

surā harerguṇāḥ proktāste me syuriti cintanam /
surāpānamiti proktaṃ tanna kuryātkathañcana // iti /

tattvapradīpe tu - 'dve vā va brahmaṇo rūpe'; iti vikalpya vividhaṃ kalpayitvā 'tatra yassa ātmā'; (talavakārabrāhmaṇam) iti sadoṣādapohyo nirdeṣatvena vidheyo 'pyahamevetyarthaḥ uktaḥ / atra tattvapradīpapakṣe vikalpyeti lyap / ṭīkākṛtpakṣe tu vikalpyaśabdassamāsāntargato vyasto veti viśeṣaḥ / iyaṃ ca bhagavati

vākyasamanvayarītiḥ - ādyasya itiśabdasya prakārārthasya hṛdayamityanenānvayaḥ / dvitīyasya evaṃbhūtāyā ityarthaḥ / tathā ca hyevaṃbhūtāyā vidhiniṣedhādirūpāyā anyaparatvena pratītāyāścāsyāśśruteriti 'māṃ vidhatte'; ityādyuktaprakāreṇa 'hṛdayaṃ'; tātparyam 'ahameva veda'; jānāmi 'madanyaḥ kaścana'; ko 'pi viśeṣataḥ prāyaḥ na veda na jānātītyarthaḥ / bhāgavata ityanantaraṃ tadeva śāstragamyamityuktatvāt na kathamitiśaṅkāvakāśa iti vākyaśeṣaḥ // 4 //

// iti samanvayādhikaraṇam //


_________________________________________________________________________________


// 5. īkṣatyadhikaraṇam //



BBsBh_1,1.5.1:
nanu yato vāco nivartante / aprāpya manasā saha /
(tai.u. 2-4-1.)


BBsBhDīp_1,1.5.1:
atrādhikaraṇe saṃśabdoktaṃ vācyatvaṃ kārtsnyaṃ cākṣipya samādhīyate / pūrvapakṣayati - nanviti / 'ityādibhiśśrutibhiḥ'; iti tṛtīyāpañcamyarthe / netyādyāvartate / tathā ca 'tat'; pūrvasūtre tacchabdoktaṃ brahmaśabdagocaraṃ śāstroktaṃ kāraṇaṃ na, kutaḥ? yato na śabdagocaraṃ śāstramukhyārthaḥ na, tadapi kutaḥ? yato na śabdagocaraṃ śabdāvācyaṃ, nacekṣaṇīyatvavirodhaḥ tadasiddheḥ / kutaḥ? yato na tadgocaraṃ jñānaviṣayaḥ na, ajñeyamiti yāvat / na cāvācyatvājñeyatvayorasiddhiḥ / "yato vāco nivartante"ityādi śruteriti yojanā/ 'yato vācaḥ'; iti vākye avācyatvasya 'aprāpya manasā saha'; ityajñeyatvasya ca uktatvāditi bhāvaḥ / "trayī na śrutigocarā"ityatra gocaraśabdasya viśeṣyaliṅgatayā prayogāt 'na tacchabdagocaram'; iti sādhu / sudhāyāṃ tu śabdānāṃ gavāṃ jñānānāṃ caraścaraṇaṃ vṛttiryasmin tacchabdagocaramiti vyadhikaraṇabahuvrīhiṃ caraścaraṇamasyāstīti matvarthīyācpratyayāntatvaṃ cāśritya śabdagocaramityasya sādhutvamuktam / 'yataḥ'; iti taittirīyavākyam / yato 'vāco'; vedā vāgindriyāṇi ca 'manasā'; manorūpendriyeṇa saha 'tamaprāpya'; tadviṣayakavṛttijñānamajānantya eva nivartante / taṃ brahmaṇa ānandaṃ vidvānna bibheti ityarthaḥ / guṇaguṇinorabhedāśrayeṇaitadudāhṛtam /



----------

BBsBh_1,1.5.2:
'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat'/
(kaṭha. 3-15.)


BBsBhDīp_1,1.5.2:
'aśabdam'; iti kāṭhakavākyam / atra sarvatra yacchabdo yojyaḥ / na vidyate śabdo guṇaḥ pramāṇaṃ vā yasmiṃstattathoktam / prākṛtaśabdaguṇaśūnyaṃ śabdapramāṇāviṣayaḥ śabdabhinnaṃ cetyarthaḥ / 'asparśaṃ'; sparśaguṇaśūnyaṃ tata eva sparśaliṅgāviṣayaḥ tadbhinnaṃ ca, 'arūpaṃ'; rūparahitam ata eva cakṣuṣapratyakṣāviṣayastadbhinnaṃ ca / 'arasaṃ'; rasaguṇaśūnyaṃ rasabhinnaṃ ca / agandhamityasyāpyupalakṣakametat /

anena pañcamātrāvilakṣaṇatvamapyuktam / 'avyayaṃ nityam'; ityābhāyāṃ svarūpato dehataśca nāśaśūnyatvamucyate / agandhavadityanena gandhavatpṛthivīlakṣaṇatvamuktam / anenopalakṣaṇayā pañcamahābhūtavilakṣaṇatvamapyuktaṃ bhavati / asya 'nicāyya taṃ mṛtyumukhātpramucyate'; ityanenānvayaḥ/



----------

BBsBh_1,1.5.3:
'avacanenaiva provāca'; (bāṣkalaśrutiḥ)

BBsBhDīp_1,1.5.3:
'avacanena'; ityanyacchrutivākyam / 'avacanena'; vacanavṛttiṃ vinaiva lakṣaṇayā 'provāca brahma guruḥ'; śiṣyāyopadideśeti pararītyārthaḥ /



----------

BBsBh_1,1.5.4:
'yadvācānabhyuditaṃ yena vāgabhyudyate ... yacchrotreṇa na śruṇoti yena śrotramidaṃ śrutam'
(ke.1.)
ityādibhiśśrutibhiḥ na tacchabdagocaram /


BBsBhDīp_1,1.5.4:
'yadvācā'; ityanyattalavakāravākyam / 'vācā'; taduccāryeṇa śabdena yat 'anabhyuditam'; anuktam / yena vāk 'abhyudyate'; ucyate / śrotrendriyeṇa na śṛṇoti puruṣaḥ / yenedaṃ śrotraṃ śrutaṃ tadeva brahma tvaṃ viddhītyarthaḥ / atra pūrvapakṣarītyā vacanavṛttiniṣedhaḥ / ādipadenaivaṃjātīyakā śrutirgṛhyate /



----------

BBsBh_1,1.5.5:
netyāha -
īkṣater nāśabdam | BBs_1,1.5 |
'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate'; (pra.5-5.)
'ātmanyevātmānaṃ paśyet'; (bṛ.6-4-23.)
'vijñāya prajñāṃ kurvīta'; (bṛ. 6-4-21.)
ityādivacanairīkṣaṇīyatvādvācyameva /


BBsBhDīp_1,1.5.5:
siddhāntayatsūtramavatārayati - neti // itiśabda āvartate / tathā ca atra sūtrakāraḥ iti pūrvapakṣyuktaṃ śrutitātparyāparijñānaprāptaṃ brahmaṇo 'vācyatvaṃ neti niṣedhatītyarthaḥ / sūtraṃ paṭhati - īkṣateriti / atra tadityanuvartate / tacca ādhyāyaparisamāpteḥ vidheyasamarpakamapīhoddeśyasamarpakam / na vidyate śabdo vācako yasya tadaśabdam / tathā ca 'tat'; brahma 'aśabdaṃ'; śabdāvācyaṃ na, kintu vācyameva / kutaḥ? īkṣateḥ / dhātunirdeśo 'yaṃ, tathaiva sudhokteḥ / tathāpi śabdamātrasyāsādhakatayā tena tadartho lakṣyate / tena prakṛtānukūlatayekṣaṇīyatvaṃ vivakṣyate / tathā ca 'īkṣateḥ'; īkṣaṇīyatvāt jñānaviṣayatvādityarthaḥ ityāśayena sūtraṃ vyācaṣṭe - sa iti / idaṃ ca ṣaṭpraśnavākyam / atra "yaḥ punaretaṃ trimātreṇaumityanenaivākṣareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye sampanno yathā pādodarastavacā vinirmucyate evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokam"iti pūrvavākye prakṛto yaḥ akārokāramakārākhyāṃśatrayayuktapraṇavoktaprakāreṇa paramātmānamabhidhyāya tamaparokṣīkṛtya ca tejorūpe sūrye sampannatvagvinirmuktasarpavadvidhūtapāpassāmābhimānidevaiḥ satyākhyaṃ brahmalokaṃ prāptaḥ praṇavopāsako jīvaḥ saḥ 'jīvaghanāt'; jīvasārāttacchreṣṭhāt 'etasmāt'; caturmukhāttadupadeśena 'parātparam'; uttamāduttamaṃ 'puriśayaṃ'

sakaladehāntargataṃ 'puruṣaṃ'; pūrṇaṃ vāsudevaṃ paramātmānaṃ 'īkṣate'; jānātītyarthaḥ / yadyapi ṣaṭpraśnaṭīkāyāṃ "jīvaghanādviriñcāttadupāsanayeti yāvat, īkṣate punarabhivṛddhajñāno bhavati / īkṣitvāca taṃ prāpnoti"ityukterīkṣateraparokṣajñānārthatvaṃ pratīyate / tathāpi mūle jñānasāmānyaviṣayatvarūpekṣaṇīyatvahetorasiddhiparihārāya asyāḥ śruterupanyastatvāt "hiraṇyagarbhopadeśena"iti ṭīkokteśceha prakṛtānuguṇyādīkṣatiḥ parokṣajñānārtho vyākhyeyaḥ/ 'ātmani'; ityaparaṃ kāṇvavākyaṃ jijñāsānaye vyākṛtam / 'vijñāya'; ityanyadvājasaneyavākyam/ 'brāhmaṇo'; brahmaniṣṭho dhīraḥ 'taṃ'; paramātmānamevaṃ śāstreṇācāryādvā 'vijñāya'; parokṣato jñātvā 'prajñāṃ'; prakṛṣṭamapokṣajñānaṃ 'kurvīta'

sampādayedityarthaḥ / ityādīti / evamādivākyairityarthaḥ / ādiśabdena "ātmā vā are draṣṭavyaḥ"(bṛ.u. 4-4-5.) "ajaātmā mahān dhruvaḥ"(bṛ.u. 6-4-20.) "tameva dhīro vijñāya"(bṛ.u. 6-4-21.) ityādikaṃ gṛhyate / īkṣaṇīyatvāt / avagamopalakṣakametat / anyathānanvayāt / anenāsiddhiḥ parihṛtā / tadanyathānupapatteriti śeṣaḥ / vācyameveti sautranañdvayalabdhārthoktiḥ / na tvavācyaṃ nāpi lakṣyamiti evaśabdārthaḥ / tadityanenāsyānvayaḥ / aniyamasūcanāya sūtrabhāṣyayoḥ pratijñāhetvorvyutkrameṇoktiḥ /



----------

BBsBh_1,1.5.6:
aupaniṣadatvānnāvacanenekṣaṇam /

BBsBhDīp_1,1.5.6:
nanvastvīkṣaṇīyatvaṃ brahmaṇaḥ, tathāpi na tadanyathānupapattyā tasya vācyatvaṃ vācyaṃ pratyakṣādināpīkṣaṇīyatvopapatterityata āha - aupaniṣadatvāditi / tadityetadvipariṇamyānuvartate / tathā ca 'tasya'; brahmaṇaḥ 'aupaniṣadatvāt'; upaniṣadekasamadhigamyatvāt 'avacanena'; vacanetarapramāṇena 'īkṣaṇaṃ'; jñānaṃ netyarthaḥ / tathā ca śrutismṛtisāhāyyarahitapratyakṣādyavedyatvaviśiṣṭekṣaṇīyatvānyathānupapattyā brahmaṇo vācyatvaṃ siddhyatyeveti bhāvaḥ / pariśeṣapramāṇaparatayā vā idamāvṛttya vyākhyeyam / yojanā tu brahmaṇaśrutiṣūktaṃ īkṣaṇaṃ pramāṇenaiva hi bhavet / prasaktapramāṇeṣu ca 'nāvacanena'; vacanetarapramāṇenekṣaṇaṃ sambhavati aupaniṣadatvāt vacanenaiva bhavadīkṣaṇaṃ nāvacanena vacanavṛttyanyalakṣaṇādinā sambhavati / kutaḥ? 'avacanena'; bhāvapradhāno bahuvrīhiḥ / avacanatvenāvācyatvena nimittena ataḥ pariśeṣādīkṣaṇaṃ vācyatvameva sādhayatīti /



----------

BBsBh_1,1.5.7:
'sarve vedā yatpadamāmanti tapāṃsi sarvāṇi ca yadvadanti'; /
(kaṭha. 2-15.)


BBsBhDīp_1,1.5.7:
nanu śrutisiddhamavācyatvaṃ kathamīkṣaṇīyatvayuktimātreṇa dūṣyate? 'prābalyamāgamasyaiva'; iti yuktitaḥ śruteḥ prābalyokterityataḥ sautro heturāgamopalakṣaka iti bhāvena vācyatve śrutismṛtī cāha - sarva iti // kaṭhānāmiyaṃ śrutiḥ/ sarve vedā 'yatpadaṃ'; yasya brahmaṇaḥ svarūpam 'āmananti'; mukhyavṛttyā satātparyaṃ pratipādayanti / sarve vedāḥ sarvāṇi tapāṃsi prasiddhāni 'yat'; brahma prati 'vadanti'; yaduddeśena kartavyānīti bodhayantītyarthaḥ / tattvapradīparītyā 'tapāṃsi'; ālocanarūpā yuktaya iti vā / sarvairvedairahameva 'vedyo'; mukhyataḥ pratipādyaḥ / ahaṃ 'vedāntakṛt'; brahmasūtrakṛt 'vedavit'; vedārthajñānī ceti gītāsmṛtyarthaḥ / ādipadāt 'atha kasmāducyate'; 'nāmāni sarvāṇi'; 'vacasāṃ vācyamuttamam'; ityādessaṅgrahaḥ / tathā ca śrutau 'āmananti'; iti sākṣādvācyatvokteḥ, smṛtau ca 'ahameva'; ityavadhāraṇopapattaye mukhyatayā vedyatvasya vivakṣaṇīyatvāt tasya ca vācyatvaṃ vināyogātsarvaśabdalakṣaṇāyāścāsambhavādvācyatvamevābhyāṃ siddhyatīti bhāvaḥ / smṛtibhyaścetyasya vācyamevetyanenānvayaḥ / ādiśabdopāttaśrutismṛtyapekṣayā bahuvacanam / na kevalamīkṣaṇīyatvahetoriti cārthaḥ /


vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham /
(bha.gī. 15-15.)

ityādiśrutismṛtismṛtibhyaśca /


----------

BBsBh_1,1.5.8:
avācyatvādikaṃ tvaprasiddhatvāt /

BBsBhDīp_1,1.5.8:
nanvevaṃ vācyatvasya yuktyādisiddhatve avācyatvājñeyatvābhidhāyakodāhṛtaśruteḥ 'yato vācaḥ'; ityādirūpāyāḥ kā gatirityata āha - avācyatvādikamiti / ajñeyatvamatarkyatvaṃ ca ādiśabdārthaḥ / tuśabdaḥ śaṅkāvyāvartakaḥ bhinnakrameṇāvadhāraṇe vā / tathā ca 'aprasiddhatvāt'; sākalyena agocaratvānnimittādeva brahmaṇi 'avācyatvādikam'; avācyatvādivyapadeśo yujyata iti na tadvirodha iti bhāvaḥ / anena siddhānte 'aśabdam'; ityāderaprasiddhatvātsākalyena vācakaśabdaśūnyamityādirthaḥ / 'avacanena'; ityasya tu sākalyena vacanamantareṇetyartha ityuktaṃ bhavati /



----------

BBsBh_1,1.5.9:
na tadīdṛgiti jñeyaṃ na vācyaṃ na ca tarkyate /
paśyanto 'pi na paśyanti mero rūpaṃ vipaścitaḥ //
itivat //


BBsBhDīp_1,1.5.9:
nanvaprasiddhinimittako 'vācyatvādivyapadeśaḥ kva dṛṣṭa ityata āha - na taditi / yasmāt 'vipaścito'; jñānino mero rūpaṃ paśyanto 'pi 'īdṛgiti'; sākalyena 'na paśyanti'; na jānanti / anenāprasiddhatvahetuḥ sūcitaḥ / tasmānmero rūpaṃ na jñeyaṃ pratyakṣeṇa / na vācyaṃ śabdena / 'na tarkyate'; nānumīyate ca liṅgenetyucyata ityarthaḥ / itivaditi / iti vākya ivetyarthaḥ / asyāvācyatvādikamiti pūrveṇānvayaḥ / tathā ca yathā merurūpe aprasiddhinimittakāvācyatvādivyapadeśastathā brahmaṇyapīti bhāvaḥ /



----------

BBsBh_1,1.5.10:
aprasiddheravācyaṃ tadvācyaṃ sarvāgamoktitaḥ /
atarkyaṃ tarkyamajñeyaṃ jñeyamevaṃ paraṃ smṛtam //
iti gāruḍe //


BBsBhDīp_1,1.5.10:
na kevalaṃ 'paśyantaḥ'; ityuktyanyathānupapattimātreṇaiva aprasiddherajñeyatvātarkyatvāvācyatvavyapadeśa iti vyavasthā siddhā, api tu smṛtisiddhā ceti bhāvenāha - aprasiddheriti / tadbrahma yataḥ 'paraṃ'; pūrṇam atassākalyenāprasiddhatvādavācyamucyate / sarvasadāgamoktatvāttatprasiddhatvādvācyaṃ ca bhavatītyarthaḥ / evamaprasiddhiprasiddhibhyāṃ tat atarkyam anumeyaṃ ca ajñeyaṃ jñeyaṃ jñānipratyakṣagamyaṃ ca 'smṛtaṃ'; smṛtikārairuktamityarthaḥ / gāruḍe ityanantaraṃ uktamiti śeṣaḥ / asyāpyavācyatvādikamityanenānvayaḥ /



----------

BBsBh_1,1.5.11:
na cāśabdatvamitarasiddham //

BBsBhDīp_1,1.5.11:
evaṃ 'yato vācaḥ'; ityādiśrutīnāṃ yuktyādibalādarthāntaropapatterna tadbalācchabdāvācyaṃ brahmeti sūtraṃ vyākhyāyāpavyākhyāṃ pratyākhyāti - na ceti / caśabdaḥ svasiddhamapi netisamuccaye / tathā ca jagatkāraṇaṃ 'aśabdaṃ'; pradhānaṃ na, kutaḥ? aśabdaṃ hi tat / 'aśabdaṃ'; pradhānaṃ kāraṇaṃ neti vā, kutaḥ? 'īkṣateḥ'; 'tadaikṣata'; iti jagatkāraṇasyekṣaṇakartṛtvaśravaṇātpradhānasya cācetanatvena tadasambhavāditi sāṅkhyamatanirākaraṇaparatayā vyākhyāne prathamapratijñāyāṃ hetūkṛtam 'aśabdatvam'; aśrautatvam

'itarasiddhaṃ'; svetarasāṅkhyasiddhaṃ na, na kevalametāvat, kintu svasiddhamapi na, sāṅkhyena vaidikatvābhyupagateḥ / sūtrakāreṇa 'ajāmekām'; (tai. ā. 10-10-1.) ityādi śrutyuktatvāṅgīkārāt /

yadvā - tattvapradīparītyā māyinā sāṅkhyaṃ prati hetutvenopanyastamaśabdatvaṃ māyītarasya sāṅkhyasya na siddhaṃ nāpi sāṅkhyetaramāyisiddhamuktahetubhyāmeva / tathā cāsiddhiriti na tadvyākhyānaṃ yuktamitibhāvaḥ / evamaśabdatvaṃ śrautatvaṃ brahmaṇassāṅkhyetaramāyisiddhaṃ na, tanmate avācyatvāt / cakārādīkṣitṛtvamapi siddhaṃ na, tasyekṣatisvarūpatvādityapi vyākhyeyam / tathā ca hetudvayamapi svapakṣapratikūlamiti na paravyākhyā yukteti bhāvaḥ tattvapradīpe tu 'naca'; ityādibhāṣyaṃ 'itarasiddhaṃ'; māyisiddhamaśabdatvaṃ na śrutyarthaḥ uktanyāyena brahmaṇo vācyatvāt / evam 'aśabdatvam'; avācyatvaṃ brahmaṇa itarasya māyino 'pi na siddham / brahmaṇi vyavahārābhāvaprasaṅgāt iti dvedhā vyākhyāyaparakṛtavyākhyāpratyākhyānāya paroktahetoṣṭīkārītyāsiddhyuktiparatayāpi vyākhyātam // 5 //



----------

BBsBh_1,1.5.12:
gauṇaścennātmaśabdāt | BBs_1,1.6 |

BBsBhDīp_1,1.5.12:
īkṣaṇīyatvasya hetorvyadhikaraṇāsiddhimākṣipya samādhātuṃ sūtram - 'oṃ gauṇaścennātmaśabdāt'; iti / asyārthaḥ - 'yataḥ ātmanyevātmānaṃ paśyet'; ityādiśrutyukta ātmā 'gauṇaḥ'; sattvādiguṇabaddho jīva evātastadanyathānupapattyā vācyo 'pi sa eva syānna nirguṇaḥ paramātmeti cet - na, kutaḥ? 'ātmānaṃ paśyet'; itīkṣaṇīye tasminnātmaśabdaśravaṇāditi / 'ātmapatasāmānādhikaraṇyāya pulliṅganirdeśaḥ'; //



----------

BBsBh_1,1.5.13:
na ca gauṇa ātmā dṛśyo vācyaśca na nirguṇa iti yuktam /
ātmaśabdāt /


BBsBhDīp_1,1.5.13:
sūtraṃ vyācaṣṭe - na ceti / atra yato 'dṛśyaḥ'; īkṣatiśrutau dṛśyatayoktaḥ 'ātmā'; jīvākhyo gauṇa eva atastadanyathānupapattyā vācyo 'pi sa eva syāt 'na nirguṇaḥ'; guṇātīto viṣṇuḥ 'dṛśyaḥ'; īkṣatiśruttyuktaḥ / gauṇagrahaṇe bādhakasyetarajñāpakasya cābhāvāditi bhāvaḥ / ato na sa vācyaḥ iti codyaṃ na yuktam / kutaḥ? 'ātmaśabdāt'; 'ātmanyeva'; iti vākye īkṣaṇīye tasmin ātmaśabdaśravaṇāddṛśyo nirguṇa eva, ata evekṣatyā liṅgena vācyo 'pi sa eva bhavediti yojanā / yadyapi sudhāyāṃ gauṇapadaṃ māyāśabalitaiśvaryādidharmayuktasaguṇabrahmaparatayā vyākhyātaṃ tathāpi pūrvapakṣiṇo māyāśabalitaṃ vā guṇabaddhā jīvā vā dṛśyā vācyāśca, na sarvathā nirguṇaṃ brahmetyāśayānna virodhaḥ /



----------

BBsBh_1,1.5.14:
yo guṇaissarvato hīno yaśca doṣavivarjitaḥ /
heyopādeyarahitaḥ sa ātmetyabhidhīyate /
etadanyasvabhāvo yaḥ so 'nātmeti satāṃ matam /
anātmanyātmaśabdastu sopacāraḥ prayujyate //
iti vāmane //


BBsBhDīp_1,1.5.14:
nanvātmaśabdasadbhāve kuto 'yaṃ nirguṇo na gauṇa ityata āha - ya iti / yaḥ 'sarvataḥ'; prakāreṇa 'guṇaiḥ'; sattvādibhiḥ śūnyaḥ yaśca dukhakhādidoṣarahitaḥ yaśca heyopādeyarahitaḥ / bhāvapradhāno 'yam / heyatvasahitopādeyatvarahita iti / upādeya evetyarthaḥ / tattvapradīparītyā svābhāvikadoṣarahito guṇapūrṇatvenāptakāmatvādupādeyarahita iti vā / tattvodyotaṭīkārītyā doṣābhāvāddhāturabhāvādvā heyatvarahitaḥ, laukikaguṇābhāvādupādāturanyasya svatantrasyābhāvādvā upādeyatvarahitaḥ aniṣṭābhāvāddheyaṃ nāsti, apūrtyabhāvādupādeyamasya nāstīti vā tathoktaḥ / ya evaṃ bhūtassa ātmetyabhidhīyate / ya etadviruddhasvabhāvavān so 'nātmeti satāṃ mataṃ sammatamitythaḥ / kvacit 'hṛdi hyeṣa ātmā'

ityādāvetadanyasvabhāve 'pyātmapadaprayogāt
kathaṃ so 'nātmetyata āha - anātmanīti / 'anātmani'; ātmaśabdamukhyārthabhinne jīve 'ātmaśabdaḥ'; 'sopacāraḥ'; upacāraḥ paramamukhyavṛttyanyamukhyavṛttiḥ tatsahitastadvṛttika ityarthaḥ/ tuśabdo viśeṣārthaḥ / 'vāmane'; ityanantaraṃ 'nirguṇaikaniṣṭhatvenoktāt'; iti śeṣaḥ / asya nāyaṃ dṛśyo

vācyaśca gauṇaḥ, kintu nirguṇa evetyanenānvayaḥ /



----------

BBsBh_1,1.5.15:
'dve vāva brahmaṇo rūpe ātmā caivānātmā ca /
tatra yaḥ sa ātmā sa nityaḥ śuddhaḥ kevalo nirguṇaśca /
atha ha yo 'nīdṛśaḥ so 'nātmā'; iti talavakārabrāhmaṇam /


BBsBhDīp_1,1.5.15:
atraiva pramāṇāntaramāha - dve vāveti / 'brahmaṇaḥ'; parabrahmaṇaḥ rūpaṃ ca rūpaṃ ca rūpe / tatrādyo rūpaśabdaḥ svarūpaparaḥ dvitīyo rūpyate jñāyate brahmākhyamiti vyutpattyā pratimāparaḥ / vāveti nipātasamudāyaḥ prasiddhidyotakaḥ / te rūpe darśayati - ātmeti / ātmaśabdamukhyavācyastadavācyaścetyarthaḥ / 'tatra'; ātmanātnormadhye 'sa yaḥ'; ityanvayaḥ / anyathā paunaruktyāt / tathā ca 'saḥ'; prasiddho 'yaḥ'; ātmā ātmaśabdamukhyārtho viṣṇuḥ 'saḥ nityaḥ'; dehahānyādirahitaḥ 'śuddhaḥ'; karmalepavidhuraḥ 'kevalaḥ'; jaḍāmiśraḥ 'nirguṇaḥ'; sattvādiguṇābaddha ityarthaḥ / co viśeṣaṇasamuccaye / evaṃ prathamoddiṣṭātmaśabdārthaṃ lakṣaṇamukhena pradarśya athānātmānamuktalakṣaṇavyatirekamukhena darśayati - atheti / yasmādātmā evaṃ bhūtaḥ 'atha'; tasmāt 'yo 'nīdṛśaḥ'; nityatvādirahitaḥ ha prasiddhaḥ / 'so 'nātmeti'; satāṃ sammatamityarthaḥ / 'brāhmaṇam'; ityanantaraṃ yato nirguṇasya viṣṇorevātmatvaṃ vaktīti śeṣaḥ / asyāpi 'vāmane'; itivadanvayaḥ /



----------

BBsBh_1,1.5.16:
na ca mukhye satyamukhyaṃ yujyate /

BBsBhDīp_1,1.5.16:
nanūpacāreṇāpyātmaśabdasya gauṇe prayogasadbhāvātsa eva śrutyukto dṛśya ātmā kiṃ na syādityata āha - na ceti / 'mukhye'; ātmapadamukhyārthe nirguṇe dṛśyatayekṣatiśrutipratipādye sambhavati sati amukhyārthagauṇagrahaṇaṃ na yujyata ityarthaḥ / atra satītyanena mukhyasambhavākhyo heturuktaḥ / amukhyaṃ na yujyata ityanena sādhyam / ubhayasamuccaye śaṅkāparihārasamuccaye vā caśabdaḥ // 6 //



----------

BBsBh_1,1.5.17:
tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |

BBsBhDīp_1,1.5.17:
nanu ātmaśabdo mukhyata eva gauṇātmaparaḥ kiṃ na syāt / na coktaśrutismṛtivirodhaḥ, tatrātmaśabdo nirguṇe viṣṇau mukhyo jīveṣvamukhya ityanukteḥ ātmanātmaśabdayoścetanācetanaviṣayatvasambhavāt / kiñca - ātmānātmaśabdayoḥ prasiddhacetanācetanaparatveśruterārjavaṃ, prasiddhārthāparityāgāt, rūpaśabdasyānekārthākalpanācca / na ca jīve nirdeṣatvādyayogaḥ, duḥkhādidoṣasyaupādhikatvena jīvasyāpi svabhāvato nirdeṣatayā śruteḥ svabhāvaviṣayatvopapatterityāśaṅkāṃ parihartuṃ sūtraṃ paṭhati - oṃ tanniṣṭhasya iti// neti vartate / tathā ca - 'tanniṣṭhasya'; asya ātmajñāninaḥ 'mokṣopadeśāt'; nātmaśabdamukhyavācyo gauṇa iti sūtrārthaḥ /



----------

BBsBh_1,1.5.18:
na hi gauṇātmaniṣṭhasya mokṣaḥ /

BBsBhDīp_1,1.5.18:
tanniṣṭhasya mokṣopadeśe 'pi kuto 'yamātmā na gauṇa ityaprayojakatvamāśaṅkhyāha - na hīti /

gauṇamokṣapadasamabhivyāhṛto hiśabdo virodhākhyahetusūcakaḥ / tathā ca - 'hi'; yasmāt 'gauṇātmaniṣṭhasya'; guṇabaddhajīvajñāninaḥ tajjñānādguṇabandhanivṛttirūpo 'mokṣo'; na sambhavati, virodhāt tasmāt 'na hi'; nāprayojakatā śaṅkyetyarthaḥ /



----------

BBsBh_1,1.5.19:
yasyānuvittaḥ pratibuddha ātmā asmin sandohe gahane praviṣṭaḥ /
sa viśvakṛtsa hi sarvasya kartā tasya lokaḥ sa u loka eva
(bṛ.u. 6-4-13.)
ityātmaniṣṭhasya mokṣa upadiśyate /


BBsBhDīp_1,1.5.19:
asiddhiśaṅkāṃ parihartuṃ ko 'sāvātmaniṣṭhasya mokṣopadeśa ityatastaṃ darśayati - yasyeti / atra śrutiḥ svaprayuktamuśabdam eveti vyācaṣṭe / 'u'; ekaḥ pradhāna iti vā / tacchabdo viṣṇutajjñāniparaḥ / tathā ca - 'hi'; yasmāt 'saḥ'; viṣṇuḥ 'sarvasya kartā'; tasmādeva 'viśvakṛt'; vāyukartā 'pratibuddhaḥ'; svatassarvajñaḥ 'asmin sandohe'; sanduhyate puruṣārtho aneneti vā kāryakāraṇasaṅkhātarūpatvādvā bhūtasamudāyarūpatvādvā sandohanāmake madhyadehe sthite 'gahane'; gambhīre hṛdayaguhāsthāne 'praviṣṭaḥ'; saḥ 'ātmā'; viṣṇuḥ 'yasya'; yenopāsakena 'anuvittaḥ'; samayagjñātaḥ 'tasya'; adhikāriṇaḥ 'u'; pradhānaḥ tasya viṣṇoryo 'lokaḥ'; sa eva lokaḥ sthānaṃ bhavatītyarthaḥ / 'sandoghe'; iti pāṭhe 'pyayayamevārthaḥ 'sandehe'; iti pāṭhe anekārthasaṅkaṭa ityarthaḥ / tattvapradīpe tu - sa viśvakṛt kṛtakṛtyaḥ / kutaḥ? yataḥ sa hi paramātmā prasannaḥ sarvaśaktiḥ sarvamasya jñāninaḥ kāryaṃ karotītyuktam / asmin pakṣe prathamaḥ prathamāntatacchabdo viṣṇujñāniparaḥ, viśvaśabdaḥ kṛtyaparaḥ, sarvaśabdo jñānikāryaparaḥ / ṭīkākṛtpakṣe tu - prathamaḥ prakṛtaviṣṇuparaḥ, viśvaśabdo vāyuparaḥ, sarvaśabdo jagatpara iti bhedaḥ / pakṣadvaye 'pi dvitīyatṛtīyau viṣṇutallokapara/ 'iti'; ityevaṃrūpe bṛhadāraṇyake 'ātmaniṣṭhasya'; tajjñānino 'mokṣa upadiśyate'; / asya yata ityupadiśyate ato 'na gauṇa ātmā'; iti vakṣyamāṇapratijñayānvayaḥ / sūtrasya tu na gauṇa ātmaśabda iti pūrveṇānvayaḥ / ātmetyanena sautratacchabdo nātmaśabdaparaḥ, kintvarthataḥ pradhānātmapara ityuktaṃ bhavati /


----------

BBsBh_1,1.5.20:
ayamātmā brahma (mā.u. 1-2, bṛ.u. 4-5-19.)

BBsBhDīp_1,1.5.20:
ātmaśabdo viṣṇāveva mukhyaḥ na jīveṣvityatra na kevalaṃ tanniṣṭhasyetyādinoktamanumānaṃ mānam, kintu sūtrakṛdabhipretāḥ spaṣṭaśrutismṛtayaśceti bhāvena tāṃ tāścāha - ayamiti / brahmetyantasya upadiśyata iti pūrveṇānvayaḥ / 'ayamātmā'; ramābrahmādiṣu ādānādikartṛtvena sthitaḥ ātmā 'brahma'; viṣṇureveti māṇḍūkaśrutyarthaḥ
"so 'yaṃ viṣṇū ramābrahmarudrānantādigaḥ sadā / ādānādanakartṛtvādātmā"iti māṇḍūkabhāṣyoktaḥ /



----------

BBsBh_1,1.5.21:
brahmeti paramātmeti bhagavāniti śabdyate //
dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān //
cetanastu dvidhā prokto jīva ātmeti ca prabho /
jīvā brahmādayaḥ proktā ātmaikastu janārdanaḥ //
itareṣvātmaśabdastu sopacāraḥ prayujyate /
tasyātmano nirguṇasya jñānānmokṣa udāhṛtaḥ //
saguṇāstvapare proktāstajjñānānnaiva mucyate /
paro hi puruṣo viṣṇustasmānmokṣastatassmṛtaḥ //
iti pādme //


BBsBhDīp_1,1.5.21:
"vadanti tattattvavidastattvaṃ yajjñānamadvayam / brahma"ityaparaṃ bhāgavatavākyam / advayaṃ samādhikaśūnyaṃ jñānasvarūpaṃ yattattvaṃ vadanti jñāninaḥ tat deśakālādiṣu bṛṃhitatvāt sarvāntaryāmitvādyaiśvaryādiguṇavāttvācca nimittāt 'brahmeti paramātmeti bhagavāniti śabdyate'; abhidhīyata ityarthaḥ / asyāpi pūrveṇa sambandhaḥ / tatraiva caturthaskandhe "dattam"ityanyadvākyam / etacca 'anasūyā tathaivātrerjajñe putrānakalmaṣān'; iti pūrvārdhenaivānvetavyam /

patnī marīcessukalā suṣuve kardamātmajā /
kāśyapaṃ pūrṇimānaṃ ca yayorāpūritaṃ jagat //

iti prakṛtena samuccayārthastathāśabdaḥ / tathā ca - anasūyākhyā atribhāryā atreḥ sakāśāt 'ātmeśabrahmasambhavān'; ātmā viṣṇurīśorudraḥ brahmā caturmukhaḥ ātmā ceśaśca brahmā ca te tathoktāḥ taissaha bhavantītyātmeśabrahmasambhavāḥ tān 'akalmaṣān'; apāpān yo dattaḥ durvāsāḥ somaścaitān putrān 'jajñe'; janayāmāsetyarthaḥ / yadvā - anasūyā atrerdattādīn janayāmāsa, te ca ātmeśabrahmasambhavā iti vipariṇāmena vyākhyeyam / atra brahmāveśena sahotpanne candre niruktasambhavaśabdo mukhyaḥ / sākṣādviṣṇurudrāṃśatvena tatsambhūtayordattadurvāsasostu chatrinyāyenāmukhya iti draṣṭavyam / yadyapi "atreḥ patnyanasūyā trīn jajñe 'tiyaśasaḥ sutān / dattam"iti bhāgavatapāṭhaḥ, tathāpyanuvyākhyāne evaṃ paṭhitatvāttathaiva sudhāyāṃ vyākhyātatvāttadanyakalpīyaṃ pāṭhāntaraṃ bhaviṣyatītyadoṣaḥ / asyāpītyupadiśyata ityanenānvayaḥ / cetanastviti pāvākyam / 'prabho'; iti kasyacitsambodhanam / tatreti śeṣaḥ / ādyastuśabdo viśeṣārthaḥ / dvitīyo 'vadhāraṇe / tathā ca - 'jīvāḥ brahmādayaḥ proktāḥ ātmā tu'; tacchabdamukhyavācyastu 'janārdano'; viṣṇuḥ 'ekaḥ'; eva proktaḥ pramāṇeṣu / 'itareṣu'; brahmādiṣu 'ātmaśabdaḥ sopācāraḥ'; paramamukhyavṛttyapekṣayā hīnavṛttiyukta iti jñānibhirabhidhīyata ityartaḥ / kutastasyaivātmatvaṃ nānyeṣāmityata āha - tasyeti / yataḥ 'tasya'; nirguṇasya ātmano 'jñānānmokṣo'; bhavatīti "yasyānuvittaḥ"(bṛ.u. 6-4-31.) ityādau 'udāhṛtaḥ'; uktaḥ ato 'yamātmā nirguṇo viṣṇureva nānyaḥ / kutaḥ? tasyaiva viṣṇornirguṇasya mokṣadātṛtvasambhavāt, anyeṣāṃ tadasambhavādityarthaḥ / ātmajñānānmokṣopadeśe 'pi kuto netareṣāmātmatvaṃ teṣāmapi mokṣadātṛtvasambhavādityata āha - saguṇā iti / turavadhāraṇe / tathāca - 'apare'; viṣṇoranye brahmādayo yataḥ 'saguṇāḥ'; sattvādiguṇabaddhā eva na svatastadvidhurāḥ ataḥ 'tajjñānānnaiva'; sarvathā 'mucyate'; adhikārītyarthaḥ, guṇabaddhātmavijñānāt guṇabandhanivṛttirūpamokṣāyāgāditi bhāvaḥ / nanu viṣṇāvapi nirguṇatvenāstu mokṣadātṛtvasambhāvanā, tanniścayastu kuta ityata āha - paro hīti / 'hi'; yasmāt 'viṣṇuparaḥ'; svatantraḥ / tattvapradīparītyā sarvottama iti vā, 'puruṣaḥ'; pūrṇaḥ 'tasmānmokṣastato'; viṣṇorbhavedeveti smṛtaḥ smṛtyukta ityarthaḥ/ 'iti pādme'; ityasyāpi ityupadiśyata iti pūrveṇānvayaḥ// 7//



----------

BBsBh_1,1.5.22:
heyatvāvacanāc ca | BBs_1,1.8 |
'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha /
amṛtasyaiṣa setuḥ'; (muṃ. u. 2-2-5.)
ityanyeṣāṃ heyatvavaca-
nādasyāheyatvavacanānna gauṇa ātmā //



BBsBhDīp_1,1.5.22:
yuktyantareṇātmaśabdādito na gauṇa ityāha sūtrakṛt - heyatveti / atra heyatvaṃ nāma mokṣārthaṃ prādhānyena jñeyatvenāvihitatvam / tathā ca - na kevalaṃ tanniṣṭhasya mokṣopadeśāt, kintu "tamevaikam"iti śrutau ātmano heyatvāvacanāt, pratyuta 'jānatha'; ityaheyatvavacanāt, jīvasya ca "anyā vāco vimuñcatha"iti mumukṣubhirheyatvavacanācceti sūtravṛttimabhipretya sūtraṃ vyācaṣṭe - tamiti / he ṛṣayaḥ 'tam'; ātmānaṃ viṣṇum 'eva ekaṃ'; pradhānaṃ 'jānatha'; jānīdhvam / 'anyāḥ'; jīvādiviṣayiṇīḥ 'vācaḥ vimuñcatha'; tyajata, prādhānyena viṣṇvitarān na jānīdhvamityarthaḥ / 'jānatha ātmānam'; iti viśleṣo viṣṇoḥ sarvato vilakṣaṇatvapradarśanārthaḥ / vikaraṇavyatyayastu chāndasaḥ / amṛtasyetyekavacanaṃ samudāyavivakṣayā / tathā ca - 'amṛtasya'; muktavargasya 'eṣaḥ'; viṣṇuḥ setuḥ'; mukhyāśraya ityarthaḥ / 'iti'; ityevaṃrūpāyāṃ muṇḍakaśrutau 'anyeṣāṃ'; jīvānāṃ 'heyatvavacanāt'; ityanena caśabdasamucceyaṃ darśitam / sautranaño vyatyāsena anvayamabhipretya samucceyāntaramāha - asya viṣṇoraheyatveti / caśabdaḥ samuccaye / sūtre gauṇasūtrādanuvṛttasya "na gauṇa ātmaśabdaḥ"ityasyārthamāha - neti / gauṇa ātmaśabdamukhyavācyo na, kintu nirguṇo viṣṇurevetyarthaḥ/ tathā ca - ātmaśabdādīkṣatiśrutyukto 'pi nirguṇa eveti siddham/ tasyekṣatyanyathānupapattyā vācyatvamiti bhāvaḥ // 8 //




----------

BBsBh_1,1.5.23:
svāpyayāt | BBs_1,1.9 |
pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate /
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate //
(bṛ. u. 7-1-1.)
"sa ātmana ātmānamuddhṛtyātmanyeva vilāpayatyathātmaiva bhavati"/
sa devī bahudhā bhūtvā nirguṇaḥ puruṣottamaḥ /
ekībhūya punaśśete nirdeṣo harirādikṛt // iti //


BBsBhDīp_1,1.5.23:
yuktyantareṇāpi nirguṇasya viṣṇorvācyatvamupapādayatsūtramupanyasyati - svāpyayāditi / sūtraṃ vyācaṣṭe pūrṇamiti / 'ado'; mūlarūpaṃ 'pūrṇam'; 'idam'; avatārarūpaṃ ca 'pūrṇam'; / 'pūrṇam'; avatārarūpaṃ sṛṣṭikāle 'pūrṇāt'; mūlarūpāt 'udacyate'; udgacchati / tattvapradīparītyā amuṣmādidaṃ saṅkhyāmātreṇodacyate ekameva bahusaṅkhyaṃ bhavati viśeṣādeveti vā / pralaye mūlarūpaṃ 'pūrṇasya'; svasya 'pūrṇam'; avatārarūpam 'ādāya'; svīkṛtyaikībhūya 'pūrṇameva'; anyatrālīnaṃ sadeva svayam 'avaśiṣyate'; iti bṛhadāraṇyakaśrutyarthaḥ / 'sa'; ityanyāśrutiḥ / tadarthastu - 'sa'; viṣṇuḥ 'ātmanaḥ'; svasmāt mūlarūpāt 'ātmānam'; avatāragataṃ svasvarūpaṃ 'uddhṛtya'; sṛṣṭikāle pṛthagvyaktīkṛtya pralaye 'ātmani'; svasvinneva 'vilāpayati'; ekībhāvayati / 'atha'; anantaraṃ sa viṣṇuḥ 'ātmaiva'; mūlarūpyeva 'bhavati'; avaśiṣyata iti / 'sa devaḥ'; iti skāndasmṛtiḥ śrautatacchabdārthavivaraṇarūpā / 'devo'; dyotanādeḥ 'nirguṇaḥ'; sattvādiguṇebhyo niṣkrāntaḥ tata eva guṇakāryadoṣahīnaḥ 'puruṣottamaḥ'; kṣarākṣaracetanottamaḥ 'ādikṛt'; viśvasyotpattikartā prathamakartā vā 'saḥ'; śvetadvīpago 'hariḥ'; ādisṛṣṭau 'bahudhābhūtvā'; varāhādibahurūpāṇi sṛṣṭvā 'punaḥ'; atha pralaye 'ekībhūya'; mūlarūpeṇa tānyekatāṃ prāpayitvā ahipatau 'śete'; yoganidrāṃ karotītyarthaḥ / itītyasya iti śrutyuktatvāccetyadhyāhāreṇa 'vācyameva tat'; iti paramasādhyenānvayaḥ /



----------

BBsBh_1,1.5.24:
svasyaiva svasminnapyayavacanāt /
na hi gauṇātmani nirdeṣasya layaḥ // 9 //


BBsBhDīp_1,1.5.24:
etacchrutyukto 'pi nirguṇaḥ kutaḥ? gauṇa eva kiṃ na syādityastatra sautraṃ hetuṃ sāvadhāraṇasvaśabdāvṛttyā yojayati - svasyaiveti // evakāro bhinnakramaḥ / itiśabda āvṛtto 'trāpi yojyaḥ/ vacanādityāvartate / na gauṇa ityanuvartate / ayamiti śeṣaḥ / svāpyayapadaṃ pūrṇatvasyāpyupalakṣakam / tathā ca pūrṇamiti śrutau svāpyayapadopalakṣitapūrṇatvasya vacanāt svasya svasminnevāpyayavacanācca, sa iti spaṣṭaśrutāvapi ātmanyeva vilāpayīti svasya svasminnevāpyayavacanāt, tasya ca nirguṇahariniṣṭhatāyāḥ smṛtau vacanācca ayaṃ nirguṇa eva na gauṇa iti yojanā / vācyatve svāpyayasya sākṣāddhetutvābhāvāt sūtre bhāṣye ca caśabdābhāvaḥ / yadyapyatropalakṣaṇābhiprāyakaṭīkārītyā pūrṇatvahetusamuccāyakaścaśabdo 'nuvartanīyaḥ / tathāpyasya vācyatve sākṣadahetutvāttatra hetvantarasya jñāpakacaśabdo nānuvartanīyaḥ / na ca

śrutyuktatvāccetyadhyāhṛtahetau caśabdāvaśyaṃbhāvāt kathaṃ tadabhāva iti vācyam, sūtraśrutahetau caśabdābhāva ityabhiprāyāt / ata eva ṭīkāyāṃ tatretyuktam / tathā cāyaṃ sūtrārthaḥ - na kevalaṃ nirguṇaviṣṇvākhyaṃ brahma īkṣaṇīyatvādvācyam, kintvetacchrutyuktatvācca / śrutyuktaṃ nirguṇameva na gauṇamiti kutaḥ? purṇatvātsvasya svasminnapyayācca, gauṇasyāpūrṇatvāt anyasmin layena svāpyayaśūnyatvācceti / śrutyuktasvāpyayapūrṇatvayorasiddhiparihārāya hetau sādhyasāmānādhikaraṇyopapādanāya ca śrutismṛtyorvacanādityuktaṃ bhāṣye / nanvayaṃ svāpyayavān anyatrālīnaśca gauṇassyāt, nirguṇo 'nyo 'stīti cet - na, yadyayaṃ svāpyayavān gauṇaḥ tarhyayaṃ nirguṇaścobhau pralaye 'nyatra layahīnau tiṣṭhataḥ? uta ekasminnanyasya layo bhavati? nādyaḥ "idaṃ vā agne naiva kiñca nāsīt"(tai.brā. 2-2-9-1.) ityādiśrutivirodhāt, atra pralaye dvitīyamātraniṣedhāt / dvitīye na tāvadgauṇasya nirguṇe layaḥ, tasya svāpyayavattayā avasthānābhyupagamāt / tathā ca nirguṇasya saguṇe layo vācyaḥ / sa ca na sambhavatītyāha - na hīti / 'gauṇātmani'; jīve 'nirdeṣasya'; sattvādiguṇabandharūpadoṣahīnasya nirguṇasya viṣṇorlayo nopapadyata ityarthaḥ / hiśabdena "yatprayanti"(tai.u.3-1.) ityādiśrutivirodhāditi hetuḥ sūcitaḥ / tasmānnirguṇasya svasminneva layo vācya ityato 'yamananyalīno nirguṇa eveti tasyaiva śrutyuktatvādvācyatvaṃ siddhamiti bhāvaḥ / atra naye gauṇādivyapadeśaḥ sattvādiguṇayuktatvatadabhāvarūpadharmāśrayajīvaparamātmaviṣayaka eva, na tu mukhyāsambhave gauṇāśrayaṇādityatreva nirguṇo 'yamityatreva vā mukhyārthaguṇahīnaviṣaya iti sūcanāya nirguṇasyeti vaktavyatve 'pi nirdeṣasyetyuktam /



----------

BBsBh_1,1.5.25:
na ca kāsucicchākhāsvanyathocyate //
gatisāmānyāt | BBs_1,1.10 |
sarve vedā yuktayaḥ supramāṇā brāhmaṃ jñānaṃ paramaṃ tvekameva /
prakāśayante na virodhaḥ kutaścidvedeṣu sarveṣu tathetihāse //
iti paiṅgiśrutergaterjñānasya sāmyameva //


BBsBhDīp_1,1.5.25:
nanvastu nirguṇasya viṣṇorvācyatvopapattau satyāṃ kāraṇatvena śāstragamyatvam / taccopakramādibalāt prasiddhaśākhāsveva kāraṇatvena pratipādyatvaparyavasitam / aprasiddhaśākhāsu punaranyo 'pi kāraṇatvena ucyatām / na ca tā na santi, tāsāmānantyeneyattāniścayādityata āha - na ceti // co 'pyarthaḥ / tathā ca - 'kāsucit'; aprasiddhaśākhāsu 'anyathā'; anyo nirguṇāt saguṇo 'pi 'anyathā'; akāraṇatvādeḥ kāraṇatvena ātmaśabdamukhyavācyatvena mokṣajanakajñānaviṣayatvena ca, nirguṇo vā 'anyathā'; akāraṇatvādinā 'ucyate'; ucyatāmiti 'na'

iti yojanā / 'nānyathā'; ityanena sūtre gauṇasūtrānnetyasyānuvṛttiḥ anyathetyadhyāhāraśca sūcitaḥ / 'tattu sam'; ityuktādanyathā netyarthaḥ / kuto netyatastatra hetutvena sūtramupanyasya vyācaṣṭe - gatīti / uttarasūtrapadākarṣaṇena sarvādhikārisādhāraṇaṃ gatisāmānyasya śrutatvāditi yojanāmabhipretya asiddhiparihārāya tatsūtrasūcitāṃ śrutimāha - sarva iti / vedā ityasya vivaraṇaṃ 'sarve'; iti / tathā ca - 'sarve vedāḥ'; tathā 'supramāṇāḥ'; suṣṭhu pramāṇaṃ pramāṇānantaraṃ mūlabhūtaṃ yāsāṃ tāḥ 'yuktayaḥ'; / 'tathetihāse'; iti vakṣyamāṇānurodhādatretihāsā apyupalakṣyāḥ / tathā cetihāsāśca / 'brāhmaṃ'; brahmaikaviṣayam 'ekam'; ekavidhameva ramārthaviṣayakatvāt 'paramam'; uttamaṃ 'jñānaṃ'; 'prakāśyante'; utpādayanti, na punaranekam / ataḥ 'sarveṣu vedeṣu'; tathā yuktiṣu 'tathetihāse'; itihāseṣu 'kutaścit'; kaścidapi viṣayakṛto vā prakārakṛto vā 'virodho na'; ityarthaḥ jñānarūpamekameva brahmasvarūpaṃ

jñāpayantīti vā / śruteriti pañcamī tṛtīyārthe / gaterityasya vyākhyā jñānasyeti / sāmānyāditi sautrapade prātipadikārthamāha - sāmyamiti / viṣayaguṇānāmananyathoktyā sāmyamityarthaḥ / "na hyekatra jñānānandādikamuktvānyatrājñānādirūpatvaṃ brahmaṇa ucyate"iti tattvapradīpokteḥ kathyata iti śeṣaḥ / na tu viṣamatvamiti vā svayameva sākṣānna tvanyamukheneti vā evaśabdārthaḥ / tathā ca - 'sarve vedā'; iti śrutyā svayameva sākṣādgateḥ sarvaśākhotpādyajñānasya sāmānyāt ekavidhatvokteḥ na kāsucicchākhāsu anyathocyata iti sūtrārthaḥ / atra bhinnaviṣayaprakārakeṣvapi jñāneṣu jñānatvena sāmyasattvātsāmyādityuktau viṣayaprakāraikyaṃ na siddhyatīti sāmānyāt samānatvāt ekavidhatvāt ityuktaṃ sūtre / bhāṣyapadasyāpyayamevārtha eti dhyeyam // 10 //



----------

BBsBh_1,1.5.26:
śrutatvāc ca | BBs_1,1.11 |
"eko devassarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
karmādhyakṣassarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca"/
(śve.6-11)
iti na śabdaḥ śrūyate / na cāprasiddhaṃ kalpyam /
sarvaśabdāvācyasya lakṣaṇāyukteḥ // 5 //


BBsBhDīp_1,1.5.26:
itaśca nirguṇaṃ brahma vācyamityāha sūtrakṛt - śrutatvācceti/ co hetusamuccaye / tadaśabdaṃ neti vartate/ tathā ca tadviṣṇvākhyaṃ nirguṇaṃ na kevalamīkṣatyādibhiḥ nāśabdaṃ śabdavācyam / kintu "ekaḥ"iti śvetāśvataraśrutau 'śrutatvācca'; svavācakanāmnā sākṣāduktatvāccetyartha ityāśayena sūtropāttaśrutiṃ paṭhati - eka iti / 'ekaḥ'; pradhānaḥ svasmin bhedaśūnya iti vā 'devo'; dyotanādeḥ 'sarvabhūteṣu gūḍhaḥ'; sarvaprāṇiṣu guptatayāvasthitaḥ / na kevalaṃ bhūteṣu sthitaḥ kintu 'sarvavyāpī'; ca deśataḥ kālato guṇataśca sarvaṃ vyāpnotītyarthaḥ / na kevalaṃ sarvabhūteṣu sthitimātraṃ, kintu 'sarvabhūtāntarātmā'; sarvaprāṇināṃ antaḥsthitvā ā samyak tanniyantā ca mātā ceti vā / ādānādikartṛtvādvā tathoktaḥ / 'karmādhyakṣaḥ'; karmādhipatiḥ, "karmopari asyākṣāṇīndriyāṇi vartanta ityadhyakṣaḥ"iti tattvapradīpokteḥ / 'sarvabhūtādhivāsaḥ'; sarvaprāṇināmāśrayaḥ / sarvaṃ sākṣādīkṣate paśyatīti 'sākṣī'; / īkṣaṇaṃ ca na prākṛtaṃ kintu caitanyasvarūpamityāha - 'cetā'; jñānarūpa iti / 'kevalo'; jaḍāmiśraḥ samābhyadhikaśūnya iti vā "kevalaṃ tādṛśābhāvāt"iti dvitīyatātparyokteḥ / kevalaṃ caitanyenekṣaṇamasaṃprajñātasamādhisthasya yogino 'pi bhavatīti tadvyāvartanāyāha 'nirguṇa'; iti sattvādiguṇabandhahīna ityarthaḥ, prākṛtaguṇahīna iti vā / itiśabdasya 'śrutau nirguṇasya'; iti padadvayādhyāhāreṇa śrutatvāditi sūtreṇānvayaḥ / "atra vācyatvaṃ pratipādayatsūtraṃ tadupāttaśrutyudāharaṇapūrvakaṃ paṭhati - eka iti"iti kvacitkaṭīkāpāṭhānusāreṇa bhāṣye kvacit śrutipāṭhānantaraṃ sūtrapāṭho dṛśyate / tatpakṣe tvanvayassulabha eveti dhyeyam / śrutatve 'pyaśabdaḥ kiṃ na syādityaprayojakatvaśaṅkāyāmāha - na hīti / 'hi'; yataḥ 'aśabdaḥ'; avācyaḥ padārtho 'na śrūyate'; na śrutipadenocyata ityarthaḥ / ato nāprayojakatvaṃ hetoriti vākyaśeṣaḥ / virodhādityapi hiśabdārthaḥ / nanu aśabdasyāpi brahmaṇo lakṣaṇayā śrutatvaṃ kiṃ na syādityata āha - na ceti / 'aprasiddham'; avācyasya brahmaṇo lakṣyatvaṃ na kalpyamityarthaḥ / kutaḥ? yato 'vācyasya vastuno lakṣyatvamaprasiddham ata iti vyāptiparatvenāpīdaṃ yojanīyam / nanu kathametat? gaṅgāpadāvācyasyāpi tīrasya tatpadalakṣyatvaprasiddherityata uktaṃ - sarveti / 'sarvaśabdāvācyasya'; brahmaṇo lakṣaṇāyāḥ vedapadalakṣyatvasyāyukteḥ vipratipannaṃ na lakṣyaṃ, kenāpi padenāvācyatvāt vyatirekeṇa tīravaditi yuktiviruddhatvādityarthaḥ / tathā ca - nāsmābhiḥ kevalāvācyatvena lakṣyatvābhāvaḥ sādhyate yena tīrādau vyabhicāraḥ śaṅkayeta, kintu sarvaśabdāvācyatvena / tacca na tīrādigataṃ, tasya tīrādipadavācyatvāt / brahma tu na tathā, tasya sarvaśabdāvācyatayaiva pareṇāṅgīkṛtatvāt / ato na vyabhicāra iti yuktivirodho duṣparihara iti bhāvaḥ / nanu lakṣyatvābhāvavati pravāhādau hetvabhāvādasādhāraṇamiti cet - na, lakṣaṇāyogyasyaiva lakṣyapadārthatve

sarvapadārthānāmapi kiñcitpadalakṣaṇāyogyatvena tadabhāvarūpasādhyasya kutrāpyabhāvena sapakṣasyaivābhāvāt // 11 //



// iti īkṣatyadhikaraṇam //

_________________________________________________________________________________

// 6. ānandamayādhikaraṇam //



BBsBh_1,1.6.1:
tameva samasvayaṃ prakaṭayati 'ānandamayo 'bhyāsāt'; ityādinā samastenādhyāyena prāyeṇa /

BBsBhDīp_1,1.6.1:
athādhyāyapādayorupodghātatvena pīṭharūpāyāmasyāṃ pañcādhikaraṇyaṃ brahmasvarūpanarūpaṇe anavaśeṣātkimadhyāyātmakaśeṣagranthenetyata āha - tameveti // tathāpītyādau yojyam / samanvayaśabdaśca vipariṇāmenāvartanīyaḥ / tathā ca - tathāpi prakaṭanaṃ vinādhyāyākhyaśeṣagranthasya kṛtyāntarābhāve 'pi 'tameva'; "tattu samanvayāt"ityanena hetutayā sāmānyataḥ siddhavadupanyastameva samanvayāt 'samanvayam'; upakramādiliṅgajñāpyaṃ samyagvacanavṛttyā sarvaśāstrīyavacanānāṃ harau nirūpaṇaṃ tatparatvaṃ 'prakaṭayati'; prativākyagrahaṇena taddhetūpanyāsādinā prapañcayati "ānandamayo 'bhyāsāt"ityādinā anena prathamenādhyāyena sūtrakāra ityarthaḥ / anyathā pratijñāmātrasya "tadeva śāstrayoni, samanvayāt"iti siddhavadupanyāsamātrasya sādhakatve "viṣṇoranyadeva śāstrayoni, kutaḥ? samanvayāt samyaktātparyaviṣayatvāt, tathā anyadeva tātparyaviṣayaḥ, kutaḥ? upakramādiliṅgāt"ityapi prativādī brūyāditi bhāvaḥ / yathopakramādikaṃ tajjñāpyaṃ tātparyaṃ ca samanvayaśabdārthaḥ tathā bhāṣyaṃ yojitam adhastāt / yadyapyatra sūtrasya pratīkatvena uttaratra udāhariṣyamāṇatvānnātrāpyudāhartavyatā / tathāpi sūtrānudāharaṇe ānandamayākhyaviṣayāparijñānāttasya viṣṇutvasamarthane kā pūrvasaṅgatirityevaṃ śaṅkānudayāt tanmūlapraśnānudayāt ānandamayāparijñāne brahmaṇastadavayavatvapratītimukhenākṣeparūpaśaṅkānudayācca etadākṣeparūpasaṅgatipradarśanāya

ca adhikaraṇasaṅgativiṣayakaśaṅkotthāpanāya atrāpi sūtrodāharaṇaṃ, uttaratra tu pratīkatveneti draṣṭavyam / adhyāyāntaravyāvṛttyarthamānandamayetyādi / prathamenetyanukttvā evaṃvacanena etadadhikaraṇamārabhyādhyāyārambhaḥ, pañcādhikaraṇyāstu nādhyāyāntarbhāva ityapi sūcitam / samanvayādhikaraṇamārabhyaivādhyāyārambhaḥ tasyaitatprapañcatvāditi pakṣe adhyāyena adhyāyaśeṣeṇetyartha ityavirodhaḥ / caturthapāde na samanvayaḥ kriyata iti paramatanirāsāya 'samastena'; samagreṇetyuktam / devatāpaśūdrādhikaraṇayoḥ samanvayākaraṇāt samastenetyanupapannamityāśaṅkānirākaraṇāya 'prāyeṇa'; prācuryeṇeti / prāya iti sakārāntāvyayaparyāyo 'yamakārāntaḥ prāyaśabdaḥ / tasmātprakṛtyāditvāttṛtīyāyāṃ prāyeṇeti bhavati / ata eva viṣṇutattvanirṇayaṭīkāyāṃ bhūmārthe 'prāyaḥ'; ityavyayamapyasti ityapiśabdaḥ prāyoji / prameyadīpe 'pi sāntasyaivāvyayatvamuktam /



----------

BBsBh_1,1.6.2:
prāyeṇānyatraprasiddhānāṃ śabdānāṃ paramātmani samanvayaḥ pradarśyate 'smin pāde / nānyathā tadadṛṣṭe /

BBsBhDīp_1,1.6.2:
tarhi adhyāyasyaikārthatvāt pādabhedaḥ kiṃ nibandhana ityataḥ samanvetavyabhedāt samanvaye 'pyavāntarabheda iti bhāvena prathamādhyāprathamapādapratipādyaṃ darśayati - prāyeṇeti // 'asmin'; prathame pāde 'prāyeṇa'; bāhulyena 'anyatra'; viṣṇoranyatra 'prasiddhānāṃ'; śrutyādito lokato vādmapātato rūḍhatvena pratīyamānānāṃ nāmātmakānāṃ 'śabdānāṃ'; 'paramātmani'; viṣṇau niruktaḥ 'samanvayaḥ'; 'pradarśyate'; prapañcyata ityarthaḥ / atrāpi antaradhikaraṇe antaḥsthatvaliṅgasamanvayapratipādanāt avyāptinirāsāya - prāyeṇeti / tattvapradīpe tu eka eva bhāṣye prāyeṇeti śabdaḥ / tasyaivottaratrāpi sambandha ityāśayena "prāyeṇānyatra prasiddhānāṃ śabdānāmiti ca sambandhaḥ"ityuktam / tathā - ānandamayādhikaraṇe liṅgavicārattadapi prāyeṇeti vyāvartyamiti coktam / yadvā - ṭīkāyāmapyāvṛttyabhiprāyeṇaikasyaiva punaruttaratrāpi anvayapradarśanāya pratīkagrahaṇaṃ kṛtamiti na granthavairūpyaṃ kalpyam / ata eva tattvapradīpānusāreṇa "ānandamayanāmnaḥ iti ṭīkāyāmānandamayanāmaśbadaḥ ānandādināmaparo vā yojyaḥ"ityuktaṃ candrikāyām / atha paroktaṃ pādārthaṃ dūṣayati - neti / 'anyathā'; prathame spaṣṭabrahmaliṅgānāṃ śabdānāṃ dvitīyatṛtīyayoraspaṣṭabrahmaliṅgānāṃ samanvayaḥ pratipādyate / tayostu saviśeṣanirviśeṣaviṣayatayā bhedaḥ / caturthapāde tu pradhānasyāśābdatvoktirityevaṃ rūpo 'smaduktādanyaprakāreṇa pādārtho na vācyaḥ ityarthaḥ / kuto netyata āha - taditi / 'tasya'; paroktapādārthaniyamasya 'adṛṣṭeḥ'; etadadhyāyagatapādeṣvadarśanādityarthaḥ / sarvasāṅkaryāditi bhāvaḥ / tacca ṭīkādāvuktam /



----------

BBsBh_1,1.6.3:
brahmajijñāsā kartavyetyuktam /
tacca 'brahma pucchaṃ pratiṣṭhā'
(tai. 2-5-2.)


BBsBhDīp_1,1.6.3:
nanvānandamayādhikaraṇamārabhya sarveṣāmadhikaraṇānāmavaśyavaktavye saṅgatipañcake asminnadhikaraṇe lokato 'nyatraprasiddhānandamayaśabdopalakṣitaguṇivāciśabdānāmānandādiguṇavāciśabdānāṃ ca brahmaṇi samanvayakaraṇāt

asyāstu śāstre 'dhyāye pāde cāntarbhāvarūpā saṅgatiḥ / tathāpi ānandamayasya viṣṇutvasamarthane kā pūrvasaṅgatirityato 'vyavahitapūrvādhikaraṇenaiva saṅgatirvaktavyeti niyamābhāvāt

vyavahitapūrveṇa jijñāsādhikaraṇena tadviṣayeṇa ca asyānantaryalakṣaṇalakṣitāmākṣepikīṃ saṅgatiṃ tāvaddarśayati - brahmeti // uktaṃ jijñāsādhikaraṇe iti śeṣaḥ / 'tacceti'; / yajjijñāsyatayā pratijñātaṃ brahma tadevetyarthaḥ / yadvā - prakṛtānusandhānārthaścaśabdaḥ / itītyanantaraṃ 'śrutau'; iti śeṣaḥ / 'ānandamayāvayavarūpamiti'; ānandamayākhyasya kasyacitpucchākhyāvayavabhūtaṃ pratīyata ityarthaḥ/ nanu brahmaṇo 'vayavatvoktāvapi kimarthamānandamayasya viṣṇutvasamarthanamityata āha - na hīti/ hiśabdo hetau/ 'ata'; ityāvartate / 'tacca'; ityādi 'ityata āha'; ityantaṃ saṅgatiprayojanobhayaparatayā vyākhyeyam / na hītyetattadupapādakam / yojanā tu - yato 'brahma pucchaṃ pratiṣṭhā'; iti śrutau jijñāsyatayoktaṃ brahma ānandamayākhyasya kasyacidavayavarūpaṃ 'pratīyate'; ucyate yataśca anyāṅgatayā jijñāsyatve 'pi 'avayavinam'; ānandamayaṃ vinā 'avayavamātrasya'; avayavasyaiva kevalasya brahmaṇo na pṛthak 'jñeyatā'; jijñāsyatā sambhavati / amukhyatvāt / nāpi jijñāsāyā eva tyāgo yujyate / "tadvijijñāsasva"(tai. u. 3-1.) iti śrutivihitatvādityevaṃ śaṅkā prāptā / ataḥ śaṅkārūpasaṅgatisadbhāvāt atrānandamayasya viṣṇvanyatvapakṣe brahmajijñāsākṣepāt viṣṇutvapakṣe ca tatsamādhānāt evaṃ ca pūrvapakṣasiddhāntayoḥ phalasadbhāvācca 'ato'; brahmajijñāsāsiddhyartham 'ānandamayo 'bhyāsāt'; ityānandamayasya viṣṇutvam 'āha'; samarthayati sūtrakāra iti /

"tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā"(tai.u. 2-5-2.) iti taittirīyavākyasyāyamarthaḥ / 'tasmāt'; ātmapadoditāt 'etasmāt'; jīvaśarīragatāt vijñānapūrṇatvāt vijñānamayaśabdavācyāt viṣṇoḥ ananyo 'pyanyaśabdoktaḥ 'ānandamayaḥ'; ānandapūrṇatvādānandamayaśabdavācyaḥ 'ātmā'; nārāyaṇaḥ 'antaro'; vijñānamayasyāntaḥsthitaḥ 'tena'; ānandamayena 'eṣaḥ'; vijñānamayaśabdavācyo vāsudevaḥ 'pūrṇaḥ'; niśchidratvena pūritaḥ / vaiśabdaḥ prasiddhau / 'sa eṣa'; ānandamayaḥ 'puruṣavidha eva'; puruṣākāra eva / 'tasya'; ānandamayasya śarīrasthānīyasya puruṣākāratām 'anu'; anusṛtya 'ayaṃ'; vijñānamayaḥ śarīrasthānīyaḥ 'puruṣavidhaḥ'; tasmātprādurbhūtaḥ,

uttaraiḥ pūritāḥ pūrve niśchidratvena sarvaśaḥ /
sarve 'pi puruṣākārā uttarātpūrvasambhavaḥ //

iti taittirīyabhāṣyokteḥ / 'tasya'; ānandamayasya viṣṇoḥ avayavabhūtaṃ 'pareyaṃ priyanāmakam'; iti bhāṣyokteḥ / parairuttamaiḥ devaiḥ prāpyatvātpriyaśabdavācyaṃ yatsukhaṃ tattasya 'śiraḥ'; tadevānandamayākhyasya jīvaśarīrasya parairanyairupakartṛbhiḥ prāpyatvāt priyanāmakamupakārajanyavaiṣayikasukhākhyaṃ yacchiraḥ tatsthaṃ ca / evamānandamayākhyasya viṣṇoḥ ye dakṣiṇottarabāhumadhyadehāḥ modapramodakāritvānandatvanimittairmoda-

pramodānandanāmānaḥ te ānandamayākhyajīvaśarīrasya dakṣiṇottarapakṣātmanāmāno dakṣiṇasavyabāhumadhyadehāḥ/ 'modo'; bhoganimittakaḥ 'pramodaḥ'; "tadviśeṣotthaḥ"ityaitareyabhāṣyokteḥ /

munnāma viṣayotthaṃ yatprakṛṣṭaviṣayātpramut /

sukhaṃ svarūpabhūtaṃ yadānanda iti kathyate //

iti bṛhadbhāṣyokteśca / apakṛṣṭaviṣayodbhūtatvaprakṛṣṭaviṣayotthatvajīvasvarūpānandatvanimittairmodapramodānandanāmānasteṣu sthitāśca / evamānandamayākhyasya viṣṇoḥ 'pucchaṃ'; pratiṣṭhati gacchati loka ābhyāmiti vyutpattyā pratiṣṭhāpadokto yaḥ pādākhyo 'vayavaḥ tadbrahma 'brahmasṛṣṭyā tu bṛṃhayet'; iti taittirīyabhāṣyoktarītyā sṛṣṭyādikriyayā viśvaguṇavṛddhikaratvādbrahmaśabdavācyaḥ sa evānandamayākhyajīvaśarīrasya yat pucchaṃ yaḥ pādākhyo 'vayavaḥ tatsthite brahmākhye pradhānavāyau sthitaḥ / anena kośāvayavasya brahmaśabdavācyatvaṃ brahmaśabdavācyapradhānavāyvadhiṣṭhānatvanimittaṃ, pradhānavāyorbrahmaśabdavācyatvaṃ tu parabrahmādhiṣṭhānatvādityuktaṃ bhavati / anenānandamayādiśabdavācyasya viṣṇoravayava-

bhūtāḥ ye priyādayaḥ te viṣṇvabhinnāḥ ye cānandamayādijīvakośāvayavāḥ priyādayaste pratiśarīraṃ bhinnā iti dvividhāḥ priyādaya ityuktaṃ bhavati / yathoktaṃ candrikāyām - ye jīvābhimanyamānānandamayādikośāvayavāḥ priyādayaste pratiśarīraṃ bhinnāḥ, na te ānandamayādyākhyasya viṣṇoravayavāḥ / ye ca bhagavato 'vayavāḥ priyādayo na te pratiśarīraṃ bhinnā kintvabhinnā iti jīvasvarūpasyānandasya hṛdayākhyamadhyagatatvātkośamadhyadehatvaṃ svarūpadehasya jaḍāvayavatvaṃ cāmukhyaṃ yujyate / yadyapi bhāṣye 'śiro nārāyaṇaḥ'; ityudāhariṣyamāṇavacanaparyālocanayādmanandamayākhyo nārāyaṇaḥ punarnārāyaṇādirūpeṇa pañcadhā bhinnaḥ śiraḥprabhṛtyavayavātmanā tiṣṭhatīti pratīyate / taittirīyabhāṣye tu - priyādīnāmanandamayāvayavatvam / tathāpi priyādisukhaviśeṣadehasthitabrahmākhyapradhānavāyugatānāṃ nārāyaṇādirūpāṇāmeva ānandamayākhyaviṣṇvavayavatvasambhavātteṣāmeva /

pareyaṃ priyanāmakam /

modapramodanāmānau modanācca pramodanāt /

dehasthavāyusaṃsthaṃ ca brahma sṛṣṭyā tu bṛṃhayet // iti /

taittirīyabhāṣyoktarītyā priyādiśabdavācyatvasyāpi sambhavānna virodhaḥ / tattvapradīpe tu - priyaśirastvādinaye "śravaṇotthaṃ priyaṃ, darśanottho modaḥ, bhogotthaḥ pramodaḥ"iti padatrayasyārthāntaramuktam / tathā tatraiva "'abhāvaṃ bādariḥ'; iti sūtreṇa 'priyāpriye'; (chāṃ. 8-12-1.) iti śrutisthapriyaśabdena 'pareyaṃ priyanāmakam'; iti taittirīyachāndogyabhāṣyayoruktatvātparaprāpyasukhasāmānyavācakena prākṛtaṃ sukhaṃ grāhyamiti sūcitam"iti coktam / idaṃ tvavadhayam - paridṛśyamānamannamayaṃ śarīram / tadantaḥ prāṇamayo dehaḥ tadantarmanomayo dehaḥ / tadantarvijñānamayo dehaḥ / tadantarānandamayo 'sti / eteṣu pañcasu dehākhyakośeṣu tattacchabdavācyāni puruṣākārāṇi aniruddhapradyumnasaṅkarṣaṇavāsudevanārāyaṇarūpāṇi dehadehibhāvena vartanta iti /


ityānandamayāvayavarūpaṃ pratīyate /
na hyavayavinaṃ vinā avayavamātrasya jñeyatetyata āha // -

ānandamayo 'bhyāsāt | BBs_1,1.12 |


----------

BBsBh_1,1.6.4:
ānandamayo brahmādiḥ prakṛtirviṣṇurvā /

BBsBhDīp_1,1.6.4:
evaṃ saṅgatiṃ phalaṃ coktvā viṣayasaṃśayau darśayati - ānandamaya iti // ānandamaya ityupalakṣakapadena viṣayo darśitaḥ / brahmādirityatra brahmā ādiryasya jīvasaṅghasyeti vigrahaḥ / brahmā caturmukhaḥ, ādiśabdena rudrendrabṛhaspatimukhā devāstattaddehāgatajīvāśca gṛhyante / prakṛtiśabdena citprakṛtiḥ / 'iti saṃśaya'; iti śeṣaḥ /



----------

BBsBh_1,1.6.5:
brahmaśabdāddhiraṇyagarbhasya prāptiḥ /
śatānandanāmnā ca /


BBsBhDīp_1,1.6.5:
atra sayuktikaṃ pūrvapakṣānāha - brahmaśabdāditi // ānandamayamadhikṛtyadāhṛte 'asti brahmeti cedveda'; (tai.u. 2-6-1.) ityādau śrutādbrahmaśabdādityarthaḥ / brahmaśabdasya anyatrāpi vṛtteḥ kathaṃ tena caturmukhasyānandamayatvaniśca ityato yuktyantaramāha - śateti / co 'pyarthe samuccaye / "te ye śataṃ prajāpaterānandāḥ, sa eko brahmaṇa ānandaḥ"(tai.u. 2-8-4.) iti vākyādarthātsūcitena śatānandanāmnetyarthaḥ / yadvā - ānandamayaśabdasamānārthakena hiraṇyagarbhe vidyamānena śatānandanāmnetyarthaḥ/ 'prāptiḥ'; ānandamayatvasyeti śeṣaḥ / tathā ca - hiraṇyagarbhasya ānandamayatvasya prāptirityanvayaḥ /



----------

BBsBh_1,1.6.6:
aṣṭamūrtitvātsūrye proktatvācca rudrasya /

BBsBhDīp_1,1.6.6:
evamekaṃ pūrvapakṣamabhidhāya anyamāha - aṣṭamūrtitvāditi // caśabdo rudrasya ceti sambadhyate / prāptirityasyānukarṣaṇārtho vā tathā ca - rudrasya cānandamayatvaprāptiḥ kutaḥ? sūrye proktatvāt / 'yaścāsāvāditye'; (tai.u. 2-8-5.) ityānandamayasya sūrye sthiteḥ uktatvādrudrasya ca sūryādyaṣṭaśarīratvādityarthaḥ / tathā ca - rūdraliṅgasya ānandamaye śrutatvāt ānandamayo rudra evepi bhāvaḥ / rudrasya sūryādyaṣṭapratimatvaṃ ca -

sūryo jalaṃ mahī vahnirvāyurākāśa eva ca /

dīkṣito brāhmaṇassoma ityetāstanavaḥ kramāt //

iti viṣṇupurāṇavākyātsiddham /



----------

BBsBh_1,1.6.7:
evamanyeṣāmapi /

BBsBhDīp_1,1.6.7:
pūrvapakṣāntaraṃ darśayati - evamiti // uktābhyām 'anyeṣām'; indrabṛhaspatyādīnāmapi 'evam'; uktaprakāreṇa svāvarasūryādyadhiṣṭhātṛtvādinā ānandamayatvaprāptirityarthaḥ /



----------

BBsBh_1,1.6.8:
'mama yonirmahadbrahma'; (bha. gī. 14-3.)
iti brahmaśabdāt, bahubhāvācca prakṛteḥ /


BBsBhDīp_1,1.6.8:
sayuktikaṃ pūrvapakṣāntaramāha - mameti / yojanā tu citprakṛtervānandamayatvaprāptiḥ / kutaḥ? brahmaśabdāt/ ānandamaye śrutasya brahmaśabdasya 'mama yonirmahadbrahma tasmin garbhaṃ dadhāmyaham'; iti gītāyāṃ citprakṛtau prayogāditi/ smṛtau - mahat brahmeti bhinne pade / tathā ca mahat brahmaśabdavācyā lakṣmīḥ mama yoniḥ garbhādhānārthaṃ bhāryā / tasmin brahmaṇi prakṛtau ahaṃ garbhaṃ dadhāmi dadha ityarthaḥ / arjunaṃ prati kṛṣṇavākyametat / kathaṃ sāvakāśena brahmaśabdena prakṛterānandamayatvaniścaya ityato hetvantaramāha - 'bahubhāvāt'; bahurūpatvācceti / co hetusamuccaye / tathā ca 'so 'kāmayata / bahu syām'; (tai.u. 2-6-2.) ityānandamayasya 'bahubhāvāt'; bahubhāvaśravaṇāt tadabhimānitvāccitprakṛteḥ svābhimanyamānavikārijaḍadvārā bahubhāvasambhavādityarthaḥ / evaṃ prakṛterityasya jaḍaprakṛterityarthāśrayeṇa pūrvapakṣāntaramapi draṣṭavyam / yojanā tu jaḍaprakṛtervānandamayatvaprāptiḥ / kutaḥ? abhimānitvena vinā sākṣādbahubhāvādeveti /



----------

BBsBh_1,1.6.9:
bṛha jātijīvakamalāsanaśabdarāśiṣviti brahmaśabdādeva
sarvajīvānām, annamayatvādeśca /


BBsBhDīp_1,1.6.9:
sayuktikaṃ pūrvapakṣāntaramāha - bṛha jātīti / tattaddehagatasarvajīvānāṃ vā ānandamayatvaprāptiḥ / kutaḥ? jīvānāṃ brahmaśabdāt / jīvavācibrahmaśabdādityarthaḥ / na tatra pṛthaghgheturgaveṣaṇīya ityevaśabdārthaḥ / kuto brahmaśabdasya jīvavācitvamityata uktam - bṛha jātīti / bṛhadhātuḥ jātyādiṣu vartata ityarthaḥ / itītyanantaraṃ dhātuvyākhyānāditi śeṣaḥ / brahmaśabdasya sādhāraṇatvādaniścāyakatvamityata āha - annamayatvādeśceti / idaṃ cāvartate, tatra dvitīyo vipariṇamyate / ādiśabdo bhinnakramaḥ / tena prāṇādikaṃ gṛhyate / yathākramaśca caśabda uktānuktahetusamuccaye / tathā ca - na kevalaṃ brahmaśabdāt, kintu, yato jīvānām 'annarasamayaḥ'; 'prāṇamayaḥ'; ityuktānnādimayatvāt annādivikāradehādyabhimānitvādannamayatvādi prāptam atastatprāyapaṭhitatvāccānandamayatvaprāptiriti yojanā / atra hiraṇyagarbhādīnāṃ jīvatve 'pi devatvavivakṣayā pṛthaguktiḥ / ata eva tattvapradīpe - "brahmādiryasya devatāsaṅghasya"ityapi brahmādirityasya vigraho darśitaḥ / tatrāpi hiraṇyagarbharudrayoratiprasiddhatvādvakṣyamāṇakrameṇa pṛthaguktiḥ / atha indrādīnāṃ "brahmā śivaḥ sureśādyāḥ"iti vacanoktakrameṇa kṣaradevoktyanantaramakṣarāyāḥ prakṛteruktiḥ / atha atyalpapratibhānatvāt dṛśyamānadehābhimānijīvānāmiti dhyeyam /



----------

BBsBh_1,1.6.10:
tathāpi na ta ānandamayaśabdenocyante /
kintu, viṣṇureva /
'tadeva brahma paramaṃ kavīnām'; (mahānā. 1-3.)
'etameva brahmetyācakṣate'; (ai.ā. 3-2-3-12.)

BBsBhDīp_1,1.6.10:
siddhāntayati - tathāpīti // yadyapyevamanyeṣāṃ prāptiḥ, tathāpi atra ye ānandamayaśabdenocyante na te hiraṇyagarbhādaya ityarthaḥ / kastarhītyāśaṅkate - kintviti / uttaramāha - viṣṇureveti / ya ucyate sa viṣṇurevetyanvayaḥ / anenodāhṛtānandamaya iti sūtrapratijñābhāgasya saṅgatyarthamanvayārthaṃ samanvayasūtrodāhṛto vidheyasamarpakaḥ 'tattu'; iti pratijñābhāgo vyākhyāto bhavati / kuta ānandamayo viṣṇurevetyataḥ pravṛttaṃ sautraṃ hetuṃ vyācaṣṭe - tadeveti / ityādiṣu vākyeṣu tasminviṣṇāveva prasiddhasya mukhyārthatvenoktasya brahmaśabdasya tasminnānandamaye ānandamayaṃ pratyudāhṛte 'asanneva'; iti śloke 'abhyāsāt'; asakṛcchravaṇādityarthaḥ / abhyāsādityanantaraṃ 'viṣṇau tātparyāvagamāt'; iti śeṣaḥ / aprayojakatvaśaṅkāvāraṇāya brahmaśabdasyānyatra niravakāśatvajñāpanāya tasmin prasiddheti eveti coktam/ ādiśabdena 'paramaṃ yo mahadbrahma'; 'vāsudevātparaḥ

ko nu brahmaśabdodito bhavet'; iti vākyaṃ gṛhyate / tadeveti śrutyarthastu jijñāsānaye 'bhihitaḥ / 'etameva'; iti śrutyarthaḥ sarvatrādhikaraṇe vakṣyate /



----------

BBsBh_1,1.6.11:
brahmaśabdaḥ pare viṣṇau nānyatra kvacidiṣyate /
asampūrṇāḥ pare yasmādupacāreṇa vā bhavet //
brahmeti paramātmeti bhagavāniti śabdyate /
vāsudevātmakaṃ brahma mūlamantreṇa vā yatiḥ /
ityādiṣu tasminneva prasiddhabrahmaśabdābhyāsāt /


BBsBhDīp_1,1.6.11:
'brahmaśabdaḥ'; iti smṛtau 'pare'; pūrṇe iti hetugarbhaviśeṣaṇam / vāśabdo 'vadhāraṇe / tathā ca yato viṣṇuḥ paraḥ, ataḥ 'pare'; viṣṇāveva brahmaśabdo mukhyatayā 'iṣyate'; aṅgīkriyate prāmāṇikaiḥ / na tu viṣṇoḥ 'anyatra'; hiraṇyagarbhādiṣvapītyarthaḥ / kuta ityatasteṣāṃ brahmaśabdamukhyārthatvābhāve hetumāha - 'pare'; anye yasmādasampūrṇā iti / tarhi 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate'; (mu. 1-1-9.) 'dve brahmaṇī veditavye'; (maitri.u. 6-22.) 'brahmāṇi jīvāḥ sarve 'pi'; ityādau brahmaśabdasteṣu kathamiṣyata ityata āha - kvacidanyatreṣṭo 'pi brahmaśabdaḥ 'upacāreṇa'; paramamukhyavṛttyanyamukhyavṛttyaiva bhavediti / 'brahma'; iti bhāgavatasmṛtyarthaḥ / prāgevoktaḥ / madhye ātmapadopetasādhāraṇasmṛtyupādānanimittaṃ tu abhyāsādityasya 'anyontara ātmā'; (tai. u. 2-2-1.) ityādau brahmavācakātmaśabdābhyāsādityapyartho varṇanīya iti jñāpanamityuktaṃ candrikāyām / 'vāsudevātmakam'; iti vyāsasmṛtivākyaṃ tu 'buddhyāvihiṃsan puṣpairvā praṇavena samarcayet'; iti pūrvavākyena saha yojanīyam / atra hi vāsudevātmakaṃ brahmetyāderbhagavān brahmeti pratīyate iti nyāyadīpokteḥ / 'yatiḥ'; 'vāsudevātmakaṃ'; kṛṣṇākhyaṃ brahma 'buddhyā'; manasā samarcayedityanena yatīnāṃ mānasapūjocyate puṣpādyairvā samarcayet ityanena kāyikapūjā / 'avihiṃsan'; kasyāpi hiṃsāṃ hānimakurvanniti teṣāṃ sāmānyadharmoktiḥ / anena yatīnāṃ vaiṣṇavatvaprayuktāt

tulasīpuṣpādyāharaṇarūpādvaiśeṣikāddharmādahiṃsālakṣaṇaḥ sāmānyadharma eva balavānityuktaṃ bhavati / yathoktaṃ bṛhadbhāṣye - 'sāmānyadharmo balavān dharmādvaiśeṣikādyataḥ'; iti / 'praṇavena'; oṅkāreṇa 'mūlamantreṇa'; aṣṭākṣareṇa vā samarcayedityanena vācikapūjocyate iti jñātavyam /



----------

BBsBh_1,1.6.12:
vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |
vikārātmakatvāttadabhimānitvācca yujyate prakṛtyādīnāṃ mayaṭchabdaḥ /
na tu paramātmanaḥ iti mābhūt /
pracurānandatvāddhyānandamayaḥ /
na tu tadvikānatvāt /


BBsBhDīp_1,1.6.12:
uktamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ vyācaṣṭe - vikāreti // atra co hetusamuccaye / prakṛtiśabdena cidacitprakṛtī gṛhyete / ādiśabdena jīvā gṛhyante / prakṛtyādaya iti ca vipariṇamyate / nañ āvartate / ānandamaya ityasti, kiṃ tu viṣṇuriti ca / tuśabdo viśeṣārtho 'vadhāraṇārthe ca / tathā ca - ānandamayo na viṣṇuḥ, kintu, prakṛtyādaya eva / kutaḥ? yato 'tra 'vikāraśabdo'; vikārārthakamayaṭchabdo 'yujyate'; prayujyate / sa ca yato vikāratadabhimānitvābhyāmeva 'yujyate'; pravartate / ataḥ prakṛtyādīnāmeva yujyate / kutaḥ? jaḍaprakṛtervikārātmakatvāccetanaprakṛtyādīnāṃ ca vikārābhimānitvāt / na tu paramātmanaḥ, tasyāvikāritvādanabhimānitvācceti yojanā / 'iti cenna'; ityaṃśaṃ vyācaṣṭe - iti mābhūditi / śaṅketi śeṣaḥ / kuta ityataḥ pravṛttaṃ sautraṃ hetuṃ vyācaṣṭe - pracureti / ānandamayaḥ kathyata iti śeṣaḥ / hiśabdo hetau / tuśabdo 'vadhāraṇārthaḥ / tathā ca 'hi'; yataḥ 'ānandamayaḥ'; padārthaḥ 'pracurānandatvāt'; pūrṇānandatvācca nimittādevānandamayapadena kathyate 'na tadvikāratvāt'; ānandavikāratvādata iti śaṅkā mābhūditi yojanā / mayaṭchabdasya prācuryarūpārthāntaramapekṣya pravṛttatvena tadvirodhābhāvāditi bhāvaḥ mayaḍityākhyapratyayasya prācuryārthatvaṃ ca 'tādātmyārthe vikārārthe prācuryārthe mayaṭ tridhā'; iti vacanātsiddhamityapi herarthaḥ / yadyapi śrutisūtragatānandamaya iti vyākhyeyapadasya taddhitāntasyārthakathanāya tadanukūlatayā ānandaḥ pracuro yasmin sa ānandapracuraḥ iti samāsaḥ kāryo na tadviparītaḥ pracura ānando 'smin sa pracurānanda iti / tathāpyāndamaya iti taddhitavṛttyananuguṇānandapracuraiti samāsavākyābhidhāne brāhmaṇapracuro grāma itivat ānānandasyāpi prāptestadvāraṇāya pracurānanda iti viparītasamāsaḥ kṛtaḥ / kecittu - sūtre prācuryādityuktatvādānandasyetyarthalabdhaṃ, tathā caitadvākyānusāreṇānandapracuratvāditi samāsavākyaprayogaḥ kāryo yadyapi, tathāpi uktaprayojanābhiprāyeṇa pracurānandatvāditi sautravyāsavākyaviparītasamāsaḥ kṛta ityāhuḥ / tanna, "ānandapracura iti yathāsthitābhidhāne"ityādiṭīkāvirodhāt / yadyapyānandamaya iti śrutisūtrānusāreṇa prācuryasya viśeṣyatvenoktāvapi nānānandaprāptiḥṣa prākāśapracuro ravirityukte 'pi savitaryandhakāraleśāpratīteḥ / tathā cānandapracuratvādityeva vyākhyātumucitam / prācuryasya vyadhikaraṇasajātīyajaivānandālpatvenāpi nirūpayituṃ śakyatvāt / tathāpi prācuryasya viśeṣaṇatāyāmanānandāprāpteḥ parairapi svīkṛtatvāt viśeṣyatāyāṃ tu tasya samānādhikaraṇavijātīyālpatvanirūpyatvāt brāhmaṇapracuro grāma ityādāviva tatprāptirevetyaṅgīkṛtatvādubhayavādisiddhyanusāreṇaiva vyākhyātavyatvāt tadabhiprāyeṇa pracurānandatvāditi vyākhyātaṃ bhāṣye ityuktaṃ candrikāyām /



----------

BBsBh_1,1.6.13:
annādīnāṃ ca prācuryameva /
'adyate 'tti ca'; (tai. 2-2.)
iti vyākhyānāttatprācuryaṃ ca yujyate /


BBsBhDīp_1,1.6.13:
nanu nāyamānandamayaśabdaḥ pracurānandatāmabhidhatte / kintu vikārārthatvameva / annādivikārārthānnamayādiśabdaissaha paṭhitatvādityata āha - annādīnāṃ ceti // idaṃ cāvartate / mayaṭchabda iti cānuvartate / tena samuccayārtha caśabdasyānvayaḥ / vācyavācakayorabhedavyapadeśaḥ / tathā ca na kevalamānandasya mayaṭchabdaḥ, kintvannādīnāṃ sambandhimayaṭchabdo 'pi annādīnāṃ prācuryameva vaktītyarthaḥ / evaśabdo vikārārthatāvyāvṛttyarthaḥ / ādiśabdena prāṇādayo gṛhyante / pūrvam 'annamayatvādeśca'; iti, atra ca 'annādīnām'; iti bahūnāṃ grahaṇāt, sautrānandamayaśabdo 'jahatsvārthalakṣaṇayā samānanyāyaśabdāntaropalakṣaka iti sūcitam / nanu kathamatrānnamayaśabdo 'nnaprācuryārthaḥ / auṣadhijanitānnaprācuryasya annopajīviṣu pārthivaśarīreṣu sambhave 'pi aprākṛtavigrahe harau asambhavāt / annaprācuryakathanasyātyalpatvāpādakatvāccetyata āha - adyata iti / 'vākyena annaśabdasya'; iti śeṣaḥ / 'yujyate'; ityanantaram 'annamayaśabdārthaḥ'; ityadhyāhāraḥ / 'paramātmanaḥ'; ityasti / na kevalaṃ sahapāṭhavirodhābhāva iti cārthaḥ/ tathā cetthaṃ yojanā - 'tatprācuryam'; annaprācuryamannamayaśabdārtho yujyate / kathaṃ? yatastatparamātmano yajyate / na cālpārthatvena māhātmyarūpatvābhāvātsa kathaṃ harau yujyata iti vācyam / yato 'trānnaśabdena sudhoktarītyā bhāvapradhānena tattadbhūtādyatvabhūtāttṛtvarūpārthadvayameva yujyate, ucyate na prasiddhānnam / ku etajjñāyate / "adyate 'tti ca bhūtāni / tasmādannaṃ taducyata iti"vākyenānnaśabdasya vyākhyānāt / prasiddhānnasya bhūtāttṛtvāyogena tadgrahaṇāsambhavāditi / śrutyarthastu - yato bhūtaiḥ prāṇibhiḥ 'adyate'; upajīvyate 'bhūtānyatti'; saṃharati ca / tasmāttadviṣṇvākhyaṃ brahmānnamucyate vedeṣviti / evaṃ prāṇamanaśśabdayoḥ prakṛṣṭaceṣṭakatvapūrṇāvabodhārthatvena śvāsavāyvantaḥkaraṇabuddhiprācuryārthatāyāmalpārthatā pariharaṇīyā //



----------

BBsBh_1,1.6.14:
upajīvyatvamevādyatvam /
'sa vā eṣaḥ'; (tai. 2-2.)
ityanyaprārambhāt /


BBsBhDīp_1,1.6.14:
nanu tathāpi pracurabhūtādyatvaṃ kathamabhisaṃhitaṃ brahmaṇaḥ, bhakṣyatvarūpādyatvasya tatrāyogādityato 'dyatvaśabdārtamāha - upajīvyatvamiti // atra 'ato 'dyate'; ityanuvyākhyānānusāreṇādyatvamiti chedaḥ / tathā ca sudhoktarītyā gauṇyā vṛttyā upajīvyatvamevādyatvaṃ vivakṣitaṃ, na tu carvyatvam / tacca brahmaṇyaviruddhamiti bhāvaḥ / tattvapradīpe tu - "na cānyānnaṃ sarvabhūtādyaṃ, na ca tatkasyāpi mukhyādyam / kintu tadgato viṣṇurevādanaphalabhūtatṛptituṣṭidātṛtvānmukhyādyaḥ, tasmādupajīvyatvamevādyatvam,

atttṛtvātsarvalokānāmannamityucyate hariḥ /
upajīvyaśca bhūtānāmiti cānnaṃ janārdanaḥ //

iti ukteḥ"iti upajīvyatvasya mukhyārthataivoktā / na ca virodhaḥ, kampanādhikaraṇoktarītyā samanvayatātparyeṇa tattvapradīpapravṛtteḥ / 'vajravat'; ityādāviva yathā kathañcidbrahmaparatvābhiprāyeṇa sudhāpravṛtteḥ / nanu kathamannamayaśabdaḥ tatprācuryārtho yujyate / "oṣadhībhyo 'nnam / annātpuruṣaḥ"(tai.u. 2-1-2.) iti prasiddhānnavikāradehamuktvā "sa vā eṣa puruṣo 'nnarasamayaḥ"(tai.u. 2-1-3.) iti ya eva puruṣaḥ so 'nnarasamaya iti annavikārapuruṣaparāmarśādanuvādāt / anyathā tadvirodhaḥ syādityata āha - sa iti / 'avirodhaḥ'; ityākṛṣyate / tathāceti vākyena yasmādātmanaḥ ākāśādikamutpannaṃ sa eṣa puruṣa iti 'anyasya'; dehādanyasyātmanaḥ 'prārambhāt'; parāmarśāt 'avirodho'; na parāmarśavirodhaḥ / kimarthamasau parāmṛśyate ityāśaṅkāpanodanāya parāmarśāditi vaktavye prārambhādityāha / pūrvamātmanaḥ ākāśādikāraṇatvamuktvā tasyaiva 'anyārtham'; anyakāryāya annamayādipañcarūpatvapradarśanāya punaḥ 'prārambhāt'; prakrāntatvādityarthaḥ / 'sa vā'; iti śrutau vaiśabdo 'vadhāraṇe prasiddhau vā / annaśabdo bhāvapradhānaḥ/ rasatvamuttamatvaṃ, taccānnatvaviśeṣaṇam / tathā ca yasmātsatyatvādilakṣaṇopetādātmana ākāśādikamutpannaṃ 'saḥ'; ātmapadodito bhūtādisraṣṭā 'eṣaḥ'; jīvaśarīragaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇaḥ dehākhyapuriśayaḥ bhagavān 'annarasamayaḥ'; uttamānnatvapūrṇa ityarthaḥ / taittirīyabhāṣye tu - "annasyātttṛtvādi-

rūpasyānnamayaśarīrasya yataḥ sārabhūto viṣṇuḥ ato 'nnarasamayaḥ"iti annaśabdasyāvṛttyā rasaśabdasya kramavyatyāsena ca vyākhyātam /



----------

BBsBh_1,1.6.15:
'ye 'nnaṃ brahmopāsate'; (tai. 2-2.) ityādibrahmaśabdādbahurūpatvācca na vikāritvamavirodhaśca /

BBsBhDīp_1,1.6.15:
nanvevaṃ mayaṭchabdasyobhayārthe prayogādatrāpyubhayapakṣe doṣadarśanātpañcānāṃ mayaṭāṃ prācuryamevārtho na vikāritvamityatra kiṃ niyāmakam? kiñcānnamayādīnāṃ pañcānāṃ brahmatābhyupagatau 'ekameva'; (chā.u. 6-2-1.) ityādiśrutivirodhaḥ syāt ityata āha - ye 'nnaṃ brahmeti // atrādiśabdena 'ye prāṇaṃ brahmopāsate'; (tai.u. 2-3-1.)/ 'ānandaṃ brahmaṇo vidvān'; (tai.u. 2-4-1.) 'vijñānaṃ brahma cedveda'; (tai.u. 2-5-1.) 'asti brahmeti cedveda'; (tai.u. 2-6-1.) iti vākyajātaṃ gṛhyate / asti ānandarūpaṃ tadvacca / 'ityādi'; iti luptasaptamīvibhaktikam / 'ślokeṣu'; iti śeṣaḥ / brahmaśabdapadaṃ tacchravaṇopalakṣakam / evaṃ pradarśite hetudvaye 'dhyāhṛtahetudvārānvayayogye krameṇa sādhye āha - na vikāritvamiti / 'mayaṭāmartha iti niścīyate'; iti śeṣaḥ / 'avirodho'; virodhābhāvaḥ / caśabdo 'pyarthaḥ / tathā cetthaṃ yojanā - 'ye 'nnaṃ brahma'; ityādiṣu annamayādīnpratyudāhṛtaślokeṣu annamayādiviṣayatvena 'brahmaśabdāt'; brahmaśabdaśravaṇādanyathāsiddhatatsamabhivyāhārāt ubhayathāpi sambhavatāṃ mayaṭāṃ prācuryamevārthaḥ na vikāritvamiti niścīyate / ato na niyāmakākṣepo yuktaḥ / evamekasyaiva brahmaṇo 'bahurūpatvācca'; śabdādekasyaiva bahurūpatvavacanopapatteḥ 'ekameva'; iti śrutivirodho 'pi neti / pūrvaṃ 'tasminneva prasiddhabrahmaśabdābhyāsāt'; ityuktvā atra brahmaśabdādityetāvanmātrokteḥ prayojanaṃ tu "brahmaśabdasyānandavijñānamayayorivānyeṣvabhyāsābhāvātteṣvasiddhiparihāreṇa brahmaśabdaśravaṇarūpasarvasādhāraṇahetvarthakathanameva"ityuktaṃ candrikāyām /



----------

BBsBh_1,1.6.16:
na ca pṛthakkalpanā yuktā /
svarūpaṃ ca yujyate pracuraprakāśo raviritivat /


BBsBhDīp_1,1.6.16:
atrānyaiḥ ānandamaya eva brahma / tadgatamayaṭa eva prācuryārthatā / annamayādayastu kośāḥ / tadgatānāṃ mayaṭāṃ ca vikārārthatvamityuktam / tadayuktamityāha - na ceti // prāyapaṭitamayaṭāṃ 'pṛthakkalpanā'; arthadvaividhyakalpanā na yuktā / tataścānnamayādīnāṃ madhye ekasyaiva brahmatvakalpanā ca na yuktaiva, prāyapāṭhavirodhena kliṣṭatvādityarthaḥ / yastu vādī annamayādīnāṃ pañcānāmapyabrahmatāṃ brūte, sa tu sūtrakāreṇaiva pūrvapakṣīkṛta iti na tatpakṣaṃ pratyākṣipadbhāṣyakāraḥ / tattvapradīpe tu - na ceti vākyaṃ na ca māyinā pṛthakkalpanā 'satyaṃ jñānamanantaṃ brahma'; (tai.u. 2-1-1.) 'tasmādvā etasmādātmanaḥ'; (tai.u. 2-1-2.) ityatra brahmocyate / annamayādayaḥ pañcakośā mitho bhinnāḥ teṣāṃ brahmaśabdoktatve 'pi abrahmatvam/ antyapucchasyaiva brahmatvam / annamayādyatikramo mokṣaḥ / vakṣyamāṇānāṃ cakṣuśśrotramanovācāṃ nānnamayādiṣvanuvṛttiḥ / 'annaṃ brahmeti vyajānāt'; (tai.u. 3-2.) ityādau pañcamasyānandasya brahmatvam / 'etamānandamayamātmānamupasaṅkramya'; (tai.u. 3-10-5.) ityetasmādbrahmānandamayādyatikramanirguṇavākyātpṛthageva 'imān lokān'; (tai.u. 3-10-5.) ityādiko vākyaśeṣaḥ saguṇavākyaikavākyatāpannaḥ tatphalapratipādaka ityādikā yuktā / uktahetubhiratyantāsaṅgatatvāt ityantyapakṣanirākaraṇaparatayā vyākhyātam / na caivametadvirodhaṣṭīkāyā iti vācyam / bhāṣyakāraḥ savistaraṃ viśiṣya na nirācakhyāviti ṭīkābhiprāyābhyupagamāt / nanu 'na brahmaṇi pracurānandaḥ'; ityādiprayogo yujyate/ tasyānandādisvarūpatvāt 'ghṛtapracura odanaḥ'; ityādau bhedasthala eva tathā prayogādityata āha - svarūpe ceti / caśabdo 'pyarthaḥ / itiśabdaḥ śabdapadārthaḥ / 'raviritivat'; ityanantaraṃ 'vyavahāraḥ'; iti śeṣaḥ / 'svarūpe ca'; ityasyāvṛttiḥ / tathā ca prakāśasvarūpe 'pi sūryabimbe viśeṣabalāt 'pracuraprakāśo raviritivat'; evaṃrūpavyavahāravat ānandādisvarūpe 'pi harau viśeṣeṇa tathā vyavahāro yujyata eveti na tadanupapattirityarthaḥ /



----------

BBsBh_1,1.6.17:
taddhetuvyapadeśāc ca | BBs_1,1.14 |
'ko hyevānyātmakaḥ prāṇyāt /
yadeṣa ākāśa ānando na syāt'; (tai. 2-7.) iti /


BBsBhDīp_1,1.6.17:
ānandamayamātrasya viṣṇutve, hetvantararūpaṃ prācuryameva mayaḍartha ityatra ca hetuṃ pratipādayatsūtramupanyasyati - taddhetviti // ānandamaya iti tattviti cānuvartate / tadityasyāvṛttiḥ / sa cāsau hetuścetyapi vigrahaḥ / tathā ca na kevalaṃ brahmaśabdābhyāsāt / kintu 'taddhetuvyapadeśāt'; tasminnānandamayaprakaraṇe tasya viṣṇoḥ tasmin anandapūrṇatvenānandamayatve prācuryasyaiva mayaḍarthatve ca taddhetuvyapadeśāt lokaceṣṭakatvākhyahetūkteścānandapūrṇatvenaivānandamayaśabdavācyo viṣṇureveti sūtravṛttimabhipretya tameva hetuvyapadeśaṃ darśayati - kohīti / 'yat'; yadā yadi 'eṣaḥ ākāśaḥ'; āsamantātprakāśamāno viṣṇurānandaḥ pūrṇānando na syāt tadāsau lokaṃ na pravartayediti śeṣaḥ / ānandodrekamantareṇa pravṛtto kāraṇāntarābhāvāditi bhāvaḥ / yadyasau na lokaṃ pravartayet / tadā 'ko hyevānyāt'; ko vā janaḥ lokaṃ ceṣṭayet / 'kaśca prāṇyāt'; dharmādau ca kaḥ pravartayet / na ko 'pi / anyasyāsvātantryāditi taittirīyabhāṣyaṭīkārītyā śrutyarthaḥ / sudhāyāṃ tu ṇyarthānandarbhāvena na ko 'pi lokikīṃ vaidikīṃ pravṛttiṃ kuryāditi vyākhyātam / itītyasya iti taddhetuvyapadeśādityanvayaḥ //



----------

BBsBh_1,1.6.18:
māntravarṇikameva ca gīyate | BBs_1,1.15 |
'brahmāvidāpnoti param'; iti sūcayitvā 'satyaṃ jñānamanantaṃ brahma'(tai.2-1) iti mantravarṇalakṣitaṃ parameva brahma śabdānusandhānādgīyate /


BBsBhDīp_1,1.6.18:
yaduktaṃ brahmaśabdādānandamayādīnāṃ viṣṇutvamiti na tadyuktam / brahmaśabdasya aparabrahmaṇi jīve 'pyupapatteḥ/ tasya parabrahmaṇi mukhyatve 'pi viṣṇoḥ ānandamayāvayavatvoktyādinā bādhakenāmukhyārthasyaiva grahaṇopapatterityāśaṅkāṃ pariharat ānandamayādiśabdavācyasya viṣṇutve yuktyantaraṃ vadan sūtraṃ paṭhitvā vyācaṣṭe - māntravarṇikamiti / yata ityādau yojyaṃ, 'na te'; iti pratijñānuvartate / tathā ca yataḥ 'satyaṃ jñānamanantaṃ brahma'; (tai.u. 2-1-1.) iti 'mantravarṇe'; mantrākṣare tadātmakavākyaviśeṣe 'lakṣitaṃ'; lakṣaṇavattayā proktameva parameva brahma nālakṣitaṃ, nāparamityevārthaḥ/ annamayādiśabdaiḥ 'gīyate'; pratipādyate ato 'pyānandamayādayo nāpare / kintu parameva brahmeti yojanā / kuto 'nnamayādiśabdairmantravarṇalakṣitasyaiva pratipādanaṃ jñāyata ityata uktam - śabdānusandhānāditi / 'śabdānāṃ'; satyaṃ jñānamanantam ityevaṃrūpāṇām annamayādiśabdānāṃ ca arthānusandhānāt jātāt 'anusandhānāt'

ekārthatvajñānādityarthaḥ / mantravarṇe 'pi brahmetyevoktatvātkathaṃ tadarthānāmapyannamayādiśabdānāṃ parabrahmārthatājñaptirityata āha - brahmaviditi / pravṛtta iti śeṣaḥ / asya buddhyā viviktena mantravarṇapadenānvayaḥ / tathā ca yato 'brahmavidāpnoti param'; (tai.u. 2-1-1.) iti / parabrahmatajjñānatatprāptīḥ sūcayitvā saṅkṣepeṇaktvā tatra prāptaśaṅkāpanodāya pravṛtto mantravarṇaḥ / tato 'tra lakṣitaṃ paraṃ
brahmaiveti jñāyata ityarthaḥ / sūtre

ānandamayādistattviti cānuvartate / caśabdo yatha ityarthe yuktisayuccaye ca / tathā ca na kevalaṃ brahmaśabdādevānandamayādiviṣṇvākhyaṃ parabrahmaiva nāparabrahmetyavasīyate / kintu yato māntravarṇikaṃ 'satyaṃ jñānam'; iti vedavākyena lakṣaṇavattayā proktaṃ paraṃ brahamaivānnamayādiśabdaiḥ 'gīyate'; pratipādyate ca / atastatsamākhyānādārthikādapīti sūtrārthaḥ / 'brahmavit'; parabrahmajñānī 'paraṃ'; paramaṃ brahmāpnoti / parabrahmaprāptikāmaḥ parabrahma jānīyāt iti śruteḥ phalito 'rthaḥ / kiṃ tadbrahmeti śaṅkāyāṃ satyamityādi pravṛttam / tatra satyaśabdenoktaṃ yat gatijīvananāśaprāpakatvaṃ tadevānnamayaprāṇamayaśabdābhyāmucyate / anantaśabdenoktaṃ deśataḥ kālato vastutaśca aparicchinnatvam / paramātmānantaḥ pūrṇānandatvādityānandamayaśabdenopapādyata iti satyādiśabdānāṃ annamayādiśabdānāṃ cakārthatvam anusandheyam / atra deśānantyaṃ nāma anavadhikaparimāṇatvam / kālānantyaṃ nāma anavacchinnasattākatvam / vastvānantyaṃ nāma aparicchinnasaṅkhyāguṇakarmavigrahavattvam //


----------

BBsBh_1,1.6.19:
na cāvayavatvavirodhaḥ / 'sa śiraḥ, sa dakṣiṇaḥ pakṣaḥ, sa uttaraḥ pakṣaḥ, sa ātmā, sa puccham'; iti tasyaivāvayavatvokteścaturvedaśikhāyām /

BBsBhDīp_1,1.6.19:
nanu viṣṇorānandamayatvaṃ na yuktaṃ, tasya tadavayavatvāt / na cāsiddhiḥ, brahmapucchamityukteḥ / avayavinaścāvayavatvavirodhādityata āha - na ceti / tasyetyātkṛṣyate / 'tasya'; viṣṇorānandamayatve tadavayavatvoktivirodho netyarthaḥ / avayavatve ca avayavitvasya virodho 'pi neti caśabdārthaḥ / kuta ityato 'vayavina evāvayavatvasyāvayavitvasya ca śrutyuktatvenāvayavyāderavayavādyabhedādityāśayena tāṃ śrutimudāharati - sa iti / 'saḥ'; nārāyaṇaḥ 'śiraḥ'; śīrṣaṃ, śiraḥ sa iti vā / evam uttaratrāpi vyākhyeyam / dvitīyāditacchabdāḥ smṛtyanusārātpradyumnādiparāḥ / 'pakṣo'; bāhuḥ 'uttaraḥ'; savyaḥ 'ātmā'; madhyadehaḥ 'pucchaṃ'; pādau itītyasyaivaṃrūpāyāṃ caturvedaśikhāyāṃ tasyaivāvayavibhūtasyaiva viṣṇoravayavatvokterityanvayaḥ / evaśabdenāvayavāvayavibhedo nivāritaḥ / evaṃ avayavasyāvayavitve na kevalamiyaṃ śrutiḥ, kintu - bhāṣye upalakṣaṇayā gṛhītā 'padaṃ pucchaṃ pratiṣṭhā vai puruṣaḥ'; iti tattvapradīpodāhṛtaśrutirapi pramāṇatayā grāhyā / asmin pakṣe bhāṣyagatāvayavaśabdaḥ arśaādyajanto 'vayaviparaḥ //



----------

BBsBh_1,1.6.20:
śiro nārāyaṇaḥ pakṣo dakṣiṇassavya eva ca /
pradyumnaścāniruddhaśca sandoho vāsudevakaḥ //
nārāyaṇo 'tha sandoho vāsudevaḥ śiro 'pi vā /
pucchaṃ saṅkarṣaṇaḥ proktaḥ eka eva tu pañcadhā //
aṅgāṅgitvena bhagavān krīḍate puruṣottamaḥ //
aiśvaryānna virodhaśca cintyastasmin janārdane /
atarkye hi kutastarkastvaprameye kutaḥ pramā //
iti bṛhatsaṃhitāyām //


BBsBhDīp_1,1.6.20:
avayavina avayavatvaṃ viruddhamityāśaṅkāṃ śrutyā parihṛtyātra smṛtiṃ cāha - śira iti / atra citrādau likhyamānanavanārīrūpe avayavibhūtānāmanekastrīṇāmekadehāvayavatvaṃ tathā nārāyaṇādipañcarūpāṇāṃ ekāvayavatvamucyate/ ādyaścaḥ pakṣasamuccaye / rūpayoḥ parasparasamuccaye dvau / avayavibhūta eva nārāyaṇaḥ śira ityevaśabdānvayaḥ / evamavayavibhūtaḥ pradyumno dakṣiṇaḥ pakṣo bāhuḥ / aniruddhaḥ savyaḥ / vāsudevaḥ 'sandoho'; madhyadeha ityanvayaḥ / apiveti nipātasamudāyaḥ pakṣāntare / pūrvasmin pakṣe nārāyaṇasya

śīrṣatvam / vāsudevasya madhyadehatvam / asmin pakṣe tu - tadaṃśe vaiparītyamityupāsanābhedena pakṣabhedoktiḥ/ saṅkarṣaṇastūbhayatra 'pucchaṃ'; pādau prokta ityanvayaḥ / tuśabdena dvirūpatvaṃ suparṇarūpatvaviśeṣo vā jñāyate / tataḥ kimityata āha - eka iti / evaṃ 'puruṣottamaḥ'; kṣarākṣarapuruṣābhyām uttamo bhagavān kṛṣṇaḥ 'eka eva'; pañcadhā vibhaktaḥ eka evāyavaiḥ abhinna eva na tu bhinnaḥ / 'aṅgatvena'; avayavatvena 'aṅgitvena'; avayavitvena prakāreṇa tadbhāvaṃ prāptaḥ krīḍata ityarthaḥ / itthaṃbhūtalakṣaṇe tṛtīyā / nanvastavevaṃ tāvatā na virodhaparihāro jāta ityata āha - aiśvaryāditi / 'tasmin'; avayavibhāvādyāpanne janārdane 'tasmin'; avayavatvādau tadviṣaye 'virodhaḥ'; sahānavasthānarūpo 'na cintyaḥ'; na kenacitkalpyaḥ / kutaḥ? 'aiśvaryāt'; īśvarasāmarthyāt tayorekatrāvasthānarūpāvirodhopapatteḥ īśvaraśaktiścāghaṭitaghaṭiketi bhāvaḥ / evaṃ 'tasmin'; avayave 'tasmin'; avayavitve na virodhaḥ / kutaḥ? ekaikasyāvayavasya sarveśvaratvādityapi vyākhyeyam / evaṃ na virodha ityetat avayavāvayavinorabhede 'yamavayavī ayam avayava iti bhedavyavahāravirodho 'pi netyapi vyākhyeyam / tatra hetustu viśeṣabalācchaktivyaktibhāvāditi caśabdena sūcitaḥ / ata eva caśabdo 'nuktasamuccayārthaḥ aiśvaryāccetyanveti / kiñca - kiṃ tarkānyapramāṇenāvayavino 'vayavatvamavayavasyāvayavitvaṃ ca viruddham? uta avayavī nāvayavaḥ avayavitvāt / avayavo vā nāvayavī avayavatvāllokavaditi tarkapadoktānumānena? nādyo 'siddhatvāt / na dvitīya ityāha - atarkya iti / 'hi'; yasmādatarkyaḥ tasmāt 'atarkye'; tarkāgocare bhagavati tadviṣaye 'tarkaḥ'; avayavī nāvayavaḥ avayavitvāt ityādirūpo hetuḥ 'kutaḥ'; sādhako bādhako vā netyarthaḥ / kiñca - loke parimitaśaktitva eva virodhadarśanāt viṣṇorvirodhopayogiparimitaśaktiśūnyatvāt tarkyatvāṅgīkāre 'pi na virodha

ityāha - aprameya iti / 'aprameye'; deśakālaguṇairaparicchinne bhagavati 'pramā'; etāvadeva sāmarthyaṃ nāto 'dhikamiti śaktiparicchedaḥ 'kutaḥ'; netyarthaḥ / tathā ca paroktatarkasya sopādhikatvenāpramāṇatvānna virodhitvamiti bhāvaḥ / anena 'atarkya'; ityasyāsattarkāgocara ityartha ityuktaṃ bhavati / iti bṛhatsaṃhitāyāmityasya 'tasyaivāvayavatvokteḥ'; ityanuṣaktenānvayaḥ //



----------

BBsBh_1,1.6.21:
rasaśabdena viśeṣaṇāttattatsārabhūtaṃ cinmātramevocyate /
idamiti ca dṛśyamānasannihitatvāt /


BBsBhDīp_1,1.6.21:
nanu yaduktaṃ sa vā iti vākye 'sya paramātmana eva parāmarśaḥ na annātpuruṣaḥ ityuktadehasyeti tadayuktam; ātmano dūrasthatvāddehasya sa samāpasthatvātsamīpoktaparityāgena dūrasthaparāmarśāṅgīkāre kāraṇābhāvāt / kiñca - puruṣapadena prakṛtasyaiva puruṣapadenoktatvāt ātmanaśca tena aprakṛtatvātpuruṣapadena parāmarśāyogaḥ / na ca -

prakṛtiṃ puruṣaṃ caivaṃ viddhyanādī ubhāvapi /
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān //

iti vākyadvayasthapuruṣapadena ekavidhenaiva vyavasthāyā paramātmajīvayoruktigrahaṇavadihāpi ekavidhenaiva dviruktena puruṣapadena vyavasthayārthadvayoktyaṅgīkāro 'stviti vācyam / tatra duḥkhānubhavitṛtvarūpabhedakaśrutivatprakṛte bhedakābhāvena annātpuruṣaḥ ityatra dehaḥ, sa vā ityatra ca paramātmaivocyata iti vyavasthāṅgīkārāyogādityata āha - raseti // sa vā eṣaḥ iti vartate /

tadityāvartate / evamucyata iti ca / anyadvihāyeti śeṣaḥ / tathā ca sa vā iti vākyena cideva cinmātraṃ brahmacaitanyameva ucyate parāmṛśyate na dehaḥ / na ca tasya dūroktivirodhaḥ, puruṣapadenāprakṛtatvavirodhaśceti vācyam / yatastat ātmana ākāśassambhūtaḥ (tai.u. 2-1-2.) ityākāśādipuruṣāntaśabdairuktaṃ tattatsārabhūtam ākāśādipadārthaśreṣṭhabhūtaṃ cinmātraṃ brahmaiva sa vā iti parāmarśavākyenocyate / evaṃ tarhi puruṣapadena dvayorapi prakṛtatvādubhayaparāmarśo 'yamastviti na ca vācyam / yataḥ tatsārabhūtaṃ puruṣasārabhūtaṃ cinmātraṃ brahmaivānyadehādikaṃ vihāya saḥ iti parāmarśavākyenocyate / kuta ityata āha - raseti / rasaśabdaghaṭitānnarasamayaśabdena viśeṣaṇāt sārānnamayatvarūpapuruṣaviśeṣaṇābhidhānādityarthaḥ / jaḍāmiśrajīvavilakṣaṇabrahmabodhārthaṃ mātrapadam / rasaśabdena rasaśabdārthena mukhyatvena viśeṣaṇāt viśeṣitatvāt annatvarūpaviśeṣaṇasyeti vā / tataścātra annaraso 'nnasāro 'nnaśabdārtheṣu mukhyāttṛtvādilakṣaṇastatpracuraḥ iti sudhokteḥ / ṭīkāyāṃ caitanyamātraṃ brahmaivetyanvayaḥ / nanvanuvākāntare annamayaprāṇamayamanomayavijñānamayānandamayā me śuddhyantām (yājñikī. 66.) iti prārthitaśuddhīnāmannamayādikośānāmabhidhānam/ kintu, tattatsārabhūtaṃ tattatkośaniyāmakaṃ tadgataṃ brahmacaitanyameva ucyate / kutaḥ? atra sa vā eṣaḥ (tai.u. 2-1-3.) ityādau raso vai saḥ ityante cānnamayādīnāṃ kośavyāvṛttyarthaṃ tadbhedārthameva rasaśabdena viśeṣaṇāt viśeṣitatvādityarthaḥ / ādau viśeṣitatvaṃ ghaṭitatvam / tathā ca śabdāntaranyāyenānnamayādyapekṣayānnarasamayādīnāṃ bheda iti bhāvaḥ / upalakṣaṇametat / vyavahitākāśādikāraṇātmaparāmarśinā tacchabdena ca viśeṣaṇādityapi draṣṭavyam / nanu yadi paridṛśyamānadeha eva nānnamayaḥ, kintu brahmaiva tasyaiva ca saḥ ityādau parāmarśaḥ, tadā tasyedameva śiraḥ (tai.u. 2-1-3.) iti pratyakṣanirdeśo nopapadyate/ na ca vācyam upaniṣaddraṣṭā munirbrahmāparokṣīkṛtya pratyakṣato nirdiśatīti / tathā sati tenāparokṣīkṛtaprāṇamayādāvapi tathā nirdeśaprasaṅgāt / kiñca - svasyāparokṣato jñātatvena śabdānapekṣaṇāt upadeśyapuruṣāṇāṃ cāparokṣāyogyatvānnirdeśavaiyarthyamityata tadasyetyapi vyākhyeyam / tathā ca asya annamayabhagavacchiraḥpakṣādeḥ dṛśyamānapratyakṣasiddhadehaśiraḥpakṣādau vastravarmāntarvartijānuvīrāvayavavat sannihitatvāt samyaṅniyāmakatvena sthitatvāt lakṣaṇayā brahmaśirasi idamiti nirdeśo yujyata iti yojanā / lakṣaṇābījaṃ śakyasambandhaṃ darśayituṃ - dṛśyamāneti / tathā ca vastraprāvṛte varmāntargate vā jānunīdaṃ jānviti vyavahāravadayamapi vyavahāro yujyata eveti na tadvirodha iti bhāvaḥ /



----------

BBsBh_1,1.6.22:
ananyo 'pyanyaśabdena tathaiko bahurūpavān /
procyate bhagavānviṣṇuraiśvaryāt puruṣottamaḥ //
iti brahmāṇḍe purāṇe -


BBsBhDīp_1,1.6.22:
nanvannamayādīnāṃ pañcānāṃ brahmatānupapannā 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ'; (tai.u. 2-2-2.) iti parasparaṃ bhinnatvenoktatvāt / evamekasyaiva brahmaṇo bahurūpatvāt na 'ekameva'; iti śrutivirodhaḥ ityapyayuktamapramitatvādityata āha - ananya iti // apiryadyapītyadyarthe / tathāśabdaḥ samuccaye / tathā ca 'puruṣottamo bhagavānviṣṇuḥ'; 'ananyo 'pi'; abhinno 'pi anyo bhinna iti śabdena procyata / tathā yadyapyekastathāpi bahurūpavān bhavatītyarthaḥ / kathamityata ubhayaghaṭakamāha -
aiśvaryāditi / acintyaśakterityarthaḥ / upalakṣaṇametat / annamayādipañcakośagatānyatvāntaratvādayo dharmāstadgatabhagavadrūpeṣūpacaryanta ityapi draṣṭavyam / ata eva tṛtīye 'sthānabhedādaiśvaryācca'; iti bhāṣye sthānabhedākhyaṃ hetvantaramabhihitam / taittirīyabhāṣye tu - bhedābhāve 'pi saṅkhyāviśeṣayuktatvādanyatvoktirityuktam / brahmāṇḍe purāṇe ityanantaram uktatvānna virodha ityanvayaḥ/



----------

BBsBh_1,1.6.23:
na coktaprāptyā viriñcādirucyate /
netaro 'nupapatteḥ | BBs_1,1.16 |
na hyanyajñānānmokṣa upapadyate /
'tamevaṃ vidvānamṛta iha bhavati /
nānyaḥ panthā ayanāya vidyate'; (tai. ā. 3-12-7.) iti hyuktam /


BBsBhDīp_1,1.6.23:
nanu brahmaśabdasya sādhāraṇatvāt taddhetuvyapadeśasya viṣṇuniṣṭhatayā spaṣṭapratibhānāt mantravarṇasamākhyāyāśca anyaliṅgādibhyo durbalatvena sāvakāśatvāt ananyathāsiddhahetvantarasya cābhāvādānandamayādayo viriñcādaya eva santviti śaṅkāṃ pariharatsūtramavatārayati - na ceti // co 'vadhāraṇe / viriñcādaya ityanenānveti / tathā ca 'uktaprāptyā'; brahmaśabdaśatānandatvāṣṭamūrtitvabahubhāvādirūpoktaprāpakenānnamayādiśabdairviriñcādirevocyate / na viṣṇuriti na, kintu, viṣṇureva tairucyate / na viriñcādirityarthaḥ / kuto neti hetvākāṅkṣāyāṃ sūtramupanyasya pratijñāṃśasya na cetyādibhāṣyeṇaiva vyākhyātatvātsautramananyathāsiddhahetumeva vyācaṣṭe - netara iti / hiśabdo hetau / 'anyajñānāt'; viṣṇvanyaviriñcādijñānāt / yadyapyayaṃ netara ityuktasādhye na hetuḥ/ tathāpi tasyānanyathāsiddhatvopapādakatvāddhetutvoktiḥ / asya hetuvākyasya adhyāhṛtahetuvākyadvārā na ceti pratijñayānvayaḥ / anenānandamayādiḥ viṣṇoritaro viriñcādirna, kutaḥ? 'brahmavidāpnoti param (tai.u. 2-1-1.) ... sarvaṃ vai te 'nnamāpnuvanti (tai.u. 2-2-1.).... sarvameva ta āyuryanti'; (tai.u. 2-3-1.) ityādinā ānandamayādermuktihetujñānaviṣayatvokteḥ, tasya cetaratra 'anupapatteḥ'; ayogāditi sūtrārtha ukto bhavati / viṣṇujñānādeva mokṣo netarajñānādityetatkuta ityata āha - tamiti / 'hi'; yasmāt 'tamevam'; iti śrutyā mokṣasya viṣṇujñānādanya upāyo nāstītyuktam / tasmādviṣṇoranyajñānānmokṣo nopapadyata ityarthaḥ / śrutyarthastu prāgevoktaḥ //



----------

BBsBh_1,1.6.24:
bhedavyapadeśāc ca | BBs_1,1.17 |
'te ye śataṃ prajāpaterānandāḥ'; (tai. 2-8.)
'adṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate /
atha so 'bhayaṃ gato bhavati'; (tai. 2-7.) 'sa yaścāyaṃ puruṣe'; (tai. 2-8.)
ityādi bhedavyapadeśāt /


BBsBhDīp_1,1.6.24:
hetvantareṇa brahmādīnāmānandamayatvaṃ parākurvatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / atra pūrvahetusamuccāyakena caśabdenānandamayādirnetara iti pratijñāvākyānuvṛtterapi sūcanāt / tadvihāya sūtroktaṃ bhedavyapadeśaṃ darśayati - te ye śatamiti // ādiśabdaḥ 'ānandāḥ'; ityataḥ paro 'pi yojyaḥ / tatrādyena 'te ye śatam'; ityasya pūrvottarataittirīyavākyāni gṛhyante / dvitīyena 'yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān', (tai.u. 2-4-1.) ityādi / yadvā sakṛcchruta eva sarvasaṅgrāhakaḥ/ anena nānandamaya itaro viriñcaḥ, kutaḥ? bhedavyapadeśāt / viriñcasya 'te ye śatam'; (tai.u. 2-8-4.) ityādinā rudrācchataguṇānandatvokteḥ, ānandamayasya ca 'yato vācaḥ'; ityādināparimitānandatvokteḥ / evaṃ na rudraḥ, tasya hiraṇyagarbhācchatāṃśonānandatvokteḥ / nāpi prakṛtyādayaḥ, 'adṛśyenātmye'; ityādau prakṛtyādyayogyasvātantryādirūpabhedakadharmaśravaṇāt / nāpyānandamayo brahmādijīvasamudāyaḥ, tasya 'sa yaścāyam'; iti apakṛṣṭotkṛṣṭasarvajīsthitirūpabhedakadharmokteḥ jīvasamudāyasya cānevaṃvidhatvāditi sūtrārtha ukto bhavati / ete ca sarve vyapadeśāḥ taittirīyaśrutigatāḥ / tatra 'prajāpatiḥ śivaḥ śepho liṅgamityabhidhīyate'; iti śaivapurāṇavacanāt 'prajāpateḥ'; rudrasya 'ye śataṃ'; śataguṇitā ānandāḥ te 'brahmaṇaḥ'; caturmukhasya eka ānanda iti prathamavākyasyārthaḥ / 'adṛśye'; sākalyenājñeye 'anātmye'; ātmanaḥ ime ātmyāḥ jīvagīṇāḥ na vidyante ātmyāḥ yasmin so 'nātmyaḥ tasmin jīvaguṇavidhure / athavā - ātmanaḥ svāmino 'yamātmyaḥ svāmisambandhī sa netyanātmyaḥ tasmin, svāmirahita iti yāvat / 'anirukte'; sākalyena nirvacanāgocare / 'anilayane'; ananyāśraye ānandamayaśabdavācye viṣṇau tadviṣaye yo 'dhikārī 'abhayaṃ'; yathā bhavati tathā dhyānarūpāṃ 'pratiṣṭhāṃ'; sthitiṃ 'vindate'; prāpnoti, karotīti yāvat / 'atha'; anantaraṃ 'saḥ'; upāsakaḥ 'abhayaṃ'; bhayarahitaṃ bhagavantaṃ 'gataḥ'; prāpto bhavatīti dvitīyabhedavyapadeśasyārthaḥ / 'puruṣe'; puruṣapadopalakṣitāpakṛṣṭajīveṣu 'yaḥ'; ayamānandamayo viṣṇurasti / 'yaścāditye'; ādityapadopalakṣitotkṛṣṭajīveṣvasti 'saḥ'; ubhayatra sthito viṣṇuḥ 'ekaḥ'; abhinna iti tṛtīyabhedavyapadeśasyārthaḥ / 'yato vācaḥ'; ityādistu prāgeva vyākhyātaḥ //




----------

BBsBh_1,1.6.25:
na ca 'tattvamasi'; (chā. 6-8.) 'ahaṃ brahmāsmi'; (bṛ. 3-4-10.)
ityādiśrutivirodhaḥ /
'nāmāni sarvāṇi yamāviśanti'; (bhāllaveyaśruti)
iti tattacchabdavācyatvokteḥ /


BBsBhDīp_1,1.6.25:
nanvastvānandamayaḥ paraṃ brahma / tathāpi tena kathaṃ brahmādīnāṃ bhedaḥ sambhavati / tadbhedasya 'tattvamasi'; ityādi śrutiviruddhatvādityata āha - na ceti // bhedavyapadeśasyeti śeṣaḥ / caḥ samuccaye / etadvirodhaśaṅkāparihārasamuccitasyaiva bhedavyapadeśasya vivakṣitārthasādhakatvāt / evamanyatrāpi / tvaṃ tadbrahmāsītyadvaitarītyādya-

śrutyarthaḥ / dvatīyasyāstu ahaṃ brahmābhinno 'smīti / ādyam uddālakena śvetaketuṃ pratyupadiṣṭaṃ chandogavākyam / dvitīyaṃ bṛhadāraṇyake vāmadevoktam / atrobhayatrāpi viśiṣṭayoraikyāsambhavāt tattvamahaṃbrahmapadairlakṣitacaitanyayoraikyamucyate / ādiśabdena 'tadyo 'haṃ so 'sau yo 'sau so 'haṃ'; (ai.ā. 2-2-4.) 'yo 'sāvasau puruṣaḥ so 'hamasmi'; (ī. 26.) ityādiśrutirgṛhyate / kuto netyatastatraitacchrutīnāṃ parabrahmārthakatvena advaitārthatvābhāvāditi hetūpaskāramabhipretya teṣāṃ parabrahmārthatve pramāṇamāha - nāmānīti / 'nāmāni'; iti śrutyā tasya brahmaṇaḥ 'tattacchabdaiḥ'; tattvamādipadairvācyatvokterityarthaḥ / tathā ca padasamanvayenaiteṣāṃ brahmaparatvānnaitadvirodha iti bhāvaḥ / tatprakārastu - tatatvāttat / tvampadabodhyajīvāntaryāmitvādabhimukhatvādvā tvam / asanāt jagatsaṃharaṇādasiḥ / aheyatvāt haṃnāmakajīvabhinnatvādvā aham / pūrṇatvādbrahma / asanānminuterasmi / yadvā - sumitatvāt smītyukto jīvaḥ, tadbhinnaṃ pūrṇaṃ brahma asmītyucyata iti / jñānarūpatvāt nitarāṃ yantṛtvācca yaḥ / saraṇātsāratvācca saḥ / amuṣmin amuṣmin sthitatvātparokṣatvācca asāvasauśabdavācyaḥ ityaitareyaśrutyarthaḥ / 'asau'; prāṇe sthitaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇaḥ iti īśāvāsyaśrutyarthaḥ /



----------

BBsBh_1,1.6.26:
idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasambhavaḥ /
asarvaḥ sarva ityapi (turaśrutiḥ) /


BBsBhDīp_1,1.6.26:
astu vā etacchrutīnāṃ aikyaparatvaṃ vākyānvayarītyā / tathāpi naikyaśrutivirodho bhedaśruteḥ śaṅkanīyaḥ, bhagavataḥ sarvaikyaśruteḥ sarvasvāmitvanimittaikyaparatvādityāśayena tatra pramāṇatvena bhāgavatasmṛtiṃ paṭhati - idaṃ hīti // 'bhagavān'; svayam 'itaro 'pi'; jagato bhinno 'pi san 'idaṃ'; pramitaṃ viśvamivocyate 'tattvamasi'; 'ahaṃ brahmāsmi'; ityādivacaneṣu / yathoktaṃ prathamatātparye - 'itaro 'pi bhagavānviśvamiva'; iti / kutaḥ? 'yataḥ'; kāraṇāt 'jagatsthānanirodhasambhavaḥ'; jagataḥ sthānaṃ sthitiḥ nirodho nāśaḥ sambhavaḥ utpattiḥ te yasmādbhavanti sa tathoktaḥ / yadvā - sthāpayati nirodhayati sambhāvyatyasmāditi tathoktaḥ / athavā - tiṣṭhatyasmāt niruddhyate pralīyate 'smin sambhāvayatīti sa tathoktaḥ / tathā ca jagatsṛṣṭyādikartetyarthaḥ / evambhūtsya jagadbhedaḥ pramāṇasiddha iti jñāpanāya hiśabdaḥ / tattvapradīpe tu - bahuvrīhiṃ vinā idaṃ viśvaṃ bhagavāniva; etadadhīnatvāt / sa tvitaraḥ / kaḥ? 'yato'; yasmāt 'jagatsthānanirodhasambhavo'; jagatsṛṣṭyādikamityuktam / atra ṭīkāyāṃ ca bhagavānidaṃ viśvamivetyanvayaḥ / svāmitvenaikyavyapadeśa ityetadevāha - asarva iti / turaśrutiḥ / bhagavān sarvabhinno 'pi sarvasvāmitvāt sarva ityabhedena vedādiṣūcyate ityarthaḥ / ityapīti śrutisthaḥ apiḥ samuccaye / yata iti śeṣaḥ / asya ato 'pi na virodha ityanvayaḥ /



----------

BBsBh_1,1.6.27:
vidyā'tmani bhidābodhaḥ /
bhedadṛṣṭyābhimānena nissaṅgenāpi karmaṇā /


BBsBhDīp_1,1.6.27:
nanu bhedajñānasya mithyājñānatvātkathaṃ tadanusāreṇaikyaśrutayo yojyanta ityāśaṅkāṃ bhāgavatavākyena pariharati - vidyeti // idaṃ ca kā vidyetyuddhavapraśnasyottaratvena kṛṣṇenoktaṃ vacanamekādaśaskandhe / 'ātmani'; paramātmani 'bhidābodho'; jīvādbhedajñānaṃ jīve vā yadīśvarādbhedajñānam / saiva vidyetyarthaḥ / na ca bhidāyā abodha iti vyākhyeyam, ajñānasya vidyātvābhāvāt / nanu bhedajñānasya puruṣārthahetutvāt kathaṃ tasya vidyātvamityata āha - bhedeti / idaṃ ca bhāgavate tṛtīyaskandhagataṃ vākyam -

ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
yogeśvaraiḥ kumārādyaiḥ siddhairyogapravartakaiḥ //
iti pūrvavākyena

kartṛtvātsaguṇaṃ brahma puruṣaṃ puruṣarṣabham /
sa saṅgatya punaḥ kāle kāleneśvaramūrtinā //
jāte 'guṇavyatikare yathāpūrvaṃ prajāpate //

ityuttaravākyena ca saha yojanīyam / tatprakārastu - yaḥ 'sthiracarāṇāṃ'; sthāvarajaṅgamānām 'ādyo'; hiraṇyagarbhaḥ saḥ 'ṛṣibhiḥ'; manuṣyottamamārabhya garuḍaśeṣāntaiḥ jñānibhiryogasiddhaiḥ sanatkumārādyaiḥ saha 'bhedadṛṣṭyā'; jīveśvarādibhedajñānena 'abhimānena'; abhito harermānena parameśvare bahumānena āgraheṇa ca 'niḥsaṅgena karmaṇāpi'; phalābhisandhirahitanivṛttakarmaṇā ca muktassan 'kartṛtvāt'; jagatkartṛtvānnimittāt 'saguṇaṃ'; sārvajñādiguṇasampūrṇaṃ 'puruṣarṣabhaṃ'; kṣarākṣarebhyo varaṃ 'puruṣaṃ'; paramapuruṣākhyaṃ brahma 'kāle'; pralayakāle 'saṅgatya'; praviśya punaḥ 'kālena'; kālākhyena 'īśvaramūrtinā'; mūrtyā 'kāle'; sṛṣṭikāle 'jāte'; utpanne sati 'aguṇavyatikare'; sattvādiguṇavikriyāhīne viṣṇuloke 'yathāpūrvaṃ'; pūrvavat prajāyate sarvamuktādhipatirjāyate iti sudhāyāmuktaḥ / karmanirṇayaṭīkāyāṃ tu - na kevalaṃ saguṇaṃ, kintu, 'brahma'; purṇaṃ 'puruṣamiti'; bhagavato nāmakīrtanam / puruṣatvoktyāsmādādisālakṣaṇyaṃ prāptaṃ, tatparihārāya - puruṣarṣabhamiti / tadupapādanāya kartṛtvātsaguṇaṃ brahmeti viśeṣārtha uktaḥ / tattvapradīpe tu - abhimāneneti padaṃ abhito mānena viśeṣajñāneneti vyākhyāya, 'guṇavyatikare'; iti padaṃ chitvā 'sa'; brahmādijīvasaṅghaḥ pralaye jñānaiśvaryādyanantaguṇaṃ brahma 'saṅgatya'; prāpya 'punaḥ kāle'; sṛṣṭikāle 'kālena'; jñānātmanā 'īśvaramūrtinā'; viṣṇurūpeṇa 'guṇavyatikare'; guṇānāṃ sattvādīnāṃ vyatikare vaiṣamye jāte sati yathāpūrvaṃ jñānādiguṇatāratamyaṃ parasparabhedaṃ ca avihāya tadviśiṣṭa eva 'prajāyate'; prakarṣeṇa muktāvabhivyajyate / na tu tadabhinno bhavatīti vyākhyātam/ ayaṃ padacchedaṣṭīkākṛto 'pi sammataḥ / tatpakṣe 'guṇavyatikare kāle'; sṛṣṭikāle ityarthaḥ / ubhayatrāpi yathāpūrvamityasya saṃsāra ivetyartha / pūrvakalpe iveti vā /



----------

BBsBh_1,1.6.28:
'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ'; (mu. 3-1-2.)

BBsBhDīp_1,1.6.28:
atraivārthe atharvaṇavākyaṃ pramāṇayati - juṣṭamiti // juṣṭaṃ sarvasevyam īśaṃ svatantram / ata eva anyaṃ jīvādbhinnaṃ viṣṇum iti tadetatsatyam (mu. 2-1-1-.) ityādinā prāguktaprakāreṇa asya mahimānaṃ ca yadā paśyati / paśyo jīvaḥ tadā vītaśoko mukto bhavatītyarthaḥ / tattvapradīpe tu - juṣṭaṃ devaiḥ asya jīvasya īśam anyaṃ yadā paśyati mahimānaṃ mahimaguṇātmakaṃ tadā tadaiva vītaśoko bhavati na duḥkhaleśamapi spṛśati jīvaḥ / na tu mahimaguṇavihīnam anyamanīśamasevitaṃ paśyan vītaśoko bhavatīti vyākhyātam / yadyapīyaṃ śrutiḥ viśeṣaṇabhedavyapadeśābhyām (bra. sū. 1-2-22.) ityatra ayamanyomārga ityukte prasiddhamārgādanyatvabodhavat anyamīśamityukte īśaśabditasya brahmaṇaḥ prasiddheśādrudrāt anyatvapratīterbrahmaṇo rudrādanyatve pramāṇatvenoktā / na tu brahmaṇo jīvādanyatve, nāpi īśatvamanyatve hetūkṛtam / tathāpi tat vyākhyānānantaramabhipretyeti na tadvirodhaḥ / ata eva dyubhvādinaye bhedavyapadeśāt (bra.sū. 1-3-5.) ityatra jīveśabhede 'pīyaṃ pramāṇatayodāhṛtā /



----------

BBsBh_1,1.6.29:
'asarvaḥ sarva ivātmaiva sannanātmeva pratyaṅparāṅivaika īyate bahudheyate'
'sa puruṣaḥ'; 'sa īśvaraḥ sa brahma'


BBsBhDīp_1,1.6.29:
evaṃ svāmitvārthatayā parābhimatādvaitaśrutīrvyākhyāya vākyasamanvayāśrayaṇena antaryāmitayāpi tāḥ śrutismṛtibhyāṃ vyācaṣṭe - asarva iti / yadyapi asarvaḥ iti vākyam ātmaśabdasya svāmitvārthatvamupetya svāmitvena nimittenaikyaśrutayaḥ pravṛttā ityatra pramāṇatayodāhṛtam / tathāpi svāmitvenevāntaryāmitayāpyaikyaśrutayaḥ pravṛttā ityubhayatrāpyasya pramāṇatvasambhavādubhayatrāpi pramāṇatayodāharaṇaṃ yuktam / tattvapradīpakṛtāmapi svāmitvenevāntaryāmitayāpyaikyaśrutayaḥ pravṛttā ityubhayatrāpi asarvaḥ iti śrutiḥ pramāṇamityabhiprāyaḥ / na caivaṃ tattadantaryāmitvenāpi tattacchabdavācyatvaṃ viṣṇorastītyāha - sarvāntaryāmikaḥ iti tattvapradīpavirodhaḥ; atra padasamanyavābhiprāyapratīteriti vācyam / antaryāmitvenāpītyuktyā na kevalaṃ nāmāni iti śrutibalāttattacchabdapravṛttinimittatvena tattacchabdavācyatvaṃ viṣṇoḥ, api tu antaryāmitvenāpītyetāvanmātrapratīteḥ atra padasamanvaye tātparyānavagamāt / mahāvākyagatasyaitadādiśabdasyaikaikasya sarvāntaryāmikaḥ iti smṛtibalāt antaryāmitvanimittena viṣṇuvācitve 'pi padāntarāṇānyaparatvena vākyasamanvayasyaiva vaktavyatvāt / yadā nāmāni iti śrutibalāt kriyākārakādisarvārthavācisarvapadasya viṣṇuvācitvābhyupagamaḥ tadaiva padasamanvayaḥ / na tvekaikasya viṣṇuvācitva iti na virodhaḥ tathā cāntaryāmitvanimittena tattvamasyādivākyagatatvamahamādipadānāṃ viṣṇuvācitve tvaṃ tvadantaryāmī tat brahma / ahaṃ madantaryāmī brahmeti vākyānvayo draṣṭavyaḥ / na caivami asi asmi iti kriyāpadānvayāyogaḥ / jīvaviśiṣṭāntaryāmivācakasya tvamādiśabdasya dagdhṛśabdasyāyasīvāntaryāmiṇi mukhyavṛttiḥ / jīvetvamukhyavṛttirityāśrayaṇenāmukhyārthavivakṣayā asi asmītyādipadaprayogopapatteḥ / yadyapi nimittakathanaprakaraṇe vidyātmani bhedadṛṣṭyā juṣṭaṃ yadā iti vākyatrayasyānvayābhāvaḥ / tathāpi svāmitvanimittenaikyavyapadeśa ityatra śrutismṛtyorupanyāne sati tatra prāptaśaṅkāparihārasyāvaśyakatvenāvasarasaṅgatyā tadvākyatrayapravṛtteḥ / ityādeḥ ityasāyatrākarṣaṇena na virodhaḥ ityasyānukarṣaṇena cānvayo draṣṭavyaḥ / śrutyarthastu - viṣṇuḥ asarvo 'pi sarvanātmako 'pi sarva iva sarvātmaka iva sarvātmakatvena īyate / kuta ityatastatrāntaryāmitvaṃ hetutvenābhipretya anantaryāmitvapratītyā tasyāsiddhimāśaṅkyāha - ātmaiveti / ātmaiva antaryāmyeva san anātmeva anantaryāmitvena īyate jñāyate rāmakṛṣṇādirūpeṣu / tathā ca ajñānamūlā anantaryāmitvapratītiriti bhāvaḥ / nanu viṣṇorantaryāmitve pratyaktvaṃ syāt taccānupapannaṃ, parāktvena pratīterityata āha - pratyaṅiti / bhagavān pratyaṅ dehāntargato 'pi parāṅiva bahirmātravṛttitveneyate / tathā ca bahirmātravṛttitvapratītirbhrāntiriti bhāvaḥ/ nanu viṣṇau viruddhānekadharmābhyupagame bhedāpattyā ekameva iti śrutivirodha ityata āha - eka iti / eka eva bahudhā bahurūpeṇeyata ityarthaḥ / tathā caikasyaiva rūpabāhulyāt sarvadharmopapattiriti bhāvaḥ / dvigrahaṇātsarvatra kriyāsambandhaḥ sūcitaḥ / tattvapradīpe tu - pratyaṅ parāṅiva abhimukho 'pyanabhimukha iva eka eva bahudheyate jñāyate prāpyate ca ityuktam / antaryāmitvanimittena sarvātmakatvena vyapadiśyamānaḥ kiṃ sarvajñaḥ? kva ca vyapadiśyata? ityata āha - sa puruṣa iti / anena puruṣa evedaṃ sarvam (tai.ā. 3-12.) iti śrutimupādatte / sampūrṇaṣaḍguṇatvāt dehākhyapure śayanādvā puruṣasaṃjña ityarthaḥ / sthalāntaramāha - sa iti / anena sarvaṃ khalvidaṃ brahma (chā. 3-14-1.) iti śrutimupādatte / saḥ sarvātmakatvena vyapadiśyamāno bhagavān brahma sarvatra pūrṇatvādbrahmasaṃjña ityarthaḥ / nanvanyatrādṛṣṭamantargatasya bahirgatatvādikaṃ kathaṃ ghaṭata ityata āha - sa īśvara iti / saḥ hariḥ yataḥ īśvaraḥ acintyaśaktyupetaḥ atastasmin anyatrāghaṭitamapi sarvaṃ ghaṭata iti //



----------

BBsBh_1,1.6.30:
sarvāntaryāmiko viṣṇuḥ sarvanāmnābhidhīyate /
eṣo 'haṃ tvamasau ceti na tu sarvasvarūpataḥ //
naitadicchanti puruṣamekaṃ kurukulodvaha /
ityādeśca /


BBsBhDīp_1,1.6.30:
smṛtau kapratyayaḥ sarvadehagatasyāpi viṣṇorajñātatvamāha / yadvā - yāmo niyamanaṃ tatra bhava ityarthe ṭhak, yato viṣṇuḥ sarvāntaryāmikaḥ sarvāntarniyāmakaḥ ata eva eṣa ātmeti hovāca (chā. 8-3-4.) so 'hamasmi (ī. 16.) tattvamasi (chā. 6-8-7.) yo 'sāvasau puruṣaḥ (ī. 16.) iti vākyasthena eṣo 'haṃtvamasāviti sarvanāmnā sarvavācakasarvanāmasaṃṅakaśabdena sarvamiti nāmnā cābhidhīyate / na tu sarvasvarūpatvādityarthaḥ / śreṣṭhavastvaikyārthatayāpi aikyaśrutīḥ smṛtyā vyākhyāti - naitaditi / mokṣadharme hi vaiśampāyanaṃ prati he brahman bhedavākyāt bahavaḥ puruṣāḥ pratipattavyāḥ / aikyavākyaṃ tu pradhānapuruṣaparamiti vā? utāho aikyavākyāt eka eva puruṣaḥ, dvaitavākyaṃ tu vyāvahārikabhedaparamiti? tathā - puruṣabāhulyamupetyaikyavākyasya śreṣṭhaparatvapakṣe 'pi ātmasu kiṃ sarve samāḥ? utaikaḥ śreṣṭhaḥ? dvitīye ko 'sāvatra puruṣeṣu śreṣṭhaḥ? sa kathaṃ hi śreṣṭhaḥ? taṃ tathā ca bhavān vaktumarhatītyāśayena kṛtasya janamejayapraśnasya vaiśampāyanenoktamuttaram -

naitadicchanti puruṣamekaṃ kurukulodvaha /
bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate //
tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //

iti / asyārthaḥ - etanmataṃ necchanti vidvāṃsaḥ / etaditi kimityatastadvivṛṇoti - puruṣamekamiti / tathā ca vedāḥ ekameva puruṣaṃ vadantītyetanmataṃ jñānino necchantītyarthaḥ / yadvā - etasmin jagati ekaṃ puruṣaṃ necchanti, kintu bahavaḥ puruṣāḥ santīti / tarhyadvaitaśrutivirodha iti na vācyam / yato bahūnāṃ śreṣṭhaḥ eka eva, tatparamaikyavākyam / bahūnāṃ kaḥ śreṣṭhaḥ? sa kathaṃ śreṣṭhaḥ? ityasyottaramāha - bahūnāmiti / he kurukulodvaha eteṣāṃ bahūnāṃ puruṣāṇām ātmānāṃ madhye yā yoniḥ yaḥ kāraṇabhūtaḥ ekā śreṣṭhaḥ yathā ca śreṣṭha ucyate śrutyādau tathā tena prakāreṇa taṃ viśvaṃ pūrṇaṃ guṇādhikaṃ puruṣam ākhyāsyāmi vyākhyāsyāmīti prameyadīpikāvyāsatīrthīyadiśā smṛtyarthaḥ / anena parābhimataikyavākyamuttamavastvaikyaparam / tathā ca sarvotkṛṣṭaṃ yadekaṃ brahmatattvamasi tasmādatyavaro 'si atyavaro 'smīti śrutyartha ukto bhavati / ityādeśca ityasya na ca tattvamasītyādivirodhaḥ ityanenānvayaḥ /



----------

BBsBh_1,1.6.31:
uktā ca prāptiḥ /
'brahmaiva san'; (bṛ. 6-4.) ityapi, jīva eva brahmaśabdaḥ /
upapadyate ca virodhe //


BBsBhDīp_1,1.6.31:
nanvadvaitaśrutyabhāve kathamadvaitaṃ bhedaśrutyādinā niṣidhyate / tasyāpratyakṣatvena śrutiṃ vinā prāptyabhāvāt / aprāptasya ca pratiṣedhāyogāt ityata āha - uktā ceti // caḥ sādhyasamuccaye / co yato na ca tattvamasi ityādinā jīveśvaikyasya prāptiḥ śrutyarthāparijñānanimittā prasaktiruktā / ato na tanniṣedhānupapattirityarthaḥ / nanvetacchrutīnāmavirodhakatve 'pi bhedaśruteḥ brahmaiva san brahmāpyeti iti śrutivirodhastu bhaviṣyati / atra brahmaiveteyavakāreṇa jīvasyābrahmatāniṣedhena tadadhīnatvādinā nimittena abrahmabhūte brahmatvavyavahāra ityuktagaterasambhavādityata āha - brahmaiveti / apiḥ samuccaye / na kevalaṃ tattvamasītyādikamaviruddham / kintu brahmaiva san iti bṛhadāraṇyavākyamapītyarthaḥ / kuta ityata āha - jīve eveti / saptamīyaṃ viṣayārthe / tathā ca yato brahmaiva san iti vākye śruto 'yamādyo brahmaśabdaḥ brahmāṇi jīvāḥ sarve 'pi iti śruterjīva eva, na parabrahmaṇi ata ityarthaḥ /

yadvā - jīva iti prathamāntam / tathā ca iti vākye śrutādyabrahmaśabdokto jīva eva, na parabrahmetyarthaḥ / tathā ca iti vākye śrutādyabrahmaśabdokto jīva eva, na parabrahmetyarthaḥ / tathā ca saḥ muktajīvo brahmaiva san jīva eva san jīvabhāvamavihāyaiva pralaye parabrahmāpnoti / apihitassan praviśatīti śrutyarthopapatteḥ noktabhedavyapadeśasyaitacchrutivarodha iti bhāvaḥ / yathoktaṃ bṛhadbhāṣye -

jīvo 'pi brahmaśabdokto jaḍādbahuguṇatvataḥ / iti //
prāpnoti paramaṃ brahma pralaye pralaye sadā / iti //

yadyapi muktāvabhede pareṇeyaṃ śrutirāśaṅkitā / tathaiva viṣṇutattvavinirṇayaṭīkokteḥ / tathā ca muktāviti vācyaṃ, na tu pralaya iti / tathāpi sarvajīvasādhāraṇyāya pralaya ityuktiḥ / nanu brahmaśabdasya parabrahmaṇyeva mukhyatvānna jīve 'sau yujyata ityata āha - upapadyata iti / co 'pyarthaḥ / tathā ca brahmaśabdo yadyapi parabrahmaṇi mukhyaḥ, tathāpi virodhe svīyapūrvottaravākyavirodhe prāmāṇāntaravirodhe vā sati jīve 'pyupapadyata ityarthaḥ / prakṛte ca brahmāpyeti ityuttarabhāvisvavākyena paramaṃ sāmyam iti pūrvavākyena bhedagrāhipratyakṣādinā ca virodho 'stīti bhāvaḥ /



----------

BBsBh_1,1.6.32:
pramādātmakatvādbandhasya vimuktatvaṃ ca yujyate /

BBsBhDīp_1,1.6.32:
nanu tathāpi bhedavyapadeśasya vimuktaśca vimucyate (kaṭha. 2-5-1.) iti kaṭhaśrutivirodhaḥ / atra saṃsāre 'pi jīvasya muktatvoktyā tadanyathānupapattyā parabrahmatvāvagamāt ityata āha - pramādeti // caśabdo 'pyarthe samuccaye ca / tathā ca api - jīvasya parabrahmatvābhāve 'pi vimuktatvaṃ vimuktatvavacanaṃ ca yujyate / na kevalaṃ brahmaśabda upapadyate iti cārthaḥ / katham? bandhasya svataḥkartṛtvabhoktṛtvābhimānarūpasya jīvagatasaṃsārasya pramādātmakatvāt pramādapadoktājñānamūlatvena tannimittapratītikatvenāsvābhāvikatvāt pramādapadoktājñānamūlatvena tannimittapratītikatvenāsvābhāvikatvāt / asvābhāvike cāvidyamānapadaprayogadarśanādityarthaḥ / ato na tadvirodha iti bhāvaḥ / bandhasyājñānamūlatvaṃ ca -

ubhe satye kṣatriyādya pravṛtte
moho mṛtyuḥ saṅgato yaṃ kavīnām /
pramādaṃ vai mṛtyumahaṃ bravīmi
tathāpramādādamṛtatvaṃ bravīmi /

iti tattvapradīpanyāyāmṛtodāhṛtabhāratavacanasiddhaṃ dhṛtarāṣṭraṃ prati sanatsujātavākyametat / he kṣatriyādya mṛtyuḥ saṃsāra tadabhāvarūpāmṛtatvaṃ cetyubhe api satye eva pravṛtte / tayormadhye mṛtyuḥ mohaḥ ajñānādhīnastanmūlaḥ / tarhi mithyā syādityato netyāha - pramādaṃ vā iti / ahaṃ mṛtyuṃ saṃsāraṃ pramādaṃ asvābhāvikaṃ bravīmi / amṛtatvaṃ muktatvaṃ tu apramādāt pramādāpāyāt bravīmītyarthaḥ /



----------

BBsBh_1,1.6.33:
muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ /
iti hi bhāgavate /


BBsBhDīp_1,1.6.33:
bandhasyāsvābhāvikatvaṃ kutaḥ siddhamityata āha - muktiriti // 'anyathārūpam'; asvābhāvikaṃ rūpaṃ 'hitvā'; tyaktvā 'svarūpeṇa'; nijarūpeṇāvasthitireva muktirityarthaḥ / bhāgavata ityasya pramādātmakatvokterityanenānvayaḥ /



----------

BBsBh_1,1.6.34:
na ca tattadanumānavirodhaḥ /

BBsBhDīp_1,1.6.34:
nanu bhedokteḥ śrutivirodhābhāve 'pi jīvo brahmābhinnaḥ cetanatvāt brahmavat / bhedo mithyā bhedatvāt candrabhedavat / vimatāni śarīrāṇi madbhogāyatanāni śarītvāt maccharīravat / ityanumānavirodhastu bhaviṣyatītyata āha - na ceti // co 'virodhasamuccaye / tathā ca na kevalaṃ śrutivirodhābhāvaḥ, kintu tasyāḥ bhedokteḥ tenādvaitaparikalpitānumānena virodho 'pi netyarthaḥ / anena sautraścaśabdo vyākhyātaḥ /





----------

BBsBh_1,1.6.35:
kāmāc ca nānumānāpekṣā | BBs_1,1.18 |
yathākāmaṃ hyanumātuṃ śakyate / ato na tattve pṛthaganumānamapekṣyate /

BBsBhDīp_1,1.6.35:
tatra hetvākāṅkṣāyāṃ sūtramupanyasya vyācaṣṭe - kāmāditi // 'hi'; yato 'bhedasādhanāya paropanyastam 'anumānam'; anumānatvena parābhimataṃ 'pṛthak'; pratyakṣādiviruddhaṃ śrutisāhāyyarahitaṃ ca ataḥ 'tattve'; viṣaye jñānopalakṣakametat / tattvajñānārthaṃ 'nāpekṣyate'; tattvajñānakāraṇaṃ na bhavatītyarthaḥ / na cāprayojakatā / 'hi'; yataḥ 'yathākāmaṃ'; yatheccham īśvaro na svatantraḥ cetanatvāt devadattavat / jaḍa ātmā vastutvādityādirūpeṇa na tattve atattve 'pi anumātuṃ śakyate / ataḥ anena pratyakṣādiviruddhasyāpi pramāṇatve cetanatvavastutvāderapi pramāṇatvaṃ syāt aviśeṣāditi vipakṣe bādhakatarka ukto bhavati / sūtre 'kāmāt'; ityekadeśotkīrtanena yathākāmāditi samagraśabdo lakṣyate jyotiśśabdena jyotiṣṭomaśabdavat ityāśayena yathākāmamityuktam / hītyanena pañcamī vyākhyātā / 'tattve'; ityanenāsminnityasyākarṣo 'dhyāhāro vā jñāpitaḥ / 'anumānam'; ityanena 'nānumā'; iti bhinnapadatvaṃ 'pṛthak'; ityanena naño viruddhārthakatvamāśritya 'nānumā'; ityaikapadyaṃ ca sūcitam / 'nāpekṣyate'; ityanena naśabdaghaṭitasamāsamaṅgīkṛtya 'nāpekṣā'; ityaṃśo vyākhyātaḥ / smṛtyanusāreṇa sūtre bhāṣye ca tattvajñānāsādhanatvaprakaṭanāya parābhimatānumāne sādhanagocarecchāviṣayatvaniṣedhaḥ / tathā cāyaṃ sūtrārthaḥ - 'anumā'; anumānatvena parābhimatamabhedasādhakamanumānam 'asmiṃstattve'; tattvajñānārthaṃ 'nāpekṣā'; na apekṣā yasyāṃ sā tathāktā tattvajñānakāraṇaṃ na bhavati / kuta etat? yataḥ iyamanumā 'nānumā'; pratyakṣādiviruddhānumā / tadviruddhāpi sadanumā kiṃ na syāt? na syāt / kutaḥ? 'yathākāmāt'; asyāḥ / kāma icchā tadanusāripravṛttimattvāt / tathā ca pratyakṣādiviruddhāyā api prāmāṇye uktarītyā atattvaviṣaye pravṛttāyā anumāyā api prāmāṇyaṃ syāt, aviśeṣāditi bhāvaḥ / yata evamato na dvaitaśruteranumānavirodho 'pīti /



----------

BBsBh_1,1.6.36:
uktaṃ ca skānde -
yathākāmānumā yasmāttasmātsānapagā śruteḥ /
pūrvāparāvirodhāya ceṣyate nānyathā kvacit // iti /


BBsBhDīp_1,1.6.36:
atraiva smṛtisammatimāha - uktaṃ ceti // caḥ samuccaye / na kevalaṃ sūtrakṛtā, skānde 'pyuktamiti / kimuktamityatastatpaṭhati - yatheti / padārthānativṛttyartho 'yaṃ yathāśabdaḥ / liṅgamārṣam / yadvā - nāyamavyayībhāvaḥ, kintvanatikrāntaḥ kāmo yayeti bahuvrīhisamāsaḥ / pravartata iti śeṣaḥ / apavṛttaṃ viruddhaṃ gaṃ gamanaṃ yasyāḥ sā apagā, na apagā anapagā iti vigrahaḥ / tathā ca yasmāt 'anumā'; śrutyādiviruddhaṃ pṛthaganumānaṃ 'yathākāmā'; kāmamanatikramya pravartate / puruṣecchānusāreṇa pravṛttimatīti yāvat/ tasmāt 'śruteranapagā'; śrutyanukūlā tadaviruddhaiva sā 'pūrvāparāvirodhāya'; śruteḥ pūrvottaravākyavirodhaparihārārtham 'iṣyate'; apakṣyate / na kevalamatīndriyārthatattvaniścayāyeti caśabdārthaḥ / kvacidanyathā cet yatra śrutyādyānukūlyaṃ tadavirodhaḥ, pūrvottarāvirodhāya tattvaniścayāya ca kāraṇatayeṣyate / nānyathā nānyā pṛthaganumā kvacidvākye 'pi / kutaḥ? yat sā anumā kevalānumā yathākāmā tasmāditi yojyam / yathākāmānumetyekaṃ padaṃ vā / yathākāmā ca sānumeti vigrahaḥ / tathātve - yasmādeṣānapagā na tasmātsā noktaphalārthamapekṣyate / 'anyathā'; yuktiṃ vinā netyāvṛttyānvayaḥ / ata eva sudhāyāṃ 'yathāyogyākhilajñatā'; ityekaṃ padamityuktam / itiśabdasya skānda ityanenānvayaḥ /



----------

BBsBh_1,1.6.37:
'naiṣā tarkeṇa matirāpaneyā'; (kaṭha. 2-9.) iti ca //

BBsBhDīp_1,1.6.37:
spaṣṭoktitvātprathamaṃ smṛtimupanyasyātraiva arthe śrutisammatiṃ cāha - naiṣeti / āpaneyetyatra ā apeti vicchedaḥ / viruddhārthayorupasargayoḥ krameṇa sambandhaḥ / tathā ca 'eṣā'; parabrahmaviṣayā 'matiḥ'; śuṣkatarkeṇa 'āneyā'; utpādyā 'apaneyā'; nirākāryā ca na bhavatītyarthaḥ / 'proktānyena sujñānāya preṣṭha'; iti vākyaśeṣaḥ / preṣṭheti naciketasaṃ prati yamasya sambuddhiḥ / 'anyena'; anyatvajñāninā jīveśvarādibhedajñāninā bhagavadbhaktyādimateti yāvat/ ācāryeṇa 'proktā'; tadupadesājjātā 'sujñānāya'; syādityarthaḥ / iti ceti caḥ samuccaye / tathā ca iti kaṭhaśrutau coktamiti sambandhaḥ /



----------

BBsBh_1,1.6.38:
asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |
asya jīvasya / yuktisamuccaye caśabdaḥ /
'so 'śnute sarvān kāmān saha brahmaṇā vipaścitā'; (tai. 2-9.)
'anilayane 'bhayaṃ pratiṣṭhāṃ vindate'; (tai. 2-7.)
'etamānandamayamātmānamupasaṅkrāmati'; (tai. 2-8.) ityādi // 6 //


BBsBhDīp_1,1.6.38:
nanvastvānandamayena brahmaṇā hiraṇyagarbhādijīvānāṃ bhedaḥ / tathāpi saḥ vyāvahārikaḥ saṃsāra evāsti, na pāramārthiko muktāvapi / udāhṛtaśrutīnāṃ sāṃsārikabhedaparatvopapatterityāśaṅkāṃ pariharatsūtraṃ paṭhati - asminniti/ atrāsyeti nānandamayaparāmarśaḥ / kintu netara ityuktajīvasyetyāha - asyeti / asyānyasya ceti pratītinirāsāya caśabdaṃ vyākhyāti yuktīti / astīti śeṣaḥ / kiṃ tadyogaśāsanamityata āha - so 'śnuta iti / kriyāviśeṣaṇametat / luptavibhaktiko vā nirdeśaḥ / tathā ca 'ityādi śāsti'; ityādinā śāstīti vānvayaḥ / anena na kevalaṃ bhedavyapadeśādānandamayena jīvānāṃ bhedaḥ siddhaḥ / kiṃ nāma? yato 'smin prakaraṇe asya jīvasyānenānandamayena saha 'asmiṃśca'; mokṣe 'pi 'yogaṃ'; sambandhaṃ śrutiḥ śāsti ato 'pi / ato na tadaikyaṃ jīvānāṃ nāpi sāṃsārika eva bhedaḥ / na caitāvatā kathaṃ bhedasiddhiḥ / sambandhasya bhedasāpekṣatvāt / yadvā - yasmāt 'asmin'; prakaraṇadvaye 'pi 'asya'; jīvasya 'tadyogaṃ'; tairānandamayādyairyogaṃ sambandhaṃ 'śāsti'; pratipādayati phalatvena śrutiriti śeṣaḥ / tasmādānandamayo na jīvakośādiriti sūtrārtha ukto bhavati / 'saḥ'; brahmajñānī 'vipaścitā'; sarvajñena jñātenaiva 'parabrahmaṇā'; caturmukhena ca saha 'sarvān'; svayogyakāmān 'aśnute'; muktau prāpnotīti śrutyarthaḥ /

'adṛśye 'nātmye'; iti vākyaṃ tu prāgeva vyākhyātam / dehādutkrānto jīvaḥ 'etam'; 'āndamayaṃ'; pūrṇānandaṃ paramātmānaṃ 'upasaṅkrāmati'; tatsamīpaṃ prāpnotītyanuvākāntaragatatṛtīyavākyasyārthaḥ //


// ityānandamayādhikaraṇam //

_________________________________________________________________________________

// 7. antassthatvādhikaraṇam //



BBsBh_1,1.7.1:
'adṛśye 'nātmye'; ityuktam /
taccādṛśyatvam 'antaḥpraviṣṭaṃ kartārametam /
antaścandramasi manasā carantam /
sahaiva santaṃ na vijānanti devāḥ'
(tai. ā. 3-11.) ityantaḥsthasya kasyaciducyate /
sa ca 'indro rājā'; ...
(tai. ā. 3-11-6.) 'sapta yuñjanti'; (tai. ā. 3-11-8.) ityādibhiranyaḥ pratīyate /
tasmātsa evānandamaya iti na mantavyam //


BBsBhDīp_1,1.7.1:
atrādhikaraṇe adhidaivagatānyatraprasiddhendrādināmasamanvasiddhyarthaṃ dehāntasthatvarūpaliṅgasamanvayaḥ kriyata iti śāstrādhyāyapādasaṅgatayaḥ siddhā ityāśayena pūrvādhikaraṇatadviṣayavākyasaṅgatī darśayati - adṛśya iti // pūrvādhikaraṇodāhṛte 'adṛśye anātmye'; iti vākye ānandamayasya kārtsnyenājñeyatvarūpamadṛśyatvamuktamityarthaḥ / tataḥ kimityata āha - tacceti / caśabda evārthe/ tathā ca yatpūrvoktamadṛśyatvaṃ tadeva 'antaḥpraviṣṭam'; iti vākye na vijānantītyanena kasyacidantasthasyocyate / devājñeyatvātkaimutyena pratipādyata ityarthaḥ / anenāntasthatvamukhenādṛśyatvānandamayatvayoranyaniṣṭhatvākṣepāt pūrvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / hṛdayaguhāntaḥpraviṣṭaṃ jagatkartāraṃ candramasyantarmanasā svecchayā carantaṃ sahaiva sthitam etaṃ devāstattvābhimāninaḥ kārtsnyena na vijānantīti śrutyarthaḥ / pūrvapakṣe tviyamanyaparā / tatra sayuktikaṃ pūrvapakṣamāha - sa ceti / caśabdo 'vadhāraṇe / anya ityāvartate / tathā ca so 'ntasstho viṣṇoḥ 'anyaḥ'; anya eva bhavet, kutaḥ? 'indro rājā'; ityādivākyairyato 'nyo 'ntaḥsthatayā pratīyate ata iti yojanā / ādiśabdena

apāṃ netāraṃ bhuvanasya gopām /

tvaṣṭāraṃ rūpāṇi vikurvanti vipaścim /

brahmendramagniṃ jagataḥ pratiṣṭhāṃ diva ātmānaṃ savitāraṃ bṛhaspatim /

caturhetāraṃ pradiśo 'nukḷptaṃ vāco vīryaṃ tapasānvavindat /

ityādi varuṇatvaṣṭragnyādiprapakatattacchrutiliṅghaṭitataittirīyavākyāni gṛhyante / pūrvapakṣaphalamāha - tasmāditi / idaṃ cāvartate / prasajyata iti śeṣaḥ / tathā ca 'tasmāt'; antasthasya viṣṇvanyatvāt 'saḥ'; adṛśyo 'nya eva prasajyate / tasmādanyasyādṛśyatvāt 'so 'nya eva'; indrādyanyatamaānandamayaḥ prasajyate na viṣṇuriti yojanā / rājā ya indro jagataḥ 'īśe'; īṣṭe jagadīśvaratvena vartata ityarthaḥ / yasmādīśe īṣṭe tasmājjagato rājeti vā / etaduttarasya 'saptahotā'; iti padasya sapta buddhīndriyāṇi viṣayeṣu jīvena juhotīti saptahotā / viṣayānandriyaiḥ jīvena vetyarthaḥ/ 'sapta yuñjanti'; iti vākye ādyārdhasya 'sapta'; chandāṃsi gāyatryādīni

aśvarūpāṇi 'ekacakraṃ'; sūryarathaṃ prati svātmānaṃ yuñjanti rathe yuktāni bhavantītyarthaḥ / saptacchando 'bhimāninā pṛthagvedābhimānī saptacchando nāmā ekaḥ pradhāno 'śvo 'sti / 'chando 'bhimāninā pṛthagvedābhimānī saptacchando nāmā saptasveko 'sti'; iti tattvapradīpokteḥ / ata eva 'sapta yuñjanti .... eko aśvo vahati saptanāmā'; ityanayorna virodhaḥ / sūryarathacakrasya sthitimāha - trinābhīti / trirāvṛttamāsacatuṣṭayātmakanābhitrayopetam 'ajaraṃ'; sadā dṛḍham arvaśabditebhyo vājibhyo dūrasthatvādanarvaṃ cakraṃ sūryarathasyāstītyarthaḥ / cakrasya mānasottaragiriśikharavalayaparivartitvāt arvatāṃ merumānasottaramadhyākāśagāmitvāddūrasthatvaṃ yuktam / yena 'yatra'; cakre 'imā'; imāni viśvāni sarvāṇi bhuvanāni 'tasthuḥ'; sthitāḥ ityuttarārdhasyārthaḥ / jagataḥ 'pratiṣṭhām'; āśrayaṃ 'caturhetāram'; antaḥkaraṇacatuṣṭaye viṣayāṇāṃ hotāraṃ 'pradiśaḥ'; pratidiśam 'anukḷptaṃ'; vyavasthitaṃ 'vācaḥ'; vedasya 'vīryaṃ'; sāraṃ mukhyārtham 'indram agniṃ'; 'divo'; devyāḥ 'ātmānaṃ'; svāminaṃ vāyuṃ 'savitāraṃ bṛhaspatiṃ'; 'brahmā'; hiraṇyagarbhaḥ tapasā 'anvavindat'; labdhavānityarthaḥ / siddhāntayati - itīti //



----------

BBsBh_1,1.7.2:
antas taddharmopadeśāt | BBs_1,1.20 |
antaḥ śrūyamāṇo viṣṇureva /
'antassamudre manasā carantam /
brahmānvavindaddaśahotāramarṇe'; (tai.u. 3-11-1.) 'samudre antaḥ kavayo vicakṣate marīcīnāṃ padamicchanti vedhasaḥ'; (tai.ā. 3-11-11.)
'yasyāṇḍakośaṃ śuṣmamāhuḥ'; (tai.ā. 3-11-4.) ityāditaddharmopadeśāt /
sa hi kṣīrasamudraśīyī /


BBsBhDīp_1,1.7.2:
kuto na mantavyamityatastatra hetutvena sūtramupanyasya vyācaṣṭe - antariti // sūtre 'ntarityuddeśyabhāge apekṣitaṃ padamadhyāhṛtya darśayati - śrūyamāṇa iti / antassthatvena śrutyocyamāna ityarthaḥ / vidheyasamarpakasyānuvṛttasya tattu, ityasyārthamāha - viṣṇureveti / taittirīyopaniṣadgatabhinnabhinnavākyodāharaṇapūrvakaṃ hetvaṃśaṃ vyācaṣṭe - antariti/ ityādīti / tasya dharmāstaddharmāḥ teṣāmupadeśo vacanaṃ ityādirūpaścāsau taddharmopadeśaśca ityāditaddharmopadeśaḥ tasmādityarthaḥ / yadvā - luptavibhaktiko 'yaṃ nirdeśaḥ / tathā cetyāderupadeśādityarthaḥ / samudāyaikavacanametat / anena 'antaḥpraviṣṭam'; iti vākye 'antaḥśrūyamāṇo'; hṛdayāntassthatvena śrutyukto viṣṇureva, na tvanyaḥ / kutaḥ?

tasya viṣṇordharmāṇāṃ kṣīrapralayābdhisthatvabrahmajñeyatvabrahmatapolabhyatvabrahmāṇḍavīyatvādirūpāṇāṃ 'tasmin'; antaḥśrute tenāntarityādinā 'upadeśāt'; uktatvāditi sūtrārtha ukto bhavati / upadeśādityantasya sūtrasya tasmādanya eveti na mantavyamityanenānvayaḥ / 'brahmā'; vartamānacaturmukhaḥ 'samudre'; pralayābdhau kṣīrābdhau ca 'antararṇe'; jale kṣīre ca 'manasā'; svecchayā sañcarantaṃ 'daśahotāraṃ'; jñānakarmākhyadaśendriyeṣu viṣayahotāraṃ tattadviṣayasthāpakaṃ daśendriyāṇi jīvena viṣayeṣu juhvataṃ vā viṣṇum 'anvavindat'; vyajānāt / 'kavayo'; jñāninaḥ 'samudre'; kṣīrapralayābdhyorantaḥsthitaṃ vicakṣate jānanti / 'vedhaso'; bhūtabhaviṣyadbrahmāṇaḥ 'marīcirmitaruktvataḥ'; iti chāndogyabhāṣyokteḥ / pramitaruktvanimittāt marīcipadoktānāṃ jīvānāṃ padam āśrayaṃ viṣṇum icchanti prārthayanti / tattvapradīparītyā 'kavayaḥ'; santaḥ 'vedhaso'; vicakṣate vicakṣaṇāya

jñānāya marīcīnāṃ padaṃ viṣṇum icchantītyekānvayo vā / kavayaḥ 'aṇḍakośaṃ'; brahmāṇḍākhyasthānaṃ 'yasya'; viṣṇoḥ 'śuṣmaṃ'; vīryaṃ tadupādānakamāhuriti śrutyarthaḥ / viriñcivākyasyāsya 'prāṇa ulbaṃ tena kḷpto amṛtenāhamasmi'; iti vākyaśeṣaḥ / tasya 'ulbaṃ'; jarāyuḥ 'prāṇaḥ'; antaḥprāvaraṇaṃ yena sahaiva jāyate / 'tena'; amṛtena 'ahaṃ'; kḷpto 'smītyarthastattvapradīpe 'bhihitaḥ / kṣīrasamudrasthatvasya viṣṇuliṅgatvaṃ kuta ityata āha - sa hīti / 'saḥ'; viṣṇuḥ hiśabdena lokaprasiddhatvāditi hetu sūcitaḥ /



----------

BBsBh_1,1.7.3:
tasya ca vīryamaṇḍakośaḥ /
so 'bhidhyāya śarīrātsvātsisṛkṣurvividhāḥ prajāḥ /
apa eva sasarjādau tāsu vīryamavāsṛjat /
tadaṇaḍamabhavaddhaimaṃ sahasrāṃśusamaprabham /
yasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ /
āpo nārā iti proktā āpo vai narasūnavaḥ /
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / iti vyāsasmṛteḥ /


BBsBhDīp_1,1.7.3:
astu viṣṇoḥ kṣīrābdhisthatvaṃ liṅgaṃ prasiddhatvāt, tathāpi pralayārṇavasthatvasya brahmāṇḍavīryatvasya ca kuto viṣṇudharmatvamityatastayorviṣṇudharmatve pramāṇaṃ vaktuṃ pratijānīte - tasyeti / 'aṇḍakośo'; brahmāṇḍākhyasthānaṃ 'tasya'; viṣṇorvīryamityarthaḥ / caśabdātsaḥ pralayasamudraśāyīti pratijñā sūcyate / tasyaivetyavadhāraṇe vā caśabdaḥ / tathātve pratijñāntaramupalakṣaṇīyam / ata eva pralayābdhiśāyitve 'āpo nārāḥ'; iti paścātpramāṇopanyāsaḥ śrutāvaṇḍakośaśabdaśravaṇe 'pi pratyayasya svārthikatvāttattyāgenāṇḍakośa ityevānūditam / śrutāvapi tathaiva chedo vā / 'saḥ'; vāsudevāt jāto viṣṇuḥ 'svāt'; svakīyāccharīrāt vividhāḥ prajāḥ 'sisṛkṣuḥ'; sraṣṭumicchuḥ 'abhidhyāya'; vicintya 'ādau'; aṇḍasṛṣṭeḥ pūrvameva 'apaḥ'; tadāvaraṇarūpāḥ sasarja / tāsvapsu vīryam 'avāsṛjat'; nyadhāt māyādvāreti śeṣaḥ / 'haimaṃ'; hiraṇyātmakaṃ 'sahasrāṃśusamaprabhaṃ'; sūryasamaprakāśaṃ 'tat'; vīryaṃ brahmāṇḍākhyamabhavat / 'yasmin'; aṇḍe 'sarvalokapitāmaho'; brahmā caturmukhaḥ 'svayaṃ'; svatantrāt hareḥ sākṣājjajñe ityarthaḥ / yataḥ āpo 'narasūnavaḥ'; narasya viṣṇossūnavaḥ / 'viṣṇurnaro nāśātparo yataḥ'; iti bhāgavatatātparyokteḥ / ato nārāḥ proktāḥ yena kāraṇena 'pūrvaṃ'; pralaye 'tāḥ'; āpaḥ tasya viṣṇoḥ ayanaṃ 'tena saḥ nārāyaṇaḥ smṛtaḥ'; tacchabdavācyatvena smṛtyukta ityarthaḥ / yadyapi -

puruṣo 'ṇḍaṃ vinirbhidya yadādau sa vinirgataḥ /

ātmano 'yanamanvicchannapo 'srākṣīcchuciḥ śucīḥ //

iti bhāgavate /

aṇḍaṃ praviṣṭo yo viṣṇuḥ so 'ṇḍaṃ bhittvā prakāśitaḥ /

so 'po 'sṛjattato nārā .... /

iti bhāgavatatātparye cāṇḍasṛṣṭyanantaram apsṛṣṭirucyate / tathāpi sā bahiḥsṛṣṭeranyāntareti na virodhaḥ / itītyasya 'tasya ca vīryamaṇḍakośaḥ, sa hi pralayasamudraśāyī yataḥ'; iti pūrveṇānvayaḥ /



----------

BBsBh_1,1.7.4:
'ahaṃ tattejo raśmīnnārāyaṇaṃ puruṣaṃ jātamagrataḥ /
puruṣātprakṛtirjagadaṇḍam'; iti caturvedaśikhāyām // 20 //


BBsBhDīp_1,1.7.4:
itaśca brahmāṇḍajanakavīryatvaṃ pralayasthatvaṃ ca tasyaiva jñāyata ityāha - ahamiti / 'tripuruṣaṃ māyābījamajāyata'; iti vākyaśeṣaḥ / taditi vyāptivacano 'sarvanāmaśabdaḥ / athavā sarvanāmaśabdaḥ, ata eva ṭīkāyāṃ tadaheyamiti vyutkramaḥ kṛtaḥ / tathā ca tatprasiddhaṃ vyāptaṃ vā 'aham'; aheyaṃ ratiḥ śaṃ ca mitamasyeti raśmirjīvaḥ tamindayati prerayatīti raśmīt jīvaprerakaṃ, inda preraṇe iti dhātoḥ ayaṃ dakārāntaḥ śabdaḥ / anukṛtyadhikaraṇe tu - indhī dīptāviti dhātuvyākhyānāt raśmīt bhagavadapekṣayā raśmirūpāṇām alpānāṃ sūryāditejasāṃ prakāśakamiti vyākhyātam, tatra dhakārānto 'gnīcchabdavadayaṃ śabdo jñātavyaḥ / 'tejaḥ'; jagatprakāśakaṃ 'puruṣaṃ'; pūrṇaṣaḍguṇaṃ nārāyaṇaṃ tadākhyaṃ brahma teja iti vā / 'agrataḥ'; pralaye 'jātaṃ'; sthitaṃ tasmānnārāyaṇākhyapuruṣāt 'agrataḥ'; prathamaṃ 'prakṛtiḥ'; cetanā jāyate gacchatīti jagat jīvasamudāyaḥ,

jātamityasyobhayatra yathāyogyaṃ sambandhaḥ / janiśca yathā yogyā grāhyā / paścāt 'aṇḍaṃ ca'; 'tripuruṣaṃ'; brahmavāyurudrākhyapuruṣatrayayuktaṃ 'māyābījaṃ'; prakṛtyupādānakam ajāyateti tattvapradīpadiśā śrutyarthaḥ / caturvedaśikhāyām ityasya vacanādityadhyāhāreṇa tasyetyanenānvayaḥ /



----------

BBsBh_1,1.7.5:
bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |
'indrasyātmā nihitaḥ pañca hotā'; ... 'vāyorātmānaṃ kavayo nicikyuḥ'; ... 'antarāditye manasā carantam, devānāṃhṛdayaṃ brahmānvavindat'
(tai.ā. 3-11.) ityādibhedavyapadeśāt // 21 //


BBsBhDīp_1,1.7.5:
yadyevaṃ samudrasthatvādiliṅgādantasstho viṣṇuḥ, tarhi tenāntassthena viṣṇunā indrādīnāmabhedo 'tra vivakṣito 'stu / indrādiprāpakakaśrutyāderapi sadbhāvāt / śrutyādeśca svabhāvato liṅgasya niravakāśatayā balavattvenānyatarabādhenānyatarapakṣanirṇayāyogāt / evaṃ ca pūrvottarapakṣadvaye anyonyaṃ bādhyabādhakabhāvaśūnye sati tadanyathānupapattyā antaḥsthena viṣṇunendrādīnāmabhedaḥ prāpta ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / taittirīye - 'indrasya'; ityeko bhedavyapadeśaḥ / 'vāyoḥ'; ityanyaḥ / 'antaḥ'; ityaparaḥ / 'devānām'; iti cetaraḥ / ādiśabdena 'amṛtaṃ devānāmāyuḥ prajānāmindraṃ rājānaṃ savitāram'; ityādikaṃ gṛhyate / vyapadeśādityasyānya iti sautrapratijñayānvayaḥ / anena sūtre vidheyasamuccayārthakacaśabdasya bhinnakrameṇa anvayena na kevalamantaśśrūyamāṇo viṣṇuḥ, kintvindrādibhyo 'nyaśca / kutaḥ? tasyendrādyantaryāmitvadantassthatvakathanena tebhyo bhedokteriti sūtrārtha ukto bhavati / atra śrutāvindraśabdo 'nyaparaḥ; ṣaṣṭhīśravaṇāt / 'indro rājā'; ityādau tu indrādiśabdāḥ paramamukhyavṛttyā viṣṇuparā eva, bādhakābhāvāt / tathā ca mano vihāya pañcasu jñānendriyeṣu śabdādiviṣayahotā tairviṣayānubhāvakaḥ / indrasyātmā antaryāmī ādānādikartā vā / sarvahṛdayeṣu 'nihitaḥ'; sannihitaḥ 'kavayo'; jñāninaḥ 'vāyorātmānaṃ nicikyuḥ'; dadṛśuḥ āditye 'ntaḥ 'manasā'; svecchayā sañcarantaṃ viṣṇuṃ kavayaḥ anvavindan / 'brahmā'; caturmukhaḥ devānāṃ hṛdyayanāt sthiteḥ pravartanādvā hṛdayaṃ viṣṇum 'anvavindat'; apaśyaditi śrutyarthaḥ /


// ityantassthatvādhikaraṇam // 7 //

_________________________________________________________________________________

// 8. ākāśādhikaraṇam //


BBsBh_1,1.8.1:
'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt'
(tai. 2-7.) iti ākāśasyānandamayatve heturuktaḥ na tu viṣṇoḥ /


BBsBhDīp_1,1.8.1:
atrādhikaraṇe bhagatavi lokato 'nyatraprasiddhākāśapadopalakṣitādhibhautikāśeṣaśabdasamanvayaḥ kriyate / phalakathanena pūrvapakṣaḥ sūcito bhavatītyāśayena pūrvapakṣaphalamāha - ko hīti // itīti / ityānandamayādhikaraṇodāhṛtavākyenetyarthaḥ / tuśabdasyākāśasya tviti sambandhaḥ / tathā ca chandogaśrutyuktākāśābhinnākāśasyaivetyarthaḥ / 'ānandamayatve'; pūrṇānandatvena nimittena ānandamayaśabdavācyatve 'hetuḥ'; lokaceṣṭakatvarūpaḥ / tuśabdārthaivakāravyāvartyamāha - neti / anena viṣṇubhinnabhūtākāśasyaiva chandogaśrutyuktākāśaśabdavācyatvamiti pūrvapakṣe 'ko hi'; iti taittirīyaśrutyukto 'pi sa eveti taduktahetunā tasyaivānandamayatvaṃ sidhyati, na viṣṇoriti phalamuktaṃ bhavati / pūrvasaṅgatistvadhikāśaṅkāṃ kṛtvātra pūrvanyāya evātidiśyata ityātideśikī draṣṭavyā /



----------

BBsBh_1,1.8.2:
iti na mantavyam / yataḥ -
ākāśas talliṅgāt | BBs_1,1.22 |
'asya lokasya kā gatirityākāśa iti hovāca'; (chā. 1-9.)
ityatra bhūtākāśasya prāptiḥ / na cāsau yujyate, kintu, viṣṇureva /
'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ'; (chā. 1-9.)
ityāditalliṅgāt /


BBsBhDīp_1,1.8.2:
siddhāntayati - itīti // kuto na mantavyamityāśaṅkāyāṃ tatra hetutayā sūtramupādatte / yata iti / idaṃ cāvartate / tatrādyasya 'yataścodeti'; itivat kuta ityarthaḥ / 'yacchabdastu parāmarśe praśnārthe 'pi bhaṇyate'; iti bhāgavatatātparyokteḥ / dvitīyastu na mantavyamiti pratijñāyāṃ sūtrārthasya hetutvadyotakaḥ / viṣayādeḥ pūrvapakṣaphalakathanena sūcane 'pi mukhato 'nukteḥ tadanuvādapūrvakaṃ sūtraṃ vyācaṣṭe - asyeti / 'ityatra'; vākye pratipādyatvasyeti śeṣaḥ / co 'pyarthaḥ / yadyapi tathāpītyarthe / 'asau'; ākāśo 'tra vācya iti śeṣaḥ/ sūtre 'nuvṛttasya 'tattu'; ityasyārtho viṣṇureveti / ityādīti / luptavibhaktiko nirdeśaḥ ādiśabdāt 'sarvāṇi bhūtāni'; ityādijagatkāraṇatvapratipādakaṃ vākyaṃ gṛhyate / yathoktaṃ tattvapradīpe - "sarvāṇi bhūtāni'; ityādinā udīryamāṇaṃ jagadutpādakatvādikamādiśabdādupādadīta"iti / liṅgapadaṃ śrutyupalakṣakam / tathā cetthaṃ yojanā-yadyapi 'asya lokasya'; iti chandogavākye bhūtākāśasya śrutyādibalādasti pratipādyatvasya prāptiḥ / tathāpi nāsāvatra vākye ākāśapadena vācyo yujyate, kintu - viṣṇureva / kutaḥ? 'sa eṣaḥ'; ityādivākye 'talliṅgāt'; tasya viṣṇorliṅgamasādhāraṇadharmaḥ parovarīyastavādiḥ / tasya tasminnākāśe śravaṇāduktatvāt / yata evaṃ talliṅgāt asau
chandogaśrutyuktākāśo viṣṇureva, tata eva 'ko hi'; iti taittirīyavākye 'pyasāveva pratipādyata iti tasyaivānandamayatve heturukto na tu bhūtasya/ ato bhūtākāśasyānandamayatve heturuktaḥ, na tu viṣṇoriti na mantavyamiti / anena sūtrayojanā darśitā/ asyetyāderayamarthaḥ - 'asya'; pratyakṣasiddhasya

pṛthivīlokasya tadabhimāninaścaturmukhasya 'kā gatiḥ'; āśraya iti śilakena pṛṣṭaḥ pravāhaṇo rājā ādīptatvādākāśanāmako viṣṇuriti pratyuvāca / kathamityākāṅkṣāyāṃ tadupapādanāya tasyākāśasya mahimānamāha - 'sarvāṇi havā imāni bhūtānyākāśādeva samutpadyante ākāśaṃ pratyastaṃ yanti ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇaṃ sa eṣa paro varīyānudgīthaḥ sa eṣo 'nantaḥ'; iti / atra vaiśabdasya prasiddhidyotakasya sannihitasarvabhūtānvaye vā, 'syurevaṃ tu punarvaivetyavadhāraṇavācakāḥ'; ityabhidhānādavadhāraṇārthatvaṃ vā draṣṭavyam / bhūtaśabdo bhūtākāśa evātrocyate iti pūrvapakṣe ākāśavyatiriktabhūtaparaḥ / siddhānte tu sarvabhūtaparaḥ / brahmādisarvajagatparo vā / tathā ca 'sarvāṇīmāni'; pramitāni ākāśādibhūtāni brahmādijagadvā ākāśādeva samutpadyante / 'havai'; prasiddhaṃ hi /

ākāśaṃ 'pratyastam'; adarśanaṃ 'yanti'; tatraiva pralaye muktau ca līnāḥ bhavanti / kutaḥ? 'hi'; yasmādākāśa eva 'ebhyo'; brahmādibhyo 'jyāyān'; adhikottamaḥ / kuta etat? yata ākāśaḥ 'parāyaṇam'; uttamāśrayaḥ naitasmāduttamaṃ vastvāśaṅkyamiti bhāvenāha - sa iti / 'sa eṣaḥ'; ākāśanāmā bhagavān 'parovarīyān'; atra -

parasmāduttamaṃ proktaṃ paro iti tataḥ param /

parovaraṃ paraṃ tasmātproktaṃ pārovarīyakam //

iti sāmasaṃhitāvacanānusāreṇādau para iti śabdāntarasya madhye varaśabdāntarasya ca āvāpena vṛttivākye subādeśasya sorulopena rutvotvaguṇeṣu samāne pare optaśabdadvayasya lope cottamottamottama ityartho jñātavyaḥ / 'udgīthaḥ'; uccatvena gīta ukto vedena / takārasya thakāro vyatyayāt / 'sa eṣaḥ'; ākāśaḥ 'ananto'; deśakālaguṇairaparicchanna iti / chāndogyabhāṣye tu 'uccatvādgīthatvātsarvasthānasthatvādudgītho bhagavān'; iti vyākhyātam /



----------

BBsBh_1,1.8.3:
'viṣṇornu kaṃ vīryāṇi pravocaṃ yaḥ pārthivān vimame rajāṃsi'; (ṛ. 1-154-1.)
'paro mātrayā tanvā vṛdhāna'; (ṛ. 7-99-1.)
ityādinā tasyaiva hi talliṅgam /


BBsBhDīp_1,1.8.3:
'sa eṣo 'nantaḥ'; ityuktānantatvasyāparimitatvasya viṣṇuniṣṭhatvaṃ kuto jñāyata ityata āha-viṣṇoriti/ viṣṇorvīryāṇi 'kaṃ'; ko 'nu ko vā 'pravocam'; prāvocat / sākalyena pravakti na ko 'pi / 'yaḥ'; kaḥ kavirbahmā 'pārthivāni rajāṃsi'; pārthivaparamāṇūn 'vimame'; gaṇayati / so 'pi na pravaktīti śrutyarthaḥ/ 'parovarīyān'; ityuktasarvottamatvasya viṣṇudharmatvaṃ kuta ityata āha - para iti / atra 'na te mahitvamanvaśnuvanti'; iti uttaravākyāduktārtho jñāyate / ata evādiśabda ubhayānvayī / tatrādyo 'viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ parthivānyapi kavirvimame rajāṃsi'; iti smṛtigrāhī / vyākhyāteyaṃ śrutirjanmanaye / ityādinā vākyeneti śeṣaḥ / yadyapi śrutyanusārātsarvottamatve prathamaṃ pramāṇaṃ vaktavyaṃ na tu anantatve / ata eva ṭīkāyāmādau sarvottamatvaṃ gṛhītam/ tathāpi anantatvasya sāvakāśatvaśaṅkāviṣayatvātprathamaṃ tatra pramāṇopanyāsaḥ / ata eva tatraivottaratra smṛtyā sāvakāśatvaśaṅkāparihāraḥ / 'tasya'; viṣṇoḥ hiśabdo yata ityarthe / 'tat'; anantatvādi 'liṅgaṃ'; dharma ityavagatam/ ato na hetuviśeṣaṇāsiddhiriti vākyaśeṣaḥ / evakārapāṭhe nānaikāntyamiti śeṣaḥ / uttaratrānvayo vā/ yadyapi 'anantaḥ'; iti śrutiḥ; vācakaśabdatvāt / tathāpi tatpadapravṛttinimittasya liṅgatvamapyaviruddham /



----------

BBsBh_1,1.8.4:
ananto bhagavān brahmā ānandetyādibhiḥ padaiḥ /
procyate viṣṇurevaikaḥ pareṣāmupacārataḥ /
iti brāhme /


BBsBhDīp_1,1.8.4:
nanvanantatvam 'anantākāśavatpaśyan'; ityākāśasyāpi smaryate, ataḥ sāvakāśatvātkathaṃ viṣṇoreva talliṅgamityataḥ smṛtimāha - ananta iti / ānandeti luptavibhaktiko nirdeśaḥ/ viṣṇurevaiko mukhyatayā procyata iti sambandhaḥ / 'pareṣāṃ'; viṣṇoranyeṣām 'upacārataḥ'; svasvasamīpagataparamātmasambandhādeva vācyateti śeṣaḥ / iti brāhma ityasya tasyaiva talliṅgamityuktamiti pūrveṇānvayaḥ / anenaivakāro liṅgasya niravakāśatvajñāpaka iti sūcitam /



----------

BBsBh_1,1.8.5:
'nāmāni sarvāṇi yamāviśanti'; (bhāllaveya) iti coktam // 22 //

BBsBhDīp_1,1.8.5:
nanu śrutyā pūrvapakṣite kathaṃ liṅgena nirṇayaḥ / liṅgasya śrutito durbalatvādityataḥ ākāśaśrutirviṣṇau sāvakāśeti śrutyā darśayati - nāmānīti / 'co'; yato 'nāmāni sarvāṇi'; iti vākyena viṣṇorākāśādisarvaśabdavācyatvamuktam, ato liṅgena śruterbādhayā nirṇayo yukta iti yojanā /


// ityākāśādhikaraṇam // 8 //

_________________________________________________________________________________

// 9. prāṇādhikaraṇam //


BBsBh_1,1.9.1:
ata eva prāṇaḥ | BBs_1,1.23 |

BBsBhDīp_1,1.9.1:
atrādhikaraṇe lokato 'nyatra prasiddhādhyātmikāśeṣaśabdopalakṣakapraṇaśabdasya brahmaṇi samanvayaḥ kriyate / sarvatrādau sūtraṃ pāṭhyam / paścātsaṅgatyādikaṃ vaktavyamiti sūcayitumatra sūtramādāveva paṭhati - ata eveti /



----------

BBsBh_1,1.9.2:
tadvai tvaṃ prāṇo abhavaḥ mahān bhogaḥ prajāpateḥ /
bhujaḥ kariṣyamāṇaḥ yaddevān prāṇayo nava (tai. ā. 3-14.)
iti mahābhogaśabdena paramānandatvaṃ prāṇasyoktam //


BBsBhDīp_1,1.9.2:
viṣayavākyodāharṇapūrvakaṃ pūrvādhikaraṇena saṅgatiṃ viṣayasaṃśayau ca sūcayati - taditi // atra yattadorāvṛttiḥ / bhujyata iti bhogaḥ ānandaḥ / tena tadvānupalakṣyate, dharmādharmiṇorabhedavivakṣā vā / tathā ca he viṣṇo 'yat'; yasmāt 'prajāpateḥ'; hiraṇyagarbhasya tadupakṣitānāṃ sakalajīvānāṃ 'bhujaḥ'; bhogān yogyānandān 'kariṣyamāṇaḥ'; upalakṣaṇametat - kurvāṇo 'kārṣīśca / 'tasmāttvaṃ'; 'mahān bhogaḥ'; pūrṇānandavānabhavaḥ/ svasya mahābhogābhāve parasmai taddānānupapatteḥ / yasmācca pāyuguhyaikyena navendriyābhimānino devān tvaṃ 'prāṇayaḥ'; aceṣṭayaḥ/ idamapyupalakṣaṇaṃ - ceṣṭayasi ceṣṭayiṣyasi ca / tasmāttvaṃ prāṇaḥ prāṇaśabdavācyo 'bhava iti siddhāntarītyā śrutyarthaḥ / pūrvapakṣe tvetatsarvaṃ mukhyaprāṇe yojyam / itīti / 'iti'; taittirīyaśākhāgatavākye 'paramānandatvaṃ'; pūrṇānandatvaparyavasitaṃ 'tadvai tvam'; iti vākye 'mahābhogaśabdena'; 'mahān bhogaḥ'; iti padadvayātmakavākyena ca prāṇasyoktamiti yojanā / anena prāṇākhyo viṣayaḥ / tasya viṣṇvanyatvākṣepamukhenānandamayatvasyāpyanyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ / saḥ vāyuruta viṣṇuriti saṃśayaśca sūcito bhavati /



----------

BBsBh_1,1.9.3:
sa ca prāṇaḥ prasiddhervāyuḥ ityāpatati /

BBsBhDīp_1,1.9.3:
sayuktikaṃ pūrvapakṣaṃ darśayati - sa ceti // tacchabda āvartate / caśabdo 'vadhāraṇe / vāyurityanena sambadhyate / ānandamayaśceti samuccaye vā / tathā ca paramānandatvaṃ yasya prāṇasyoktaṃ saḥ 'prāṇaḥ'; tacchabdavācyo mukhyavāyureveti 'āpatati'; prāpnoti / ata evānandamayo 'pi sa evetyāpatati / kutaḥ? prasiddheḥ prāṇaśruteḥ tasyāśca tasminvāyau prasiddhe rūḍhatvāt / prāṇapadapravṛttinimittasya jīvanāḍihetutvasya ca śarīre sati mukhye jīvanādikaṃ sambhavati nāsatītyanvayavyatirekābhyāṃ svaśarīragatavāyuvikāradvārā mukhyavāyāveva prasiddherdarśanāditi yojanā /



----------

BBsBh_1,1.9.4:
na caivam /
yato viṣṇureva prāṇaḥ, ata eva 'śrīśca te lakṣmīśca patnyau /
ahorātre pārśve'; (tai.ā. 3-13.) ityāditalliṅgādeva //


BBsBhDīp_1,1.9.4:
siddhāntayati - na ceti // evaṃ prāṇasya vāyutvaṃ ānandamayatvaṃ ca na yuktamityarthaḥ / kuto

naivamityāśaṅkāyāṃ tatra hetutayā sūtraṃ vyācaṣṭe - yata iti / sūtrārthasya hetutvadyotako 'yaṃ yataśśabdaḥ / sūtre 'nuvṛttasya tattvityasyārtho viṣṇureveti / tathā ca yato 'yaṃ prāṇo viṣṇoreva ato naivamityanvayaḥ / kuto 'yaṃ prāṇo viṣṇurevetyataḥ sautraṃ hetumanūdya vyācaṣṭe - ata eveti / ityādīti / ityādinoktaṃ yadviṣṇuliṅgaṃ tasmādevetyarthaḥ / kathaṃ śrutyā pūrvapakṣite liṅgena nirṇaya ityato liṅgasya niravakāśatvajñāpanāyaivakāraḥ / tathā ca sāvakāśaśruterniravakāśaliṅgena bādha iti bhāvaḥ / he viṣṇo 'te'; tava śrīśca lakṣmīśceti dve patnyau staḥ / vakṣasthalāśritā śrīḥ aṅkasthitā lakṣmīriti sampradāyavidaḥ / tattvapradīpe tu - aṅkasthitā śrīḥ vakṣasi lakṣmabhūtā lakṣmīrityuktam/ 'ahorātre'; tadabhimānisūryacandrau 'pārśve'; pārśvasthitāvityarthaḥ / divārātramete pārśvagate iti vā / yadyapīdam 'adbhyaḥ'; iti pūrvānuvākagatam / 'tadvai tvaṃ prāṇaḥ'; ityetacca 'bhartā san bhriyamāṇaḥ'; ityuttarānuvākagatam / tathā ca nānayorliṅgaliṅgibhāvo yujyate / tathāpi 'śrīśca te'; iti yuṣmacchabdenoktasya 'tadvai tvaṃ prāṇaḥ'; ityatrāpi yuṣmacchabdena pratyabhijñānāttadupapattiḥ / niravakāśatvādbhinnānuvākasthasyāpi mukhato grahaṇaṃ yuktam / ādiśabdena 'hariṃ harantamanuyanti devāḥ / viśvasyeśānaṃ vṛṣabhaṃ matīnām'; (tai.ā. 3-15.) iti tattvapradīpodāhṛtamanuvākāntarasthaṃ gṛhyate / sarvabuddhiniyantāraṃ jagatpatiṃ sarvasaṃhartāraṃ hariṃ devāḥ anugacchantītyarthaḥ / candrikāyāṃ tu - 'bhartā san'; ityuttarānuvākagataṃ 'tamevamṛtyumamṛtantamāhustaṃ bhartāraṃ tamugoptāramāhuḥ'; (tai.ā. 3-14.) ityādikamādipadena grāhyamityuktam / yadyapi taittirīyaśākhāyāṃ 'hrīścate'; iti pāṭhaḥ / tathāpi vājasaneyaśākhābhiprāyeṇa evamudāhṛtamiti dhyeyam / sūtrārtastu spaṣṭaḥ /


// iti prāṇādhikaraṇam // 9 //

_________________________________________________________________________________

// 10. jyotiradhikaraṇam //


BBsBh_1,1.10.1:
'yo veda nihitaṃ guhāyām'; (tai.u. 2-1.) ityuktam /
tacca guhānihitam / 'vi me karṇā patayato vicakṣurvī3daṃ jyotirhṛdaya āhitaṃ yat /
vi me manaścarati dūra ādhīḥ kiṃ svidvakṣyāmi kimu nūmaniṣye'
(ṛ. 6-9-6.) iti jyotiruktam /


BBsBhDīp_1,1.10.1:
atrādhikaraṇe tattatsūktagatāśeṣaśabdopalakṣakasya lokato 'nyatraprasiddhasya jyotirnāmno brahmaṇi samanvayaḥ kriyate / pūrvādhikaraṇatadviṣayasaṅgatī viṣayavākyodāharaṇapūrvakaṃ viṣayasaṃśayau ca darśayati - yo vedeti // tataḥ kimityata āha - tacceti / co 'vadhāraṇe / tathā ca yatpūrvaṃ māntravarṇikapadopāttamantravarṇagatena 'yo veda'; iti vākyena guhānihitaṃ vastūktaṃ tadevānandamayādyākhyamityuktam / tadeva 'vime karṇā'; iti vākye 'jyotiruktaṃ'

jyotiśśabdenoktamityarthaḥ/ anena vakṣyamāṇapūrvapakṣaparyālocanayā jyotiṣo viṣṇvanyatvasādhanamukhenānandamayatvasyānyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ sūcitā bhavati / jyotirviṣayaḥ kimagniruta viṣṇuriti sandehaśca sūcito bhavati / 'vi me'; iti ṛṅmantre vītyupasargāṇāṃ kriyāpadenānvayaḥ / tatra

dhātoreva vicaraṇābhidhāyakatvam / upasargāstu dyotakāḥ na vācakāḥ / ata eva sūtre caraṇābhidhānāt ityevoktam/ bhāṣye tu 'vicaraṇābhidhānāt'; iti spaṣṭārthamuktam / ata eva tattvapradīpe 'spaṣṭatvāya vicaraṇābhidhānāt ityuktam'; ityuktam/ 'me'; ityasmacchabdena mantradraṣṭā ṛṣirucyate / 'dūra ādhīḥ'; ityasya ekapadatve 'pi avagrahadarśanena dvikhaṇḍatvādvibhajyānvayaḥ / āṅ īṣadabhivyāptyubhayārthakaḥ / vartata iti śeṣaḥ / tathā ca yato me karṇau jyotiṣo viruddhaṃ patayataḥ patataḥ / svārthe ṇic / cakṣuśca viruddhaṃ patatīti vipariṇāmenānvayaḥ / yathā karṇāderjyotirvidūratvaṃ evaṃ jyotiṣo 'pi karṇādividūratvamityāha - vīdamiti / kampo 'tyantamityarthe / tathā ca yadidaṃ hṛdaye 'āhitam'; ā samantāt sthitaṃ jyotistadatyantaṃ karṇādiviruddhaṃ vartate / evaṃ me manaḥ jyotiṣo dūre vicarati atīva taddarśanaviruddhaṃ vartate / manaścaraṇasya tattvaniṣṭhāvirodhitvaṃ 'cañcalaṃ hi manaḥ kṛṣṇa'; iti gītāyāmuktam / ataḥ kāraṇāt 'ādhīḥ'; īṣadbuddhirahaṃ vyāptabuddhirapīti vā 'kiṃ svit'; kiṃ nu vakṣyāmi / kimu kiṃ vā nu idānīṃ 'maniṣye'; cintayāmīti mantrārthaḥ / tattvapradīpe tu - ā samantāddūrasthabuddhirahamityekānvayena vyākhyātam /



----------

BBsBh_1,1.10.2:
tacca jyotiragnisūktatvātprasiddheścāgnireveti prāptam /

BBsBhDīp_1,1.10.2:
atha sayuktikaṃ pūrvapakṣayati - tacceti / cassamuccaye / taditi cāvartate / agniśabdo bhūtataddevatāparaḥ/ dvitīyacaśabdo bhinnakramaḥ / tathā ca tajjyotirguhānihitaṃ cāgnireva bhavediti prāptaṃ, kutaḥ? 'prasiddheḥ'; jyotiśśrutestasyāśca tasminnagnāveva prasiddheḥ rūḍhatvāt / na kevalaṃ śruterevedaṃ jyotiragniḥ, kintu tasya jyotiṣaḥ 'agnisūktatvāt'; agniprakaraṇagatatvācceti yojanā / ata eva pūrvapakṣopasaṃhāraṭīkāyāṃ śrutiprakaraṇayorbalavatvāditi prasiddhapadalakṣitāyāḥ śruteḥ prathamamuktiḥ / ata eva candrikāyāṃ bhāṣye agnisūktasthatvācceti caśabdaprayogādityuktam / tathā ca śrutiprakaraṇābhyāṃ guhānihitatvaliṅgamātrasya bādhāt agnirevedaṃ jyotirguhānihitaṃ ceti bhāvaḥ /



----------

BBsBh_1,1.10.3:
ata āha -
jyotiś caraṇābhidhānāt | BBs_1,1.24 |
viṣṇureva jyotiḥ / karṇādīnāṃ vicaraṇābhidhānāt /

BBsBhDīp_1,1.10.3:
siddhāntayatsūtramavatārayati - ata iti // yataḥ pūrvapakṣaḥ prāpto 'taḥ uttaraṃ sūtramāha bhagavānbādarāyaṇa ityarthaḥ / tadeva sūtraṃ paṭhati jyotiriti / sūtre tattvityasya anuvṛttiṃ vipariṇāmaṃ cābhipretya pratijñāṃśaṃ vyācaṣṭe - viṣṇureveti / 'jyotiḥ'; tacchabdavācyo viṣṇureva bhavediti yojanā / kuta ityataḥ prāptaṃ 'caraṇābhidhānāt'; iti hetvaṃśaṃ caraṇaśabdasya vicaraṇārthatvaṃ karṇādīnāmityasya adhyāhāraṃ cābhipretya vyācaṣṭe - karṇādīnāmiti / atra vākye karṇādīnāmetajjyotiḥprati viruddhacaraṇokteḥ karṇādividūratvaliṅgaśravaṇādityarthaḥ / atra karṇādividūratvaṃ nāma tairiyaditi paricchedāyogyavaibhavatvaṃ, na tu karṇādividūratvamātram / tadviṣaye tasyāsambhavāt / abhidhānaparyantadhāvanaṃ hetvasiddhiparihārāyeti draṣṭavyam /



----------

BBsBh_1,1.10.4:
sa hi 'paro mātrayā tanvā vṛdhāna'; (ṛ. 7-99-1.)
ityādinā karṇādividūraḥ // 10 //


BBsBhDīp_1,1.10.4:
nanvastu jyotiṣaḥ karṇādividūratvoktiḥ, tāvatā tasya viṣṇutvaṃ kuta ityataḥ karṇādividūratvasya viṣṇvekaliṅgatve śrutimudāharan tatpratijānīte - sa hīti // evetyanuṣajyate / ādiśabdena 'na te viṣṇo'; ityādikaṃ gṛhyate / tathā ca 'hi'; yasmāt 'saḥ'; viṣṇureva 'paro mātrayā'; ityādivākyena karṇādividūra iti pramitaḥ tasmānnāprayojakatā, na vā hetuviśeṣaṇāsiddhirityadhyāhāreṇa yojanā / anena 'jyotiḥ'; tacchabdavācyaṃ brahmaiva / kutaḥ? atra karṇādīnāmetajjyotiḥ prati sākalyena tadaviṣayīkaraṇarūpaviruddha 'caraṇābhidhānāt'; karṇādividūratvaliṅgaśravaṇāt ittyāvṛttyadhyāhārābhyāṃ sūtrārtha ukto bhavati / māpayati jñāpayati viṣayāniti vā mīyante viṣayā aneneti vā mātrā indriyagaṇaḥ tayā tatastvaṃ 'paro'; dūro 'sīti he viṣṇo anyamahimnaḥ paramantaṃ sīmānaṃ te mahimānaṃ ko 'pi śrotrādinā nāpeti ca prakṛtānuguṇyena śrutirvyākhyeyā / atra tattvapradīpasannyāyaratnāvalīkārayoḥ jyotirityādicatussūcī ekamevāntarbhedādhikaraṇamityabhipretam / agnisūktacchāndogyagataviṣayavākyabhedādanayorbhedaḥ / ṭīkākṛtastujyotissūtramekamadhikaraṇaṃ 'chandaḥ'; ityāditrisūtrī adhikaraṇāntaramiti jñātavyam // 10 //


// iti jyotiradhikaraṇam // 10 //

_________________________________________________________________________________

// 11. chando 'bhidhānādhikaraṇam //


BBsBh_1,1.11.1:
chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

BBsBhDīp_1,1.11.1:
atrādhikaraṇe adhivedagatagāyatryādyaśeṣaśabdasamanvayaḥ kriyate / saṅgatyādijijñāsājananāya sūtramevādau paṭhati - chanda iti // atra chanda ityāvartate / tacca vyastaṃ samastaṃ ca / tathā ca 'chando 'bhidhānāt'; 'gāyatrī vā idam'; iti vākyasthagāyatrīśabdena caturviṃśatyakṣaramantraviśeṣātmakachandasaḥ pratipādanāt, tacchabdasya tatra rūḍhatvāt, gāyatrīśabdavācyo na viṣṇuḥ, kintu chanda eva / yato gāyatrī na viṣṇuḥ, api tu chandaḥ, ato jyotirapi na viṣṇuḥ kintu chandaḥ / kutaḥ? 'chando 'bhidhānāt'; chandasā gāyatryā tadaikyābhiprāyeṇa jyotiṣo 'bhidhānāt upakramāditi cet - na, viṣṇureva jyotiḥ / kutaḥ? 'nigadāt'; gāyatrīpadena viṣṇorevābhidhānāt / gāyatryādipadairviṣṇorevābhidhānaṃ ca tadabhedavidhānārthaṃ kintu tathopāsanārthamevetyāha - tatheti / 'tathā'; gāyatryādiśabdārthaguṇasvarūpatvena 'cetaso'; manasaḥ 'arpaṇāya'; brahmaṇyādhānāyopāsanārthameva viṣṇornigadādityarthaḥ / upāsanetyanuktvā

cetorpaṇetyuktirupāsanāsvarūpakathanārthā / anena prasiddhagāyatryādipadena viṣṇorabhidhānaṃ vyarthamiti śaṅkā parihṛtā/ nanu bhavedgāyatrīśabdavācyatvena viṣṇorjyotiśśabdavācyatvasādhanam, yadi gāyatrīśabdavācyatvaṃ viṣṇoḥ pramitaṃ syāt / tadeva kuta ityata āha - tathā hīti / 'hi'; yasmāt 'tathā'; gānatrāṇakartṛtvanimittena viṣṇorgāyatrīśabdavācyatvasādhakaṃ 'darśanaṃ'; dṛśyate jñāyate 'rtho yayeti vyupattyā 'gāyati ca trāyati ca'; (śākhāntaram) ityādirūpā śrutirasti tasmāditi sūtrārthaḥ /



----------

BBsBh_1,1.11.2:
'atha yadataḥ paro divo jyotirdīpyate'; (chāṃ. 3-13-7.)
ityuktasya jyotiṣo 'gāyatrī vā idaṃ sarvam'; (chāṃ. 3-12.1.)
iti gāyatryā samārambhaḥ kṛtaḥ //
tasmānna viṣṇuriti cet - na, tathā cetor'paṇārthaṃ hi nigadyate /
agnigāyatryādiśabdārtharūpo 'sāviti cetor'paṇārthaṃ hi nigadyate /


BBsBhDīp_1,1.11.2:
śrutyādisaṅgativiṣayavākyaviṣayasaṃśayapūrvapakṣatatphalāni sūcayan sūtre pūrvapakṣāṃśaṃ vyācaṣṭe - atheti // uktasyetyāvartyate / tathā ca 'hṛdaya āhitaṃ yat'; iti guhānihitatvena yaduktaṃ tasyaiva 'jyotiṣaḥ'; punaḥ 'atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣu anuttameṣūttameṣu lokeṣu / idaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ'; iti chāndogye 'pyuktasya 'gāyatryā'; itthaṃbhūtalakṣaṇe tṛtīyā / gāyatrītvena tadrūpatayā 'samārambhaḥ'; pāṭhaḥ kṛtaḥ / kuto 'yaṃ vijñāyate? yato 'gāyatrī vā idaṃ sarvaṃ vāgvai gāyatrī vāgvā idaṃ sarvam'; iti vākye 'gāyatryā'; gāyatrīśabdena tadaikyatātparyeṇa 'samārambhaḥ'; upakramaḥ kṛtaḥ ata iti yojanā / tataḥ kimityata āha - tasmāditi/ idaṃ cāvartate / jyotirgāyatrīti ca śeṣaḥ / chanda iti cānuṣajyate / tathā ca yasmādgāyatryā samārambhaḥ kṛtaḥ, sa ca yasmādanupasañjātavirodhitvena balavān, tasmādidaṃ jyotirgāyatryeva bhavet / sā ca gāyatrī virṇasamāveśalakṣaṇamantrātmakachanda eva bhavet, na viṣṇuḥ / kutaḥ? tasmāt gāyatrīśabdasya chandasyeva rūḍhatvādvāktvābhidhānācceti yojanā / anena 'gāyatrī vā idaṃ sarvam'; iti pūrvavākyasthagāyatrīśabdasya viṣṇvanyaparatve tata evottaravākyasthajyotiṣo viṣṇvanyatvāpattyā tata eva agnisūktagatajyotiṣo 'pi tadanyatvameva bhavet / ata evānandamayatvamapi anyasyaiva bhavenna viṣṇoriti pūrvoktākṣepeṇa etadadhikaraṇotthānātpūrveṇāsyākṣepikī saṅgatiḥ / evaṃ gāyatrī viṣayaḥ / kiṃ chandoviśeṣaḥ uta viṣṇuriti sandehaḥ / tathā gāyatrī chandoviśeṣa eva bhavet; tacchabdasya tatra rūḍhatvāditi sayuktikaḥ pūrvapakṣaḥ / tathā tasmāt jyotirapi chanda eveti tasyaiva guhānihitatvamāndamayatvaṃ ceti pūrvapakṣaphalaṃ ca sūcitaṃ bhavati / atra pūrvapakṣe gāyatryādiśabdāḥ mantraparāḥ, sarvamapi vākyaṃ tanmāhātmyaparatayā yojanīyam/ siddhānte tu 'atha'; ityāderayamarthaḥ - bhagavanmāhātmyāntarārambhe 'thaśabdaḥ 'yat'; śvetadvīpānantāsanavaikuṇṭhagataṃ nārāyaṇavāsudevavaikuṇṭhākhyaṃ rūpatrayaṃ tat 'ataḥ'; etasmādvivakṣitādbuddhisthāt 'divaḥ paraḥ'; paraṃ tadapekṣayoccasthānasthitamityarthaḥ / 'jyotiḥ'; tejomayaṃ evaṃbhūtaṃ tat 'viśvataḥ pṛṣṭheṣu'

pṛthivyāṃ brahmaṇo merau vaijayante 'ntarikṣagam /

tṛtīyaṃ satyaloke ca sadanaṃ trividhaṃ matam //

iti vacanādantarikṣagavaijayantamerusatyalokagatebhyo brahmasadanebhyaḥ krameṇocceṣu 'sarvataḥ pṛṣṭheṣu'; antarikṣapṛthivīsvarātmakalokebhyaḥ krameṇocceṣu 'anuttameṣu'; na vidyate uttamo loko yebhyasteṣu pratyavareṣviti vā / 'uttameṣu'; svayamevottameṣu 'lokeṣu'; śvetadvīpānantāsanavaikuṇṭheṣu 'dīpyate'; prakāśate

'tat'; dīpyamānaṃ tejaḥ 'idaṃ vāva'; idaṃ khalu/ idaṃ ca kim? 'yadidamasmin puruṣe'; hṛdaye 'antarjyotiḥ'; tacchabditaṃ brahmāsti tattenaikībhūtamityarthaḥ / yo gāyatrīnāmā gāyatrīsaṃsthaḥ strīrūpo hayaśīrṣākhyo bhagavān tadidaṃ prathamaṃ rūpamityāśayena tasya dvitīyaṃ rūpaṃ vaktuṃ gāyatrītyādivākyaṃ pravṛttam / 'yadidaṃ kiñca bhūtaṃ'; pūrṇaṃ matsyādyavatārarūpaṃ yacca 'sarvaṃ'; sarvāntaḥsthitaṃ rūpaṃ tatsarvaṃ 'gāyatrī'; gāyatrīnāmā bhagavāneva / vai prasiddham / tasyaiva tṛtīyaṃ rūpamāha - vāgiti / gāyatrīnāmā bhagavān 'vāgvai'; vāṅnāmako viṣṇureva / kuto 'sya viṣṇutvamityatastallakṣaṇayogādityāha - vāgvā iti / 'idaṃ sarvaṃ bhūtaṃ'; prāṇijātaṃ 'vāgvai'; vāṅnāmakabhagavadadhīnameva / ataḥ sarvasvāmitvādvāco viṣṇutvamiti / siddhāntasūtrāṃśamanukaroti - neti / nigadyata ityatrāpi sambadhyate / tathā ca jyotiḥśabdena viṣṇureva nigadyata ityarthaḥ / kuta ityato nigadāditi hetuṃ yojayati - hi nigadyata iti / gāyatrīśabdeneti śeṣaḥ / tathā ca 'hi'; yasmādgāyatrīśabdenāpi viṣṇureva 'nigadyate'; abhīdhīyate tasmādityarthaḥ / viṣṇorgāyatryādiśabdairabhidhānaṃ ca na tadabhedavidhānārthaṃ, kintu tathopāsanārthamevetyāha - tatheti / ceto 'rpaṇetyuktiprayojanaṃ pūrvavat / bhāṣyatvajñāpanāya tathetyādisvapadāni tathāśabdārthakathanena vivṛṇoti - agnīti / atra jyotiśśabdopalakṣakāgnipadaṃ jyotissūtrasya bhinnādhikaraṇatvapakṣe anyatra prasiddhasya gāyatrīpadasya viṣṇau prayoge prayojanamatra vadatā sūtrakṛtā pūrvatrottaratra cāgnyādipadasya viṣṇau prayoge prayojanaṃ sūcitamiti darśayitum / na ca gāyatryādipadābhyāmeva gāyatrīpadasamanvayaphalasya pūrvatrottaratra coktasamanvayaphalasya ca sūcanasambhavādagnipadaṃ vyarthamiti vācyam / phalībhūtasamanvayaviṣayatvenāsyāpi avaśyopādeyatvāt / samānaprakaraṇasthavāgādigrāhakatvena ādiśabdasyāpyāvaśyakatvāt / avaśyāpekṣitābhyāmubhābhyāmapyānandamayādyadhikaraṇeṣu uttaratra coktaprayojanasyāpi sūcanasambhavādubhayamapyāvaśyakam / jyotirityādicatuḥsūtryā ekādhikaraṇatvapakṣe tu sākṣātsamanvetavyapaśabdatvenaiva śabdadvayopādānaṃ, na tu phalatvenāgniśabdasyādhikaraṇāntare 'pyetannyāyasūcanaṃ tu ādiśabdenaiva, na tūbhābhyām / bhinnajātīyānekaśabdagrahaṇārthaṃ śabdadvayottarādipadam / ata eva tattvapradīpe ādiśabdasyobhayatrānvayaṃ prathamādiśabdena tejaḥśabdānāṃ dvitīyena chandaśśabdānāṃ ca grahaṇamabhipretya 'agnyāditejaḥśabdānāṃ gāyatryādichandaśśabdānāṃ ca'; ityuktam/ kecittu bhāṣyagatahiśabdo jñānārthamatha dhyānārthamiti pramāṇaprasiddhidyotakaḥ, adhikaraṇāntare 'pyasya nyāyasyānusandheyatvajñāpakaścetyāhuḥ / ceto 'rpaṇārthamiti sāvadhāraṇam / tathā ca 'asau'; bhagavānagnigāyatryādiśabdairagnigāyatryādiśabdārthaguṇasvarūpa iti / tatra 'ceto 'rpaṇārthaṃ'; budhyavatāraṇārtham upāsanārthameva nigadyate, na tadabhedavidhānārthamityarthaḥ / itītyantena tathāśabdārtha uktaḥ/ anenāprasiddhagāyatryādipadena viṣṇorabhidhānasya vaiyarthyaśaṅkā parihṛtā /



----------

BBsBh_1,1.11.3:
tathā hi darśanaṃ 'gāyati trāyati ca'; (chāṃ. 3-12-1.) ityādi /

BBsBhDīp_1,1.11.3:
nanu bhavedgāyatryādiśabdavācyatvena viṣṇorjyotiśśabdavācyatāsādhanaṃ yadīyaṃ gāyatrī viṣṇuḥ syāttadeva kuta ityato gānatrāṇakartṛtvaliṅgādityāśayena tasyāsiddhiparihārāya pravṛttaṃ tathāhīti sūtraśeṣam

anukṛtya darśanapadoktāṃ śrutiṃ darśayati - tatheti // 'hi'; yasmāt 'ityādi darśanaṃ'; śrutirastītyanvayaḥ / yadyapi 'gāyati trāyate ca'; iti pāṭhaḥ chandogānam, tathāpi śākhāntaramevedamityadoṣaḥ / ādipadena 'yā vai sā gāyatrī iyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate'; (chāṃ. 3-12.2.) ityādikaṃ gṛhyate / śrutyarthastu - yato gāyatrīvācyo bhagavān vedān 'gāyati'; mukhānnissārayati prathamo vakteti yāvat / yasmācca 'trāyate'; akhilamiti śeṣaḥ/ ato gāyatrīśabdenocyate / 'yā'; prasiddhā gāyatrī tannāmā viṣṇuḥ 'sā iyaṃ vai'; iyaṃ khalu / kimiyam? 'yeyaṃ pṛthivī'; tannāmā bhagavān / kathaṃ pṛthivī viṣṇurityataḥ tallakṣaṇayogādityāha - asyāṃ hīdamiti / 'asyāṃ'; pṛthivyāṃ 'bhūtaṃ'; prāṇijātamāśritamiti / sudhāyāṃ tu pūrvapakṣānuguṇatayā gāyatrī 'gāyati'; arthaṃ pratipādayati, adhyetṛn 'trāyate'; pālayati pāpāt rakṣatītyartha uktaḥ /



----------

BBsBh_1,1.11.4:
sarvachando 'bhidho hyeṣaḥ sarvadevābhidho hyasau /
sarvalokābhidho hyeṣasteṣāṃ tadupacārataḥ //
iti vāmane //


BBsBhDīp_1,1.11.4:
nanu gāyatryādiśabdasya anyatra rūḍhatvātkathaṃ liṅgamātreṇa viṣṇutvaniścaya ityato gāyatryādiśruteḥ sāvakāśatvāditi bhāvena gāyatryagnipṛthivyādiśabdāḥ na kevalaṃ śrutyuktayogena viṣṇau sāvakāśāḥ, api tu paurāṇikarūḍhyā gāyatryāḥ bhagavadadhīnatvādapītyāśayena tatra smṛtimāha - sarveti / 'eṣaḥ'; viṣṇuḥ 'sarvachando 'bhidhaḥ'; sarvachandasām abhidhevābhidhā yasyeti bahuvrīhiḥ / chandovācakagāyatryādisarvaśabdavācyaḥ /

'evamasau'; viṣṇuḥ sarvadevatāvācakāgnyādiśabdavācyaḥ / tathā 'eṣaḥ'; viṣṇuḥ sarvalokavācakapṛthivyādiśabdavācya ityarthaḥ / kuta ityataḥ chanda ādīnāṃ bhagavadadhīnatvāditi pratyekaṃ hetutrayasūcanāya hiśabdatrayaṃ, vedaprasiddhijñāpānāya vā / chandasāṃ lokānāṃ ca pratyakṣatvāt devānāṃ ca parokṣatvādeṣo 'sāviti vicitroktiḥ / kathaṃ tarhyanyatra vyavahāra ityata āha - teṣāmiti / chandodevalokānāmityarthaḥ / 'tat'; tacchabdabodhyatvam 'upacārato'; viṣṇusamīpe caraṇāttadadhīnatvādamukhyata evetyarthaḥ/ vāmana ityasya 'hi'; yato vāmane iti 'darśanaṃ'; pratipādanamastyataḥ śrutermukhyavṛtyā viṣṇāveva sāvakāśatvāt liṅgasyāmukhyato 'pyanyatrānavakāśatvāttena tadbādhopapatterbhavatyeva gānatrāṇakartṛtvaliṅgamātreṇāyaṃ nirṇaya ityupaskareṇānvayaḥ /



----------

BBsBh_1,1.11.5:
bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

BBsBhDīp_1,1.11.5:
hetvantareṇāpi gāyatryāḥ viṣṇutvaṃ sādhayatsūtramupanyasya tadgṛhītāṃ śrutimudāharati - bhūtādīti/ itiśabdasya bhūtādītyanenānvayaḥ / sūtre bhūtaṃ viśvamādiḥ prathamoddiṣṭaṃ yeṣu te bhūtādayaḥ, te pādāḥ yasya gāyatrīpadārthasya sa bhūtādipādaḥ, tasya vyapadeśaḥ tatpratipādakaṃ vākyaṃ tasyopapatteḥ yuktatvāditi vigrahaḥ / pādaśabdo bhāvapradhānaḥ / ata eva bhūtādipādatvasyetyuktaṃ ṭīkāyām / evamityasya cobhayatrānvayaḥ / tathā ca 'pādo 'sya sarvā bhūtāni / tripādasyāmṛtaṃ divi'; ityevaṃ gāyatryāḥ

bhūtādiśabdagṛhītāmṛtākhyāṃśacatuṣṭavattvopadeśāt tasya ca viṣṇāvevopapatteranyatrānupapattereva gāyatrīśabdavācyo viṣṇureva bhavedityarthaḥ / caśabdasya vyapadeśapadenānvaye gāyatryā viṣṇutve sādhye pūrvasūtre darśanapadoktahetoḥ etatsūtroktahetudvayasya ca samuccaye saḥ / yathāśrutānvaye tu bhūtādipādatvasya viṣṇuliṅgatvaṃ na kevalaṃ viṣṇorevopapatteḥ siddham, kintu puruṣasūktoktatvācceti hetusamuccaye sa iti jñeyam / chāndogye hi 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī'; (chā. 3-12-5.) iti vākyena yaiṣā ṣaḍvidhā gāyatrī sā catuṣpadetyevaṃ gāyatrīnāmakasya bhagavataḥ prāguktagāyatrībhūtavākpṛthivīśarīrahṛdayalakṣaṇaṣaḍvidhatvamanūdya aṃśacatuṣṭayavattvarūpaṃ catuṣpādatvaṃ vidhāya svoktārtha eva puruṣasūktamantraḥ samākhyārūpatvenodāhṛto brāhmaṇena 'tadetadṛcābhyanūktam'; (chāṃ. 3-12-5.) iti 'tadetat'; bhagavataścatuṣpādatvaṃ 'ṛcā'; ṛṅmantreṇa 'abhi'; niśśaṅkaṃ spaṣṭam 'anu'; ānukūlyenoktamityarthaḥ /



----------

BBsBh_1,1.11.6:
'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi'; (chāṃ. 3-12-6.) iti /


BBsBhDīp_1,1.11.6:
kimuktamityatastanmantraṃ paṭhati - tāvāniti // yadyapi ṛci 'etāvān'; iti 'viśvā'; iti ca pāṭhaḥ / tathāpi śākhāntarapāṭho 'yamityadoṣaḥ / 'asya'; puruṣasya 'puruṣa evedaṃ sarvam'; (tai.ā. 3-12.) ityṛcā yassarveśānatvādirūpaḥ tāvānmahimoktaḥ, na kevalametāvān, kintu, puruṣaḥ 'tataḥ'; pūrvoktadapi mahimno 'jyāyān'; adhikamāhātmyopeta ityarthaḥ / jyāyastvameva darśayati - pādo 'syetyādinā / 'sarvā bhūtāni'; sarvaṃ viśvam 'asya'; viṣṇorekaḥ 'pādaḥ'; pādavatpādo bhinnāṃśaḥ / yadyapi tattvapradīpe - viśvabhūvidhirbhāti / tathāpi ṭīkāyāṃ sarvāṇi bhūtānyasyaikaḥ pāda iti pādavidhānadarśanāt; candrikāyāṃ 'paśvekatvavat vidheyagatatvātpādaikatvaṃ vivakṣitam'; ityuktatvācca, tattvapradīpo 'pyevameva vyākhyeyaḥ / asya 'amṛtaṃ'; nāśarahitam ata eva svarūpabhūtaṃ 'tripāt'; trayāṇāṃ pādānām aṃśānāṃ samudāyo nārāyaṇavāsudevavaikuṇṭhasaṃjñaṃ triṣu rūḍhyā dyotamānatvācca dyuśabdavācyeṣu śvetadvīpānantāsanavaikuṇṭheṣu tiṣṭhatīti ṛcoktamityarthaḥ / yadyapi bhūtaśabdo 'bhinnapādassarvajīvāḥ'; iti chāndogyabhāṣye jīvaparatayā vyākhyātaḥ / tathāpi 'suvarṇam'; iti śrutyanusāreṇa atra viśvārthatayā vyākhyātavyaḥ /



----------

BBsBh_1,1.11.7:
suvarṇaṃ kośaṃ rajasā parīvṛtam /
devānāṃ vasudhānīṃ virājam /
amṛtasya pūrṇāṃ tāmu kalāṃ vicakṣate /
pādaṃ ṣaḍḍhoturna kilā vivitse (tai.ā. 3-11.) iti śruteḥ /
pāda iti ekadeśaparimitaṃ caturbhāgabala itivadbhinnaṃ ca /


BBsBhDīp_1,1.11.7:
nanu gāyatryāmiva viṣṇāvapi bhūtādipādatvoktiranupapannā / tasya bhūtabhinnatvādityata āha - suvarṇamityādi // 'suvarṇam'; ityārabhya 'bhinnaṃ ca'; ityantamekavākyatayārthakrameṇa vyākhyeyam / yajñadattasya, devadattaḥ, ityucyate, viśvamiti ca śeṣaḥ / pāda iti cāvartate / caśabdaevārthe hetau ca / ekadeśaparimitamiti hetugarbhamāvartanīyam / tathā ca 'co'; yataḥ śrutisthena pāda iti śabdena na bhūtānāmityamṛtapādatrayavatsvarūpāṃśatvamucyate/ yenānupapattiḥ syāt / kintu, yajñadattasya caturbhāgabalo devadatta iti vadbhinnameva viśvam / yataḥ 'parimitam'; viṣṇupādaparimitasāmarthyam ataḥ pāda iti viṣṇupādatvenocyate ityarthaḥ / asyāto viṣṇau bhūtādipādavyapadeśopapatteścaivamiti pūrveṇānvayaḥ / tarhi viśvacatuṣṭayasamo harirityāgatamityato 'pyāha - pāda itīti/ tathā ca yataḥ śrautapāda iti padena caturbhāgabala itivat na viśvaṃ viṣṇusāmarthyasya caturthāṃśaparimitamityucyate / kintu, 'ekadeśaparimitaṃ'; viṣṇusāmarthyaikadeśaparimitamiti ato noktadoṣa ityarthaḥ / kuta etat jñāyata ityata āha - suvarṇaṃ kośamiti / 'śruteḥ'; taittirīyaśruteḥ / śrutau tṛtīyārthe ṣaṣṭhī, samudāyaikavacanaṃ caitat / ata eva 'muktaiḥ pūrṇām'; ityuktaṃ ṭīkāyām / evaṃ ca tattpradīpaṭīkayorekavākyatayā / pādamityāvartate / tatraikaṃ bhāvasādhanam / na kileti dīrghaḥ sāṃhitikaḥ / tathā ca ekasmin kapāle 'suvarṇaṃ'; tanmayaṃ 'rajasā parīvṛtaṃ'; rajoguṇopalakṣitabagnīranabho 'haṃkṛnmahattattvaguṇatrayaiḥ parivṛtaṃ 'virājaṃ'; brahmaṇaḥ śarīraṃ, tattvapradīparītyā viśeṣeṇa rājantamiva 'kośaṃ'; liṅgavyatyayaḥ, brahmāṇḍākhyaṃ yadasti / devānāṃ 'vasudhānīṃ'; dravyanidhānamañjūṣām 'amṛtaiḥ'; muktaiḥ pūrṇāṃ tāṃ 'ṣaḍḍhotuḥ'; ṣaḍindriyeṣu viṣayān juhvataḥ, ṣaḍindriyāṇi viṣayeṣu jīvena juhvato vā, ṣaḍindriyaiḥ sārādanakarturvā, viṣṇoḥ 'kalāmu'; ekadeśaparimitāmeva 'pādaṃ vicakṣate'; pādaśabdenācakṣate vadanti puruṣasūktādyāgamā iti śeṣaḥ / na kila atra pādaśabdenāṅghri vadanti, nāpi caturthāṃśamityevārthaḥ / kutaḥ? yataḥ sā mañjūṣā 'pādaṃ'; pādatvaṃ caturthabhāgasāmyaṃ 'na vivitse'; na lebhe kileti śrutyarthaḥ / sattarkadīpāvalyām - pādaṃ na vivitse iti / pādasāmyaṃ na lebhe ityuktam / atra pakṣadvaye 'pi puruṣavyatyayastulyaḥ / ṭīkākṛtpakṣe lakāravyatyayaśca / yadvā - liṅgavyatyayasya chāndasatvaṃ kośamityasya dvitīyāntatvaṃ copetya strīliṅgapadānāmapi kośaviśeṣaṇatvenaika evānvayaḥ/


----------

BBsBh_1,1.11.8:
sa hi puruṣasūktābhidheyaḥ /
'yajñena yajñamayajanta'; (tai.ā. 3-12.) iti yajñaśabdāt /
'yajño viṣṇurdevatā'; (śrutyantaram.) iti hi śrutiḥ /


BBsBhDīp_1,1.11.8:
syādetadevaṃ yadi 'tāvān'; ityasyāmṛci viṣṇurabhidhīyate ityatra pramāṇaṃ syāt, tadeva nāsti, ato liṅgamanyaniṣṭhaṃ bhaviṣyatītyataḥ sautracaśabdena bhūtādipādatvasya viṣṇuliṅgatve sādhye puruṣasūktoktatvāditi yadanumānaṃ sūcitaṃ tasyāprayojakatvamāśaṅkya pariharati - sa hīti // 'hi'; yasmāt 'saḥ'; viṣṇureva 'puruṣasūktābhidheyaḥ'; tatpratipādyaḥ tasmātsa eva puruṣasūktoktabhūtādipādo 'pīti yojanā / anyathā bhūtādipādatvasya viṣṇudharmatvābhāve puruṣasūktapratipādyatvaṃ na syāditi bhāvaḥ / yadvā - gāyatryā viṣṇutve sādhye sūtre bhinnakrameṇānvitacaśabdasūcitayuktyantaramāha - sa hīti / asya tasmādgāyātrī viṣṇureveti pradhānapratijñāvākyenānvayaḥ / catuṣpadetyuktagāyatrīcatuṣpādatvasya puruṣasūktamantreṇopapādanāt tatpratipādyatve tadupapādyagāyatrīśabdārthatāpi tasyaiva prāpnotīti bhāvaḥ / puruṣasūktoktasya viṣṇutvaṃ kuta ityata āha - yajñeneti / devāḥ 'yajñena'; jñānakarmātmakena rudrākhyapaśunā vā 'yajñaṃ'; viṣṇum 'ayajanta'; apūjayanniti śrutyarthaḥ / iti yajñaśabdāditi / iti vākye yajñaśabdaśravaṇādityarthaḥ / yajñaśabdaḥ kathaṃ viṣṇutvaniścāyaka ityato vidvadrūḍhyetyāha - yajña iti / 'hi'; yataḥ yajña iti padena viṣṇvākhyā devatācyata ityarthaḥ / yadyapi 'yajño vai viṣṇuḥ'; ityadhvaryūṇāṃ śrutiḥ / tathāpi śrutyantaramidamityadoṣaḥ /



----------

BBsBh_1,1.11.9:
tasmin kāle mahārāja rāma evābhidhīyate /
yathā hi pauruṣe sūkte viṣṇurevābhidhīyate /
iti ca skānde //


BBsBhDīp_1,1.11.9:
nanu puruṣasūktaṃ na viṣṇuprakaraṇaṃ, kintvanyaprakaraṇameva / na ca yajñaśrutivirodhaḥ / paśurūpānyaprakaraṇe tadanyaviṣṇuśruteḥ ayogāditivācyam / tasyāḥ prāsaṅgikatvasambhavāt / na ca tata eva bhūtādipādatvasya viṣṇuliṅgatvaniścayaḥ / tathāpyasiddhiḥ / 'pādo 'sya viśvā bhūtāni'; iti śruterbhūtādipāde yajñaśruterabhāvādtyataḥ puruṣasūktoktasya viṣṇutve smṛtiñcāha - tasminniti // mahārājeti kasyacitsambodhanaṃ rāmaviśeṣaṇaṃ vā / tathātve dīrghassyāt / tathā ca he mahārāja 'tasmin'; tretāyuge sarvaiḥ puruṣanāmabhī rāma evābhidhīyate ityarthaḥ / ata evāṃśādhikaraṇe -

nakṣatramānagaṇitaṃ trayodaśasahasrakam /

brahmalokasamaṃ cakre samastaṃ sarveṣāmabhavattadā //

rāmorāma iti hyākhyā sarveṣāmabhavattadā /

sarvo rāmamayo loko yadā rāmastvapālayat //

iti skānde ityuktaṃ tattvapradīpe / atra dṛṣṭāntamāha - yatheti / yathā kṛtsne pauruṣe sūkte viṣṇureva na tvanyaḥ / paśuḥ naraḥ prāsaṅgikatayābhidhīyate ityarthaḥ / anena siddhasyaiva dṛṣṭāntatvātpuruṣasūktasya viṣṇuparatvaṃ siddhamiti bhāvaḥ / skānda ityantaraṃ etaduktamiti śeṣaḥ / asya sa hīti purvavākyenānvayaḥ/



----------

BBsBh_1,1.11.10:
upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |
'tripādasyāmṛtaṃ divi'; (chāṃ. 3-12-6.) iti pūrvopadeśaḥ /
'paro divaḥ'; (chāṃ. 3-13-7.) iti pañcamyantaḥ paścimaḥ /
tasmānnekaṃ vastvatrocyate iti cet - na, trisaptalokāpekṣayā ubhayasminnapyavirodhāt //


BBsBhDīp_1,1.11.10:
uktamākṣipya samādadhatsūtramupanyasyati - upadeśeti // 'upadeśayoḥ'; saptamīpañcamīyutavākyayoḥ 'upadeśena'; gāyatrījyotiṣoḥ dyusthatvadivaḥparatvarūpaviruddhadharmoktyā 'bhedāt'; virodhāt na dvayorviṣṇvākhyam ekaṃ vastu pratipādyaṃ, kintu bhinnameveti cet - na, kintu 'ubhayasmin'; ubhayatrāpyupadeśe ekameva pratipādyaṃ, katham? avirodhāt / trisaptalokāpekṣayā saptamīpañcamyoḥ ekārthatvena virodhābhāvāditi sūtrayojanāmabhiprayannākṣepāṃśaṃ tāvadvyācaṣṭe - tripāditi / 'pūrvopadeśaḥ'; pūrvoktiḥ / 'paścimaḥ'; paścāttanaḥ uttara upadeśastadbhinno 'stīti śeṣaḥ/ virodhasphoraṇāya pañcamyanta ityādyuktiḥ / upakramagatasya prābalyopapādanāya pūrva ityuktiḥ / tataḥ kimityata āha - tasmāditi / yasmādevaṃ bhinnopadeśadvayamasti tasmādatropadeśadvaye gāyatrījyotiśśabdābhyāṃ naikaṃ vastu viṣṇvākhyamucyate / kutaḥ? yato 'tra 'naikam'; anekaṃ vastu dyusthatvadivaḥparatvarūpaṃ dharmadvayamucyate / kintvatra 'naikam'; anekaṃ vastudvayamucyate iti yojanā / siddhāntayatsūtrāṃśaṃ vyācaṣṭe - neti / nātra vastudvayamucyate ityarthaḥ / kiṃ tvitiśeṣaḥ, ekaṃ vastūcyate iti anuṣajyate / ubhayasminniti sādhyāntargatam / apiśabdo na kevalamekatra, kintūbhayatrāpīti samuccaye / tathā ca kintūbhayasmin apyupadeśe ekameva viṣṇvākhyaṃ vastūcyate iti yojanā / virodhātkathametadyujyate ityata āha - trisaptalokāpekṣayeti / trilokavivakṣayā saptalokavivakṣayā ca 'avirodhāt'; ubhayatrāpyekavastvabhidhāne virodhābhāvādityarthaḥ / ayaṃ bhāvaḥ - yadā bhūrbhuvassvariti lokatrayavivakṣā, tadā lakṣayojanocchritāntarikṣākhyabhuva uparitanasya sarvasyāpi dyutvāt śvetadvīpānantasanavaikuṇṭhānāṃ cāntarikṣāduparitanatvāttatratyaṃ nārāyaṇavāsudevavaikuṇṭhākhyaṃ tripācchabdoktaṃ rūpatrayaṃ divitiṣṭhatītyucyate iti na saptamyantopadeśavirodhaḥ / na ca

pṛthivīstheṣu sarvocco loko 'nantāsanātmakaḥ /
antarikṣātmakebhyaśca śvetadvīpasthito hariḥ //

ityukteranantāsanasya nāntarikṣāduparitanateti śaṅkyam / tasya pṛthivīsthatve 'pi bahulakṣayojanocchritatvenaikalakṣayojanocchritāntarikṣāduparitanatvopapatteḥ / sarvapṛthivīsthoccatvoktyā tu na pṛthivīsthānyoccatvayogovyāvartyate / kintu pṛthivīsthoccatvāyogaḥ / yadā tu bhūrbhuvassvarmaharjanaspassatyamiti saptalokavivakṣā / tadendrasadanasya dyutvāt taduccasyāpyuparisthitatvena tatsajātīyasyavaikuṇṭhasya divaḥ paratvam /

pṛthivyāṃ dyaurmahāmerurākāśe sūryamaṇḍalam /
divīndrasadanaṃ caiva tatpare tu divaḥ pare //

iti smṛtermerorapi dyutvāttaduccasya bhūspṛṣṭatvena tatsajātīyasyānantāsanasyāpi divaḥ paratā / evaṃ sūryamaṇḍalasyāpi dyutvāttaduccasyoparisthatvena tatsajātīyasya bhūmeḥ kiñcidantaritasya sarvargasamonnatasya śvetadvīpasyāpi divaḥ paratvamastīti na pañcamyantopadeśavirodho 'pīti / dyuparatvaṃ ca sambhāvitasajātīyadyuparatvamiti na yāvattvayatkiñcittvamukhena dūṣaṇāvakāśaḥ / vaikuṇṭhasya svargalokātparatvenaiva divaḥ paratvasiddhāvapi tasya 'sarvataḥ pṛṣṭheṣu'; ityanenaiva uktatvāt svargatyāgenendrasadanasya dyutvoktiḥ / na ca lokatrayavivakṣayaivānantāsanādīnāmapi mervādiparatvena divaḥ paratvasyāpi siddheḥ saptalokavivakṣā vyartheti vācyam / tathā sati vaikuṇṭhasyāpi dyuśabdārthaniviṣṭatvena tasya sarvadyuparatvāsiddhyāpatyā 'dvyātmakebhyaśca sarvebhyo vaikuṇṭhaścocca ucyate'; iti pramāṇavirodhāpātāt / chāndogyabhāṣye tu -

anantaśayanaṃ caiva tathānantāsanaṃ hareḥ /
bahulakṣocchrite nitye vimāne saṃsthitaṃ yataḥ //
citprakṛtyātmani yato divīti kathitaṃ śrutau /

iti pramāṇabalena citprakṛtyātmakānantāsanaśvetadvīpavaikuṇṭhākhyasthānatraye saptamyanto dyuśabdo dyotamānatvanimittena yaugikaḥ, svargādau tu rūḍha iti upadeśayoravirodha iti prakārāntareṇa virodhaparihāraḥ kṛtaḥ // 11 //


// iti chando 'bhidhānādhikaraṇam // 11 //

_________________________________________________________________________________

// 12. pādāntyaprāṇādhikaraṇam //


BBsBh_1,1.12.1:
prāṇo viṣṇurityuktam /
tatra 'tā vā etāḥ śīrṣan chriyaḥ śritāścakṣuḥ śrotraṃ mano vākprāṇaḥ'; (ai.ā. 2-1-4.) ityatra prāṇasya viṣṇutvaṃ na vidyate /
indriyaissahābhidhānāditi / ata āha -


BBsBhDīp_1,1.12.1:
atrādhikaraṇe lokato 'nyatra prasiddhaprāṇanāmno viṣṇau samanvayaḥ pratipādyate / śrutyādisaṅgativiṣayavākyaviṣayasaṃśayasayuktikapūrvapakṣān darśayati - prāṇa iti // ādyaprāṇādhikaraṇe 'tadvai tvam'; (tai.ā. 3-14.) iti vākyoktaprāṇo viṣṇurityuktamityarthaḥ / tataḥ kimityata āha - tatreti / uktamityanuṣajyate / tasyāvṛttivipariṇāmau / evaṃ tatretyapyāvartanīyam / tathā ca 'tatra'; tadvai tvamiti vākye uktasya prāṇasya viṣṇutvaṃ na vidyate na yujyate / kutaḥ? yatastatra 'tadvai tvam'; iti vākyoktaprāṇaviṣaye 'ukte'; śrute 'tā vā etāḥ'; ityaitareyavākye uktasya śrutasya prāṇasya viṣṇutvaṃ na vidyata iti yojanā / kuto na vidyate ityata āha - indriyaissahābhidhānāditi / indriyaissaha paṭhitatvāt indriyagaṇe gaṇitatvāt ityarthaḥ / anenaitareyaprāṇasya viṣṇvanyatvākṣepamukhena prācīnataittirīyoktaprāṇasyāpyanyatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / aitareyaprāṇākhyo viṣayaḥ / prāṇo 'nya uta viṣṇuriti saṃśayaśca sūcitaḥ / tathā vāyvādiranya eveti pūrvapakṣaḥ / indriyagaṇe gaṇitatvākhyatatsādhakaliṅgaṃ ca sūcitam / 'tā vā etāḥ'; ityetacca caturmukhaśirasi śiraśśabdapravṛttinimittakathanāya pravṛttam / vaiśabdaḥ prasiddhau / tathā ca yataḥ 'tā etāḥ'; cakṣuḥ śrotraṃ manovākprāṇa ityetacchabdavācyāstadabhimāninyo devatāḥ / 'śīrṣan'; śīrṣṇi śiraḥsaṃjñikamūrdhni śritāḥ / ata eva śrayaṇācchriya iti siddhānte śrutyarthaḥ / anena cakṣurādibhiḥ śritatvaṃ śiraḥpadapravṛttinimittamityuktaṃ bhavati / pūrvapakṣī tu prāṇaśabdamanyamātraparaṃ manyate / siddhāntayatsūtramavatārayati - ata iti / yataḥ pūrvapakṣaḥ prāptaḥ ata uttaraṃ sūtramāha bhagavān bādarāyaṇa ityarthaḥ /



----------

BBsBh_1,1.12.2:
prāṇas tathānugamāt | BBs_1,1.28 |
'taṃ devāḥ prāṇayanta'; (ai.ā. 2-1-5.) 'sa eṣo 'suḥ sa eṣa prāṇaḥ'; (ai.ā. 2-1-5.) 'prāṇa ṛca ityeva vidyāt'; (ai.ā.2-2-2.)
'tadayaṃ prāṇo 'dhitiṣṭhati'; (ai.ā. 2-3-8.) ityādyānugamāt /


BBsBhDīp_1,1.12.2:
sūtraṃ paṭhitvā tatrānugamāditi hetvaṃśaṃ śrutyudāharaṇena vyācaṣṭe - prāṇa iti // ityādīti / evamādivākyoktānāṃ devatopadeśyatvādiliṅgānāmatrāsmin prakaraṇe bahuṣu sthaleṣu 'anugamāt'; anuvṛtterabhyāsādityarthaḥ / ādipadena 'prāṇo hyevaiṣa ya eṣa tapati'; iti sūryamaṇḍalasthatvapratipādakavākyaṃ gṛhyate / tathā 'sarvāṇi bhūtānyāpipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhāni'; ityādi vākyaṃ ca gṛhyate /



----------

BBsBh_1,1.12.3:
atrāpi prāṇo viṣṇureva /

BBsBhDīp_1,1.12.3:
sautraṃ tathāśabdaṃ vyācaṣṭe - atrāpīti // śruta iti śeṣaḥ / na kevalaṃ 'tadvai tvam'; ityatra, kintvaitareye 'pīti samuccaye 'piśabdaḥ / sūtre anuvṛttasya tattvityasyārthamāha - viṣṇureveti / anena yathā

'tadvaitvam'; iti śrutyuktaprāṇo viṣṇuḥ tathaitareyokto 'pi viṣṇureva, na tvanyaḥ / kutaḥ? viṣṇuliṅgānāṃ devatopadeśyatvādīnāmasmin prakaraṇe 'anugamāt'; anuvṛtterabhyāsāditi sūtrārtha ukto bhavati /

aitareye 'taṃ devāḥ prāṇayanta'; iti ekakhaṇḍasthavākyam / 'taṃ'; nārāyaṇaṃ vāyuṃ ca devāḥ 'prāṇayanta'; prakarṣeṇa śiṣyapraśiṣyadiṣu nītavantaḥ upadidiśurityarthaḥ / anena viṣṇoḥ sarvadevopāsyatvamuktaṃ bhavati /

'sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiḥ'; ityādyanyakhaṇḍagataṃ vākyam / anena bhūtitvādinā devādyupāsyatvamucyate / 'sa eṣaḥ'; bhagavān duṣṭanirasanādasuḥ prakṛṣṭānandarūpatvātprāṇaḥ devānāṃ bhūtiśabditajñānādyaiśvaryapradatvādasurāṇām ajñānādyanaiśvaryahetutvācca bhūtyabhūtiśabdavācya ityarthaḥ /

tatraiva 'tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ / prāṇa eva prāṇa ṛca ityeva vidyāt'; iti anyadvākyam / atra prāṇasyasarvavedoktatvamucyate / yāstāḥ etāḥ sarvā ṛcastāsāṃ 'ekaiva vyāhṛtiḥ'; ekameva vyāhartavyaṃ pratipādyam / tacca kim? prāṇo viṣṇureva / kiñca ye sarve vedāḥ teṣāmapi prāṇa eva pratipādyaḥ/ api ca ye samudrādighoṣāḥ teṣāmapi, kimu vedānām / tatra ṛcastu viśeṣata indrādināmavato viṣṇorguṇān alpajñānāmapi prakāśayantīti, prāṇe nārāyaṇe tadviṣayā eva 'vidyāt'; tatpratipādikā eveti jānīyādityarthaḥ / aitareyabhāṣye tu - prathamaprāṇapadamapi viṣayasaptamyantatayā vyāhṛtiśabdaṃ ca vyāharaṇaparatayā vyākhyāya ekameva vyāharaṇaṃ nirdeṣaguṇapūrtivācakatvādekaprakārameva nāmetyarthaḥ uktaḥ / tattvapradīpe 'pyayamevoktaḥ /

atha devarathaḥ 'tasya vāguddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṅgṛhītā tadayaṃ prāṇo 'dhitiṣṭhati'; iti vākyāntaraṃ atra prāṇasya deharathatvamucyate / prameyāntarakathanārambhārtho 'thaśabdaḥ / ucyata iti śeṣaḥ/ tathā ca devasya viṣṇoḥ vāyoḥ adhyātmamadhidaivataṃ ca ratha ucyate ityarthaḥ / tasyādhyātmaṃ dehākhyarathasya 'vāk'; vāgākhyā umā uddhiḥ dhāraṇarajjurūpā adhidaivaṃ viṣṇurathasya prasiddhasyandanasya ca nāgākāromā uddhiḥ 'śrotre'; dakṣavāmapārśvagatacandratadbhārye 'pakṣasī'; pārśvayuktāśvau anyatrāśvarūpau pārśvayoryuktau 'cakṣuṣī'; ubhayapārśvagatasūryatadbhārye ca 'yukte'; agrato niyuktāśvau 'mano'; mano 'bhimānī rudraḥ 'saṅgṛhītā'; sārathiḥ evam adhidaivaṃ prasiddhasyandanasyāpi rudraḥ sārathiḥ / sa cāsāvayaṃ ca tadayamityekaṃ padam / tattvapradīparītyā

bhinnapadatve 'pi taditi rathatayoktaṃ śarīraṃ parāmṛśyate / liṅgavyatyayena taṃ rathamiti vā / ayaṃ prāṇo viṣṇuḥ vāyuścādhitiṣṭhatītyarthaḥ / liṅgena pūrvapakṣite kathaṃ tenaiva siddhānta ityāśaṅkānudayāya liṅgabāhulyoktiḥ /



----------

BBsBh_1,1.12.4:
viṣṇumevānayan devā viṣṇuṃ bhūtimupāsate /
sa eva sarvavedoktastadratho deha ucyate //
iti skānde /


BBsBhDīp_1,1.12.4:
nanu bāhulyena balavataḥ saiddhāntikaliṅgādapi pūrvavādyuktaliṅgameva balavat / niravakāśatvena svabhāvato balavattvāt / na cāviśeṣeṇanirṇayaḥ, bāhulyena balavato 'pi svābāvabalinaḥ prābalyāt / yadāhuḥ -
dvividhaṃ balavattvaṃ ca bahutvācca svabhāvataḥ /
tayossvabhāvo balavān upajīvyadikaśca saḥ //

iti / ataḥ kathaṃ tairviṣṇutvaniścaya ityato devatopadeśyatvādiliṅgānāṃ niravakāśatvamapi smṛtyā sādhayati

- viṣṇumiti / devāḥ viṣṇumeva prādhānyena śiṣyādiṣu jñānasampradāyapravartanena 'ānayan'; upādiśan / bhūtimuddiśya viṣṇumevopāsate / bhūtimiti vidheyaviśeṣaṇaṃ vā / tathā ca viṣṇuṃ bhūtiṃ bhūtirjñānādyaiśvaryarūpa ityupāsate ityarthaḥ / 'saḥ'; viṣṇurmukhyavācyatayeti śeṣaḥ, tenaivakāropapattiḥ / 'tadratho'; viṣṇoreva rathaḥ / atraivakārasya dvirgrahaṇātsarvatrānuṣaṅgaḥ sūcitaḥ / tena sarvaliṅgānāmapi niravagakāśatvamuktaṃ bhavati / skānde ityanantaraṃ liṅgānāmananyathāsiddhatvamuktamiti vākyaśeṣaḥ / tathā caikaprakāreṇa prabalātpūrvapakṣiliṅgātprakāradvayenāpi prabalasya saiddhāntikaliṅgasyādhikyena nirṇayopapattiriti bhāvaḥ / abhyupetya cedamuditam / vastustu pūrvapakṣiliṅgasya na niravakāśatvenāpi prābalyamasti, prāṇaiḥ sahagaṇitatvasyāntaryāminiṣṭhatāsambhavāt /



----------

BBsBh_1,1.12.5:
brahmaśabdānugamācca //

BBsBhDīp_1,1.12.5:
yadā bahutvaniravakāśatvākhyaprakāradvayenāpi durbalaliṅgasyobhayathāprabalaliṅgato bādhasambhavena tainaiva prāṇasya viṣṇutvasiddhiḥ, tadā kimu vācyaṃ niravakāśabrahmaśabdābhyāsāditi bhāvenānugamapadaṃ prakārāntareṇa vyācaṣṭe - brahmeti // asmin prakaraṇe 'etadbrahma'; (ai.ā. 2-1-1.) 'brahmaṇo lokaḥ'; (ai.ā. 2-1-3.) 'brahmemaṃ puruṣam'; (ai.ā. 2-1-4.) 'udaraṃ brahmetyācakṣate'; (ai.ā. 2-1-4.) 'a iti brahma'; (ai.ā. 2-3-8.) ityādi niravakāśabrahmaśabdābhyāsāccetyarthaḥ / etadviṣṇusvarūpaṃ brahma guṇapūrṇam / ayaṃ jīvo brahmaṇaḥ parasyāśrayaḥ / imaṃ puruṣaṃ caturmukhaṃ parabrahma prāpadyata / vāyuryatra sthita urveva garaṇaṃ stavanaṃ cakre tatsthānamudaraṃ tadgatamityarthaḥ /



----------

BBsBh_1,1.12.6:
na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |
'prāṇo vā ahamasmyṛṣe'; (ai.ā. 2-2-3.) iti vakturātmo-
padeśādindra eveti cet - na, 'prāṇastvaṃ prāṇaḥ sarvāṇi bhūtāni'
(ai.ā. 2-2-3.) iti bahvadhyātmasambandho hyatra vidyate // 29 //


BBsBhDīp_1,1.12.6:
uktamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ tāvadvyācaṣṭe - neti // prāṇa ityanuvartate / tathā ca prāṇo viṣṇuriti na yuktam / kutaḥ? 'prāṇo vā ahamasmyṛṣe'; iti vākyena bṛhatīsahasravakturviśvāmitrasyendreṇa prāṇatayā ātmanaḥ svasyaivopadeśādityarthaḥ / prāṇa indra eveti phaloktiḥ / na tūktahetoḥ sādhyoktiḥ / 'prāṇo vāhamasmyṛṣe'; iti vākyaṃ tu 'tamindra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ varaṃ te dadāmīti / sa hovāca tvāmeva jānīyāmiti / tamindra uvāca'; iti pūrvavākyena saha vyākhyeyam/ tatprakārastu - 'taṃ'; viśvāmitraṃ 'indraḥ'; tadantaḥstho bhagavānuvāca / kimiti? he ṛṣe me priyaṃ dhāmopāgāḥ prāpnuhi / te varaṃ dadāmīti / vaiśabdo 'vadhāraṇe prasiddhau vā/ evaṃ trivāraṃ śaṃsanena dhāmaśabditasālokyaprāptibhagavatpuraprāptisādhanabhagavatprasādaṃ prāptaḥ 'saḥ'; viśvāmitraḥ indrāviṣṭena hariṇā varaṃ te dadānīti punaruktassan uvāca / kimiti? tvāṃ sāmānyataḥ pūrvam ahaṃ jāne / adhunā kīdṛśastvamiti viśeṣato jānīyāmiti / evamuktaḥ 'indraḥ'; tadantargato hariḥ ṛṣiṃ pratyuvāca / kimiti? he ṛṣe ahaṃ prakṛṣṭānandarūpatvātprāṇaśabdavācyo 'smīti / atra vākyasamanvayapakṣe 'smadādiṣūpapadeṣu vihitānāmasmītyāditiṅantapadānāṃ tadvṛtteḥ sulabhatvāditi tattvanirṇayaṭīkārītyā ahamitīndrāntaḥsthena hariṇā svātmano nirdeśādasmīti uttamapuruṣopapattiḥ / pūrvapakṣirītyā śrutyarthastu spaṣṭaḥ / ahaṃ prāṇo 'smīti padānāṃ aheyatvaprakṛṣṭānandatvasaṃhartṛtvajñātṛtvanimittaiḥ bhagavati samanvayapakṣe tu na tadanupapattiriti dhyeyam / nañadhyāhāreṇa siddāntāṃśaṃ vyācaṣṭe - neti / anugamādityanuvartate / netyāvartate / hiśabdo yata ityarthe / asyoktamiti śeṣaḥ / tathā cetthaṃ tattvapradīpaṭīkoktā yojanā - nāyaṃ prāṇa indraḥ, kintu viṣṇureva / kutaḥ? 'anugamāt'; prāguktaprabalatamaliṅgādeḥ / tathā satyupadeśavirodha iti

cet - na, kutaḥ? yato 'tra prakaraṇe svasthitasyaiva prathamaṃ 'prāṇo vā ahamasmyṛṣe'; iti vākyena paramātmatvamuktamindreṇa / tarhyaikyoktivirodha ityapi na / yato 'tra tasyaiva prāṇākhyaparamātmanaḥ 'prāṇastvaṃ prāṇaḥ sarvāṇi bhūtāni'; ityevamādivākyena 'bahvadhyātmasambandhaḥ'; indrādijīvarūpabahudehasambandhaḥ sarvagatatvameva ṛṣiṃ prati indreṇoktaṃ 'vidyate'; asti natvaikyamata iti / sūtroktasambandhabāhulyaṃ sambandhini paryavasyatītyāśayena

bahvityuktam / bhūmaśabdasya bhāvavācitve 'pi bhāvabhavitrorabhedāt bhavitari prayogaḥ / sūtre tu paranipāta ārṣaḥ / athavā - adhikaścāsāvātmā cādhyātmā tasya sambandhaḥ bahuścāsāvadhyātmasambandhaśceti vigrahaḥ / tathā ca 'hi'; yataḥ 'atra'; indre 'bahuḥ'; bahulaḥ paramātmasambandhaḥ sannidhiviśeṣo vidyata ityarthaḥ / vidyata ityanantaraṃ tadapekṣayāyam upadeśo na svāpekṣayeti śeṣaḥ / tathācendre tātkālikeśvarasannidhānaviśeṣābhiprāyā 'prāṇo vā aham'; ityuktiḥ, na svāpekṣayeti nopadeśavirodha iti bhāvaḥ / kuto na svāpekṣayetyataḥ prāṇastavamityādyāha / yojanā tu - hi yasmāt 'prāṇastvam'; ityādi vākyenāsya prāṇasya 'bahvadhyātmasambandhaḥ'; adhyātmatvenāntaryāmitvena indrādirūpabahudehasambandhaḥ sarvagatatvamuktaṃ vidyate na caitadatra jīvaviśeṣendre vidyate yujyate tasmāditi / prathamapakṣe 'yasyātmā śarīram'; (mādhyandina) iti śruterindrādīnāṃ viṣṇudehatvādaikyavyapadeśaḥ śarīraśarīribhāvanibandhana iti jñāpanāyādhyātmetyuktiḥ / anena bṛhatīsahasravakturviśvāmitrasya taṃ pratīndreṇa prāṇatayātmopadeśādayaṃ prāṇo na viṣṇuḥ, kintu indra eveti cet - nendro 'yaṃ prāṇaḥ, kintu viṣṇureva / kutaḥ? anugamāt prāguktabalatamaliṅgādeḥ / na copadeśavirodhaḥ / yato 'yamindragatādhyātmaviṣaya eva / kutaḥ? hi yasmādasmin prakaraṇe 'dhyātmasambandhabhūmā / atrādhyātmasambandhaśabdenātmādhikāre vartamānamiti / adhiścāsau ātmā ceti dehaḥ paramātmā cocyate / tathā ca yasmādadhyātmano viṣṇorindraviśvāmitrādidehasambandha ukto 'sti tasmāt / athavā - hi yasmāt asminnindre adhyātmasambandhabhūmā - adhirīśvare - adhikasyātmanaḥ paramātmanaḥ sambandhasyāveśasya bhūmā bāhulyaṃ vidyate tasmādupadeśasya sannihitaparamātmaviṣayatvopapteriti bhāvaḥ / tadapi kutaḥ? hi yasmāt asmin prakaraṇe 'dhyātmasambandhabhūmoktaḥ tasmāditi sūtrārtha ukto bhavati /



----------

BBsBh_1,1.12.7:
śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |
śāstramantaryāmī /

BBsBhDīp_1,1.12.7:
nanu yadi prāṇaśabdenendreṇāpi viṣṇureva svātmādisarvagatatayocyate tarhi mayi prāṇa iti nirdeśaḥ syāt / na tvahamiti / viṣṇāvahamityādirūpopadeśāyogādityāśaṅkāṃ pariharatsūtraṃ paṭhati - śāstreti // turevārtho 'pyarthaḥ, yatha ityarthe smṛtisūcakaśca / yujyata iti śeṣaḥ / tathā ca yato 'pi prāṇasya viṣṇutve 'pyupadeśaḥ prāṇo vāham ityevaṃrūpo yujyate, ato na tadanupapattiḥ / kathamayaṃ yujyate? yato 'yamupadeśaḥ 'śāstradṛṣṭyā'; śāsti sarvamiti śāstraṃ antaryāmī bhagavān, taddṛṣṭyā tadapekṣayaiva pravṛtto na tvaikyena / na cāntaryāmiṇi ahamādiprayogādarśanāt tadayogaḥ / yato 'vāmadevavat'; tatkartṛkaprayogavat / yathā vāmadevo nāma ṛṣiḥ antaryāmivivakṣayā 'ahaṃ manurabhavam'; iti svasmin ahaṃmanvādiśabdān prayuyuje / tathā ayamapyupadeśo yujyate ata iti sūtrayojanāmabhiprayan sautraśāstrapadaṃ vyācaṣṭe - śāstramiti / viṣṇuriti śeṣaḥ / tathācāntaryāmī viṣṇariha śāstrapadenokta ityarthaḥ / antaryāmīti prakṛtābhiprāyeṇa / yadvā - śāsti prerayati sarvāniti vyutapattyā antaryāmītyetadeva śāstramityasya vyākhyānaṃ bhavatīti

nāpadārthatvaśaṅkāvakāśaḥ / ata eva bhāgavate dhyeye 'ntaryāmiṇyeva śāstraśabdaprayogaḥ/ aitareyabhāṣye 'śāsturantaryāmiṇaḥ'; iti śāstṛśabdaṃ mūlīkṛtya vyākhyāne 'pi, tadanusāreṇa ca tattvapradīpe śāsturantaryāmiṇo viṣṇoriti vyākhyānepi nāsya tadvirodhaḥ śaṅkyaḥ, yatastatparyāyaśabdavyākhyānenaiva śāstraśabdo vyākhyāto bhavatītyāśayena śāstraśabdaparyāyaśāstṛśabdo vyākhyāyate / yadvā - śāstraśabde śāstṛ a ityavayavavibhāgamabhipretya śāstrityaṃśasyāntaryāmiṇa ityanena aśabdasya viṣṇorityanena ca vyākhyātattvāt, atra tu avayavavibhāgamavivakṣitvā śāstramityakhaṇḍapadasyāntaryāmiti vyākhyānāt tadanukūlatayā 'saṃvicchāstram'; iti vacanopanyāsācca na virodhaḥ /



----------

BBsBh_1,1.12.8:
'saṃvicchāstraṃ paraṃ padam'; iti hi bhāgavate /

BBsBhDīp_1,1.12.8:
antaryāmiṇo viṣṇoḥ śāstrapadavācyatve pramāṇamāha - saṃviditi // prathamaskandhe vyāsaṃ prati nāradavākyamidam /

svapno māyāgrahaḥ śayyā jāgradābhāsa ātmanaḥ /
nāmarūpakriyāvṛttiḥ saṃvicchāstraṃ paraṃ padam // iti /

asyārthaḥ - ātmano jīvasya māyāvāsanākhyasaṃskāropādānakavastujñānarūpaḥ
svapnaḥ / agrahaḥ jāgratsvapnaviṣayajñānarahitā śayyā suṣuptiḥ nāmarūpakriyāsu śabdārthakarmasu vṛttirvyāvṛttiryanyāḥ sā / ābhāsaḥ pratyayaḥ saṃjñādiviṣayajñānarūpo jāgracca / āhatyaitadavasthātrayaṃ yasmādātmanaḥ parabrahmaṇo bhavati, tatsaṃvit sarvaviṣayaka-

yathārthajñānarūpaṃ sarvajñaṃ vā / śāstraṃ sarvaniyantṛ, paraṃ uttamaṃ padaṃ sadbhiḥ prāpyaṃ brahma aham acintayamiti / bhāgavata ityanantaraṃ 'prayogāt'; iti śeṣaḥ / asyāntaryāmītyanenānvayaḥ /



----------

BBsBh_1,1.12.9:
tattannāmnocyate viṣṇuḥ sarvaśāstṛtvahetutaḥ /
na kvāpi kiñcinnāmāsti tamṛte puruṣottamam //
iti pādme //



BBsBhDīp_1,1.12.9:
nanvantaryāmiṇi ahamādiprayogaḥ kathaṃ sambhavatītyāśaṅkyāṃ tatra tuśabdasūcitāṃ smṛtimevāha - tattaditi/ viṣṇuḥ 'tattannātmā'; anyaparatvena prasiddhāhamādināmnocyate iti / anena tasyāntaryāmiṇi viṣṇau vidvadrūḍhirdarśitā / 'sarvaśāstṛtvahetutaḥ'; sarvaniyantṛtvanimitteneti / anena mahāyogo darśitaḥ / tatra tasya svātantryanimittokteḥ / anena paramata ivāsmanmate 'pi lākṣaṇikatvaṃ parihṛtam 'puruṣottamam'; antaryāmiṇaṃ viṣṇuṃ 'ṛte'; vinā, anyatra 'kvāpi'; jīvādau 'kiṃ cit'; ahamādirūpaṃ 'nāma'; vācakatayā nāstīti / anena harau paramamukhyatā anyatra kevalamukhyatā coktā / anyathā na kvāpīti sāmānyaniṣedhāyogāt / atrāhamādiśabdāḥ pratyagādivācitvena prasiddhāḥ, pratyagādayaśca sarvadā piṇḍībhūtāḥ, tānavivekenājñāḥ kevalajīvādau prayuñjate dahati śabdamiva kāṣṭhe / prājñāstu mukhyāmukhyavivekavanto hyamukhmarthamanādṛtya mukhyārthe harau prayuñjataiti tattvanirṇaṭīkoktamanusandheyam / 'pādme'; ityanantaram 'antaryāmiṇyahamādipadānāṃ mukhyatvokteḥ śāstradṛṣṭyā ahamādyupadeśo yukta eva'; iti vākyaśeṣaḥ /



----------

BBsBh_1,1.12.10:
'ahaṃ manurabhavaṃ sūryaśca'; (ṛ.4-23-1.) ityādivat // 30 //

BBsBhDīp_1,1.12.10:
nanvantaryāmiṇi ahamādiprayogādarśanāt tadayoga ityāśaṅkāṃ sūtroktadṛṣṭāntavivaraṇena pariharati - ahamiti // 'ahaṃ'; vāmadevasaṃjñakaṛṣyantaryāmī tattadantaryāmitayā manuḥ sūryaścābhavamiti ṛṅmantrārthaḥ / ādipadena 'ahaṃ kakṣīvānṛṣirasmi vipro 'haṃ kutsam'; (ṛ.4-26-1.) ityādikaṃ gṛhyate / 'ityādivat'; evamādiprayogavadityasya 'śāstradṛṣṭyopadeśaḥ'; ityanenānvayaḥ /




----------

BBsBh_1,1.12.11:
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |
'tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti'; (ai.ā. 2-2-4.)
iti jīvaliṅgaṃ prāṇasaṃvādādimukhyaprāṇaliṅgaṃ tasmāt neti cet -



BBsBhDīp_1,1.12.11:
punaruktamākṣipya samādadhatsūtramupanyasya ākṣepāṃśaṃ tāvadvyācaṣṭe - jīveti // anusandhīyate

uktamiti ca śeṣaḥ / saṃvādo vivādaḥ kalahaḥ prāṇasya prāṇaissaha saṃvāda iti vigrahaḥ / tathā ca yasmādatra prakaraṇe 'taṃ śataṃ varṣāṇyabhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti'; (ai.ā. 2-2-1.) ityanena yacchatasaṃvatsaraparyantaṃ prāṇasya jīvadehe 'vastānahetukaṃ śatāyuṣṭvarūpaṃ jīvaliṅgamuktaṃ tat 'tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti'; ityādinā bahuṣu sthaleṣu anusandhīyate / yasmācca 'tā ahiṃsantāhamukthamahamukthamasmi'; (ai.ā. 2-1-4.) iti vākyena prāṇasya prāṇairindriyaiḥ saha saṃvādarūpamukhyaprāṇaliṅgamuktam / yasmāccādipadagṛhītaṃ 'prāṇo vaṃśa iti sthaviraḥ śākalyastadyathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāssyuḥ evamasmin prāṇe cakṣuśśrotraṃ mano vāgindriyāṇi śarīraṃ sarva ātmā samāhitaḥ'; (ai.ā. 3-2-1-1.) iti vākyena sarvajīvendriyadehadhārakatvarūpaliṅgaṃ coktamasti tasmādayaṃ prāṇo na viṣṇuḥ, kintu jīvamukhyaprāṇāveveti yojanā / yadyapi 'tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti'; (ai.ā. 2-2-1.) iti śatāyuṣṭvaliṅgapratipādakavākyamevodāharaṇīyaṃ, na tu 'tāvanti'; iti vākyam / tathāpi liṅgasya bahuṣu sthaleṣu anugamo 'stīti jñāpanāyopaniṣado jīvaliṅge tātparyamastīti jñāpayitum anusandhivākyamevodāhṛtam / siddhānte śrutyarthastu - puruṣāyuṣaḥ śatasaṃvatsarasyāhnāṃ sahasrāṇi śatasaṃvatsarāntaḥpraviṣṭāharniyāmakasūryagatabhagavatpuruṣarūpāṇi tāvanti sahasrāṇi / kiyanti? bṛhatīsahasragatākṣarāṇāṃ vācyāni puṃrūpāṇi yāvanti sahasrāṇi tāvanti / tathā ca tāni ṣaṭtriṃśatsahasrāṇi sampannāni bhavanti / 'tāḥ'; cakṣurādidevatāḥ 'ahiṃsanta'; vivādamakurvan / kinviti? ahamasya caturmukhadehasyoktho 'smi utthāpako 'smīti /



----------

BBsBh_1,1.12.12:
na, antarbahissarvagatatvenetyupāsātraividhyādihāśritatvācca /


BBsBhDīp_1,1.12.12:
parihārāṃśaṃ vyācaṣṭe - neti // prāṇo viṣṇurneti na, kintu viṣṇurevāyaṃ, na jīvādirityarthaḥ / kuto netyatastatra prāguktānugamahetvanuṣaṅgaṃ, na coktajīvamukhyaprāṇaliṅgavirodha ityatastatrahetutvena yataḥ śāstradṛṣṭyā tvayamupadeśaḥ ityasyānuṣaṅgaṃ, kimarthamantaryāmīti praśnasyāntarupāstyarthamiti parihāraṃ cābhipretya na copāsane 'vāntarabhedābhāva iti codyottaratvena pravṛttam 'upāsā'; iti sūtrāṃśaṃ vyācaṣṭe - antariti / gatatvenetyasyāntarbahissarvaśabdaiḥ pratyekaṃ sambandhaḥ / itiśabdaḥ prakārārthaḥ / tathā ca dehāntargatatvena tadbahirgatatvena sarvagatatveneti prakāreṇa 'upāsātraividhyāt'; bhagavadupāsanasya trividhatvādityarthaḥ/ nanu tathāpi kathanaṃ vyarthaṃ vastuta upāsanātraividhyasyehānuktasyāntaryāmikathanāprayojakatvādityataḥ pravṛttam 'āśritatvāt'; ityaṃśaṃ caśabdādhyāhāreṇa vyācaṣṭe - iheti / etatprakaraṇe uktatvādityarthaḥ / upāsātraividhyasyeti vipariṇāmenātrānvīyate / co

hetūpapādakahetusamuccaye / tathā ca atroktatraividhyāntargatāntaropāsanārthamantaryāmikathanaṃ yuktamiti bhāvaḥ /



----------

BBsBh_1,1.12.13:
'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata'; (ai.ā. 2-4-3.)
'sa etameva puruṣaṃ brahma tatamamapaśyat'; (ai.ā. 2-4-3.)
'etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ'; (ai.ā.2-1-8.)
ityādinā /



BBsBhDīp_1,1.12.13:
atropāsanātraividhyamucyata ityatrāpi kiṃ liṅgamityata āha - sa iti / 'saḥ'; vāsudevo bhagavān 'etameva sīmānaṃ'; śiromadhyaṃ vidāryaiva 'etayā dvārā'; suṣumnānāḍyā 'prāpadyata'; prāptaḥ / caturmukhahṛdayamiti śeṣaḥ / anena bhagavato dehāntaḥpraveśokteḥ ukteścopāsanārthatvāt antarupāstiruktā bhavati / 'saḥ'; caturmukhadehe prākprapadābhyāmantaḥ praviṣṭo nārāyaṇaḥ 'etameva puruṣaṃ'; vyāsakṛṣṇakapilādirūpamātmānam ātataguṇaṃ svasvarūpabhūtamādānādikartāraṃ vā / tatamaṃ 'lopaḥ samāne'; iti sūtrāttalopaḥ / tamabarthe mapratyayo vā / tathā ca tatamaṃ atiśayena vyāptaṃ niravadhikavyāptimantaṃ 'brahma'

guṇapūrṇam 'apaśyat'; tadguṇakatayā tadrūpaṃ dadarśetyarthaḥ / kecittu - takāra eva vyāptyabhidhāyaka ityāhuḥ / anena sarvagatatvaṃ tathopāsanārthamuktam / 'tadetat'; prakṛtaṃ sarvaṃ 'vidvān'; jānannaitareyaḥ itarāyā apatyaṃ pumān viśālasaṃjñāt ṛṣeḥ utpannaḥ aitareyaḥ / 'mahidāso'; mahino mahātmāno devāḥ dāsabhūtāḥ yasyāsau bhagavānāhetyarthaḥ / hasmavaiśabdāḥ prasiddhidyotakāḥ / atra bahirupāstyarthaṃ mahidāsa āheti bahirupāstiruktā bhavati / na ca vācyamatra svarūpamātramucyate, nopāsanārthamiti / upāsanāṃ vinoktiprayojanābhāvāt / ityādinetyasyetyādināvākyenopāsanātraividhyasyāśritatvādarthāduktatvādityanvayaḥ / ādiśabdena 'taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣametasyāmetam'; (ai.ā. 2-1-4.) ityādikaṃ gṛhyate / nanu 'etaddhasmavai tadvidvānāha hiraṇyadanvaidaḥ'; (ai.ā. 2-1-5.) itivanmahidāso 'pi ṛṣitvenocyatāmiti cenna / asyāḥ upaniṣadaḥ aitareyasaṃjñayaivetarāputrasya mahidāsasya ṛṣitvasiddhyā taduktervyarthatvāt /



----------

BBsBh_1,1.12.14:
mahidāsābhidho jajñe itarāyāstapobalāt /
sākṣātsa bhagavānviṣṇuryastantraṃ vaiṣṇavaṃ vyadhāt //
iti brahmāṇḍe /



BBsBhDīp_1,1.12.14:
tathāpi mahidāsasya viṣṇutvaṃ kuto jñāyata ityata āha - mahidāseti // 'jajñe'; vyakto babhūva / 'sa ca'; mahidāsaḥ -

mahidāsastvaitareyo bahvṛcopaniṣadgataḥ /
sākṣātsa bhagavānviṣṇustannāmaiko munirhyabhūt //

iti chāndogyabhāṣye anantaroktabhagavadanyaḥ tatsaṃjñaketarāputraḥ ṛṣiratra na vivakṣitaḥ, kintu / yo 'vaiṣṇavaṃ'; viṣṇuviṣayaṃ 'tantraṃ'; granthaṃ 'vyadhāt'; nirmame / yadvā - 'tantraṃ'; pañcarātraṃ vyadhāt nāradādibhyo vyācakhyau / yaśca 'sākṣāt'; svayaṃ 'bhagavān'; pūrṇajñānādimān 'viṣṇuḥ'; tadavatārabhūtaḥ pūrvoktaḥ sa evātra vivakṣita ityāha - sākṣāditi/ brahmāṇḍe purāṇa ityasyāśritatvādityanenānvayaḥ / mahidāsasya viṣṇutvoktiriti tadarthaḥ / tena caśabdānvayaḥ /


----------

BBsBh_1,1.12.15:
tattadupāsanāyogyatayā ca puruṣāṇām /


BBsBhDīp_1,1.12.15:
nanvekavidhopāsanayā sarveṣāṃ brahmāparokṣasambhavātkimupāsātraividhyena ityataḥ pravṛttaṃ 'tadyogāt'; iti sūtraśeṣaṃ vyācaṣṭe - tattaditi // upāsanetyanena puruṣāṇāmityanena ca tadityasyāvṛttiḥ sūcitā / caḥ samuccaye / tathā ca teṣāṃ puruṣāṇāṃ manuṣyarṣigandharvadevākhyādhikāriṇāṃ teṣu trividhopāsaneṣu madhye tattadupāsane yathākramaṃ bahirantarvyāptirūpaikaikopāsana eva yogyatayā yogyatvena hetunetyarthaḥ / asyopāsātraividhyādityanenānvayaḥ / tathā cānekavidhopāstiyogyatāvatāmadhikāriṇāṃ naikavidhopāsanayā brahmajñānamiti tattraividhyamāvaśyakamiti bhāvaḥ /



----------

BBsBh_1,1.12.16:
keṣāṃcitsarvagatvena keṣāṃciddhṛdaye hariḥ /
keṣāñcidbahirevāsau upāsyaḥ puruṣottamaḥ /
iti brāhme /



BBsBhDīp_1,1.12.16:
puruṣāṇāmuktānekavidhopāsanayogyatā kuto jñāyata ityataḥ kartṛviśeṣānanupādāya sāmānyataḥ upāsakatraividhyapratipādikāṃ smṛtiṃ paṭhati - keṣāñciditi // 'puruṣottamo'; hariḥ 'keṣāñcit'; devānāṃ devaiḥ sarvagatatvena prakāreṇopāsyaḥ / 'keṣāñcit'; ṛṣigandharvādīnāṃ 'hṛdaye'; svasvahṛdayākāśe upāsyaḥ / 'keṣāñcit'; manuṣyottamānāṃ tu bahirevopāsya ityarthaḥ / prācuryādevamuktiḥ / iti brāhma ityasya tattadupāsanayogyatayā tadviśiṣṭatvena puruṣāṇāmāśritatvāduktatvāditi pūrveṇānvayaḥ /



----------

BBsBh_1,1.12.17:
agnau kriyāvatāṃ viṣṇuryogināṃ hṛdaye hariḥ /
pratimāsvaprabuddhānāṃ sarvatra viditātmanām //
iti ca // 31 //

// iti pādāntyaprāṇādhikaraṇam //

iti śrīmadānandatīrthabhagavatpādācāryaviracite brahmasūtrabhāṣye prathamādhyāyasya prathama pādaḥ


BBsBhDīp_1,1.12.17:
atraivādhikaraṇe kartṛviśeṣapratipādakaṃ viśeṣapramāṇamāha - agnāviti // viṣṇuḥ 'kriyāvatāṃ'

yajñādikriyānuṣṭhātṛṇām 'agnau'; gārhapatyādau upāsyaḥ hariḥ / 'yoginām'; ṛṣīṇāṃ hṛdaye upāsyaḥ / 'aprabuddhānāṃ'; mandamatīnāṃ atyalpapratibhānāṃ manuṣyottamānāṃ 'pratimāsu'; kṛṣṇarāmādivigraheṣu upāsyaḥ / 'viditātmanāṃ'; viśeṣato jñātabhagavadrūpāṇām aśrutapratibhānāṃ devānāṃ tu 'sarvatra'; sarvasthāneṣūpāsya ityarthaḥ / atrāgnau pratimāsviti vākyadvayena bahirmātropāsanopalakṣyate / ata eva sthānadvayoktiḥ / yathāśruteḥ sūryādau

viṣṇūpāsterbahirupāstitvaṃ na syāt / yogināmityanenāntarupāstiruktā / 'ṛṣayo 'ntaḥprakāśāḥ'; () iti śruteḥ / sarvatreti sarvagatopāstiriti jñātavyam / na cātra "yeṣāṃ bahirupāsanena mokṣasteṣāmapi hṛdyupāsanaṃ kiñcitkāryameva"iti bṛhadbhāṣyeṇa "bhagavān bimbadarśanenainaṃ mocayati"iti nyāyavivaraṇena ca virodhaśśaṅkyaḥ / agnāviti vākye 'nyaniṣedhābhāvena bimbaśabditasvasvayogyātmāparokṣārthaṃ hṛdyupāsanasyāpi sarvaiḥ kāryatvābhyupagamāt / mocakayogyāparokṣadvārābhūtāvatārādyaparokṣasādhanopāsanāya eva taistaiḥ prācuryeṇa prakaraṇasyāgnāviti vākyena vyavasthayā pratipādanācca / iti ceti / caḥ samuccaye / vacanadvayasyāpyekārthasādhakatvādasyāpi brāhme āśritatvāditi pūrveṇānvayaḥ / tattadupāsanayogyatāvattvena puruṣaviśeṣāṇāmuktatvāditi tadarthaḥ / ato na tadyogāditi hetvasiddhiḥ śaṅkyeti bhāva /

anena nātroktaprāṇo viṣṇuḥ, kintu jīvamukhyaprāṇāveva / kutaḥ? 'jīvamukhyaprāṇaliṅgāt'; śatāyuṣṭvarūpajīvaliṅgasyaprāṇasaṃvādādirūpamukhyaprāṇaliṅgasya ceha śravaṇāditi cet - na, viṣṇurevāyaṃ prāṇaḥ, na jīvādiḥ / kutaḥ? 'anugamāt'; hetoreva, na cānyaśrutiliṅgavirodhaḥ / uktarītyā 'tadyogāt'; teṣāmantaryāmiviṣayatvopapatteḥ / yataśśāstradṛṣṭyāyam upadeśa iti vā / kimarthamatrāntaryāmikathanamiti cet, antarupāstyarthamiti brūmaḥ / na copāsane 'vāntarabhedābhāvaḥ / 'upāsātraividhyāt'; antarādibhedena bhagavadupāsanasya trividhatvāt / na ca tathāpi kathanamayuktam / vāstavatraividhyasyehānuktasya kathanāprayojakatvāditi vācyam / 'iha'; prakaraṇe tatraividhyasyāśritatvāduktatvāt / na caikavidhopāsanayā sarveṣāṃ brahmāparokṣasambhavāt kimupāsātraividhyeneti vācyam / 'tadyogāt'; teṣāṃ puruṣāṇāṃ tasmin tadupāsana eva yogyatvāt / anekavidhopāstiyogyatāvatāṃ ca puruṣāṇāṃ ekavidhapāsanayāparokṣāsambhavena yogyatābhedādupāsātraividhyasyāvaśyakatvāditi sūtrārtha ukto bhavati / na ca vivādakartṛtvaliṅgasyāntaryāmiviṣayatve 'udāsīnau ca tāvāstāṃ keśavaścābjasambhavaḥ'; iti vacanavirodhaḥ śaṅkyaḥ / tasyāntaryāmiviṣayabhinnabāhyarūpaviṣayatvāt / ato 'nyaliṅgānāṃ tattadantaryāmiviṣayatvopapatteḥ tadvirodhābhāvāt / viṣṇurevāyaṃ prāṇaḥ ānandamayaśceti yuktā tajjijñāseti siddham /

// iti pādāntyaprāṇādhikaraṇam //

iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ

śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa

śrīmajjagannāthayatinā kṛtāyāṃ

śrīmadbrahmasūtrabhāṣyadīpikāyāṃ

prathamādhyāyasya prathamaḥ pādaḥ

// om //

1. tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /

cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // śrīmadbhāgavatam, 1-3-21

1. taduktam īśāvāsyabhāṣyaṭīkāyāṃ - 'brahmādīnām aprāptajñānamutpadyate śriyastu sarvadā vidyata iti vivekaḥ'; iti/