Badarayana: Brahmsutra, with the Bhasya by Madhva (Anandatirtha), and Jagannatha Tirtha's Dipika, Adhyaya 1, Pada 1. Based on the ed. by गोपालकृष्णाचार्य: श्रीमद्-ब्रह्मसूत्राणि, श्रीमज्-जगन्नाथ-यति-कृत-टिप्पणी-संवलित-श्रीमन्-मध्व-भाष्य-समेतानि, Madras : The Grove Press 1900 An e-book of this edition is available for download from the GRETIL e-library: http://resolver.sub.uni-goettingen.de/purl/?gr_elib-234 Input by members of the Sansknet project http://www.sansknet.ac.in NOTICE: -- This GRETIL version integrates the three levels of mula text, commentary and subcommentary, which are presented separately in the respective Sansknet file(s). -- The Sansknet files of this text have the ligature "dma" instead of avagraha. This irregularity has been corrected here. FORMAT OF REFERENCES: BBs_n,n.nn = ब्रह्मसूत्र_अध्याय,पाद.सूत्र BBsBh_n,n.nn.nn = भाष्य_अध्याय,पाद.अधिकरण.Section BBsBhDãp_n,n.nn.nn = दीपिका_अध्याय,पाद.अधिकरण.Section #<...># = BOLD for Såtras %<...>% = ITALICS for Bhàùya ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // ब्रह्मसूत्रभाष्यम् ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् BBsBhDãp_1,1.1.0: // ओं ॥ जिज्ञास्यं जन्मरक्षालयनियतिमतिप्रत्यगज्ञानबन्ध- श्रेयोदं शास्त्रगम्यं श्रुतिगतवचनैर्मुख्यवृत्त्याभिधेयम् । भैष्मीसत्यासमेतं बहुगुणवपुषं भीतिपूर्वारदूरं भक्तिश्रुत्यादिचिन्त्यं भजनपरगतिं भावये वेणुकृष्णम् ॥ 1 ॥ आम्रस्तम्भात्समागम्य ताम्रतुण्डान्निहत्य यः । नम्रं नौमि जगन्नाथं कम्रो ऽपात्तं नृकेसरी ॥ 2 ॥ अनधीत्य महाभाष्यं यस्य व्याकृष्यनुग्रहात् । तमुपासे नृसिंहार्कं प्रत्यूहतिमिरापहम् ॥ 3 ॥ पूर्णबोधगुरून् वन्दे जयार्यान् व्यासदेशिकान् । रामचन्द्रगुरूनार्यान् लक्ष्मीकान्तगुरूनपि ॥ 4 ॥ येनायं निरणायि मध्वगुरुसद्भाष्यप्रकाशाशयः प्राखण्डि प्रतिवादिदर्शनगणः प्राबन्धि गुर्वर्णवः । शिष्येभ्यस्समदायि वित्तमुभयं प्रालम्भि विद्यासनं सो ऽयं श्रीरघुनाथतीर्थगुरुराट् शुद्धिं विदध्यान्मतेः ॥ 5 ॥ जयार्यरचितां टीकामनुसृत्य यथामति । जगन्नाथाख्ययतिना क्रियते भाष्यदीपिका ॥ 6 ॥ क्वचिद्भाष्यविवृत्यैव टीकार्थो ऽपि विविच्यते । तत्त्वप्रदीपतात्पर्यचन्द्रिकाद्युक्तमार्गतः ॥ 7 ॥ __________________________________________________________________ BBsBh_1,1.1.1: %% BBsBhDãp_1,1.1.1: परमानन्दाद्यात्मकस्य परमात्मनः प्रतिबिम्बतया स्वतश्चिदानन्दाद्यात्मकस्य जीवस्य अनाद्यविद्याकामकर्मादिनिमित्तबन्धध्वंसाय निखिलजीवजडात्मकात् प्रपञ्चात् परमार्थतो ऽत्यन्तभिन्नतया निखिलगुणोदारतया निरस्तसमस्तदोषतया परमपुरुषमवगमयितुं सकलसदागमानां प्रवृत्तिरिति तत्त्वम् । यदाहुः - अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ इति । 'प्रवर्तते' दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः । तेषां चार्थनिर्णयाय ब्रह्मसूत्राणि चकार भगवान् बादरायणः । तानि च पटलपिहितनयनवत् यथावदर्थावेत्तृभिः अविद्याख्यपटलपिहितनयनपदोक्तसदर्थैः अन्यैरन्यथाव्याख्यातानि यथावद्व्याचिख्यासुर्भगवानानन्दतीर्थाचार्यः समङ्गलस्यैव सफलत्वात् प्रारिप्सितभाष्यस्य कैवल्याद्यखिलफलसाधनतासिद्ध्यर्थं निरन्तरायपरिसमाप्त्याद्यर्थं च नारायणप्रणामरूपं मङ्गलमाचरन् शिष्यशिक्षार्थं ग्रथयति चिकीर्षितं च प्रतिजानीते - 'नारायणम्' इति । 'सर्वैर्गुणैः उदीर्णं' उदारम् उत्कृष्टम् । 'दोषवर्जितं' दोषरहितम्/ 'ज्ञेयं' परोक्षापरोक्षाख्योभयविधज्ञानविषयीकरणीयम् । 'गम्यं' प्राप्यम् । उभयत्र सद्भिरिति शेषः । नारायणं 'नत्वा गुरूंश्च' इति चकारार्थस्समुच्चयः । तथा च गुरूंश्च नत्वा साष्टाङ्गं नमस्कृत्य 'सूत्रार्थः' समस्तवेदतदुपबृंहणेतिहासपुराणादिशब्दराश्यर्थभूतो नारायणाख्यो ब्रह्मसूत्रार्थो मया 'उच्यते' भाष्यत इति योजना/ अत्र गुणैरुदीर्णम् इत्यनेन प्रथमाध्यायस्य, दोषवर्जितम् इत्यनेन द्वितीयाध्यायस्य, ज्ञेयम् इत्यनेन तृतीयाध्यायस्य, गम्यम् इत्यनेन चतुर्थाध्यायस्य अर्थः शिष्यहिततया आदौ सङ्गृहीत इति ज्ञातव्यम् । अनेनैव विशेषणचतुष्टयेन विशेष्यवाचकनारायणशब्दः न डित्थादिशब्दवत्साङ्केतिकः; किन्तु अराः दोषाः तद्विरुद्धाः नाराः गुणाः तेषामाश्रय इति वा, अराणामाश्रयो न भवतीति वा, विषयतया नरविशेषसम्बन्धिज्ञानाश्रय इति वा, अरविधुरमुक्ताश्रय इति वा योगेनोत्कृष्टगुणवाचक इत्युक्तं भवति । तेन नारायण एव शास्त्रार्थ इति प्रदर्शितम् । अनेनैव विशेषणचतुष्टयेन वन्द्यताप्रयोजकानि बहुगुणत्व-निर्देषत्व-शास्त्रज्ञेयत्व-शास्त्रगम्यत्वानि चोक्तानि । यद्वा - अत्र नारायणमित्यादिपदपञ्चकेन समुद्रशायित्व-सर्ववसनोत्कर्षक्रीडाज्ञानादिगुणैरुच्चत्व-सम्यग्दोष-कर्षण-प्रकृष्टद्युतिमयत्व-ज्ञानिनः प्रति प्राप्तिनिरोधरहितत्वाख्यनिमित्तपञ्चकयुतेन नारायणवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यमूर्तय उच्यन्ते; तासामेतच्छास्त्राध्यायपादेषु प्रतिपिपादयिषितत्वात् । तथा च 'नारायणं नत्वा गुणैरुदीर्णं नत्वा दोषवर्जितं नत्वा' इत्यादिका तत्त्वप्रदीपिकोक्तयोजना द्रष्टव्या । 'गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि' इति वचनाद् गुरोर्नाम नाग्रहीदाचार्यः । न च 'गुरून् नारायणशब्दवाच्यान् नारायणपदेनैव गुरुनाम चोवाच, आसमन्तात् विशिष्टस्स एव हि व्यासो 'पि' इति तत्त्वप्रदीपिकाविरोध इति वाच्यम्; गुरुदेवतयोर्वास्तवाभेदविवक्षया तदुपपत्तेः । योगरूढव्यासकृष्णाद्यसाधारणनामविवक्षया एवमुक्तत्वात् । गुरुत्वनिमित्तशास्त्रप्रभवत्व-शास्त्रसम्प्रदायप्रवर्तकत्व-साक्षादुपदेशकत्वाख्यप्रकारबाहुल्यात् गौरवाद्वा बहुमानार्थं वा बहुवचनप्रयोगः । यद्यपि गुरुर्व्यासः, इष्टदेवतापि स एवेति न तयोर्भेदः, तथापि विशेषानुग्रहार्थं पृथङ्नतिरिति । एवं स्वस्य गुरुदेवतयोः भेदे अरुचिसूचनार्थो ऽपिशब्दः । तथा च - 'अपि' तथापि गुरुदेवताभेदाभावे ऽपीत्यर्थः । तत्त्वप्रदीपकृत्तु अपिशब्दात्सूत्रकारमपीत्याह । तस्यापि विशेषानुग्रहार्थं पृथङ्नतिरित्येवाभिप्रायः । यद्वापिशब्दः विशेषणान्तरसमुच्चयार्थः, तद्विवरणमस्येत्यादि' इति सुधोक्तरीत्या गुणपूर्णत्वोपपादकजगज्जन्मादिकारणत्वादिरूपानुक्तविशेषणान्तरसमुच्चयार्थो ऽपिशब्दः । अनेनैव श्लोकेन श्रोतृप्रवृत्त्यङ्गभूताः शास्त्राधिकारिविषयप्रयोजनसम्बन्धाश्च शिष्यशिक्षार्थं सूचिता भवन्ति/ ---------- BBsBh_1,1.1.2: %% BBsBhDãp_1,1.1.2: ननु ब्रह्मसूत्राणां प्रामाण्ये सत्येव प्रेक्षावदुपादेयत्वम्, प्रायो ऽस्य प्रामाण्यप्रयोज्यत्वात् । सत्येव तस्मिन् प्रातीतिकार्थनिरासेन यथावद्व्याख्येयत्वं सम्भवति । प्रामाण्यमेव कथमित्याशङ्क्य आप्तिमूलत्वादिनैवेति परिहारमभिप्रेत्य वक्तृश्रोतृप्रसङ्गदोषाभावरूपाप्तिमूलत्वोपपादनाय सूत्रागतिक्रममाह - 'द्वापरे' इत्यादिना । द्वावेव धर्मपादौ पराववशिष्टौ यस्मिन् युगे, द्वाभ्यां युगाभ्यां परस्मिन्नुत्तरस्मिन् युगे इति वा, वैवस्वतमन्वन्तरे महायुगेषु प्रथमद्वापरापेक्षयाष्टाविंशे धर्मपादद्वययुतत्वात् द्वापराख्ये युगे । 'सर्वत्र' 'मनुष्याणां ऋषीणां देवानां च' इति तत्त्वप्रदीपोक्तेः 'लोक इति सज्जनो विवक्षितः' इति प्रमेयदीपोक्तेश्च सर्वेषां देवऋष्यादीनां सतां 'ज्ञाने' सम्यग्ज्ञाने 'आकुलीभूते' सम्यग्ज्ञानं सगुणत्वादिज्ञानं उत निर्गुणत्वादिज्ञानमिति विप्रतिपत्तिजन्यसन्देहविषयतां निर्गुणत्वादिज्ञानमेव न त्वन्यदिति मिथ्याज्ञानविषयतां च प्राप्ते सति, तज्ज्ञानविषयीभूतं सगुणत्वादिकं तत्त्वमन्यद्वेति सन्देहे तादृग्विपर्यये च सतीति यावत् । 'तन्निर्णयाय' तस्मिन् सगुणत्वादिज्ञाने तस्य सम्यग्ज्ञानत्वस्य निश्चयार्थे, इदमेव तत्त्वं नान्यदिति विषये सम्यक्त्वनिश्चयार्थमिति यावत् । 'ब्रह्मरुद्रेन्द्रादिभिः' देवैरिति शेषः । 'अर्थितः' उपयाचितः । अन्यपदार्थानां देवानां ब्रह्मरुद्रेन्द्रादिभिरिति यद्विशेषणं तत् प्रसिद्धप्रभावानामपि भगवदितरेषामशक्यमिदं कार्यमिति प्रदर्शनार्थम् । 'भगवान्' समग्रैश्वर्यवैराग्यादिगुणसम्पन्नो 'नारायणः' तन्निर्णयाय 'व्यासत्वेन' व्यासभावेन 'शुभमरकतवर्णम्' इत्युक्तव्यासरूपेण 'अवततार' आविर्बभूवेति । तन्निर्णयायेत्यस्यावृत्या योजना । तन्निर्णयायेन्द्रादिभिरर्थितो रुद्रः ब्रह्मा च ततः तैः सर्वैरुपगम्योत्तमाधिकारिभिः अर्थितो भगवानिति बुद्ध्या विवेकेनान्वयः । ---------- BBsBh_1,1.1.3: %% BBsBhDãp_1,1.1.3: ततः किं प्रकृते इत्यत आह - अथेति । 'अथ' तस्मात् तन्निर्णयायावतीर्णत्वात् अवतारानन्तरमेव तत्त्वज्ञानाननुकूलविजातीयव्यापारव्यवधानमकृत्वेति यावत्, न तु परोपदेशमपेक्ष्येति वा । 'इष्टानिष्टप्राप्तिपरिहारेच्छूनाम्' इष्टप्राप्तिश्चानिष्टपरिहारश्च ताविच्छूनाम् । तत्त्वप्रदीपरीत्या अप्राप्तसुखप्राप्तिदुःखपरिहारेच्छावतामिति वा । मोक्षस्य पुरुषार्थतासमर्थनार्थं वादिविप्रतिपत्तेः तत्स्वरूपनिरूपणार्थं चैवमुक्तम् । अन्यथा मुमुक्षूणामित्येव ब्रूयात् । नैतावतालम् 'आत्यन्तिक' इति चोपस्कर्तव्यम् । 'तद्योगं' तयोरुपायविशेषं निवृत्तधर्मपरापरतत्त्वज्ञानरूपं 'अविजानताम्' अजानानानां सज्जनानां 'तज्ज्ञापनार्थम्' इष्टानिष्टप्राप्तिपरिहारोपायज्ञापनार्थं/ 'उत्सन्नम्' अपपाठादिना तिरोहितं 'वेदं चतुर्धा' - 'व्यभजत्' इत्यावर्तते, 'ततः प्रागेव विभक्तम्' इति 'पुनरेकैकम्' इति च शेषः । तथा च अवान्तरवेदविभागात् प्रागेव ततः स्वत एव चतुर्धा विभक्तात् ऋगादिरूपात् मूलवेदात् चतुर्धा विभक्तं वेदं ऋङ्निगदादिरूपमुपवेदं व्यञ्जयन् अध्यापनेनाभिव्यज्य ततस्तस्मादेकैकस्मादेकैको भाग इति चतुर्धा व्यभजत् । ऋचो ऋच उद्धृत्याभिव्यज्य ततो ऋग्वेदं, निगदाद्यजुर्वेदम्, साम्नस्सामवेदम्, आथर्वणादथर्वणवेदं कृतवानित्यर्थः । पुनरेकैकं च वेदम् ऋग्वेदादिरूपावान्तरभेदं वेदम् अध्येतृणामल्पशक्तिं वीक्ष्य चतुर्विंशतिधा एकशतधा एकोत्तरशताख्यप्रकारेण सहस्रधा द्वादशधा च व्यभजदित्यर्थः । तदुक्तम् ऋग्भाष्ये - ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः ॥ इत्यादिना स्वत एव चतुर्धा विभक्तात् मूलवेदात् ऋगादिरूपोपवेदमुद्धृत्याभिव्यज्य तस्मादवान्तरम् ऋग्वेदादि कृतवानित्यर्थः । अत्र पूर्वं द्वापरग्रहणं महावेदात् उद्धृतस्य उपवेदस्य अवान्तरवेदत्वेन अवान्तरवेदस्य च चतुर्विंशत्यादित्वेन विभागकथनं च अखिलज्ञानाकुलीभावसमर्थनार्थम् । कालतो विभागात्पूर्वं तत्तच्छाखापरिज्ञानाच्च भवति ह्याकुलीभावः । तदुक्तं - 'चक्रे वेदतरोः1' इत्यादिना । 'अल्पमेधसः' आकुलीभूतज्ञानान्, तन्निवारणार्थमिति शेषः । यद्यपि - एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाभवत् । स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ॥ उत्सन्नस्स कलिं प्राप्य वेदः प्रायेण सर्वशः ॥ इत्यथर्वणभाष्योदाहृतस्मृतौ कृतयुगे वेदैकत्वस्य त्रेतायां त्रैविध्यमात्रस्य द्वापरे पञ्चविधत्वस्य चोक्तेः, तथा सर्वस्यापि वेदस्य कलावेवोत्सादोक्तेः, अत्र तु 'वेदमुत्सन्नम्' इत्यनेन त्रेतायुगे चतुर्धा विभागस्य द्वापर एवोत्सादस्य चोक्तेर्विरोधो भाति । तथापि अव्यक्तमूलराश्यपेक्षया वेदैक्योक्तेः सम्भवात्, त्रेतायुगे प्राचुर्येण भगवदिज्यासाधनत्वविवक्षया त्रैविध्योक्तावपि वस्तुत अथर्वणाख्यप्रकारान्तरसत्त्वस्य अनिषेधेन विधान्तरस्यापि सत्त्वसम्भवात्, द्वापरे अपौरुषेयस्य वेदस्य चतुर्विधत्वे ऽपि पौरुषेयैरितिहासपुराणादिभिः सह पञ्चविधत्वस्यापि सम्भवात्, बाहुल्येन सर्वैः प्रकारैर्वेदस्य कलावुत्सादे ऽपि व्यासावतारात्पूर्वं द्वापरे ऽप्यपपाठादिरूपोत्सादस्य सम्भवात् अविरोधः/ ---------- BBsBh_1,1.1.4: %% BBsBhDãp_1,1.1.4: एवमुपोद्घातमुक्त्वा प्रकृतमाह - 'तदर्थनिर्णयाय' इति । तेषां सर्वेषाम् अर्थः तम् उपक्रमादियुक्तिभिर्निर्णेतुमित्यर्थः । 'ब्रह्मसूत्राणि' ब्रह्म वेदः, तदर्थः परब्रह्म वा, तस्य सूत्राणि तत्स्वरूपनिर्णायकानीत्यर्थः/ गीताभाष्ये तु 'ब्रह्मसूत्राणि चकार' इत्यन्तेन वक्तुर्व्यासस्य नारायणावतारत्वोक्त्या परिहृतत्वात्, ब्रह्मादीनामर्थित्वोक्त्या च श्रोतृदोषाभावस्य वक्तरि तन्निमित्तविप्रलम्भाभावस्य चोक्तत्वात्, 'ज्ञान आकुलीभूते तन्निर्णयाय' इत्यनेन अज्ञाननिर्हरणस्य प्रसक्तत्वेन प्रसङ्गदोषाभावस्य तत एवानपहासस्य चोक्तत्वादाप्तिमूलता दर्शिता भवति/ 'ब्रह्मसूत्राणि' इत्यनेन ब्रह्मपरश्रुतिव्याख्यानरूपत्वात् श्रुतिमूलत्वं, न्यायव्युत्पादकत्वाद्युक्तिमूलत्वं च सूचितम् । तथा च सिद्धं ब्रह्मसूत्राणां प्रामाण्यमिति भावः । ---------- BBsBh_1,1.1.5: %% BBsBhDãp_1,1.1.5: उक्तमेवार्थं प्रमाणेन स्थापयति - 'तच्च' इति । 'च' शब्द एवार्थे । तथा च - यदस्माभिः 'द्वापरे' इत्यादिनोक्तं तत् स्कान्दपुराणोक्तमेवेति भावः । न केवलमस्माभिः किन्तु स्कान्दे चोक्तमिति समुच्चये वा 'च' शब्दः । तथोक्तं तत्त्वप्रदीपे - 'यद्यप्याचार्यः स्वोक्तार्थे स्वयमेव प्रमाणं, सर्वज्ञत्वादविप्रलम्भकत्वाच्च । तथापि स्कान्दे चोक्तमिति प्रौढवादं करोति' इति । 'न केवलमस्माभिः' इति प्रमेयदीपे ऽपि किमुक्तमित्यतस्तत्पठति - 'नारायणात्' इति । तदुपदेशादित्यर्थः । 'ब्रह्मादिद्वारा' इति शेषः । यद्वा - उत्पत्त्याद्यष्टके ज्ञानस्य प्रविष्टत्वात् तस्य नारायणजन्यत्वोपपत्तिः । 'निष्पन्नम्' उत्पन्नं 'अखिलं' सगुणत्वादिसर्वविषयकमित्यत्रापि सम्बध्यते । 'ज्ञानं' सम्यग्ज्ञानं 'स्थितं' यथोत्पन्नं तथैव संशयाद्यनास्कन्दितमेव स्थितम् । 'सत्सु' इति शेषः । ज्ञानविषये संशयादिकं नाभूदिति फलितार्थः । 'त्रेतायां' युगे 'तत्' ज्ञानं 'किञ्चित्' विषये 'अन्यथाजातम्' इदमदो वेति पूर्वोक्तसंशयविषयताम् अन्यदेवेति मिथ्याज्ञानविषयतां च प्राप्तमित्यर्थः । अत्र द्वापरवत् त्रेतादिरप्यष्टाविंशो ग्राह्यः । द्वापरे युगे अखिलं सर्वविषयं तदन्यथा जातमित्यन्वयः । ---------- BBsBh_1,1.1.6: %% BBsBhDãp_1,1.1.6: ननु कालप्रयुक्तमन्यथात्वं चेत् द्वापरयुगे भागद्वयस्यैवान्यथात्वं युक्तं, न तु सर्वस्येत्यतो विशेषकारणं चाह - 'गोतमस्य' इति । 'तु' शब्दश्चार्थः शापे विशेषकारणत्वस्य ज्ञाने वा सम्यक्त्वस्य द्योतकः । तथा च गौतमस्य ऋषेः शापाच्च ज्ञाने गुणपूर्णत्वादिसम्यग्ज्ञाने अज्ञानतां नेदं तत्त्वज्ञानमिति तत्त्वज्ञानभिन्नत्वप्रकारकप्रतीतिविषयतां सन्देहविषयतां च गते प्राप्ते सति, ज्ञानविषये सम्यग्ज्ञानविरुद्धसंशयविपर्ययविषयतां गते सतीति यावत् । 'ब्रह्मरुद्रपुरस्सराः' तदादयो 'देवाः' 'सङ्कीर्णबुद्धयः' अज्ञानादिमिश्रज्ञानिनः यद्विषये ज्ञानं जातं पुनस्तद्विषयगतप्रकारेषु अज्ञानसंशयादिमन्तः सन्तः 'शरण्यं' तत्र साधुं शरणेषु रक्षकेषु अग्र्यम् 'अनामयं' प्रमाणलक्षणटीकोक्तरीत्या अत्र आमयपदं रोगवाचकं दोषान्तरोपलक्षकम् । तथा च निर्देषं 'नारायणं' "सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः sadà"ityàdyuktaprakàreõa 'शरणं जग्मुः' शरणं गता इत्यर्थः । तं प्रार्थयन् स्वकार्यं च व्यज्ञापयन्निति च द्रष्टव्यम् । अत्र ब्रह्मादिबुद्धीनां सङ्कीर्णत्वं नाम सङ्कीर्णबुद्धिषु सज्जनेषु दयायुक्तत्वमेव, न त्वितरेषां बुद्धीनामिवाज्ञानादिमिश्रत्वम्, अज्ञानसंशयादिविषयविषयकत्वं वा । स्वहतगोनिर्मातृमात्रविषयकगौतमशापकालनिमित्ताभिभवपदोक्ततिरोधानयोर्देवेष्वसम्भवात् । ब्रह्मादिदेवगोनिर्मातृव्यतिरिक्तलोकस्य तु गौतमहतगोनिर्मातृत्वाभावे ऽपि सम्प्रदायप्रवर्तकाभावात् कालतश्चाज्ञानप्राप्तिरिति द्रष्टव्यम् । गौतमशापागमप्रकारस्तु इत्थम् - पूर्वं हि द्वादशवार्षिक्यां अनावृष्टौ सत्यां तया पीडिता ऋषयो गौतमाश्रमं अन्नवन्तम् अध्यूषुः । तत्रैव बहुकालं तेनादृताः स्वस्वविहितकर्माणः समवर्तन्त । अथ अनावृष्टौ शान्तायां तेषां स्वस्वाश्रमगमनेच्छा समजनि । तदर्थं गौतममनुज्ञां ययाचिरे । तथापि स्वाश्रमाशून्यतालोभात् न तदनुज्ञामलम्भिषत । तस्मिन्नेवावसरे हरशिरस्स्थसुरसरितं सपत्नीं मत्वा तां निश्चिकासयिषन्त्या पार्वत्या प्रेषितो विनायको ब्रह्मचारिवेषेण प्रच्छन्नस्तानृषीनुपससार, अब्रवीच्च - हे तत्र भवन्तः, किमर्थमिममाश्रममधिवसथ? चिरकालमेकपरान्नाशनेन युष्मत्तपो विनङ्क्ष्यति/ तस्मात् स्वंस्वमाश्रमं व्रजत/ तत्र च मयोच्यमानमुपायमाकर्णयत/ यूयं ज्ञानतपोबलात् काञ्चन मायामयीं माहेयीं निर्मिमीध्वम् । तां गौतमतपोबलाकृष्टबलाहकावलीविगलितसलिलवर्धितसस्यादौ प्रवेशयत । अथ सस्यग्रासिनीं तां अपक्रामयितुं प्रयतिष्यते गौतमः । ततः सहसा तत्कमण्डलूदकसंस्पर्शमात्रेण सा निपतिष्यति । तदा ब्राह्मणास्तं प्रतिब्रूत यावदिमामशेषमातरं गां नोत्थापयिष्यति भवान् तावन्न भोज्यान्नः । ततो हरशिरस्स्थद्युसरितमवतार्य तद्वारिणा अभिषिच्य तामुज्जीवयतु भवान् इत्येवमनुतापिनं तमभिलप्यापसरतेत्युक्त्वा हेरम्बो ऽम्बिकां जगाम/ अथ ते विनायकेन प्रणिगदितं प्रयाणोपायमुपसृत्य अन्वतिष्ठन्/ तेनैवोपायेन प्रातिष्ठन्त । ततस्तावद्गौतमः तपसा त्र्यम्बकमाराध्य मन्दाकिनीं अनुसमानीय तद्वारिणा सुरभिमभिषिषेच । ततः सोत्तस्थौ मुनिस्तद्धत्याघात् विमुक्तश्च । अत एव गोदावरीति तस्याः संज्ञा समजनि । अथ विनायकचेष्टितं प्रतिबुध्य ऋषिभ्यश्चुक्रोध, अशपच्च गौतमः यदस्मदन्ननिमित्तज्ञानबलादेते गां निरमंस्त तत् ज्ञानमपैत्विति । ---------- BBsBh_1,1.1.7: %% BBsBhDãp_1,1.1.7: देवैः प्रार्थितो भगवान् किमकरोदित्यत आह - 'तैः' इति । 'तुः' अवधारणे । 'महायोगी' मुनिरूपः महाशक्तिर्वा । 'पुरुषोत्तमः' क्षराक्षरचेतनाभ्यां उत्तमो 'भगवान्' नारायणः 'तैः' स्वशरणागतिं प्राप्तैरेव देवैः 'विज्ञापितकार्यः' सन् विज्ञापितं प्रतिपादितम् अवतारादिरूपं कार्यं यस्य सः, रूपेण 'महायोगी' नाम्ना कृष्णः 'पराशरात् सत्यवत्यामवतीर्णः' इत्यन्वयः । अवतारानन्तरिकप्रयोजनमाह - 'उत्सन्नान्' इति । 'स्वयं' साक्षात् 'हरिः' 'भगवान्' ज्ञानादिगुणशाली व्यासः 'उत्सन्नान्' अपपाठादिना तिरोहितान् 'वेदान्' 'स्वयमेव' अन्योपदेशमन्तरेण 'उज्जहार' उच्चारणेन व्यक्तीचकार । तांश्च प्रागेव चतुर्धा विभक्तान् वेदान् पुनः 'चतुर्धा व्यभजत्' चतुर्भागानकरोत् । एकैकं च भागं 'पुनः' चतुर्विंशत्यादिशाखारूपेण ऋग्वेदं 'चतुर्विंशतिधा', यजुर्वेदं 'एकशतधा' एकोत्तरशताख्यैकप्रकारेण, सामवेदं 'सहस्रधा' अथर्वणवेदं 'द्वादशधा च' व्यभजदित्यर्थः । भगवत्त्वस्य मुख्यत्वज्ञापनाय 'भगवान्' इति पुनरुक्तिः । 'एव' शब्दाः प्रकाराधिक्यव्यवच्छेदकाः । 'च' शब्दाः प्रकाराणां परस्परसमुच्चायकाः । ---------- BBsBh_1,1.1.8: %% BBsBhDãp_1,1.1.8: प्रकृतमाह - 'पुनः' इति । पूर्वेणैवास्यान्वयः । यद्वा - उत्तरेणाप्यन्वयः । वेदविभागानन्तरं इत्यर्थः । 'तस्य' वेदस्य 'अर्थवित्तये' अर्थज्ञानाय । वेदानां बहुत्वे ऽपि अर्थस्यैकत्वात्तद्विवक्षया तान् वेदानिति बहुवचननिर्दिष्टानामपि वेदानां तस्येत्येकवचनेन निर्देशो नानुपपन्नः, तस्येत्यस्य समुदायैकवचनत्वात् । नित्यसापेक्षत्वात् 'अर्थवित्तये' इति समासस्साधुः । पुनश्शब्दस्यानन्तर्यार्थत्वं च 'पुनरप्रथमे भेदे' इत्यमरोक्त्या 'पुनरेव समभ्यसेत्' इत्यत्र पुनः निद्रापगमानन्तरमिति सुधोक्त्या 'तृतीये पुनरेव च' इत्यत्र वरत्रयानन्तरमिति विश्वेशतीर्थोक्त्या च सिद्धम् । 'चकार' इत्यत्रापि 'कृष्णो व्यासः' इत्यनुषज्यते । ननु सूत्रान्तरैरेव वेदार्थनिर्णयसम्भवात्किं ब्रह्मसूत्रैरिति गतार्थताशङ्कापरिहारायाह - 'येषाम्' इति/ 'सूत्रत्वं' सूत्रशब्दप्रवृत्तिनिमित्तं 'अञ्जसा' मुख्यतो ऽस्तीत्यर्थः/ अस्य तानि 'चकार' इति पूर्वेण 'एवंविधानि' इत्युत्तरेण वा अन्वयः । ---------- BBsBh_1,1.1.9: %% BBsBhDãp_1,1.1.9: किं तत् सूत्रत्वं यदाञ्जस्यं ब्रह्मसूत्राणामित्यत आह - 'अल्प' इति । यावदक्षरतां विना श्रुत्यर्थाभ्यां विवक्षितार्थसिद्धिर्नास्ति तदर्थप्रतिपादनाय तावन्मात्राक्षरमसति नियामके ततो ऽधिकाक्षररहितम् 'अल्पाक्षरम्' / केचित्तु - अल्पाक्षरबह्वक्षरयुक्तपर्यायपदयोर्मध्ये अल्पाक्षरपदोपेतत्वं अल्पाक्षरत्वमित्याहुः । तट्टीकाननुगुणम् । एवं च भवितुमर्हतीत्यनुच्यमानार्थम् 'असन्दिग्धम्' / 'असन्दिग्धार्थं निर्णीतार्थम्' इति तत्त्वप्रदीपोक्तेः । अनन्यलभ्योत्तमार्थयुक्तं 'सारवत्' / बहुशाखागतपदवाक्यार्थनिर्णायकं 'विश्वतोमुखम्' / तत्त्वप्रदीपे तु एकं प्रयोजनं प्रत्यपेक्षितार्थस्य कृत्स्नस्य प्रतिपादिकं 'विश्वतोमुखम्' इत्युक्तम् । अर्थज्ञानमन्तरेण गानभागपूरणादिप्रयोजनान्तरार्थाक्षररहितम् 'अस्तोभम्' / शब्दार्थदोषविधुरम् 'अनवद्यम्' / यदेतावद्विशेषणयुतं तदेव 'सूत्रम्' इति 'सूत्रविदः' सूत्रलक्षणज्ञाः 'विदुः' अभ्युपयन्तीत्यर्थः । अत्र भाष्यनिर्णयहेतुशून्यवाक्यं कुशलपुरुषोक्तलौकिकवार्तादिकं भगवन्नाममन्त्रादिकम् अर्थाप्रतिपादकत्वे ऽपि ऋगक्षराव्याप्तगानभागपरिपूरकसामगतस्तोभाक्षराणि अपशब्दोपेततादृशवाक्यं च व्यावर्तयितुं क्रमेण विशेषणानीति पदप्रयोजनं तत्त्वप्रदीपोक्तमनुसन्धेयम् । अत्र सर्वत्र धर्मिकथने ऽपि तद्द्वारा सूत्रपदप्रवृत्तिनिमित्तमप्युक्तमिति नासङ्गतिः । ---------- BBsBh_1,1.1.10: %% BBsBhDãp_1,1.1.10: नन्वेतत्सूत्रत्वं कुतो ब्रह्मसूत्राणामाञ्जस्येनेत्यत आह - 'निर्विशेषित' इति । 'ब्रह्मसूत्रस्य' इति समुदायैकवचनम् । चो ऽवधारणे यत इत्यर्थे च । 'अपि' शब्दो मुख्यसूत्रत्वसमुच्चये । तथा च यतो ब्रह्मसूत्राणां मुख्यसूत्रत्वमस्ति अत एव हि 'निर्विशेषितसूत्रत्वं' निर्गता विशेषा यस्मात्तन्निर्विशेषं तथाख्यातं निर्विशेषितं तादृशं सूत्रपदं यस्य तस्य भावः । यद्वा - विशेषो विशेषणं, तस्याभावो ऽस्य सञ्जातः तादृशः सूत्रशब्दो यस्य तस्य भावो निर्विशेषितसूत्रत्वम् । विशेषणरहितकेवलसूत्रपदवाच्यत्वमस्ति पुराणादावुक्तम् । अन्यथा तन्न स्यात्, व्यापकाभावे व्याप्याभावनियमादित्यर्थः । अत्राद्यपक्षे तथाख्यातमित्यर्थे ण्यन्तात्कर्मणि क्तः, द्वितीये तद्धितः 'इतच्' इति विवेकः/ अनेन ब्रह्मसूत्राणां मुख्यसूत्रत्वे निर्विशेषितशब्दवाच्यत्वादिति हेतुरुक्तो भवति । अत्र हेतोरप्रयोजकत्वमाशङ्क्य व्याप्तिवचनेन तां परिहर्तुं तत्र प्रथमं यद्यन्ननिर्विशेषितं तत्तन्न मुख्यमित्यन्वयव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह - 'यथा' इति । 'एव' इत्यनुवर्तते । तेनैकशब्दार्थस्य मुख्यत्वस्य व्यापकता लभ्यते । तथा च यथा एकस्यैव सतः कृष्णस्य वेदव्यासस्य व्यासत्वं निर्विशेषितव्यासपदवाच्यत्वमस्तीत्यर्थः । तथा च निर्विशेषितत्वान्मुख्यसूत्रत्वं ब्रह्मसूत्राणामिति वाक्यशेषः । इदानीं ये अमुख्याः न ते निर्विशेषपदवाच्याः किन्तु सविशेषपदवाच्याः इति व्यतिरेकव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह - 'अन्ये' इति । 'यथा' इत्यनुवर्तते । पूर्वमेकशब्दश्रवणादत्रामुख्या इति लभ्यते । 'व्यासाः' इति शेषः । तथा च - यथा कृष्णात् 'अन्ये' द्रौण्यादयो ये ऽमुख्यास्ते 'विशेषणात्' एव विशेषणमपेक्ष्यैव व्यासाः न तन्नैरपेक्ष्येण । तृतीयार्थे वा पञ्चमी, सविशेषणव्यासपदवाच्या एवेति योजना । ---------- BBsBh_1,1.1.11: %% BBsBhDãp_1,1.1.11: नन्वस्तु ब्रह्मसूत्राणां मुख्यत्वं, तथापि तदन्येषामप्यस्ति, न तेषामेव, इतरेषाममुख्यत्वे कारणाभावादित्याशङ्क्य, तत्र निर्विशेषितत्वहेतोः समव्याप्तिपरेण तदर्थमेव प्रागुक्तव्यतिरेकव्याप्तिदृष्टान्तवचनेनोपपादितान्वयव्याप्तिकमनुमानं नियामकत्वेनाह - 'सविशेषण' इति । 'अतः' इत्यनुवर्तते । अपराणीति चावर्तते । 'हि' शब्दो हेत्वर्थे । तथा च - यतः 'अपराणि' ब्रह्मसूत्रेभ्यो ऽन्यानि सूत्राणि 'अपराणि' अमुख्यानि अत एव 'विदो' ज्ञानिनः 'अपराणि' 'सविशेषणसूत्राणि' विशेषणसहितसूत्रपदवाच्यानीति 'विदुः' उपजानन्तीत्यर्थः । तथा च अन्यसूत्राणां सविशेषणसूत्रत्वात् अमुख्यत्वमेव, न मुख्यत्वमिति भावः । ---------- BBsBh_1,1.1.12: %% BBsBhDãp_1,1.1.12: निर्विशेषितत्वमुख्यत्वयोः सविशेषणत्वामुख्यत्वयोश्च दृष्टान्तमुखेनोपपादितां व्याप्तिं दृष्टान्ते मुख्यत्वामुख्यत्वयोः वेदविभागग्रन्थविस्तरकर्तृत्वतत्सादृश्यादिरूपान्यकारणप्रयोज्यत्वसम्भवादसिद्धा व्याप्तिरित्याशङ्कापरिहाराय प्रमाणेन साधयति - 'मुख्यस्य' इति । सावधारणमेतत् । एवम् 'अन्येषाम्' इत्यपि । तेन मुख्यत्वामुख्यत्वयोर्व्यापकतासिद्धिः । वाचकत्वं षष्ठ्यर्थः । तथा च यतो मुख्यस्यैव 'निर्विशेषेण' विशेषणाभावेन 'वाचकशब्दो 'स्ति' निर्विशेषितशब्दवाच्यत्वमस्तीति यावत् । 'अन्येषाम्' अमुख्यानामेव 'विशेषतो' विशेषणमपेक्ष्य, विशेषणेनेति वा, 'शब्दो' वाचकः । सविशेषणपदवाच्यत्वमिति यावत् । ---------- BBsBh_1,1.1.13: %% BBsBhDãp_1,1.1.13: 'इति' एवं प्रकारेण 'शब्दतत्त्वार्थवेदिनः' शब्दस्य यथाभूतार्थज्ञानिनो 'वेदविदो' वेदार्थज्ञाः वृद्धाः 'प्राहुः' वदन्तीत्यर्थः । अस्य "अतो 'येषां सूत्रत्वमञ्जसा' 'सविशेषणसूत्राणि अपराणि अमुख्यानि' इत्युक्तं yuktam"iti वाक्यशेषेणान्वयः । 'विशेषितः' इति क्वचित्पाठः । विशेषणं प्राप्त इति तस्यार्थः । तथा च मुख्यामुख्ययोर्निर्विशेषणसविशेषणशब्दवाच्यत्वे वेदो वृद्धव्यवहारश्च प्रमाणमित्युक्तत्वान्न तयोः कारणान्तरं शङ्क्यमिति भावः । ---------- BBsBh_1,1.1.14: %% BBsBhDãp_1,1.1.14: अस्त्वेतत्सूत्रत्वमञ्जसा ब्रह्मसूत्राणाम् । तथापि वेदार्थनिर्णयस्य सूत्रान्तरैरेव सम्भवात् किं ब्रह्मसूत्रैरिति चोद्यस्य कथं 'येषाम्' इत्यनेन परिहार उक्त इत्यतस्तद्वाक्योक्तं विवृणोति - 'सूत्रेषु' इति । निमित्तसप्तमी इयम् । अपिः अभिव्याप्तौ सङ्कोचनिवर्तकः । निर्णयस्य सर्वत्वं विषयद्वारा तस्य च शब्दद्वारा बोध्यम् । तथा च येभ्यः सूत्रेभ्यः सर्वे निर्णयाः सर्वशाखार्थनिर्णयाः भाव्यतया समुदीरिताः, येषां सर्वशाखानिर्णायकत्वमुक्तं प्रमाण इत्यर्थः । यद्वा निर्णीयन्त इति निर्णयाः निर्णेतव्यार्थाः । अयं भावः - 'येषाम्' इति वाक्ये तावत् ब्रह्मसूत्राणामेवाञ्जसा सूत्रत्वमित्युक्तम् । सति चैवं तदन्तर्गतं सूत्रधर्मतयोक्तं विश्वतोणुखत्वमपि तेषामेवाञ्जसा भवति । यदा चैवं तदा तेषामसङ्कुचितसर्वशाखानिर्णायकत्वमुक्तं भवेत्, कतिपयशाखानिर्णायकत्वे आञ्जस्यानुपपत्तेः । यत एवमतः सर्ववेदशाखार्थनिर्णायकानां ब्रह्मसूत्राणाम् असर्वनिर्णायकेभ्यो ऽन्यसूत्रेभ्यो ऽतिशयेन निर्णायकत्वात् युक्तं 'तस्यार्थवित्तये ब्रह्मसूत्राणि चकार' इति । तच्छब्दघटितं तद्वचनं तादर्थ्येन सूत्रकरणवचनमिति भवति तेन शङ्कापरिहार इति । ---------- BBsBh_1,1.1.15: %<शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः />% BBsBhDãp_1,1.1.15: अन्येषामपि द्वित्रशाखानिर्णायकत्वात् कथमेतेषामेव सर्वशाखानिर्णायकत्वमित्युच्यते? अन्यथा तद्वैयर्थ्यप्रसङ्गात् । तथा च अंशे गतार्थतेत्याशङ्कापरिहारायाञ्जस्योक्त्या सूचितमन्यच्चाह - 'शब्दजातस्य' इति/ पूर्वमीमांसादिरूपस्येत्यर्थः । अत एवोक्तं सुधायाम् "एतन्मीमांसोपजीविनी खलु सेति पुराणे पठ्यते ÷abdajàtasyeti"iti / कर्तरि षष्ठीयं न कर्मणि । अत एव टीकायां शब्दसमूहैरिति तृतीया । कर्तृत्वं च करणीभूतवेदेतिकर्तव्यतया । इतिकर्तव्यत्वं च मीमांसाद्वारा उपकारकत्वात् भवति । शब्दजातपदं शब्दप्रमाणमात्रपरमित्याशयेन सम्बन्धषष्ठीयम्, सम्बन्धश्च जन्यजनकभावः इति केचित् । यत्प्रमाणं मूलं यस्य स तथोक्तः । 'च' शब्दस्समुच्चये, 'समुदाहृतः' इत्यस्यानुकर्षकश्च । इतिशब्दो ऽध्याहार्यः । तथा च अन्येषां द्वित्रशाखानिर्णायकत्वे ऽपि भवत्येव ब्रह्मसूत्राणामेवानन्यापेक्षासङ्कुचितसर्वशाखानिर्णायकत्वम्, अन्यकर्तृकद्वित्रशाखार्थनिर्णयस्य ब्रह्मसूत्रमूलत्वेन तज्जन्यनिर्णयोपजीवित्वेन अन्येषां श्रुतिव्याख्यानरूपत्वात् । यथा श्रुतिमूलकस्मृतेरवैयर्थ्यं तद्वदवैयर्थ्योपपत्तेर्मूलेन मूलिनो वैयर्थ्याभावादिति भावः । ---------- BBsBh_1,1.1.16: %% BBsBhDãp_1,1.1.16: 'एवंविधानि' इति । अञ्जसा विश्वतोमुखत्वाद्युपेतानीत्यर्थः । अस्योपसंहाररूपत्वान्न 'तानि चकार' इत्यनेन पुनरुक्तिः । ---------- BBsBh_1,1.1.17: %% BBsBhDãp_1,1.1.17: 'देवेषु' इत्यनेन कर्मजाजानजदेवदेवगन्धर्वा अपि सङ्गृहीताः । मनुष्यपदं "निवीतं मनुष्याणां"(तै. सं. 2-5-11) इत्यादाविव मननशीलर्षिपरम् । पान्तीति पाः चक्रवर्तिनः । क्षीति क्षयार्थस्य क्षेः रूपं मनुष्योत्तमवाचकम्, तेषामितरापेक्षया अत्यल्पायुष्ट्वात् । मनुष्यगन्धर्वाणामप्युपलक्षकमेतत् । मनुष्याश्च पितरश्च पाश्च क्षयश्चेति विग्रहः । अनेन 'देवर्षिपितृपनराः' इत्युक्ताः पञ्चविधा अपि मुक्तियोग्याः सङ्गृहीता भवन्ति । पक्षीत्यस्याखण्डत्वे पक्षिशब्दो जरितार्यादियोग्यतिर्यक्परः । ---------- BBsBh_1,1.1.18: %% BBsBhDãp_1,1.1.18: 'ज्ञानं' सम्यग्ज्ञानं विशेषज्ञानं 'संस्थाप्य' उत्पाद्य दृढीकृत्वेति वा । दृढीकरणं नाम ज्ञानविषये संशयविपर्ययनिरासः । तथा च पुरुषोत्तमो महायशाः उत्तमश्लोको भगवान् व्यासो येषु सूत्रेषु सर्वे निर्णयाः समुदीरिताः, येषां सर्वशाखानिर्णायकत्वमुक्तम्, तथा सर्वैः शब्दसमूहैः जैमिन्यादिसूत्रान्तरात्मकैर्निर्णायकैः स्मृत्यादिभिश्च क्रियमाणो लोककर्तृकवेदैकदेशावान्तरतातापर्यनिर्णयो यन्मूलको यज्जन्यसर्ववेदमहातात्पर्यनिर्णयमूलकः तदुपजीवी - तं विना अवान्तरतात्पर्यज्ञानमात्रेण मुक्तिफलासिद्धेरिति चोक्तं 'येषां' इति पूर्ववाक्ये प्रमाणे च - एवंविधानि एतादृक्प्रकाराणि सूत्राणि कृत्वा ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ज्ञानं संस्थाप्य क्रीडत इति महावाक्ययोजना । 'क्रीडते परमेश्वरः' इति पाठे ऐश्वर्यम् एवंविधसूत्रकरणे असामर्थ्यशङ्कानिरासकतयोक्तमिति ध्येयम् । अत्र ब्रह्मादिषु ज्ञानसंस्थापनं नाम पूर्वं स्थितस्यैव ज्ञानस्य विशेषयुक्त्यादिभिः दृढीकरणं किञ्चिदप्राप्तलाभश्चोच्यते1, 'जानन्तो 'पि विशेषार्थज्ञानाय स्थापनाय वा' इति गीतातात्पर्योदाहृतवचनात् । न च 'एवं ज्ञानं पुनः प्रापुर्देवाश्च ऋषयस्तथा' इति भारततात्पर्यनिरणयविरोधः, अत्र पुनश्शब्दात्सर्वदेवादीनां अज्ञातविस्मृतार्थज्ञानप्राप्तेरुक्तत्वादिति वाच्यम्, तस्याप्युक्तार्थत्वात् । विरिञ्चेतरेषां तिरोहितार्थज्ञानलाभो वात्रोच्यते, यत आहुर्गीतातात्पर्ये आचार्याः - "ब्रह्मणस्तु प्रायो nàpratibhàsitam"iti / 'इत्यादि' इत्यस्य 'तच्चोक्तम्' इत्यनेनान्वयः । लुप्तविभक्तिको ऽयं निर्देशः । ---------- BBsBh_1,1.1.19: ## BBsBhDãp_1,1.1.19: प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणो ऽभावात्, जीवस्य च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथा च विषयाभावात् प्रत्यग्रूपे ब्रह्मण्यहमिति प्रतीयमाने ऽपि मोक्षानुफलम्भेन प्रयोजनाभावात् तत एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धान्तितं भगवता सूत्रकारेण ओम् ## ओम् इति । इदमेकं सूत्रमेकमधिकरणम् । अधिकरणं नाम विषयसंशयपूर्वपक्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गसमुदायः । यथात्रैव जिज्ञासाधिकरणे "tadvijij¤àsasva"iti जिज्ञासाभिधायकवाक्यविहिता श्रवणादिरूपा जिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । न कर्तव्येति पूर्वः पक्षः । अस्मिन् पक्षे च शास्त्रस्यानारम्भणीयत्वनिश्चयः फलम् । कर्तव्येति सिद्धान्तः । तत्र चारम्भणीयत्वनिर्णयः फलं, न्यायानुसन्धानात्मकमीमांसारूपजिज्ञासायाः अकर्तव्यत्वे न्यायग्रथनात्मकमीमांसाशास्त्रस्यानारम्भणीयत्वावश्यंभावात् । एवमन्यत्रापि । एकस्याधिकरणस्य सङ्गतिपञ्चकम् । तच्च - शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिः, पूर्वाधिकरणसङ्गतिः, तद्विषयवाक्यसङ्गतिश्चेत्येवंरूपम् । सङ्गतिरपि सामान्यतो द्विविधा, अन्तर्भावरूपा आनन्तर्यलक्षणा चेति । तत्र शास्त्राध्यायपादैरन्तर्भावरूपा सङ्गतिः । पूर्वाधिकरणतद्विषयवाक्याभ्यां तु आनन्तर्यरूपा । सापि आक्षेपिकी आतिदेशिकी औपोद्घातिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण बहुविधा । तत्र पञ्चाधिकरणीपर्यन्तं शास्त्रसङ्गतिमात्रं, नाध्यायपादसङ्गती । समन्वयेक्षत्योरध्यायेन सङ्गतिसत्वे ऽपि पादेनाभावात्सङ्गत्योरभावः पञ्चाधिकरणीसाधारणः । तथा पूर्वाधिकरणतद्विषयसङ्गती अपि नैतदधिकरणस्य भवतः, अस्यैवाद्याधिकरणत्वात् श्रुतिविचारस्याद्याप्यनारब्धत्वाच्च; किन्त्वितरेषां चतुर्णामिति ध्येयम् । अत्र सूत्रे आद्यन्तयोरोङ्कारः उच्चारणीयः तत्राद्य एक एव दृष्टादृष्टोभयार्थः अत एव सूत्रावयवः सर्वसूत्रेषु अनुवृत्त्यर्थमसंहिततयोच्चार्यते । अथवा - आदौ ओंकारद्वयं अदृष्टार्थो दृष्टार्थश्चेति । अन्ते तु पक्षद्वये ऽपि अदृष्टार्थ एक एवोङ्कारः । अदृष्टार्थत्वं नाम केवलं स्रवणविशरणरूपदोषपरिहारार्थत्वम् । दृष्टार्थत्वं तु अन्वेतव्यपदार्थप्रतिपादकत्वम् । तत्रादिसूत्रावयवभूतं 'ओं' इत्येतत् अव्ययं ब्रह्मशब्दविशेषणं गुणपूर्णत्ववाचि । ब्रह्मशब्दो ऽपि विद्वद्रूढ्या महायोगेन च विष्णुवाची । 'अथ' शब्द आनन्तर्यार्थः । योग्यतया 'अधिकारात्' इति सम्बध्यते । कर्तव्येति शेषः । तथा च 'अथ' अध्ययनशमदमादिरूपाधिकारानन्तरं 'अतः' स्वजन्मज्ञानजन्यप्रसादजन्यमोक्षाख्यफलयुक्तत्वात् 'ओं' गुणपूर्णस्य 'ब्रह्मणो' विष्णोः 'जिज्ञासा' श्रवणादिरूपो विचारः कर्तव्य इति सूत्रार्थः । विष्णोः प्रसादादिति 'अतः' शब्दस्यार्थान्तरम् । अस्य जिज्ञासादिकार्यं भवेदिति वाक्यशेषेणान्वयः । ओं ब्रह्मशब्दयोरुभयोर्यौगिकत्वे ऽपि एकस्य रूढत्वेन विशेष्यवाचित्वं अन्यस्य यौगिकत्वेन विशेषणवाचित्वमाश्रित्यान्वयाङ्गीकारान्नान्यतरवैयर्थ्यम् । "omityetadakùaramudgãthamupàsãta"tadvijij¤àsasva / tadbrahmeti"ityàdyanekaviùayavàkyasaïgrahàya चोभयोः प्रयोगः । ---------- BBsBh_1,1.1.20: %% BBsBhDãp_1,1.1.20: ग्रन्थादौ मङ्गलाचरणस्यावश्यं कर्तव्यत्वेन मङ्गलप्रयोजकतया अथशब्दं व्याचष्टे - 'अथ' इति । मङ्गलं विघ्नोत्सारणासाधारणकारणानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमर्थः प्रयोजनं यस्य, तथा प्रशस्तरूपानुष्ठेयमङ्गलात्मको विष्णुः तद्गुणो वाभिधेयो यस्य स तथोक्तः । अथशब्दस्य मङ्गलफलकत्वं तु - ओङ्कारश्चाथश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति मनुस्मृतिसिद्धम् । मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिरसनतात्पर्येणापि प्रयुक्तस्याखण्डाथशब्दस्य वाच्यमर्थमाह - 'अधिकार' इति । च शब्दो ऽनुष्ठेयाननुष्ठेयाक्षरार्थविवक्षया समुच्चये, न केवलं मङ्गलप्रयोजकः किन्त्वानन्तर्याभिधायकश्चेति विषयसमुच्चये वा । यद्वा - अवधारणे चशब्दः । तेनानुष्ठेयमङ्गलारम्भप्रश्नकार्त्स्न्यार्थनिरासः । तत्प्रकारस्तु चन्द्रिकायामुक्तः । तथा चाधिकारानन्तर्यमर्थो ऽभिधेयो यस्य स तथोक्तः । अथशब्दस्यानन्तर्यमात्रार्थत्वे ऽपि अधिकारेतिपदस्य योग्यतया सम्बन्धात् एवमुक्तिः । अनेनानधिकारिणो मुक्त्यर्थिमात्रस्य ब्रह्मविचारे प्रवृत्तिर्निरस्ता भवति । ब्रह्मजिज्ञासायाः प्रयोजनकारणशून्यताशङ्कानिवर्तकतया अतःशब्दं व्याचष्टे - 'अतः' इति । 'हेत्वर्थः' इति । हेतुर्लिङ्गमर्थो यस्य, हेतुः कारणं प्रसादाख्यमर्थो यस्येति वा, स तथोक्तः । ---------- BBsBh_1,1.1.21: %% BBsBhDãp_1,1.1.21: नन्वथातः शब्दपूर्वकत्वं सूत्राणां किं निमित्तं विघ्ननिवर्तकशब्दोच्चारणादेः "मङ्गलं tataþ"iti शब्दान्तरोच्चारणेनापि सम्भवादित्याशङ्कां पुराणवचनेनैव निराकरोति - 'उक्तञ्च' इति । यदेतत् "atha÷abdaþ"ityàdinoktaü तद्गारुडपुराणे उक्तमेवेत्यर्थः । न केवलमस्माभिः, किन्तु गारुडे चेति समुच्चये वा च शब्दः । ---------- BBsBh_1,1.1.22: %% BBsBh_1,1.1.23: %% BBsBhDãp_1,1.1.22-23: किमुक्तमित्यस्तत्पठति - 'अथ' इति । यादृच्छिकत्वापरपर्यायानियतत्वशङ्कावारणाय 'नियत्यैव' इति । 'निखिलानि' इत्येतत् 'सूत्राणि' इत्यस्य सङ्कोचवारकं विशेषणम् । अपिरभिव्याप्तौ । एवकारो ऽनियमव्यवृत्त्यर्थः । भिन्नक्रमो वा । तथा च - हे 'विद्वन्' आदिकवे 'ब्रह्मन्' चतुर्मुख 'निखिलान्यपि' व्यासजैमिन्यादिकृतानि सर्वाण्यप्यादिसूत्राणि 'नियत्यैव' नियमेनैव कल्पान्तरेपि 'अथातश्शब्दपूर्वाणि' एव, अथातश्शब्दौ पूर्वौ प्रथमप्रयोज्यौ येषु तथाविधान्येव 'प्रारभन्ते' सूत्रकाराः । 'अत्र' प्रथमप्रयोज्यत्वे नियमेन प्रथमप्रयोगे केनचिन्नियामकेन भाव्यं, तन्नियामकं किमिति प्रश्नवाक्ययोजना । ---------- BBsBh_1,1.1.24: %% BBsBhDãp_1,1.1.24: नन्ववश्यवक्तव्यार्थत्वं स्वरूपोत्तमत्त्वम् अर्थत आधिक्यं वा नियामकं भविष्यतीत्याशङ्क्याद्यपक्षे पृच्छति - 'कश्च' इति । चः प्रश्नसमुच्चये, अवधारणे वा । द्वितीयस्तुशब्दार्थः अर्थस्यावश्यवक्तव्यत्वरूपविशेषमाह । तुशब्दपाठस्तु स्वरसः । तथा च - 'तयोः' अथातःशब्दयोः को ऽसाववश्यवक्तव्यो ऽर्थः येन प्राथम्यमित्यर्थः । द्वितीयमाक्षिपति - 'कथं' इति । 'उत्तमता' स्वरूपतश्चाधिक्यम् । न कथमपीत्यर्थः । एवं कथंशब्दस्य प्रश्नपरत्वमङ्गीकृत्य तृतीयपक्षप्रश्नपरत्वेनापि कथमित्येतद्योजनीयम् । अर्थत इति शेषः । तथा च - तयोरथातःशब्दयोः अर्थतः उत्तमता आधिक्यं कथमित्यर्थः । अत्र आद्यतृतीयपक्षयोरवश्यवक्तव्यार्थतार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनात् अथातश्शब्दयोस्तत्सन्देहात् प्रश्न एव न त्वाक्षेपः । द्वितीयपक्षे तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनात् आक्षेप एवेति ध्येयम् । अत्रोङ्कारस्य प्रश्नाद्यविषयत्वं सर्वशास्त्रादिसूत्रावयवत्वाभावात्, 'स्रवति' इति श्रुत्या 'सिसृक्षोः' इत्यादिस्मृत्या चैतच्छास्त्रमात्रमुख्यादित्वेन सिद्धत्वाच्चेत्यवधेयम्/ ---------- BBsBh_1,1.1.25: %% BBsBh_1,1.1.26: %% BBsBhDãp_1,1.1.25-26: 'एतत्' प्रश्नाक्षेपविषयीभूतं नियामकं 'अहं तत्त्वतो' याथार्थ्येन 'यथा ज्ञास्यामि' तथा 'मे' मह्यं 'आख्याहि' ब्रूहिति 'एवं नारदेनोक्तः' पृष्टः आक्षिप्तश्च 'सत्तमः' सज्जीवोत्तमः 'ब्रह्मा' प्रत्युवाचेत्यर्थः । ---------- BBsBh_1,1.1.27: %<आनन्तर्ये ऽधिकारस्य मङ्गलार्थे तथैव च />% BBsBhDãp_1,1.1.27: जिज्ञासाधिकारस्यावश्यवक्तव्यत्वेन तद्धेतुतासाधकानन्तर्यस्य जिज्ञासाहेतोस्तत्कर्तव्यताहेतोश्चावश्यवक्तव्यत्वात्तदर्थकत्वात्तयोः प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं अथातश्शब्दयोर्दर्शयति - 'आनन्तर्ये' इति । परस्परसमुच्चये तथा चशब्दौ । एवकारो भिन्नक्रमः; तेनाभिधेयोन्तरं व्यावर्त्यते । तथा च - सौत्राथशब्दः 'अधिकारस्यानन्तर्ये' अधिकारनिरूपितानन्तर्यरूपार्थे तद्विषये तन्मात्रवाचकत्वाभिप्रायेणैव सूत्रकारैः 'समुदीरितः' प्रयुक्तो न मङ्गलादिवाचकत्वेनेत्यर्थः । अवश्यकर्तव्यप्रयोजनकत्वाच्च प्रथममथशब्दप्रयोग इति भावेनाथशब्दो मङ्गलार्थ इति स्वोक्तार्थे प्रमाणं दर्शयति - 'मङ्गलार्थे' इति । चतुर्थ्यर्थे सप्तमीयं, अव्ययं वा । अर्थशब्दः प्रयोजनवाची । तथा च - मङ्गलरूपप्रयोजनार्थं च अथशब्दः सूत्रकारैस्समुदीरितः प्रयुक्तो भवेदित्यर्थः/ विष्णुवाचकाकारघटिताथशब्दोच्चारणरूपमङ्गलस्य तत्साध्यत्वादिति भावः । आनन्तर्य इतिवत् 'मङ्गले' इत्यनुक्त्वा 'अर्थ' इति वचनं तद्वैषम्यसूचनार्थम् । स्ववाक्ये प्रमाणक्रमातिक्रमस्तु मङ्गलस्य प्रथममनुष्ठेयत्वात् कृतः । ---------- BBsBh_1,1.1.28: %% BBsBhDãp_1,1.1.28: एवमथशब्दस्य अवस्यवक्तव्यार्थत्वरूपं प्रथमप्रयोगनियामकं प्रदर्श्य अतःशब्दस्यापि तद्दर्शयति - 'अतःशब्दस्तु हेत्वर्थे' इति । तुशब्दो विशेषार्थः । हेतुर्लिङ्गं कारणं च स चासावर्थो ऽभिधेयश्च तस्मिन् तद्विषये तद्वाचकतया सूत्रकृद्भिः 'समुदीरितः' इत्यर्थः । गुर्वर्थदीपिकायान्तु "हेत्वर्थे इति स्ववाक्ये प्रमाणे च 'तद्धेतुत्वं वदन्' इत्युत्तरवाक्यानुसारात् भावप्रधानो nirde÷aþ"ityuktam / तन्निष्फलम् । तथा च व्याख्यास्यामः । हेतावित्यनुक्त्वा अर्थशब्दग्रहणं शब्दाधिक्यादर्थाधिक्यमिति न्यायेन प्रकृतेर्हेतुरर्थः प्रत्ययस्य तु हेतुत्वमर्थ इति प्रकृतिप्रत्ययोभयार्थकथनार्थम् । यद्वा - अर्थशब्दस्योभयत्र श्रवणात्स पूर्वत्राप्यनुषञ्जनीय इति ज्ञापनाय, तदर्थमात्रं भिन्नमिति ध्येयम् । ---------- BBsBh_1,1.1.29: %% BBsBhDãp_1,1.1.29: अत्र अतश्शब्दस्यावश्यवक्तव्यमर्थान्तरं चाह - 'परस्य' इति । वाशब्दः समुच्चये । उक्तं हि प्रमेयदीपे "và÷abda÷càrthaþ"iti / उक्तं हि "यदि वा bhedabhinnayoþ"iti विष्णुतत्त्वनिर्णयटीकायां "và÷abdassamuccayàrthaþ"iti / तथा तत्त्वप्रदीपे ऽपि "सुप्तौ मोक्षे và"ityatra "và÷abdassamuccayàrthaþ"iti / अनेन 'अतः' इत्येतत् 'अ' शब्दप्रकृतिकं तसिलन्तं पदम्, प्रकृत्यर्थो विष्णुः, 'प्रसादात्' इति तु लब्धार्थकथनं, कारणत्वं प्रत्ययार्थ इत्युक्तं भवति । अपरव्यावृत्यर्थं 'परस्य' इति । "a इति ब्रह्म"(ai.à.2-3-8-7) इति श्रुतिं सूचयति परब्रह्मग्रहणेन । तत्स्थब्रह्मशब्दव्याख्यानाय परस्य ब्रह्मण इत्यनुवादेन विष्णोरित्युक्तम् । प्रसादादित्यनन्तरं तज्जिज्ञासादिरूपं कार्यमिति शेषः । भवेदित्यस्य इत्यर्थे ऽपि अतःशब्दः इत्यन्वयः । अतःशब्दप्रकृत्यर्थस्य फलस्य यथा जिज्ञासाकर्तव्यत्वे लिङ्गत्वं, न तथा तदर्थप्रसादस्य, किन्तु कर्तव्यजिज्ञासायां ज्ञानमोक्षयोरथशब्दार्थाध्ययनादौ च कारणत्वेनान्वय इत्याशयेन पृथगुक्तिः । यद्यपि हेत्वर्थे इत्यनेनैवायमर्थो लभ्येत, हेतुशब्दस्य लिङ्गकारणोभयार्थत्वात्; तथापि असाधारणासर्वनामप्रकृतिकशब्देन बोधनार्तमिदमित्यदोषः । ---------- BBsBh_1,1.1.30: %% BBsBhDãp_1,1.1.30: ननु जिज्ञासाद्यर्थं किं भगवत्प्रसादेन येनासाववश्यवक्तव्यार्थः स्यादित्यत आह - 'स हि' इति । 'हि' यस्मात् 'सः' विष्णुप्रसादः प्रसन्नो विष्णुरिति यावत् 'सर्वमनोवृत्तिप्रेरकः' सर्वेषां अधिकारिणां सर्वस्मिन् पूर्णे विष्णौ मनोवृत्तेः प्रेरकः प्रावण्यहेतुः 'समुदाहृतः' प्रामाणिकैरित्यर्थः । जिज्ञासापि साक्षात्प्रमाणद्वारा वा मनोवृत्तेः प्रावण्यमेव, "जिज्ञासापि saiva"iti सुधोक्तेः । एवं सर्वासां मनोवृत्तीनां तत्प्रभेदानां टीकास्थादिपदगृहीतानां ज्ञानाध्ययनादीनां मनोवृत्तिसाध्यमोक्षादेश्च प्रेरकः सम्पादकः इत्यपि व्याख्येयम् । अस्य तस्मात्तदर्थेप्यतश्शब्दो भवेदिति पूर्वेणान्वयः । ---------- BBsBh_1,1.1.31: %% BBsBh_1,1.1.32: %% BBsBhDãp_1,1.1.31-32: ननु मङ्गलाचरणादेः "मङ्गलं tataþ"iti शब्दान्तरेणापि सम्भवात्किमेतत्प्रयोगनियत्येति कृतचोद्यस्य कः परिहार इत्यतो न केवलमवश्यवक्तव्यार्थत्वादथातःशब्दयोः प्रथमप्रयोगः, किन्तु स्वरूपाधिक्याच्चेत्याशयेन 'कथमुत्तमता' इत्यस्योत्तरत्वेन तयोः स्वरूपाधिक्यमाह - 'सिसृक्षोः' इति । शब्दयोऋ समुच्चये आद्यः चशब्दः । निमित्तसमुच्चये द्वितीयः । 'स्वरूपोत्तमौ' इति शेषः । 'तस्मात्' इत्यावर्तते । तथा च यस्मात् 'सिसृक्षोः' स्रष्टुमिच्छोः 'परमात्' सर्वोत्तमात् 'विष्णोः' तन्मुखात् 'प्रथमं' स्वसमानजातीयशब्दान्तरोत्पत्तेः पूर्वं ओङ्कारो ऽथ शब्दश्चेत्येतौ कण्ठं भित्त्वा 'विनिस्सृतौ' विनिर्यातौ, तस्मात्स्वरूपोत्तमौ, तस्मात्स्वरूपोत्तमत्वादेव 'प्राथमिकौ' प्रथमं प्रयोज्याविति योजना । अत्राक्षेपाविषयस्याप्योङ्कारस्य स्वरूपाधिक्योक्तिर्ब्रह्ममीमांसाशास्त्रमात्रमुख्यामुख्यादित्वविवक्षया प्रवृत्तं 'सर्व एते' इति वक्ष्यमाणमनुसृत्येति द्रष्टव्यम् । ननु द्वयोरेकविधं प्राथमिकत्वं विरुद्धमित्यत उक्तं 'क्रमात्' इति । आदिमध्यक्रमादित्यर्थः । तत्रोङ्कारस्य मुख्यं प्राथमिकत्वं, अथशब्दस्य द्वितीयतया मुख्यमिति ध्येयम् । ---------- BBsBh_1,1.1.33: %% BBsBhDãp_1,1.1.33: अथशब्दस्य ओङ्कारेण सह स्वरूपाधिकयमभिधाय अतःशब्दस्यापि तदाह - 'तत्' इति । 'तद्धेतुत्वं वदन्' इति 'हेत्वर्थे' इत्यस्यानुवादः । स चोद्देश्यसमर्पकस्य अत इत्यस्य शब्दपरत्वज्ञापनद्वारा तृतीयतयोक्तत्वादिविधानार्थः अन्यथा स्वरूपाधिक्यकथनदशासङ्गतिः स्यात् । यद्यपि पुरोवादानुसारात् 'तद्धेतुत्वं वदन्' इति सुवचम्; तथापि हेतुशब्दस्य लिङ्गार्थत्वपक्षे तत्स्वरूपं विवरितुं कारणार्थत्वपक्षे तत्कार्यं तसिप्रत्ययार्थं च प्रदर्शयितुं 'तद्धेतुत्वं वदन्' इत्युक्तम् । अत्रातःशब्दो ऽसकृदावर्तते । तत्रैकश्शब्दपरः, अन्यो हेतौ, अपरो विष्णुपरः । अत्र शब्दपरस्यातश्शब्दस्य समुच्चयार्थेन अपिशब्देनान्वयः । चो यत इत्यर्थे । 'तृतीयः उदाहृतः' इत्यनयोरावृत्तिः । 'प्राथमिकौ' इत्यस्य वचनव्यत्ययेनानुषङ्ग । तृतीयशब्दो भावप्रधानः, विभक्तिव्यत्ययश्च । तथा च न केवलमोङ्काराथशब्दौ, किन्तु 'तद्धेतुत्वं' तस्य प्रसन्नस्याकारवाच्यस्य विष्णोस्तत्र जिज्ञासादौ कारणत्वं तसिप्रत्ययेन वदन्प्रकृत्यैव तस्य जिज्ञासादेर्मोक्षहेतुत्वरूपं लिङ्गं वा वदन् 'अतः' सर्वनामासर्वनामप्रकृतिको ऽतश्शब्दो ऽपि यतो विष्णोः 'तृतीयः' तृतीयतया 'उदाहृतः' उच्चारितः अतः सो ऽपि स्वरूपोत्तमः ; यत एवमतो ऽतश्शब्दो ऽपि तृतीयतया प्राथमिक उदाहृत इति योजना । तथा च - मङ्गलशब्देन मङ्गलोक्तावपि तस्य स्वरूपाधिक्यानुक्तेः अथातःशब्दाभ्यामिवाधिकारप्रयोजनयोरनुक्तेश्च न तेन गतार्थता, अधिकारप्रयोनसूचनार्थं तयोरवश्यापेक्षितत्वात् । अत एव टीकायां "maïgaloktyàdeþ"ityàdi÷abdaþ ततश्शब्देन हेत्वानन्तर्यप्रतियोग्यधिकारसूचने ऽपि न तस्यादिसूत्रे निवेशा युक्तः, तस्य स्वरूपाधिक्यानुक्तेरेवेति भावः । ---------- BBsBh_1,1.1.34: %% BBsBhDãp_1,1.1.34: न केवलमवश्यवक्तव्यार्थत्वात् नापि स्वरूपाधिक्यात् अथातश्शब्दयोः प्रथमप्रयोगः, किन्त्ववयवार्थतश्च । अतो ऽपि प्रथमप्रयोग इति भावेन कथमिति तृतीयप्रश्नस्य प्राकरान्तरेणोत्तरमाह - 'अकारः' इति । तयोरित्यनुवर्तते । तथा च - अथातश्शब्दयोस्सम्बन्धी 'अकारो' यतः 'सर्ववागात्मा' 'तस्मात्सर्वगुणान् विष्णोः अकारो वक्ति यत्प्रभोः' इत्यैतरेयभाष्यदिशा सर्वासां वाचामर्थो यत्पूर्णत्वं तदभिधायकः, अतः परब्रह्माभिधायकः गुणपूर्णत्वधर्मिण एव परब्रह्मत्वात्, धर्मधर्मिणोरभेदाच्चेति भावः/ ---------- BBsBh_1,1.1.35: %% BBsBhDãp_1,1.1.35: एवं तयोः 'तथौ' तश्च थश्च वर्णौ 'प्राणात्मकौ' प्राणौ, दोषात्मकः दोष इतिवत् । विशेषणयोः प्रत्येकमन्वयः । प्राणशब्दो वायुविष्णूभयवाची । "mahata÷caturmukhàt"itivat अभिमान्यभिमन्यमानयोः, "अयं वै लोकः प्रथमा महानाम्नी"( ) इतिवद्वाच्यवाचकयोः सामानाधिकरण्येन ऐक्यव्यपदेशः । अस्य निरूढत्वज्ञापनाय 'आत्मक' शब्दः । प्रोक्ताविति वाच्यत्वाभिमानित्वयोः प्रामाणिकत्वमाह । क्रमभङ्गस्तु वर्गक्रमानुसारात् उच्चारणलाघवाच्च कृतः । परमात्मवाचित्वं च तद्गुणद्वारेत्याह - 'व्याप्ति' इति । तस्येति शेषः । तथा च - तस्य अकारवाच्यस्य परब्रह्मणो व्याप्तिस्थित्यभिदायकौ इत्यर्थः । तथयोरेतत्क्रमेण योजनीयम् । अत्राकारार्थो गुणव्याप्तिः, तकारार्थो देशकालव्याप्तिः, थकारस्य तु अविकारेण अवस्थितिरर्थ इत्यर्थभेदो ज्ञातव्यः । तत्त्वप्रदीपे तु - 'तथौ प्राणात्मकं प्राप्तौ' इति पाठभेदमङ्गीकृत्य प्राणात्मकं प्राणप्रणेतारं विष्णुं वाचकत्वेन प्राप्ताविति व्याख्यातम् । यद्यपि सूत्रे प्रविष्टस्य सर्वनामप्रकृतिकस्य अतश्शब्दस्य नैवमवयवार्थकथनं युज्यते, असर्वनामप्रकृतिकस्य तु 'परस्य' इत्यनेनैव अर्थत आधिक्यं चोक्तम् । तथापि अथशब्दस्य अर्थत आधिक्यानुक्तेः तद्गतवर्णयोः असर्वनामप्रकृतिकातश्शब्दगतवर्णयोश्च वाक्यार्थाप्रविष्टातिशयितार्थान्तरोक्तिरियमित्यदोषः । ---------- BBsBh_1,1.1.36: %% BBsBhDãp_1,1.1.36: अस्त्वेवं, ततः किमित्यत आह - 'अतश्च' इति । चो ऽवधारणे समुच्चये च । तत्र अथातश्शब्दविषये समुच्चयः, ओङ्कारविषये तु स्वरूपत आधिक्यादेवेत्यवधारणार्थतेति ध्येयम् । 'एते' इत्यस्य विवरणं 'सर्वे' ओमथातश्शब्दा इति । 'अतः पूर्वं' एतच्छास्त्रादाविति अतश्शब्दावृत्त्या अन्वयः । 'क्रमात्' इत्यत्रापि सम्बध्यते । 'उच्चार्याः' इत्येवं 'सतां' जनानां सम्मता इत्यर्थः । यद्वा - 'सतां' मुख्यानां ब्रह्मसूत्राणां पूर्वं आदिसूत्रे इत्यर्थः । न चात्र "सकलसूत्रकारैरेवमेव prayuktatvàt"iti सुधाविरोधः, तस्याथातश्शब्दमात्रविषयत्वात् । अत एव "etau"iti पूर्वमुक्त्वा सकलसूत्रकारैरेवमेवेत्युक्तम्, क्रमान्तरं विहायावादावेवेत्यर्थः । अथशब्दस्य सूत्रकृतेति शेषः । ---------- BBsBh_1,1.1.37: %% BBsBh_1,1.1.38: %% BBsBhDãp_1,1.1.37-38: तत्किमत्रेत्यादिप्रश्नोत्तरमुपसंहरति - 'अथ' इति । तुशब्दो ऽवधारणे विशेषे च । 'एवं' इति उक्तप्रकारेण 'वीर्यं' स्वरूपाधिक्यादिमाहात्म्यं 'आज्ञाय' तत्त्वतो विज्ञाय 'सूत्रेषु' विचारशास्त्रादिषु सर्वेषु 'तौ' अथातश्शब्दावेव नत्वन्यं 'आदौ' प्रथममेव 'प्रयुञ्जते' प्रयोगं कुर्वन्तीत्यर्थः । 'महाप्राज्ञाः' इत्यनेन सूत्रकृतां शब्दमारात्म्यतत्त्वज्ञाने असामर्थ्यं निवारयति । एवकारः सर्वशास्त्रादिसूत्रविवक्षयोङ्कारव्यवच्छेदकः । अत एव 'अतश्च' इति त्रयाणां प्रकृतत्वेपि ओङ्कारवैषम्यज्ञापनाय अथातश्शब्दयोरेवोक्तिः । अत एव अथातश्शब्दविषये उपक्रमोपसंहारयोः 'निखिलानि सूत्राणि' 'सूत्रेषु' इति सर्वसूत्रोक्तिः, ओङ्कारविषये तु तदनुक्तिः । अथशब्दस्योङ्कारेण सह पाठे ऽपि न सार्वत्रिकत्वं, उपक्रमोपसंहारविरोधात् । इति शब्दस्य उक्तमित्यनेनान्वयः ॥ ---------- BBsBh_1,1.1.39: %% BBsBhDãp_1,1.1.39: अथशब्दो ऽधिकारानन्तर्यं वक्तीत्युक्तं; तत्र कोसावधिकारो ब्रह्मजिज्ञासायां, कतिविधश्च स इत्यत आह - 'अधिकारः' इति । चशब्दो न केवलमधिकारः किन्तु तद्विभागश्च भागवततन्त्राख्यग्रन्थे ऽभिहित इति समुच्चये । अत्र प्रमाणे अधिकारिकथने ऽपि तद्विशेषणतया देवत्वादिरूपो ऽप्यधिकारः उक्तो भवतीति नासङ्गतिः/ ---------- BBsBh_1,1.1.40: %% BBsBhDãp_1,1.1.40: कथमित्यतस्तद्वाक्यं पठति - 'मन्द' इति । त्वः प्रत्येकं सम्बध्यते । इत्थंभूतलक्षणे तृतीया । हिशब्दः प्रसिद्धौ । ---------- BBsBh_1,1.1.41: %% BBsBhDãp_1,1.1.41: 'तत्र' त्रिविधेषु मध्ये मनुष्येषु ये उत्तमगणाः ते मोक्षयोग्येषु मन्दाधिकारिण इत्युद्देश्यविधेयभावो द्रष्टव्यः । एवं उत्तरत्रापि । गणशब्देन पुरुषार्थनयोक्तत्रिविधमनुष्योत्तमा गृहीताः । ---------- BBsBh_1,1.1.42: %% BBsBhDãp_1,1.1.42: ऋषयश्च गन्धर्वाश्च 'ऋषिगन्धर्वाः' / बहुवचनमाद्यर्थे । तेन पितृपयोर्ग्रहणम् । 'तत्र' त्रिषु । पुनः 'तत्र' इत्यस्य 'एवंविधानि' इतिवदुपसंहाररूपत्वान्न पुनरुक्तिः । यद्वा - प्रथमस्य 'तत्र' इत्यस्य ब्रह्मजिज्ञासायामित्यर्थः । अत एवोक्तं टीकायां "brahmajij¤àsàyàü"iti / तथा च - 'तत्र' ब्रह्मजिज्ञासायामधिकारिणस्त्रिविधाः, 'तत्र' त्रिविधेष्वित्यन्वयः । अथवा "इतिशब्दः प्रत्येकं अभिसम्बध्यते, अत एव dvirgrahaõaü"iti तत्वोद्योतटीकारीत्या मध्यमेष्वनुषङ्गसूचनायाद्यन्तयोस्तत्रेत्युक्तिः । 'तत्र' तेषामधिकारिणाम् ॥ ---------- BBsBh_1,1.1.43: %% BBsBhDãp_1,1.1.43: 'इति' एवं 'जातिकृतो' मनुष्यर्षिदेवत्वादिरूपसामान्यनिमित्तकः तत्तत्कुलजनिनिमित्तो वा 'भेदः' अवान्तरविभागः अन्योन्याभावो वा ज्ञेय इत्यर्थः । अनेन मोक्षयोग्यत्वं वैदिकब्रह्मविद्याधिकारिसामान्यलक्षणमभिप्रेतम् । नन्विदं लक्षणं सच्छूद्रादौ अतिव्याप्तम् । न च सच्छूद्रादेर्विप्रादिदेहान्तरे ब्रह्मविद्याधिकारित्वान्नातिव्याप्तिरिति वाच्यम्, देहान्तरे सतो ऽपि अधिकारस्येदानीन्तनप्रवृत्त्यनुपयोगित्वात्, तद्देहावच्छेदेन तु अनुत्पन्नब्रह्मापरोक्षज्ञानित्वेनास्याभावनिश्चयात् । तथा च सच्छूद्रादावस्याधिकारस्य प्रायिकत्वाद्बाहुलकत्वात्, अत एवैतद्देहे ऽभावात् अत एवालक्ष्यत्वात्, अस्य च मोक्षयोग्यत्वस्य स्वरूपत्वेनानधिकारः दशायामपि सत्त्वाद्व्याप्तेर्ध्रौव्यादित्यतः प्रकारान्तरेण अधिकारिणः स्वरूपमाह - 'तथा' इति । समुच्चयार्थोयम् । 'अन्यो' जातिकृतभेदाद्भेद इत्यस्ति 'गुणपूर्वको' भक्त्यध्ययनादिशुभधर्मनिमित्तो ऽस्तीति शेषः । ---------- BBsBh_1,1.1.44: %% BBsBh_1,1.1.45: %% BBsBhDãp_1,1.1.44-45: तमेव दर्शयति - 'भक्तिमान्' इति । पूर्वमुद्देशवाक्ये बहुवचननिर्देशेप्यत्र 'नरः' इत्याद्येकवचननिर्देशो नानुपपन्नः, अस्य लक्षणवाक्यत्वात्, "pramàõàni"ityudde÷avàkye बहुवचननिर्देशे ऽपि "प्रमाकरणं pramàõaü"ityekavacanena लक्षणोक्तिवत् । अत्र - अवैष्णवस्य वेदे ऽपि ह्यधिकारो न विद्यते । गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥ इत्युक्तेः । अध्ययनलब्धापि विष्णुभक्तिः शमादिकञ्च अभक्तानधिकारिकृताध्ययनशमादिनिवृत्यर्थं पृथमुक्तम् । आदिशब्देन "शान्तो dàntaþ"ityuktànàü ग्रहणम् । सारनित्यसमुच्चये चापिशब्दौ । 'इति' इति शेषः । 'नरो' भक्तजनः । अस्य सर्वत्र सम्बन्धः । तथा च - यो नरः परमे विष्णौ भक्तिमान् अध्ययनवांश्च सो ऽधमो ऽधिकारीति प्रामाणिकैः समुदाहृतः । यः शमादिसंयुक्तो नरः स मध्यम इति प्रोक्तः ॥ ---------- BBsBh_1,1.1.46: %<आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् />% BBsBhDãp_1,1.1.46: यः 'आब्रह्मस्तम्बपर्यन्तं' चतुर्मुखमारभ्य तृणजीवपर्यन्तं जीवजातं 'असारं' असर्वोत्तमं, असारपदं मोक्षदवरपरं वा 'अनित्यकं' अनित्यं ब्रह्मादिजीवानां देहनाशे ऽपि स्वरूपनाशाभावात् कप्रत्ययः । परब्रह्म तु सर्वसारं सर्वथा नित्यं चेति । ---------- BBsBh_1,1.1.47: %% BBsBhDãp_1,1.1.47: 'विज्ञाय' ज्ञानवान् सन् सारासारनित्यानित्यवस्तुविवेकवानिति यावत् । यश्च ततो विवेकात् 'जातवैराग्यः' इति विज्ञाय जनितवैराग्य इति वा । यश्च 'विष्णुपादैकसंश्रयः' विष्णुपाद एव एको मुख्यः संश्रयो मम शरणमिति ज्ञानं यस्य सः । ---------- BBsBh_1,1.1.48: %% BBsBhDãp_1,1.1.48: यश्च 'सन्न्यस्ताखिलकर्मवान्' सन्न्यस्तं भगवति समर्पितं अखिलं यदकाम्यं कर्म तद्वान् 'सः' नरः 'उत्तमो 'धिकारी' स्यादिति योजना । अत्र सन्न्यासो नाम भगवान् सर्वाणि कर्माणि करोति सर्वकर्माणि भगवत्पूजारूपाणीति च ज्ञात्वा भ्रान्त्या जीवकर्तृकत्वेन ज्ञातानां कर्मणां भगवति विसर्गः । यथोक्तं गीताभाष्ये - "भगवानेव सर्वाणि कर्माणि karoti"ityàdinà / अनेन 'भक्तिमान् परमे विष्णौ' इत्यादि 'सन्न्यस्ताखिलकर्मवान्' इत्यन्तवाक्येन यान्यधिकारित्रयविशेषणान्युक्तानि तान्येव सर्वाणि मिलित्वाधिकारिसामान्यलक्षणभूतानीत्युक्तं भवति/ न च मिलितानां त्रयाणां प्रत्येकं त्रिष्वभावादसम्भवः, भावे वाधमादिलक्षणस्य मध्यमादिष्वतिव्याप्त्यापत्तिरिति वाच्यम्, उत्तरवाक्ये पूर्वस्य पूर्ववाक्ये चोत्तरस्यानुकर्षेण सर्वत्र सर्वस्य सत्वाभ्युपगमेनासम्भवाभावात् । नन्वसङ्कीर्णविशेषलक्षणानुक्तेस्त्रैविध्यायोग इति चेत् - अत्र केचित् "uttaroktàpràcuryeõa"iti टीकावाक्यस्योत्तरयोरधिकारिणोरुक्तानां गुणानां पूर्वस्मिन्नधमे ऽप्राचुर्येणेत्यर्थमाश्रित्य प्रचुरतमाध्ययनादिगुणत्रयवत्त्वमुत्तमत्वं, प्रचुरतराध्ययनादिगुणत्रयवत्त्वं मध्यमत्वं, तदुभयभिन्नकेवलगुणत्रयवत्त्वं अधमत्वं इत्यसाङ्कर्यमाहुः । त एवोत्तरत्र सङ्गृहीताः पूर्वत्रानुकृष्टाश्च गुणा उत्तरोक्तास्तेषां तत्रतत्र भक्तिमानित्यादियथास्थितमूलोक्तगुणापेक्षयाप्राचुर्येणेति पक्षान्तरमाहुः । चन्द्रिकायां तु पूर्वपूर्वस्मिन् उत्तरोत्तरस्मिन्नुक्ताप्राचुर्येणेति टीकार्थमाश्रित्य समानाधिकरणानां अध्ययनशमदमादिसम्पत्तिविष्णुपादैकसंश्रयत्वादीनां मध्ये यः प्रचुराध्ययनवान् - इतरे त्वप्रचुरे - सो ऽधमो ऽधिकारी । यः प्रचुराध्ययनशमादिमान् - अन्यदेकमेवाप्रचुरं - स मध्यमः । यः प्रचुरविष्णुपादैकसंश्रयत्वादिमान् - इतरे त्वप्रचुरे - स उत्तमाधिकारीति तल्लक्षणमेदात् त्रैविध्योपपत्तिरिति उक्तम् । 'इति' शब्दस्य 'भागवततन्त्रे' इत्यनेनान्वयः । ---------- BBsBh_1,1.1.49: %<"अध्ययनमात्रवतः । नाविशेषात्"(1) इति चोपरि । (ब्र. सू. 3-4-12-13.)>% BBsBhDãp_1,1.1.49: अध्ययनं ब्रह्मविद्याधिकार इत्युक्तम् । तत्कुतः? उदाहृतप्रमाणे ब्रह्मविद्यायामिति कण्ठतो ऽनुक्तेः कुतश्च तत्राधिकारत्रैविध्यमित्यत आह - 'अध्ययन' इति । मात्रशब्दः कार्त्स्न्यार्थः । तथा च - यथाशक्तिसर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारितेति सूत्रार्थः । 'नाविशेषात्' इत्यपरं सूत्रम् । देवादीनां ब्रह्मविद्याधिकारिता अविशेषात्सामान्यान्न, किन्तु तारतम्यादेवेत्यर्थः । 'उपरि' तृतीये अधिकारस्तारतम्येन वक्ष्यते, सूत्रकृतेति शेषः । तदभिप्रेतस्मृतौ 'वेदोक्तब्रह्मविद्यायाम्' इत्युक्तत्वात् तत्रोदाहृतश्रुतौ ज्ञानाधिकारित्रैविध्यस्याप्युक्तत्वादुक्तशङ्कापरिहार इति भावः । चशब्दः 'अध्ययनवान्' इति प्रमाणसमुच्चये । ---------- BBsBh_1,1.1.50: %<"शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्"(बृ-u. 6-4-23)>% BBsBhDãp_1,1.1.50: शमादिकमपि ब्रह्मविद्यायाधिकार इत्यत्र काण्वश्रुतिमाह (बृ-6-4-23) - 'शान्त' इति । अत्र 'आत्मनि' इत्युक्त्या मध्यमाधिकारी सूचितः, 'ऋषयो 'न्तःप्रकाशाः' इति श्रुतेः (चतुर्वेदशिखा) 'मध्यमा ऋषिगन्धर्वाः' इत्युक्तेश्च । 'शान्तो' भगवन्निष्ठबुद्धिः "शमो मन्निष्ठता buddheþ"iti भागवतोक्तेः । तत्त्वप्रदीपे तु - वैष्णवसिद्धान्तादचलनं शम इति पर्यवसितमुक्तम् । 'दान्तो' निगृहीतमदः, इन्द्रियनिग्रहवानिति यावत् । 'उपरतो' विषयालम्बुद्धिमान् । बृहद्भाष्यरीत्या - उप समीपे स्वहृदयेस्थे विष्णौ सन्तोषवानिति वा । 'तितिक्षुः' शीतोष्णादिद्वन्द्वसहिष्णुः । 'समाहितः' समे सेन्दिरे हरौ चित्तवृत्तिमान् । यद्वा - 'यथावस्तु तथा ज्ञानं तत्साम्यात्सममीरितम्' इति वचनात् समं यथार्थमाहितमाधानं मनोवृत्तिरूपं ज्ञानं इच्छा च यस्य स तथोक्तः । तथाच यथावस्तुज्ञानादिमानित्यर्थः/ भूत्वेत्यस्य प्रत्येकं सम्बन्धः । स्थितमिति शेषः । तथा च - पूर्वं 'एवं' विच्छब्देनोक्तो हरेः संसारमोचकत्वज्ञानीशान्त्यादिमान् 'भूत्वा' 'आत्मनि' स्वहृदये स्थितं 'आत्मनं' परमात्मानं 'पश्येत्' जानीयादित्यर्थः, विचारयेदिति लाक्षणिकार्थः । शान्तादिर्भूत्वात्मानं विद्यादित्यनेन उपनयनस्य अध्ययनार्थत्ववत् शान्त्यादेर्ब्रह्मविद्यार्थत्वमुक्तं भवति । यद्यपि पश्यतीति श्रुतिपाठः तथापि विष्णुतत्त्वनिर्णयटीकायां "स तथा चकारेति क्वचित्पाठः स सदृशशाखान्तरगतो ज्ञातव्यः, evamanyatràpi"ityuktatvàt तन्न्यायेनायमपि सदृशशाखान्तरगतो वा पश्यतीत्यस्यार्थानुवादो वेत्यदोषः॥ ---------- BBsBh_1,1.1.51: %% BBsBh_1,1.1.52: %% BBsBhDãp_1,1.1.51-52: सारासारनित्याविवेकजन्यवैराग्याद्यपि ब्रह्मविद्यायामेव अधिकार इत्यत्राथर्वणश्रुतिमाह (मुं. 1-2-12) - 'परीक्ष्य' इति । 'ब्राह्मणो' ब्रह्मज्ञानयोग्यः 'लोकान्' विष्णुलोकेतरान् 'कर्मचितान्' काम्यकर्मसम्पादितान् तत एवासारत्वेनानित्यत्वेन च 'परीक्ष्य' विविच्य तेन विवेकेन 'निर्वेदं' काम्यकर्मणि तत्फले च वैराग्यं 'आयात्' प्राप्नुयात् । यस्मात्स्वरूपानन्दाविर्भावरूपत्वात् 'अकृतो' नित्यपुमर्थरूपो मोक्षः 'कृतेन' उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा 'नास्ति', किन्तु ज्ञानेन । ---------- BBsBh_1,1.1.53: %% BBsBh_1,1.1.54: %% BBsBhDãp_1,1.1.53-54: 'तत्' तस्मात् 'सः' मोक्षादितरत्र विरक्तः 'विज्ञानार्थं' ब्रह्मणो विशेषज्ञानाय । 'समित्पाणिः' समिद्युक्तौ पाणी यस्य । यद्वा - सम्प्राप्तौ सम्पुटीकृतौ अरिक्तौ वा पाणी यस्य । स एवंभूतस्सन् 'श्रोत्रियं' छन्दोध्येतारं ब्रह्मनिष्ठमेव गुरुम् 'अभिगच्छेत्' उपसीदेदित्यर्थः । गुरुमेव न त्वन्यमिति वा एवशब्दान्वयः । तत्त्वप्रदीपे तु - 'कर्मचितान्' कर्मणा सञ्चितान् ऐहिकान् मन्दिरादीन् विनाशिनः 'परीक्ष्य' परितो वीक्ष्य पारलौकिकत्वेन तद्विपरीतानपि कर्मभिश्चितान् स्वर्गादिलोकान् विनाशिन एव परीक्ष्य तेभ्यो 'निर्वेदमायात्' / 'अकृतो' ज्ञानिप्रियो भगवान् 'कृतेन' कर्मणा 'न' लभ्यते । ततः 'तद्विज्ञानार्थं' तस्य ज्ञानिप्रियस्य विष्णोर्विज्ञानार्थं 'गुरुमभिगच्छेत्' इति श्रुत्यर्थ उक्तः । अत्रापि विज्ञानपदेन ब्रह्मज्ञानिपरब्राह्मणपदेन च उत्तमाधिकारी सूचितः, 'देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्' इति गीताभाष्योक्तेः, 'नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः' इति तत्तात्पर्योक्तेश्च । ---------- BBsBh_1,1.1.55: %% BBsBhDãp_1,1.1.55: विष्णुभक्तिरपि ब्रह्मविद्यायामधिकार इत्येतत्कठश्रुत्या दर्शयति - 'यं' इति । आथर्वणेपीयं पठ्यते । (मुं.3-2-3) 'एषः' इच्छारूपः 'आत्मा' विष्णुः 'यं' अधिकारिणं 'वृणुते' परिगृह्णाति 'तेन' एव 'लभ्यः' प्राप्यः तस्य प्रसन्नो भवति । ---------- BBsBh_1,1.1.56: %% BBsBhDãp_1,1.1.56: ततश्च 'तस्य' अधिकारिणः 'एषः' प्रसन्नः 'आत्मा स्वां तनूं' रुपं 'विवृणुते' प्रकाशयतीत्यर्थः/ अत्र 'भक्तमेव च वृणुत इति प्रसिद्धः' इति प्रमेयदीपोक्तरीत्या वृणुत इत्यनेन भक्तत्वं सूचितम् । तत्त्वप्रदीपे तु - 'यमेवैषः' परमात्मा भक्तिदानेन 'वृणुते' स्वीकरोति 'तेन' प्राप्यो यतस्तस्यैव 'स्वां तनुं' प्रकाशयतीत्युक्तम् । ---------- BBsBh_1,1.1.57: %% BBsBhDãp_1,1.1.57: सा च भक्तिः विष्णौ सर्वाधिका अन्येष्वपि यथायोग्या ब्रह्मविद्योपयोगिनीत्यर्थे श्वेताश्वतराणां श्रुतिं (श्वे. 6-23) दर्शयति - 'यस्य' इति । 'यथा' इत्यावर्तते । 'तथा' इति समुच्चये । 'कथिताः' 'अकथिताः' इति द्वेधा विच्छेदः । पूर्ववेदादिभिर्गुरुणेति च शेषः । तथाच - 'यस्य' अधिकारिणो 'देवे' द्योतनादिगुणे विष्णौ 'परा' सर्वाधिका 'भक्तिः' अस्ति 'तथा' 'देवे' तदितरदेवेषु ब्रह्मादिषु 'यथा' यथायोग्या भक्तिरस्ति, 'तथा गुरौ' अन्येषु स्वोत्तमेषु च यथा योग्या भक्तिरस्ति । ---------- BBsBh_1,1.1.58: %% BBsBhDãp_1,1.1.58: 'तस्य' महात्मनः कर्तरि षष्ठीयम् । तेनाधिकारिणा पूर्वं वेदादिभिर्गुरुणा वा 'कथिताः' 'एते' उक्ताः 'अर्थाः' परापरतत्त्वरूपाः 'प्रकाश्यन्ते' ज्ञायन्त इत्यर्थः । यद्वा - 'एते' शमादिरूपा 'अर्थाः' गुणास्तस्मिन् 'प्रकाश्यन्ते' दृश्यन्त इत्यर्थः । अथ वा - 'अकथिताः' गुरुभिरनुपदिष्टाः 'अर्थाः' अस्य भक्तिवशात् 'प्रकाश्यन्ते' 'हि' प्रसिद्धमित्यर्थः । 'प्रकाशन्ते' इति पाठे तत्कर्तृकज्ञानानुकूलमानकर्तारो भवन्तीत्यर्थः । ---------- BBsBh_1,1.1.59: %% BBsBhDãp_1,1.1.59: 'इत्यादिश्रुतिभ्यश्च' इत्यस्य 'अधिकार उक्तः' इत्यनेनान्वयः न केवलमुक्तश्रुतिभिः, किन्तु "भक्त्या त्वनन्यया शक्य अहमेवं विधोर्जुन ज्ञातुं द्रष्टुं"(भ.गी. 11-54) इत्यादिस्मृतिभ्यश्चेति चशब्दार्थः । ननु यद्यध्ययनवतामेव ब्रह्मविद्याधिकारः तर्हि त्रिवर्णेतरेषामध्ययनाभावेनाधिकारो न स्यात् । ततश्च तेषां ब्रह्मज्ञानाभावेन मोक्षाभावस्स्यादित्याशङ्कां स्मृत्या परिहरति - 'व्योमसंहितायां च' इति । प्रकृतशङ्कानिरासपूर्वकमिति शेषः । पूर्वग्रन्थसमुच्चये चशब्दः । अस्यापि 'अधिकार उक्तः' / इत्यनेनान्वयः । ---------- BBsBh_1,1.1.60: %% BBsBhDãp_1,1.1.60: अन्ते भवाः अन्त्याः तेषु जाताः 'अन्त्यजाः' त्रिवर्णबाह्याः । अयं चार्थो "विष्णुनामस्वाध्यायो 'ntyànàü"ityetadavatàrikàråpatayà "नाग्निर्न यज्ञः ÷ådrasyetyàdestrivarõabàhyànàü"iti न्यायदीपिकया सूचितः । 'भक्ताः' इति भक्तिमानित्युक्तब्रह्मविद्याधिकारकथनम् । एवं 'भक्तिमतां' इत्यपि/ एतच्चोभयन्वयि । तथा च - न केवलं त्रैवर्णिकाः, किन्तु ये अन्त्यजाः त्रिवर्णबाह्याः शूद्रादयः पुल्कसान्ताः ते यद्यपि वैदिकब्रह्मज्ञानानधिकारिणः, तथापि यतो भक्ताः अतो नामज्ञानाधिकारिणः विष्णुनामज्ञानतत्स्वाध्यायाधिकारिणः, अतस्ते ब्रह्मज्ञानमुक्त्यधिकारिण इति योजना । ---------- BBsBh_1,1.1.61: %% BBsBhDãp_1,1.1.61: त्रैवर्णिकेष्वपि वेदानधिकारिणां केषाञ्चित्, अन्त्यजेष्वपि केषाञ्चिद्भक्तिमतां, उक्तादन्यच्चाह - 'स्त्रीशूद्रब्रह्मबन्धूनाम्' इति । स्त्रियश्च शूद्राश्च ब्रह्मबन्धवो ब्राह्मणाभासाश्च तेषामिति विग्रहः । तन्त्रं पञ्चरात्रादि, तज्ज्ञाने तदुक्तार्थज्ञाने, तन्त्रोत्पन्नब्रह्मविद्यायामिति यावत् । अपिशब्दो ऽत्रापि सम्बध्यते । तथाच तेषां तद्ज्ञानद्वारापि मोक्षोपपत्तिरिति भावः । ---------- BBsBh_1,1.1.62: %% BBsBhDãp_1,1.1.62: तन्त्रे ऽपि न सर्वत्राधिकारः, किन्तु एकदेशे एव । तत्रापि 'न ग्रन्थपुरस्सरे' न स्वप्राधान्येन ग्रन्थारम्भे ऽधिकारः, किन्तु 'परोक्ते' परेणान्येन परार्थं प्रोक्ते आरब्ध एवेत्याह - 'एकदेश' इति । अवधारणे तुशब्दः । तद्व्यावर्त्यमाह - 'न तु' इति । स्त्र्यादिमात्रपुरस्कारेण प्रापभ्यमाणतन्त्रग्रन्भादौ तेषां नाधिकारितेत्यर्थः/ अनेन स्त्रीशूद्रादिमात्रं पुरस्कृत्य पुराणादिग्रन्थप्रवचनमपि न कार्यमित्युक्तं भवति । द्वितीयतुशब्दस्योत्तरत्रान्वयः । ---------- BBsBh_1,1.1.63: %% BBsBhDãp_1,1.1.63: तर्हि वेदोत्पन्नब्रह्मविद्यायां केषामधिकारः? परिशेषात् त्रैवर्णिकानां चेत् - तेषामपि किं सर्वेषामधिकारः? न, किं तु केषाञ्चिदित्याह - 'त्रैवर्णिकानां' इति । 'वेदोक्तेः' वेदोत्पन्नब्रह्मज्ञाने तु 'हरौ सम्यग्भक्तिमतां' एव 'त्रैवर्णिकानां' उक्तेतरब्रह्मक्षत्रियवैश्यानां अधिकारितेत्यर्थः । न केवलं नामादिज्ञानाधिकार इत्यर्थेपि तुशब्दः । ---------- BBsBh_1,1.1.64: %<आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके />% BBsBhDãp_1,1.1.64: "सपत्नीं मे पराधमपतिं मे केवलं कुरु/"(मं-प्र-16-2) इत्यादौ स्त्रीणामपि वेदाधिकारदर्शनात् कथं तासामनधिकार इत्यत उक्तस्यापवादमाह - 'आहुः' इति । तुरप्यर्थे ऽपि । 'वैदिके' इत्यस्य विपरिणामेनावृत्तिः । 'उत्तमस्त्रीणां' इति तत्पुरुषकर्मधारयौ । तथाच - न केवलमुत्तमानां देवानां स्त्रीणां नामादिज्ञाने ऽधिकारः किन्तु वैदिके ऽपि ज्ञाने वेदोत्पन्नब्रह्मविद्यायामपि वैदिकाः अधिकारमाहुरिति योजना । ---------- BBsBh_1,1.1.65: %% BBsBhDãp_1,1.1.65: ताः उदाहरति - 'यथा' इति । 'एव' एवं 'यमी' यमस्य भार्या श्यामला । चशब्द उक्तसमुच्चये । आद्यशब्देन उमारत्यादि गृह्यते । अनुक्तसमुच्चये द्वितीयश्चः, तेन मनुष्यादिकुलोत्पन्नदेवस्त्रियो गृह्यन्ते । तथाशब्दः उपमायां उक्तसमुच्चये वा । अपराः उत्तमस्त्रीभ्यो अन्याः ऋणिपत्न्यः । अवरा इति वा, उत्तमदेवस्त्र्यपेक्षया मध्यमऋषिपत्नीनां अवरत्वादिति । 'व्योमसंहितायां' इति इतिशब्दान्वयः । ---------- BBsBh_1,1.1.66: %% BBsBh_1,1.1.67: %% BBsBhDãp_1,1.1.66-67: एवं प्रतिज्ञाप्रमाणोपन्यासाभ्यां आनन्तर्यप्रतियोग्यधिकारविवरणमुखेनाथशब्दं संक्षेपविस्तराभ्यां व्याख्याय सूत्रे 'कर्तव्या' इति पदं अतश्शब्दपरामर्शनीयसमर्पकं 'यतः' इत्यादिकं चाध्याहार्यमिति दर्शयन् 'अतश्शब्दो हेत्वर्थे' इति सङ्क्षेपेणोक्तमर्थं विशदयति - 'यतः' इति । 'यतः' इत्यावर्तते । तथाच - यतस्सुखमेव मे स्यात् दुःखमीषदपि माभूदिति सर्वाभिमतो 'मोक्षः' सम्यञ्चं 'नारायणप्रसादं ऋते' विना नास्ति, स च 'अत्यर्थप्रसादः' अतिमात्रप्रसादश्च नापरोक्षज्ञानं विना, तच्च न ब्रह्मजिज्ञासां विना, 'अतो ब्रह्मजिज्ञासा कर्तव्या' इत्यर्थः । उक्तं हि शब्दाधिकरणे तत्त्वप्रदीपे "मोक्षस्यैव परमपुरुषार्थत्वात् तस्य च समीचो विना विष्णुप्रसादात् अलभ्यत्वात् तस्य च अतिमात्रस्य अपरोक्षज्ञानप्रसाध्यत्वात् तस्य चापरोक्षस्य जिज्ञासासमायत्तत्त्वाद्विष्णुरेव जिज्ञास्य ityuktam"iti/ सावधारणान्वयस्याप्युपलक्षकमेतत् । तस्यातश्शब्देन परामर्शान्नानुपपत्तिः । अनेन सूत्रे यतो नारायणप्रसादमृते न मोक्षः, किन्तु प्रसादेनैव, न च ज्ञानं विनात्यर्थप्रसादः, किन्तु ज्ञानेनैव, न च जिज्ञासां विना ज्ञानं, किन्तु जिज्ञानयैव, अतो ब्रह्मजिज्ञासा कर्तव्येत्यन्वयप्रदर्शनमुखेन अतश्शब्दस्य मोक्षसाधनप्रसादसाधनज्ञानसाधनत्वादिति हेतुरर्थ इत्येतद्विवृतं भवति । एवं यतो नारायणप्रसादमृते न ज्ञानं न जिज्ञासा किन्तु प्रसादेनैव इति योजनायां अतःशब्दस्यार्थान्तरमपि विवृतं भवति । नारायणशब्दप्रयोगेण सौत्रब्रह्मशब्दो ऽपि व्याख्यातो भवति । ---------- BBsBh_1,1.1.68: %% BBsBh_1,1.1.69: %% BBsBhDãp_1,1.1.68-69: ननु सूत्रे 'कर्तव्या' इति पदस्यैव अध्याहारः कुतः अध्याहारस्य निरङ्कुशत्वेन 'न कर्तव्या' इति वाक्यस्यैवाध्याहारः किं न स्यादित्यत आह - 'यत्र' इति । अत्र यत्रेति तत्रेति पदमिति चावर्तते, तथा वाक्यमित्यपि, विनेत्यध्याह्रियते । तथा च - 'यत्र' अवान्तरवाक्ये यत् 'पदं' विना 'अन्यत्र' अर्थान्तरे 'अनवसरः' अघटना 'तत्र' वाक्ये तदेव 'पदं' 'प्रतिष्ठितं' प्राप्तं भवेत् नान्यदिति 'सतां' न्यायः, यत्र वाक्ये यस्मिन् वाक्ये सावकाशे अर्थान्तरे घटनावति सति तदेव पदं नियमेन प्रतिष्ठितं प्राप्तं न भवेत् । एवं यत्र महावाक्ये यदवान्तरवाक्यं विनान्यत्रानवसरः तत्र महावाक्ये तदेव वाक्यं प्रतिष्ठितं, यत्र यस्मिन् महावाक्ये सावकाशे सति तदवान्तरवाक्यं नियमेन प्रतिष्ठितं न भवेदित्यर्थः । यत्र वाक्ये यत्पदं वाक्यं वापेक्षितं अन्यत्रान्यस्यानवसर इति वा । इति बृहत्संहितायामुक्तत्वात् 'कर्तव्या' इति पदमेवावश्यमध्याहर्तव्यमिति वाक्यशेषेणास्यान्वयः । 'न कर्तव्या' इत्यध्याहारे अथातश्शब्दार्थाधिरारादेरत्रान्वयायोगादिति भावः । एवं चन्द्रिकोक्तरीत्या 'यत्र' इति श्लोको 'यतः' इत्याद्यध्याहारसमर्थनपरतयापि व्याख्येयः । ---------- BBsBh_1,1.1.70: %<"तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते" (tai.à. 3-12.)>% BBsBhDãp_1,1.1.70: यदुक्तं 'यतो नारायणप्रसादं' इत्यनेन प्रसादस्य मोक्षसाधनत्वं तत्कुत इत्यतस्तत्र श्रुतिं प्रमाणयति - 'तं' इति । 'इह' अधिकारिवर्गे प्रकृतपुरुषशब्दितं 'तं' परमात्मानं 'एवं' सहस्रशीर्षत्वाद्युक्तप्रकारेण 'इह' लोके 'विद्वान्' परोक्षज्ञानद्वारा अपरोक्षतो जानन्नेवान्ते 'अमृतो' मुक्तो भवति, यतो नारायणायनाय तत्प्राप्तिरूपमोक्षार्थं 'अन्यः' परमपुरुषज्ञानात् 'पन्थाः' उपायो 'न विद्यते' नास्ति अत इत्यर्थः । अत्र ज्ञानस्य मोक्षसाधनत्वं साक्षात् ज्ञायते । प्रसादस्य मोक्षसाधनत्वं तु टीकासुधोक्तरीत्या प्रसादं विना विद्वत्पदलक्ष्यापरोक्षज्ञानमात्रेण मोक्षो न भवतीत्यन्यथानुपपत्त्यैव, न तु साक्षात् । निमित्तेन नैमित्तिकोपलक्षणावेत्यवगन्तव्यम् । ---------- BBsBh_1,1.1.71: %<"प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः"/ (भ.गी. 7-17)>% BBsBhDãp_1,1.1.71: 'न च ज्ञानं विना' इति यदपरोक्षज्ञानस्य प्रसादसाधनत्वमुक्तं तत्कुत इत्यतस्तत्र गीतास्मृतिमाह 'प्रियो हि' इति । 'अहं ज्ञानिनो 'त्यर्थं' अत्यन्तं 'प्रियः' / 'हि' प्रसिद्धम् । 'स च सो 'प्यपरोक्षज्ञानी मम प्रियः' इत्यर्थः/ कृष्णवाक्यमेतत् । ---------- BBsBh_1,1.1.72: %<"यमेवैष वृणुते तेन लभ्यः"(कठ. 2-23.) "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (bç.u.6-5-6.)>% BBsBhDãp_1,1.1.72: प्रसादस्य मोक्षसाधनत्वं न कोवलमर्थात् ज्ञायते, किन्तु श्रुत्या चेत्याशयेन तत्र कठश्रुतिमाह 'यं' इति । अत्रैवकारो भिन्नक्रमः । तथा च 'एषः' परमात्मा 'एषः' इच्छारूपः प्रसन्नः सन् 'यं' अधिकारिणं 'वृणुते' अनुगृह्णाति 'तेन' एव 'लभ्यः' प्राप्यः, न त्वन्येन कर्मणेत्यर्थः । अत एव विष्णुतत्त्वनिर्णयटीकायाम् "एष परमात्मा यं वृणुते यस्य प्रसीदति तेनैव लभ्यः । कथं? यतस्तस्य स्वां तनुं विवृणुते प्रकाशयति, ततश्चास्य स्वां तनुं अविद्यावृतस्वरूपां विवृणुते àvirbhàvayati"iti प्रकृतानुकूलतया समग्रवाक्यार्थ उक्तः । यत्पूर्वं जिज्ञासायाः अपरोक्षज्ञानसाधनत्वमुपस्कृतवाक्येनोक्तं तत्र प्रमाणतेवन श्रुतिमाह 'आत्मा' इति । वा अर इति विश्लिष्टपाठः/ 'वा' शब्दो ऽवधारणे । 'अरे' इति याज्ञवल्क्यकर्तृकमैत्रेयीसम्बोधनम् । तथा च 'अरे' मैत्रेयि अमृतत्वमिष्यते चेत्तर्हि 'आत्मा' परमात्मा त्वया 'द्रष्टव्यो' दर्शनेन विषयीकर्तव्य इत्यर्थः । दर्शनं केन स्यादित्याकाङ्क्षायामाह - 'श्रोतव्यः' इत्यादि । दर्शनार्थं निदिध्यासितव्यः । तदर्थं 'श्रोतव्यः' गुरूपदेशमुखेन अयमस्य वाक्यस्यार्थ इत्युपनिषद्वाक्यार्थग्रहणरूपश्रवणेन विषयीकर्तव्यः, तथा 'मन्तव्यः' युक्त्यनुसन्धानरूपमननेन विषयीकर्तव्यश्चेत्यर्थः/ अनेन श्रवणमनननिदिध्यासनात्मकजिज्ञासायाः अङ्गाङ्गिरूपायाः ज्ञानसाधनत्वमुक्तं भवति । ---------- BBsBh_1,1.1.73: %% BBsBhDãp_1,1.1.73: 'श्रुतिस्मृतिभ्यः' इति । श्रुतयश्च स्मृतिश्च ताभ्य इति विग्रहः । अस्य 'यतो नारायण' इतायादिनोक्तं सिद्धमित्यन्वयः । ---------- BBsBh_1,1.1.74: %% BBsBhDãp_1,1.1.74: ननु 'तत्कर्म हरितोषं' 'य इमं परमं गुह्यं' (भ.गी.18-68.) इत्यादेः कर्मादिनापि भगवत्प्रसादसिद्धेः किं ज्ञानेन? प्रसादस्य मोक्षसाधनताबोधके "तमेवं vidvàn"yamevaiùa vçõute"ityàdàviva "प्रियो hi"iti वाक्ये ऽन्यनिषेधाभावादित्याश्ङ्कां स्मृत्या परिहरति - 'कर्मणा' इति । काम्याकाम्योभयकर्मणेति यावत्/ तथा च 'कर्मणा' जन्यो यः 'प्रसादः' स 'अधमः' एव 'प्रोक्तः' प्रामाणिकैः/ एवं 'श्रवणादिभिः' यः प्रसादो भवति/ ---------- BBsBh_1,1.1.75: %% BBsBhDãp_1,1.1.75: स 'मध्यमः' / 'ज्ञानसम्पत्त्या' अपरोक्षज्ञानपरिपाकेन जन्यो यः 'प्रसादः' स एव 'उत्तमो मतः' उत्कृष्टतया प्रमित इत्यर्थः । अवधारणार्थकतुशब्दस्य द्विर्ग्रहणं त्रिष्वप्यन्वयसूचनार्थम् । ---------- BBsBh_1,1.1.76: %% BBsBhDãp_1,1.1.76: किमतो यद्येवमित्यत आह - 'प्रसादात्' इति । तुर्विशेषे । तथाच 'अधमात् विष्णोः प्रसादात्' काम्यकर्मसाध्यात् 'स्वर्गलोकः' भाव्यतया वृद्धैः 'प्रकीर्तितः' इत्यर्थः । काम्यफलमात्रोपलक्षकमेतत् "परीक्ष्य लोकान्"(mu.u. 1-2-12) इति श्रुतेः काम्यकर्मणां वैराग्यजननद्वारा मोक्षे ऽप्युपयोगो ऽस्तीति ज्ञातव्यम् । एवं अकाम्यकर्मसाध्यात् अधमप्रसादात् अन्तःकरणशुद्ध्यादिद्वारा मोक्षो भवतीत्यपि ज्ञातव्यम् । न च अधमप्रसादशून्यानां अतिद्वेषिणां दुर्योधनादीनां कथं स्वर्गप्राप्तिरिति वाच्यम्, भागवताचार्यरहितानां तदभावोक्तावपि तद्वतां तत्सम्भवात् । यथोक्तं गीतातात्पर्ये - आचार्याणां तु तेजसा । यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च ॥ तदन्ये नैव च स्वर्गम् ॥ इति । स्वर्गलोक इत्युक्त्या तत्रैव "मोक्षः साङ्कल्पिकः स्वर्गः भूतादित्वं फलं kramàt"iti वचनोक्तो यो नित्यसंसारिभी राजसराजसइ राजसतामसैश्च प्राप्य स्वर्गप्रतिनिधित्वेन कल्पितो दैत्येन्द्रलोकः साङ्कल्पिकः स्वर्गः स इह न विवक्षितः, किन्तु सप्तलोकान्तर्गतो राजससात्त्विकैः प्राप्यः स्वर्गलोक एवेति सूचितम् । ---------- BBsBh_1,1.1.77: %% BBsBhDãp_1,1.1.77: 'जनलोकादिः' इत्यत्र तु जनत्यागेन जनाख्यलोकस्यैव प्रतिपत्तयर्थं लोकशब्दप्रयोग इति ज्ञेयम् । जनलोकादिरित्यत्र तत्पुरुषो बहुव्रीहिश्च विवक्षितः । तुशब्दो विशेषार्थः । तथा च 'मध्यमात्' विष्णोः प्रसादात् जनलोकस्यादिर्महर्लोकः जनतपोलोकादिरेव वा भवति न मुक्तिः । 'मुक्तिदस्तु' उत्तमप्रसाद एव प्रकीर्तितो वृद्धैः, न त्वन्याविति योजना । तथा च कर्मादिना भगवत्प्रसादसिद्धावपि तस्यानुत्तमत्वात् ज्ञानसाध्यस्यैवोत्तमत्वात् अनुत्तमेन स्वर्गादिमात्रसिद्धावपि मोक्षासिद्धेः तत्साधनप्रसादाय ज्ञानमपेक्षितमिति भावः । न चात्र "ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव taduttaràn"iti वाक्यविरोधः शङ्क्यः, तस्य महर्लोकस्थाकृतकभागविषयत्वात्, अस्य च पुनरावर्त्यभागविषयत्वात्, 'सामान्यदर्शनाल्लोकाः' इति प्रमाणबलेन ज्ञानशब्दस्य स्वबिम्बविषययोग्यापरोक्षव्यतिरिक्तसामान्यावताराद्यपरोक्षविषयत्वात्, तस्य च श्रवणादिभिरित्यत्र ह्यादिपदेन ग्रहणाद्वा; न्यायामृतोक्तरीत्या ज्ञानद्वारेति शेषकरणाद्वा; एवकारस्यायोगव्यवच्छेदार्थत्वाद्वा न विरोधः । ---------- BBsBh_1,1.1.78: %<श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च />% BBsBhDãp_1,1.1.78: नन्वस्तूत्तमप्रसादाय ज्ञानापेक्षा, तथापि "कर्मणा j¤ànamàtanoti"ityàdeþ कर्मादिनापि ज्ञानं भवतीति न तदर्थं जिज्ञासा कर्तव्या "àtmà"iti वाक्ये ऽन्यनिषेधाभावादित्याशङ्कां प्रकृतप्रमाणशेषेण परिहरति - 'श्रवणं' इति । अत्र एवकारस्य द्विर्ग्रहणं सर्वत्र सम्बन्धज्ञापनाय । ते च श्रवणादीनां कार्यसाधने अन्यसाहित्यनिरासक्ताः, "नरं च nàràyaõameva"ityàdàviva अनभिमतकर्मादिव्यावर्तकाश्च । द्वयोर्द्वयोस्समुच्चये 'च' शब्दौ । 'तथा' शब्द उपमायाम् । 'तथैव च' इति निपातसमुदायो वा । भक्तिग्रहणं प्रसङ्गात् दृष्टान्तार्थं वा । ---------- BBsBh_1,1.1.79: %% BBsBhDãp_1,1.1.79: तथा च 'ज्ञानसम्पत्तौ' अपरोक्षज्ञानप्राप्तौ यथा भक्तिस्तथा श्रवणाद्येव साधनं, नान्यत्कर्मादीत्यर्थः । का गतिस्तर्हि "कर्मणा j¤ànamàtanoti"ityàdivacanasyetyata आह - 'प्रधानं' इति । श्रवणादि प्रधानं साधनं 'अन्यत्' अप्रधानमित्येव 'इष्यते' अभ्युपेयते प्रामाणिकैः, न त्वन्यत् साधनमेव नेति योजना । अप्रधानसाधनविषयं कर्मादिवचनमिति भावः । ---------- BBsBh_1,1.1.80: %% BBsBhDãp_1,1.1.80: विपरीतं किं न स्यादित्यत आह - 'न च' इति । चशब्दो ऽप्यर्थः । तथा च 'एतानि' श्रवणादीनि 'विना कश्चित्' अपि अधिकारी 'कुतश्चन' कर्मादेस्सतः 'ज्ञानं नाप' एवमेतानि श्रवणादीनि सन्तिचेत् कुतश्च कर्मादेर्विना ज्ञानं नापेति नेति योजना । तथा च निरपेक्षान्वयव्यतिरेकाभ्यां श्रवणाद्येव ज्ञाने प्रधानं साक्षात्साधनं, कर्मादि तु तदभावात् पारम्पर्येण साधनमिति न वैपरीत्यमिति भावः । 'नारदीये' 'यत उक्तं' इति शेषः । अस्य 'अतो "यतो nàràyaõa"ityàdinoktaü युक्तं' इत्युपस्कृतवाक्येनान्वयः । 'यतो नारायण' इत्यनेन जिज्ञासायाः निर्विषयत्वशङ्कानिरासाय प्रयुक्तः सौत्रो ब्रह्मशब्दो नारायणपर इति व्याख्यातः । ---------- BBsBh_1,1.1.81: %% BBsBhDãp_1,1.1.81: ननु नारायणप्रसादमृते न मोक्षश्चेत् तर्हि तज्जिज्ञासैव कर्तव्या न ब्रह्मजिज्ञासा । न च वाच्यं नारायण एव ब्रह्मपदेन विवक्षितः सूत्रकृतेति, ब्रह्मशब्दस्य बह्वर्थत्वेन सूत्रकारविवक्षाविशेषस्य दुर्ज्ञेयत्वादित्यत आह - 'ब्रह्म' इति । मुख्य इति शेषः । चः 'अनेकार्थो 'पि ब्रह्मशब्दः' इति अप्यर्थे, यत इत्यर्थे च । तथा च ब्रह्मशब्दस्यानेकार्थत्वे ऽपि यतः सः विष्णावेव मुख्यः अतो मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् स एव सूत्रकारविवक्षितो ज्ञायत इति योजना । अत्र शब्दान्तरं विहाय विष्णुशब्दप्रयोगेण तच्छब्दगतानां वर्गपञ्चमषष्ठचतुर्थानां णषवानां सङ्ख्यारेखालेखनेन सूत्राणां चतुष्षष्ट्युत्तरपञ्चशतसङ्ख्योक्ता भवति । यद्वा - देशतः कालतश्चैव गुणतश्चापि पूर्तितः । विष्णौ ब्रह्मेति नामैतन्मुख्यतोन्यत्र न क्वचित् ॥ इत्यैतरेयभाष्योक्तेः देशकालगुणापरिच्छेदरूपत्रिविधपूर्तिवाचकब्रह्मशब्दव्याख्यानाय तादृशविष्णुशब्दप्रयोगः/ टीकायां तु - अत्र विष्णुग्रहणेन "सविष्णुराह हि । तं brahmetyàcakùate"ityanyonyàvyavahitasåtradvayakaraõànantarameva ब्रह्ममीमांसायाः व्यासेनारब्धत्वादेतदव्यवहितदेवमीमांसान्त्यसूत्रद्वये ब्रह्मत्वेन नारायणस्यैव प्रकृतत्वं सूचयतीति प्रयोजनान्तरमुक्तम् । तत्त्वप्रदीपे ऽप्येतदेव 'यश्च देवतामीमांसान्ते "विष्णुरेव हि तत् श्रुतेस्तं brahmetyàcakùate"iti सर्वदेवोत्तमत्वेन प्रतिज्ञातो ब्रह्मत्वेन चोक्तः, स एव ब्रह्मशब्देनोत्तरमीमांसायां विचार्यत्वेनोच्यते' इति पाठभेदेनोक्तम्/ ---------- BBsBh_1,1.1.82: %% BBsBhDãp_1,1.1.82: ब्रह्मशब्दस्यान्यत्रापि रूढत्वाद्रूढेरेव मुख्यवृत्तित्वात्कुतो ऽसौ विष्णावेव मुख्य इत्यत आह - 'यं' इति/ 'ब्रह्मशब्दश्च' इत्यादि अत्रापि सम्बध्यते । चो यद्यपीत्याद्यर्थे । हिशब्दो यत इत्यर्थे । श्रुतिराहेति शेषः । तथा च यद्यपि ब्रह्मशब्दो ऽन्यत्र रूढः, तथापि 'श्रुतिः' "yamanta"ityàdikà यतः कवीनां मते 'तदेव परमं ब्रह्म' इत्याहुरिति प्रयोगबाहुल्यरूपां रूढिमाह, अतो ब्रह्मशब्दो विष्णावेव परममुख्य इत्यर्थः । अन्यत्राज्ञरूढेः विद्वद्रूढेरतिमुख्यत्वादिति भावः । यमन्तस्समुद्रे इति वाक्यम् - यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि । अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् ॥ यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥ इति वाक्येन सह व्याख्यातं विष्णुतत्त्वनिर्णयटीकायाम् । तथा हि - 'यमन्तस्समुद्रे' विभक्त्तयर्थे ऽव्ययीभावः समुद्रस्यान्तस्स्थितं 'कवयो' ज्ञानिनः 'अवयन्ति' ईषदेव जानन्ति, यस्मिन् 'तदक्षरे' अविज्ञेयत्वरूपपूर्वविशेषणविशिष्टे प्रसिद्धे वा अविनाशिनि 'परमे' प्रजा अधीनाः सन्ति । ---------- BBsBh_1,1.1.83: %% BBsBhDãp_1,1.1.83: 'जगतः प्रसूती' प्रसूतिर्जनयित्री मूलप्रकृतिर्लक्ष्मीः 'यतो' यस्मात् प्रसूता उत्पन्ना, सृष्टौ अभिमुखीबभूवेति वा, यच्च यद्वस्तु 'तोयेन' तत्तज्जीवकर्मणा स्ववीर्येण वा, तोयशब्दोक्ताम्बूपलक्षितैर्भूतैर्वा 'भूम्यां' पृथिव्यादिषु लोकेषु 'जीवान् व्यससर्ज' विविधं ससर्ज । ---------- BBsBh_1,1.1.84-85: %% BBsBhDãp_1,1.1.84-85: यच्च 'ओषधीभिः' सहितान् 'पुरुषान् पशूंश्च चराचराणि भूतानि' प्रेरणाय 'विवेश' / 'चराचराणि भूतानि' इत्यनेनैव सिद्धे यज्ञाङ्गत्वादिना विशिष्टानां व्रीह्योषधीनां ग्रहणाय पुनर्वचनम् । 'अतः' यस्मात् 'परं' अतिशयेन 'अन्यत्' वस्तु 'अणीयसं' अणीयो नास्ति, यच्च 'परात्परं' उत्कृष्टादुत्कृष्टं 'महतो' महत्परिमाणादपि 'महान्तं' महत्, 'यदेकं' केवलं 'अव्यक्तं' स्वप्रसादं विना अतीन्द्रियं 'विश्वं पूर्णं तमसः' प्रकृतेरज्ञानाद्वा 'परस्तात्' अतिक्रम्य स्थितं 'तदेवर्तं' यथार्थज्ञानरूपं 'तदु' तदेव 'सत्यं' ज्ञानपूर्वक्रियावत् 'तदेव कवीनां' मते 'परमं' मुख्यं 'ब्रह्म' इत्याहुरिति । अत्र 'तदक्षरे' इति श्रुतिपाठः । 'यदक्षरे' इति क्वचित्पाठे यस्मिन्नित्यध्याहारो न कार्यः । 'व्यससर्ज' इति प्रायिकः श्रुतिपाठः । 'व्यचसर्ज' इत्यपि क्वचित्पठन्ति । अत्र सकारस्य चकारादेशः छान्दसः । आद्यपक्षे ऽपि वि आ ससर्जेत्यवयवविभागः तत्राङ्गो ह्रस्वत्वं छान्दसं बहुलग्रहणात् । "इन्द्रा वरुण vàmaham"iti श्रुतौ णकारात्परस्याकारस्य यथा ह्रस्वत्वं तद्वदिति नारायणपण्डिताचार्योक्तिः/ "व्यससर्ज विससर्ज बहुलग्रहणात्" इति प्रमेयदीपोक्तिरपि ह्रस्वाभिप्रायिकैव । केचित्तु लिट्यडागमः छान्दसो बहुलग्रहणादिति प्रमेयदीपार्थमाहुः । तदार्योक्तात्पक्षान्तरम् । पद्मनाभतीर्थकृततत्त्वनिर्णयटीकायां न्यायरत्नावल्यां तु 'वयन्ति' इति विच्छिद्य 'तदक्षरे' इत्येव च पठित्वा, "यं पुरुषं समुद्रे ऽन्तः कवयो वयन्ति वाञ्छन्ति तदक्षरे यस्मिन् तस्मिन् अक्षरे नाशवर्जिते परमे प्रजास्तदाधाराः तिष्ठन्ति, जगतः प्रसूती जगज्जनयित्री प्रकृतिः यतः प्रसूता प्रादुर्भूता सती तोयेन इतरमिश्रितेन जीवान् देहवत्त्वेन व्यससर्ज visçùñavatã"ityekànvayena "तदेव तात्पर्यविषयीभूतत्वादृतं तदेवाबाधितरूपत्वात्सत्यं तदेव कवीनामभिमतं परं brahma"ityartha उक्तः । नारायणपण्डितार्यकृतौ तत्त्वमञ्जर्यामपि 'तदक्षरे' इति पठित्वा "यमवयन्ति अवगच्छन्ति यस्मिंस्तस्मिन् अक्षरे प्रजाः सन्ति यतः प्रसूता पराधीनविशेषं प्राप्ता श्रीः तोयेन कर्मणा जीवान् भूम्यां प्रकृत्यां vyasasarja"ityanvayena "तदेवर्तं शश्वदेकप्रकारं सत्यं साधु guõapårõaü"ityartha उक्तः । ---------- BBsBh_1,1.1.86: %% BBsBhDãp_1,1.1.86: ननु 'तदेव' इति वाक्ये तच्छब्देन कुतो विष्णुनिश्चयः? समुद्रस्थत्वलिङ्गादिति चेत् - न, तस्य रुद्रादावपि कथञ्चित्सम्भवादित्यतो निरवकाशविष्णुश्रुतेरेवेत्याह - 'तन्नः' इति । 'इति वचनाद्विष्णुरेव' 'तत्र' "tadeva"iti श्रुतौ तच्छब्देन 'उच्यते' इति निशिचीयत इत्यर्थः । हिशब्दः प्रसिद्धौ । अत्र 'तन्नः' इत्येकदेशग्रहणेन "नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः pracodayàt"iti समग्रवाक्यं गृह्यते । द्वितीयार्थे चतुर्थ्यौ । तथा च यस्मात् वयं नारायणं 'विद्महे' जानीमहे यतश्च तं वासुदेवं 'धीमहि' ध्यायेमहि 'तत्' तस्मात् 'नः' अस्मान् 'तत्' शुभं प्रति 'विष्णुः प्रचोदयात्' प्रेरयत्विति श्रुत्यर्थः । ---------- BBsBh_1,1.1.87: %% BBsBhDãp_1,1.1.87: यद्युत्तरवाक्ये विष्णुशब्दश्रवणाद्विष्णुरेवात्रोक्तं ब्रह्म, तर्हि 'तन्नो रुद्रः' इत्यादीतरशब्दश्रवणात् रुद्रादेरपि मुख्यब्रह्मता प्राप्तेत्यत आह - 'न च' इति । चशब्दः समुच्चये । तथा च 'इतरशब्दात्' रुद्रादिवाचकशब्दबलात्तस्य रुद्रादेरपि तस्य मुख्यब्रह्मत्वस्य 'प्राप्तिर्न' इत्यर्थः । ---------- BBsBh_1,1.1.88: %% BBsBhDãp_1,1.1.88: कुत इत्यतस्तत्प्रापकशब्दानां विष्णावेव मुख्यत्वादिति हेतूपस्कारभिप्रेत्य तस्यासिद्धिपरिहाराय विष्णोर्मुख्यतः सर्वनामवाच्यत्वे श्रुतिमाह - 'नामानि' इति । 'श्रुतेः' इति क्वचित्पञ्चम्यन्तपाठः । प्रथमान्तपाठे यतो ऽत इति शेषः । अस्य 'न च' इत्यनेनान्वयः । 'यत्' यस्मात् 'अनृतस्य' ऋतभिन्नस्य विष्ण्वितरस्य लोकस्य जगतः 'सर्वं' नामप्रवृत्तिनिमित्तं 'आविरासीत्' अभूत् तस्मादुत्पत्तिमत्प्रवृत्तिनिमित्तवत्त्वात् 'विश्वा' विश्वानि सर्वाणि 'नामानि' 'लोके' रुद्रादिजगति 'अभि' मुख्यतः वाचकतया 'न सन्ति' इत्यर्थः । ---------- BBsBh_1,1.1.89: %% BBsBhDãp_1,1.1.89: तर्हि कस्मिन् तानि मुख्यानीत्यत आह 'नामानि' इति । वैशब्दो ऽवधारणे । परममिति हेतुगर्भविशेषणम् । तथा च 'सर्वाणि नामानि' 'यं' 'आ' मुख्यतो वाचकत्वेन 'विशन्ति' 'तं परमं' देशकालाभ्यामपरिच्छिन्नप्रवृत्तिनिमित्तं 'विष्णुं वै' वदन्ति विद्वांस इत्यर्थः । तत्त्वप्रदीपे तु - 'विश्वा' विश्वानि 'नामानि लोके' अभितो 'न सन्ति' मुख्यतो न सन्ति मुख्यतो न लोकवाचकानि 'यत्' यस्मात्, यतः पुरुषात् 'अनृतस्य' विष्ण्वन्यस्य जगतो जन्मलयादिकं सर्वं 'आविरासीत्', यं च वाचकत्वेन 'नामानि à' समन्तात् 'विशन्ति', 'तं' ह 'विष्णुं' उत्तमं वदन्तीत्यर्थ उक्तः । एतत्पक्षे यच्छब्दस्यावृत्तिः । द्वितीयादिपादत्रयस्य हेतुसमर्पकत्वम् । पक्षद्वये ऽपि विष्णुशब्दो भिन्नक्रमः । ---------- BBsBh_1,1.1.90: %% BBsBhDãp_1,1.1.90: ननु यथा विष्णोः श्रुत्यन्तरसिद्धसर्वनामत्वेनात्रोक्तं ब्रह्मत्वं सिद्ध्यति तथा रुद्रादीनामपि विष्ण्वादिशब्दवाच्यत्वेन अत्रोक्तं ब्रह्मत्वं किं न स्यादित्यत आह - 'यः' इति । 'इत्येवशब्दात्' इति इतिवाक्यस्यैवशब्दात् 'अन्येषां' रुद्रादीनां 'सर्वनामता' विष्ण्वादिसर्वशब्दवाच्यत्वं नेत्यर्थः । सर्वनामतेत्यनन्तरं - यत एवमतः 'तन्नो विष्णुः' (महाना.3-16) इत्यादौ नान्येषां प्राप्तिः अत एव न ब्रह्मत्वं तेषामिति वाक्यशेषः । 'यो' भगवान् 'एक एव देवानां' ब्रह्मादीनां 'नामधाः' - विश्वपाशब्दवदयं शब्दः - नामधारकः न त्वन्ये ऽपि 'तं प्रश्नं' प्रष्टारं 'अन्या' अन्यानि 'भुवना' भुवनानि लोकाः 'संयन्ति' संयान्ति मोक्षे प्रलये चेति श्रुत्यर्थः । ---------- BBsBh_1,1.1.91: %<"अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः"/ (ç.saü.10-82-6.) इति हि विष्णोर्लिङ्गम् />% BBsBhDãp_1,1.1.91: नन्वत्रापि यच्छब्देन विष्णुरिति कुतः? विश्वकर्मेति श्रुतिबलादस्य सूक्ताख्यप्रकरणस्य विश्वकर्माद्यन्यपरतया तद्गतयच्छब्दस्यापि तत्परत्वौचित्यादित्यत आह - 'अजस्य' इति । 'हि' यस्मात् इति वाक्ये 'विष्णोः लिङ्गं' पद्मनाभत्वाख्यमसाधारणो धर्मः श्रुतः तस्माद्यच्छब्दोदितो विष्णुरेवेत्यन्वयः । उत्सर्गतो लिङ्गात् श्रुतेः प्राबल्ये ऽपि सावकाशाया विश्वकर्मश्रुतेः निरवकाशलिङ्गेन बाधोपपत्तेरिति भावः । श्रुत्यर्थस्तु - 'अजस्य' अजन्यस्य पुरुषस्य 'नाभौ एकं' वस्तु 'अर्पितं' उद्भूतम् । 'यस्मिन् विश्वानि भुवनानि' सर्वे चतुर्दशलोकाः 'अधितस्थुः' अधिष्ठिताः इति । ---------- BBsBh_1,1.1.92: %% BBsBhDãp_1,1.1.92: नाभ्यर्पितं पद्मादन्यत्किं न स्यादित्यत आह - 'न च' इति । चः समुच्चये । प्रसिद्धं विष्णुनाभिस्थत्वेन प्रसिद्धं पद्माख्यार्थं 'विनान्यो 'र्थो' न युज्यते, प्रसिद्धिबाधादित्यर्थः । विश्वकर्मश्रुतिवत्पद्मनाभत्वलिङ्गमप्यन्यस्य किं न स्यादित्यतो वाद्मह - 'न च' इति । पद्मनाभत्वेन प्रसिद्धपदार्थं भगवन्तं विना 'अन्यः' पद्मनाभो न युज्यते प्रसिद्धिबाधादित्यर्थः । ---------- BBsBh_1,1.1.93: %% BBsBhDãp_1,1.1.93: न केवलं प्रसिद्धिबलादेवैतच्छ्रुत्युक्तं पद्मं पद्मनाभश्च हरिरित्यवसीयते, किन्तु 'अजस्य' इति श्रुतेस्तदुभयबोधकत्वेन स्मृत्यनुगृहीतत्वाच्चेत्याह - 'अजस्य' इति । इति श्रुतेरित्यन्वयः । तथा च 'अजस्य नाभाविति श्रुतेः' सकाशात् 'लोकसारं' लोकाधारभूतं 'पुष्करं' पद्मं 'अभूत्' इति ज्ञायते । ---------- BBsBh_1,1.1.94: %% BBsBhDãp_1,1.1.94: 'तस्मै व्यस्तसमस्तविश्वविभूतये' विश्वस्य जगतो विभूतयः सृष्ट्याद्यष्टकं जीवादौ व्यस्ताः विस्तृताः जडादौ समस्ताः संक्षिप्ताः विश्वविभूतयो येनासौ व्यस्तसमस्तविश्वविभूतिस्तस्मै 'लोककर्त्रे' लोकस्वामिने 'विष्णवे नमः' इत्यर्थः । तत्त्वप्रदीपे तु - समस्तविश्वविभूतयो येन व्यस्ता स व्यस्तसमस्तविश्वविभूतिः । अथ वा व्यस्ताः समस्ता विश्वविभूतयो येनेति द्वेधा व्याख्यातम् । तत्र दिवितीयं टीकायां विवृतम् । पूर्वार्धे विष्णुवाचकशब्दाभावादुत्तरार्धोदाहरणम् । 'इति च स्कान्दे' इति चशब्दो भिन्नक्रमेण 'उक्तं' इत्यध्याहृतपदेन सम्बध्यते । यत एवमतः 'अजस्य' इत्युक्तं पद्ममेव, पद्मनाभश्च हरिरेवेति वाक्यशेषः । न केवलं प्रसिद्धिबाधादिति चार्थः । ---------- BBsBh_1,1.1.95: %<"परो दिवा पर एना पृथिव्या" (ç.saü. 10-82-5) इति समाख्याश्रुतौ />% BBsBhDãp_1,1.1.95: यदा निरवकाशलिङ्गमात्रं श्रुतिबाधकं तदा किमु वाच्यं समाख्यायुक्तं तदिति भावेनाह - 'पर' इति/ इदं चावर्तते, 'विष्णुरेव' इत्यादिकमत्रापि सम्बध्यते । तथा च यतः विश्वकर्मसूक्ते "परो दिवा पर एना पृथिव्या परो devebhirasurairyadasti"iti या आख्या उक्तिः तस्याः समा समाना 'परो दिवा' इत्येवंरूप 'श्रुतौ' आम्भृणीसूक्ते अस्ति अतो ऽपि 'विष्णुरेव' विश्वकर्मसूक्तोदित इत्यर्थः । ---------- BBsBh_1,1.1.96: %<"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्" (ç.saü. 10-125-5.) इत्युक्त्वा />% BBsBhDãp_1,1.1.96: ननु समाख्याश्रुतावपि विष्णुः कुतो वाच्य इत्यत आह - 'यं' इति । इतीत्यनन्तरं वाक्येनेत्युभयत्र शेषः । 'परो दिवा' इत्येतत्समस्तमनेनापि योज्यम् । अत्र समाख्याश्रुतावित्येकं पदम्/ तथा च यस्मात् 'परो दिवा' इति समाख्याश्रुतौ मेत्याख्या माख्या तया सहिता समाख्या "प्रकृतिर्वाव समासमा"(माध्यन्दिनश्रुतिः) इति श्रुतौ समासमत्वोक्तेः 'नामैकदेशे' इति न्यायेन समाभिधावा, अहमिति प्रकृता लक्ष्मीः "yaü"ityàdivàkyena ब्रह्मादीनां स्वाधीनत्वमुक्त्वा "मम योनिरप्स्वन्तः समुद्रे" इति वाक्येन "परो divà"ityuktaü विष्णुं स्वकारणत्वेन समुद्रस्थत्वेन चाह, तस्माद्विष्णुरेव समाख्याश्रुतिप्रतिपाद्य इत्यर्थः/ उक्त्वेत्यनेन लक्ष्मीकारणं ब्रह्माद्यन्यतमं किं न स्यादिति शङ्का वारिता । श्रुतौ 'दिवा' इत्यादि तृतीया पञ्चम्यर्थे । तथा च - 'दिवः' 'श्रियः' 'परः' 'एना' एतस्याः भूम्याश्च 'परः' उत्तमः । 'देवेभिः' 'देवेभ्यः' 'असुरैः' असुरेभ्यश्च 'परः' उत्तमः । किं बहुना - 'यदस्ति' तस्मात्सर्वस्मादपि परः । स विष्णुः द्यावापृथिवीभ्यां परः । अहं तु 'महिना' महिम्ना 'एतावती' परिमिता बभूव । अहमेतावती यथोक्तप्रकारा महिम्ना नातो ऽधिकेति वा श्रुत्यर्थः । अहमिति लब्धपदेन लक्ष्मीरुच्यते, एतत्सूक्तप्रवर्तिकायाः आम्भृण्याः लक्ष्मीरूपत्वात् । तथा च - अहं 'यं यं' रुद्रपदयोग्यं जीवं 'उग्रं' रुद्रं कर्तुं 'कामये' इच्छेयं 'तं तं' उग्रं कृणोमि करोमि । एवं तत्तत्पदयोग्यं यं यं 'ब्रह्माणं' 'ऋषिं' 'सुमेधां' सुमेधसं वा कर्तुं कामये तं तं तथा करोमीत्यर्थः । शिष्टवाक्यार्थः "पत्युरसामञ्जस्यात्"(ब्र.सू. 2-2-37) इत्यधिकरणे वक्ष्यते । ---------- BBsBh_1,1.1.97: %<"मम योनिरप्स्वन्तः समुद्रे" (ç.saü. 10-125-7.) इत्याह />% BBsBhDãp_1,1.1.97: तथापि मम न स्वतन्त्र्यमित्यह - 'मम' इति । 'मम' 'योनिः' कारणं 'समुद्रे अप्सु' अपाम् 'अन्तः' तिष्ठति । तस्याधिक्यं कम्पस्वरार्थः । पतिनाम न ग्राह्यमिति भावेन नारायण इत्यनुक्त्वा तदर्थबोधनायैवमुक्तिः । ---------- BBsBh_1,1.1.98: %% BBsBhDãp_1,1.1.98: नन्वत्र समुद्रस्थो रुद्रः किं न स्यात् 'तप्यमानाय सलिले' इति भारतोक्तेः न च रमाधीनतोक्तिविरोधः, उग्रशब्देन कस्यचित्क्रूरस्य ग्रहणसम्भवादित्यत आह - 'उग्र' इति । भवेदित्युभयत्र शेषः । तथा च अत्रोग्र इत्युक्तो रुद्र एव भवेत्, तथा समुद्रे ऽन्तस्स्थितो नारायण एव भवेत्, इति प्रतिज्ञावाक्यद्वयार्थः । तत्र हेतुमाह - 'प्रसिद्धत्वात्' इति । 'अस्यार्थस्य' रुद्रे उग्रशब्दवाच्यत्वरूपार्थस्य प्रसिद्धत्वात्, "उग्रः kapardã"ityàdiko÷aprasiddhatvàt, उग्रशब्देन रुद्रशब्दार्थस्य क्रौर्यस्य ज्ञापितत्वाच्चेत्यर्थः । रुद्रो रौद्र उग्र इत्येतेषामेकार्थत्वादिति भावः । एवं समुद्रशायित्वरूपार्थस्य "महोदधिशयो 'ntakaþ"ityàdiviùõusahasranàmaprasiddhatvàt समुद्रे ऽन्तःस्थत्वकथनेन "आपो nàràþ"iti स्मृतिसिद्धनारशब्दोदितोदकाश्रयत्वरूपनारायणशब्दार्थस्य 'सूचितत्वाच्च' इत्यर्थः । ---------- BBsBh_1,1.1.99: %% BBsBhDãp_1,1.1.99: ननु प्रसिद्ध्यादिसद्भावे ऽपि तत्परित्यागेनान्यस्वीकारे किं बाधकमित्यत आह - 'न च' इति/ अर्थस्येत्येतद्विपरिणामेनात्र सम्बध्यते । तथा च चो यतो ऽयमर्थः 'प्रसिद्धः' अतो 'अविरोधे' प्रमाणविरोधाभावे 'न परित्यज्यते' न त्यज्यत इत्यर्थः, प्रसिद्धार्थस्य विरोधैकापोद्यत्वात्, अन्यथा प्रसिद्धिबाधादिति भावः । "आकाशादेव समुत्पद्यन्ते"(छां. u. 1-9-1.) "जनितोत विष्णोः"(ç.saü. 9-97-5.) "नकिरिन्द्रत्वदुत्तरः"(ç. 4-30-1.) इत्यादौ व्यभिचारवारणायाविरोध इति । ननु विरोधाभावो ऽसिद्धः, यतो ऽत्र यदि रुद्रो लक्ष्म्यधीनतयोग्रपदेनोच्यते तर्हि "विश्वाधिको rudraþ"ityàdi÷rutivirodhaþ स्यात् अतो ऽत्र तत्परित्यागो युक्त इत्यत आह - 'उक्त' इति । करणव्युत्पत्त्या न्यायः प्रमाणम् । तथा च - यतो "नामानि विश्वा"(भाल्लवेयश्रुतिः) इत्याद्युक्तागमेन, तदुक्तोत्पत्तिमत्प्रवृत्तिनिमित्तवत्त्वाद्यनुमानेन, चशब्दसमुच्चितैः "वेदे रामायणे caiva"iti वक्ष्यमाणप्रमाणैश्च साधकैः 'श्रुतयो' "विश्वाधिको रुद्रः"(महाना. 10-3.) इत्याद्यागमाः रद्रादिपदानां विष्णुवाचित्वमाश्रित्य वा, विश्वो वायुः अधिको यस्माद्विश्वाधिक इत्यर्थाश्रयणेन वा 'एतमेव' विष्णुमेव 'वदन्ति' तात्पर्यतः प्राधान्येन बोधयन्ति इत्यवगम्यते । अतो न "vi÷vàdhikaþ"ityàdi÷rutivirodha इति योजना । ---------- BBsBh_1,1.1.100: %% BBsBhDãp_1,1.1.100: श्रुतीनां विष्ण्वेकवाचित्वे स्मृतिं चाह - 'वेदे' इति । विष्णुरेव 'वेदे रामायणे च पुराणे तथा भारते' / ---------- BBsBh_1,1.1.101: %<आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते />% BBsBhDãp_1,1.1.101: किं बहुना 'सर्वत्र' सर्वग्रन्थेषु 'गीयते' प्रतिपाद्यते । तेष्वपि न भागे, किन्त्वादौ मध्ये अन्ते च, कर्मादिकाण्डत्रये ऽपि, उपक्रमोपसंहारयोरवान्तरप्रकरणेषु च, सर्वत्र प्रतिवाक्यं प्रतिपदं प्रत्यक्षरं च मुख्यतः प्रतिपाद्यत इत्यर्थः । ---------- BBsBh_1,1.1.102: %% BBsBhDãp_1,1.1.102: 'वेद' इति वचनस्य खिलाखिलपारिजाताख्यहरिवंशभागत्रयगतत्वसूचनाय 'हरिवंशेषु' इति बहुवचनम् । हरिवंशेष्वित्यनन्तरं 'यदुक्तं' इति शेषः, तस्यातो न विरोध इति, हरिवंशेषूक्तन्यायेन उक्तरीत्या इति वान्वयः । ननु प्रमाणविरोधाभावो ऽसिद्धः, यतः श्रुतिविरोधाभावे ऽप्यस्ति पाशुपतादिशास्त्रविरोधः, तत्र रुद्रादीनां सर्वोत्तमत्वस्य सर्वकारणत्वस्य चोक्तेः इत्यत आह - 'न च' इति/ चो ऽप्यर्थः न केवलं श्रुतिविरोधाभावः, अपितर्हीतरविरोधो ऽपि नेति । 'अस्यार्थस्य' इति वर्तते । ---------- BBsBh_1,1.1.103: %% BBsBhDãp_1,1.1.103: कुत इत्यत तेषां मोहार्थं कृतत्वादिति हेत्वध्याहारमभिप्रेत्य तस्यासिद्धिं प्रमाणोदाहरणेन निराह - 'एष' इति । रुद्रं प्रति विष्णुवाक्यमेतत् । मुह्यते ऽनेन जन इति 'मोहो' नटनं वञ्चनं वा । 'मोहो' मोहकारणमनादिकर्मवासनारुपमिति तत्त्वप्रदीप्तोक्तेरप्ययमेवार्थः, मोहकशास्त्रमिति व्यासतीर्थीयोक्तेः । न च अस्य 'न मोहशास्त्रस्य वक्ता विष्णुराशङ्क्यः, "अजस्यावक्रचेतसः"(ka.u. 5-1.) इति हि श्रुतिः' इति तत्त्वप्रदीपविरोधः शङ्क्यः असतामित्यभिप्रायात् । विद्यमानाकाराच्छादनेनाविद्यमानाकारप्रदर्शनं नटनम् । अविद्यमानकथनं वञ्चनम् । सृजामीत्युत्तमपुरुषप्रयोगादहमिति कर्ता लभ्यते । चशब्दः क्रियाकर्तृसमुच्चये । 'पूर्वश्रुतस्यैतच्छब्दस्य पश्चात् श्रुतो यच्छब्दो विशेषणम्' इति न्यायदीपोक्तेः य एष इति योजना । तथा च अहं 'मोहं सृजामि' करोमि । 'य एष' मोहः 'जनान् मोहयिष्यति' अज्ञानमिथ्याज्ञानादिकं प्रापयिष्यति । ---------- BBsBh_1,1.1.104: %% BBsBhDãp_1,1.1.104: परबाधकत्वात् बाहुः प्राण्यङ्गं, महान् बाहुर्यस्य सः, तस्य सम्बुद्धिः हे 'महाबाहो' शत्रुबाधकाङ्गयुक्त 'रुद्र' 'त्वं च' मोहं सृज 'मोहशास्त्राणि' च 'कारय' कुरु, दधीच्यादिभिश्च कारय/ हे 'महाभुज' महाभक्षक महाकुटिलेति वा हे रुद्र । ---------- BBsBh_1,1.1.105: %% BBsBhDãp_1,1.1.105: तेष्विति शेषः तथा च - 'तेषु' मोहशास्त्रेषु 'अतथ्यानि' क्वाप्यविद्यमानानि लिङ्गमूलान्वेषणादीनि 'वितथ्यानि' व्यधिकरणत्वेन विद्यमानानि विष्णुनिष्ठानि वायुनिष्ठानि वा रुद्रादिनिष्ठतयोच्यमानानि सर्वोत्तमत्वसर्वस्वातन्त्र्यविषभक्षणादीनि 'दर्शयस्व' प्रतिपादयेति यावत् । ---------- BBsBh_1,1.1.106: %% BBsBhDãp_1,1.1.106: 'माम् आत्मानम्' इत्युद्देश्यद्वितीयान्तम् । परस्परसमुच्चये चशब्दौ । तथा च लोकेषु 'आत्मानं' स्वात्मानमुद्दिश्य 'प्रकाशं' प्रसिद्धिं 'कुरु' / न केवलमेतावत्, किन्तु 'माम्' उद्दिश्य 'अप्रकाशम्' अप्रसिद्धिं च कुर्वीत्यर्थः । केचित्तु - प्रकाशो ऽस्यास्तीति प्रकाशमिति अर्शआद्यजन्तत्वमाश्रित्य उद्देश्यद्वितीयानाश्रयणेन प्रकाशं प्रसिद्धमिति व्याचक्षते । ---------- BBsBh_1,1.1.107: %% BBsBhDãp_1,1.1.107: 'वाराहवचनात्' इत्यस्येतरेषां मोहार्थं कृतत्वावगमादिति हेतुमुखेन 'न चेतर' इति प्रतिज्ञावाक्येनान्वयः । लिङ्गमूलान्वेषणकथा तु - पूर्वं जगत्कर्तृत्वविषये विष्णुविरिञ्चयोर्विवादो ऽभूत् अहमेव जगतः कर्ता न मत्तो ऽन्यः इति । एतस्मिन्नन्तरे तयोर्गर्वविनाशाय तन्मध्ये किञ्चन लिङ्गमुदभूत् । तौ तत् दृष्ट्वा सर्वदेवसन्निधौ परस्परं समयं चक्रतुः । तत्र ब्रह्मा विष्णुमाह - अवयोर्मध्ये ऽस्य लिङ्गस्य यो ऽन्तमादिं च गच्छति स भवेदधिको लोके, लोककर्ता च स प्रभुः । तस्माद्धे विष्णो त्वं लिङ्गस्य मूलगवेषणायाधस्ताद्व्रज, अहमन्तगवेषणाय ऊर्ध्वं गमिष्यामि इति । एवं तौ समयं कृत्वा मार्गमाणौ निर्गतौ । तत्र विष्णुर्वराहरूपेणाधस्ताद्गवेषितुं ययौ । वाणीजानिस्तु हंसरूपेणोर्ध्वं ययो । अथ पुनर्विष्णुः स्वस्थानं समागत्य सर्वदेवसन्निधौ अहं लिङ्गस्यादिमद्राक्षमिति सत्यम् आह । ब्रह्मापि समागत्य अहमन्तमद्राक्षमिति छद्मना मृषा आह । अथ लिङ्गरूपी महेश्वरः तयोर्वचः श्रुत्वा हे विष्णो यतस्त्वं सत्यमेवावोचः अतः तव लोके मत्समा पूजा भविष्यति । ब्रह्मणस्तु नेत्युवाच । ततो ब्रह्मा हे रुद्र ममानृतोक्तिकृतापराधस्त्वया क्षन्तव्य इत्याह । ततो रुद्रो न मम वचो मिथ्या भविष्यति । तथापि त्वं मिथ्योक्तिकृतदोषपरिहारार्थं गन्धमादनगिरिं व्रज । तत्र क्रतून् कुरुष्व/ ततस्तव श्रौतस्मार्तकर्मस्वेव पूजा भविष्यति । न तु देवालयादिष्वित्युक्त्वान्तरधीयतेत्यादिरूपा स्कान्दपुराणस्था/ ननु तथाप्यस्यार्थस्य स्कान्दब्रह्मवैवर्तादिपुराणविरोधस्स्यात्, तेषां शिवब्रह्मादिपारम्यविषयत्वादित्यत आह - 'शैवे च' इति । चशब्दो ऽप्यर्थस्समुच्चये, यद्यपीत्याद्यर्थे च - 'शैवे' शिवोत्कर्षपरे ऽपीति 'स्कान्दे' वचनादित्यनुषङ्गद्योतकश्च । एवमुत्तरत्रापि । ---------- BBsBh_1,1.1.108: %<श्वपचादपि कष्टत्वं ब्रह्मेशानादयस्सुराः />% BBsBh_1,1.1.109: %% BBsBhDãp_1,1.1.108-109: हे 'अच्युत' 'यदैव' यदि च त्वमेव सर्वथा 'पराङ्मुखो' भवसि अनुग्रहं च करोषि 'तदा' तर्हि 'ब्रह्मेशानादयः सुराः' श्वपचादपि श्वानं पचतीति श्वपचो नीचः तस्मादपि 'कष्टत्वं' क्लेशयुक्तत्वं कष्टं वा 'यान्त्येव' इत्यर्थः । अस्य तर्कत्वात्तस्य विपर्ययपर्यवसाने ब्रह्मादीनां विष्ण्वधीनत्वम् अत्यन्ततदनुग्रहपात्रत्वं च सिद्ध्यतीति न प्रमाणविरोधः । इतिशब्दस्य 'इति स्कान्दे' इत्यन्वयः । ---------- BBsBh_1,1.1.110: %% BBsBh_1,1.1.111: %% BBsBh_1,1.1.112: %% BBsBhDãp_1,1.1.110-112: 'ब्राह्मे' ब्रह्मविषये । अत्र 'अहम्' इति चतुर्मुख उच्यते । 'यद्वत्' इति श्रवणात् 'तद्वत्' इति लभ्यते । चशब्दौ समुच्चयार्थौ । 'अस्माभिः' इत्यत्र शिवश्चान्ये च अहं च वयं तैरित्येकशेषः । तथा च यद्यपि वयं 'तच्छक्त्येकांशभागिनः' तस्याच्युतस्य या शक्तिः सामर्थ्यं तस्यैकांशभागिनो न भवामः तथापि 'यद्वत्' यथा 'बालः क्रीडनकैः' क्रीडासाधनपदार्थैः 'क्रीडते' 'तद्वत्' तथा 'अच्युतो' हरिरपि 'अस्माभिः' करणैः 'क्रीडते' सृष्ट्यादिक्रीडां करोतीत्यर्थः । पुनर्न चेत्युक्तिः तात्पर्यार्था, 'ना' पुरुष इति वा । इतिशब्दस्य इति ब्रह्मवैवर्ते इत्यन्वयः । 'स्कान्दे' 'ब्रह्मवैवर्ते' इत्यनयोः 'वचनात्' इतिपदद्वारा 'न चेतरग्रन्थविरोधः' इत्यनेनान्वयः । तथा च तेषां शैवादित्वे ऽपि न विरोधित्वम्, तत्रापि विष्णूत्तमत्वादेरप्युक्त्या स्वविरोधेन शिवाद्युत्कर्षे ऽप्रामाण्यात् । न च विपरीतं किं न स्यादिति वाच्यम्, शिवाद्युत्कर्षादेः शैवादिपुराणेष्वेवासाधारण्येन प्राप्तत्वात्, तत्रैव विष्णूत्कर्षोक्तौ तत्र प्रामाण्यस्य शिवाद्युत्कर्षादावप्रामाण्यस्य च निश्चयेन वैपरीत्यायोगात् । तस्मात्पाशुपतादिपरिकल्पितशिवाद्युत्तमत्वपरिपाटी दर्शनभाषया तेषूपन्यस्यत इति न तद्विरोध इति भावः । ---------- BBsBh_1,1.1.113: %% BBsBhDãp_1,1.1.113: तथापि विष्णूत्तमत्वरूद्राधमत्वयोर्वैष्णवग्रन्थविरोधो ऽस्तीत्यत आह - 'न च' इति । समुच्चये चशब्दः । तथा च - 'वैष्णवेषु' विष्णुविषयपुराणादिष्वपि 'तथा' विष्णोरन्यस्योत्तमत्वमुक्तं न, अत एव 'तथा' शैववत् सर्वोत्तमत्वाधमत्वविषये विरोधो नेत्यर्थः, येन स्वविरोधेन स्वविषये ऽप्रामाण्यं स्यादिति भावः । तर्हि वैष्णवेषु रामकृष्णादिविष्णुकर्तृकशिवस्तुत्यादि कथमुच्यत इत्यत आह - 'तच्च' इति । चस्तवर्थः । वचनादित्यनुव्तते । तदित्यस्यावृत्तिः । तथा च - चो यतो वैष्णवेषु यच्छिवस्तुत्याद्युच्यते तत्तु 'एष मोहम्' इति वचनाज्ज्ञातेन तेन मोहार्थत्वेन 'उक्तं' प्रत्युक्तं समाहितं इत्युक्तमित्यर्थः । अस्य 'अतो न तद्विरोधः' इत्यध्याहृतेनान्वयः । ॥ इति जिज्ञासाधिकरणम् ॥ _________________________________________________________________________________ // 2. जन्माधिकरणम् ॥ BBsBh_1,1.2.1: %% ## %% BBsBhDãp_1,1.2.1: एतदधिकरणप्रतिपाद्यं दर्शयति - 'ब्रह्मणः' इति । निर्बाधरूढिबलात् जीव एवेदं ब्रह्म, तस्य चासन्धिग्धत्वान्न जिज्ञास्यत्वमिति प्राप्तेतन्निराकर्तुं ब्रह्मशब्देन जीवग्रहणे बाधकरूपं श्रुत्युक्तं जिज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थः । "श्रुत्युक्तं lakùaõamàha"iti टीकया "सा विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्षणान्याह तान्यनेन सूत्रेण bhagavànàha"iti तत्त्वप्रदीपोक्तेः तच्छब्दाध्याहारेण भाष्यार्थ उक्तः । अत एव लक्षणमिति समुदायैकवचनमिति ज्ञातव्यम्/ अनेन पूर्वत्र विवक्षितब्रह्मजिज्ञासाक्षेपेणेह पूर्वपक्षोत्थानात् पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । ब्रह्मविषयत्वाच्छास्त्रसङ्गतिः सिद्धैव । यद्यपि 'ब्रह्मशब्दश्च विष्णावेव' इत्यनेन ब्रह्मशब्दो विष्णावेव मुख्य इत्युक्तम् । तथापि भाष्यकारैरुक्तत्वे ऽपि सूत्रकृतानुक्तत्वात् ब्रह्म किं जीव उत विष्णुरिति भवत्येव सन्देहः । सूत्रं पठति - 'जन्म' इति । यत इत्युक्तेस्तद्ब्रह्मेति प्रकृतं भवतीति शेषः/ यद्वा - "जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः"/ इति सुधोक्तेः श्रुतमिति वाक्यशेषः । जन्म आदिर्यस्य सृष्ट्यादिसमुदायस्य तज्जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिः, तस्य समासार्थैकदेशस्य जन्मनो गुणत्वेन विशेषणत्वेन संविज्ञानात् । तथा च - 'अस्य' प्रमितस्य जगतो 'जन्मादि यतो' भवति श्रुतमिति वा तद्ब्रह्मेति सूत्रार्थ इत्यभिप्रेत्य अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती यतस्तद्ब्रह्मेत्याद्यन्यथाप्रतीतिवारणाय सूत्रं यथावद्व्याचष्टे - 'सृष्टि' इति । अत्र प्रयोजकव्यापारवाचिसृष्टिसंहारनियमनशब्दैर्लक्षणया प्रपञ्चनिष्ठजन्मनाशनियम्यत्वरूपप्रयोज्यव्यापाराः प्रतिपाद्यन्ते । लक्षणाप्रयोजनं ब्रह्मण उपादानत्वाभावप्रदर्शनमिति चन्द्रिकोक्तिः । सृष्ट्यादीनामष्टानां च प्रत्येकं लक्षणत्वं, न तु समुदितवेषेण, अतिव्याप्त्याद्यभावात् । एतच्च लक्षणमनन्तगुणपूर्णत्वस्याप्युपलक्षकम् । एकेनोपलक्षणसम्भवे ऽपि मुमुक्षुज्ञेयत्वात्सार्थकमष्टानां वचनम् । यथोक्तं श्रीमन्महाभारततात्पर्यनिर्णये - सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान् । मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्न चान्यथा ॥ इति । यत इत्यनन्तरं 'श्रुताः' 'भवन्ति' इति वा शेषः । अस्य तद्ब्रह्मेत्युपस्कृतेनान्वयः ॥ ---------- BBsBh_1,1.2.2: %% BBsBhDãp_1,1.2.2: ननु जगज्जन्मादिकर्तृत्वं यदि विष्ण्वेकनिष्ठं भवेत्तदा ब्रह्मशब्देन जीवग्रहणे बाधकरूपं स्यात्; तस्य विष्ण्वेकनिष्ठत्वमेव कुतो ज्ञायत इत्यत आह - 'उत्पत्ति' इति । अस्य जगतो 'यस्मात्' पुरुषात् 'उत्पत्तिस्थितिसंहाराः' भवन्ति 'नियतिः' नियमनम् 'आवृतिः ज्ञानं' च यस्माद्भवति 'बन्धमोक्षौ च' यस्माद्भवतः 'सः एकराट्' स्वतन्त्रो 'हरिः' एव इत्यर्थः । विरिञ्चादिषु अतिव्याप्तिपरिहारार्थम् 'एकराट्' इति/ 'इति स्कान्दे' इत्यनन्तरं 'वचनात् सृष्ट्यादिकर्ता हरिरेव' इति वाक्यशेषः । ---------- BBsBh_1,1.2.3: %<"यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति"॥ (tai.u. 3-1.)>% BBsBhDãp_1,1.2.3: जिज्ञास्यं ब्रह्म विष्णुरेव भवेत् जन्मादिकर्तृत्वात् इत्यनुमाने हेत्वसिद्धिं जिज्ञास्यब्रह्मलक्षणस्य तत्रानुपलम्भकृतासम्भवं वा निराकर्तुं जगत्कारणत्वलक्षणं जिज्ञास्ये ब्रह्मणि "tadvijij¤àsasva"ityataþ पूर्ववाक्ये कथितमित्याह - 'यतः' इति । वैशब्दः प्रसिद्धौ । भूतशब्दः "अस्तित्वाद्भूतनामभ्यः सर्वजीवेभ्य एव yat"iti गीतातात्पर्यनिर्णयवचनाज्जीववाची तदुपलक्षितसर्वजगत्परः । तथा च - 'इमानि भूतानि यतो जायन्ते येन जातानि' उत्पन्नानि 'जीवन्ति' प्राणं दधति 'यत्' च प्रलये 'प्रयन्ति' प्रविशन्ति यच्च 'अभि' स्वेच्छया सम्यक् 'विशन्ति' मुक्तौ 'तत्' तदेव 'ब्रह्म' नान्यत् । मुख्यतः तज्ज्ञानाय वेदार्थभूतं 'तद्विजिज्ञासस्व' तद्विषयकविचारं कुर्वित्यर्थः । इतिशब्दः श्रुतिस्थ एव । तस्य 'इति वरुणो भृगुमुवाच' इति क्रियापदेनान्वयः । ---------- BBsBh_1,1.2.4: %% BBsBhDãp_1,1.2.4: लक्षणस्यातिव्याप्तिशङ्कां उक्तानुमानस्य व्यभिचारशङ्कां वा परिहर्तुं स्पष्टार्थत्वात्प्रथमं स्मृतिमुपन्यस्य इदानीं सृष्ट्यादिकर्तृत्वं प्रत्येकमपि विष्ण्वेकनिष्ठं किमु सर्वमिति भावेन स्थितिकर्तृत्वस्य विष्ण्वेकनिष्ठत्वे श्रुतिमाह - 'यः' इति । उशब्द एवार्थः, त्रिधात्वित्येकं पदं, उतशब्दस्समुच्चये । तथा च - 'यो' विष्णुः 'एकः' एव 'त्रिधातु' प्रकृतिपुरुषकालधारकः 'पृथिवीं' भूमिं 'द्यां' श्रियं च 'विश्वा' विश्वानि सर्वाणि च 'भुवनानि' 'दाधार' दधारेत्यर्थः । नियमनस्यापि विष्ण्वेककर्तृत्वे श्रुतिमाह - 'चतुर्भिः' इति । स इति शेषः, नशब्द इवार्थः, चशब्दो मात्रार्थः । तथा च - स बृहच्छरीरो मूलरूपी विष्णुः 'नामभिश्च' नाममात्रैः स्वरूपभेदशून्यैः 'चतुर्भिः' वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धैः 'साकं नवतिं' नवतिसङ्ख्याकान् 'व्यतीन्' - देवेषु यौगिको ऽयं शब्दः - विशेषेणाधिकान् देवान् किमुतान्यान् 'वृत्तं चक्रं न' वर्तुलं रथाङ्गमिव युगपत् 'अवीविपत्', विपरिवर्तन इति धातुः, पर्यवर्तयदित्यर्थः । अष्टौ वसवः एकादश रुद्राः विष्णुव्यतिरिक्तैकादशादित्याः हिरण्यगर्भेण सह दश प्रजेश्वराः प्रधानेन पञ्चाशन्मरुत इति नवतिः । तत्त्वप्रदीपे तु - प्रथमं टीकोक्तार्थमभिधाय - आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । बृहस्पतिशच् कामश्च मनुर्दक्षो विनायकः । भृगुश्चैवानिरुद्धश्च धर्मो निरृतिरेव च । कुबेरसहिता देवाः नवतिस्सम्प्रकीर्तिताः । अनन्तो गरुडो वायुः चत्वारो ब्रह्मणा सह ॥ इति प्रमाणानुसारेण प्रकारान्तरेण चतुरुत्तरनवतिरुक्ता । तत्रैव नामवद्भिः कीर्तिमद्भिरिति च व्याख्यातम् । ---------- BBsBh_1,1.2.5: %% BBsBhDãp_1,1.2.5: एतेषां लक्षणानामतिव्याप्तिं विष्ण्वेकनिष्ठत्वोक्त्या स्मृत्या चार्थात् परिहृतामपि साक्षादन्यत्र लक्षणाभावं प्रतिपादयन्त्या श्रुत्या निराह - 'परः' इति । विष्णावित्याकृष्यते । तत्त्वोद्योतटीकोक्तरीत्या मुक्ता अमुक्ताश्चेति शेषः । अत एव टीकायां क इत्युक्तम् । तथा च - 'तन्वा' स्वमूर्त्यैव न तु कीर्तिमात्रेण 'वृधान' अपरिच्छिन्न हे विष्णो त्वं यतो 'मात्रया' मितेः 'परः' विलक्षणो ऽसि अपरिमितो ऽसीति यावत् । अत एवंभूतस्य 'ते महित्वं' जगत्सृष्ट्यादिरूपं महिमानम् 'अनु' अपि के ऽपि मुक्ता अमुक्ताश्च 'नाश्नुवन्ति' न प्राप्नुवन्तीत्यर्थः । यद्वा - 'नाश्नुवन्ति' नानुभवन्तीत्यर्थः । नाश्नुवन्तीति वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह - 'न' इति । प्राप्नोतीति शेषः । तथा च - हे 'विष्णो' 'देवमहिम्नः' रमादिमहिम्नः 'परम् अन्तं' सीमानं महिमतारतम्यपरावधिभूतं 'ते महित्वं' महिमानं 'जायमानो' न प्राप्नोति, जातो 'नाप' इत्यर्थः । उपलक्षणं चैतत् जनिष्यमाणो न प्राप्स्यतीत्यपि द्रष्टव्यम् । अत एव तत्त्वप्रदीपे - "परो मात्रया तन्वा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देवत्वं परमस्य वित्से । न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप । उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं pçthivyàþ"iti ऋग्द्वयमेवमेव व्याख्यातम् । तथा हि - मात्रायाः परः परिमाणातीतः तन्वा वृधानः तन्वा वर्धमानः देहेन पूर्णः - इत्थं भावे तृतीया - देहरूपेण पूर्ण इत्यर्थः । यतश्चिदानन्दाद्यात्मको विष्णोरभिन्नश्च देहः । ते महित्वं महिमानं नानुभवन्ति न प्राप्नुवन्ति च । ते त्वदीयायाः पृथिव्याः प्रकृतेः रजसी रजोगुणकार्ये उभे पुण्यपापे वयं विद्मः । प्रकृतेः रजसा हि पुण्यपापे सृज्यते । परमस्य ते महिमानं त्वमेव वित्से । त्वमेव महिम्नः महिमसमुदायस्यान्तं ब्रह्मणः श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा अन्यमहिम्नां परम् अन्तं ते महिमानं न कञ्चिदाप । यत्राकं नास्ति तन्नाकम् । ऋष्वं प्रकाशरूपम् । बृहन्तं पूर्णं लोकम् उदस्तभ्नाः उदस्तभ्नः उच्चैरस्तम्भयः । पृथिव्याः प्रथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं ककुभं दिशं इन्द्रस्थापनेन दाधर्थ धृतवानसि । सर्वधारणोपलक्षणमेतदिति । ---------- BBsBh_1,1.2.6: %% BBsBhDãp_1,1.2.6: जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन, किन्तु पितृवन्निमित्तत्त्वेनैवेति श्रुत्या दर्शयति, - 'यः' इति । 'यः' एक एव 'नः' अस्मदादिसर्वेषां 'जनिता' जनयितैव 'पिता' न दत्तपुत्रपितृवत् पालकपितृमात्रम् । यद्वा - "स एव pitçsaüsthastupàtçtvàtpitçnàmakaþ"ityaitareyabhàùyadi÷à "पिता pàtà"iti तत्त्वप्रदीपोक्तेः 'जनिता' जनकः 'पिता' पाता चेत्यर्थः । 'यो विधाता' विशेषेण धारकः पोषकः, "मुक्तानां पोषणं च j¤ànamokùadànena"iti तत्त्वप्रदीपोक्तेः । "विधाता kartà"iti प्रमेयदीपोक्तिः । तस्या धारणपोषणयोरिति भावः । यो 'विश्वा' विश्वानि सर्वाणि भुवनानि तद्गत 'धामानि' गृहाणि जीवादिस्वरूपाणि च 'वेद' जानातीत्यर्थः । 'इत्यादि' इति वाक्यम् 'उक्तार्थे प्रमाणम्' इति शेषः । आदिशब्देन एतज्जातीयकश्रुत्यन्तरं "द्यावाभूमी janayan"iti च गृह्यते ॥ 2 ॥ ॥ इति जन्माधिकरणम् ॥ _________________________________________________________________________________ // 3. शास्त्रयोनित्वाधिकरणम् ॥ BBsBh_1,1.3.1: %% #<शास्त्रयोनित्वात् । BBs_1,1.3 |># BBsBhDãp_1,1.3.1: अत्राधिकरणे पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते । सिद्धान्तप्रतिज्ञामुपस्कृत्य दर्शयति - 'अनुमानतः' इति । कारणत्वेनेति शेषः/ तथा च - शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वात् व्यतिरेकेण यज्ञदत्तवत् इत्याद्यनुमानात् विष्णोः 'अन्ये' रुद्रादयो ऽपि जगत्कारणत्वेन 'न कल्पनीयाः' न शङ्क्या इत्यर्थः/ कुत इत्यतस्तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्यति - 'शास्त्रयोनित्वात्' इति/ जगत्कारणस्येति शेषः । "tannirdhàritayuktirvà"ityanuvyàkhyàpade "तन्निर्धारितेत्यतः परं व्याप्तिशब्दो 'dhyàhàryaþ"iti सुधोक्तेर्यथा तत्र मध्ये ऽध्याहारः, यथा वा "सर्वेन्द्रियविवर्जितत्वाद्यर्थ uktaþ"iti गीताभाष्यप्रमेयदीपे आदीत्यतः परं शब्दशब्दो ऽध्याहार्य इत्युक्तेस्तत्र यथा मध्ये ऽध्याहारः, यथा वा "puruùàdvadhavikàrasamåhatenakçteùu"iti महाभाष्यवाक्ये समासमध्ये तेनेति पदाध्याहारः, तथात्रापि शास्त्रशब्दात्परमेकशब्दो ऽध्याहार्यः योनिशब्दात्प्राक् ज्ञप्तिशब्दश्च । तथा च ऋगादिरूपं शास्त्रं च तदेकमसहायं च ज्ञप्तियोनिर्ज्ञप्तिकारणं यस्य वस्तुनः तत्तथोक्तं तस्य भावस्तत्त्वं तस्मादितिसूत्रार्थः । अनेन न जगत्कारणमानुमानिकं तस्य शास्त्रैकसमधिगम्यत्वात् धर्मादिवत् इत्यनुमानमुक्तं भवति । न च दृष्टान्ते साध्यवैकल्यम् । न हि धर्मादिनिश्चयो ऽनुमानेन भवति । तथा च - अनुमानादन्येषां जगत्कारणतासाधनमयुक्तमिति न तेषु लक्षणस्यातिव्याप्तिरिति भावः । ---------- BBsBh_1,1.3.2: %<"नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मन साम्पराये"(तै. ब्रा. 3-12-9) "औपनिषदः पुरुषः"( ) इत्यादिश्रुतिभ्यश्च />% BBsBhDãp_1,1.3.2: कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह - 'न' इति । तैत्तिरीयवाक्यमिदम् । अत्र ह्रस्वोकारपाठः/ 'औपनिषदः' इति श्रुत्यन्तरम् । अत्राङः प्रश्लेषः कार्यः । आदिशब्देन "सर्वे वेदा यत्पदं"(कठ. u. 2-15) "वेदाह्येवैनं"(भाल्लवेयं) "तं त्वौपनिषदं पुरुषं पृच्छामि"(बृ. u. 5-9-26) इति वाक्यं च गृह्यते । 'तं' पूर्वप्रकृतं 'बृहन्तं' पूर्णं 'सर्वानुभुं' सर्वमनुभवतीति सर्वानुभूः तं सर्वज्ञम् । यद्वा - सर्वमनुभावयतीति सर्वानुभुस्तं आत्मानं सर्वजगत्कर्तारं सर्वस्वामिनं वा । 'साम्पराये' सम्यक्परस्यायः प्राप्तिः सम्परायः स एव साम्परायः, तादर्थ्ये सप्तमी, तथा च मोक्षाय 'अवेदवित्' - विष्णुतत्त्वनिर्णयटीकोक्तरीत्या अत्र वेदशब्देन सदागमा गृह्यन्ते । तथा च सदागमतदर्थाज्ञानी वेदविरुद्धज्ञानी वा 'न मनुते' न जानाति, वेदादन्यत् जगत्कर्तारं न प्रमापयतीति यावत् । किन्तु वेदविदेव जानाति वेद एव प्रमापयतीति प्रथमश्रुत्यर्थः । पुरुषो जगत्कर्ता आ औपनिषदः उपनिषदेकसमधिगम्य इत्यन्यश्रुत्यर्थः । गम्यत्वं ग्राह्यत्वं तद्धितार्थः । आदिशब्दोपात्तश्रुत्यपेक्षया 'श्रुतिभ्यश्च' इति बहुवचनम्/ चशब्दो ऽध्याहृतसाध्यसमुच्चये, स्वोक्तिसमुच्चये वा । अस्य शास्त्रयोनित्वादित्यनेनान्वयः । कारणस्येति शेषः । तथा चैवमादिश्रुतिभ्यः कारणस्य शास्त्रैकयोनित्वावगमात् नासिद्धिरिति भावः । नञ्द्वयाङ्घटितश्रुत्युदाहरणेन सूत्र एकशब्दो ऽध्याहार्य इति सूचितम् । ---------- BBsBh_1,1.3.3: %% BBsBhDãp_1,1.3.3: औपनिषदस्यापि कारणस्यानुमानेन सिद्धिः किं न स्यादित्यत आह - 'न च' इति । चो ऽवधारणे । तथा च - 'अनुमानस्य' अनुमानमात्रस्य 'प्रामाण्यम्' अतीन्द्रियार्थप्रमापकत्वं नेत्यर्थः । तथा च - न तेनान्यस्य जगत्कर्तृतासाधनं युक्तमिति भावः । ननु कथमेतत् 'सर्वधर्मोपपत्तेश्च' (सू. 2-1-38) इत्यधिकरणे स्वातन्त्र्यादिहेतुना विष्णोः पूर्णत्वादिसिद्ध्यङ्गीकारादित्यत उक्तम् - 'नियत' इति । इदं च स्वातन्त्र्यार्थकं प्रमाणरूपप्रकृत्यर्थविशेषणम् । अनुमानस्येति हेतुगर्भम् । तथा च - अनुमानत्वादेव न तस्य स्वातन्त्र्येणादृष्टार्थनिश्चायकत्वं, प्रतिपक्षादिसम्भवात्, किन्त्वस्वातन्त्र्येण । स्वातन्त्र्यं च सहायराहित्यम् । तच्च न स्वातन्त्र्यादिहेतावस्ति श्रुतिसाहाय्यरहितत्वेन स्वतन्त्रत्वान्न प्रमाणत्वमिति भावः । कुतो नानुमानस्य नियतप्रामाण्यमित्यत आह - 'श्रुति' इति । स्मृतेरप्युपलक्षकमेतत् । अत्र सहायशब्दो मूलवाची । तस्मात्स्वार्थे ष्यञ् । श्रुतिश्च तत्साहाय्यं चेति कर्मधारयः, ततस्तेन रहितमिति तत्पुरुषः । श्रुत्यनुग्राह्यत्वरहितमिति यावत् । चः समुच्चये । एवशब्दो भिन्नक्रमः । तथा च - 'कुत्रचित्' अस्मादाद्यदृष्टे श्रौते ऽर्थे 'श्रुतिसाहाय्यरहितमनुमानम्' ईश्वरो न स्वतन्त्रः चेतनत्वादित्यादि लिङ्गम्, तथा यज्ञहिंसाधर्मत्वानुमानं च तथा 'प्रमाणान्तरम्' अनुमानादन्यत् रामकृष्मादिदोषग्राहि मानुषत्वग्राहि च प्रत्यक्षं 'निश्चयात्' स्फुटमतीन्द्रियार्थं 'न साधयेत्' इति योजना । यद्वा - अर्थं निश्चयान्न साधयेन्न साधयेदेवेत्यर्थः । उक्तं हि गीताभाष्ये - "स निश्चयेन योक्तव्यः योक्तव्य एव bubhåùuõetyarthaþ"iti उक्तं हि प्रमेयदीपिकायाम् "अयोगव्यवच्छेदे ni÷caya÷abdaþ"iti / ---------- BBsBh_1,1.3.4: %<श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा />% BBsBhDãp_1,1.3.4: तर्हि कीदृशस्य प्रत्यक्षादेरदृष्टार्थनिश्चायकत्वमित्यत आह 'श्रुति' इति । बहुव्रीहिरयम् । तथा च - श्रुतिस्मृतिरूपसहकारियुक्तं 'यत्प्रमाणान्तरं' यशोदादिप्रत्यक्षं तत् 'उत्तमम्' / अतः तत् 'प्रमाणपदवीम्' अनुप्रमाणस्य प्रमाकरणत्वरूपां पद्धतिं 'गच्छेत्' प्राप्नुयादित्यन्वयः । तदिति पाठे ऽप्येवमेव योजना । एवं श्रुतिस्मृतिसहायो यस्तर्कः विष्णुः स्वतन्त्रः पूर्णत्वादिति समव्याप्तिकानुमानं सो ऽपि प्रमाणपदवीं गच्छेदित्यन्वयः । 'अत्र' अस्मिन् विषये 'विचारणा' संशयो 'न' कार्य इत्यर्थः नात्रेत्यनेन स्वोक्तार्थे ऽप्रामाण्यशङ्का निराकृता । ---------- BBsBh_1,1.3.5: %% BBsBhDãp_1,1.3.5: तर्कपदस्य व्याप्यारोपेणेत्याद्यन्यथाप्रतीतिनिरासाय तर्कस्वरूपमाह - 'पूर्व' इति । 'अत्र' विप्रतिपन्ने वाक्ये ऽको ऽर्थो 'भिमतः' तात्पर्यविषयो 'भवेदित्याद्यम्' एवंभूतविमर्शपूर्वकं 'पूर्वोत्तराविरोधेन' उपक्रमोपसंहाराविरोधेन तदैकरूप्येण-लिङ्गान्तरस्याप्युपलक्षणमेतत् - तथा च - उपक्रमादितात्पर्यलिङ्गैः अत्र तात्पर्यविषयार्थो ऽयमेव भवेदित्याद्यं यत् 'ऊहनं' यत्प्रमाज्ञानं तत्साधनं लिङ्गं स एव 'तर्कः' अत्राभिमतः । 'शुष्कतर्कं' श्रुतिस्मृतिसहायरहितं तन्निरपेक्षं चेतनत्वादि तर्कं तु वर्जयेत्, तेनातीन्द्रियार्थनिश्चयो न कार्य इत्यर्थः । केचित्तु क - इत्यस्योभयार्थत्वमाश्रिस्य "कश्छन्दसाम्"(ç. 10-115-9) इति वाक्यम् 'अत्र' इत्यनेन परामृश्यते । अत एव 'इत्याद्यम्' इत्यपि युक्तमित्याहुः । 'कौर्मे' इत्यनन्तरं पुराणे यत उक्तमिति शेषः । अस्य 'न च' इत्यनेनान्वयः । ---------- BBsBh_1,1.3.6: %<शक्यत्वाच्चानुमानां सर्वत्र />% BBsBhDãp_1,1.3.6: न केवलं श्रुत्यादिसाहित्यहीनानुमानस्य प्रामाण्याभावे साधक सद्भावः, अपि तु तत्प्रामाण्याभ्युपगमे बाधकं चास्तीत्याह - 'शक्यत्वात्' इति । प्रयोक्तुमिति शेषः । 'अनुमानाम्' इति कर्मणि षष्ठी । चशब्दो न केवलमित्युक्तसमुच्चयार्थः । तथा च - श्रुत्यादिसाहित्यहीनानाम् 'अनुमानां' चेतनत्ववस्तुत्वादिरूपकेवलहेतूनां 'सर्वत्र' रुद्रादेर्जगत्कारणत्वाभावादौ शशादेः शृङ्गित्वादौ साध्यो ऽपि प्रयोक्तुं 'शक्यत्वात्' नानुमानस्य नियतप्रामाण्यमिति योजना । ---------- BBsBh_1,1.3.7: %% BBsBhDãp_1,1.3.7: अत्रैव प्रमाणमाह - सर्वत्रेति । 'हि' यस्मात् 'आगमं विना' तद्धीना 'अनुमा' 'सर्वत्र' ईश्वरकारणत्वाभावादौ 'कर्तुं' प्रयोक्तुं 'शक्यते' 'तस्मात्' अनुमा 'आगमं विना उदीक्षितुम्' उदीक्षयितुं ज्ञापयितुम् अर्थमिति शेषः 'शक्तिमती' सामर्थ्ययुता नेत्यर्थः । 'वाराहे' इत्यस्यापि 'कौर्मे' इतिवदन्वयः । तस्मात्केवलानुमानस्यानिर्णायकत्वाच्छास्त्रेणैव कर्तृत्वनिश्चय इति स्थितम् । ---------- BBsBh_1,1.3.8: %% BBsBhDãp_1,1.3.8: नन्वतीन्द्रियार्थाभावेन प्रत्यक्षेतरस्याप्रामाण्यात्कथं शास्त्रादीश्वरसिद्धिरिति नास्तिक्यवादं मोक्षधर्मवचनेन निराचष्टे - रेत इति । रेत इत्यादिप्रथमैकवचनान्तानां पदानां प्रत्येकं प्रमाणमिति पदेनान्वयः । 'अत्रार्थे' इति शेषः । तथा च - रेतोधात्वादि 'अत्रार्थे' अतीन्द्रियार्थसत्त्वे अनुमानादिप्रामाण्ये च प्रमाणं प्रमापकं भवतीत्यर्थः/ भाष्यकारीयद्वितीयेतिशब्दस्य एवं मोक्षधर्मवचनात्प्रतीतैर्हेतुभिर्नास्तिक्यवादो न युज्यत इति योजना । नास्तिका एव नास्तिक्यं, नास्तिकसमुदायो वा नास्तिक्यम् । तथा च - नास्ति परलोकः, धर्मो नास्ति, अधर्मो नास्तीति धिया वाद इत्यर्थः । यद्वा - न्यायदीपिकोक्तरीत्या - आस्तिक्यं धर्मादावस्त्यनेन प्रयोजनमिति भावो बुद्धिः, तत्पूर्वको वादः, तदन्यो नास्तिक्यवाद इत्यर्थः । रेतोधात्वादीनामनुमापकत्वप्रकारस्त्वित्थम् - रेतश्शब्दितचरमधातुशरीरयोः कार्यकारणभावो न प्रत्यक्षः, किन्त्वन्वयव्यतिरेकाख्यानुमानगम्य इति तत्प्रामाण्यसिद्धिः । मृतशरीरे सिक्तस्य रेतसः शरीराकारणत्वेन यदधिष्ठिते शरीरे सिक्तं रेतः शरीरात्मना परिणमति तज्जीवसिद्धिः/ वन्ध्यादिसर्वशरीरे सिक्तस्य रेतसः कार्याकरत्वेन यत्प्रेरितं रेतः कार्यकरं तदीश्वरादृष्टसिद्धिः । तत एव तत्प्रतिपादकागमप्रामाण्यसिद्धिः । एवं वातपित्तादिधातुरपथ्यादिना जीवच्छरीरे क्वचिदेव विक्रियते, न मृतशरीरे, नापि जीवत्सर्वशरीरेषु । ततो जीवेश्वरतद्बोधकागमप्रामाण्यादिसिद्धिः । वटकणिकापदोक्तवटबीजाद्वट उत्पद्यत इति सुप्रसिद्धम्, न च भर्जितायास्तस्याः, नाप्यभर्जिताभ्यस्सर्वाभ्य इति तत्प्रेरकेश्वादृष्टसिद्धिः । घृतेन जीवच्छरीर एव पीनता जायते, न मृतशरीरे क्षिप्तेन नापि जावत्सर्वशरीरेषु । 'धूमाधिवासनं' नाम पुष्पादिसम्पत्त्यर्थः धूमेन वृक्षस्य संस्कारः । तेनाशुष्कवृक्षेष्वेव पुष्पादिसम्पत्तिः, न शुष्के, नाप्यशुष्केषु सर्वेषु । एताभ्यामपि लिङ्गाभ्यां जीवेश्वरादृष्टादिसिद्धिः । केषाञ्चित्साधनविशेषात् 'जातिस्मृतिः' पूर्वजन्मस्मृतिर्भवति अनेनैव पुण्येन एवं स्वर्गो ऽनुभूतः, अनेन पापेनेत्थं नरकमनुभूतमिति । सा च कस्यचिदेव, न सर्वस्य, न चेतनाद्यभावे सा युक्तेत्यतो ऽपि चेतनादृष्टादिसिद्धिः । अयस्कान्ताख्यशिलाविशेषेणायो भ्रमति, न चाचेतने चेष्टकत्वं दृष्टं, नापि सर्वचेतनानामित्येतस्मादपि तत्प्रेरकेश्वरादृष्टादिसिद्धिः । सूर्यकान्ताख्यशिलाविशेषेणाग्निर्जायते, न चासौ शक्तिरचेतने युक्ता । अतो ऽपि प्रेरकेश्वरादृष्टादिसिद्धिः । अम्बुभक्षणेन जीवच्छरीर एव तृष्णा निवर्तते, न च तन्मृतशरीरे पात्रान्तरे वा निहितं पच्यते । नापि जीवत्सर्वशरीरेषु । तस्मादपि जीवेश्वरादिसिद्धिः । प्रेत्येत्यनन्तरं स्थितस्येति शेषः । 'प्रेत्य' जीवं विहाय स्थितस्य देहस्य 'भूताप्ययो' भूतेषु लय इत्यर्थः । तथा च - मरणेन देहस्य पृथिव्यादिपञ्चभूतेषु लयो भवति, न जीवतो, न चेच्छयेत्यतो ऽपि तन्नियामकेश्वरादिसिद्धिः । एवं देवताभ्युपयाचनेन केषाञ्चिदेव सम्पदादिकं भवति, एवं मृते देहे चेष्टानिवृत्तिर्भवति, न पुरा न स्वेच्छया । अतो ऽपि जीवेश्वरादृष्टादिसिद्धिरिति । ---------- BBsBh_1,1.3.9: %% BBsBhDãp_1,1.3.9: युक्त्यन्तरेणापि नास्तिक्यवादं दूषयति - दर्शनाच्चेति । चो युक्तिसमुच्चये । आदिशब्देन पापं गृह्यते/ तथा च स्वाध्यायब्रह्मचर्यादिरूपात्युत्कटतपआदिफलस्य तेजस्स्वित्वादेः प्रत्यक्षत एव दर्शनाच्च न नास्तिक्यवादो युज्यत इत्यर्थः । पुण्यपापाख्यातीन्द्रियवस्तुनस्तत्साधकानुमानागमप्रामाण्यस्य चाङ्गीकार्यत्वादिति भावः । ---------- BBsBh_1,1.3.10: %<ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते //>% BBsBhDãp_1,1.3.10: ननु यद्यनुमानस्यानिश्चायकत्वेन शास्त्रादेव कारणत्वसिद्धिः, तर्हि पाशुपतादिशास्त्रेण रुद्रादेर्जगत्कारणत्वसिद्धिः स्यादित्यत आह - ऋगिति । अकारान्तो ऽयमथर्वशब्दः । ऋक्च यजुश्च साम चाथर्वश्चेति तथोक्ताः । एवशब्दस्य ऋगादिकमेवेति सम्बन्धः । 'मूलरामायणमेवेत्यवान्तररामायणव्युदासः' इति सुधोक्तिः । चशब्दौ समुच्चये । ---------- BBsBh_1,1.3.11: %% BBsBhDãp_1,1.3.11: तर्हि मानवाद्यशास्त्रं स्यादित्यत आह - यच्चेति । चो ऽवधारणे, द्वितीयो ऽप्यर्थे । तथा च 'एतस्य' ऋगादेः 'यत्' यदेव 'अनुकूलम्' अविरुद्धार्थप्रतिपादकं मानवादि पुराणादिकं वा 'तत्' सर्वमपि 'शास्त्रंप्रकीर्तितं' प्रामाणिकैः 'अतः' एतस्मात् वेदात् तदनुकूलाच्च 'अन्यः' विरुद्धः उदासीनश्च यो 'ग्रन्थविस्तारः' पाशुपतादिरूपग्रन्थविस्तरः 'तन्नैव शास्त्रम्', किन्तु 'कुवर्त्म' कुत्सितमार्गः, मार्ग इव मार्गः, कुत्सितज्ञानोपायो ऽमानमित्यर्थः/ ऋगादिकमेवेत्येवकारस्तु विरुद्धादिविषय इति भावः । स्कान्दे पुराणे इत्युक्तमित्यन्वयः । पाशुपतादेः कुवर्त्मत्वमितिशब्दार्थः । ---------- BBsBh_1,1.3.12: %% BBsBhDãp_1,1.3.12: इतो ऽपि पाशुपतादिकं कुवर्त्मेत्याह - साङ्ख्यमिति । अत्रैवं योजना - न केवलं स्कान्दे, किन्तु मोक्षधर्मेष्वपि । 'साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च' 'इत्यारभ्य' उपक्रम्याधीतेन पञ्चरात्रस् कृत्स्नस्य वक्ता नारायणस्स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्धिशिष्यते ॥ इत्युत्तरवाक्येन साङ्ख्यादिषु प्रकृतेष्वपि तत्परित्यागेन पञ्चरात्रस्यैव प्रामाण्यरूपमाधिक्यमुक्तं यतो ऽतः पाशुपतादिकं कुवर्त्म अमानमेवेति । नन्वनेन पञ्चरात्रप्रामाण्यमेव भवेन्नान्याप्रामाण्यमित्यत आह - इतरेषामिति । वेदपञ्चरात्रयोरन्येषां साङ्ख्यादीनामित्यर्थः/ 'भिन्नमतत्त्वं' विरुद्धदर्शनत्वं 'प्रदर्श्य' ज्ञापयित्वा प्रतिपाद्येति यावत्/ साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥ इति वाक्यशेषेणेति शेषः । प्रदर्श्येत्यस्य पञ्चरात्रस्यैव प्रामाण्यमुक्तमित्यनेनान्वयः । परस्परविरुद्धानामेकप्रामाण्योक्तावन्याप्रामाण्यलाभादिति भावः । तर्हि वेदारण्यकस्याप्यप्रामाण्यं स्यादित्यत आह - वेदेति । 'ऐक्याभिप्रायेण' इति । एकार्थत्वरूपमूलमूलिभावाभिप्रायेणेत्यर्थः । तथा च पञ्चरात्रस्य वेदसमानार्थत्वेन तत्प्रामाण्योक्तौ वेदप्रामाण्यमेवोक्तं भवतीति न तस्याप्रामाण्यमिति भावः । न चैक्याभिप्रायः कुतः कल्प्यत इति वाच्यम्, यतो ऽदृष्टविषयस्य पौरुषेयस्य पञ्चरात्रस्य निर्मूलत्वे ऽप्रामाण्यादाधिक्यकथनमसङ्गतं स्यात् । 'साङ्ख्यम्' ईश्वरावतारान्यकपिलोक्तं शास्त्रम् । कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह । सर्वागमविरुद्धं च कपिलो ऽन्यो जगाद ह ॥ इत्युक्तत्वात् । 'योगो' हि हिरण्यगर्भोक्तं पातञ्जलम् । 'पाशुपतं' पशुपतिना प्रोक्तम् । अरण्ये निर्जने देशे अध्येतव्यत्वादारण्यकमित्युपनिषदुच्यते । वेदाश्चारण्यकानि च, तेषां समाहारः वेदारण्यकं, द्वन्द्वैकवद्भावो वा । वर्णाश्रमराजदानधर्मादिप्रतिपाद्यधर्मबहुत्वात् मोक्षधर्माणां भेदाद्वा मोक्षधर्मेष्विति बहुवचनम् । अत एव तत्त्वप्रदीपे - मोक्षधर्मेष्विति बहुवचनं धर्मभेदादित्युक्तम् । मोक्षधर्मे हि - साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि उताहो नेति चोच्यताम् । इति वैशम्पायनोक्तं प्रतिवचनं चास्ति । इमे युधिष्ठिरभीष्मकर्तृके च । भगवतः ज्ञानानि ज्ञानसाधनानि भिन्नानि भिन्नमतानि । विरुद्धनामपि मतानां न सर्वेषां प्रामाण्यं सम्भवति वस्तुनो बहुरूपत्वाभावात्, किन्त्वेकस्यात्र प्रामाण्यमितरेषामप्रामाण्यं वाच्यम् । तत्र कस्य प्रामाण्यं कस्य वाप्रामाण्यमिति पुनर्युधिष्ठिरजनमेजयहार्दप्रश्नोत्तरमाह भीष्मो वैशम्पायनश्च । "साङ्ख्यस्य वक्ता kapilaþ"ityàrabhya "पञ्चरात्रस्य kçtsnasya"ityanena ज्ञानेषु ज्ञानसाधनेषु एतत्पञ्चरात्रम् । अभिप्रायस्तु परमाप्ततमेन नारायणेन सर्वस्य पञ्चरात्रस्य कृतत्वात्प्रामाण्यं तावत्सिद्धम्, विरुद्धानां चैकप्रामाण्ये अन्याप्रामाण्यं च/ एतच्चाद्यवाक्यस्थवेदारण्यकपदेन वेदमूलकपञ्चरात्रस्योत्तरवाक्यस्थपञ्चरात्रपदेन च मूलभूतवेदारण्यकस्योपलक्षणामङ्गीकृत्योभयोरेकवाक्यतायामेव सम्भवति । अन्यथा पञ्चरात्रस्य पूर्वमप्रकृतत्वेन पूर्वोत्तरवाक्ययोरसङ्गतत्वापातः । उपलक्षणामङ्गीकृत्यैकवाक्यतायां च स्वीकृतायां वेदपञ्चरात्रयोरेव प्रामाणयं सिद्ध्यति । न तद्विरुद्धपाशुपतादीनामिति तेषामप्रामाण्यमेवेति । ---------- BBsBh_1,1.3.13: %<शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ 3 //>% BBsBhDãp_1,1.3.13: एवं सूत्रं व्याख्याय यत्परेणोक्तं शास्त्रस्य योनिरिति तदयुक्तमिति भावेन स्वाभिमतार्थं दर्शयति - शास्त्रमिति । कारणार्थकेन योनिशब्देन योग्यतया ज्ञप्तेस्सम्बन्धे प्रमाणमिति पर्यवस्यतीत्यभिप्रायेण 'योनिः प्रमाणम्' इति व्याख्यातम् । 'अस्य' जगत्कारणस्य 'इति शास्त्रयोनि' इत्यनन्तरं तुशब्दो ऽध्याहार्यः । अत एव गीताभाष्ये "इति तु ÷àstrayonitvam"ityuktam / तुरेवार्थः । तथा च - शास्त्रं योनिः प्रमाणं यस्य तच्छास्त्रयोनीत्येव शास्त्रयोनिपदार्थो ब्रह्म, न तु शास्त्रस्य योनीत्यर्थः/ परव्याख्यानं तूक्तानुपयुक्तमयुक्तं चेति टीकायामेव दूषितम् ॥ 3 ॥ ॥ इति शास्त्रयोनित्वाधिकरणम् ॥ _________________________________________________________________________________ // 4. समन्वयाधिकरणम् ॥ BBsBh_1,1.4.1: %% ## BBsBhDãp_1,1.4.1: अत्राधिकरणे जगत्कारणस्य शास्त्रयोनित्वान्न लक्षणातिव्याप्तिरिति पूर्वाधिकरणफलाक्षेपपरिहारमुखेन तस्य लक्षणत्वसिद्धये विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्यते । पूर्वपक्षसूचनपूर्वकं सिद्धान्तमाह - अज्ञानामिति ॥ कर्तरि षष्ठीयम् । इतरेषां इति सम्बन्धे । समुच्चयार्थस्यापेरुभयत्रान्वयः । प्रतीत्या आगमोपलक्षणा वा । तथा च - न केवलं पाशुपताद्युक्तम्, किन्तु 'अज्ञानां' श्रुतितात्पर्यार्थाज्ञानिभिरापाततः ज्ञायमानमपि न केवलं विष्णोः किन्तु 'इतरेषां' रुद्रादीनामपि शास्त्रयोनित्वं, जगत्कारणत्वेन शास्त्रगम्यत्वं नेत्यर्थः । ननु प्रतीत्यादेरज्ञानमूलत्वादिकं परिकल्प्यान्येषां कारणतया शास्त्रयोनित्वाग्रहणे को हेतुरिति पृच्छति - कुत इति । प्रतीयमानमपीत्यनेनास्यान्वयः । तत्र हेतुकथनाय सूत्रमुपन्यस्यति - तत्त्विति । यत इत्यादौ ग्राह्यम् । ---------- BBsBh_1,1.4.2: %% BBsBhDãp_1,1.4.2: सूत्राक्षराणि व्याचष्टे - अन्वय इति । अन्वीयते स्वार्थेन सम्बध्यते तत्परतया ज्ञायते शास्त्रं शब्दो वानेनेत्यन्वयः उपपत्त्यादितात्पर्यलिङ्गमित्यर्थः । सूत्रानुसारादेकवचनं समुदायाभिप्रायम् । तेन चोपक्रमादीनां क्वचिदविरोधं सूचयति । आदिपदं श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामपि ग्राहकम् । अत्र श्रुत्यादिषट्कं च ग्राह्यमिति टीकोक्तेः । अत्र वाक्ये श्रुत्यादिषट्कमप्यादिपदेन ग्राह्यमिति हि तस्यार्थः । परन्तु श्रुत्यादीनामुपक्रमादिवत्तात्पर्यग्राहकत्वाभावादागमार्थमात्रनिर्णायकत्वात् नात्र तन्निदर्शकप्रमाणोक्तिः । अत एवोत्तरत्र - श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णये ॥ इति तत्रापि प्रमाणं वक्ष्यति । उक्तं हि प्रमाणलक्षणटीकायाम् "उपक्रमादीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो yogavibhàgaþ"iti / न चैवम् "अत्र श्रुत्यादिषट्कं च gràhyam"iti टीकायां तात्पर्यग्राहकेष्वन्तर्भावोक्तिरयुक्तेति वाच्यम्, यतो ऽत्रेत्यस्य समन्वयशब्दार्थ इत्येवार्थो न तात्पर्यग्रहकेष्विति, 'आकाशस्तल्लिङ्गात्' 'शब्दादेव प्रमितः' (ब्र.सू. 1-1-22, 7-24) इत्यादौ श्रुतिलिङ्गादिभिरागमार्थनिरणयदर्शनेन तेषामपि अन्वीयते शक्तिरूपसम्बन्धवत्तया ज्ञायते पदजातमेभिरितिव्युत्पत्त्या अन्वयशब्दार्थत्वौचित्यात् । न चोपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानीति ज्ञानपादीयसुधाविरोध इति वाच्यम्, अत्र शक्तेरपि संयोजनात् । अत एव चन्द्रिकायामुपक्रमादिप्रमाणकः शक्तितात्पर्यलक्षणस्सम्बन्धः समन्वय इत्युक्तम् । अत्रदिपदं श्रुत्यादीनामपि ग्राहकम् । व्युत्क्रमेणान्वयः । अनेनात्र बृहत्संहितावचनोदाहरणं वक्ष्यमाणस्य श्रुतिर्लिङ्गमिति वचनस्योपलक्षकमिति सूचितम् । ---------- BBsBh_1,1.4.3: %% BBsBhDãp_1,1.4.3: कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह - उक्तं चेति । उपपत्त्यादीत्यनुषज्यते/ न केवलमुपपत्त्याद्युक्तं निर्दिष्टं, किन्तु तज्ज्ञाप्यं चोक्तमिति चार्थः । अस्मदुक्तमुपपत्त्यादि लिङ्गं बृहत्संहितायामप्युक्तमिति वा । किमुक्तमित्यतस्तत्पठति - उपक्रमेति । प्रकरणादिरुपक्रमः तदन्त उपसंहारः । उपक्रमोपसंहारश्च तौ तथोक्तौ । अत्रोपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्चेति प्रमाणलक्षणोक्तेः प्रत्येकविवक्षया विशकलितावुपक्रमोपसंहारौ द्वौ समुदायविवक्षया उभयाविरोधलक्षणं एकार्थत्वलक्षणं वा तदैकरूप्यमपि पृथक्तात्पर्यग्राहकमनुसन्धेयम् । अत एव द्विवचनप्रयोगः । एकप्रकारासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तरासिद्धार्थबोधकता अपूर्वता । फलवदर्थप्रतिपादकं फलम् । स्तुतिः, निन्दा, एककर्तृकोपाख्यानरूपा परकृतिः, अनेककर्तृकोपाख्यानरूपः पुराकल्पश्च, अर्थवादः । उपपत्तिः युक्तिः । 'तात्पर्यनिर्णये' वाक्यतात्पर्यनिश्चये 'लिङ्गं' साधनमितियर्थः/ यद्वा - निर्णेतव्ये तात्पर्ये साध्ये 'लिङ्गं' हेतुरित्यर्थः/ लिङ्गमित्यस्य उपक्रमादिपदैः यथायोग्यं प्रत्येकं सम्बन्धः । स्मृतेरुपक्रमादित्वे ऽपि विरोधे उत्तरोत्तरप्राबल्यसूचनाय भाष्ये उपपत्त्यादीति व्यत्यस्योक्तिः । सामान्यविशेषभावेन उपपत्तेरुपक्रमादिभ्यः पृथगुक्तिः । यद्वा - एतच्चोपक्रमादि स्वार्थे शब्दात्मकमपि इदमेतत्परम् अबाधे सत्येतदुपक्रमत्वात् इत्यादिरूपेण वाक्यतात्पर्ये लिङ्गं च भवति । उपपत्तिस्तु यथाग्न्यादिरूपस्वर्थे तथा तात्पर्ये ऽपि अयमेतत्तात्पर्यविषयः उपपन्नत्वात् इति प्रकारेण लिङ्गरूपेति पृथगुक्तिः । ---------- BBsBh_1,1.4.4: %% BBsBhDãp_1,1.4.4: सूत्रं योजयति - उपक्रमादीति । 'शास्त्रे' इति शेषः । समित्यस्यार्थः सम्यगिति । सर्वस्मिन्नित्यपि द्रष्टव्यम् । 'निरूप्यमाणे' इत्यनेन संशब्दार्थस्य अध्याहृतक्रिययान्वयो दर्शितः । तुशब्दस्यार्थ एवेति । 'शास्त्रयोनि' इत्यनुषक्तपदस्यार्थः शास्त्रागम्यमिति । तथा च यतो ऽत्रान्वयपदोक्तैः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्योपक्रमादिभिः शक्तितात्पर्यलिङ्गैः 'सं सम्यक्' बलाबलविमर्शपूर्वकं 'सर्वस्मिन्' शास्त्रे ऋगादिरूपे 'निरूप्यमाणे' विचार्यमाणे एकार्थे शक्तितात्पर्यरूपव्यापकधर्मवत्तया अवगम्यमाने 'तदेव' विष्ण्वाख्यं ब्रह्मैव 'शास्त्रगम्यं' तत्प्रमाणकं प्रतीयते, न रुद्रादि, अतो ऽज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वमिति योजना । लिङ्गैरिति तृतीयया निरूप्यमाणे इति सप्तमीप्रयोगे च उपक्रमादिकं तात्पर्यहेतुः । तात्पर्यं च शास्त्रप्रमाणकत्वे हेतुरिति सूचितं भवति । न केवलमुपपत्त्यादिकं समन्वयशब्दार्थः, किन्तु तद्धेतुकः शास्त्रजन्यप्रमागोचरत्वरूपः शास्त्रयोनित्वे हेतुभूतः । "तत्परत्वसम्बन्धो 'pi"iti सुधोक्तेः । अनेन 'समन्वयात्' सावकाशत्वनिरवकाशत्वादिना बलाबलनिश्चयपुरस्सरं अन्यतरबाधया वाक्यार्थविमर्शरूपसम्यग्विचारितत्वलक्षणसम्यक्त्त्वयुक्तादुपक्रमा- दिशक्तितात्प्रयलिङ्गसमुदायात्मसमन्वयात् सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्या शक्तितात्पर्याख्यसम्बन्धावगमात् तद्विष्ण्वाख्यं ब्रह्मैव जगत्कारणतया शास्त्रयोनि न रुद्रादीति 'समन्वयात्' इत्यस्यावृत्त्या सूत्रयोजना दर्शिता भवति । ---------- BBsBh_1,1.4.5: %% BBsBhDãp_1,1.4.5: ननु कर्मविधानादिरूपशास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भगवद्वाक्येन प्रतिषेधति - मामिति/ यद्यपि भागवते "इत्यस्या हृदयं loke"iti पाठः, तथा पूर्वोत्तरार्धयोर्व्युत्क्रमेण पाठश्च दृश्यते/ तथाप्याचार्योक्तेरन्यकल्पीयो ऽयमित्यदोषः । एकादशस्कन्धे उद्धवं प्रति कृष्णवचनमेतत् । अत्रास्मच्छब्देन कृष्ण उच्यते । तथा च "वसन्ते वसन्ते" इत्यादि कर्मविधात्री श्रुतिः 'माम्' उद्दिश्यैव मत्पूजात्वेन कर्मविधत्ते । इन्द्राद्यभिधात्री 'मामभिधत्ते' मद्गुणानैश्वर्यादीनभिधत्ते । 'अहं विकल्प्यः' कल्पनं विधानं तथा च - चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ (ç. 1-164-45.) इति श्रुत्या या वाग्वक्तृत्त्वान्निमित्ताद्वाक्ब्दितो हरिः तस्या यानि स्थानापेक्षया 'परिमितानि' परिच्छिन्नानि 'चत्वारि पदानि' वासुदेवादिरूपाणि तानि ये मनीषिणः ब्राह्मणाः त एव विदुः । तत्र वाचो हृदयगुहायां निहितानि वासुदेवादित्रीणि रूपाणि 'मनुष्याः' साधारणाः 'नेङ्गयन्ति' न जानन्ति । 'तुरीयम्' अनिरुद्धाख्यं तु 'वदन्ति' जाननतीत्येवंरूपेण अहमेव चतुष्ट्वसङ्ख्याविशिष्टवासुदेवादिविविधरूपतया बहुत्वेन विधेय इत्यर्थः । 'अहमपोह्यः' 'न सुरां पिबेत्' (मनु. 11-94.) इत्यादिवाक्येनाप्रियादिति शेषः/ तथा च "निषेधबुद्धिविषयमप्रियं हि हरेः smçtam"iti भागवततात्पर्योक्तेः सुरापानादिकं मदप्रीतिसाधनत्वात् निषिध्यते इत्यप्रियद्वारा 'न सुरां पिबेत्' इत्यादिना अहमेव निषेध्य इत्यर्थः । अथवा - अहमप्रियादपोह्यः ममाप्रीतिकरात्सुरापानशब्दितात् "सुरा हरेर्गुणा मे syuþ"iti चिन्तनात्तपदपेक्ष्य अपोह्यो निषेध्य इत्यर्थः । तदुक्तं भागवततात्पर्ये - विधिरूपत्वेन कल्पनं विकल्पः चत्वारि वागित्यादि । तत्र वागित्यनुवादः । विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् । उच्यते सर्ववेदेषु तच्च वेद स एव हि ॥ इति । तथा - सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । सुरापानमिति प्रोक्तं तन्न कुर्यात्कथञ्चन ॥ इति । तत्त्वप्रदीपे तु - 'द्वे वा व ब्रह्मणो रूपे' इति विकल्प्य विविधं कल्पयित्वा 'तत्र यस्स आत्मा' (तलवकारब्राह्मणम्) इति सदोषादपोह्यो निर्देषत्वेन विधेयो ऽप्यहमेवेत्यर्थः उक्तः । अत्र तत्त्वप्रदीपपक्षे विकल्प्येति ल्यप् । टीकाकृत्पक्षे तु विकल्प्यशब्दस्समासान्तर्गतो व्यस्तो वेति विशेषः । इयं च भगवति वाक्यसमन्वयरीतिः - आद्यस्य इतिशब्दस्य प्रकारार्थस्य हृदयमित्यनेनान्वयः । द्वितीयस्य एवंभूताया इत्यर्थः । तथा च ह्येवंभूताया विधिनिषेधादिरूपाया अन्यपरत्वेन प्रतीतायाश्चास्याश्श्रुतेरिति 'मां विधत्ते' इत्याद्युक्तप्रकारेण 'हृदयं' तात्पर्यम् 'अहमेव वेद' जानामि 'मदन्यः कश्चन' को ऽपि विशेषतः प्रायः न वेद न जानातीत्यर्थः । भागवत इत्यनन्तरं तदेव शास्त्रगम्यमित्युक्तत्वात् न कथमितिशङ्कावकाश इति वाक्यशेषः ॥ 4 ॥ ॥ इति समन्वयाधिकरणम् ॥ _________________________________________________________________________________ // 5. ईक्षत्यधिकरणम् ॥ BBsBh_1,1.5.1: %% BBsBhDãp_1,1.5.1: अत्राधिकरणे संशब्दोक्तं वाच्यत्वं कार्त्स्न्यं चाक्षिप्य समाधीयते । पूर्वपक्षयति - नन्विति । 'इत्यादिभिश्श्रुतिभिः' इति तृतीयापञ्चम्यर्थे । नेत्याद्यावर्तते । तथा च 'तत्' पूर्वसूत्रे तच्छब्दोक्तं ब्रह्मशब्दगोचरं शास्त्रोक्तं कारणं न, कुतः? यतो न शब्दगोचरं शास्त्रमुख्यार्थः न, तदपि कुतः? यतो न शब्दगोचरं शब्दावाच्यं, नचेक्षणीयत्वविरोधः तदसिद्धेः । कुतः? यतो न तद्गोचरं ज्ञानविषयः न, अज्ञेयमिति यावत् । न चावाच्यत्वाज्ञेयत्वयोरसिद्धिः । "यतो वाचो nivartante"ityàdi श्रुतेरिति योजना/ 'यतो वाचः' इति वाक्ये अवाच्यत्वस्य 'अप्राप्य मनसा सह' इत्यज्ञेयत्वस्य च उक्तत्वादिति भावः । "त्रयी न ÷rutigocarà"ityatra गोचरशब्दस्य विशेष्यलिङ्गतया प्रयोगात् 'न तच्छब्दगोचरम्' इति साधु । सुधायां तु शब्दानां गवां ज्ञानानां चरश्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं चरश्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं चाश्रित्य शब्दगोचरमित्यस्य साधुत्वमुक्तम् । 'यतः' इति तैत्तिरीयवाक्यम् । यतो 'वाचो' वेदा वागिन्द्रियाणि च 'मनसा' मनोरूपेन्द्रियेण सह 'तमप्राप्य' तद्विषयकवृत्तिज्ञानमजानन्त्य एव निवर्तन्ते । तं ब्रह्मण आनन्दं विद्वान्न बिभेति इत्यर्थः । गुणगुणिनोरभेदाश्रयेणैतदुदाहृतम् । ---------- BBsBh_1,1.5.2: %<'अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्'/ (कठ. 3-15.)>% BBsBhDãp_1,1.5.2: 'अशब्दम्' इति काठकवाक्यम् । अत्र सर्वत्र यच्छब्दो योज्यः । न विद्यते शब्दो गुणः प्रमाणं वा यस्मिंस्तत्तथोक्तम् । प्राकृतशब्दगुणशून्यं शब्दप्रमाणाविषयः शब्दभिन्नं चेत्यर्थः । 'अस्पर्शं' स्पर्शगुणशून्यं तत एव स्पर्शलिङ्गाविषयः तद्भिन्नं च, 'अरूपं' रूपरहितम् अत एव चक्षुषप्रत्यक्षाविषयस्तद्भिन्नं च । 'अरसं' रसगुणशून्यं रसभिन्नं च । अगन्धमित्यस्याप्युपलक्षकमेतत् । अनेन पञ्चमात्राविलक्षणत्वमप्युक्तम् । 'अव्ययं नित्यम्' इत्याभायां स्वरूपतो देहतश्च नाशशून्यत्वमुच्यते । अगन्धवदित्यनेन गन्धवत्पृथिवीलक्षणत्वमुक्तम् । अनेनोपलक्षणया पञ्चमहाभूतविलक्षणत्वमप्युक्तं भवति । अस्य 'निचाय्य तं मृत्युमुखात्प्रमुच्यते' इत्यनेनान्वयः/ ---------- BBsBh_1,1.5.3: %<'अवचनेनैव प्रोवाच' (बाष्कलश्रुतिः)>% BBsBhDãp_1,1.5.3: 'अवचनेन' इत्यन्यच्छ्रुतिवाक्यम् । 'अवचनेन' वचनवृत्तिं विनैव लक्षणया 'प्रोवाच ब्रह्म गुरुः' शिष्यायोपदिदेशेति पररीत्यार्थः । ---------- BBsBh_1,1.5.4: %<'यद्वाचानभ्युदितं येन वागभ्युद्यते ... यच्छ्रोत्रेण न श्रुणोति येन श्रोत्रमिदं श्रुतम्' (के.1.) इत्यादिभिश्श्रुतिभिः न तच्छब्दगोचरम् />% BBsBhDãp_1,1.5.4: 'यद्वाचा' इत्यन्यत्तलवकारवाक्यम् । 'वाचा' तदुच्चार्येण शब्देन यत् 'अनभ्युदितम्' अनुक्तम् । येन वाक् 'अभ्युद्यते' उच्यते । श्रोत्रेन्द्रियेण न शृणोति पुरुषः । येनेदं श्रोत्रं श्रुतं तदेव ब्रह्म त्वं विद्धीत्यर्थः । अत्र पूर्वपक्षरीत्या वचनवृत्तिनिषेधः । आदिपदेनैवंजातीयका श्रुतिर्गृह्यते । ---------- BBsBh_1,1.5.5: %% #<ईक्षतेर् नाशब्दम् । BBs_1,1.5 |># %<'स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते' (प्र.5-5.) 'आत्मन्येवात्मानं पश्येत्' (बृ.6-4-23.) 'विज्ञाय प्रज्ञां कुर्वीत' (बृ. 6-4-21.) इत्यादिवचनैरीक्षणीयत्वाद्वाच्यमेव />% BBsBhDãp_1,1.5.5: सिद्धान्तयत्सूत्रमवतारयति - नेति ॥ इतिशब्द आवर्तते । तथा च अत्र सूत्रकारः इति पूर्वपक्ष्युक्तं श्रुतितात्पर्यापरिज्ञानप्राप्तं ब्रह्मणो ऽवाच्यत्वं नेति निषेधतीत्यर्थः । सूत्रं पठति - ईक्षतेरिति । अत्र तदित्यनुवर्तते । तच्च आध्यायपरिसमाप्तेः विधेयसमर्पकमपीहोद्देश्यसमर्पकम् । न विद्यते शब्दो वाचको यस्य तदशब्दम् । तथा च 'तत्' ब्रह्म 'अशब्दं' शब्दावाच्यं न, किन्तु वाच्यमेव । कुतः? ईक्षतेः । धातुनिर्देशो ऽयं, तथैव सुधोक्तेः । तथापि शब्दमात्रस्यासाधकतया तेन तदर्थो लक्ष्यते । तेन प्रकृतानुकूलतयेक्षणीयत्वं विवक्ष्यते । तथा च 'ईक्षतेः' ईक्षणीयत्वात् ज्ञानविषयत्वादित्यर्थः इत्याशयेन सूत्रं व्याचष्टे - स इति । इदं च षट्प्रश्नवाक्यम् । अत्र "यः पुनरेतं त्रिमात्रेणौमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्तवचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते brahmalokam"iti पूर्ववाक्ये प्रकृतो यः अकारोकारमकाराख्यांशत्रययुक्तप्रणवोक्तप्रकारेण परमात्मानमभिध्याय तमपरोक्षीकृत्य च तेजोरूपे सूर्ये सम्पन्नत्वग्विनिर्मुक्तसर्पवद्विधूतपापस्सामाभिमानिदेवैः सत्याख्यं ब्रह्मलोकं प्राप्तः प्रणवोपासको जीवः सः 'जीवघनात्' जीवसारात्तच्छ्रेष्ठात् 'एतस्मात्' चतुर्मुखात्तदुपदेशेन 'परात्परम्' उत्तमादुत्तमं 'पुरिशयं' सकलदेहान्तर्गतं 'पुरुषं' पूर्णं वासुदेवं परमात्मानं 'ईक्षते' जानातीत्यर्थः । यद्यपि षट्प्रश्नटीकायां "जीवघनाद्विरिञ्चात्तदुपासनयेति यावत्, ईक्षते पुनरभिवृद्धज्ञानो भवति । ईक्षित्वाच तं pràpnoti"ityukterãkùateraparokùaj¤ànàrthatvaü प्रतीयते । तथापि मूले ज्ञानसामान्यविषयत्वरूपेक्षणीयत्वहेतोरसिद्धिपरिहाराय अस्याः श्रुतेरुपन्यस्तत्वात् "hiraõyagarbhopade÷ena"iti टीकोक्तेश्चेह प्रकृतानुगुण्यादीक्षतिः परोक्षज्ञानार्थो व्याख्येयः/ 'आत्मनि' इत्यपरं काण्ववाक्यं जिज्ञासानये व्याकृतम् । 'विज्ञाय' इत्यन्यद्वाजसनेयवाक्यम्/ 'ब्राह्मणो' ब्रह्मनिष्ठो धीरः 'तं' परमात्मानमेवं शास्त्रेणाचार्याद्वा 'विज्ञाय' परोक्षतो ज्ञात्वा 'प्रज्ञां' प्रकृष्टमपोक्षज्ञानं 'कुर्वीत' सम्पादयेदित्यर्थः । इत्यादीति । एवमादिवाक्यैरित्यर्थः । आदिशब्देन "आत्मा वा अरे द्रष्टव्यः"(bç.u. 4-4-5.) "अजआत्मा महान् ध्रुवः"(bç.u. 6-4-20.) "तमेव धीरो विज्ञाय"(bç.u. 6-4-21.) इत्यादिकं गृह्यते । ईक्षणीयत्वात् । अवगमोपलक्षकमेतत् । अन्यथानन्वयात् । अनेनासिद्धिः परिहृता । तदन्यथानुपपत्तेरिति शेषः । वाच्यमेवेति सौत्रनञ्द्वयलब्धार्थोक्तिः । न त्ववाच्यं नापि लक्ष्यमिति एवशब्दार्थः । तदित्यनेनास्यान्वयः । अनियमसूचनाय सूत्रभाष्ययोः प्रतिज्ञाहेत्वोर्व्युत्क्रमेणोक्तिः । ---------- BBsBh_1,1.5.6: %% BBsBhDãp_1,1.5.6: नन्वस्त्वीक्षणीयत्वं ब्रह्मणः, तथापि न तदन्यथानुपपत्त्या तस्य वाच्यत्वं वाच्यं प्रत्यक्षादिनापीक्षणीयत्वोपपत्तेरित्यत आह - औपनिषदत्वादिति । तदित्येतद्विपरिणम्यानुवर्तते । तथा च 'तस्य' ब्रह्मणः 'औपनिषदत्वात्' उपनिषदेकसमधिगम्यत्वात् 'अवचनेन' वचनेतरप्रमाणेन 'ईक्षणं' ज्ञानं नेत्यर्थः । तथा च श्रुतिस्मृतिसाहाय्यरहितप्रत्यक्षाद्यवेद्यत्वविशिष्टेक्षणीयत्वान्यथानुपपत्त्या ब्रह्मणो वाच्यत्वं सिद्ध्यत्येवेति भावः । परिशेषप्रमाणपरतया वा इदमावृत्त्य व्याख्येयम् । योजना तु ब्रह्मणश्रुतिषूक्तं ईक्षणं प्रमाणेनैव हि भवेत् । प्रसक्तप्रमाणेषु च 'नावचनेन' वचनेतरप्रमाणेनेक्षणं सम्भवति औपनिषदत्वात् वचनेनैव भवदीक्षणं नावचनेन वचनवृत्त्यन्यलक्षणादिना सम्भवति । कुतः? 'अवचनेन' भावप्रधानो बहुव्रीहिः । अवचनत्वेनावाच्यत्वेन निमित्तेन अतः परिशेषादीक्षणं वाच्यत्वमेव साधयतीति । ---------- BBsBh_1,1.5.7: %<'सर्वे वेदा यत्पदमामन्ति तपांसि सर्वाणि च यद्वदन्ति' / (कठ. 2-15.)>% BBsBhDãp_1,1.5.7: ननु श्रुतिसिद्धमवाच्यत्वं कथमीक्षणीयत्वयुक्तिमात्रेण दूष्यते? 'प्राबल्यमागमस्यैव' इति युक्तितः श्रुतेः प्राबल्योक्तेरित्यतः सौत्रो हेतुरागमोपलक्षक इति भावेन वाच्यत्वे श्रुतिस्मृती चाह - सर्व इति ॥ कठानामियं श्रुतिः/ सर्वे वेदा 'यत्पदं' यस्य ब्रह्मणः स्वरूपम् 'आमनन्ति' मुख्यवृत्त्या सतात्पर्यं प्रतिपादयन्ति । सर्वे वेदाः सर्वाणि तपांसि प्रसिद्धानि 'यत्' ब्रह्म प्रति 'वदन्ति' यदुद्देशेन कर्तव्यानीति बोधयन्तीत्यर्थः । तत्त्वप्रदीपरीत्या 'तपांसि' आलोचनरूपा युक्तय इति वा । सर्वैर्वेदैरहमेव 'वेद्यो' मुख्यतः प्रतिपाद्यः । अहं 'वेदान्तकृत्' ब्रह्मसूत्रकृत् 'वेदवित्' वेदार्थज्ञानी चेति गीतास्मृत्यर्थः । आदिपदात् 'अथ कस्मादुच्यते' 'नामानि सर्वाणि' 'वचसां वाच्यमुत्तमम्' इत्यादेस्सङ्ग्रहः । तथा च श्रुतौ 'आमनन्ति' इति साक्षाद्वाच्यत्वोक्तेः, स्मृतौ च 'अहमेव' इत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विनायोगात्सर्वशब्दलक्षणायाश्चासम्भवाद्वाच्यत्वमेवाभ्यां सिद्ध्यतीति भावः । स्मृतिभ्यश्चेत्यस्य वाच्यमेवेत्यनेनान्वयः । आदिशब्दोपात्तश्रुतिस्मृत्यपेक्षया बहुवचनम् । न केवलमीक्षणीयत्वहेतोरिति चार्थः । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । (भ.गी. 15-15.) इत्यादिश्रुतिस्मृतिस्मृतिभ्यश्च । ---------- BBsBh_1,1.5.8: %% BBsBhDãp_1,1.5.8: नन्वेवं वाच्यत्वस्य युक्त्यादिसिद्धत्वे अवाच्यत्वाज्ञेयत्वाभिधायकोदाहृतश्रुतेः 'यतो वाचः' इत्यादिरूपायाः का गतिरित्यत आह - अवाच्यत्वादिकमिति । अज्ञेयत्वमतर्क्यत्वं च आदिशब्दार्थः । तुशब्दः शङ्काव्यावर्तकः भिन्नक्रमेणावधारणे वा । तथा च 'अप्रसिद्धत्वात्' साकल्येन अगोचरत्वान्निमित्तादेव ब्रह्मणि 'अवाच्यत्वादिकम्' अवाच्यत्वादिव्यपदेशो युज्यत इति न तद्विरोध इति भावः । अनेन सिद्धान्ते 'अशब्दम्' इत्यादेरप्रसिद्धत्वात्साकल्येन वाचकशब्दशून्यमित्यादिर्थः । 'अवचनेन' इत्यस्य तु साकल्येन वचनमन्तरेणेत्यर्थ इत्युक्तं भवति । ---------- BBsBh_1,1.5.9: %% BBsBhDãp_1,1.5.9: नन्वप्रसिद्धिनिमित्तको ऽवाच्यत्वादिव्यपदेशः क्व दृष्ट इत्यत आह - न तदिति । यस्मात् 'विपश्चितो' ज्ञानिनो मेरो रूपं पश्यन्तो ऽपि 'ईदृगिति' साकल्येन 'न पश्यन्ति' न जानन्ति । अनेनाप्रसिद्धत्वहेतुः सूचितः । तस्मान्मेरो रूपं न ज्ञेयं प्रत्यक्षेण । न वाच्यं शब्देन । 'न तर्क्यते' नानुमीयते च लिङ्गेनेत्युच्यत इत्यर्थः । इतिवदिति । इति वाक्य इवेत्यर्थः । अस्यावाच्यत्वादिकमिति पूर्वेणान्वयः । तथा च यथा मेरुरूपे अप्रसिद्धिनिमित्तकावाच्यत्वादिव्यपदेशस्तथा ब्रह्मण्यपीति भावः । ---------- BBsBh_1,1.5.10: %% BBsBhDãp_1,1.5.10: न केवलं 'पश्यन्तः' इत्युक्त्यन्यथानुपपत्तिमात्रेणैव अप्रसिद्धेरज्ञेयत्वातर्क्यत्वावाच्यत्वव्यपदेश इति व्यवस्था सिद्धा, अपि तु स्मृतिसिद्धा चेति भावेनाह - अप्रसिद्धेरिति । तद्ब्रह्म यतः 'परं' पूर्णम् अतस्साकल्येनाप्रसिद्धत्वादवाच्यमुच्यते । सर्वसदागमोक्तत्वात्तत्प्रसिद्धत्वाद्वाच्यं च भवतीत्यर्थः । एवमप्रसिद्धिप्रसिद्धिभ्यां तत् अतर्क्यम् अनुमेयं च अज्ञेयं ज्ञेयं ज्ञानिप्रत्यक्षगम्यं च 'स्मृतं' स्मृतिकारैरुक्तमित्यर्थः । गारुडे इत्यनन्तरं उक्तमिति शेषः । अस्याप्यवाच्यत्वादिकमित्यनेनान्वयः । ---------- BBsBh_1,1.5.11: %% BBsBhDãp_1,1.5.11: एवं 'यतो वाचः' इत्यादिश्रुतीनां युक्त्यादिबलादर्थान्तरोपपत्तेर्न तद्बलाच्छब्दावाच्यं ब्रह्मेति सूत्रं व्याख्यायापव्याख्यां प्रत्याख्याति - न चेति । चशब्दः स्वसिद्धमपि नेतिसमुच्चये । तथा च जगत्कारणं 'अशब्दं' प्रधानं न, कुतः? अशब्दं हि तत् । 'अशब्दं' प्रधानं कारणं नेति वा, कुतः? 'ईक्षतेः' 'तदैक्षत' इति जगत्कारणस्येक्षणकर्तृत्वश्रवणात्प्रधानस्य चाचेतनत्वेन तदसम्भवादिति साङ्ख्यमतनिराकरणपरतया व्याख्याने प्रथमप्रतिज्ञायां हेतूकृतम् 'अशब्दत्वम्' अश्रौतत्वम् 'इतरसिद्धं' स्वेतरसाङ्ख्यसिद्धं न, न केवलमेतावत्, किन्तु स्वसिद्धमपि न, साङ्ख्येन वैदिकत्वाभ्युपगतेः । सूत्रकारेण 'अजामेकाम्' (तै. à. 10-10-1.) इत्यादि श्रुत्युक्तत्वाङ्गीकारात् । यद्वा - तत्त्वप्रदीपरीत्या मायिना साङ्ख्यं प्रति हेतुत्वेनोपन्यस्तमशब्दत्वं मायीतरस्य साङ्ख्यस्य न सिद्धं नापि साङ्ख्येतरमायिसिद्धमुक्तहेतुभ्यामेव । तथा चासिद्धिरिति न तद्व्याख्यानं युक्तमितिभावः । एवमशब्दत्वं श्रौतत्वं ब्रह्मणस्साङ्ख्येतरमायिसिद्धं न, तन्मते अवाच्यत्वात् । चकारादीक्षितृत्वमपि सिद्धं न, तस्येक्षतिस्वरूपत्वादित्यपि व्याख्येयम् । तथा च हेतुद्वयमपि स्वपक्षप्रतिकूलमिति न परव्याख्या युक्तेति भावः तत्त्वप्रदीपे तु 'नच' इत्यादिभाष्यं 'इतरसिद्धं' मायिसिद्धमशब्दत्वं न श्रुत्यर्थः उक्तन्यायेन ब्रह्मणो वाच्यत्वात् । एवम् 'अशब्दत्वम्' अवाच्यत्वं ब्रह्मण इतरस्य मायिनो ऽपि न सिद्धम् । ब्रह्मणि व्यवहाराभावप्रसङ्गात् इति द्वेधा व्याख्यायपरकृतव्याख्याप्रत्याख्यानाय परोक्तहेतोष्टीकारीत्यासिद्ध्युक्तिपरतयापि व्याख्यातम् ॥ 5 ॥ ---------- BBsBh_1,1.5.12: ## BBsBhDãp_1,1.5.12: ईक्षणीयत्वस्य हेतोर्व्यधिकरणासिद्धिमाक्षिप्य समाधातुं सूत्रम् - 'ओं गौणश्चेन्नात्मशब्दात्' इति । अस्यार्थः - 'यतः आत्मन्येवात्मानं पश्येत्' इत्यादिश्रुत्युक्त आत्मा 'गौणः' सत्त्वादिगुणबद्धो जीव एवातस्तदन्यथानुपपत्त्या वाच्यो ऽपि स एव स्यान्न निर्गुणः परमात्मेति चेत् - न, कुतः? 'आत्मानं पश्येत्' इतीक्षणीये तस्मिन्नात्मशब्दश्रवणादिति । 'आत्मपतसामानाधिकरण्याय पुल्लिङ्गनिर्देशः' ॥ ---------- BBsBh_1,1.5.13: %% BBsBhDãp_1,1.5.13: सूत्रं व्याचष्टे - न चेति । अत्र यतो 'दृश्यः' ईक्षतिश्रुतौ दृश्यतयोक्तः 'आत्मा' जीवाख्यो गौण एव अतस्तदन्यथानुपपत्त्या वाच्यो ऽपि स एव स्यात् 'न निर्गुणः' गुणातीतो विष्णुः 'दृश्यः' ईक्षतिश्रुत्त्युक्तः । गौणग्रहणे बाधकस्येतरज्ञापकस्य चाभावादिति भावः । अतो न स वाच्यः इति चोद्यं न युक्तम् । कुतः? 'आत्मशब्दात्' 'आत्मन्येव' इति वाक्ये ईक्षणीये तस्मिन् आत्मशब्दश्रवणाद्दृश्यो निर्गुण एव, अत एवेक्षत्या लिङ्गेन वाच्यो ऽपि स एव भवेदिति योजना । यद्यपि सुधायां गौणपदं मायाशबलितैश्वर्यादिधर्मयुक्तसगुणब्रह्मपरतया व्याख्यातं तथापि पूर्वपक्षिणो मायाशबलितं वा गुणबद्धा जीवा वा दृश्या वाच्याश्च, न सर्वथा निर्गुणं ब्रह्मेत्याशयान्न विरोधः । ---------- BBsBh_1,1.5.14: %% BBsBhDãp_1,1.5.14: नन्वात्मशब्दसद्भावे कुतो ऽयं निर्गुणो न गौण इत्यत आह - य इति । यः 'सर्वतः' प्रकारेण 'गुणैः' सत्त्वादिभिः शून्यः यश्च दुखखादिदोषरहितः यश्च हेयोपादेयरहितः । भावप्रधानो ऽयम् । हेयत्वसहितोपादेयत्वरहित इति । उपादेय एवेत्यर्थः । तत्त्वप्रदीपरीत्या स्वाभाविकदोषरहितो गुणपूर्णत्वेनाप्तकामत्वादुपादेयरहित इति वा । तत्त्वोद्योतटीकारीत्या दोषाभावाद्धातुरभावाद्वा हेयत्वरहितः, लौकिकगुणाभावादुपादातुरन्यस्य स्वतन्त्रस्याभावाद्वा उपादेयत्वरहितः अनिष्टाभावाद्धेयं नास्ति, अपूर्त्यभावादुपादेयमस्य नास्तीति वा तथोक्तः । य एवं भूतस्स आत्मेत्यभिधीयते । य एतद्विरुद्धस्वभाववान् सो ऽनात्मेति सतां मतं सम्मतमित्य्थः । क्वचित् 'हृदि ह्येष आत्मा' इत्यादावेतदन्यस्वभावे ऽप्यात्मपदप्रयोगात् कथं सो ऽनात्मेत्यत आह - अनात्मनीति । 'अनात्मनि' आत्मशब्दमुख्यार्थभिन्ने जीवे 'आत्मशब्दः' 'सोपचारः' उपचारः परममुख्यवृत्त्यन्यमुख्यवृत्तिः तत्सहितस्तद्वृत्तिक इत्यर्थः/ तुशब्दो विशेषार्थः । 'वामने' इत्यनन्तरं 'निर्गुणैकनिष्ठत्वेनोक्तात्' इति शेषः । अस्य नायं दृश्यो वाच्यश्च गौणः, किन्तु निर्गुण एवेत्यनेनान्वयः । ---------- BBsBh_1,1.5.15: %<'द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह यो ऽनीदृशः सो 'नात्मा' इति तलवकारब्राह्मणम् />% BBsBhDãp_1,1.5.15: अत्रैव प्रमाणान्तरमाह - द्वे वावेति । 'ब्रह्मणः' परब्रह्मणः रूपं च रूपं च रूपे । तत्राद्यो रूपशब्दः स्वरूपपरः द्वितीयो रूप्यते ज्ञायते ब्रह्माख्यमिति व्युत्पत्त्या प्रतिमापरः । वावेति निपातसमुदायः प्रसिद्धिद्योतकः । ते रूपे दर्शयति - आत्मेति । आत्मशब्दमुख्यवाच्यस्तदवाच्यश्चेत्यर्थः । 'तत्र' आत्मनात्नोर्मध्ये 'स यः' इत्यन्वयः । अन्यथा पौनरुक्त्यात् । तथा च 'सः' प्रसिद्धो 'यः' आत्मा आत्मशब्दमुख्यार्थो विष्णुः 'सः नित्यः' देहहान्यादिरहितः 'शुद्धः' कर्मलेपविधुरः 'केवलः' जडामिश्रः 'निर्गुणः' सत्त्वादिगुणाबद्ध इत्यर्थः । चो विशेषणसमुच्चये । एवं प्रथमोद्दिष्टात्मशब्दार्थं लक्षणमुखेन प्रदर्श्य अथानात्मानमुक्तलक्षणव्यतिरेकमुखेन दर्शयति - अथेति । यस्मादात्मा एवं भूतः 'अथ' तस्मात् 'यो 'नीदृशः' नित्यत्वादिरहितः ह प्रसिद्धः । 'सो 'नात्मेति' सतां सम्मतमित्यर्थः । 'ब्राह्मणम्' इत्यनन्तरं यतो निर्गुणस्य विष्णोरेवात्मत्वं वक्तीति शेषः । अस्यापि 'वामने' इतिवदन्वयः । ---------- BBsBh_1,1.5.16: %% BBsBhDãp_1,1.5.16: ननूपचारेणाप्यात्मशब्दस्य गौणे प्रयोगसद्भावात्स एव श्रुत्युक्तो दृश्य आत्मा किं न स्यादित्यत आह - न चेति । 'मुख्ये' आत्मपदमुख्यार्थे निर्गुणे दृश्यतयेक्षतिश्रुतिप्रतिपाद्ये सम्भवति सति अमुख्यार्थगौणग्रहणं न युज्यत इत्यर्थः । अत्र सतीत्यनेन मुख्यसम्भवाख्यो हेतुरुक्तः । अमुख्यं न युज्यत इत्यनेन साध्यम् । उभयसमुच्चये शङ्कापरिहारसमुच्चये वा चशब्दः ॥ 6 ॥ ---------- BBsBh_1,1.5.17: ## BBsBhDãp_1,1.5.17: ननु आत्मशब्दो मुख्यत एव गौणात्मपरः किं न स्यात् । न चोक्तश्रुतिस्मृतिविरोधः, तत्रात्मशब्दो निर्गुणे विष्णौ मुख्यो जीवेष्वमुख्य इत्यनुक्तेः आत्मनात्मशब्दयोश्चेतनाचेतनविषयत्वसम्भवात् । किञ्च - आत्मानात्मशब्दयोः प्रसिद्धचेतनाचेतनपरत्वेश्रुतेरार्जवं, प्रसिद्धार्थापरित्यागात्, रूपशब्दस्यानेकार्थाकल्पनाच्च । न च जीवे निर्देषत्वाद्ययोगः, दुःखादिदोषस्यौपाधिकत्वेन जीवस्यापि स्वभावतो निर्देषतया श्रुतेः स्वभावविषयत्वोपपत्तेरित्याशङ्कां परिहर्तुं सूत्रं पठति - ओं तन्निष्ठस्य इति॥ नेति वर्तते । तथा च - 'तन्निष्ठस्य' अस्य आत्मज्ञानिनः 'मोक्षोपदेशात्' नात्मशब्दमुख्यवाच्यो गौण इति सूत्रार्थः । ---------- BBsBh_1,1.5.18: %% BBsBhDãp_1,1.5.18: तन्निष्ठस्य मोक्षोपदेशे ऽपि कुतो ऽयमात्मा न गौण इत्यप्रयोजकत्वमाशङ्ख्याह - न हीति । गौणमोक्षपदसमभिव्याहृतो हिशब्दो विरोधाख्यहेतुसूचकः । तथा च - 'हि' यस्मात् 'गौणात्मनिष्ठस्य' गुणबद्धजीवज्ञानिनः तज्ज्ञानाद्गुणबन्धनिवृत्तिरूपो 'मोक्षो' न सम्भवति, विरोधात् तस्मात् 'न हि' नाप्रयोजकता शङ्क्येत्यर्थः । ---------- BBsBh_1,1.5.19: %% BBsBhDãp_1,1.5.19: असिद्धिशङ्कां परिहर्तुं को ऽसावात्मनिष्ठस्य मोक्षोपदेश इत्यतस्तं दर्शयति - यस्येति । अत्र श्रुतिः स्वप्रयुक्तमुशब्दम् एवेति व्याचष्टे । 'उ' एकः प्रधान इति वा । तच्छब्दो विष्णुतज्ज्ञानिपरः । तथा च - 'हि' यस्मात् 'सः' विष्णुः 'सर्वस्य कर्ता' तस्मादेव 'विश्वकृत्' वायुकर्ता 'प्रतिबुद्धः' स्वतस्सर्वज्ञः 'अस्मिन् सन्दोहे' सन्दुह्यते पुरुषार्थो अनेनेति वा कार्यकारणसङ्खातरूपत्वाद्वा भूतसमुदायरूपत्वाद्वा सन्दोहनामके मध्यदेहे स्थिते 'गहने' गम्भीरे हृदयगुहास्थाने 'प्रविष्टः' सः 'आत्मा' विष्णुः 'यस्य' येनोपासकेन 'अनुवित्तः' समयग्ज्ञातः 'तस्य' अधिकारिणः 'उ' प्रधानः तस्य विष्णोर्यो 'लोकः' स एव लोकः स्थानं भवतीत्यर्थः । 'सन्दोघे' इति पाठे ऽप्यययमेवार्थः 'सन्देहे' इति पाठे अनेकार्थसङ्कट इत्यर्थः । तत्त्वप्रदीपे तु - स विश्वकृत् कृतकृत्यः । कुतः? यतः स हि परमात्मा प्रसन्नः सर्वशक्तिः सर्वमस्य ज्ञानिनः कार्यं करोतीत्युक्तम् । अस्मिन् पक्षे प्रथमः प्रथमान्ततच्छब्दो विष्णुज्ञानिपरः, विश्वशब्दः कृत्यपरः, सर्वशब्दो ज्ञानिकार्यपरः । टीकाकृत्पक्षे तु - प्रथमः प्रकृतविष्णुपरः, विश्वशब्दो वायुपरः, सर्वशब्दो जगत्पर इति भेदः । पक्षद्वये ऽपि द्वितीयतृतीयौ विष्णुतल्लोकपर/ 'इति' इत्येवंरूपे बृहदारण्यके 'आत्मनिष्ठस्य' तज्ज्ञानिनो 'मोक्ष उपदिश्यते' / अस्य यत इत्युपदिश्यते अतो 'न गौण आत्मा' इति वक्ष्यमाणप्रतिज्ञयान्वयः । सूत्रस्य तु न गौण आत्मशब्द इति पूर्वेणान्वयः । आत्मेत्यनेन सौत्रतच्छब्दो नात्मशब्दपरः, किन्त्वर्थतः प्रधानात्मपर इत्युक्तं भवति । ---------- BBsBh_1,1.5.20: %% BBsBhDãp_1,1.5.20: आत्मशब्दो विष्णावेव मुख्यः न जीवेष्वित्यत्र न केवलं तन्निष्ठस्येत्यादिनोक्तमनुमानं मानम्, किन्तु सूत्रकृदभिप्रेताः स्पष्टश्रुतिस्मृतयश्चेति भावेन तां ताश्चाह - अयमिति । ब्रह्मेत्यन्तस्य उपदिश्यत इति पूर्वेणान्वयः । 'अयमात्मा' रमाब्रह्मादिषु आदानादिकर्तृत्वेन स्थितः आत्मा 'ब्रह्म' विष्णुरेवेति माण्डूकश्रुत्यर्थः "सो ऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । àdànàdanakartçtvàdàtmà"iti माण्डूकभाष्योक्तः । ---------- BBsBh_1,1.5.21: %% BBsBhDãp_1,1.5.21: "वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । brahma"ityaparaü भागवतवाक्यम् । अद्वयं समाधिकशून्यं ज्ञानस्वरूपं यत्तत्त्वं वदन्ति ज्ञानिनः तत् देशकालादिषु बृंहितत्वात् सर्वान्तर्यामित्वाद्यैश्वर्यादिगुणवात्त्वाच्च निमित्तात् 'ब्रह्मेति परमात्मेति भगवानिति शब्द्यते' अभिधीयत इत्यर्थः । अस्यापि पूर्वेण सम्बन्धः । तत्रैव चतुर्थस्कन्धे "dattam"ityanyadvàkyam / एतच्च 'अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्' इति पूर्वार्धेनैवान्वेतव्यम् । पत्नी मरीचेस्सुकला सुषुवे कर्दमात्मजा । काश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ इति प्रकृतेन समुच्चयार्थस्तथाशब्दः । तथा च - अनसूयाख्या अत्रिभार्या अत्रेः सकाशात् 'आत्मेशब्रह्मसम्भवान्' आत्मा विष्णुरीशोरुद्रः ब्रह्मा चतुर्मुखः आत्मा चेशश्च ब्रह्मा च ते तथोक्ताः तैस्सह भवन्तीत्यात्मेशब्रह्मसम्भवाः तान् 'अकल्मषान्' अपापान् यो दत्तः दुर्वासाः सोमश्चैतान् पुत्रान् 'जज्ञे' जनयामासेत्यर्थः । यद्वा - अनसूया अत्रेर्दत्तादीन् जनयामास, ते च आत्मेशब्रह्मसम्भवा इति विपरिणामेन व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मुख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्यायेनामुख्य इति द्रष्टव्यम् । यद्यपि "अत्रेः पत्न्यनसूया त्रीन् जज्ञे ऽतियशसः सुतान् । dattam"iti भागवतपाठः, तथाप्यनुव्याख्याने एवं पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भविष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पावाक्यम् । 'प्रभो' इति कस्यचित्सम्बोधनम् । तत्रेति शेषः । आद्यस्तुशब्दो विशेषार्थः । द्वितीयो ऽवधारणे । तथा च - 'जीवाः ब्रह्मादयः प्रोक्ताः आत्मा तु' तच्छब्दमुख्यवाच्यस्तु 'जनार्दनो' विष्णुः 'एकः' एव प्रोक्तः प्रमाणेषु । 'इतरेषु' ब्रह्मादिषु 'आत्मशब्दः सोपाचारः' परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत इत्यर्तः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह - तस्येति । यतः 'तस्य' निर्गुणस्य आत्मनो 'ज्ञानान्मोक्षो' भवतीति "यस्यानुवित्तः"(bç.u. 6-4-31.) इत्यादौ 'उदाहृतः' उक्तः अतो ऽयमात्मा निर्गुणो विष्णुरेव नान्यः । कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्, अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशे ऽपि कुतो नेतरेषामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह - सगुणा इति । तुरवधारणे । तथाच - 'अपरे' विष्णोरन्ये ब्रह्मादयो यतः 'सगुणाः' सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः 'तज्ज्ञानान्नैव' सर्वथा 'मुच्यते' अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूपमोक्षायागादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्वसम्भावना, तन्निश्चयस्तु कुत इत्यत आह - परो हीति । 'हि' यस्मात् 'विष्णुपरः' स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, 'पुरुषः' पूर्णः 'तस्मान्मोक्षस्ततो' विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः/ 'इति पाद्मे' इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः॥ 7॥ ---------- BBsBh_1,1.5.22: ## %<'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः' (मुं. u. 2-2-5.) इत्यन्येषां हेयत्ववच- नादस्याहेयत्ववचनान्न गौण आत्मा //>% BBsBhDãp_1,1.5.22: युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत् - हेयत्वेति । अत्र हेयत्वं नाम मोक्षार्थं प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । तथा च - न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु "tamevaikam"iti श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीवस्य च "अन्या वाचो vimu¤catha"iti मुमुक्षुभिर्हेयत्ववचनाच्चेति सूत्रवृत्तिमभिप्रेत्य सूत्रं व्याचष्टे - तमिति । हे ऋषयः 'तम्' आत्मानं विष्णुम् 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादिविषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न जानीध्वमित्यर्थः । 'जानथ आत्मानम्' इति विश्लेषो विष्णोः सर्वतो विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येकवचनं समुदायविवक्षया । तथा च - 'अमृतस्य' मुक्तवर्गस्य 'एषः' विष्णुः सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रुतौ 'अन्येषां' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं दर्शितम् । सौत्रनञो व्यत्यासेन अन्वयमभिप्रेत्य समुच्चेयान्तरमाह - अस्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणसूत्रादनुवृत्तस्य "न गौण àtma÷abdaþ"ityasyàrthamàha - नेति । गौण आत्मशब्दमुख्यवाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः/ तथा च - आत्मशब्दादीक्षतिश्रुत्युक्तो ऽपि निर्गुण एवेति सिद्धम्/ तस्येक्षत्यन्यथानुपपत्त्या वाच्यत्वमिति भावः ॥ 8 ॥ ---------- BBsBh_1,1.5.23: ## %% BBsBhDãp_1,1.5.23: युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमुपन्यस्यति - स्वाप्ययादिति । सूत्रं व्याचष्टे पूर्णमिति । 'अदो' मूलरूपं 'पूर्णम्' 'इदम्' अवताररूपं च 'पूर्णम्' / 'पूर्णम्' अवताररूपं सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीपरीत्या अमुष्मादिदं सङ्ख्यामात्रेणोदच्यते एकमेव बहुसङ्ख्यं भवति विशेषादेवेति वा । प्रलये मूलरूपं 'पूर्णस्य' स्वस्य 'पूर्णम्' अवताररूपम् 'आदाय' स्वीकृत्यैकीभूय 'पूर्णमेव' अन्यत्रालीनं सदेव स्वयम् 'अवशिष्यते' इति बृहदारण्यकश्रुत्यर्थः । 'स' इत्यन्याश्रुतिः । तदर्थस्तु - 'स' विष्णुः 'आत्मनः' स्वस्मात् मूलरूपात् 'आत्मानम्' अवतारगतं स्वस्वरूपं 'उद्धृत्य' सृष्टिकाले पृथग्व्यक्तीकृत्य प्रलये 'आत्मनि' स्वस्विन्नेव 'विलापयति' एकीभावयति । 'अथ' अनन्तरं स विष्णुः 'आत्मैव' मूलरूप्येव 'भवति' अवशिष्यत इति । 'स देवः' इति स्कान्दस्मृतिः श्रौततच्छब्दार्थविवरणरूपा । 'देवो' द्योतनादेः 'निर्गुणः' सत्त्वादिगुणेभ्यो निष्क्रान्तः तत एव गुणकार्यदोषहीनः 'पुरुषोत्तमः' क्षराक्षरचेतनोत्तमः 'आदिकृत्' विश्वस्योत्पत्तिकर्ता प्रथमकर्ता वा 'सः' श्वेतद्वीपगो 'हरिः' आदिसृष्टौ 'बहुधाभूत्वा' वराहादिबहुरूपाणि सृष्ट्वा 'पुनः' अथ प्रलये 'एकीभूय' मूलरूपेण तान्येकतां प्रापयित्वा अहिपतौ 'शेते' योगनिद्रां करोतीत्यर्थः । इतीत्यस्य इति श्रुत्युक्तत्वाच्चेत्यध्याहारेण 'वाच्यमेव तत्' इति परमसाध्येनान्वयः । ---------- BBsBh_1,1.5.24: %% BBsBhDãp_1,1.5.24: एतच्छ्रुत्युक्तो ऽपि निर्गुणः कुतः? गौण एव किं न स्यादित्यस्तत्र सौत्रं हेतुं सावधारणस्वशब्दावृत्त्या योजयति - स्वस्यैवेति ॥ एवकारो भिन्नक्रमः । इतिशब्द आवृत्तो ऽत्रापि योज्यः/ वचनादित्यावर्तते । न गौण इत्यनुवर्तते । अयमिति शेषः । स्वाप्ययपदं पूर्णत्वस्याप्युपलक्षकम् । तथा च पूर्णमिति श्रुतौ स्वाप्ययपदोपलक्षितपूर्णत्वस्य वचनात् स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च, स इति स्पष्टश्रुतावपि आत्मन्येव विलापयीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्, तस्य च निर्गुणहरिनिष्ठतायाः स्मृतौ वचनाच्च अयं निर्गुण एव न गौण इति योजना । वाच्यत्वे स्वाप्ययस्य साक्षाद्धेतुत्वाभावात् सूत्रे भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्णत्वहेतुसमुच्चायकश्चशब्दो ऽनुवर्तनीयः । तथाप्यस्य वाच्यत्वे साक्षदहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्युक्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वाच्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां तत्रेत्युक्तम् । तथा चायं सूत्रार्थः - न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ईक्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रुत्युक्तं निर्गुणमेव न गौणमिति कुतः? पुर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वात् अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रुत्युक्तस्वाप्ययपूर्णत्वयोरसिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुतिस्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौणस्स्यात्, निर्गुणो ऽन्यो ऽस्तीति चेत् - न, यद्ययं स्वाप्ययवान् गौणः तर्ह्ययं निर्गुणश्चोभौ प्रलये ऽन्यत्र लयहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य लयो भवति? नाद्यः "इदं वा अग्ने नैव किञ्च नासीत्"(तै.ब्रा. 2-2-9-1.) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयमात्रनिषेधात् । द्वितीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्युपगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवतीत्याह - न हीति । 'गौणात्मनि' जीवे 'निर्देषस्य' सत्त्वादिगुणबन्धरूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन "यत्प्रयन्ति"(tai.u.3-1.) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः । तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतो ऽयमनन्यलीनो निर्गुण एवेति तस्यैव श्रुत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणादिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मविषयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणो ऽयमित्यत्रेव वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे ऽपि निर्देषस्येत्युक्तम् । ---------- BBsBh_1,1.5.25: %% ## %% BBsBhDãp_1,1.5.25: नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वेन शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वेन प्रतिपाद्यत्वपर्यवसितम् । अप्रसिद्धशाखासु पुनरन्यो ऽपि कारणत्वेन उच्यताम् । न च ता न सन्ति, तासामानन्त्येनेयत्तानिश्चयादित्यत आह - न चेति ॥ चो ऽप्यर्थः । तथा च - 'कासुचित्' अप्रसिद्धशाखासु 'अन्यथा' अन्यो निर्गुणात् सगुणो ऽपि 'अन्यथा' अकारणत्वादेः कारणत्वेन आत्मशब्दमुख्यवाच्यत्वेन मोक्षजनकज्ञानविषयत्वेन च, निर्गुणो वा 'अन्यथा' अकारणत्वादिना 'उच्यते' उच्यतामिति 'न' इति योजना । 'नान्यथा' इत्यनेन सूत्रे गौणसूत्रान्नेत्यस्यानुवृत्तिः अन्यथेत्यध्याहारश्च सूचितः । 'तत्तु सम्' इत्युक्तादन्यथा नेत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे - गतीति । उत्तरसूत्रपदाकर्षणेन सर्वाधिकारिसाधारणं गतिसामान्यस्य श्रुतत्वादिति योजनामभिप्रेत्य असिद्धिपरिहाराय तत्सूत्रसूचितां श्रुतिमाह - सर्व इति । वेदा इत्यस्य विवरणं 'सर्वे' इति । तथा च - 'सर्वे वेदाः' तथा 'सुप्रमाणाः' सुष्ठु प्रमाणं प्रमाणानन्तरं मूलभूतं यासां ताः 'युक्तयः' / 'तथेतिहासे' इति वक्ष्यमाणानुरोधादत्रेतिहासा अप्युपलक्ष्याः । तथा चेतिहासाश्च । 'ब्राह्मं' ब्रह्मैकविषयम् 'एकम्' एकविधमेव रमार्थविषयकत्वात् 'परमम्' उत्तमं 'ज्ञानं' 'प्रकाश्यन्ते' उत्पादयन्ति, न पुनरनेकम् । अतः 'सर्वेषु वेदेषु' तथा युक्तिषु 'तथेतिहासे' इतिहासेषु 'कुतश्चित्' कश्चिदपि विषयकृतो वा प्रकारकृतो वा 'विरोधो न' इत्यर्थः ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयन्तीति वा । श्रुतेरिति पञ्चमी तृतीयार्थे । गतेरित्यस्य व्याख्या ज्ञानस्येति । सामान्यादिति सौत्रपदे प्रातिपदिकार्थमाह - साम्यमिति । विषयगुणानामनन्यथोक्त्या साम्यमित्यर्थः । "न ह्येकत्र ज्ञानानन्दादिकमुक्त्वान्यत्राज्ञानादिरूपत्वं ब्रह्मण ucyate"iti तत्त्वप्रदीपोक्तेः कथ्यत इति शेषः । न तु विषमत्वमिति वा स्वयमेव साक्षान्न त्वन्यमुखेनेति वा एवशब्दार्थः । तथा च - 'सर्वे वेदा' इति श्रुत्या स्वयमेव साक्षाद्गतेः सर्वशाखोत्पाद्यज्ञानस्य सामान्यात् एकविधत्वोक्तेः न कासुचिच्छाखासु अन्यथोच्यत इति सूत्रार्थः । अत्र भिन्नविषयप्रकारकेष्वपि ज्ञानेषु ज्ञानत्वेन साम्यसत्त्वात्साम्यादित्युक्तौ विषयप्रकारैक्यं न सिद्ध्यतीति सामान्यात् समानत्वात् एकविधत्वात् इत्युक्तं सूत्रे । भाष्यपदस्याप्ययमेवार्थ एति ध्येयम् ॥ 10 ॥ ---------- BBsBh_1,1.5.26: #<श्रुतत्वाच् च । BBs_1,1.11 |># %<"एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च"/ (श्वे.6-11) इति न शब्दः श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्वशब्दावाच्यस्य लक्षणायुक्तेः ॥ 5 //>% BBsBhDãp_1,1.5.26: इतश्च निर्गुणं ब्रह्म वाच्यमित्याह सूत्रकृत् - श्रुतत्वाच्चेति/ चो हेतुसमुच्चये । तदशब्दं नेति वर्तते/ तथा च तद्विष्ण्वाख्यं निर्गुणं न केवलमीक्षत्यादिभिः नाशब्दं शब्दवाच्यम् । किन्तु "ekaþ"iti श्वेताश्वतरश्रुतौ 'श्रुतत्वाच्च' स्ववाचकनाम्ना साक्षादुक्तत्वाच्चेत्यर्थ इत्याशयेन सूत्रोपात्तश्रुतिं पठति - एक इति । 'एकः' प्रधानः स्वस्मिन् भेदशून्य इति वा 'देवो' द्योतनादेः 'सर्वभूतेषु गूढः' सर्वप्राणिषु गुप्ततयावस्थितः । न केवलं भूतेषु स्थितः किन्तु 'सर्वव्यापी' च देशतः कालतो गुणतश्च सर्वं व्याप्नोतीत्यर्थः । न केवलं सर्वभूतेषु स्थितिमात्रं, किन्तु 'सर्वभूतान्तरात्मा' सर्वप्राणिनां अन्तःस्थित्वा आ सम्यक् तन्नियन्ता च माता चेति वा । आदानादिकर्तृत्वाद्वा तथोक्तः । 'कर्माध्यक्षः' कर्माधिपतिः, "कर्मोपरि अस्याक्षाणीन्द्रियाणि वर्तन्त ityadhyakùaþ"iti तत्त्वप्रदीपोक्तेः । 'सर्वभूताधिवासः' सर्वप्राणिनामाश्रयः । सर्वं साक्षादीक्षते पश्यतीति 'साक्षी' / ईक्षणं च न प्राकृतं किन्तु चैतन्यस्वरूपमित्याह - 'चेता' ज्ञानरूप इति । 'केवलो' जडामिश्रः समाभ्यधिकशून्य इति वा "केवलं tàdç÷àbhàvàt"iti द्वितीयतात्पर्योक्तेः । केवलं चैतन्येनेक्षणमसंप्रज्ञातसमाधिस्थस्य योगिनो ऽपि भवतीति तद्व्यावर्तनायाह 'निर्गुण' इति सत्त्वादिगुणबन्धहीन इत्यर्थः, प्राकृतगुणहीन इति वा । इतिशब्दस्य 'श्रुतौ निर्गुणस्य' इति पदद्वयाध्याहारेण श्रुतत्वादिति सूत्रेणान्वयः । "अत्र वाच्यत्वं प्रतिपादयत्सूत्रं तदुपात्तश्रुत्युदाहरणपूर्वकं पठति - एक iti"iti क्वचित्कटीकापाठानुसारेण भाष्ये क्वचित् श्रुतिपाठानन्तरं सूत्रपाठो दृश्यते । तत्पक्षे त्वन्वयस्सुलभ एवेति ध्येयम् । श्रुतत्वे ऽप्यशब्दः किं न स्यादित्यप्रयोजकत्वशङ्कायामाह - न हीति । 'हि' यतः 'अशब्दः' अवाच्यः पदार्थो 'न श्रूयते' न श्रुतिपदेनोच्यत इत्यर्थः । अतो नाप्रयोजकत्वं हेतोरिति वाक्यशेषः । विरोधादित्यपि हिशब्दार्थः । ननु अशब्दस्यापि ब्रह्मणो लक्षणया श्रुतत्वं किं न स्यादित्यत आह - न चेति । 'अप्रसिद्धम्' अवाच्यस्य ब्रह्मणो लक्ष्यत्वं न कल्प्यमित्यर्थः । कुतः? यतो ऽवाच्यस्य वस्तुनो लक्ष्यत्वमप्रसिद्धम् अत इति व्याप्तिपरत्वेनापीदं योजनीयम् । ननु कथमेतत्? गङ्गापदावाच्यस्यापि तीरस्य तत्पदलक्ष्यत्वप्रसिद्धेरित्यत उक्तं - सर्वेति । 'सर्वशब्दावाच्यस्य' ब्रह्मणो लक्षणायाः वेदपदलक्ष्यत्वस्यायुक्तेः विप्रतिपन्नं न लक्ष्यं, केनापि पदेनावाच्यत्वात् व्यतिरेकेण तीरवदिति युक्तिविरुद्धत्वादित्यर्थः । तथा च - नास्माभिः केवलावाच्यत्वेन लक्ष्यत्वाभावः साध्यते येन तीरादौ व्यभिचारः शङ्कयेत, किन्तु सर्वशब्दावाच्यत्वेन । तच्च न तीरादिगतं, तस्य तीरादिपदवाच्यत्वात् । ब्रह्म तु न तथा, तस्य सर्वशब्दावाच्यतयैव परेणाङ्गीकृतत्वात् । अतो न व्यभिचार इति युक्तिविरोधो दुष्परिहर इति भावः । ननु लक्ष्यत्वाभाववति प्रवाहादौ हेत्वभावादसाधारणमिति चेत् - न, लक्षणायोग्यस्यैव लक्ष्यपदार्थत्वे सर्वपदार्थानामपि किञ्चित्पदलक्षणायोग्यत्वेन तदभावरूपसाध्यस्य कुत्राप्यभावेन सपक्षस्यैवाभावात् ॥ 11 ॥ ॥ इति ईक्षत्यधिकरणम् ॥ _________________________________________________________________________________ // 6. आनन्दमयाधिकरणम् ॥ BBsBh_1,1.6.1: %% BBsBhDãp_1,1.6.1: अथाध्यायपादयोरुपोद्घातत्वेन पीठरूपायामस्यां पञ्चाधिकरण्यं ब्रह्मस्वरूपनरूपणे अनवशेषात्किमध्यायात्मकशेषग्रन्थेनेत्यत आह - तमेवेति ॥ तथापीत्यादौ योज्यम् । समन्वयशब्दश्च विपरिणामेनावर्तनीयः । तथा च - तथापि प्रकटनं विनाध्यायाख्यशेषग्रन्थस्य कृत्यान्तराभावे ऽपि 'तमेव' "तत्तु samanvayàt"ityanena हेतुतया सामान्यतः सिद्धवदुपन्यस्तमेव समन्वयात् 'समन्वयम्' उपक्रमादिलिङ्गज्ञाप्यं सम्यग्वचनवृत्त्या सर्वशास्त्रीयवचनानां हरौ निरूपणं तत्परत्वं 'प्रकटयति' प्रतिवाक्यग्रहणेन तद्धेतूपन्यासादिना प्रपञ्चयति "आनन्दमयो 'bhyàsàt"ityàdinà अनेन प्रथमेनाध्यायेन सूत्रकार इत्यर्थः । अन्यथा प्रतिज्ञामात्रस्य "तदेव शास्त्रयोनि, samanvayàt"iti सिद्धवदुपन्यासमात्रस्य साधकत्वे "विष्णोरन्यदेव शास्त्रयोनि, कुतः? समन्वयात् सम्यक्तात्पर्यविषयत्वात्, तथा अन्यदेव तात्पर्यविषयः, कुतः? upakramàdiliïgàt"ityapi प्रतिवादी ब्रूयादिति भावः । यथोपक्रमादिकं तज्ज्ञाप्यं तात्पर्यं च समन्वयशब्दार्थः तथा भाष्यं योजितम् अधस्तात् । यद्यप्यत्र सूत्रस्य प्रतीकत्वेन उत्तरत्र उदाहरिष्यमाणत्वान्नात्राप्युदाहर्तव्यता । तथापि सूत्रानुदाहरणे आनन्दमयाख्यविषयापरिज्ञानात्तस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्येवं शङ्कानुदयात् तन्मूलप्रश्नानुदयात् आनन्दमयापरिज्ञाने ब्रह्मणस्तदवयवत्वप्रतीतिमुखेनाक्षेपरूपशङ्कानुदयाच्च एतदाक्षेपरूपसङ्गतिप्रदर्शनाय च अधिकरणसङ्गतिविषयकशङ्कोत्थापनाय अत्रापि सूत्रोदाहरणं, उत्तरत्र तु प्रतीकत्वेनेति द्रष्टव्यम् । अध्यायान्तरव्यावृत्त्यर्थमानन्दमयेत्यादि । प्रथमेनेत्यनुक्त्त्वा एवंवचनेन एतदधिकरणमारभ्याध्यायारम्भः, पञ्चाधिकरण्यास्तु नाध्यायान्तर्भाव इत्यपि सूचितम् । समन्वयाधिकरणमारभ्यैवाध्यायारम्भः तस्यैतत्प्रपञ्चत्वादिति पक्षे अध्यायेन अध्यायशेषेणेत्यर्थ इत्यविरोधः । चतुर्थपादे न समन्वयः क्रियत इति परमतनिरासाय 'समस्तेन' समग्रेणेत्युक्तम् । देवतापशूद्राधिकरणयोः समन्वयाकरणात् समस्तेनेत्यनुपपन्नमित्याशङ्कानिराकरणाय 'प्रायेण' प्राचुर्येणेति । प्राय इति सकारान्ताव्ययपर्यायो ऽयमकारान्तः प्रायशब्दः । तस्मात्प्रकृत्यादित्वात्तृतीयायां प्रायेणेति भवति । अत एव विष्णुतत्त्वनिर्णयटीकायां भूमार्थे 'प्रायः' इत्यव्ययमप्यस्ति इत्यपिशब्दः प्रायोजि । प्रमेयदीपे ऽपि सान्तस्यैवाव्ययत्वमुक्तम् । ---------- BBsBh_1,1.6.2: %% BBsBhDãp_1,1.6.2: तर्हि अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः समन्वेतव्यभेदात् समन्वये ऽप्यवान्तरभेद इति भावेन प्रथमाध्याप्रथमपादप्रतिपाद्यं दर्शयति - प्रायेणेति ॥ 'अस्मिन्' प्रथमे पादे 'प्रायेण' बाहुल्येन 'अन्यत्र' विष्णोरन्यत्र 'प्रसिद्धानां' श्रुत्यादितो लोकतो वाद्मपाततो रूढत्वेन प्रतीयमानानां नामात्मकानां 'शब्दानां' 'परमात्मनि' विष्णौ निरुक्तः 'समन्वयः' 'प्रदर्श्यते' प्रपञ्च्यत इत्यर्थः । अत्रापि अन्तरधिकरणे अन्तःस्थत्वलिङ्गसमन्वयप्रतिपादनात् अव्याप्तिनिरासाय - प्रायेणेति । तत्त्वप्रदीपे तु एक एव भाष्ये प्रायेणेति शब्दः । तस्यैवोत्तरत्रापि सम्बन्ध इत्याशयेन "प्रायेणान्यत्र प्रसिद्धानां शब्दानामिति च sambandhaþ"ityuktam / तथा - आनन्दमयाधिकरणे लिङ्गविचारत्तदपि प्रायेणेति व्यावर्त्यमिति चोक्तम् । यद्वा - टीकायामप्यावृत्त्यभिप्रायेणैकस्यैव पुनरुत्तरत्रापि अन्वयप्रदर्शनाय प्रतीकग्रहणं कृतमिति न ग्रन्थवैरूप्यं कल्प्यम् । अत एव तत्त्वप्रदीपानुसारेण "आनन्दमयनाम्नः इति टीकायामानन्दमयनामश्बदः आनन्दादिनामपरो वा yojyaþ"ityuktaü चन्द्रिकायाम् । अथ परोक्तं पादार्थं दूषयति - नेति । 'अन्यथा' प्रथमे स्पष्टब्रह्मलिङ्गानां शब्दानां द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः प्रतिपाद्यते । तयोस्तु सविशेषनिर्विशेषविषयतया भेदः । चतुर्थपादे तु प्रधानस्याशाब्दत्वोक्तिरित्येवं रूपो ऽस्मदुक्तादन्यप्रकारेण पादार्थो न वाच्यः इत्यर्थः । कुतो नेत्यत आह - तदिति । 'तस्य' परोक्तपादार्थनियमस्य 'अदृष्टेः' एतदध्यायगतपादेष्वदर्शनादित्यर्थः । सर्वसाङ्कर्यादिति भावः । तच्च टीकादावुक्तम् । ---------- BBsBh_1,1.6.3: %% BBsBhDãp_1,1.6.3: नन्वानन्दमयाधिकरणमारभ्य सर्वेषामधिकरणानामवश्यवक्तव्ये सङ्गतिपञ्चके अस्मिन्नधिकरणे लोकतो ऽन्यत्रप्रसिद्धानन्दमयशब्दोपलक्षितगुणिवाचिशब्दानामानन्दादिगुणवाचिशब्दानां च ब्रह्मणि समन्वयकरणात् अस्यास्तु शास्त्रे ऽध्याये पादे चान्तर्भावरूपा सङ्गतिः । तथापि आनन्दमयस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्यतो ऽव्यवहितपूर्वाधिकरणेनैव सङ्गतिर्वक्तव्येति नियमाभावात् व्यवहितपूर्वेण जिज्ञासाधिकरणेन तद्विषयेण च अस्यानन्तर्यलक्षणलक्षितामाक्षेपिकीं सङ्गतिं तावद्दर्शयति - ब्रह्मेति ॥ उक्तं जिज्ञासाधिकरणे इति शेषः । 'तच्चेति' / यज्जिज्ञास्यतया प्रतिज्ञातं ब्रह्म तदेवेत्यर्थः । यद्वा - प्रकृतानुसन्धानार्थश्चशब्दः । इतीत्यनन्तरं 'श्रुतौ' इति शेषः । 'आनन्दमयावयवरूपमिति' आनन्दमयाख्यस्य कस्यचित्पुच्छाख्यावयवभूतं प्रतीयत इत्यर्थः/ ननु ब्रह्मणो ऽवयवत्वोक्तावपि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह - न हीति/ हिशब्दो हेतौ/ 'अत' इत्यावर्तते । 'तच्च' इत्यादि 'इत्यत आह' इत्यन्तं सङ्गतिप्रयोजनोभयपरतया व्याख्येयम् । न हीत्येतत्तदुपपादकम् । योजना तु - यतो 'ब्रह्म पुच्छं प्रतिष्ठा' इति श्रुतौ जिज्ञास्यतयोक्तं ब्रह्म आनन्दमयाख्यस्य कस्यचिदवयवरूपं 'प्रतीयते' उच्यते यतश्च अन्याङ्गतया जिज्ञास्यत्वे ऽपि 'अवयविनम्' आनन्दमयं विना 'अवयवमात्रस्य' अवयवस्यैव केवलस्य ब्रह्मणो न पृथक् 'ज्ञेयता' जिज्ञास्यता सम्भवति । अमुख्यत्वात् । नापि जिज्ञासाया एव त्यागो युज्यते । "तद्विजिज्ञासस्व"(तै. u. 3-1.) इति श्रुतिविहितत्वादित्येवं शङ्का प्राप्ता । अतः शङ्कारूपसङ्गतिसद्भावात् अत्रानन्दमयस्य विष्ण्वन्यत्वपक्षे ब्रह्मजिज्ञासाक्षेपात् विष्णुत्वपक्षे च तत्समाधानात् एवं च पूर्वपक्षसिद्धान्तयोः फलसद्भावाच्च 'अतो' ब्रह्मजिज्ञासासिद्ध्यर्थम् 'आनन्दमयो 'भ्यासात्' इत्यानन्दमयस्य विष्णुत्वम् 'आह' समर्थयति सूत्रकार इति । "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्यो ऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा"(tai.u. 2-5-2.) इति तैत्तिरीयवाक्यस्यायमर्थः । 'तस्मात्' आत्मपदोदितात् 'एतस्मात्' जीवशरीरगतात् विज्ञानपूर्णत्वात् विज्ञानमयशब्दवाच्यात् विष्णोः अनन्यो ऽप्यन्यशब्दोक्तः 'आनन्दमयः' आनन्दपूर्णत्वादानन्दमयशब्दवाच्यः 'आत्मा' नारायणः 'अन्तरो' विज्ञानमयस्यान्तःस्थितः 'तेन' आनन्दमयेन 'एषः' विज्ञानमयशब्दवाच्यो वासुदेवः 'पूर्णः' निश्छिद्रत्वेन पूरितः । वैशब्दः प्रसिद्धौ । 'स एष' आनन्दमयः 'पुरुषविध एव' पुरुषाकार एव । 'तस्य' आनन्दमयस्य शरीरस्थानीयस्य पुरुषाकारताम् 'अनु' अनुसृत्य 'अयं' विज्ञानमयः शरीरस्थानीयः 'पुरुषविधः' तस्मात्प्रादुर्भूतः, उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः । सर्वे ऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवः ॥ इति तैत्तिरीयभाष्योक्तेः । 'तस्य' आनन्दमयस्य विष्णोः अवयवभूतं 'परेयं प्रियनामकम्' इति भाष्योक्तेः । परैरुत्तमैः देवैः प्राप्यत्वात्प्रियशब्दवाच्यं यत्सुखं तत्तस्य 'शिरः' तदेवानन्दमयाख्यस्य जीवशरीरस्य परैरन्यैरुपकर्तृभिः प्राप्यत्वात् प्रियनामकमुपकारजन्यवैषयिकसुखाख्यं यच्छिरः तत्स्थं च । एवमानन्दमयाख्यस्य विष्णोः ये दक्षिणोत्तरबाहुमध्यदेहाः मोदप्रमोदकारित्वानन्दत्वनिमित्तैर्मोद- प्रमोदानन्दनामानः ते आनन्दमयाख्यजीवशरीरस्य दक्षिणोत्तरपक्षात्मनामानो दक्षिणसव्यबाहुमध्यदेहाः/ 'मोदो' भोगनिमित्तकः 'प्रमोदः' "tadvi÷eùotthaþ"ityaitareyabhàùyokteþ / मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमुत् । सुखं स्वरूपभूतं यदानन्द इति कथ्यते ॥ इति बृहद्भाष्योक्तेश्च । अपकृष्टविषयोद्भूतत्वप्रकृष्टविषयोत्थत्वजीवस्वरूपानन्दत्वनिमित्तैर्मोदप्रमोदानन्दनामानस्तेषु स्थिताश्च । एवमानन्दमयाख्यस्य विष्णोः 'पुच्छं' प्रतिष्ठति गच्छति लोक आभ्यामिति व्युत्पत्त्या प्रतिष्ठापदोक्तो यः पादाख्यो ऽवयवः तद्ब्रह्म 'ब्रह्मसृष्ट्या तु बृंहयेत्' इति तैत्तिरीयभाष्योक्तरीत्या सृष्ट्यादिक्रियया विश्वगुणवृद्धिकरत्वाद्ब्रह्मशब्दवाच्यः स एवानन्दमयाख्यजीवशरीरस्य यत् पुच्छं यः पादाख्यो ऽवयवः तत्स्थिते ब्रह्माख्ये प्रधानवायौ स्थितः । अनेन कोशावयवस्य ब्रह्मशब्दवाच्यत्वं ब्रह्मशब्दवाच्यप्रधानवाय्वधिष्ठानत्वनिमित्तं, प्रधानवायोर्ब्रह्मशब्दवाच्यत्वं तु परब्रह्माधिष्ठानत्वादित्युक्तं भवति । अनेनानन्दमयादिशब्दवाच्यस्य विष्णोरवयव- भूताः ये प्रियादयः ते विष्ण्वभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादयस्ते प्रतिशरीरं भिन्ना इति द्विविधाः प्रियादय इत्युक्तं भवति । यथोक्तं चन्द्रिकायाम् - ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रियादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवयवाः । ये च भगवतो ऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्ना किन्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशमध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामुख्यं युज्यते । यद्यपि भाष्ये 'शिरो नारायणः' इत्युदाहरिष्यमाणवचनपर्यालोचनयाद्मनन्दमयाख्यो नारायणः पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवयवात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु - प्रियादीनामनन्दमयावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवायुगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भवात्तेषामेव । परेयं प्रियनामकम् । मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् । देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥ इति । तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न विरोधः । तत्त्वप्रदीपे तु - प्रियशिरस्त्वादिनये "श्रवणोत्थं प्रियं, दर्शनोत्थो मोदः, भोगोत्थः pramodaþ"iti पदत्रयस्यार्थान्तरमुक्तम् । तथा तत्रैव "'अभावं बादरिः' इति सूत्रेण 'प्रियाप्रिये' (छां. 8-12-1.) इति श्रुतिस्थप्रियशब्देन 'परेयं प्रियनामकम्' इति तैत्तिरीयछान्दोग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति såcitam"iti चोक्तम् । इदं त्ववधयम् - परिदृश्यमानमन्नमयं शरीरम् । तदन्तः प्राणमयो देहः तदन्तर्मनोमयो देहः । तदन्तर्विज्ञानमयो देहः । तदन्तरानन्दमयो ऽस्ति । एतेषु पञ्चसु देहाख्यकोशेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवनारायणरूपाणि देहदेहिभावेन वर्तन्त इति । इत्यानन्दमयावयवरूपं प्रतीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह ॥ - #<आनन्दमयो ऽभ्यासात् । BBs_1,1.12 |># ---------- BBsBh_1,1.6.4: %<आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा />% BBsBhDãp_1,1.6.4: एवं सङ्गतिं फलं चोक्त्वा विषयसंशयौ दर्शयति - आनन्दमय इति ॥ आनन्दमय इत्युपलक्षकपदेन विषयो दर्शितः । ब्रह्मादिरित्यत्र ब्रह्मा आदिर्यस्य जीवसङ्घस्येति विग्रहः । ब्रह्मा चतुर्मुखः, आदिशब्देन रुद्रेन्द्रबृहस्पतिमुखा देवास्तत्तद्देहागतजीवाश्च गृह्यन्ते । प्रकृतिशब्देन चित्प्रकृतिः । 'इति संशय' इति शेषः । ---------- BBsBh_1,1.6.5: %% BBsBhDãp_1,1.6.5: अत्र सयुक्तिकं पूर्वपक्षानाह - ब्रह्मशब्दादिति ॥ आनन्दमयमधिकृत्यदाहृते 'अस्ति ब्रह्मेति चेद्वेद' (tai.u. 2-6-1.) इत्यादौ श्रुताद्ब्रह्मशब्दादित्यर्थः । ब्रह्मशब्दस्य अन्यत्रापि वृत्तेः कथं तेन चतुर्मुखस्यानन्दमयत्वनिश्च इत्यतो युक्त्यन्तरमाह - शतेति । चो ऽप्यर्थे समुच्चये । "ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः"(tai.u. 2-8-4.) इति वाक्यादर्थात्सूचितेन शतानन्दनाम्नेत्यर्थः । यद्वा - आनन्दमयशब्दसमानार्थकेन हिरण्यगर्भे विद्यमानेन शतानन्दनाम्नेत्यर्थः/ 'प्राप्तिः' आनन्दमयत्वस्येति शेषः । तथा च - हिरण्यगर्भस्य आनन्दमयत्वस्य प्राप्तिरित्यन्वयः । ---------- BBsBh_1,1.6.6: %% BBsBhDãp_1,1.6.6: एवमेकं पूर्वपक्षमभिधाय अन्यमाह - अष्टमूर्तित्वादिति ॥ चशब्दो रुद्रस्य चेति सम्बध्यते । प्राप्तिरित्यस्यानुकर्षणार्थो वा तथा च - रुद्रस्य चानन्दमयत्वप्राप्तिः कुतः? सूर्ये प्रोक्तत्वात् । 'यश्चासावादित्ये' (tai.u. 2-8-5.) इत्यानन्दमयस्य सूर्ये स्थितेः उक्तत्वाद्रुद्रस्य च सूर्याद्यष्टशरीरत्वादित्यर्थः । तथा च - रूद्रलिङ्गस्य आनन्दमये श्रुतत्वात् आनन्दमयो रुद्र एवेपि भावः । रुद्रस्य सूर्याद्यष्टप्रतिमत्वं च - सूर्यो जलं मही वह्निर्वायुराकाश एव च । दीक्षितो ब्राह्मणस्सोम इत्येतास्तनवः क्रमात् ॥ इति विष्णुपुराणवाक्यात्सिद्धम् । ---------- BBsBh_1,1.6.7: %% BBsBhDãp_1,1.6.7: पूर्वपक्षान्तरं दर्शयति - एवमिति ॥ उक्ताभ्याम् 'अन्येषाम्' इन्द्रबृहस्पत्यादीनामपि 'एवम्' उक्तप्रकारेण स्वावरसूर्याद्यधिष्ठातृत्वादिना आनन्दमयत्वप्राप्तिरित्यर्थः । ---------- BBsBh_1,1.6.8: %<'मम योनिर्महद्ब्रह्म' (भ. गी. 14-3.) इति ब्रह्मशब्दात्, बहुभावाच्च प्रकृतेः />% BBsBhDãp_1,1.6.8: सयुक्तिकं पूर्वपक्षान्तरमाह - ममेति । योजना तु चित्प्रकृतेर्वानन्दमयत्वप्राप्तिः । कुतः? ब्रह्मशब्दात्/ आनन्दमये श्रुतस्य ब्रह्मशब्दस्य 'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति गीतायां चित्प्रकृतौ प्रयोगादिति/ स्मृतौ - महत् ब्रह्मेति भिन्ने पदे । तथा च महत् ब्रह्मशब्दवाच्या लक्ष्मीः मम योनिः गर्भाधानार्थं भार्या । तस्मिन् ब्रह्मणि प्रकृतौ अहं गर्भं दधामि दध इत्यर्थः । अर्जुनं प्रति कृष्णवाक्यमेतत् । कथं सावकाशेन ब्रह्मशब्देन प्रकृतेरानन्दमयत्वनिश्चय इत्यतो हेत्वन्तरमाह - 'बहुभावात्' बहुरूपत्वाच्चेति । चो हेतुसमुच्चये । तथा च 'सो 'कामयत । बहु स्याम्' (tai.u. 2-6-2.) इत्यानन्दमयस्य 'बहुभावात्' बहुभावश्रवणात् तदभिमानित्वाच्चित्प्रकृतेः स्वाभिमन्यमानविकारिजडद्वारा बहुभावसम्भवादित्यर्थः । एवं प्रकृतेरित्यस्य जडप्रकृतेरित्यर्थाश्रयेण पूर्वपक्षान्तरमपि द्रष्टव्यम् । योजना तु जडप्रकृतेर्वानन्दमयत्वप्राप्तिः । कुतः? अभिमानित्वेन विना साक्षाद्बहुभावादेवेति । ---------- BBsBh_1,1.6.9: %% BBsBhDãp_1,1.6.9: सयुक्तिकं पूर्वपक्षान्तरमाह - बृह जातीति । तत्तद्देहगतसर्वजीवानां वा आनन्दमयत्वप्राप्तिः । कुतः? जीवानां ब्रह्मशब्दात् । जीववाचिब्रह्मशब्दादित्यर्थः । न तत्र पृथघ्घेतुर्गवेषणीय इत्येवशब्दार्थः । कुतो ब्रह्मशब्दस्य जीववाचित्वमित्यत उक्तम् - बृह जातीति । बृहधातुः जात्यादिषु वर्तत इत्यर्थः । इतीत्यनन्तरं धातुव्याख्यानादिति शेषः । ब्रह्मशब्दस्य साधारणत्वादनिश्चायकत्वमित्यत आह - अन्नमयत्वादेश्चेति । इदं चावर्तते, तत्र द्वितीयो विपरिणम्यते । आदिशब्दो भिन्नक्रमः । तेन प्राणादिकं गृह्यते । यथाक्रमश्च चशब्द उक्तानुक्तहेतुसमुच्चये । तथा च - न केवलं ब्रह्मशब्दात्, किन्तु, यतो जीवानाम् 'अन्नरसमयः' 'प्राणमयः' इत्युक्तान्नादिमयत्वात् अन्नादिविकारदेहाद्यभिमानित्वादन्नमयत्वादि प्राप्तम् अतस्तत्प्रायपठितत्वाच्चानन्दमयत्वप्राप्तिरिति योजना । अत्र हिरण्यगर्भादीनां जीवत्वे ऽपि देवत्वविवक्षया पृथगुक्तिः । अत एव तत्त्वप्रदीपे - "ब्रह्मादिर्यस्य devatàsaïghasya"ityapi ब्रह्मादिरित्यस्य विग्रहो दर्शितः । तत्रापि हिरण्यगर्भरुद्रयोरतिप्रसिद्धत्वाद्वक्ष्यमाणक्रमेण पृथगुक्तिः । अथ इन्द्रादीनां "ब्रह्मा शिवः sure÷àdyàþ"iti वचनोक्तक्रमेण क्षरदेवोक्त्यनन्तरमक्षरायाः प्रकृतेरुक्तिः । अथ अत्यल्पप्रतिभानत्वात् दृश्यमानदेहाभिमानिजीवानामिति ध्येयम् । ---------- BBsBh_1,1.6.10: %% BBsBhDãp_1,1.6.10: सिद्धान्तयति - तथापीति ॥ यद्यप्येवमन्येषां प्राप्तिः, तथापि अत्र ये आनन्दमयशब्देनोच्यन्ते न ते हिरण्यगर्भादय इत्यर्थः । कस्तर्हीत्याशङ्कते - किन्त्विति । उत्तरमाह - विष्णुरेवेति । य उच्यते स विष्णुरेवेत्यन्वयः । अनेनोदाहृतानन्दमय इति सूत्रप्रतिज्ञाभागस्य सङ्गत्यर्थमन्वयार्थं समन्वयसूत्रोदाहृतो विधेयसमर्पकः 'तत्तु' इति प्रतिज्ञाभागो व्याख्यातो भवति । कुत आनन्दमयो विष्णुरेवेत्यतः प्रवृत्तं सौत्रं हेतुं व्याचष्टे - तदेवेति । इत्यादिषु वाक्येषु तस्मिन्विष्णावेव प्रसिद्धस्य मुख्यार्थत्वेनोक्तस्य ब्रह्मशब्दस्य तस्मिन्नानन्दमये आनन्दमयं प्रत्युदाहृते 'असन्नेव' इति श्लोके 'अभ्यासात्' असकृच्छ्रवणादित्यर्थः । अभ्यासादित्यनन्तरं 'विष्णौ तात्पर्यावगमात्' इति शेषः । अप्रयोजकत्वशङ्कावारणाय ब्रह्मशब्दस्यान्यत्र निरवकाशत्वज्ञापनाय तस्मिन् प्रसिद्धेति एवेति चोक्तम्/ आदिशब्देन 'परमं यो महद्ब्रह्म' 'वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्' इति वाक्यं गृह्यते । तदेवेति श्रुत्यर्थस्तु जिज्ञासानये ऽभिहितः । 'एतमेव' इति श्रुत्यर्थः सर्वत्राधिकरणे वक्ष्यते । ---------- BBsBh_1,1.6.11: %% BBsBhDãp_1,1.6.11: 'ब्रह्मशब्दः' इति स्मृतौ 'परे' पूर्णे इति हेतुगर्भविशेषणम् । वाशब्दो ऽवधारणे । तथा च यतो विष्णुः परः, अतः 'परे' विष्णावेव ब्रह्मशब्दो मुख्यतया 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । न तु विष्णोः 'अन्यत्र' हिरण्यगर्भादिष्वपीत्यर्थः । कुत इत्यतस्तेषां ब्रह्मशब्दमुख्यार्थत्वाभावे हेतुमाह - 'परे' अन्ये यस्मादसम्पूर्णा इति । तर्हि 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु. 1-1-9.) 'द्वे ब्रह्मणी वेदितव्ये' (maitri.u. 6-22.) 'ब्रह्माणि जीवाः सर्वे 'पि' इत्यादौ ब्रह्मशब्दस्तेषु कथमिष्यत इत्यत आह - क्वचिदन्यत्रेष्टो ऽपि ब्रह्मशब्दः 'उपचारेण' परममुख्यवृत्त्यन्यमुख्यवृत्त्यैव भवेदिति । 'ब्रह्म' इति भागवतस्मृत्यर्थः । प्रागेवोक्तः । मध्ये आत्मपदोपेतसाधारणस्मृत्युपादाननिमित्तं तु अभ्यासादित्यस्य 'अन्योन्तर आत्मा' (तै. u. 2-2-1.) इत्यादौ ब्रह्मवाचकात्मशब्दाभ्यासादित्यप्यर्थो वर्णनीय इति ज्ञापनमित्युक्तं चन्द्रिकायाम् । 'वासुदेवात्मकम्' इति व्यासस्मृतिवाक्यं तु 'बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत्' इति पूर्ववाक्येन सह योजनीयम् । अत्र हि वासुदेवात्मकं ब्रह्मेत्यादेर्भगवान् ब्रह्मेति प्रतीयते इति न्यायदीपोक्तेः । 'यतिः' 'वासुदेवात्मकं' कृष्णाख्यं ब्रह्म 'बुद्ध्या' मनसा समर्चयेदित्यनेन यतीनां मानसपूजोच्यते पुष्पाद्यैर्वा समर्चयेत् इत्यनेन कायिकपूजा । 'अविहिंसन्' कस्यापि हिंसां हानिमकुर्वन्निति तेषां सामान्यधर्मोक्तिः । अनेन यतीनां वैष्णवत्वप्रयुक्तात् तुलसीपुष्पाद्याहरणरूपाद्वैशेषिकाद्धर्मादहिंसालक्षणः सामान्यधर्म एव बलवानित्युक्तं भवति । यथोक्तं बृहद्भाष्ये - 'सामान्यधर्मो बलवान् धर्माद्वैशेषिकाद्यतः' इति । 'प्रणवेन' ओङ्कारेण 'मूलमन्त्रेण' अष्टाक्षरेण वा समर्चयेदित्यनेन वाचिकपूजोच्यते इति ज्ञातव्यम् । ---------- BBsBh_1,1.6.12: ## %% BBsBhDãp_1,1.6.12: उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाक्षेपांशं व्याचष्टे - विकारेति ॥ अत्र चो हेतुसमुच्चये । प्रकृतिशब्देन चिदचित्प्रकृती गृह्येते । आदिशब्देन जीवा गृह्यन्ते । प्रकृत्यादय इति च विपरिणम्यते । नञ् आवर्तते । आनन्दमय इत्यस्ति, किं तु विष्णुरिति च । तुशब्दो विशेषार्थो ऽवधारणार्थे च । तथा च - आनन्दमयो न विष्णुः, किन्तु, प्रकृत्यादय एव । कुतः? यतो ऽत्र 'विकारशब्दो' विकारार्थकमयट्छब्दो 'युज्यते' प्रयुज्यते । स च यतो विकारतदभिमानित्वाभ्यामेव 'युज्यते' प्रवर्तते । अतः प्रकृत्यादीनामेव युज्यते । कुतः? जडप्रकृतेर्विकारात्मकत्वाच्चेतनप्रकृत्यादीनां च विकाराभिमानित्वात् । न तु परमात्मनः, तस्याविकारित्वादनभिमानित्वाच्चेति योजना । 'इति चेन्न' इत्यंशं व्याचष्टे - इति माभूदिति । शङ्केति शेषः । कुत इत्यतः प्रवृत्तं सौत्रं हेतुं व्याचष्टे - प्रचुरेति । आनन्दमयः कथ्यत इति शेषः । हिशब्दो हेतौ । तुशब्दो ऽवधारणार्थः । तथा च 'हि' यतः 'आनन्दमयः' पदार्थः 'प्रचुरानन्दत्वात्' पूर्णानन्दत्वाच्च निमित्तादेवानन्दमयपदेन कथ्यते 'न तद्विकारत्वात्' आनन्दविकारत्वादत इति शङ्का माभूदिति योजना । मयट्छब्दस्य प्राचुर्यरूपार्थान्तरमपेक्ष्य प्रवृत्तत्वेन तद्विरोधाभावादिति भावः मयडित्याख्यप्रत्ययस्य प्राचुर्यार्थत्वं च 'तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा' इति वचनात्सिद्धमित्यपि हेरर्थः । यद्यपि श्रुतिसूत्रगतानन्दमय इति व्याख्येयपदस्य तद्धितान्तस्यार्थकथनाय तदनुकूलतया आनन्दः प्रचुरो यस्मिन् स आनन्दप्रचुरः इति समासः कार्यो न तद्विपरीतः प्रचुर आनन्दो ऽस्मिन् स प्रचुरानन्द इति । तथाप्यान्दमय इति तद्धितवृत्त्यननुगुणानन्दप्रचुरैति समासवाक्याभिधाने ब्राह्मणप्रचुरो ग्राम इतिवत् आनानन्दस्यापि प्राप्तेस्तद्वारणाय प्रचुरानन्द इति विपरीतसमासः कृतः । केचित्तु - सूत्रे प्राचुर्यादित्युक्तत्वादानन्दस्येत्यर्थलब्धं, तथा चैतद्वाक्यानुसारेणानन्दप्रचुरत्वादिति समासवाक्यप्रयोगः कार्यो यद्यपि, तथापि उक्तप्रयोजनाभिप्रायेण प्रचुरानन्दत्वादिति सौत्रव्यासवाक्यविपरीतसमासः कृत इत्याहुः । तन्न, "आनन्दप्रचुर इति yathàsthitàbhidhàne"ityàdiñãkàvirodhàt / यद्यप्यानन्दमय इति श्रुतिसूत्रानुसारेण प्राचुर्यस्य विशेष्यत्वेनोक्तावपि नानानन्दप्राप्तिःष प्राकाशप्रचुरो रविरित्युक्ते ऽपि सवितर्यन्धकारलेशाप्रतीतेः । तथा चानन्दप्रचुरत्वादित्येव व्याख्यातुमुचितम् । प्राचुर्यस्य व्यधिकरणसजातीयजैवानन्दाल्पत्वेनापि निरूपयितुं शक्यत्वात् । तथापि प्राचुर्यस्य विशेषणतायामनानन्दाप्राप्तेः परैरपि स्वीकृतत्वात् विशेष्यतायां तु तस्य समानाधिकरणविजातीयाल्पत्वनिरूप्यत्वात् ब्राह्मणप्रचुरो ग्राम इत्यादाविव तत्प्राप्तिरेवेत्यङ्गीकृतत्वादुभयवादिसिद्ध्यनुसारेणैव व्याख्यातव्यत्वात् तदभिप्रायेण प्रचुरानन्दत्वादिति व्याख्यातं भाष्ये इत्युक्तं चन्द्रिकायाम् । ---------- BBsBh_1,1.6.13: %% BBsBhDãp_1,1.6.13: ननु नायमानन्दमयशब्दः प्रचुरानन्दतामभिधत्ते । किन्तु विकारार्थत्वमेव । अन्नादिविकारार्थान्नमयादिशब्दैस्सह पठितत्वादित्यत आह - अन्नादीनां चेति ॥ इदं चावर्तते । मयट्छब्द इति चानुवर्तते । तेन समुच्चयार्थ चशब्दस्यान्वयः । वाच्यवाचकयोरभेदव्यपदेशः । तथा च न केवलमानन्दस्य मयट्छब्दः, किन्त्वन्नादीनां सम्बन्धिमयट्छब्दो ऽपि अन्नादीनां प्राचुर्यमेव वक्तीत्यर्थः । एवशब्दो विकारार्थताव्यावृत्त्यर्थः । आदिशब्देन प्राणादयो गृह्यन्ते । पूर्वम् 'अन्नमयत्वादेश्च' इति, अत्र च 'अन्नादीनाम्' इति बहूनां ग्रहणात्, सौत्रानन्दमयशब्दो ऽजहत्स्वार्थलक्षणया समानन्यायशब्दान्तरोपलक्षक इति सूचितम् । ननु कथमत्रान्नमयशब्दो ऽन्नप्राचुर्यार्थः । औषधिजनितान्नप्राचुर्यस्य अन्नोपजीविषु पार्थिवशरीरेषु सम्भवे ऽपि अप्राकृतविग्रहे हरौ असम्भवात् । अन्नप्राचुर्यकथनस्यात्यल्पत्वापादकत्वाच्चेत्यत आह - अद्यत इति । 'वाक्येन अन्नशब्दस्य' इति शेषः । 'युज्यते' इत्यनन्तरम् 'अन्नमयशब्दार्थः' इत्यध्याहारः । 'परमात्मनः' इत्यस्ति । न केवलं सहपाठविरोधाभाव इति चार्थः/ तथा चेत्थं योजना - 'तत्प्राचुर्यम्' अन्नप्राचुर्यमन्नमयशब्दार्थो युज्यते । कथं? यतस्तत्परमात्मनो यज्यते । न चाल्पार्थत्वेन माहात्म्यरूपत्वाभावात्स कथं हरौ युज्यत इति वाच्यम् । यतो ऽत्रान्नशब्देन सुधोक्तरीत्या भावप्रधानेन तत्तद्भूताद्यत्वभूतात्तृत्वरूपार्थद्वयमेव युज्यते, उच्यते न प्रसिद्धान्नम् । कु एतज्ज्ञायते । "अद्यते ऽत्ति च भूतानि । तस्मादन्नं तदुच्यत iti"vàkyenànna÷abdasya व्याख्यानात् । प्रसिद्धान्नस्य भूतात्तृत्वायोगेन तद्ग्रहणासम्भवादिति । श्रुत्यर्थस्तु - यतो भूतैः प्राणिभिः 'अद्यते' उपजीव्यते 'भूतान्यत्ति' संहरति च । तस्मात्तद्विष्ण्वाख्यं ब्रह्मान्नमुच्यते वेदेष्विति । एवं प्राणमनश्शब्दयोः प्रकृष्टचेष्टकत्वपूर्णावबोधार्थत्वेन श्वासवाय्वन्तःकरणबुद्धिप्राचुर्यार्थतायामल्पार्थता परिहरणीया ॥ ---------- BBsBh_1,1.6.14: %% BBsBhDãp_1,1.6.14: ननु तथापि प्रचुरभूताद्यत्वं कथमभिसंहितं ब्रह्मणः, भक्ष्यत्वरूपाद्यत्वस्य तत्रायोगादित्यतो ऽद्यत्वशब्दार्तमाह - उपजीव्यत्वमिति ॥ अत्र 'अतो 'द्यते' इत्यनुव्याख्यानानुसारेणाद्यत्वमिति छेदः । तथा च सुधोक्तरीत्या गौण्या वृत्त्या उपजीव्यत्वमेवाद्यत्वं विवक्षितं, न तु चर्व्यत्वम् । तच्च ब्रह्मण्यविरुद्धमिति भावः । तत्त्वप्रदीपे तु - "न चान्यान्नं सर्वभूताद्यं, न च तत्कस्यापि मुख्याद्यम् । किन्तु तद्गतो विष्णुरेवादनफलभूततृप्तितुष्टिदातृत्वान्मुख्याद्यः, तस्मादुपजीव्यत्वमेवाद्यत्वम्, अत्त्तृत्वात्सर्वलोकानामन्नमित्युच्यते हरिः । उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ॥ इति ukteþ"iti उपजीव्यत्वस्य मुख्यार्थतैवोक्ता । न च विरोधः, कम्पनाधिकरणोक्तरीत्या समन्वयतात्पर्येण तत्त्वप्रदीपप्रवृत्तेः । 'वज्रवत्' इत्यादाविव यथा कथञ्चिद्ब्रह्मपरत्वाभिप्रायेण सुधाप्रवृत्तेः । ननु कथमन्नमयशब्दः तत्प्राचुर्यार्थो युज्यते । "ओषधीभ्यो ऽन्नम् । अन्नात्पुरुषः"(tai.u. 2-1-2.) इति प्रसिद्धान्नविकारदेहमुक्त्वा "स वा एष पुरुषो ऽन्नरसमयः"(tai.u. 2-1-3.) इति य एव पुरुषः सो ऽन्नरसमय इति अन्नविकारपुरुषपरामर्शादनुवादात् । अन्यथा तद्विरोधः स्यादित्यत आह - स इति । 'अविरोधः' इत्याकृष्यते । तथाचेति वाक्येन यस्मादात्मनः आकाशादिकमुत्पन्नं स एष पुरुष इति 'अन्यस्य' देहादन्यस्यात्मनः 'प्रारम्भात्' परामर्शात् 'अविरोधो' न परामर्शविरोधः । किमर्थमसौ परामृश्यते इत्याशङ्कापनोदनाय परामर्शादिति वक्तव्ये प्रारम्भादित्याह । पूर्वमात्मनः आकाशादिकारणत्वमुक्त्वा तस्यैव 'अन्यार्थम्' अन्यकार्याय अन्नमयादिपञ्चरूपत्वप्रदर्शनाय पुनः 'प्रारम्भात्' प्रक्रान्तत्वादित्यर्थः । 'स वा' इति श्रुतौ वैशब्दो ऽवधारणे प्रसिद्धौ वा । अन्नशब्दो भावप्रधानः/ रसत्वमुत्तमत्वं, तच्चान्नत्वविशेषणम् । तथा च यस्मात्सत्यत्वादिलक्षणोपेतादात्मन आकाशादिकमुत्पन्नं 'सः' आत्मपदोदितो भूतादिस्रष्टा 'एषः' जीवशरीरगः 'पुरुषः' पूर्णषड्गुणः देहाख्यपुरिशयः भगवान् 'अन्नरसमयः' उत्तमान्नत्वपूर्ण इत्यर्थः । तैत्तिरीयभाष्ये तु - "अन्नस्यात्त्तृत्वादि- रूपस्यान्नमयशरीरस्य यतः सारभूतो विष्णुः अतो 'nnarasamayaþ"iti अन्नशब्दस्यावृत्त्या रसशब्दस्य क्रमव्यत्यासेन च व्याख्यातम् । ---------- BBsBh_1,1.6.15: %<'ये 'न्नं ब्रह्मोपासते' (तै. 2-2.) इत्यादिब्रह्मशब्दाद्बहुरूपत्वाच्च न विकारित्वमविरोधश्च />% BBsBhDãp_1,1.6.15: नन्वेवं मयट्छब्दस्योभयार्थे प्रयोगादत्राप्युभयपक्षे दोषदर्शनात्पञ्चानां मयटां प्राचुर्यमेवार्थो न विकारित्वमित्यत्र किं नियामकम्? किञ्चान्नमयादीनां पञ्चानां ब्रह्मताभ्युपगतौ 'एकमेव' (chà.u. 6-2-1.) इत्यादिश्रुतिविरोधः स्यात् इत्यत आह - ये ऽन्नं ब्रह्मेति ॥ अत्रादिशब्देन 'ये प्राणं ब्रह्मोपासते' (tai.u. 2-3-1.)/ 'आनन्दं ब्रह्मणो विद्वान्' (tai.u. 2-4-1.) 'विज्ञानं ब्रह्म चेद्वेद' (tai.u. 2-5-1.) 'अस्ति ब्रह्मेति चेद्वेद' (tai.u. 2-6-1.) इति वाक्यजातं गृह्यते । अस्ति आनन्दरूपं तद्वच्च । 'इत्यादि' इति लुप्तसप्तमीविभक्तिकम् । 'श्लोकेषु' इति शेषः । ब्रह्मशब्दपदं तच्छ्रवणोपलक्षकम् । एवं प्रदर्शिते हेतुद्वये ऽध्याहृतहेतुद्वारान्वययोग्ये क्रमेण साध्ये आह - न विकारित्वमिति । 'मयटामर्थ इति निश्चीयते' इति शेषः । 'अविरोधो' विरोधाभावः । चशब्दो ऽप्यर्थः । तथा चेत्थं योजना - 'ये 'न्नं ब्रह्म' इत्यादिषु अन्नमयादीन्प्रत्युदाहृतश्लोकेषु अन्नमयादिविषयत्वेन 'ब्रह्मशब्दात्' ब्रह्मशब्दश्रवणादन्यथासिद्धतत्समभिव्याहारात् उभयथापि सम्भवतां मयटां प्राचुर्यमेवार्थः न विकारित्वमिति निश्चीयते । अतो न नियामकाक्षेपो युक्तः । एवमेकस्यैव ब्रह्मणो 'बहुरूपत्वाच्च' शब्दादेकस्यैव बहुरूपत्ववचनोपपत्तेः 'एकमेव' इति श्रुतिविरोधो ऽपि नेति । पूर्वं 'तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात्' इत्युक्त्वा अत्र ब्रह्मशब्दादित्येतावन्मात्रोक्तेः प्रयोजनं तु "ब्रह्मशब्दस्यानन्दविज्ञानमययोरिवान्येष्वभ्यासाभावात्तेष्वसिद्धिपरिहारेण brahma÷abda÷ravaõaråpasarvasàdhàraõahetvarthakathanameva"ityuktaü चन्द्रिकायाम् । ---------- BBsBh_1,1.6.16: %% BBsBhDãp_1,1.6.16: अत्रान्यैः आनन्दमय एव ब्रह्म । तद्गतमयट एव प्राचुर्यार्थता । अन्नमयादयस्तु कोशाः । तद्गतानां मयटां च विकारार्थत्वमित्युक्तम् । तदयुक्तमित्याह - न चेति ॥ प्रायपटितमयटां 'पृथक्कल्पना' अर्थद्वैविध्यकल्पना न युक्ता । ततश्चान्नमयादीनां मध्ये एकस्यैव ब्रह्मत्वकल्पना च न युक्तैव, प्रायपाठविरोधेन क्लिष्टत्वादित्यर्थः । यस्तु वादी अन्नमयादीनां पञ्चानामप्यब्रह्मतां ब्रूते, स तु सूत्रकारेणैव पूर्वपक्षीकृत इति न तत्पक्षं प्रत्याक्षिपद्भाष्यकारः । तत्त्वप्रदीपे तु - न चेति वाक्यं न च मायिना पृथक्कल्पना 'सत्यं ज्ञानमनन्तं ब्रह्म' (tai.u. 2-1-1.) 'तस्माद्वा एतस्मादात्मनः' (tai.u. 2-1-2.) इत्यत्र ब्रह्मोच्यते । अन्नमयादयः पञ्चकोशा मिथो भिन्नाः तेषां ब्रह्मशब्दोक्तत्वे ऽपि अब्रह्मत्वम्/ अन्त्यपुच्छस्यैव ब्रह्मत्वम् । अन्नमयाद्यतिक्रमो मोक्षः । वक्ष्यमाणानां चक्षुश्श्रोत्रमनोवाचां नान्नमयादिष्वनुवृत्तिः । 'अन्नं ब्रह्मेति व्यजानात्' (tai.u. 3-2.) इत्यादौ पञ्चमस्यानन्दस्य ब्रह्मत्वम् । 'एतमानन्दमयमात्मानमुपसङ्क्रम्य' (tai.u. 3-10-5.) इत्येतस्माद्ब्रह्मानन्दमयाद्यतिक्रमनिर्गुणवाक्यात्पृथगेव 'इमान् लोकान्' (tai.u. 3-10-5.) इत्यादिको वाक्यशेषः सगुणवाक्यैकवाक्यतापन्नः तत्फलप्रतिपादक इत्यादिका युक्ता । उक्तहेतुभिरत्यन्तासङ्गतत्वात् इत्यन्त्यपक्षनिराकरणपरतया व्याख्यातम् । न चैवमेतद्विरोधष्टीकाया इति वाच्यम् । भाष्यकारः सविस्तरं विशिष्य न निराचख्याविति टीकाभिप्रायाभ्युपगमात् । ननु 'न ब्रह्मणि प्रचुरानन्दः' इत्यादिप्रयोगो युज्यते/ तस्यानन्दादिस्वरूपत्वात् 'घृतप्रचुर ओदनः' इत्यादौ भेदस्थल एव तथा प्रयोगादित्यत आह - स्वरूपे चेति । चशब्दो ऽप्यर्थः । इतिशब्दः शब्दपदार्थः । 'रविरितिवत्' इत्यनन्तरं 'व्यवहारः' इति शेषः । 'स्वरूपे च' इत्यस्यावृत्तिः । तथा च प्रकाशस्वरूपे ऽपि सूर्यबिम्बे विशेषबलात् 'प्रचुरप्रकाशो रविरितिवत्' एवंरूपव्यवहारवत् आनन्दादिस्वरूपे ऽपि हरौ विशेषेण तथा व्यवहारो युज्यत एवेति न तदनुपपत्तिरित्यर्थः । ---------- BBsBh_1,1.6.17: ## %<'को ह्येवान्यात्मकः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' (तै. 2-7.) इति />% BBsBhDãp_1,1.6.17: आनन्दमयमात्रस्य विष्णुत्वे, हेत्वन्तररूपं प्राचुर्यमेव मयडर्थ इत्यत्र च हेतुं प्रतिपादयत्सूत्रमुपन्यस्यति - तद्धेत्विति ॥ आनन्दमय इति तत्त्विति चानुवर्तते । तदित्यस्यावृत्तिः । स चासौ हेतुश्चेत्यपि विग्रहः । तथा च न केवलं ब्रह्मशब्दाभ्यासात् । किन्तु 'तद्धेतुव्यपदेशात्' तस्मिन्नानन्दमयप्रकरणे तस्य विष्णोः तस्मिन् अनन्दपूर्णत्वेनानन्दमयत्वे प्राचुर्यस्यैव मयडर्थत्वे च तद्धेतुव्यपदेशात् लोकचेष्टकत्वाख्यहेतूक्तेश्चानन्दपूर्णत्वेनैवानन्दमयशब्दवाच्यो विष्णुरेवेति सूत्रवृत्तिमभिप्रेत्य तमेव हेतुव्यपदेशं दर्शयति - कोहीति । 'यत्' यदा यदि 'एषः आकाशः' आसमन्तात्प्रकाशमानो विष्णुरानन्दः पूर्णानन्दो न स्यात् तदासौ लोकं न प्रवर्तयेदिति शेषः । आनन्दोद्रेकमन्तरेण प्रवृत्तो कारणान्तराभावादिति भावः । यद्यसौ न लोकं प्रवर्तयेत् । तदा 'को ह्येवान्यात्' को वा जनः लोकं चेष्टयेत् । 'कश्च प्राण्यात्' धर्मादौ च कः प्रवर्तयेत् । न को ऽपि । अन्यस्यास्वातन्त्र्यादिति तैत्तिरीयभाष्यटीकारीत्या श्रुत्यर्थः । सुधायां तु ण्यर्थानन्दर्भावेन न को ऽपि लोकिकीं वैदिकीं प्रवृत्तिं कुर्यादिति व्याख्यातम् । इतीत्यस्य इति तद्धेतुव्यपदेशादित्यन्वयः ॥ ---------- BBsBh_1,1.6.18: ## %<'ब्रह्माविदाप्नोति परम्' इति सूचयित्वा 'सत्यं ज्ञानमनन्तं ब्रह्म'(तै.2-1) इति मन्त्रवर्णलक्षितं परमेव ब्रह्म शब्दानुसन्धानाद्गीयते />% BBsBhDãp_1,1.6.18: यदुक्तं ब्रह्मशब्दादानन्दमयादीनां विष्णुत्वमिति न तद्युक्तम् । ब्रह्मशब्दस्य अपरब्रह्मणि जीवे ऽप्युपपत्तेः/ तस्य परब्रह्मणि मुख्यत्वे ऽपि विष्णोः आनन्दमयावयवत्वोक्त्यादिना बाधकेनामुख्यार्थस्यैव ग्रहणोपपत्तेरित्याशङ्कां परिहरत् आनन्दमयादिशब्दवाच्यस्य विष्णुत्वे युक्त्यन्तरं वदन् सूत्रं पठित्वा व्याचष्टे - मान्त्रवर्णिकमिति । यत इत्यादौ योज्यं, 'न ते' इति प्रतिज्ञानुवर्तते । तथा च यतः 'सत्यं ज्ञानमनन्तं ब्रह्म' (tai.u. 2-1-1.) इति 'मन्त्रवर्णे' मन्त्राक्षरे तदात्मकवाक्यविशेषे 'लक्षितं' लक्षणवत्तया प्रोक्तमेव परमेव ब्रह्म नालक्षितं, नापरमित्येवार्थः/ अन्नमयादिशब्दैः 'गीयते' प्रतिपाद्यते अतो ऽप्यानन्दमयादयो नापरे । किन्तु परमेव ब्रह्मेति योजना । कुतो ऽन्नमयादिशब्दैर्मन्त्रवर्णलक्षितस्यैव प्रतिपादनं ज्ञायत इत्यत उक्तम् - शब्दानुसन्धानादिति । 'शब्दानां' सत्यं ज्ञानमनन्तम् इत्येवंरूपाणाम् अन्नमयादिशब्दानां च अर्थानुसन्धानात् जातात् 'अनुसन्धानात्' एकार्थत्वज्ञानादित्यर्थः । मन्त्रवर्णे ऽपि ब्रह्मेत्येवोक्तत्वात्कथं तदर्थानामप्यन्नमयादिशब्दानां परब्रह्मार्थताज्ञप्तिरित्यत आह - ब्रह्मविदिति । प्रवृत्त इति शेषः । अस्य बुद्ध्या विविक्तेन मन्त्रवर्णपदेनान्वयः । तथा च यतो 'ब्रह्मविदाप्नोति परम्' (tai.u. 2-1-1.) इति । परब्रह्मतज्ज्ञानतत्प्राप्तीः सूचयित्वा सङ्क्षेपेणक्त्वा तत्र प्राप्तशङ्कापनोदाय प्रवृत्तो मन्त्रवर्णः । ततो ऽत्र लक्षितं परं ब्रह्मैवेति ज्ञायत इत्यर्थः । सूत्रे आनन्दमयादिस्तत्त्विति चानुवर्तते । चशब्दो यथ इत्यर्थे युक्तिसयुच्चये च । तथा च न केवलं ब्रह्मशब्दादेवानन्दमयादिविष्ण्वाख्यं परब्रह्मैव नापरब्रह्मेत्यवसीयते । किन्तु यतो मान्त्रवर्णिकं 'सत्यं ज्ञानम्' इति वेदवाक्येन लक्षणवत्तया प्रोक्तं परं ब्रहमैवान्नमयादिशब्दैः 'गीयते' प्रतिपाद्यते च । अतस्तत्समाख्यानादार्थिकादपीति सूत्रार्थः । 'ब्रह्मवित्' परब्रह्मज्ञानी 'परं' परमं ब्रह्माप्नोति । परब्रह्मप्राप्तिकामः परब्रह्म जानीयात् इति श्रुतेः फलितो ऽर्थः । किं तद्ब्रह्मेति शङ्कायां सत्यमित्यादि प्रवृत्तम् । तत्र सत्यशब्देनोक्तं यत् गतिजीवननाशप्रापकत्वं तदेवान्नमयप्राणमयशब्दाभ्यामुच्यते । अनन्तशब्देनोक्तं देशतः कालतो वस्तुतश्च अपरिच्छिन्नत्वम् । परमात्मानन्तः पूर्णानन्दत्वादित्यानन्दमयशब्देनोपपाद्यत इति सत्यादिशब्दानां अन्नमयादिशब्दानां चकार्थत्वम् अनुसन्धेयम् । अत्र देशानन्त्यं नाम अनवधिकपरिमाणत्वम् । कालानन्त्यं नाम अनवच्छिन्नसत्ताकत्वम् । वस्त्वानन्त्यं नाम अपरिच्छिन्नसङ्ख्यागुणकर्मविग्रहवत्त्वम् ॥ ---------- BBsBh_1,1.6.19: %% BBsBhDãp_1,1.6.19: ननु विष्णोरानन्दमयत्वं न युक्तं, तस्य तदवयवत्वात् । न चासिद्धिः, ब्रह्मपुच्छमित्युक्तेः । अवयविनश्चावयवत्वविरोधादित्यत आह - न चेति । तस्येत्यात्कृष्यते । 'तस्य' विष्णोरानन्दमयत्वे तदवयवत्वोक्तिविरोधो नेत्यर्थः । अवयवत्वे च अवयवित्वस्य विरोधो ऽपि नेति चशब्दार्थः । कुत इत्यतो ऽवयविन एवावयवत्वस्यावयवित्वस्य च श्रुत्युक्तत्वेनावयव्यादेरवयवाद्यभेदादित्याशयेन तां श्रुतिमुदाहरति - स इति । 'सः' नारायणः 'शिरः' शीर्षं, शिरः स इति वा । एवम् उत्तरत्रापि व्याख्येयम् । द्वितीयादितच्छब्दाः स्मृत्यनुसारात्प्रद्युम्नादिपराः । 'पक्षो' बाहुः 'उत्तरः' सव्यः 'आत्मा' मध्यदेहः 'पुच्छं' पादौ इतीत्यस्यैवंरूपायां चतुर्वेदशिखायां तस्यैवावयविभूतस्यैव विष्णोरवयवत्वोक्तेरित्यन्वयः । एवशब्देनावयवावयविभेदो निवारितः । एवं अवयवस्यावयवित्वे न केवलमियं श्रुतिः, किन्तु - भाष्ये उपलक्षणया गृहीता 'पदं पुच्छं प्रतिष्ठा वै पुरुषः' इति तत्त्वप्रदीपोदाहृतश्रुतिरपि प्रमाणतया ग्राह्या । अस्मिन् पक्षे भाष्यगतावयवशब्दः अर्शआद्यजन्तो ऽवयविपरः ॥ ---------- BBsBh_1,1.6.20: %<शिरो नारायणः पक्षो दक्षिणस्सव्य एव च । प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥ नारायणो ऽथ सन्दोहो वासुदेवः शिरो ऽपि वा । पुच्छं सङ्कर्षणः प्रोक्तः एक एव तु पञ्चधा ॥ अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ॥ ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने । अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा ॥ इति बृहत्संहितायाम् //>% BBsBhDãp_1,1.6.20: अवयविन अवयवत्वं विरुद्धमित्याशङ्कां श्रुत्या परिहृत्यात्र स्मृतिं चाह - शिर इति । अत्र चित्रादौ लिख्यमाननवनारीरूपे अवयविभूतानामनेकस्त्रीणामेकदेहावयवत्वं तथा नारायणादिपञ्चरूपाणां एकावयवत्वमुच्यते/ आद्यश्चः पक्षसमुच्चये । रूपयोः परस्परसमुच्चये द्वौ । अवयविभूत एव नारायणः शिर इत्येवशब्दान्वयः । एवमवयविभूतः प्रद्युम्नो दक्षिणः पक्षो बाहुः । अनिरुद्धः सव्यः । वासुदेवः 'सन्दोहो' मध्यदेह इत्यन्वयः । अपिवेति निपातसमुदायः पक्षान्तरे । पूर्वस्मिन् पक्षे नारायणस्य शीर्षत्वम् । वासुदेवस्य मध्यदेहत्वम् । अस्मिन् पक्षे तु - तदंशे वैपरीत्यमित्युपासनाभेदेन पक्षभेदोक्तिः/ सङ्कर्षणस्तूभयत्र 'पुच्छं' पादौ प्रोक्त इत्यन्वयः । तुशब्देन द्विरूपत्वं सुपर्णरूपत्वविशेषो वा ज्ञायते । ततः किमित्यत आह - एक इति । एवं 'पुरुषोत्तमः' क्षराक्षरपुरुषाभ्याम् उत्तमो भगवान् कृष्णः 'एक एव' पञ्चधा विभक्तः एक एवायवैः अभिन्न एव न तु भिन्नः । 'अङ्गत्वेन' अवयवत्वेन 'अङ्गित्वेन' अवयवित्वेन प्रकारेण तद्भावं प्राप्तः क्रीडत इत्यर्थः । इत्थंभूतलक्षणे तृतीया । नन्वस्तवेवं तावता न विरोधपरिहारो जात इत्यत आह - ऐश्वर्यादिति । 'तस्मिन्' अवयविभावाद्यापन्ने जनार्दने 'तस्मिन्' अवयवत्वादौ तद्विषये 'विरोधः' सहानवस्थानरूपो 'न चिन्त्यः' न केनचित्कल्प्यः । कुतः? 'ऐश्वर्यात्' ईश्वरसामर्थ्यात् तयोरेकत्रावस्थानरूपाविरोधोपपत्तेः ईश्वरशक्तिश्चाघटितघटिकेति भावः । एवं 'तस्मिन्' अवयवे 'तस्मिन्' अवयवित्वे न विरोधः । कुतः? एकैकस्यावयवस्य सर्वेश्वरत्वादित्यपि व्याख्येयम् । एवं न विरोध इत्येतत् अवयवावयविनोरभेदे ऽयमवयवी अयम् अवयव इति भेदव्यवहारविरोधो ऽपि नेत्यपि व्याख्येयम् । तत्र हेतुस्तु विशेषबलाच्छक्तिव्यक्तिभावादिति चशब्देन सूचितः । अत एव चशब्दो ऽनुक्तसमुच्चयार्थः ऐश्वर्याच्चेत्यन्वेति । किञ्च - किं तर्कान्यप्रमाणेनावयविनो ऽवयवत्वमवयवस्यावयवित्वं च विरुद्धम्? उत अवयवी नावयवः अवयवित्वात् । अवयवो वा नावयवी अवयवत्वाल्लोकवदिति तर्कपदोक्तानुमानेन? नाद्यो ऽसिद्धत्वात् । न द्वितीय इत्याह - अतर्क्य इति । 'हि' यस्मादतर्क्यः तस्मात् 'अतर्क्ये' तर्कागोचरे भगवति तद्विषये 'तर्कः' अवयवी नावयवः अवयवित्वात् इत्यादिरूपो हेतुः 'कुतः' साधको बाधको वा नेत्यर्थः । किञ्च - लोके परिमितशक्तित्व एव विरोधदर्शनात् विष्णोर्विरोधोपयोगिपरिमितशक्तिशून्यत्वात् तर्क्यत्वाङ्गीकारे ऽपि न विरोध इत्याह - अप्रमेय इति । 'अप्रमेये' देशकालगुणैरपरिच्छिन्ने भगवति 'प्रमा' एतावदेव सामर्थ्यं नातो ऽधिकमिति शक्तिपरिच्छेदः 'कुतः' नेत्यर्थः । तथा च परोक्ततर्कस्य सोपाधिकत्वेनाप्रमाणत्वान्न विरोधित्वमिति भावः । अनेन 'अतर्क्य' इत्यस्यासत्तर्कागोचर इत्यर्थ इत्युक्तं भवति । इति बृहत्संहितायामित्यस्य 'तस्यैवावयवत्वोक्तेः' इत्यनुषक्तेनान्वयः ॥ ---------- BBsBh_1,1.6.21: %% BBsBhDãp_1,1.6.21: ननु यदुक्तं स वा इति वाक्ये ऽस्य परमात्मन एव परामर्शः न अन्नात्पुरुषः इत्युक्तदेहस्येति तदयुक्तम्; आत्मनो दूरस्थत्वाद्देहस्य स समापस्थत्वात्समीपोक्तपरित्यागेन दूरस्थपरामर्शाङ्गीकारे कारणाभावात् । किञ्च - पुरुषपदेन प्रकृतस्यैव पुरुषपदेनोक्तत्वात् आत्मनश्च तेन अप्रकृतत्वात्पुरुषपदेन परामर्शायोगः । न च - प्रकृतिं पुरुषं चैवं विद्ध्यनादी उभावपि । पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ॥ इति वाक्यद्वयस्थपुरुषपदेन एकविधेनैव व्यवस्थाया परमात्मजीवयोरुक्तिग्रहणवदिहापि एकविधेनैव द्विरुक्तेन पुरुषपदेन व्यवस्थयार्थद्वयोक्त्यङ्गीकारो ऽस्त्विति वाच्यम् । तत्र दुःखानुभवितृत्वरूपभेदकश्रुतिवत्प्रकृते भेदकाभावेन अन्नात्पुरुषः इत्यत्र देहः, स वा इत्यत्र च परमात्मैवोच्यत इति व्यवस्थाङ्गीकारायोगादित्यत आह - रसेति ॥ स वा एषः इति वर्तते । तदित्यावर्तते । एवमुच्यत इति च । अन्यद्विहायेति शेषः । तथा च स वा इति वाक्येन चिदेव चिन्मात्रं ब्रह्मचैतन्यमेव उच्यते परामृश्यते न देहः । न च तस्य दूरोक्तिविरोधः, पुरुषपदेनाप्रकृतत्वविरोधश्चेति वाच्यम् । यतस्तत् आत्मन आकाशस्सम्भूतः (tai.u. 2-1-2.) इत्याकाशादिपुरुषान्तशब्दैरुक्तं तत्तत्सारभूतम् आकाशादिपदार्थश्रेष्ठभूतं चिन्मात्रं ब्रह्मैव स वा इति परामर्शवाक्येनोच्यते । एवं तर्हि पुरुषपदेन द्वयोरपि प्रकृतत्वादुभयपरामर्शो ऽयमस्त्विति न च वाच्यम् । यतः तत्सारभूतं पुरुषसारभूतं चिन्मात्रं ब्रह्मैवान्यदेहादिकं विहाय सः इति परामर्शवाक्येनोच्यते । कुत इत्यत आह - रसेति । रसशब्दघटितान्नरसमयशब्देन विशेषणात् सारान्नमयत्वरूपपुरुषविशेषणाभिधानादित्यर्थः । जडामिश्रजीवविलक्षणब्रह्मबोधार्थं मात्रपदम् । रसशब्देन रसशब्दार्थेन मुख्यत्वेन विशेषणात् विशेषितत्वात् अन्नत्वरूपविशेषणस्येति वा । ततश्चात्र अन्नरसो ऽन्नसारो ऽन्नशब्दार्थेषु मुख्यात्तृत्वादिलक्षणस्तत्प्रचुरः इति सुधोक्तेः । टीकायां चैतन्यमात्रं ब्रह्मैवेत्यन्वयः । नन्वनुवाकान्तरे अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्ताम् (याज्ञिकी. 66.) इति प्रार्थितशुद्धीनामन्नमयादिकोशानामभिधानम्/ किन्तु, तत्तत्सारभूतं तत्तत्कोशनियामकं तद्गतं ब्रह्मचैतन्यमेव उच्यते । कुतः? अत्र स वा एषः (tai.u. 2-1-3.) इत्यादौ रसो वै सः इत्यन्ते चान्नमयादीनां कोशव्यावृत्त्यर्थं तद्भेदार्थमेव रसशब्देन विशेषणात् विशेषितत्वादित्यर्थः । आदौ विशेषितत्वं घटितत्वम् । तथा च शब्दान्तरन्यायेनान्नमयाद्यपेक्षयान्नरसमयादीनां भेद इति भावः । उपलक्षणमेतत् । व्यवहिताकाशादिकारणात्मपरामर्शिना तच्छब्देन च विशेषणादित्यपि द्रष्टव्यम् । ननु यदि परिदृश्यमानदेह एव नान्नमयः, किन्तु ब्रह्मैव तस्यैव च सः इत्यादौ परामर्शः, तदा तस्येदमेव शिरः (tai.u. 2-1-3.) इति प्रत्यक्षनिर्देशो नोपपद्यते/ न च वाच्यम् उपनिषद्द्रष्टा मुनिर्ब्रह्मापरोक्षीकृत्य प्रत्यक्षतो निर्दिशतीति । तथा सति तेनापरोक्षीकृतप्राणमयादावपि तथा निर्देशप्रसङ्गात् । किञ्च - स्वस्यापरोक्षतो ज्ञातत्वेन शब्दानपेक्षणात् उपदेश्यपुरुषाणां चापरोक्षायोग्यत्वान्निर्देशवैयर्थ्यमित्यत तदस्येत्यपि व्याख्येयम् । तथा च अस्य अन्नमयभगवच्छिरःपक्षादेः दृश्यमानप्रत्यक्षसिद्धदेहशिरःपक्षादौ वस्त्रवर्मान्तर्वर्तिजानुवीरावयववत् सन्निहितत्वात् सम्यङ्नियामकत्वेन स्थितत्वात् लक्षणया ब्रह्मशिरसि इदमिति निर्देशो युज्यत इति योजना । लक्षणाबीजं शक्यसम्बन्धं दर्शयितुं - दृश्यमानेति । तथा च वस्त्रप्रावृते वर्मान्तर्गते वा जानुनीदं जान्विति व्यवहारवदयमपि व्यवहारो युज्यत एवेति न तद्विरोध इति भावः । ---------- BBsBh_1,1.6.22: %% BBsBhDãp_1,1.6.22: नन्वन्नमयादीनां पञ्चानां ब्रह्मतानुपपन्ना 'तस्माद्वा एतस्मादन्नरसमयात् । अन्यो 'न्तर आत्मा प्राणमयः' (tai.u. 2-2-2.) इति परस्परं भिन्नत्वेनोक्तत्वात् । एवमेकस्यैव ब्रह्मणो बहुरूपत्वात् न 'एकमेव' इति श्रुतिविरोधः इत्यप्ययुक्तमप्रमितत्वादित्यत आह - अनन्य इति ॥ अपिर्यद्यपीत्यद्यर्थे । तथाशब्दः समुच्चये । तथा च 'पुरुषोत्तमो भगवान्विष्णुः' 'अनन्यो 'पि' अभिन्नो ऽपि अन्यो भिन्न इति शब्देन प्रोच्यत । तथा यद्यप्येकस्तथापि बहुरूपवान् भवतीत्यर्थः । कथमित्यत उभयघटकमाह - ऐश्वर्यादिति । अचिन्त्यशक्तेरित्यर्थः । उपलक्षणमेतत् । अन्नमयादिपञ्चकोशगतान्यत्वान्तरत्वादयो धर्मास्तद्गतभगवद्रूपेषूपचर्यन्त इत्यपि द्रष्टव्यम् । अत एव तृतीये 'स्थानभेदादैश्वर्याच्च' इति भाष्ये स्थानभेदाख्यं हेत्वन्तरमभिहितम् । तैत्तिरीयभाष्ये तु - भेदाभावे ऽपि सङ्ख्याविशेषयुक्तत्वादन्यत्वोक्तिरित्युक्तम् । ब्रह्माण्डे पुराणे इत्यनन्तरम् उक्तत्वान्न विरोध इत्यन्वयः/ ---------- BBsBh_1,1.6.23: %% ## %% BBsBhDãp_1,1.6.23: ननु ब्रह्मशब्दस्य साधारणत्वात् तद्धेतुव्यपदेशस्य विष्णुनिष्ठतया स्पष्टप्रतिभानात् मन्त्रवर्णसमाख्यायाश्च अन्यलिङ्गादिभ्यो दुर्बलत्वेन सावकाशत्वात् अनन्यथासिद्धहेत्वन्तरस्य चाभावादानन्दमयादयो विरिञ्चादय एव सन्त्विति शङ्कां परिहरत्सूत्रमवतारयति - न चेति ॥ चो ऽवधारणे । विरिञ्चादय इत्यनेनान्वेति । तथा च 'उक्तप्राप्त्या' ब्रह्मशब्दशतानन्दत्वाष्टमूर्तित्वबहुभावादिरूपोक्तप्रापकेनान्नमयादिशब्दैर्विरिञ्चादिरेवोच्यते । न विष्णुरिति न, किन्तु, विष्णुरेव तैरुच्यते । न विरिञ्चादिरित्यर्थः । कुतो नेति हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य प्रतिज्ञांशस्य न चेत्यादिभाष्येणैव व्याख्यातत्वात्सौत्रमनन्यथासिद्धहेतुमेव व्याचष्टे - नेतर इति । हिशब्दो हेतौ । 'अन्यज्ञानात्' विष्ण्वन्यविरिञ्चादिज्ञानात् । यद्यप्ययं नेतर इत्युक्तसाध्ये न हेतुः/ तथापि तस्यानन्यथासिद्धत्वोपपादकत्वाद्धेतुत्वोक्तिः । अस्य हेतुवाक्यस्य अध्याहृतहेतुवाक्यद्वारा न चेति प्रतिज्ञयान्वयः । अनेनानन्दमयादिः विष्णोरितरो विरिञ्चादिर्न, कुतः? 'ब्रह्मविदाप्नोति परम् (tai.u. 2-1-1.) ... सर्वं वै ते 'न्नमाप्नुवन्ति (tai.u. 2-2-1.).... सर्वमेव त आयुर्यन्ति' (tai.u. 2-3-1.) इत्यादिना आनन्दमयादेर्मुक्तिहेतुज्ञानविषयत्वोक्तेः, तस्य चेतरत्र 'अनुपपत्तेः' अयोगादिति सूत्रार्थ उक्तो भवति । विष्णुज्ञानादेव मोक्षो नेतरज्ञानादित्येतत्कुत इत्यत आह - तमिति । 'हि' यस्मात् 'तमेवम्' इति श्रुत्या मोक्षस्य विष्णुज्ञानादन्य उपायो नास्तीत्युक्तम् । तस्माद्विष्णोरन्यज्ञानान्मोक्षो नोपपद्यत इत्यर्थः । श्रुत्यर्थस्तु प्रागेवोक्तः ॥ ---------- BBsBh_1,1.6.24: ## %<'ते ये शतं प्रजापतेरानन्दाः' (तै. 2-8.) 'अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते । अथ सो 'भयं गतो भवति' (तै. 2-7.) 'स यश्चायं पुरुषे' (तै. 2-8.) इत्यादि भेदव्यपदेशात् />% BBsBhDãp_1,1.6.24: हेत्वन्तरेण ब्रह्मादीनामानन्दमयत्वं पराकुर्वत्सूत्रं पठित्वा व्याचष्टे - भेदेति । अत्र पूर्वहेतुसमुच्चायकेन चशब्देनानन्दमयादिर्नेतर इति प्रतिज्ञावाक्यानुवृत्तेरपि सूचनात् । तद्विहाय सूत्रोक्तं भेदव्यपदेशं दर्शयति - ते ये शतमिति ॥ आदिशब्दः 'आनन्दाः' इत्यतः परो ऽपि योज्यः । तत्राद्येन 'ते ये शतम्' इत्यस्य पूर्वोत्तरतैत्तिरीयवाक्यानि गृह्यन्ते । द्वितीयेन 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्', (tai.u. 2-4-1.) इत्यादि । यद्वा सकृच्छ्रुत एव सर्वसङ्ग्राहकः/ अनेन नानन्दमय इतरो विरिञ्चः, कुतः? भेदव्यपदेशात् । विरिञ्चस्य 'ते ये शतम्' (tai.u. 2-8-4.) इत्यादिना रुद्राच्छतगुणानन्दत्वोक्तेः, आनन्दमयस्य च 'यतो वाचः' इत्यादिनापरिमितानन्दत्वोक्तेः । एवं न रुद्रः, तस्य हिरण्यगर्भाच्छतांशोनानन्दत्वोक्तेः । नापि प्रकृत्यादयः, 'अदृश्येनात्म्ये' इत्यादौ प्रकृत्याद्ययोग्यस्वातन्त्र्यादिरूपभेदकधर्मश्रवणात् । नाप्यानन्दमयो ब्रह्मादिजीवसमुदायः, तस्य 'स यश्चायम्' इति अपकृष्टोत्कृष्टसर्वजीस्थितिरूपभेदकधर्मोक्तेः जीवसमुदायस्य चानेवंविधत्वादिति सूत्रार्थ उक्तो भवति । एते च सर्वे व्यपदेशाः तैत्तिरीयश्रुतिगताः । तत्र 'प्रजापतिः शिवः शेफो लिङ्गमित्यभिधीयते' इति शैवपुराणवचनात् 'प्रजापतेः' रुद्रस्य 'ये शतं' शतगुणिता आनन्दाः ते 'ब्रह्मणः' चतुर्मुखस्य एक आनन्द इति प्रथमवाक्यस्यार्थः । 'अदृश्ये' साकल्येनाज्ञेये 'अनात्म्ये' आत्मनः इमे आत्म्याः जीवगीणाः न विद्यन्ते आत्म्याः यस्मिन् सो ऽनात्म्यः तस्मिन् जीवगुणविधुरे । अथवा - आत्मनः स्वामिनो ऽयमात्म्यः स्वामिसम्बन्धी स नेत्यनात्म्यः तस्मिन्, स्वामिरहित इति यावत् । 'अनिरुक्ते' साकल्येन निर्वचनागोचरे । 'अनिलयने' अनन्याश्रये आनन्दमयशब्दवाच्ये विष्णौ तद्विषये यो ऽधिकारी 'अभयं' यथा भवति तथा ध्यानरूपां 'प्रतिष्ठां' स्थितिं 'विन्दते' प्राप्नोति, करोतीति यावत् । 'अथ' अनन्तरं 'सः' उपासकः 'अभयं' भयरहितं भगवन्तं 'गतः' प्राप्तो भवतीति द्वितीयभेदव्यपदेशस्यार्थः । 'पुरुषे' पुरुषपदोपलक्षितापकृष्टजीवेषु 'यः' अयमानन्दमयो विष्णुरस्ति । 'यश्चादित्ये' आदित्यपदोपलक्षितोत्कृष्टजीवेष्वस्ति 'सः' उभयत्र स्थितो विष्णुः 'एकः' अभिन्न इति तृतीयभेदव्यपदेशस्यार्थः । 'यतो वाचः' इत्यादिस्तु प्रागेव व्याख्यातः ॥ ---------- BBsBh_1,1.6.25: %% BBsBhDãp_1,1.6.25: नन्वस्त्वानन्दमयः परं ब्रह्म । तथापि तेन कथं ब्रह्मादीनां भेदः सम्भवति । तद्भेदस्य 'तत्त्वमसि' इत्यादि श्रुतिविरुद्धत्वादित्यत आह - न चेति ॥ भेदव्यपदेशस्येति शेषः । चः समुच्चये । एतद्विरोधशङ्कापरिहारसमुच्चितस्यैव भेदव्यपदेशस्य विवक्षितार्थसाधकत्वात् । एवमन्यत्रापि । त्वं तद्ब्रह्मासीत्यद्वैतरीत्याद्य- श्रुत्यर्थः । द्वतीयस्यास्तु अहं ब्रह्माभिन्नो ऽस्मीति । आद्यम् उद्दालकेन श्वेतकेतुं प्रत्युपदिष्टं छन्दोगवाक्यम् । द्वितीयं बृहदारण्यके वामदेवोक्तम् । अत्रोभयत्रापि विशिष्टयोरैक्यासम्भवात् तत्त्वमहंब्रह्मपदैर्लक्षितचैतन्ययोरैक्यमुच्यते । आदिशब्देन 'तद्यो ऽहं सो ऽसौ यो ऽसौ सो 'हं' (ai.à. 2-2-4.) 'यो ऽसावसौ पुरुषः सो 'हमस्मि' (ã. 26.) इत्यादिश्रुतिर्गृह्यते । कुतो नेत्यतस्तत्रैतच्छ्रुतीनां परब्रह्मार्थकत्वेन अद्वैतार्थत्वाभावादिति हेतूपस्कारमभिप्रेत्य तेषां परब्रह्मार्थत्वे प्रमाणमाह - नामानीति । 'नामानि' इति श्रुत्या तस्य ब्रह्मणः 'तत्तच्छब्दैः' तत्त्वमादिपदैर्वाच्यत्वोक्तेरित्यर्थः । तथा च पदसमन्वयेनैतेषां ब्रह्मपरत्वान्नैतद्विरोध इति भावः । तत्प्रकारस्तु - ततत्वात्तत् । त्वम्पदबोध्यजीवान्तर्यामित्वादभिमुखत्वाद्वा त्वम् । असनात् जगत्संहरणादसिः । अहेयत्वात् हंनामकजीवभिन्नत्वाद्वा अहम् । पूर्णत्वाद्ब्रह्म । असनान्मिनुतेरस्मि । यद्वा - सुमितत्वात् स्मीत्युक्तो जीवः, तद्भिन्नं पूर्णं ब्रह्म अस्मीत्युच्यत इति । ज्ञानरूपत्वात् नितरां यन्तृत्वाच्च यः । सरणात्सारत्वाच्च सः । अमुष्मिन् अमुष्मिन् स्थितत्वात्परोक्षत्वाच्च असावसौशब्दवाच्यः इत्यैतरेयश्रुत्यर्थः । 'असौ' प्राणे स्थितः 'पुरुषः' पूर्णषड्गुणः इति ईशावास्यश्रुत्यर्थः । ---------- BBsBh_1,1.6.26: %% BBsBhDãp_1,1.6.26: अस्तु वा एतच्छ्रुतीनां ऐक्यपरत्वं वाक्यान्वयरीत्या । तथापि नैक्यश्रुतिविरोधो भेदश्रुतेः शङ्कनीयः, भगवतः सर्वैक्यश्रुतेः सर्वस्वामित्वनिमित्तैक्यपरत्वादित्याशयेन तत्र प्रमाणत्वेन भागवतस्मृतिं पठति - इदं हीति ॥ 'भगवान्' स्वयम् 'इतरो 'पि' जगतो भिन्नो ऽपि सन् 'इदं' प्रमितं विश्वमिवोच्यते 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिवचनेषु । यथोक्तं प्रथमतात्पर्ये - 'इतरो 'पि भगवान्विश्वमिव' इति । कुतः? 'यतः' कारणात् 'जगत्स्थाननिरोधसम्भवः' जगतः स्थानं स्थितिः निरोधो नाशः सम्भवः उत्पत्तिः ते यस्माद्भवन्ति स तथोक्तः । यद्वा - स्थापयति निरोधयति सम्भाव्यत्यस्मादिति तथोक्तः । अथवा - तिष्ठत्यस्मात् निरुद्ध्यते प्रलीयते ऽस्मिन् सम्भावयतीति स तथोक्तः । तथा च जगत्सृष्ट्यादिकर्तेत्यर्थः । एवम्भूत्स्य जगद्भेदः प्रमाणसिद्ध इति ज्ञापनाय हिशब्दः । तत्त्वप्रदीपे तु - बहुव्रीहिं विना इदं विश्वं भगवानिव; एतदधीनत्वात् । स त्वितरः । कः? 'यतो' यस्मात् 'जगत्स्थाननिरोधसम्भवो' जगत्सृष्ट्यादिकमित्युक्तम् । अत्र टीकायां च भगवानिदं विश्वमिवेत्यन्वयः । स्वामित्वेनैक्यव्यपदेश इत्येतदेवाह - असर्व इति । तुरश्रुतिः । भगवान् सर्वभिन्नो ऽपि सर्वस्वामित्वात् सर्व इत्यभेदेन वेदादिषूच्यते इत्यर्थः । इत्यपीति श्रुतिस्थः अपिः समुच्चये । यत इति शेषः । अस्य अतो ऽपि न विरोध इत्यन्वयः । ---------- BBsBh_1,1.6.27: %% BBsBhDãp_1,1.6.27: ननु भेदज्ञानस्य मिथ्याज्ञानत्वात्कथं तदनुसारेणैक्यश्रुतयो योज्यन्त इत्याशङ्कां भागवतवाक्येन परिहरति - विद्येति ॥ इदं च का विद्येत्युद्धवप्रश्नस्योत्तरत्वेन कृष्णेनोक्तं वचनमेकादशस्कन्धे । 'आत्मनि' परमात्मनि 'भिदाबोधो' जीवाद्भेदज्ञानं जीवे वा यदीश्वराद्भेदज्ञानम् । सैव विद्येत्यर्थः । न च भिदाया अबोध इति व्याख्येयम्, अज्ञानस्य विद्यात्वाभावात् । ननु भेदज्ञानस्य पुरुषार्थहेतुत्वात् कथं तस्य विद्यात्वमित्यत आह - भेदेति । इदं च भागवते तृतीयस्कन्धगतं वाक्यम् - आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ इति पूर्ववाक्येन कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ॥ जाते ऽगुणव्यतिकरे यथापूर्वं प्रजापते ॥ इत्युत्तरवाक्येन च सह योजनीयम् । तत्प्रकारस्तु - यः 'स्थिरचराणां' स्थावरजङ्गमानाम् 'आद्यो' हिरण्यगर्भः सः 'ऋषिभिः' मनुष्योत्तममारभ्य गरुडशेषान्तैः ज्ञानिभिर्योगसिद्धैः सनत्कुमाराद्यैः सह 'भेददृष्ट्या' जीवेश्वरादिभेदज्ञानेन 'अभिमानेन' अभितो हरेर्मानेन परमेश्वरे बहुमानेन आग्रहेण च 'निःसङ्गेन कर्मणापि' फलाभिसन्धिरहितनिवृत्तकर्मणा च मुक्तस्सन् 'कर्तृत्वात्' जगत्कर्तृत्वान्निमित्तात् 'सगुणं' सार्वज्ञादिगुणसम्पूर्णं 'पुरुषर्षभं' क्षराक्षरेभ्यो वरं 'पुरुषं' परमपुरुषाख्यं ब्रह्म 'काले' प्रलयकाले 'सङ्गत्य' प्रविश्य पुनः 'कालेन' कालाख्येन 'ईश्वरमूर्तिना' मूर्त्या 'काले' सृष्टिकाले 'जाते' उत्पन्ने सति 'अगुणव्यतिकरे' सत्त्वादिगुणविक्रियाहीने विष्णुलोके 'यथापूर्वं' पूर्ववत् प्रजायते सर्वमुक्ताधिपतिर्जायते इति सुधायामुक्तः । कर्मनिर्णयटीकायां तु - न केवलं सगुणं, किन्तु, 'ब्रह्म' पुर्णं 'पुरुषमिति' भगवतो नामकीर्तनम् । पुरुषत्वोक्त्यास्मादादिसालक्षण्यं प्राप्तं, तत्परिहाराय - पुरुषर्षभमिति । तदुपपादनाय कर्तृत्वात्सगुणं ब्रह्मेति विशेषार्थ उक्तः । तत्त्वप्रदीपे तु - अभिमानेनेति पदं अभितो मानेन विशेषज्ञानेनेति व्याख्याय, 'गुणव्यतिकरे' इति पदं छित्वा 'स' ब्रह्मादिजीवसङ्घः प्रलये ज्ञानैश्वर्याद्यनन्तगुणं ब्रह्म 'सङ्गत्य' प्राप्य 'पुनः काले' सृष्टिकाले 'कालेन' ज्ञानात्मना 'ईश्वरमूर्तिना' विष्णुरूपेण 'गुणव्यतिकरे' गुणानां सत्त्वादीनां व्यतिकरे वैषम्ये जाते सति यथापूर्वं ज्ञानादिगुणतारतम्यं परस्परभेदं च अविहाय तद्विशिष्ट एव 'प्रजायते' प्रकर्षेण मुक्तावभिव्यज्यते । न तु तदभिन्नो भवतीति व्याख्यातम्/ अयं पदच्छेदष्टीकाकृतो ऽपि सम्मतः । तत्पक्षे 'गुणव्यतिकरे काले' सृष्टिकाले इत्यर्थः । उभयत्रापि यथापूर्वमित्यस्य संसार इवेत्यर्थ । पूर्वकल्पे इवेति वा । ---------- BBsBh_1,1.6.28: %<'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' (मु. 3-1-2.)>% BBsBhDãp_1,1.6.28: अत्रैवार्थे अथर्वणवाक्यं प्रमाणयति - जुष्टमिति ॥ जुष्टं सर्वसेव्यम् ईशं स्वतन्त्रम् । अत एव अन्यं जीवाद्भिन्नं विष्णुम् इति तदेतत्सत्यम् (मु. 2-1-1-.) इत्यादिना प्रागुक्तप्रकारेण अस्य महिमानं च यदा पश्यति । पश्यो जीवः तदा वीतशोको मुक्तो भवतीत्यर्थः । तत्त्वप्रदीपे तु - जुष्टं देवैः अस्य जीवस्य ईशम् अन्यं यदा पश्यति महिमानं महिमगुणात्मकं तदा तदैव वीतशोको भवति न दुःखलेशमपि स्पृशति जीवः । न तु महिमगुणविहीनम् अन्यमनीशमसेवितं पश्यन् वीतशोको भवतीति व्याख्यातम् । यद्यपीयं श्रुतिः विशेषणभेदव्यपदेशाभ्याम् (ब्र. सू. 1-2-22.) इत्यत्र अयमन्योमार्ग इत्युक्ते प्रसिद्धमार्गादन्यत्वबोधवत् अन्यमीशमित्युक्ते ईशशब्दितस्य ब्रह्मणः प्रसिद्धेशाद्रुद्रात् अन्यत्वप्रतीतेर्ब्रह्मणो रुद्रादन्यत्वे प्रमाणत्वेनोक्ता । न तु ब्रह्मणो जीवादन्यत्वे, नापि ईशत्वमन्यत्वे हेतूकृतम् । तथापि तत् व्याख्यानानन्तरमभिप्रेत्येति न तद्विरोधः । अत एव द्युभ्वादिनये भेदव्यपदेशात् (ब्र.सू. 1-3-5.) इत्यत्र जीवेशभेदे ऽपीयं प्रमाणतयोदाहृता । ---------- BBsBh_1,1.6.29: %<'असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ्पराङिवैक ईयते बहुधेयते' 'स पुरुषः' 'स ईश्वरः स ब्रह्म'>% BBsBhDãp_1,1.6.29: एवं स्वामित्वार्थतया पराभिमताद्वैतश्रुतीर्व्याख्याय वाक्यसमन्वयाश्रयणेन अन्तर्यामितयापि ताः श्रुतिस्मृतिभ्यां व्याचष्टे - असर्व इति । यद्यपि असर्वः इति वाक्यम् आत्मशब्दस्य स्वामित्वार्थत्वमुपेत्य स्वामित्वेन निमित्तेनैक्यश्रुतयः प्रवृत्ता इत्यत्र प्रमाणतयोदाहृतम् । तथापि स्वामित्वेनेवान्तर्यामितयाप्यैक्यश्रुतयः प्रवृत्ता इत्युभयत्राप्यस्य प्रमाणत्वसम्भवादुभयत्रापि प्रमाणतयोदाहरणं युक्तम् । तत्त्वप्रदीपकृतामपि स्वामित्वेनेवान्तर्यामितयाप्यैक्यश्रुतयः प्रवृत्ता इत्युभयत्रापि असर्वः इति श्रुतिः प्रमाणमित्यभिप्रायः । न चैवं तत्तदन्तर्यामित्वेनापि तत्तच्छब्दवाच्यत्वं विष्णोरस्तीत्याह - सर्वान्तर्यामिकः इति तत्त्वप्रदीपविरोधः; अत्र पदसमन्यवाभिप्रायप्रतीतेरिति वाच्यम् । अन्तर्यामित्वेनापीत्युक्त्या न केवलं नामानि इति श्रुतिबलात्तत्तच्छब्दप्रवृत्तिनिमित्तत्वेन तत्तच्छब्दवाच्यत्वं विष्णोः, अपि तु अन्तर्यामित्वेनापीत्येतावन्मात्रप्रतीतेः अत्र पदसमन्वये तात्पर्यानवगमात् । महावाक्यगतस्यैतदादिशब्दस्यैकैकस्य सर्वान्तर्यामिकः इति स्मृतिबलात् अन्तर्यामित्वनिमित्तेन विष्णुवाचित्वे ऽपि पदान्तराणान्यपरत्वेन वाक्यसमन्वयस्यैव वक्तव्यत्वात् । यदा नामानि इति श्रुतिबलात् क्रियाकारकादिसर्वार्थवाचिसर्वपदस्य विष्णुवाचित्वाभ्युपगमः तदैव पदसमन्वयः । न त्वेकैकस्य विष्णुवाचित्व इति न विरोधः तथा चान्तर्यामित्वनिमित्तेन तत्त्वमस्यादिवाक्यगतत्वमहमादिपदानां विष्णुवाचित्वे त्वं त्वदन्तर्यामी तत् ब्रह्म । अहं मदन्तर्यामी ब्रह्मेति वाक्यान्वयो द्रष्टव्यः । न चैवमि असि अस्मि इति क्रियापदान्वयायोगः । जीवविशिष्टान्तर्यामिवाचकस्य त्वमादिशब्दस्य दग्धृशब्दस्यायसीवान्तर्यामिणि मुख्यवृत्तिः । जीवेत्वमुख्यवृत्तिरित्याश्रयणेनामुख्यार्थविवक्षया असि अस्मीत्यादिपदप्रयोगोपपत्तेः । यद्यपि निमित्तकथनप्रकरणे विद्यात्मनि भेददृष्ट्या जुष्टं यदा इति वाक्यत्रयस्यान्वयाभावः । तथापि स्वामित्वनिमित्तेनैक्यव्यपदेश इत्यत्र श्रुतिस्मृत्योरुपन्याने सति तत्र प्राप्तशङ्कापरिहारस्यावश्यकत्वेनावसरसङ्गत्या तद्वाक्यत्रयप्रवृत्तेः । इत्यादेः इत्यसायत्राकर्षणेन न विरोधः इत्यस्यानुकर्षणेन चान्वयो द्रष्टव्यः । श्रुत्यर्थस्तु - विष्णुः असर्वो ऽपि सर्वनात्मको ऽपि सर्व इव सर्वात्मक इव सर्वात्मकत्वेन ईयते । कुत इत्यतस्तत्रान्तर्यामित्वं हेतुत्वेनाभिप्रेत्य अनन्तर्यामित्वप्रतीत्या तस्यासिद्धिमाशङ्क्याह - आत्मैवेति । आत्मैव अन्तर्याम्येव सन् अनात्मेव अनन्तर्यामित्वेन ईयते ज्ञायते रामकृष्णादिरूपेषु । तथा च अज्ञानमूला अनन्तर्यामित्वप्रतीतिरिति भावः । ननु विष्णोरन्तर्यामित्वे प्रत्यक्त्वं स्यात् तच्चानुपपन्नं, पराक्त्वेन प्रतीतेरित्यत आह - प्रत्यङिति । भगवान् प्रत्यङ् देहान्तर्गतो ऽपि पराङिव बहिर्मात्रवृत्तित्वेनेयते । तथा च बहिर्मात्रवृत्तित्वप्रतीतिर्भ्रान्तिरिति भावः/ ननु विष्णौ विरुद्धानेकधर्माभ्युपगमे भेदापत्त्या एकमेव इति श्रुतिविरोध इत्यत आह - एक इति । एक एव बहुधा बहुरूपेणेयत इत्यर्थः । तथा चैकस्यैव रूपबाहुल्यात् सर्वधर्मोपपत्तिरिति भावः । द्विग्रहणात्सर्वत्र क्रियासम्बन्धः सूचितः । तत्त्वप्रदीपे तु - प्रत्यङ् पराङिव अभिमुखो ऽप्यनभिमुख इव एक एव बहुधेयते ज्ञायते प्राप्यते च इत्युक्तम् । अन्तर्यामित्वनिमित्तेन सर्वात्मकत्वेन व्यपदिश्यमानः किं सर्वज्ञः? क्व च व्यपदिश्यत? इत्यत आह - स पुरुष इति । अनेन पुरुष एवेदं सर्वम् (tai.à. 3-12.) इति श्रुतिमुपादत्ते । सम्पूर्णषड्गुणत्वात् देहाख्यपुरे शयनाद्वा पुरुषसंज्ञ इत्यर्थः । स्थलान्तरमाह - स इति । अनेन सर्वं खल्विदं ब्रह्म (छा. 3-14-1.) इति श्रुतिमुपादत्ते । सः सर्वात्मकत्वेन व्यपदिश्यमानो भगवान् ब्रह्म सर्वत्र पूर्णत्वाद्ब्रह्मसंज्ञ इत्यर्थः । नन्वन्यत्रादृष्टमन्तर्गतस्य बहिर्गतत्वादिकं कथं घटत इत्यत आह - स ईश्वर इति । सः हरिः यतः ईश्वरः अचिन्त्यशक्त्युपेतः अतस्तस्मिन् अन्यत्राघटितमपि सर्वं घटत इति ॥ ---------- BBsBh_1,1.6.30: %% BBsBhDãp_1,1.6.30: स्मृतौ कप्रत्ययः सर्वदेहगतस्यापि विष्णोरज्ञातत्वमाह । यद्वा - यामो नियमनं तत्र भव इत्यर्थे ठक्, यतो विष्णुः सर्वान्तर्यामिकः सर्वान्तर्नियामकः अत एव एष आत्मेति होवाच (छा. 8-3-4.) सो ऽहमस्मि (ã. 16.) तत्त्वमसि (छा. 6-8-7.) यो ऽसावसौ पुरुषः (ã. 16.) इति वाक्यस्थेन एषो ऽहंत्वमसाविति सर्वनाम्ना सर्ववाचकसर्वनामसंङकशब्देन सर्वमिति नाम्ना चाभिधीयते । न तु सर्वस्वरूपत्वादित्यर्थः । श्रेष्ठवस्त्वैक्यार्थतयापि ऐक्यश्रुतीः स्मृत्या व्याख्याति - नैतदिति । मोक्षधर्मे हि वैशम्पायनं प्रति हे ब्रह्मन् भेदवाक्यात् बहवः पुरुषाः प्रतिपत्तव्याः । ऐक्यवाक्यं तु प्रधानपुरुषपरमिति वा? उताहो ऐक्यवाक्यात् एक एव पुरुषः, द्वैतवाक्यं तु व्यावहारिकभेदपरमिति? तथा - पुरुषबाहुल्यमुपेत्यैक्यवाक्यस्य श्रेष्ठपरत्वपक्षे ऽपि आत्मसु किं सर्वे समाः? उतैकः श्रेष्ठः? द्वितीये को ऽसावत्र पुरुषेषु श्रेष्ठः? स कथं हि श्रेष्ठः? तं तथा च भवान् वक्तुमर्हतीत्याशयेन कृतस्य जनमेजयप्रश्नस्य वैशम्पायनेनोक्तमुत्तरम् - नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ इति । अस्यार्थः - एतन्मतं नेच्छन्ति विद्वांसः । एतदिति किमित्यतस्तद्विवृणोति - पुरुषमेकमिति । तथा च वेदाः एकमेव पुरुषं वदन्तीत्येतन्मतं ज्ञानिनो नेच्छन्तीत्यर्थः । यद्वा - एतस्मिन् जगति एकं पुरुषं नेच्छन्ति, किन्तु बहवः पुरुषाः सन्तीति । तर्ह्यद्वैतश्रुतिविरोध इति न वाच्यम् । यतो बहूनां श्रेष्ठः एक एव, तत्परमैक्यवाक्यम् । बहूनां कः श्रेष्ठः? स कथं श्रेष्ठः? इत्यस्योत्तरमाह - बहूनामिति । हे कुरुकुलोद्वह एतेषां बहूनां पुरुषाणाम् आत्मानां मध्ये या योनिः यः कारणभूतः एका श्रेष्ठः यथा च श्रेष्ठ उच्यते श्रुत्यादौ तथा तेन प्रकारेण तं विश्वं पूर्णं गुणाधिकं पुरुषम् आख्यास्यामि व्याख्यास्यामीति प्रमेयदीपिकाव्यासतीर्थीयदिशा स्मृत्यर्थः । अनेन पराभिमतैक्यवाक्यमुत्तमवस्त्वैक्यपरम् । तथा च सर्वोत्कृष्टं यदेकं ब्रह्मतत्त्वमसि तस्मादत्यवरो ऽसि अत्यवरो ऽस्मीति श्रुत्यर्थ उक्तो भवति । इत्यादेश्च इत्यस्य न च तत्त्वमसीत्यादिविरोधः इत्यनेनान्वयः । ---------- BBsBh_1,1.6.31: %% BBsBhDãp_1,1.6.31: नन्वद्वैतश्रुत्यभावे कथमद्वैतं भेदश्रुत्यादिना निषिध्यते । तस्याप्रत्यक्षत्वेन श्रुतिं विना प्राप्त्यभावात् । अप्राप्तस्य च प्रतिषेधायोगात् इत्यत आह - उक्ता चेति ॥ चः साध्यसमुच्चये । चो यतो न च तत्त्वमसि इत्यादिना जीवेश्वैक्यस्य प्राप्तिः श्रुत्यर्थापरिज्ञाननिमित्ता प्रसक्तिरुक्ता । अतो न तन्निषेधानुपपत्तिरित्यर्थः । नन्वेतच्छ्रुतीनामविरोधकत्वे ऽपि भेदश्रुतेः ब्रह्मैव सन् ब्रह्माप्येति इति श्रुतिविरोधस्तु भविष्यति । अत्र ब्रह्मैवेतेयवकारेण जीवस्याब्रह्मतानिषेधेन तदधीनत्वादिना निमित्तेन अब्रह्मभूते ब्रह्मत्वव्यवहार इत्युक्तगतेरसम्भवादित्यत आह - ब्रह्मैवेति । अपिः समुच्चये । न केवलं तत्त्वमसीत्यादिकमविरुद्धम् । किन्तु ब्रह्मैव सन् इति बृहदारण्यवाक्यमपीत्यर्थः । कुत इत्यत आह - जीवे एवेति । सप्तमीयं विषयार्थे । तथा च यतो ब्रह्मैव सन् इति वाक्ये श्रुतो ऽयमाद्यो ब्रह्मशब्दः ब्रह्माणि जीवाः सर्वे ऽपि इति श्रुतेर्जीव एव, न परब्रह्मणि अत इत्यर्थः । यद्वा - जीव इति प्रथमान्तम् । तथा च इति वाक्ये श्रुताद्यब्रह्मशब्दोक्तो जीव एव, न परब्रह्मेत्यर्थः । तथा च इति वाक्ये श्रुताद्यब्रह्मशब्दोक्तो जीव एव, न परब्रह्मेत्यर्थः । तथा च सः मुक्तजीवो ब्रह्मैव सन् जीव एव सन् जीवभावमविहायैव प्रलये परब्रह्माप्नोति । अपिहितस्सन् प्रविशतीति श्रुत्यर्थोपपत्तेः नोक्तभेदव्यपदेशस्यैतच्छ्रुतिवरोध इति भावः । यथोक्तं बृहद्भाष्ये - जीवो ऽपि ब्रह्मशब्दोक्तो जडाद्बहुगुणत्वतः । इति ॥ प्राप्नोति परमं ब्रह्म प्रलये प्रलये सदा । इति ॥ यद्यपि मुक्तावभेदे परेणेयं श्रुतिराशङ्किता । तथैव विष्णुतत्त्वविनिर्णयटीकोक्तेः । तथा च मुक्ताविति वाच्यं, न तु प्रलय इति । तथापि सर्वजीवसाधारण्याय प्रलय इत्युक्तिः । ननु ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वान्न जीवे ऽसौ युज्यत इत्यत आह - उपपद्यत इति । चो ऽप्यर्थः । तथा च ब्रह्मशब्दो यद्यपि परब्रह्मणि मुख्यः, तथापि विरोधे स्वीयपूर्वोत्तरवाक्यविरोधे प्रामाणान्तरविरोधे वा सति जीवे ऽप्युपपद्यत इत्यर्थः । प्रकृते च ब्रह्माप्येति इत्युत्तरभाविस्ववाक्येन परमं साम्यम् इति पूर्ववाक्येन भेदग्राहिप्रत्यक्षादिना च विरोधो ऽस्तीति भावः । ---------- BBsBh_1,1.6.32: %% BBsBhDãp_1,1.6.32: ननु तथापि भेदव्यपदेशस्य विमुक्तश्च विमुच्यते (कठ. 2-5-1.) इति कठश्रुतिविरोधः । अत्र संसारे ऽपि जीवस्य मुक्तत्वोक्त्या तदन्यथानुपपत्त्या परब्रह्मत्वावगमात् इत्यत आह - प्रमादेति ॥ चशब्दो ऽप्यर्थे समुच्चये च । तथा च अपि - जीवस्य परब्रह्मत्वाभावे ऽपि विमुक्तत्वं विमुक्तत्ववचनं च युज्यते । न केवलं ब्रह्मशब्द उपपद्यते इति चार्थः । कथम्? बन्धस्य स्वतःकर्तृत्वभोक्तृत्वाभिमानरूपस्य जीवगतसंसारस्य प्रमादात्मकत्वात् प्रमादपदोक्ताज्ञानमूलत्वेन तन्निमित्तप्रतीतिकत्वेनास्वाभाविकत्वात् प्रमादपदोक्ताज्ञानमूलत्वेन तन्निमित्तप्रतीतिकत्वेनास्वाभाविकत्वात् । अस्वाभाविके चाविद्यमानपदप्रयोगदर्शनादित्यर्थः । अतो न तद्विरोध इति भावः । बन्धस्याज्ञानमूलत्वं च - उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः सङ्गतो यं कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि तथाप्रमादादमृतत्वं ब्रवीमि । इति तत्त्वप्रदीपन्यायामृतोदाहृतभारतवचनसिद्धं धृतराष्ट्रं प्रति सनत्सुजातवाक्यमेतत् । हे क्षत्रियाद्य मृत्युः संसार तदभावरूपामृतत्वं चेत्युभे अपि सत्ये एव प्रवृत्ते । तयोर्मध्ये मृत्युः मोहः अज्ञानाधीनस्तन्मूलः । तर्हि मिथ्या स्यादित्यतो नेत्याह - प्रमादं वा इति । अहं मृत्युं संसारं प्रमादं अस्वाभाविकं ब्रवीमि । अमृतत्वं मुक्तत्वं तु अप्रमादात् प्रमादापायात् ब्रवीमीत्यर्थः । ---------- BBsBh_1,1.6.33: %% BBsBhDãp_1,1.6.33: बन्धस्यास्वाभाविकत्वं कुतः सिद्धमित्यत आह - मुक्तिरिति ॥ 'अन्यथारूपम्' अस्वाभाविकं रूपं 'हित्वा' त्यक्त्वा 'स्वरूपेण' निजरूपेणावस्थितिरेव मुक्तिरित्यर्थः । भागवत इत्यस्य प्रमादात्मकत्वोक्तेरित्यनेनान्वयः । ---------- BBsBh_1,1.6.34: %% BBsBhDãp_1,1.6.34: ननु भेदोक्तेः श्रुतिविरोधाभावे ऽपि जीवो ब्रह्माभिन्नः चेतनत्वात् ब्रह्मवत् । भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् । विमतानि शरीराणि मद्भोगायतनानि शरीत्वात् मच्छरीरवत् । इत्यनुमानविरोधस्तु भविष्यतीत्यत आह - न चेति ॥ चो ऽविरोधसमुच्चये । तथा च न केवलं श्रुतिविरोधाभावः, किन्तु तस्याः भेदोक्तेः तेनाद्वैतपरिकल्पितानुमानेन विरोधो ऽपि नेत्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः । ---------- BBsBh_1,1.6.35: ## %% BBsBhDãp_1,1.6.35: तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य व्याचष्टे - कामादिति ॥ 'हि' यतो ऽभेदसाधनाय परोपन्यस्तम् 'अनुमानम्' अनुमानत्वेन पराभिमतं 'पृथक्' प्रत्यक्षादिविरुद्धं श्रुतिसाहाय्यरहितं च अतः 'तत्त्वे' विषये ज्ञानोपलक्षकमेतत् । तत्त्वज्ञानार्थं 'नापेक्ष्यते' तत्त्वज्ञानकारणं न भवतीत्यर्थः । न चाप्रयोजकता । 'हि' यतः 'यथाकामं' यथेच्छम् ईश्वरो न स्वतन्त्रः चेतनत्वात् देवदत्तवत् । जड आत्मा वस्तुत्वादित्यादिरूपेण न तत्त्वे अतत्त्वे ऽपि अनुमातुं शक्यते । अतः अनेन प्रत्यक्षादिविरुद्धस्यापि प्रमाणत्वे चेतनत्ववस्तुत्वादेरपि प्रमाणत्वं स्यात् अविशेषादिति विपक्षे बाधकतर्क उक्तो भवति । सूत्रे 'कामात्' इत्येकदेशोत्कीर्तनेन यथाकामादिति समग्रशब्दो लक्ष्यते ज्योतिश्शब्देन ज्योतिष्टोमशब्दवत् इत्याशयेन यथाकाममित्युक्तम् । हीत्यनेन पञ्चमी व्याख्याता । 'तत्त्वे' इत्यनेनास्मिन्नित्यस्याकर्षो ऽध्याहारो वा ज्ञापितः । 'अनुमानम्' इत्यनेन 'नानुमा' इति भिन्नपदत्वं 'पृथक्' इत्यनेन नञो विरुद्धार्थकत्वमाश्रित्य 'नानुमा' इत्यैकपद्यं च सूचितम् । 'नापेक्ष्यते' इत्यनेन नशब्दघटितसमासमङ्गीकृत्य 'नापेक्षा' इत्यंशो व्याख्यातः । स्मृत्यनुसारेण सूत्रे भाष्ये च तत्त्वज्ञानासाधनत्वप्रकटनाय पराभिमतानुमाने साधनगोचरेच्छाविषयत्वनिषेधः । तथा चायं सूत्रार्थः - 'अनुमा' अनुमानत्वेन पराभिमतमभेदसाधकमनुमानम् 'अस्मिंस्तत्त्वे' तत्त्वज्ञानार्थं 'नापेक्षा' न अपेक्षा यस्यां सा तथाक्ता तत्त्वज्ञानकारणं न भवति । कुत एतत्? यतः इयमनुमा 'नानुमा' प्रत्यक्षादिविरुद्धानुमा । तद्विरुद्धापि सदनुमा किं न स्यात्? न स्यात् । कुतः? 'यथाकामात्' अस्याः । काम इच्छा तदनुसारिप्रवृत्तिमत्त्वात् । तथा च प्रत्यक्षादिविरुद्धाया अपि प्रामाण्ये उक्तरीत्या अतत्त्वविषये प्रवृत्ताया अनुमाया अपि प्रामाण्यं स्यात्, अविशेषादिति भावः । यत एवमतो न द्वैतश्रुतेरनुमानविरोधो ऽपीति । ---------- BBsBh_1,1.6.36: %% BBsBhDãp_1,1.6.36: अत्रैव स्मृतिसम्मतिमाह - उक्तं चेति ॥ चः समुच्चये । न केवलं सूत्रकृता, स्कान्दे ऽप्युक्तमिति । किमुक्तमित्यतस्तत्पठति - यथेति । पदार्थानतिवृत्त्यर्थो ऽयं यथाशब्दः । लिङ्गमार्षम् । यद्वा - नायमव्ययीभावः, किन्त्वनतिक्रान्तः कामो ययेति बहुव्रीहिसमासः । प्रवर्तत इति शेषः । अपवृत्तं विरुद्धं गं गमनं यस्याः सा अपगा, न अपगा अनपगा इति विग्रहः । तथा च यस्मात् 'अनुमा' श्रुत्यादिविरुद्धं पृथगनुमानं 'यथाकामा' काममनतिक्रम्य प्रवर्तते । पुरुषेच्छानुसारेण प्रवृत्तिमतीति यावत्/ तस्मात् 'श्रुतेरनपगा' श्रुत्यनुकूला तदविरुद्धैव सा 'पूर्वापराविरोधाय' श्रुतेः पूर्वोत्तरवाक्यविरोधपरिहारार्थम् 'इष्यते' अपक्ष्यते । न केवलमतीन्द्रियार्थतत्त्वनिश्चयायेति चशब्दार्थः । क्वचिदन्यथा चेत् यत्र श्रुत्याद्यानुकूल्यं तदविरोधः, पूर्वोत्तराविरोधाय तत्त्वनिश्चयाय च कारणतयेष्यते । नान्यथा नान्या पृथगनुमा क्वचिद्वाक्ये ऽपि । कुतः? यत् सा अनुमा केवलानुमा यथाकामा तस्मादिति योज्यम् । यथाकामानुमेत्येकं पदं वा । यथाकामा च सानुमेति विग्रहः । तथात्वे - यस्मादेषानपगा न तस्मात्सा नोक्तफलार्थमपेक्ष्यते । 'अन्यथा' युक्तिं विना नेत्यावृत्त्यान्वयः । अत एव सुधायां 'यथायोग्याखिलज्ञता' इत्येकं पदमित्युक्तम् । इतिशब्दस्य स्कान्द इत्यनेनान्वयः । ---------- BBsBh_1,1.6.37: %<'नैषा तर्केण मतिरापनेया' (कठ. 2-9.) इति च //>% BBsBhDãp_1,1.6.37: स्पष्टोक्तित्वात्प्रथमं स्मृतिमुपन्यस्यात्रैव अर्थे श्रुतिसम्मतिं चाह - नैषेति । आपनेयेत्यत्र आ अपेति विच्छेदः । विरुद्धार्थयोरुपसर्गयोः क्रमेण सम्बन्धः । तथा च 'एषा' परब्रह्मविषया 'मतिः' शुष्कतर्केण 'आनेया' उत्पाद्या 'अपनेया' निराकार्या च न भवतीत्यर्थः । 'प्रोक्तान्येन सुज्ञानाय प्रेष्ठ' इति वाक्यशेषः । प्रेष्ठेति नचिकेतसं प्रति यमस्य सम्बुद्धिः । 'अन्येन' अन्यत्वज्ञानिना जीवेश्वरादिभेदज्ञानिना भगवद्भक्त्यादिमतेति यावत्/ आचार्येण 'प्रोक्ता' तदुपदेसाज्जाता 'सुज्ञानाय' स्यादित्यर्थः । इति चेति चः समुच्चये । तथा च इति कठश्रुतौ चोक्तमिति सम्बन्धः । ---------- BBsBh_1,1.6.38: ## %% BBsBhDãp_1,1.6.38: नन्वस्त्वानन्दमयेन ब्रह्मणा हिरण्यगर्भादिजीवानां भेदः । तथापि सः व्यावहारिकः संसार एवास्ति, न पारमार्थिको मुक्तावपि । उदाहृतश्रुतीनां सांसारिकभेदपरत्वोपपत्तेरित्याशङ्कां परिहरत्सूत्रं पठति - अस्मिन्निति/ अत्रास्येति नानन्दमयपरामर्शः । किन्तु नेतर इत्युक्तजीवस्येत्याह - अस्येति । अस्यान्यस्य चेति प्रतीतिनिरासाय चशब्दं व्याख्याति युक्तीति । अस्तीति शेषः । किं तद्योगशासनमित्यत आह - सो ऽश्नुत इति । क्रियाविशेषणमेतत् । लुप्तविभक्तिको वा निर्देशः । तथा च 'इत्यादि शास्ति' इत्यादिना शास्तीति वान्वयः । अनेन न केवलं भेदव्यपदेशादानन्दमयेन जीवानां भेदः सिद्धः । किं नाम? यतो ऽस्मिन् प्रकरणे अस्य जीवस्यानेनानन्दमयेन सह 'अस्मिंश्च' मोक्षे ऽपि 'योगं' सम्बन्धं श्रुतिः शास्ति अतो ऽपि । अतो न तदैक्यं जीवानां नापि सांसारिक एव भेदः । न चैतावता कथं भेदसिद्धिः । सम्बन्धस्य भेदसापेक्षत्वात् । यद्वा - यस्मात् 'अस्मिन्' प्रकरणद्वये ऽपि 'अस्य' जीवस्य 'तद्योगं' तैरानन्दमयाद्यैर्योगं सम्बन्धं 'शास्ति' प्रतिपादयति फलत्वेन श्रुतिरिति शेषः । तस्मादानन्दमयो न जीवकोशादिरिति सूत्रार्थ उक्तो भवति । 'सः' ब्रह्मज्ञानी 'विपश्चिता' सर्वज्ञेन ज्ञातेनैव 'परब्रह्मणा' चतुर्मुखेन च सह 'सर्वान्' स्वयोग्यकामान् 'अश्नुते' मुक्तौ प्राप्नोतीति श्रुत्यर्थः । 'अदृश्ये 'नात्म्ये' इति वाक्यं तु प्रागेव व्याख्यातम् । देहादुत्क्रान्तो जीवः 'एतम्' 'आन्दमयं' पूर्णानन्दं परमात्मानं 'उपसङ्क्रामति' तत्समीपं प्राप्नोतीत्यनुवाकान्तरगततृतीयवाक्यस्यार्थः ॥ ॥ इत्यानन्दमयाधिकरणम् ॥ _________________________________________________________________________________ // 7. अन्तस्स्थत्वाधिकरणम् ॥ BBsBh_1,1.7.1: %<'अदृश्ये 'नात्म्ये' इत्युक्तम् । तच्चादृश्यत्वम् 'अन्तःप्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः' (तै. à. 3-11.) इत्यन्तःस्थस्य कस्यचिदुच्यते । स च 'इन्द्रो राजा' ... (तै. à. 3-11-6.) 'सप्त युञ्जन्ति' (तै. à. 3-11-8.) इत्यादिभिरन्यः प्रतीयते । तस्मात्स एवानन्दमय इति न मन्तव्यम् //>% BBsBhDãp_1,1.7.1: अत्राधिकरणे अधिदैवगतान्यत्रप्रसिद्धेन्द्रादिनामसमन्वसिद्ध्यर्थं देहान्तस्थत्वरूपलिङ्गसमन्वयः क्रियत इति शास्त्राध्यायपादसङ्गतयः सिद्धा इत्याशयेन पूर्वाधिकरणतद्विषयवाक्यसङ्गती दर्शयति - अदृश्य इति ॥ पूर्वाधिकरणोदाहृते 'अदृश्ये अनात्म्ये' इति वाक्ये आनन्दमयस्य कार्त्स्न्येनाज्ञेयत्वरूपमदृश्यत्वमुक्तमित्यर्थः । ततः किमित्यत आह - तच्चेति । चशब्द एवार्थे/ तथा च यत्पूर्वोक्तमदृश्यत्वं तदेव 'अन्तःप्रविष्टम्' इति वाक्ये न विजानन्तीत्यनेन कस्यचिदन्तस्थस्योच्यते । देवाज्ञेयत्वात्कैमुत्येन प्रतिपाद्यत इत्यर्थः । अनेनान्तस्थत्वमुखेनादृश्यत्वानन्दमयत्वयोरन्यनिष्ठत्वाक्षेपात् पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । हृदयगुहान्तःप्रविष्टं जगत्कर्तारं चन्द्रमस्यन्तर्मनसा स्वेच्छया चरन्तं सहैव स्थितम् एतं देवास्तत्त्वाभिमानिनः कार्त्स्न्येन न विजानन्तीति श्रुत्यर्थः । पूर्वपक्षे त्वियमन्यपरा । तत्र सयुक्तिकं पूर्वपक्षमाह - स चेति । चशब्दो ऽवधारणे । अन्य इत्यावर्तते । तथा च सो ऽन्तस्स्थो विष्णोः 'अन्यः' अन्य एव भवेत्, कुतः? 'इन्द्रो राजा' इत्यादिवाक्यैर्यतो ऽन्यो ऽन्तःस्थतया प्रतीयते अत इति योजना । आदिशब्देन अपां नेतारं भुवनस्य गोपाम् । त्वष्टारं रूपाणि विकुर्वन्ति विपश्चिम् । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्हेतारं प्रदिशो ऽनुकॢप्तं वाचो वीर्यं तपसान्वविन्दत् । इत्यादि वरुणत्वष्ट्रग्न्यादिप्रपकतत्तच्छ्रुतिलिङ्घटिततैत्तिरीयवाक्यानि गृह्यन्ते । पूर्वपक्षफलमाह - तस्मादिति । इदं चावर्तते । प्रसज्यत इति शेषः । तथा च 'तस्मात्' अन्तस्थस्य विष्ण्वन्यत्वात् 'सः' अदृश्यो ऽन्य एव प्रसज्यते । तस्मादन्यस्यादृश्यत्वात् 'सो 'न्य एव' इन्द्राद्यन्यतमआनन्दमयः प्रसज्यते न विष्णुरिति योजना । राजा य इन्द्रो जगतः 'ईशे' ईष्टे जगदीश्वरत्वेन वर्तत इत्यर्थः । यस्मादीशे ईष्टे तस्माज्जगतो राजेति वा । एतदुत्तरस्य 'सप्तहोता' इति पदस्य सप्त बुद्धीन्द्रियाणि विषयेषु जीवेन जुहोतीति सप्तहोता । विषयानन्द्रियैः जीवेन वेत्यर्थः/ 'सप्त युञ्जन्ति' इति वाक्ये आद्यार्धस्य 'सप्त' छन्दांसि गायत्र्यादीनि अश्वरूपाणि 'एकचक्रं' सूर्यरथं प्रति स्वात्मानं युञ्जन्ति रथे युक्तानि भवन्तीत्यर्थः । सप्तच्छन्दो ऽभिमानिना पृथग्वेदाभिमानी सप्तच्छन्दो नामा एकः प्रधानो ऽश्वो ऽस्ति । 'छन्दो ऽभिमानिना पृथग्वेदाभिमानी सप्तच्छन्दो नामा सप्तस्वेको 'स्ति' इति तत्त्वप्रदीपोक्तेः । अत एव 'सप्त युञ्जन्ति .... एको अश्वो वहति सप्तनामा' इत्यनयोर्न विरोधः । सूर्यरथचक्रस्य स्थितिमाह - त्रिनाभीति । त्रिरावृत्तमासचतुष्टयात्मकनाभित्रयोपेतम् 'अजरं' सदा दृढम् अर्वशब्दितेभ्यो वाजिभ्यो दूरस्थत्वादनर्वं चक्रं सूर्यरथस्यास्तीत्यर्थः । चक्रस्य मानसोत्तरगिरिशिखरवलयपरिवर्तित्वात् अर्वतां मेरुमानसोत्तरमध्याकाशगामित्वाद्दूरस्थत्वं युक्तम् । येन 'यत्र' चक्रे 'इमा' इमानि विश्वानि सर्वाणि भुवनानि 'तस्थुः' स्थिताः इत्युत्तरार्धस्यार्थः । जगतः 'प्रतिष्ठाम्' आश्रयं 'चतुर्हेतारम्' अन्तःकरणचतुष्टये विषयाणां होतारं 'प्रदिशः' प्रतिदिशम् 'अनुकॢप्तं' व्यवस्थितं 'वाचः' वेदस्य 'वीर्यं' सारं मुख्यार्थम् 'इन्द्रम् अग्निं' 'दिवो' देव्याः 'आत्मानं' स्वामिनं वायुं 'सवितारं बृहस्पतिं' 'ब्रह्मा' हिरण्यगर्भः तपसा 'अन्वविन्दत्' लब्धवानित्यर्थः । सिद्धान्तयति - इतीति ॥ ---------- BBsBh_1,1.7.2: ## %% BBsBhDãp_1,1.7.2: कुतो न मन्तव्यमित्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे - अन्तरिति ॥ सूत्रे ऽन्तरित्युद्देश्यभागे अपेक्षितं पदमध्याहृत्य दर्शयति - श्रूयमाण इति । अन्तस्स्थत्वेन श्रुत्योच्यमान इत्यर्थः । विधेयसमर्पकस्यानुवृत्तस्य तत्तु, इत्यस्यार्थमाह - विष्णुरेवेति । तैत्तिरीयोपनिषद्गतभिन्नभिन्नवाक्योदाहरणपूर्वकं हेत्वंशं व्याचष्टे - अन्तरिति/ इत्यादीति । तस्य धर्मास्तद्धर्माः तेषामुपदेशो वचनं इत्यादिरूपश्चासौ तद्धर्मोपदेशश्च इत्यादितद्धर्मोपदेशः तस्मादित्यर्थः । यद्वा - लुप्तविभक्तिको ऽयं निर्देशः । तथा चेत्यादेरुपदेशादित्यर्थः । समुदायैकवचनमेतत् । अनेन 'अन्तःप्रविष्टम्' इति वाक्ये 'अन्तःश्रूयमाणो' हृदयान्तस्स्थत्वेन श्रुत्युक्तो विष्णुरेव, न त्वन्यः । कुतः? तस्य विष्णोर्धर्माणां क्षीरप्रलयाब्धिस्थत्वब्रह्मज्ञेयत्वब्रह्मतपोलभ्यत्वब्रह्माण्डवीयत्वादिरूपाणां 'तस्मिन्' अन्तःश्रुते तेनान्तरित्यादिना 'उपदेशात्' उक्तत्वादिति सूत्रार्थ उक्तो भवति । उपदेशादित्यन्तस्य सूत्रस्य तस्मादन्य एवेति न मन्तव्यमित्यनेनान्वयः । 'ब्रह्मा' वर्तमानचतुर्मुखः 'समुद्रे' प्रलयाब्धौ क्षीराब्धौ च 'अन्तरर्णे' जले क्षीरे च 'मनसा' स्वेच्छया सञ्चरन्तं 'दशहोतारं' ज्ञानकर्माख्यदशेन्द्रियेषु विषयहोतारं तत्तद्विषयस्थापकं दशेन्द्रियाणि जीवेन विषयेषु जुह्वतं वा विष्णुम् 'अन्वविन्दत्' व्यजानात् । 'कवयो' ज्ञानिनः 'समुद्रे' क्षीरप्रलयाब्ध्योरन्तःस्थितं विचक्षते जानन्ति । 'वेधसो' भूतभविष्यद्ब्रह्माणः 'मरीचिर्मितरुक्त्वतः' इति छान्दोग्यभाष्योक्तेः । प्रमितरुक्त्वनिमित्तात् मरीचिपदोक्तानां जीवानां पदम् आश्रयं विष्णुम् इच्छन्ति प्रार्थयन्ति । तत्त्वप्रदीपरीत्या 'कवयः' सन्तः 'वेधसो' विचक्षते विचक्षणाय ज्ञानाय मरीचीनां पदं विष्णुम् इच्छन्तीत्येकान्वयो वा । कवयः 'अण्डकोशं' ब्रह्माण्डाख्यस्थानं 'यस्य' विष्णोः 'शुष्मं' वीर्यं तदुपादानकमाहुरिति श्रुत्यर्थः । विरिञ्चिवाक्यस्यास्य 'प्राण उल्बं तेन कॢप्तो अमृतेनाहमस्मि' इति वाक्यशेषः । तस्य 'उल्बं' जरायुः 'प्राणः' अन्तःप्रावरणं येन सहैव जायते । 'तेन' अमृतेन 'अहं' कॢप्तो ऽस्मीत्यर्थस्तत्त्वप्रदीपे ऽभिहितः । क्षीरसमुद्रस्थत्वस्य विष्णुलिङ्गत्वं कुत इत्यत आह - स हीति । 'सः' विष्णुः हिशब्देन लोकप्रसिद्धत्वादिति हेतु सूचितः । ---------- BBsBh_1,1.7.3: %% BBsBhDãp_1,1.7.3: अस्तु विष्णोः क्षीराब्धिस्थत्वं लिङ्गं प्रसिद्धत्वात्, तथापि प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यतस्तयोर्विष्णुधर्मत्वे प्रमाणं वक्तुं प्रतिजानीते - तस्येति । 'अण्डकोशो' ब्रह्माण्डाख्यस्थानं 'तस्य' विष्णोर्वीर्यमित्यर्थः । चशब्दात्सः प्रलयसमुद्रशायीति प्रतिज्ञा सूच्यते । तस्यैवेत्यवधारणे वा चशब्दः । तथात्वे प्रतिज्ञान्तरमुपलक्षणीयम् । अत एव प्रलयाब्धिशायित्वे 'आपो नाराः' इति पश्चात्प्रमाणोपन्यासः श्रुतावण्डकोशशब्दश्रवणे ऽपि प्रत्ययस्य स्वार्थिकत्वात्तत्त्यागेनाण्डकोश इत्येवानूदितम् । श्रुतावपि तथैव छेदो वा । 'सः' वासुदेवात् जातो विष्णुः 'स्वात्' स्वकीयाच्छरीरात् विविधाः प्रजाः 'सिसृक्षुः' स्रष्टुमिच्छुः 'अभिध्याय' विचिन्त्य 'आदौ' अण्डसृष्टेः पूर्वमेव 'अपः' तदावरणरूपाः ससर्ज । तास्वप्सु वीर्यम् 'अवासृजत्' न्यधात् मायाद्वारेति शेषः । 'हैमं' हिरण्यात्मकं 'सहस्रांशुसमप्रभं' सूर्यसमप्रकाशं 'तत्' वीर्यं ब्रह्माण्डाख्यमभवत् । 'यस्मिन्' अण्डे 'सर्वलोकपितामहो' ब्रह्मा चतुर्मुखः 'स्वयं' स्वतन्त्रात् हरेः साक्षाज्जज्ञे इत्यर्थः । यतः आपो 'नरसूनवः' नरस्य विष्णोस्सूनवः । 'विष्णुर्नरो नाशात्परो यतः' इति भागवततात्पर्योक्तेः । अतो नाराः प्रोक्ताः येन कारणेन 'पूर्वं' प्रलये 'ताः' आपः तस्य विष्णोः अयनं 'तेन सः नारायणः स्मृतः' तच्छब्दवाच्यत्वेन स्मृत्युक्त इत्यर्थः । यद्यपि - पुरुषो ऽण्डं विनिर्भिद्य यदादौ स विनिर्गतः । आत्मनो ऽयनमन्विच्छन्नपो ऽस्राक्षीच्छुचिः शुचीः ॥ इति भागवते । अण्डं प्रविष्टो यो विष्णुः सो ऽण्डं भित्त्वा प्रकाशितः । सो ऽपो ऽसृजत्ततो नारा .... / इति भागवततात्पर्ये चाण्डसृष्ट्यनन्तरम् अप्सृष्टिरुच्यते । तथापि सा बहिःसृष्टेरन्यान्तरेति न विरोधः । इतीत्यस्य 'तस्य च वीर्यमण्डकोशः, स हि प्रलयसमुद्रशायी यतः' इति पूर्वेणान्वयः । ---------- BBsBh_1,1.7.4: %<'अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः । पुरुषात्प्रकृतिर्जगदण्डम्' इति चतुर्वेदशिखायाम् ॥ 20 //>% BBsBhDãp_1,1.7.4: इतश्च ब्रह्माण्डजनकवीर्यत्वं प्रलयस्थत्वं च तस्यैव ज्ञायत इत्याह - अहमिति । 'त्रिपुरुषं मायाबीजमजायत' इति वाक्यशेषः । तदिति व्याप्तिवचनो ऽसर्वनामशब्दः । अथवा सर्वनामशब्दः, अत एव टीकायां तदहेयमिति व्युत्क्रमः कृतः । तथा च तत्प्रसिद्धं व्याप्तं वा 'अहम्' अहेयं रतिः शं च मितमस्येति रश्मिर्जीवः तमिन्दयति प्रेरयतीति रश्मीत् जीवप्रेरकं, इन्द प्रेरणे इति धातोः अयं दकारान्तः शब्दः । अनुकृत्यधिकरणे तु - इन्धी दीप्ताविति धातुव्याख्यानात् रश्मीत् भगवदपेक्षया रश्मिरूपाणाम् अल्पानां सूर्यादितेजसां प्रकाशकमिति व्याख्यातम्, तत्र धकारान्तो ऽग्नीच्छब्दवदयं शब्दो ज्ञातव्यः । 'तेजः' जगत्प्रकाशकं 'पुरुषं' पूर्णषड्गुणं नारायणं तदाख्यं ब्रह्म तेज इति वा । 'अग्रतः' प्रलये 'जातं' स्थितं तस्मान्नारायणाख्यपुरुषात् 'अग्रतः' प्रथमं 'प्रकृतिः' चेतना जायते गच्छतीति जगत् जीवसमुदायः, जातमित्यस्योभयत्र यथायोग्यं सम्बन्धः । जनिश्च यथा योग्या ग्राह्या । पश्चात् 'अण्डं च' 'त्रिपुरुषं' ब्रह्मवायुरुद्राख्यपुरुषत्रययुक्तं 'मायाबीजं' प्रकृत्युपादानकम् अजायतेति तत्त्वप्रदीपदिशा श्रुत्यर्थः । चतुर्वेदशिखायाम् इत्यस्य वचनादित्यध्याहारेण तस्येत्यनेनान्वयः । ---------- BBsBh_1,1.7.5: ## %<'इन्द्रस्यात्मा निहितः पञ्च होता' ... 'वायोरात्मानं कवयो निचिक्युः' ... 'अन्तरादित्ये मनसा चरन्तम्, देवानांहृदयं ब्रह्मान्वविन्दत्' (tai.à. 3-11.) इत्यादिभेदव्यपदेशात् ॥ 21 //>% BBsBhDãp_1,1.7.5: यद्येवं समुद्रस्थत्वादिलिङ्गादन्तस्स्थो विष्णुः, तर्हि तेनान्तस्स्थेन विष्णुना इन्द्रादीनामभेदो ऽत्र विवक्षितो ऽस्तु । इन्द्रादिप्रापककश्रुत्यादेरपि सद्भावात् । श्रुत्यादेश्च स्वभावतो लिङ्गस्य निरवकाशतया बलवत्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् । एवं च पूर्वोत्तरपक्षद्वये अन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथानुपपत्त्या अन्तःस्थेन विष्णुनेन्द्रादीनामभेदः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे - भेदेति । तैत्तिरीये - 'इन्द्रस्य' इत्येको भेदव्यपदेशः । 'वायोः' इत्यन्यः । 'अन्तः' इत्यपरः । 'देवानाम्' इति चेतरः । आदिशब्देन 'अमृतं देवानामायुः प्रजानामिन्द्रं राजानं सवितारम्' इत्यादिकं गृह्यते । व्यपदेशादित्यस्यान्य इति सौत्रप्रतिज्ञयान्वयः । अनेन सूत्रे विधेयसमुच्चयार्थकचशब्दस्य भिन्नक्रमेण अन्वयेन न केवलमन्तश्श्रूयमाणो विष्णुः, किन्त्विन्द्रादिभ्यो ऽन्यश्च । कुतः? तस्येन्द्राद्यन्तर्यामित्वदन्तस्स्थत्वकथनेन तेभ्यो भेदोक्तेरिति सूत्रार्थ उक्तो भवति । अत्र श्रुताविन्द्रशब्दो ऽन्यपरः; षष्ठीश्रवणात् । 'इन्द्रो राजा' इत्यादौ तु इन्द्रादिशब्दाः परममुख्यवृत्त्या विष्णुपरा एव, बाधकाभावात् । तथा च मनो विहाय पञ्चसु ज्ञानेन्द्रियेषु शब्दादिविषयहोता तैर्विषयानुभावकः । इन्द्रस्यात्मा अन्तर्यामी आदानादिकर्ता वा । सर्वहृदयेषु 'निहितः' सन्निहितः 'कवयो' ज्ञानिनः 'वायोरात्मानं निचिक्युः' ददृशुः आदित्ये ऽन्तः 'मनसा' स्वेच्छया सञ्चरन्तं विष्णुं कवयः अन्वविन्दन् । 'ब्रह्मा' चतुर्मुखः देवानां हृद्ययनात् स्थितेः प्रवर्तनाद्वा हृदयं विष्णुम् 'अन्वविन्दत्' अपश्यदिति श्रुत्यर्थः । ॥ इत्यन्तस्स्थत्वाधिकरणम् ॥ 7 ॥ _________________________________________________________________________________ // 8. आकाशाधिकरणम् ॥ BBsBh_1,1.8.1: %<'को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' (तै. 2-7.) इति आकाशस्यानन्दमयत्वे हेतुरुक्तः न तु विष्णोः />% BBsBhDãp_1,1.8.1: अत्राधिकरणे भगतवि लोकतो ऽन्यत्रप्रसिद्धाकाशपदोपलक्षिताधिभौतिकाशेषशब्दसमन्वयः क्रियते । फलकथनेन पूर्वपक्षः सूचितो भवतीत्याशयेन पूर्वपक्षफलमाह - को हीति ॥ इतीति । इत्यानन्दमयाधिकरणोदाहृतवाक्येनेत्यर्थः । तुशब्दस्याकाशस्य त्विति सम्बन्धः । तथा च छन्दोगश्रुत्युक्ताकाशाभिन्नाकाशस्यैवेत्यर्थः । 'आनन्दमयत्वे' पूर्णानन्दत्वेन निमित्तेन आनन्दमयशब्दवाच्यत्वे 'हेतुः' लोकचेष्टकत्वरूपः । तुशब्दार्थैवकारव्यावर्त्यमाह - नेति । अनेन विष्णुभिन्नभूताकाशस्यैव छन्दोगश्रुत्युक्ताकाशशब्दवाच्यत्वमिति पूर्वपक्षे 'को हि' इति तैत्तिरीयश्रुत्युक्तो ऽपि स एवेति तदुक्तहेतुना तस्यैवानन्दमयत्वं सिध्यति, न विष्णोरिति फलमुक्तं भवति । पूर्वसङ्गतिस्त्वधिकाशङ्कां कृत्वात्र पूर्वन्याय एवातिदिश्यत इत्यातिदेशिकी द्रष्टव्या । ---------- BBsBh_1,1.8.2: %% #<आकाशस् तल्लिङ्गात् । BBs_1,1.22 |># %<'अस्य लोकस्य का गतिरित्याकाश इति होवाच' (छा. 1-9.) इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु, विष्णुरेव । 'स एष परोवरीयानुद्गीथः स एषो 'नन्तः' (छा. 1-9.) इत्यादितल्लिङ्गात् />% BBsBhDãp_1,1.8.2: सिद्धान्तयति - इतीति ॥ कुतो न मन्तव्यमित्याशङ्कायां तत्र हेतुतया सूत्रमुपादत्ते । यत इति । इदं चावर्तते । तत्राद्यस्य 'यतश्चोदेति' इतिवत् कुत इत्यर्थः । 'यच्छब्दस्तु परामर्शे प्रश्नार्थे 'पि भण्यते' इति भागवततात्पर्योक्तेः । द्वितीयस्तु न मन्तव्यमिति प्रतिज्ञायां सूत्रार्थस्य हेतुत्वद्योतकः । विषयादेः पूर्वपक्षफलकथनेन सूचने ऽपि मुखतो ऽनुक्तेः तदनुवादपूर्वकं सूत्रं व्याचष्टे - अस्येति । 'इत्यत्र' वाक्ये प्रतिपाद्यत्वस्येति शेषः । चो ऽप्यर्थः । यद्यपि तथापीत्यर्थे । 'असौ' आकाशो ऽत्र वाच्य इति शेषः/ सूत्रे ऽनुवृत्तस्य 'तत्तु' इत्यस्यार्थो विष्णुरेवेति । इत्यादीति । लुप्तविभक्तिको निर्देशः आदिशब्दात् 'सर्वाणि भूतानि' इत्यादिजगत्कारणत्वप्रतिपादकं वाक्यं गृह्यते । यथोक्तं तत्त्वप्रदीपे - "सर्वाणि भूतानि' इत्यादिना उदीर्यमाणं jagadutpàdakatvàdikamàdi÷abdàdupàdadãta"iti / लिङ्गपदं श्रुत्युपलक्षकम् । तथा चेत्थं योजना-यद्यपि 'अस्य लोकस्य' इति छन्दोगवाक्ये भूताकाशस्य श्रुत्यादिबलादस्ति प्रतिपाद्यत्वस्य प्राप्तिः । तथापि नासावत्र वाक्ये आकाशपदेन वाच्यो युज्यते, किन्तु - विष्णुरेव । कुतः? 'स एषः' इत्यादिवाक्ये 'तल्लिङ्गात्' तस्य विष्णोर्लिङ्गमसाधारणधर्मः परोवरीयस्तवादिः । तस्य तस्मिन्नाकाशे श्रवणादुक्तत्वात् । यत एवं तल्लिङ्गात् असौ छन्दोगश्रुत्युक्ताकाशो विष्णुरेव, तत एव 'को हि' इति तैत्तिरीयवाक्ये ऽप्यसावेव प्रतिपाद्यत इति तस्यैवानन्दमयत्वे हेतुरुक्तो न तु भूतस्य/ अतो भूताकाशस्यानन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यमिति । अनेन सूत्रयोजना दर्शिता/ अस्येत्यादेरयमर्थः - 'अस्य' प्रत्यक्षसिद्धस्य पृथिवीलोकस्य तदभिमानिनश्चतुर्मुखस्य 'का गतिः' आश्रय इति शिलकेन पृष्टः प्रवाहणो राजा आदीप्तत्वादाकाशनामको विष्णुरिति प्रत्युवाच । कथमित्याकाङ्क्षायां तदुपपादनाय तस्याकाशस्य महिमानमाह - 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परो वरीयानुद्गीथः स एषो 'नन्तः' इति । अत्र वैशब्दस्य प्रसिद्धिद्योतकस्य सन्निहितसर्वभूतान्वये वा, 'स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः' इत्यभिधानादवधारणार्थत्वं वा द्रष्टव्यम् । भूतशब्दो भूताकाश एवात्रोच्यते इति पूर्वपक्षे आकाशव्यतिरिक्तभूतपरः । सिद्धान्ते तु सर्वभूतपरः । ब्रह्मादिसर्वजगत्परो वा । तथा च 'सर्वाणीमानि' प्रमितानि आकाशादिभूतानि ब्रह्मादिजगद्वा आकाशादेव समुत्पद्यन्ते । 'हवै' प्रसिद्धं हि । आकाशं 'प्रत्यस्तम्' अदर्शनं 'यन्ति' तत्रैव प्रलये मुक्तौ च लीनाः भवन्ति । कुतः? 'हि' यस्मादाकाश एव 'एभ्यो' ब्रह्मादिभ्यो 'ज्यायान्' अधिकोत्तमः । कुत एतत्? यत आकाशः 'परायणम्' उत्तमाश्रयः नैतस्मादुत्तमं वस्त्वाशङ्क्यमिति भावेनाह - स इति । 'स एषः' आकाशनामा भगवान् 'परोवरीयान्' अत्र - परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परोवरं परं तस्मात्प्रोक्तं पारोवरीयकम् ॥ इति सामसंहितावचनानुसारेणादौ पर इति शब्दान्तरस्य मध्ये वरशब्दान्तरस्य च आवापेन वृत्तिवाक्ये सुबादेशस्य सोरुलोपेन रुत्वोत्वगुणेषु समाने परे ओप्तशब्दद्वयस्य लोपे चोत्तमोत्तमोत्तम इत्यर्थो ज्ञातव्यः । 'उद्गीथः' उच्चत्वेन गीत उक्तो वेदेन । तकारस्य थकारो व्यत्ययात् । 'स एषः' आकाशः 'अनन्तो' देशकालगुणैरपरिच्छन्न इति । छान्दोग्यभाष्ये तु 'उच्चत्वाद्गीथत्वात्सर्वस्थानस्थत्वादुद्गीथो भगवान्' इति व्याख्यातम् । ---------- BBsBh_1,1.8.3: %<'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवान् विममे रजांसि' (ç. 1-154-1.) 'परो मात्रया तन्वा वृधान' (ç. 7-99-1.) इत्यादिना तस्यैव हि तल्लिङ्गम् />% BBsBhDãp_1,1.8.3: 'स एषो 'नन्तः' इत्युक्तानन्तत्वस्यापरिमितत्वस्य विष्णुनिष्ठत्वं कुतो ज्ञायत इत्यत आह-विष्णोरिति/ विष्णोर्वीर्याणि 'कं' को ऽनु को वा 'प्रवोचम्' प्रावोचत् । साकल्येन प्रवक्ति न को ऽपि । 'यः' कः कविर्बह्मा 'पार्थिवानि रजांसि' पार्थिवपरमाणून् 'विममे' गणयति । सो ऽपि न प्रवक्तीति श्रुत्यर्थः/ 'परोवरीयान्' इत्युक्तसर्वोत्तमत्वस्य विष्णुधर्मत्वं कुत इत्यत आह - पर इति । अत्र 'न ते महित्वमन्वश्नुवन्ति' इति उत्तरवाक्यादुक्तार्थो ज्ञायते । अत एवादिशब्द उभयान्वयी । तत्राद्यो ऽविष्णोर्नु वीर्यगणनां कतमो 'र्हतीह यः पर्थिवान्यपि कविर्विममे रजांसि' इति स्मृतिग्राही । व्याख्यातेयं श्रुतिर्जन्मनये । इत्यादिना वाक्येनेति शेषः । यद्यपि श्रुत्यनुसारात्सर्वोत्तमत्वे प्रथमं प्रमाणं वक्तव्यं न तु अनन्तत्वे । अत एव टीकायामादौ सर्वोत्तमत्वं गृहीतम्/ तथापि अनन्तत्वस्य सावकाशत्वशङ्काविषयत्वात्प्रथमं तत्र प्रमाणोपन्यासः । अत एव तत्रैवोत्तरत्र स्मृत्या सावकाशत्वशङ्कापरिहारः । 'तस्य' विष्णोः हिशब्दो यत इत्यर्थे । 'तत्' अनन्तत्वादि 'लिङ्गं' धर्म इत्यवगतम्/ अतो न हेतुविशेषणासिद्धिरिति वाक्यशेषः । एवकारपाठे नानैकान्त्यमिति शेषः । उत्तरत्रान्वयो वा/ यद्यपि 'अनन्तः' इति श्रुतिः; वाचकशब्दत्वात् । तथापि तत्पदप्रवृत्तिनिमित्तस्य लिङ्गत्वमप्यविरुद्धम् । ---------- BBsBh_1,1.8.4: %% BBsBhDãp_1,1.8.4: नन्वनन्तत्वम् 'अनन्ताकाशवत्पश्यन्' इत्याकाशस्यापि स्मर्यते, अतः सावकाशत्वात्कथं विष्णोरेव तल्लिङ्गमित्यतः स्मृतिमाह - अनन्त इति । आनन्देति लुप्तविभक्तिको निर्देशः/ विष्णुरेवैको मुख्यतया प्रोच्यत इति सम्बन्धः । 'परेषां' विष्णोरन्येषाम् 'उपचारतः' स्वस्वसमीपगतपरमात्मसम्बन्धादेव वाच्यतेति शेषः । इति ब्राह्म इत्यस्य तस्यैव तल्लिङ्गमित्युक्तमिति पूर्वेणान्वयः । अनेनैवकारो लिङ्गस्य निरवकाशत्वज्ञापक इति सूचितम् । ---------- BBsBh_1,1.8.5: %<'नामानि सर्वाणि यमाविशन्ति' (भाल्लवेय) इति चोक्तम् ॥ 22 //>% BBsBhDãp_1,1.8.5: ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयः । लिङ्गस्य श्रुतितो दुर्बलत्वादित्यतः आकाशश्रुतिर्विष्णौ सावकाशेति श्रुत्या दर्शयति - नामानीति । 'चो' यतो 'नामानि सर्वाणि' इति वाक्येन विष्णोराकाशादिसर्वशब्दवाच्यत्वमुक्तम्, अतो लिङ्गेन श्रुतेर्बाधया निर्णयो युक्त इति योजना । ॥ इत्याकाशाधिकरणम् ॥ 8 ॥ _________________________________________________________________________________ // 9. प्राणाधिकरणम् ॥ BBsBh_1,1.9.1: ## BBsBhDãp_1,1.9.1: अत्राधिकरणे लोकतो ऽन्यत्र प्रसिद्धाध्यात्मिकाशेषशब्दोपलक्षकप्रणशब्दस्य ब्रह्मणि समन्वयः क्रियते । सर्वत्रादौ सूत्रं पाठ्यम् । पश्चात्सङ्गत्यादिकं वक्तव्यमिति सूचयितुमत्र सूत्रमादावेव पठति - अत एवेति । ---------- BBsBh_1,1.9.2: %% BBsBhDãp_1,1.9.2: विषयवाक्योदाहर्णपूर्वकं पूर्वाधिकरणेन सङ्गतिं विषयसंशयौ च सूचयति - तदिति ॥ अत्र यत्तदोरावृत्तिः । भुज्यत इति भोगः आनन्दः । तेन तद्वानुपलक्ष्यते, धर्माधर्मिणोरभेदविवक्षा वा । तथा च हे विष्णो 'यत्' यस्मात् 'प्रजापतेः' हिरण्यगर्भस्य तदुपक्षितानां सकलजीवानां 'भुजः' भोगान् योग्यानन्दान् 'करिष्यमाणः' उपलक्षणमेतत् - कुर्वाणो ऽकार्षीश्च । 'तस्मात्त्वं' 'महान् भोगः' पूर्णानन्दवानभवः/ स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः । यस्माच्च पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवान् त्वं 'प्राणयः' अचेष्टयः/ इदमप्युपलक्षणं - चेष्टयसि चेष्टयिष्यसि च । तस्मात्त्वं प्राणः प्राणशब्दवाच्यो ऽभव इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वेतत्सर्वं मुख्यप्राणे योज्यम् । इतीति । 'इति' तैत्तिरीयशाखागतवाक्ये 'परमानन्दत्वं' पूर्णानन्दत्वपर्यवसितं 'तद्वै त्वम्' इति वाक्ये 'महाभोगशब्देन' 'महान् भोगः' इति पदद्वयात्मकवाक्येन च प्राणस्योक्तमिति योजना । अनेन प्राणाख्यो विषयः । तस्य विष्ण्वन्यत्वाक्षेपमुखेनानन्दमयत्वस्याप्यन्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः । सः वायुरुत विष्णुरिति संशयश्च सूचितो भवति । ---------- BBsBh_1,1.9.3: %% BBsBhDãp_1,1.9.3: सयुक्तिकं पूर्वपक्षं दर्शयति - स चेति ॥ तच्छब्द आवर्तते । चशब्दो ऽवधारणे । वायुरित्यनेन सम्बध्यते । आनन्दमयश्चेति समुच्चये वा । तथा च परमानन्दत्वं यस्य प्राणस्योक्तं सः 'प्राणः' तच्छब्दवाच्यो मुख्यवायुरेवेति 'आपतति' प्राप्नोति । अत एवानन्दमयो ऽपि स एवेत्यापतति । कुतः? प्रसिद्धेः प्राणश्रुतेः तस्याश्च तस्मिन्वायौ प्रसिद्धे रूढत्वात् । प्राणपदप्रवृत्तिनिमित्तस्य जीवनाडिहेतुत्वस्य च शरीरे सति मुख्ये जीवनादिकं सम्भवति नासतीत्यन्वयव्यतिरेकाभ्यां स्वशरीरगतवायुविकारद्वारा मुख्यवायावेव प्रसिद्धेर्दर्शनादिति योजना । ---------- BBsBh_1,1.9.4: %% BBsBhDãp_1,1.9.4: सिद्धान्तयति - न चेति ॥ एवं प्राणस्य वायुत्वं आनन्दमयत्वं च न युक्तमित्यर्थः । कुतो नैवमित्याशङ्कायां तत्र हेतुतया सूत्रं व्याचष्टे - यत इति । सूत्रार्थस्य हेतुत्वद्योतको ऽयं यतश्शब्दः । सूत्रे ऽनुवृत्तस्य तत्त्वित्यस्यार्थो विष्णुरेवेति । तथा च यतो ऽयं प्राणो विष्णोरेव अतो नैवमित्यन्वयः । कुतो ऽयं प्राणो विष्णुरेवेत्यतः सौत्रं हेतुमनूद्य व्याचष्टे - अत एवेति । इत्यादीति । इत्यादिनोक्तं यद्विष्णुलिङ्गं तस्मादेवेत्यर्थः । कथं श्रुत्या पूर्वपक्षिते लिङ्गेन निर्णय इत्यतो लिङ्गस्य निरवकाशत्वज्ञापनायैवकारः । तथा च सावकाशश्रुतेर्निरवकाशलिङ्गेन बाध इति भावः । हे विष्णो 'ते' तव श्रीश्च लक्ष्मीश्चेति द्वे पत्न्यौ स्तः । वक्षस्थलाश्रिता श्रीः अङ्कस्थिता लक्ष्मीरिति सम्प्रदायविदः । तत्त्वप्रदीपे तु - अङ्कस्थिता श्रीः वक्षसि लक्ष्मभूता लक्ष्मीरित्युक्तम्/ 'अहोरात्रे' तदभिमानिसूर्यचन्द्रौ 'पार्श्वे' पार्श्वस्थितावित्यर्थः । दिवारात्रमेते पार्श्वगते इति वा । यद्यपीदम् 'अद्भ्यः' इति पूर्वानुवाकगतम् । 'तद्वै त्वं प्राणः' इत्येतच्च 'भर्ता सन् भ्रियमाणः' इत्युत्तरानुवाकगतम् । तथा च नानयोर्लिङ्गलिङ्गिभावो युज्यते । तथापि 'श्रीश्च ते' इति युष्मच्छब्देनोक्तस्य 'तद्वै त्वं प्राणः' इत्यत्रापि युष्मच्छब्देन प्रत्यभिज्ञानात्तदुपपत्तिः । निरवकाशत्वाद्भिन्नानुवाकस्थस्यापि मुखतो ग्रहणं युक्तम् । आदिशब्देन 'हरिं हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम्' (tai.à. 3-15.) इति तत्त्वप्रदीपोदाहृतमनुवाकान्तरस्थं गृह्यते । सर्वबुद्धिनियन्तारं जगत्पतिं सर्वसंहर्तारं हरिं देवाः अनुगच्छन्तीत्यर्थः । चन्द्रिकायां तु - 'भर्ता सन्' इत्युत्तरानुवाकगतं 'तमेवमृत्युममृतन्तमाहुस्तं भर्तारं तमुगोप्तारमाहुः' (tai.à. 3-14.) इत्यादिकमादिपदेन ग्राह्यमित्युक्तम् । यद्यपि तैत्तिरीयशाखायां 'ह्रीश्चते' इति पाठः । तथापि वाजसनेयशाखाभिप्रायेण एवमुदाहृतमिति ध्येयम् । सूत्रार्तस्तु स्पष्टः । ॥ इति प्राणाधिकरणम् ॥ 9 ॥ _________________________________________________________________________________ // 10. ज्योतिरधिकरणम् ॥ BBsBh_1,1.10.1: %<'यो वेद निहितं गुहायाम्' (tai.u. 2-1.) इत्युक्तम् । तच्च गुहानिहितम् । 'वि मे कर्णा पतयतो विचक्षुर्वी3दं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूर आधीः किं स्विद्वक्ष्यामि किमु नूमनिष्ये' (ç. 6-9-6.) इति ज्योतिरुक्तम् />% BBsBhDãp_1,1.10.1: अत्राधिकरणे तत्तत्सूक्तगताशेषशब्दोपलक्षकस्य लोकतो ऽन्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते । पूर्वाधिकरणतद्विषयसङ्गती विषयवाक्योदाहरणपूर्वकं विषयसंशयौ च दर्शयति - यो वेदेति ॥ ततः किमित्यत आह - तच्चेति । चो ऽवधारणे । तथा च यत्पूर्वं मान्त्रवर्णिकपदोपात्तमन्त्रवर्णगतेन 'यो वेद' इति वाक्येन गुहानिहितं वस्तूक्तं तदेवानन्दमयाद्याख्यमित्युक्तम् । तदेव 'विमे कर्णा' इति वाक्ये 'ज्योतिरुक्तं' ज्योतिश्शब्देनोक्तमित्यर्थः/ अनेन वक्ष्यमाणपूर्वपक्षपर्यालोचनया ज्योतिषो विष्ण्वन्यत्वसाधनमुखेनानन्दमयत्वस्यान्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः सूचिता भवति । ज्योतिर्विषयः किमग्निरुत विष्णुरिति सन्देहश्च सूचितो भवति । 'वि मे' इति ऋङ्मन्त्रे वीत्युपसर्गाणां क्रियापदेनान्वयः । तत्र धातोरेव विचरणाभिधायकत्वम् । उपसर्गास्तु द्योतकाः न वाचकाः । अत एव सूत्रे चरणाभिधानात् इत्येवोक्तम्/ भाष्ये तु 'विचरणाभिधानात्' इति स्पष्टार्थमुक्तम् । अत एव तत्त्वप्रदीपे 'स्पष्टत्वाय विचरणाभिधानात् इत्युक्तम्' इत्युक्तम्/ 'मे' इत्यस्मच्छब्देन मन्त्रद्रष्टा ऋषिरुच्यते । 'दूर आधीः' इत्यस्य एकपदत्वे ऽपि अवग्रहदर्शनेन द्विखण्डत्वाद्विभज्यान्वयः । आङ् ईषदभिव्याप्त्युभयार्थकः । वर्तत इति शेषः । तथा च यतो मे कर्णौ ज्योतिषो विरुद्धं पतयतः पततः । स्वार्थे णिच् । चक्षुश्च विरुद्धं पततीति विपरिणामेनान्वयः । यथा कर्णादेर्ज्योतिर्विदूरत्वं एवं ज्योतिषो ऽपि कर्णादिविदूरत्वमित्याह - वीदमिति । कम्पो ऽत्यन्तमित्यर्थे । तथा च यदिदं हृदये 'आहितम्' आ समन्तात् स्थितं ज्योतिस्तदत्यन्तं कर्णादिविरुद्धं वर्तते । एवं मे मनः ज्योतिषो दूरे विचरति अतीव तद्दर्शनविरुद्धं वर्तते । मनश्चरणस्य तत्त्वनिष्ठाविरोधित्वं 'चञ्चलं हि मनः कृष्ण' इति गीतायामुक्तम् । अतः कारणात् 'आधीः' ईषद्बुद्धिरहं व्याप्तबुद्धिरपीति वा 'किं स्वित्' किं नु वक्ष्यामि । किमु किं वा नु इदानीं 'मनिष्ये' चिन्तयामीति मन्त्रार्थः । तत्त्वप्रदीपे तु - आ समन्ताद्दूरस्थबुद्धिरहमित्येकान्वयेन व्याख्यातम् । ---------- BBsBh_1,1.10.2: %% BBsBhDãp_1,1.10.2: अथ सयुक्तिकं पूर्वपक्षयति - तच्चेति । चस्समुच्चये । तदिति चावर्तते । अग्निशब्दो भूततद्देवतापरः/ द्वितीयचशब्दो भिन्नक्रमः । तथा च तज्ज्योतिर्गुहानिहितं चाग्निरेव भवेदिति प्राप्तं, कुतः? 'प्रसिद्धेः' ज्योतिश्श्रुतेस्तस्याश्च तस्मिन्नग्नावेव प्रसिद्धेः रूढत्वात् । न केवलं श्रुतेरेवेदं ज्योतिरग्निः, किन्तु तस्य ज्योतिषः 'अग्निसूक्तत्वात्' अग्निप्रकरणगतत्वाच्चेति योजना । अत एव पूर्वपक्षोपसंहारटीकायां श्रुतिप्रकरणयोर्बलवत्वादिति प्रसिद्धपदलक्षितायाः श्रुतेः प्रथममुक्तिः । अत एव चन्द्रिकायां भाष्ये अग्निसूक्तस्थत्वाच्चेति चशब्दप्रयोगादित्युक्तम् । तथा च श्रुतिप्रकरणाभ्यां गुहानिहितत्वलिङ्गमात्रस्य बाधात् अग्निरेवेदं ज्योतिर्गुहानिहितं चेति भावः । ---------- BBsBh_1,1.10.3: %% ## %% BBsBhDãp_1,1.10.3: सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ यतः पूर्वपक्षः प्राप्तो ऽतः उत्तरं सूत्रमाह भगवान्बादरायण इत्यर्थः । तदेव सूत्रं पठति ज्योतिरिति । सूत्रे तत्त्वित्यस्य अनुवृत्तिं विपरिणामं चाभिप्रेत्य प्रतिज्ञांशं व्याचष्टे - विष्णुरेवेति । 'ज्योतिः' तच्छब्दवाच्यो विष्णुरेव भवेदिति योजना । कुत इत्यतः प्राप्तं 'चरणाभिधानात्' इति हेत्वंशं चरणशब्दस्य विचरणार्थत्वं कर्णादीनामित्यस्य अध्याहारं चाभिप्रेत्य व्याचष्टे - कर्णादीनामिति । अत्र वाक्ये कर्णादीनामेतज्ज्योतिःप्रति विरुद्धचरणोक्तेः कर्णादिविदूरत्वलिङ्गश्रवणादित्यर्थः । अत्र कर्णादिविदूरत्वं नाम तैरियदिति परिच्छेदायोग्यवैभवत्वं, न तु कर्णादिविदूरत्वमात्रम् । तद्विषये तस्यासम्भवात् । अभिधानपर्यन्तधावनं हेत्वसिद्धिपरिहारायेति द्रष्टव्यम् । ---------- BBsBh_1,1.10.4: %% BBsBhDãp_1,1.10.4: नन्वस्तु ज्योतिषः कर्णादिविदूरत्वोक्तिः, तावता तस्य विष्णुत्वं कुत इत्यतः कर्णादिविदूरत्वस्य विष्ण्वेकलिङ्गत्वे श्रुतिमुदाहरन् तत्प्रतिजानीते - स हीति ॥ एवेत्यनुषज्यते । आदिशब्देन 'न ते विष्णो' इत्यादिकं गृह्यते । तथा च 'हि' यस्मात् 'सः' विष्णुरेव 'परो मात्रया' इत्यादिवाक्येन कर्णादिविदूर इति प्रमितः तस्मान्नाप्रयोजकता, न वा हेतुविशेषणासिद्धिरित्यध्याहारेण योजना । अनेन 'ज्योतिः' तच्छब्दवाच्यं ब्रह्मैव । कुतः? अत्र कर्णादीनामेतज्ज्योतिः प्रति साकल्येन तदविषयीकरणरूपविरुद्ध 'चरणाभिधानात्' कर्णादिविदूरत्वलिङ्गश्रवणात् इत्त्यावृत्त्यध्याहाराभ्यां सूत्रार्थ उक्तो भवति । मापयति ज्ञापयति विषयानिति वा मीयन्ते विषया अनेनेति वा मात्रा इन्द्रियगणः तया ततस्त्वं 'परो' दूरो ऽसीति हे विष्णो अन्यमहिम्नः परमन्तं सीमानं ते महिमानं को ऽपि श्रोत्रादिना नापेति च प्रकृतानुगुण्येन श्रुतिर्व्याख्येया । अत्र तत्त्वप्रदीपसन्न्यायरत्नावलीकारयोः ज्योतिरित्यादिचतुस्सूची एकमेवान्तर्भेदाधिकरणमित्यभिप्रेतम् । अग्निसूक्तच्छान्दोग्यगतविषयवाक्यभेदादनयोर्भेदः । टीकाकृतस्तुज्योतिस्सूत्रमेकमधिकरणं 'छन्दः' इत्यादित्रिसूत्री अधिकरणान्तरमिति ज्ञातव्यम् ॥ 10 ॥ ॥ इति ज्योतिरधिकरणम् ॥ 10 ॥ _________________________________________________________________________________ // 11. छन्दो ऽभिधानाधिकरणम् ॥ BBsBh_1,1.11.1: ## BBsBhDãp_1,1.11.1: अत्राधिकरणे अधिवेदगतगायत्र्याद्यशेषशब्दसमन्वयः क्रियते । सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति - छन्द इति ॥ अत्र छन्द इत्यावर्तते । तच्च व्यस्तं समस्तं च । तथा च 'छन्दो 'भिधानात्' 'गायत्री वा इदम्' इति वाक्यस्थगायत्रीशब्देन चतुर्विंशत्यक्षरमन्त्रविशेषात्मकछन्दसः प्रतिपादनात्, तच्छब्दस्य तत्र रूढत्वात्, गायत्रीशब्दवाच्यो न विष्णुः, किन्तु छन्द एव । यतो गायत्री न विष्णुः, अपि तु छन्दः, अतो ज्योतिरपि न विष्णुः किन्तु छन्दः । कुतः? 'छन्दो 'भिधानात्' छन्दसा गायत्र्या तदैक्याभिप्रायेण ज्योतिषो ऽभिधानात् उपक्रमादिति चेत् - न, विष्णुरेव ज्योतिः । कुतः? 'निगदात्' गायत्रीपदेन विष्णोरेवाभिधानात् । गायत्र्यादिपदैर्विष्णोरेवाभिधानं च तदभेदविधानार्थं किन्तु तथोपासनार्थमेवेत्याह - तथेति । 'तथा' गायत्र्यादिशब्दार्थगुणस्वरूपत्वेन 'चेतसो' मनसः 'अर्पणाय' ब्रह्मण्याधानायोपासनार्थमेव विष्णोर्निगदादित्यर्थः । उपासनेत्यनुक्त्वा चेतोर्पणेत्युक्तिरुपासनास्वरूपकथनार्था । अनेन प्रसिद्धगायत्र्यादिपदेन विष्णोरभिधानं व्यर्थमिति शङ्का परिहृता/ ननु भवेद्गायत्रीशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवाच्यत्वसाधनम्, यदि गायत्रीशब्दवाच्यत्वं विष्णोः प्रमितं स्यात् । तदेव कुत इत्यत आह - तथा हीति । 'हि' यस्मात् 'तथा' गानत्राणकर्तृत्वनिमित्तेन विष्णोर्गायत्रीशब्दवाच्यत्वसाधकं 'दर्शनं' दृश्यते ज्ञायते ऽर्थो ययेति व्युपत्त्या 'गायति च त्रायति च' (शाखान्तरम्) इत्यादिरूपा श्रुतिरस्ति तस्मादिति सूत्रार्थः । ---------- BBsBh_1,1.11.2: %<'अथ यदतः परो दिवो ज्योतिर्दीप्यते' (छां. 3-13-7.) इत्युक्तस्य ज्योतिषो 'गायत्री वा इदं सर्वम्' (छां. 3-12.1.) इति गायत्र्या समारम्भः कृतः ॥ तस्मान्न विष्णुरिति चेत् - न, तथा cetor'paõàrthaü हि निगद्यते । अग्निगायत्र्यादिशब्दार्थरूपो ऽसाविति cetor'paõàrthaü हि निगद्यते />% BBsBhDãp_1,1.11.2: श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयपूर्वपक्षतत्फलानि सूचयन् सूत्रे पूर्वपक्षांशं व्याचष्टे - अथेति ॥ उक्तस्येत्यावर्त्यते । तथा च 'हृदय आहितं यत्' इति गुहानिहितत्वेन यदुक्तं तस्यैव 'ज्योतिषः' पुनः 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु । इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः' इति छान्दोग्ये ऽप्युक्तस्य 'गायत्र्या' इत्थंभूतलक्षणे तृतीया । गायत्रीत्वेन तद्रूपतया 'समारम्भः' पाठः कृतः । कुतो ऽयं विज्ञायते? यतो 'गायत्री वा इदं सर्वं वाग्वै गायत्री वाग्वा इदं सर्वम्' इति वाक्ये 'गायत्र्या' गायत्रीशब्देन तदैक्यतात्पर्येण 'समारम्भः' उपक्रमः कृतः अत इति योजना । ततः किमित्यत आह - तस्मादिति/ इदं चावर्तते । ज्योतिर्गायत्रीति च शेषः । छन्द इति चानुषज्यते । तथा च यस्माद्गायत्र्या समारम्भः कृतः, स च यस्मादनुपसञ्जातविरोधित्वेन बलवान्, तस्मादिदं ज्योतिर्गायत्र्येव भवेत् । सा च गायत्री विर्णसमावेशलक्षणमन्त्रात्मकछन्द एव भवेत्, न विष्णुः । कुतः? तस्मात् गायत्रीशब्दस्य छन्दस्येव रूढत्वाद्वाक्त्वाभिधानाच्चेति योजना । अनेन 'गायत्री वा इदं सर्वम्' इति पूर्ववाक्यस्थगायत्रीशब्दस्य विष्ण्वन्यपरत्वे तत एवोत्तरवाक्यस्थज्योतिषो विष्ण्वन्यत्वापत्त्या तत एव अग्निसूक्तगतज्योतिषो ऽपि तदन्यत्वमेव भवेत् । अत एवानन्दमयत्वमपि अन्यस्यैव भवेन्न विष्णोरिति पूर्वोक्ताक्षेपेण एतदधिकरणोत्थानात्पूर्वेणास्याक्षेपिकी सङ्गतिः । एवं गायत्री विषयः । किं छन्दोविशेषः उत विष्णुरिति सन्देहः । तथा गायत्री छन्दोविशेष एव भवेत्; तच्छब्दस्य तत्र रूढत्वादिति सयुक्तिकः पूर्वपक्षः । तथा तस्मात् ज्योतिरपि छन्द एवेति तस्यैव गुहानिहितत्वमान्दमयत्वं चेति पूर्वपक्षफलं च सूचितं भवति । अत्र पूर्वपक्षे गायत्र्यादिशब्दाः मन्त्रपराः, सर्वमपि वाक्यं तन्माहात्म्यपरतया योजनीयम्/ सिद्धान्ते तु 'अथ' इत्यादेरयमर्थः - भगवन्माहात्म्यान्तरारम्भे ऽथशब्दः 'यत्' श्वेतद्वीपानन्तासनवैकुण्ठगतं नारायणवासुदेववैकुण्ठाख्यं रूपत्रयं तत् 'अतः' एतस्माद्विवक्षिताद्बुद्धिस्थात् 'दिवः परः' परं तदपेक्षयोच्चस्थानस्थितमित्यर्थः । 'ज्योतिः' तेजोमयं एवंभूतं तत् 'विश्वतः पृष्ठेषु' पृथिव्यां ब्रह्मणो मेरौ वैजयन्ते ऽन्तरिक्षगम् । तृतीयं सत्यलोके च सदनं त्रिविधं मतम् ॥ इति वचनादन्तरिक्षगवैजयन्तमेरुसत्यलोकगतेभ्यो ब्रह्मसदनेभ्यः क्रमेणोच्चेषु 'सर्वतः पृष्ठेषु' अन्तरिक्षपृथिवीस्वरात्मकलोकेभ्यः क्रमेणोच्चेषु 'अनुत्तमेषु' न विद्यते उत्तमो लोको येभ्यस्तेषु प्रत्यवरेष्विति वा । 'उत्तमेषु' स्वयमेवोत्तमेषु 'लोकेषु' श्वेतद्वीपानन्तासनवैकुण्ठेषु 'दीप्यते' प्रकाशते 'तत्' दीप्यमानं तेजः 'इदं वाव' इदं खलु/ इदं च किम्? 'यदिदमस्मिन् पुरुषे' हृदये 'अन्तर्ज्योतिः' तच्छब्दितं ब्रह्मास्ति तत्तेनैकीभूतमित्यर्थः । यो गायत्रीनामा गायत्रीसंस्थः स्त्रीरूपो हयशीर्षाख्यो भगवान् तदिदं प्रथमं रूपमित्याशयेन तस्य द्वितीयं रूपं वक्तुं गायत्रीत्यादिवाक्यं प्रवृत्तम् । 'यदिदं किञ्च भूतं' पूर्णं मत्स्याद्यवताररूपं यच्च 'सर्वं' सर्वान्तःस्थितं रूपं तत्सर्वं 'गायत्री' गायत्रीनामा भगवानेव । वै प्रसिद्धम् । तस्यैव तृतीयं रूपमाह - वागिति । गायत्रीनामा भगवान् 'वाग्वै' वाङ्नामको विष्णुरेव । कुतो ऽस्य विष्णुत्वमित्यतस्तल्लक्षणयोगादित्याह - वाग्वा इति । 'इदं सर्वं भूतं' प्राणिजातं 'वाग्वै' वाङ्नामकभगवदधीनमेव । अतः सर्वस्वामित्वाद्वाचो विष्णुत्वमिति । सिद्धान्तसूत्रांशमनुकरोति - नेति । निगद्यत इत्यत्रापि सम्बध्यते । तथा च ज्योतिःशब्देन विष्णुरेव निगद्यत इत्यर्थः । कुत इत्यतो निगदादिति हेतुं योजयति - हि निगद्यत इति । गायत्रीशब्देनेति शेषः । तथा च 'हि' यस्माद्गायत्रीशब्देनापि विष्णुरेव 'निगद्यते' अभीधीयते तस्मादित्यर्थः । विष्णोर्गायत्र्यादिशब्दैरभिधानं च न तदभेदविधानार्थं, किन्तु तथोपासनार्थमेवेत्याह - तथेति । चेतो ऽर्पणेत्युक्तिप्रयोजनं पूर्ववत् । भाष्यत्वज्ञापनाय तथेत्यादिस्वपदानि तथाशब्दार्थकथनेन विवृणोति - अग्नीति । अत्र ज्योतिश्शब्दोपलक्षकाग्निपदं ज्योतिस्सूत्रस्य भिन्नाधिकरणत्वपक्षे अन्यत्र प्रसिद्धस्य गायत्रीपदस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वत्रोत्तरत्र चाग्न्यादिपदस्य विष्णौ प्रयोगे प्रयोजनं सूचितमिति दर्शयितुम् । न च गायत्र्यादिपदाभ्यामेव गायत्रीपदसमन्वयफलस्य पूर्वत्रोत्तरत्र चोक्तसमन्वयफलस्य च सूचनसम्भवादग्निपदं व्यर्थमिति वाच्यम् । फलीभूतसमन्वयविषयत्वेनास्यापि अवश्योपादेयत्वात् । समानप्रकरणस्थवागादिग्राहकत्वेन आदिशब्दस्याप्यावश्यकत्वात् । अवश्यापेक्षिताभ्यामुभाभ्यामप्यानन्दमयाद्यधिकरणेषु उत्तरत्र चोक्तप्रयोजनस्यापि सूचनसम्भवादुभयमप्यावश्यकम् । ज्योतिरित्यादिचतुःसूत्र्या एकाधिकरणत्वपक्षे तु साक्षात्समन्वेतव्यपशब्दत्वेनैव शब्दद्वयोपादानं, न तु फलत्वेनाग्निशब्दस्याधिकरणान्तरे ऽप्येतन्न्यायसूचनं तु आदिशब्देनैव, न तूभाभ्याम् । भिन्नजातीयानेकशब्दग्रहणार्थं शब्दद्वयोत्तरादिपदम् । अत एव तत्त्वप्रदीपे आदिशब्दस्योभयत्रान्वयं प्रथमादिशब्देन तेजःशब्दानां द्वितीयेन छन्दश्शब्दानां च ग्रहणमभिप्रेत्य 'अग्न्यादितेजःशब्दानां गायत्र्यादिछन्दश्शब्दानां च' इत्युक्तम्/ केचित्तु भाष्यगतहिशब्दो ज्ञानार्थमथ ध्यानार्थमिति प्रमाणप्रसिद्धिद्योतकः, अधिकरणान्तरे ऽप्यस्य न्यायस्यानुसन्धेयत्वज्ञापकश्चेत्याहुः । चेतो ऽर्पणार्थमिति सावधारणम् । तथा च 'असौ' भगवानग्निगायत्र्यादिशब्दैरग्निगायत्र्यादिशब्दार्थगुणस्वरूप इति । तत्र 'चेतो 'र्पणार्थं' बुध्यवतारणार्थम् उपासनार्थमेव निगद्यते, न तदभेदविधानार्थमित्यर्थः । इतीत्यन्तेन तथाशब्दार्थ उक्तः/ अनेनाप्रसिद्धगायत्र्यादिपदेन विष्णोरभिधानस्य वैयर्थ्यशङ्का परिहृता । ---------- BBsBh_1,1.11.3: %% BBsBhDãp_1,1.11.3: ननु भवेद्गायत्र्यादिशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवाच्यतासाधनं यदीयं गायत्री विष्णुः स्यात्तदेव कुत इत्यतो गानत्राणकर्तृत्वलिङ्गादित्याशयेन तस्यासिद्धिपरिहाराय प्रवृत्तं तथाहीति सूत्रशेषम् अनुकृत्य दर्शनपदोक्तां श्रुतिं दर्शयति - तथेति ॥ 'हि' यस्मात् 'इत्यादि दर्शनं' श्रुतिरस्तीत्यन्वयः । यद्यपि 'गायति त्रायते च' इति पाठः छन्दोगानम्, तथापि शाखान्तरमेवेदमित्यदोषः । आदिपदेन 'या वै सा गायत्री इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते' (छां. 3-12.2.) इत्यादिकं गृह्यते । श्रुत्यर्थस्तु - यतो गायत्रीवाच्यो भगवान् वेदान् 'गायति' मुखान्निस्सारयति प्रथमो वक्तेति यावत् । यस्माच्च 'त्रायते' अखिलमिति शेषः/ अतो गायत्रीशब्देनोच्यते । 'या' प्रसिद्धा गायत्री तन्नामा विष्णुः 'सा इयं वै' इयं खलु । किमियम्? 'येयं पृथिवी' तन्नामा भगवान् । कथं पृथिवी विष्णुरित्यतः तल्लक्षणयोगादित्याह - अस्यां हीदमिति । 'अस्यां' पृथिव्यां 'भूतं' प्राणिजातमाश्रितमिति । सुधायां तु पूर्वपक्षानुगुणतया गायत्री 'गायति' अर्थं प्रतिपादयति, अध्येतृन् 'त्रायते' पालयति पापात् रक्षतीत्यर्थ उक्तः । ---------- BBsBh_1,1.11.4: %% BBsBhDãp_1,1.11.4: ननु गायत्र्यादिशब्दस्य अन्यत्र रूढत्वात्कथं लिङ्गमात्रेण विष्णुत्वनिश्चय इत्यतो गायत्र्यादिश्रुतेः सावकाशत्वादिति भावेन गायत्र्यग्निपृथिव्यादिशब्दाः न केवलं श्रुत्युक्तयोगेन विष्णौ सावकाशाः, अपि तु पौराणिकरूढ्या गायत्र्याः भगवदधीनत्वादपीत्याशयेन तत्र स्मृतिमाह - सर्वेति । 'एषः' विष्णुः 'सर्वछन्दो 'भिधः' सर्वछन्दसाम् अभिधेवाभिधा यस्येति बहुव्रीहिः । छन्दोवाचकगायत्र्यादिसर्वशब्दवाच्यः । 'एवमसौ' विष्णुः सर्वदेवतावाचकाग्न्यादिशब्दवाच्यः । तथा 'एषः' विष्णुः सर्वलोकवाचकपृथिव्यादिशब्दवाच्य इत्यर्थः । कुत इत्यतः छन्द आदीनां भगवदधीनत्वादिति प्रत्येकं हेतुत्रयसूचनाय हिशब्दत्रयं, वेदप्रसिद्धिज्ञापानाय वा । छन्दसां लोकानां च प्रत्यक्षत्वात् देवानां च परोक्षत्वादेषो ऽसाविति विचित्रोक्तिः । कथं तर्ह्यन्यत्र व्यवहार इत्यत आह - तेषामिति । छन्दोदेवलोकानामित्यर्थः । 'तत्' तच्छब्दबोध्यत्वम् 'उपचारतो' विष्णुसमीपे चरणात्तदधीनत्वादमुख्यत एवेत्यर्थः/ वामन इत्यस्य 'हि' यतो वामने इति 'दर्शनं' प्रतिपादनमस्त्यतः श्रुतेर्मुख्यवृत्या विष्णावेव सावकाशत्वात् लिङ्गस्यामुख्यतो ऽप्यन्यत्रानवकाशत्वात्तेन तद्बाधोपपत्तेर्भवत्येव गानत्राणकर्तृत्वलिङ्गमात्रेणायं निर्णय इत्युपस्करेणान्वयः । ---------- BBsBh_1,1.11.5: ## BBsBhDãp_1,1.11.5: हेत्वन्तरेणापि गायत्र्याः विष्णुत्वं साधयत्सूत्रमुपन्यस्य तद्गृहीतां श्रुतिमुदाहरति - भूतादीति/ इतिशब्दस्य भूतादीत्यनेनान्वयः । सूत्रे भूतं विश्वमादिः प्रथमोद्दिष्टं येषु ते भूतादयः, ते पादाः यस्य गायत्रीपदार्थस्य स भूतादिपादः, तस्य व्यपदेशः तत्प्रतिपादकं वाक्यं तस्योपपत्तेः युक्तत्वादिति विग्रहः । पादशब्दो भावप्रधानः । अत एव भूतादिपादत्वस्येत्युक्तं टीकायाम् । एवमित्यस्य चोभयत्रान्वयः । तथा च 'पादो 'स्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि' इत्येवं गायत्र्याः भूतादिशब्दगृहीतामृताख्यांशचतुष्टवत्त्वोपदेशात् तस्य च विष्णावेवोपपत्तेरन्यत्रानुपपत्तेरेव गायत्रीशब्दवाच्यो विष्णुरेव भवेदित्यर्थः । चशब्दस्य व्यपदेशपदेनान्वये गायत्र्या विष्णुत्वे साध्ये पूर्वसूत्रे दर्शनपदोक्तहेतोः एतत्सूत्रोक्तहेतुद्वयस्य च समुच्चये सः । यथाश्रुतान्वये तु भूतादिपादत्वस्य विष्णुलिङ्गत्वं न केवलं विष्णोरेवोपपत्तेः सिद्धम्, किन्तु पुरुषसूक्तोक्तत्वाच्चेति हेतुसमुच्चये स इति ज्ञेयम् । छान्दोग्ये हि 'सैषा चतुष्पदा षड्विधा गायत्री' (छा. 3-12-5.) इति वाक्येन यैषा षड्विधा गायत्री सा चतुष्पदेत्येवं गायत्रीनामकस्य भगवतः प्रागुक्तगायत्रीभूतवाक्पृथिवीशरीरहृदयलक्षणषड्विधत्वमनूद्य अंशचतुष्टयवत्त्वरूपं चतुष्पादत्वं विधाय स्वोक्तार्थ एव पुरुषसूक्तमन्त्रः समाख्यारूपत्वेनोदाहृतो ब्राह्मणेन 'तदेतदृचाभ्यनूक्तम्' (छां. 3-12-5.) इति 'तदेतत्' भगवतश्चतुष्पादत्वं 'ऋचा' ऋङ्मन्त्रेण 'अभि' निश्शङ्कं स्पष्टम् 'अनु' आनुकूल्येनोक्तमित्यर्थः । ---------- BBsBh_1,1.11.6: %<'तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादो 'स्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छां. 3-12-6.) इति />% BBsBhDãp_1,1.11.6: किमुक्तमित्यतस्तन्मन्त्रं पठति - तावानिति ॥ यद्यपि ऋचि 'एतावान्' इति 'विश्वा' इति च पाठः । तथापि शाखान्तरपाठो ऽयमित्यदोषः । 'अस्य' पुरुषस्य 'पुरुष एवेदं सर्वम्' (tai.à. 3-12.) इत्यृचा यस्सर्वेशानत्वादिरूपः तावान्महिमोक्तः, न केवलमेतावान्, किन्तु, पुरुषः 'ततः' पूर्वोक्तदपि महिम्नो 'ज्यायान्' अधिकमाहात्म्योपेत इत्यर्थः । ज्यायस्त्वमेव दर्शयति - पादो ऽस्येत्यादिना । 'सर्वा भूतानि' सर्वं विश्वम् 'अस्य' विष्णोरेकः 'पादः' पादवत्पादो भिन्नांशः । यद्यपि तत्त्वप्रदीपे - विश्वभूविधिर्भाति । तथापि टीकायां सर्वाणि भूतान्यस्यैकः पाद इति पादविधानदर्शनात्; चन्द्रिकायां 'पश्वेकत्ववत् विधेयगतत्वात्पादैकत्वं विवक्षितम्' इत्युक्तत्वाच्च, तत्त्वप्रदीपो ऽप्येवमेव व्याख्येयः । अस्य 'अमृतं' नाशरहितम् अत एव स्वरूपभूतं 'त्रिपात्' त्रयाणां पादानाम् अंशानां समुदायो नारायणवासुदेववैकुण्ठसंज्ञं त्रिषु रूढ्या द्योतमानत्वाच्च द्युशब्दवाच्येषु श्वेतद्वीपानन्तासनवैकुण्ठेषु तिष्ठतीति ऋचोक्तमित्यर्थः । यद्यपि भूतशब्दो 'भिन्नपादस्सर्वजीवाः' इति छान्दोग्यभाष्ये जीवपरतया व्याख्यातः । तथापि 'सुवर्णम्' इति श्रुत्यनुसारेण अत्र विश्वार्थतया व्याख्यातव्यः । ---------- BBsBh_1,1.11.7: %% BBsBhDãp_1,1.11.7: ननु गायत्र्यामिव विष्णावपि भूतादिपादत्वोक्तिरनुपपन्ना । तस्य भूतभिन्नत्वादित्यत आह - सुवर्णमित्यादि ॥ 'सुवर्णम्' इत्यारभ्य 'भिन्नं च' इत्यन्तमेकवाक्यतयार्थक्रमेण व्याख्येयम् । यज्ञदत्तस्य, देवदत्तः, इत्युच्यते, विश्वमिति च शेषः । पाद इति चावर्तते । चशब्दएवार्थे हेतौ च । एकदेशपरिमितमिति हेतुगर्भमावर्तनीयम् । तथा च 'चो' यतः श्रुतिस्थेन पाद इति शब्देन न भूतानामित्यमृतपादत्रयवत्स्वरूपांशत्वमुच्यते/ येनानुपपत्तिः स्यात् । किन्तु, यज्ञदत्तस्य चतुर्भागबलो देवदत्त इति वद्भिन्नमेव विश्वम् । यतः 'परिमितम्' विष्णुपादपरिमितसामर्थ्यम् अतः पाद इति विष्णुपादत्वेनोच्यते इत्यर्थः । अस्यातो विष्णौ भूतादिपादव्यपदेशोपपत्तेश्चैवमिति पूर्वेणान्वयः । तर्हि विश्वचतुष्टयसमो हरिरित्यागतमित्यतो ऽप्याह - पाद इतीति/ तथा च यतः श्रौतपाद इति पदेन चतुर्भागबल इतिवत् न विश्वं विष्णुसामर्थ्यस्य चतुर्थांशपरिमितमित्युच्यते । किन्तु, 'एकदेशपरिमितं' विष्णुसामर्थ्यैकदेशपरिमितमिति अतो नोक्तदोष इत्यर्थः । कुत एतत् ज्ञायत इत्यत आह - सुवर्णं कोशमिति । 'श्रुतेः' तैत्तिरीयश्रुतेः । श्रुतौ तृतीयार्थे षष्ठी, समुदायैकवचनं चैतत् । अत एव 'मुक्तैः पूर्णाम्' इत्युक्तं टीकायाम् । एवं च तत्त्प्रदीपटीकयोरेकवाक्यतया । पादमित्यावर्तते । तत्रैकं भावसाधनम् । न किलेति दीर्घः सांहितिकः । तथा च एकस्मिन् कपाले 'सुवर्णं' तन्मयं 'रजसा परीवृतं' रजोगुणोपलक्षितबग्नीरनभो ऽहंकृन्महत्तत्त्वगुणत्रयैः परिवृतं 'विराजं' ब्रह्मणः शरीरं, तत्त्वप्रदीपरीत्या विशेषेण राजन्तमिव 'कोशं' लिङ्गव्यत्ययः, ब्रह्माण्डाख्यं यदस्ति । देवानां 'वसुधानीं' द्रव्यनिधानमञ्जूषाम् 'अमृतैः' मुक्तैः पूर्णां तां 'षड्ढोतुः' षडिन्द्रियेषु विषयान् जुह्वतः, षडिन्द्रियाणि विषयेषु जीवेन जुह्वतो वा, षडिन्द्रियैः सारादनकर्तुर्वा, विष्णोः 'कलामु' एकदेशपरिमितामेव 'पादं विचक्षते' पादशब्देनाचक्षते वदन्ति पुरुषसूक्ताद्यागमा इति शेषः । न किल अत्र पादशब्देनाङ्घ्रि वदन्ति, नापि चतुर्थांशमित्येवार्थः । कुतः? यतः सा मञ्जूषा 'पादं' पादत्वं चतुर्थभागसाम्यं 'न विवित्से' न लेभे किलेति श्रुत्यर्थः । सत्तर्कदीपावल्याम् - पादं न विवित्से इति । पादसाम्यं न लेभे इत्युक्तम् । अत्र पक्षद्वये ऽपि पुरुषव्यत्ययस्तुल्यः । टीकाकृत्पक्षे लकारव्यत्ययश्च । यद्वा - लिङ्गव्यत्ययस्य छान्दसत्वं कोशमित्यस्य द्वितीयान्तत्वं चोपेत्य स्त्रीलिङ्गपदानामपि कोशविशेषणत्वेनैक एवान्वयः/ ---------- BBsBh_1,1.11.8: %% BBsBhDãp_1,1.11.8: स्यादेतदेवं यदि 'तावान्' इत्यस्यामृचि विष्णुरभिधीयते इत्यत्र प्रमाणं स्यात्, तदेव नास्ति, अतो लिङ्गमन्यनिष्ठं भविष्यतीत्यतः सौत्रचशब्देन भूतादिपादत्वस्य विष्णुलिङ्गत्वे साध्ये पुरुषसूक्तोक्तत्वादिति यदनुमानं सूचितं तस्याप्रयोजकत्वमाशङ्क्य परिहरति - स हीति ॥ 'हि' यस्मात् 'सः' विष्णुरेव 'पुरुषसूक्ताभिधेयः' तत्प्रतिपाद्यः तस्मात्स एव पुरुषसूक्तोक्तभूतादिपादो ऽपीति योजना । अन्यथा भूतादिपादत्वस्य विष्णुधर्मत्वाभावे पुरुषसूक्तप्रतिपाद्यत्वं न स्यादिति भावः । यद्वा - गायत्र्या विष्णुत्वे साध्ये सूत्रे भिन्नक्रमेणान्वितचशब्दसूचितयुक्त्यन्तरमाह - स हीति । अस्य तस्माद्गायात्री विष्णुरेवेति प्रधानप्रतिज्ञावाक्येनान्वयः । चतुष्पदेत्युक्तगायत्रीचतुष्पादत्वस्य पुरुषसूक्तमन्त्रेणोपपादनात् तत्प्रतिपाद्यत्वे तदुपपाद्यगायत्रीशब्दार्थतापि तस्यैव प्राप्नोतीति भावः । पुरुषसूक्तोक्तस्य विष्णुत्वं कुत इत्यत आह - यज्ञेनेति । देवाः 'यज्ञेन' ज्ञानकर्मात्मकेन रुद्राख्यपशुना वा 'यज्ञं' विष्णुम् 'अयजन्त' अपूजयन्निति श्रुत्यर्थः । इति यज्ञशब्दादिति । इति वाक्ये यज्ञशब्दश्रवणादित्यर्थः । यज्ञशब्दः कथं विष्णुत्वनिश्चायक इत्यतो विद्वद्रूढ्येत्याह - यज्ञ इति । 'हि' यतः यज्ञ इति पदेन विष्ण्वाख्या देवताच्यत इत्यर्थः । यद्यपि 'यज्ञो वै विष्णुः' इत्यध्वर्यूणां श्रुतिः । तथापि श्रुत्यन्तरमिदमित्यदोषः । ---------- BBsBh_1,1.11.9: %% BBsBhDãp_1,1.11.9: ननु पुरुषसूक्तं न विष्णुप्रकरणं, किन्त्वन्यप्रकरणमेव । न च यज्ञश्रुतिविरोधः । पशुरूपान्यप्रकरणे तदन्यविष्णुश्रुतेः अयोगादितिवाच्यम् । तस्याः प्रासङ्गिकत्वसम्भवात् । न च तत एव भूतादिपादत्वस्य विष्णुलिङ्गत्वनिश्चयः । तथाप्यसिद्धिः । 'पादो 'स्य विश्वा भूतानि' इति श्रुतेर्भूतादिपादे यज्ञश्रुतेरभावाद्त्यतः पुरुषसूक्तोक्तस्य विष्णुत्वे स्मृतिञ्चाह - तस्मिन्निति ॥ महाराजेति कस्यचित्सम्बोधनं रामविशेषणं वा । तथात्वे दीर्घस्स्यात् । तथा च हे महाराज 'तस्मिन्' त्रेतायुगे सर्वैः पुरुषनामभी राम एवाभिधीयते इत्यर्थः । अत एवांशाधिकरणे - नक्षत्रमानगणितं त्रयोदशसहस्रकम् । ब्रह्मलोकसमं चक्रे समस्तं सर्वेषामभवत्तदा ॥ रामोराम इति ह्याख्या सर्वेषामभवत्तदा । सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥ इति स्कान्दे इत्युक्तं तत्त्वप्रदीपे । अत्र दृष्टान्तमाह - यथेति । यथा कृत्स्ने पौरुषे सूक्ते विष्णुरेव न त्वन्यः । पशुः नरः प्रासङ्गिकतयाभिधीयते इत्यर्थः । अनेन सिद्धस्यैव दृष्टान्तत्वात्पुरुषसूक्तस्य विष्णुपरत्वं सिद्धमिति भावः । स्कान्द इत्यन्तरं एतदुक्तमिति शेषः । अस्य स हीति पुर्ववाक्येनान्वयः/ ---------- BBsBh_1,1.11.10: ## %<'त्रिपादस्यामृतं दिवि' (छां. 3-12-6.) इति पूर्वोपदेशः । 'परो दिवः' (छां. 3-13-7.) इति पञ्चम्यन्तः पश्चिमः । तस्मान्नेकं वस्त्वत्रोच्यते इति चेत् - न, त्रिसप्तलोकापेक्षया उभयस्मिन्नप्यविरोधात् //>% BBsBhDãp_1,1.11.10: उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति - उपदेशेति ॥ 'उपदेशयोः' सप्तमीपञ्चमीयुतवाक्ययोः 'उपदेशेन' गायत्रीज्योतिषोः द्युस्थत्वदिवःपरत्वरूपविरुद्धधर्मोक्त्या 'भेदात्' विरोधात् न द्वयोर्विष्ण्वाख्यम् एकं वस्तु प्रतिपाद्यं, किन्तु भिन्नमेवेति चेत् - न, किन्तु 'उभयस्मिन्' उभयत्राप्युपदेशे एकमेव प्रतिपाद्यं, कथम्? अविरोधात् । त्रिसप्तलोकापेक्षया सप्तमीपञ्चम्योः एकार्थत्वेन विरोधाभावादिति सूत्रयोजनामभिप्रयन्नाक्षेपांशं तावद्व्याचष्टे - त्रिपादिति । 'पूर्वोपदेशः' पूर्वोक्तिः । 'पश्चिमः' पश्चात्तनः उत्तर उपदेशस्तद्भिन्नो ऽस्तीति शेषः/ विरोधस्फोरणाय पञ्चम्यन्त इत्याद्युक्तिः । उपक्रमगतस्य प्राबल्योपपादनाय पूर्व इत्युक्तिः । ततः किमित्यत आह - तस्मादिति । यस्मादेवं भिन्नोपदेशद्वयमस्ति तस्मादत्रोपदेशद्वये गायत्रीज्योतिश्शब्दाभ्यां नैकं वस्तु विष्ण्वाख्यमुच्यते । कुतः? यतो ऽत्र 'नैकम्' अनेकं वस्तु द्युस्थत्वदिवःपरत्वरूपं धर्मद्वयमुच्यते । किन्त्वत्र 'नैकम्' अनेकं वस्तुद्वयमुच्यते इति योजना । सिद्धान्तयत्सूत्रांशं व्याचष्टे - नेति । नात्र वस्तुद्वयमुच्यते इत्यर्थः । किं त्वितिशेषः, एकं वस्तूच्यते इति अनुषज्यते । उभयस्मिन्निति साध्यान्तर्गतम् । अपिशब्दो न केवलमेकत्र, किन्तूभयत्रापीति समुच्चये । तथा च किन्तूभयस्मिन् अप्युपदेशे एकमेव विष्ण्वाख्यं वस्तूच्यते इति योजना । विरोधात्कथमेतद्युज्यते इत्यत आह - त्रिसप्तलोकापेक्षयेति । त्रिलोकविवक्षया सप्तलोकविवक्षया च 'अविरोधात्' उभयत्राप्येकवस्त्वभिधाने विरोधाभावादित्यर्थः । अयं भावः - यदा भूर्भुवस्स्वरिति लोकत्रयविवक्षा, तदा लक्षयोजनोच्छ्रितान्तरिक्षाख्यभुव उपरितनस्य सर्वस्यापि द्युत्वात् श्वेतद्वीपानन्तसनवैकुण्ठानां चान्तरिक्षादुपरितनत्वात्तत्रत्यं नारायणवासुदेववैकुण्ठाख्यं त्रिपाच्छब्दोक्तं रूपत्रयं दिवितिष्ठतीत्युच्यते इति न सप्तम्यन्तोपदेशविरोधः । न च पृथिवीस्थेषु सर्वोच्चो लोको ऽनन्तासनात्मकः । अन्तरिक्षात्मकेभ्यश्च श्वेतद्वीपस्थितो हरिः ॥ इत्युक्तेरनन्तासनस्य नान्तरिक्षादुपरितनतेति शङ्क्यम् । तस्य पृथिवीस्थत्वे ऽपि बहुलक्षयोजनोच्छ्रितत्वेनैकलक्षयोजनोच्छ्रितान्तरिक्षादुपरितनत्वोपपत्तेः । सर्वपृथिवीस्थोच्चत्वोक्त्या तु न पृथिवीस्थान्योच्चत्वयोगोव्यावर्त्यते । किन्तु पृथिवीस्थोच्चत्वायोगः । यदा तु भूर्भुवस्स्वर्महर्जनस्पस्सत्यमिति सप्तलोकविवक्षा । तदेन्द्रसदनस्य द्युत्वात् तदुच्चस्याप्युपरिस्थितत्वेन तत्सजातीयस्यवैकुण्ठस्य दिवः परत्वम् । पृथिव्यां द्यौर्महामेरुराकाशे सूर्यमण्डलम् । दिवीन्द्रसदनं चैव तत्परे तु दिवः परे ॥ इति स्मृतेर्मेरोरपि द्युत्वात्तदुच्चस्य भूस्पृष्टत्वेन तत्सजातीयस्यानन्तासनस्यापि दिवः परता । एवं सूर्यमण्डलस्यापि द्युत्वात्तदुच्चस्योपरिस्थत्वेन तत्सजातीयस्य भूमेः किञ्चिदन्तरितस्य सर्वर्गसमोन्नतस्य श्वेतद्वीपस्यापि दिवः परत्वमस्तीति न पञ्चम्यन्तोपदेशविरोधो ऽपीति । द्युपरत्वं च सम्भावितसजातीयद्युपरत्वमिति न यावत्त्वयत्किञ्चित्त्वमुखेन दूषणावकाशः । वैकुण्ठस्य स्वर्गलोकात्परत्वेनैव दिवः परत्वसिद्धावपि तस्य 'सर्वतः पृष्ठेषु' इत्यनेनैव उक्तत्वात् स्वर्गत्यागेनेन्द्रसदनस्य द्युत्वोक्तिः । न च लोकत्रयविवक्षयैवानन्तासनादीनामपि मेर्वादिपरत्वेन दिवः परत्वस्यापि सिद्धेः सप्तलोकविवक्षा व्यर्थेति वाच्यम् । तथा सति वैकुण्ठस्यापि द्युशब्दार्थनिविष्टत्वेन तस्य सर्वद्युपरत्वासिद्ध्यापत्या 'द्व्यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्चोच्च उच्यते' इति प्रमाणविरोधापातात् । छान्दोग्यभाष्ये तु - अनन्तशयनं चैव तथानन्तासनं हरेः । बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः ॥ चित्प्रकृत्यात्मनि यतो दिवीति कथितं श्रुतौ । इति प्रमाणबलेन चित्प्रकृत्यात्मकानन्तासनश्वेतद्वीपवैकुण्ठाख्यस्थानत्रये सप्तम्यन्तो द्युशब्दो द्योतमानत्वनिमित्तेन यौगिकः, स्वर्गादौ तु रूढ इति उपदेशयोरविरोध इति प्रकारान्तरेण विरोधपरिहारः कृतः ॥ 11 ॥ ॥ इति छन्दो ऽभिधानाधिकरणम् ॥ 11 ॥ _________________________________________________________________________________ // 12. पादान्त्यप्राणाधिकरणम् ॥ BBsBh_1,1.12.1: %% BBsBhDãp_1,1.12.1: अत्राधिकरणे लोकतो ऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्वयः प्रतिपाद्यते । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्वपक्षान् दर्शयति - प्राण इति ॥ आद्यप्राणाधिकरणे 'तद्वै त्वम्' (tai.à. 3-14.) इति वाक्योक्तप्राणो विष्णुरित्युक्तमित्यर्थः । ततः किमित्यत आह - तत्रेति । उक्तमित्यनुषज्यते । तस्यावृत्तिविपरिणामौ । एवं तत्रेत्यप्यावर्तनीयम् । तथा च 'तत्र' तद्वै त्वमिति वाक्ये उक्तस्य प्राणस्य विष्णुत्वं न विद्यते न युज्यते । कुतः? यतस्तत्र 'तद्वै त्वम्' इति वाक्योक्तप्राणविषये 'उक्ते' श्रुते 'ता वा एताः' इत्यैतरेयवाक्ये उक्तस्य श्रुतस्य प्राणस्य विष्णुत्वं न विद्यत इति योजना । कुतो न विद्यते इत्यत आह - इन्द्रियैस्सहाभिधानादिति । इन्द्रियैस्सह पठितत्वात् इन्द्रियगणे गणितत्वात् इत्यर्थः । अनेनैतरेयप्राणस्य विष्ण्वन्यत्वाक्षेपमुखेन प्राचीनतैत्तिरीयोक्तप्राणस्याप्यन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । ऐतरेयप्राणाख्यो विषयः । प्राणो ऽन्य उत विष्णुरिति संशयश्च सूचितः । तथा वाय्वादिरन्य एवेति पूर्वपक्षः । इन्द्रियगणे गणितत्वाख्यतत्साधकलिङ्गं च सूचितम् । 'ता वा एताः' इत्येतच्च चतुर्मुखशिरसि शिरश्शब्दप्रवृत्तिनिमित्तकथनाय प्रवृत्तम् । वैशब्दः प्रसिद्धौ । तथा च यतः 'ता एताः' चक्षुः श्रोत्रं मनोवाक्प्राण इत्येतच्छब्दवाच्यास्तदभिमानिन्यो देवताः । 'शीर्षन्' शीर्ष्णि शिरःसंज्ञिकमूर्ध्नि श्रिताः । अत एव श्रयणाच्छ्रिय इति सिद्धान्ते श्रुत्यर्थः । अनेन चक्षुरादिभिः श्रितत्वं शिरःपदप्रवृत्तिनिमित्तमित्युक्तं भवति । पूर्वपक्षी तु प्राणशब्दमन्यमात्रपरं मन्यते । सिद्धान्तयत्सूत्रमवतारयति - अत इति । यतः पूर्वपक्षः प्राप्तः अत उत्तरं सूत्रमाह भगवान् बादरायण इत्यर्थः । ---------- BBsBh_1,1.12.2: ## %<'तं देवाः प्राणयन्त' (ai.à. 2-1-5.) 'स एषो 'सुः स एष प्राणः' (ai.à. 2-1-5.) 'प्राण ऋच इत्येव विद्यात्' (ai.à.2-2-2.) 'तदयं प्राणो 'धितिष्ठति' (ai.à. 2-3-8.) इत्याद्यानुगमात् />% BBsBhDãp_1,1.12.2: सूत्रं पठित्वा तत्रानुगमादिति हेत्वंशं श्रुत्युदाहरणेन व्याचष्टे - प्राण इति ॥ इत्यादीति । एवमादिवाक्योक्तानां देवतोपदेश्यत्वादिलिङ्गानामत्रास्मिन् प्रकरणे बहुषु स्थलेषु 'अनुगमात्' अनुवृत्तेरभ्यासादित्यर्थः । आदिपदेन 'प्राणो ह्येवैष य एष तपति' इति सूर्यमण्डलस्थत्वप्रतिपादकवाक्यं गृह्यते । तथा 'सर्वाणि भूतान्यापिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानि' इत्यादि वाक्यं च गृह्यते । ---------- BBsBh_1,1.12.3: %% BBsBhDãp_1,1.12.3: सौत्रं तथाशब्दं व्याचष्टे - अत्रापीति ॥ श्रुत इति शेषः । न केवलं 'तद्वै त्वम्' इत्यत्र, किन्त्वैतरेये ऽपीति समुच्चये ऽपिशब्दः । सूत्रे अनुवृत्तस्य तत्त्वित्यस्यार्थमाह - विष्णुरेवेति । अनेन यथा 'तद्वैत्वम्' इति श्रुत्युक्तप्राणो विष्णुः तथैतरेयोक्तो ऽपि विष्णुरेव, न त्वन्यः । कुतः? विष्णुलिङ्गानां देवतोपदेश्यत्वादीनामस्मिन् प्रकरणे 'अनुगमात्' अनुवृत्तेरभ्यासादिति सूत्रार्थ उक्तो भवति । ऐतरेये 'तं देवाः प्राणयन्त' इति एकखण्डस्थवाक्यम् । 'तं' नारायणं वायुं च देवाः 'प्राणयन्त' प्रकर्षेण शिष्यप्रशिष्यदिषु नीतवन्तः उपदिदिशुरित्यर्थः । अनेन विष्णोः सर्वदेवोपास्यत्वमुक्तं भवति । 'स एषो 'सुः स एष प्राणः स एष भूतिः' इत्याद्यन्यखण्डगतं वाक्यम् । अनेन भूतित्वादिना देवाद्युपास्यत्वमुच्यते । 'स एषः' भगवान् दुष्टनिरसनादसुः प्रकृष्टानन्दरूपत्वात्प्राणः देवानां भूतिशब्दितज्ञानाद्यैश्वर्यप्रदत्वादसुराणाम् अज्ञानाद्यनैश्वर्यहेतुत्वाच्च भूत्यभूतिशब्दवाच्य इत्यर्थः । तत्रैव 'ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः । प्राण एव प्राण ऋच इत्येव विद्यात्' इति अन्यद्वाक्यम् । अत्र प्राणस्यसर्ववेदोक्तत्वमुच्यते । यास्ताः एताः सर्वा ऋचस्तासां 'एकैव व्याहृतिः' एकमेव व्याहर्तव्यं प्रतिपाद्यम् । तच्च किम्? प्राणो विष्णुरेव । किञ्च ये सर्वे वेदाः तेषामपि प्राण एव प्रतिपाद्यः/ अपि च ये समुद्रादिघोषाः तेषामपि, किमु वेदानाम् । तत्र ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणान् अल्पज्ञानामपि प्रकाशयन्तीति, प्राणे नारायणे तद्विषया एव 'विद्यात्' तत्प्रतिपादिका एवेति जानीयादित्यर्थः । ऐतरेयभाष्ये तु - प्रथमप्राणपदमपि विषयसप्तम्यन्ततया व्याहृतिशब्दं च व्याहरणपरतया व्याख्याय एकमेव व्याहरणं निर्देषगुणपूर्तिवाचकत्वादेकप्रकारमेव नामेत्यर्थः उक्तः । तत्त्वप्रदीपे ऽप्ययमेवोक्तः । अथ देवरथः 'तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः सङ्गृहीता तदयं प्राणो 'धितिष्ठति' इति वाक्यान्तरं अत्र प्राणस्य देहरथत्वमुच्यते । प्रमेयान्तरकथनारम्भार्थो ऽथशब्दः । उच्यत इति शेषः/ तथा च देवस्य विष्णोः वायोः अध्यात्ममधिदैवतं च रथ उच्यते इत्यर्थः । तस्याध्यात्मं देहाख्यरथस्य 'वाक्' वागाख्या उमा उद्धिः धारणरज्जुरूपा अधिदैवं विष्णुरथस्य प्रसिद्धस्यन्दनस्य च नागाकारोमा उद्धिः 'श्रोत्रे' दक्षवामपार्श्वगतचन्द्रतद्भार्ये 'पक्षसी' पार्श्वयुक्ताश्वौ अन्यत्राश्वरूपौ पार्श्वयोर्युक्तौ 'चक्षुषी' उभयपार्श्वगतसूर्यतद्भार्ये च 'युक्ते' अग्रतो नियुक्ताश्वौ 'मनो' मनो ऽभिमानी रुद्रः 'सङ्गृहीता' सारथिः एवम् अधिदैवं प्रसिद्धस्यन्दनस्यापि रुद्रः सारथिः । स चासावयं च तदयमित्येकं पदम् । तत्त्वप्रदीपरीत्या भिन्नपदत्वे ऽपि तदिति रथतयोक्तं शरीरं परामृश्यते । लिङ्गव्यत्ययेन तं रथमिति वा । अयं प्राणो विष्णुः वायुश्चाधितिष्ठतीत्यर्थः । लिङ्गेन पूर्वपक्षिते कथं तेनैव सिद्धान्त इत्याशङ्कानुदयाय लिङ्गबाहुल्योक्तिः । ---------- BBsBh_1,1.12.4: %% BBsBhDãp_1,1.12.4: ननु बाहुल्येन बलवतः सैद्धान्तिकलिङ्गादपि पूर्ववाद्युक्तलिङ्गमेव बलवत् । निरवकाशत्वेन स्वभावतो बलवत्त्वात् । न चाविशेषेणनिर्णयः, बाहुल्येन बलवतो ऽपि स्वाबावबलिनः प्राबल्यात् । यदाहुः - द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोस्स्वभावो बलवान् उपजीव्यदिकश्च सः ॥ इति । अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो देवतोपदेश्यत्वादिलिङ्गानां निरवकाशत्वमपि स्मृत्या साधयति - विष्णुमिति । देवाः विष्णुमेव प्राधान्येन शिष्यादिषु ज्ञानसम्प्रदायप्रवर्तनेन 'आनयन्' उपादिशन् । भूतिमुद्दिश्य विष्णुमेवोपासते । भूतिमिति विधेयविशेषणं वा । तथा च विष्णुं भूतिं भूतिर्ज्ञानाद्यैश्वर्यरूप इत्युपासते इत्यर्थः । 'सः' विष्णुर्मुख्यवाच्यतयेति शेषः, तेनैवकारोपपत्तिः । 'तद्रथो' विष्णोरेव रथः । अत्रैवकारस्य द्विर्ग्रहणात्सर्वत्रानुषङ्गः सूचितः । तेन सर्वलिङ्गानामपि निरवगकाशत्वमुक्तं भवति । स्कान्दे इत्यनन्तरं लिङ्गानामनन्यथासिद्धत्वमुक्तमिति वाक्यशेषः । तथा चैकप्रकारेण प्रबलात्पूर्वपक्षिलिङ्गात्प्रकारद्वयेनापि प्रबलस्य सैद्धान्तिकलिङ्गस्याधिक्येन निर्णयोपपत्तिरिति भावः । अभ्युपेत्य चेदमुदितम् । वस्तुस्तु पूर्वपक्षिलिङ्गस्य न निरवकाशत्वेनापि प्राबल्यमस्ति, प्राणैः सहगणितत्वस्यान्तर्यामिनिष्ठतासम्भवात् । ---------- BBsBh_1,1.12.5: %% BBsBhDãp_1,1.12.5: यदा बहुत्वनिरवकाशत्वाख्यप्रकारद्वयेनापि दुर्बललिङ्गस्योभयथाप्रबललिङ्गतो बाधसम्भवेन तैनैव प्राणस्य विष्णुत्वसिद्धिः, तदा किमु वाच्यं निरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्रकारान्तरेण व्याचष्टे - ब्रह्मेति ॥ अस्मिन् प्रकरणे 'एतद्ब्रह्म' (ai.à. 2-1-1.) 'ब्रह्मणो लोकः' (ai.à. 2-1-3.) 'ब्रह्मेमं पुरुषम्' (ai.à. 2-1-4.) 'उदरं ब्रह्मेत्याचक्षते' (ai.à. 2-1-4.) 'अ इति ब्रह्म' (ai.à. 2-3-8.) इत्यादि निरवकाशब्रह्मशब्दाभ्यासाच्चेत्यर्थः । एतद्विष्णुस्वरूपं ब्रह्म गुणपूर्णम् । अयं जीवो ब्रह्मणः परस्याश्रयः । इमं पुरुषं चतुर्मुखं परब्रह्म प्रापद्यत । वायुर्यत्र स्थित उर्वेव गरणं स्तवनं चक्रे तत्स्थानमुदरं तद्गतमित्यर्थः । ---------- BBsBh_1,1.12.6: ## %<'प्राणो वा अहमस्म्यृषे' (ai.à. 2-2-3.) इति वक्तुरात्मो- पदेशादिन्द्र एवेति चेत् - न, 'प्राणस्त्वं प्राणः सर्वाणि भूतानि' (ai.à. 2-2-3.) इति बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ 29 //>% BBsBhDãp_1,1.12.6: उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाक्षेपांशं तावद्व्याचष्टे - नेति ॥ प्राण इत्यनुवर्तते । तथा च प्राणो विष्णुरिति न युक्तम् । कुतः? 'प्राणो वा अहमस्म्यृषे' इति वाक्येन बृहतीसहस्रवक्तुर्विश्वामित्रस्येन्द्रेण प्राणतया आत्मनः स्वस्यैवोपदेशादित्यर्थः । प्राण इन्द्र एवेति फलोक्तिः । न तूक्तहेतोः साध्योक्तिः । 'प्राणो वाहमस्म्यृषे' इति वाक्यं तु 'तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः वरं ते ददामीति । स होवाच त्वामेव जानीयामिति । तमिन्द्र उवाच' इति पूर्ववाक्येन सह व्याख्येयम्/ तत्प्रकारस्तु - 'तं' विश्वामित्रं 'इन्द्रः' तदन्तःस्थो भगवानुवाच । किमिति? हे ऋषे मे प्रियं धामोपागाः प्राप्नुहि । ते वरं ददामीति । वैशब्दो ऽवधारणे प्रसिद्धौ वा/ एवं त्रिवारं शंसनेन धामशब्दितसालोक्यप्राप्तिभगवत्पुरप्राप्तिसाधनभगवत्प्रसादं प्राप्तः 'सः' विश्वामित्रः इन्द्राविष्टेन हरिणा वरं ते ददानीति पुनरुक्तस्सन् उवाच । किमिति? त्वां सामान्यतः पूर्वम् अहं जाने । अधुना कीदृशस्त्वमिति विशेषतो जानीयामिति । एवमुक्तः 'इन्द्रः' तदन्तर्गतो हरिः ऋषिं प्रत्युवाच । किमिति? हे ऋषे अहं प्रकृष्टानन्दरूपत्वात्प्राणशब्दवाच्यो ऽस्मीति । अत्र वाक्यसमन्वयपक्षे ऽस्मदादिषूपपदेषु विहितानामस्मीत्यादितिङन्तपदानां तद्वृत्तेः सुलभत्वादिति तत्त्वनिर्णयटीकारीत्या अहमितीन्द्रान्तःस्थेन हरिणा स्वात्मनो निर्देशादस्मीति उत्तमपुरुषोपपत्तिः । पूर्वपक्षिरीत्या श्रुत्यर्थस्तु स्पष्टः । अहं प्राणो ऽस्मीति पदानां अहेयत्वप्रकृष्टानन्दत्वसंहर्तृत्वज्ञातृत्वनिमित्तैः भगवति समन्वयपक्षे तु न तदनुपपत्तिरिति ध्येयम् । नञध्याहारेण सिद्दान्तांशं व्याचष्टे - नेति । अनुगमादित्यनुवर्तते । नेत्यावर्तते । हिशब्दो यत इत्यर्थे । अस्योक्तमिति शेषः । तथा चेत्थं तत्त्वप्रदीपटीकोक्ता योजना - नायं प्राण इन्द्रः, किन्तु विष्णुरेव । कुतः? 'अनुगमात्' प्रागुक्तप्रबलतमलिङ्गादेः । तथा सत्युपदेशविरोध इति चेत् - न, कुतः? यतो ऽत्र प्रकरणे स्वस्थितस्यैव प्रथमं 'प्राणो वा अहमस्म्यृषे' इति वाक्येन परमात्मत्वमुक्तमिन्द्रेण । तर्ह्यैक्योक्तिविरोध इत्यपि न । यतो ऽत्र तस्यैव प्राणाख्यपरमात्मनः 'प्राणस्त्वं प्राणः सर्वाणि भूतानि' इत्येवमादिवाक्येन 'बह्वध्यात्मसम्बन्धः' इन्द्रादिजीवरूपबहुदेहसम्बन्धः सर्वगतत्वमेव ऋषिं प्रति इन्द्रेणोक्तं 'विद्यते' अस्ति नत्वैक्यमत इति । सूत्रोक्तसम्बन्धबाहुल्यं सम्बन्धिनि पर्यवस्यतीत्याशयेन बह्वित्युक्तम् । भूमशब्दस्य भाववाचित्वे ऽपि भावभवित्रोरभेदात् भवितरि प्रयोगः । सूत्रे तु परनिपात आर्षः । अथवा - अधिकश्चासावात्मा चाध्यात्मा तस्य सम्बन्धः बहुश्चासावध्यात्मसम्बन्धश्चेति विग्रहः । तथा च 'हि' यतः 'अत्र' इन्द्रे 'बहुः' बहुलः परमात्मसम्बन्धः सन्निधिविशेषो विद्यत इत्यर्थः । विद्यत इत्यनन्तरं तदपेक्षयायम् उपदेशो न स्वापेक्षयेति शेषः । तथाचेन्द्रे तात्कालिकेश्वरसन्निधानविशेषाभिप्राया 'प्राणो वा अहम्' इत्युक्तिः, न स्वापेक्षयेति नोपदेशविरोध इति भावः । कुतो न स्वापेक्षयेत्यतः प्राणस्तवमित्याद्याह । योजना तु - हि यस्मात् 'प्राणस्त्वम्' इत्यादि वाक्येनास्य प्राणस्य 'बह्वध्यात्मसम्बन्धः' अध्यात्मत्वेनान्तर्यामित्वेन इन्द्रादिरूपबहुदेहसम्बन्धः सर्वगतत्वमुक्तं विद्यते न चैतदत्र जीवविशेषेन्द्रे विद्यते युज्यते तस्मादिति । प्रथमपक्षे 'यस्यात्मा शरीरम्' (माध्यन्दिन) इति श्रुतेरिन्द्रादीनां विष्णुदेहत्वादैक्यव्यपदेशः शरीरशरीरिभावनिबन्धन इति ज्ञापनायाध्यात्मेत्युक्तिः । अनेन बृहतीसहस्रवक्तुर्विश्वामित्रस्य तं प्रतीन्द्रेण प्राणतयात्मोपदेशादयं प्राणो न विष्णुः, किन्तु इन्द्र एवेति चेत् - नेन्द्रो ऽयं प्राणः, किन्तु विष्णुरेव । कुतः? अनुगमात् प्रागुक्तबलतमलिङ्गादेः । न चोपदेशविरोधः । यतो ऽयमिन्द्रगताध्यात्मविषय एव । कुतः? हि यस्मादस्मिन् प्रकरणे ऽध्यात्मसम्बन्धभूमा । अत्राध्यात्मसम्बन्धशब्देनात्माधिकारे वर्तमानमिति । अधिश्चासौ आत्मा चेति देहः परमात्मा चोच्यते । तथा च यस्मादध्यात्मनो विष्णोरिन्द्रविश्वामित्रादिदेहसम्बन्ध उक्तो ऽस्ति तस्मात् । अथवा - हि यस्मात् अस्मिन्निन्द्रे अध्यात्मसम्बन्धभूमा - अधिरीश्वरे - अधिकस्यात्मनः परमात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादुपदेशस्य सन्निहितपरमात्मविषयत्वोपप्तेरिति भावः । तदपि कुतः? हि यस्मात् अस्मिन् प्रकरणे ऽध्यात्मसम्बन्धभूमोक्तः तस्मादिति सूत्रार्थ उक्तो भवति । ---------- BBsBh_1,1.12.7: #<शास्त्रदृष्ट्या तूपदेशो वामदेववत् । BBs_1,1.30 |># %<शास्त्रमन्तर्यामी />% BBsBhDãp_1,1.12.7: ननु यदि प्राणशब्देनेन्द्रेणापि विष्णुरेव स्वात्मादिसर्वगततयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात् । न त्वहमिति । विष्णावहमित्यादिरूपोपदेशायोगादित्याशङ्कां परिहरत्सूत्रं पठति - शास्त्रेति ॥ तुरेवार्थो ऽप्यर्थः, यथ इत्यर्थे स्मृतिसूचकश्च । युज्यत इति शेषः । तथा च यतो ऽपि प्राणस्य विष्णुत्वे ऽप्युपदेशः प्राणो वाहम् इत्येवंरूपो युज्यते, अतो न तदनुपपत्तिः । कथमयं युज्यते? यतो ऽयमुपदेशः 'शास्त्रदृष्ट्या' शास्ति सर्वमिति शास्त्रं अन्तर्यामी भगवान्, तद्दृष्ट्या तदपेक्षयैव प्रवृत्तो न त्वैक्येन । न चान्तर्यामिणि अहमादिप्रयोगादर्शनात् तदयोगः । यतो 'वामदेववत्' तत्कर्तृकप्रयोगवत् । यथा वामदेवो नाम ऋषिः अन्तर्यामिविवक्षया 'अहं मनुरभवम्' इति स्वस्मिन् अहंमन्वादिशब्दान् प्रयुयुजे । तथा अयमप्युपदेशो युज्यते अत इति सूत्रयोजनामभिप्रयन् सौत्रशास्त्रपदं व्याचष्टे - शास्त्रमिति । विष्णुरिति शेषः । तथाचान्तर्यामी विष्णरिह शास्त्रपदेनोक्त इत्यर्थः । अन्तर्यामीति प्रकृताभिप्रायेण । यद्वा - शास्ति प्रेरयति सर्वानिति व्युतपत्त्या अन्तर्यामीत्येतदेव शास्त्रमित्यस्य व्याख्यानं भवतीति नापदार्थत्वशङ्कावकाशः । अत एव भागवते ध्येये ऽन्तर्यामिण्येव शास्त्रशब्दप्रयोगः/ ऐतरेयभाष्ये 'शास्तुरन्तर्यामिणः' इति शास्तृशब्दं मूलीकृत्य व्याख्याने ऽपि, तदनुसारेण च तत्त्वप्रदीपे शास्तुरन्तर्यामिणो विष्णोरिति व्याख्यानेपि नास्य तद्विरोधः शङ्क्यः, यतस्तत्पर्यायशब्दव्याख्यानेनैव शास्त्रशब्दो व्याख्यातो भवतीत्याशयेन शास्त्रशब्दपर्यायशास्तृशब्दो व्याख्यायते । यद्वा - शास्त्रशब्दे शास्तृ अ इत्यवयवविभागमभिप्रेत्य शास्त्रित्यंशस्यान्तर्यामिण इत्यनेन अशब्दस्य विष्णोरित्यनेन च व्याख्यातत्त्वात्, अत्र तु अवयवविभागमविवक्षित्वा शास्त्रमित्यखण्डपदस्यान्तर्यामिति व्याख्यानात् तदनुकूलतया 'संविच्छास्त्रम्' इति वचनोपन्यासाच्च न विरोधः । ---------- BBsBh_1,1.12.8: %<'संविच्छास्त्रं परं पदम्' इति हि भागवते />% BBsBhDãp_1,1.12.8: अन्तर्यामिणो विष्णोः शास्त्रपदवाच्यत्वे प्रमाणमाह - संविदिति ॥ प्रथमस्कन्धे व्यासं प्रति नारदवाक्यमिदम् । स्वप्नो मायाग्रहः शय्या जाग्रदाभास आत्मनः । नामरूपक्रियावृत्तिः संविच्छास्त्रं परं पदम् ॥ इति । अस्यार्थः - आत्मनो जीवस्य मायावासनाख्यसंस्कारोपादानकवस्तुज्ञानरूपः स्वप्नः । अग्रहः जाग्रत्स्वप्नविषयज्ञानरहिता शय्या सुषुप्तिः नामरूपक्रियासु शब्दार्थकर्मसु वृत्तिर्व्यावृत्तिर्यन्याः सा । आभासः प्रत्ययः संज्ञादिविषयज्ञानरूपो जाग्रच्च । आहत्यैतदवस्थात्रयं यस्मादात्मनः परब्रह्मणो भवति, तत्संवित् सर्वविषयक- यथार्थज्ञानरूपं सर्वज्ञं वा । शास्त्रं सर्वनियन्तृ, परं उत्तमं पदं सद्भिः प्राप्यं ब्रह्म अहम् अचिन्तयमिति । भागवत इत्यनन्तरं 'प्रयोगात्' इति शेषः । अस्यान्तर्यामीत्यनेनान्वयः । ---------- BBsBh_1,1.12.9: %% BBsBhDãp_1,1.12.9: नन्वन्तर्यामिणि अहमादिप्रयोगः कथं सम्भवतीत्याशङ्क्यां तत्र तुशब्दसूचितां स्मृतिमेवाह - तत्तदिति/ विष्णुः 'तत्तन्नात्मा' अन्यपरत्वेन प्रसिद्धाहमादिनाम्नोच्यते इति । अनेन तस्यान्तर्यामिणि विष्णौ विद्वद्रूढिर्दर्शिता । 'सर्वशास्तृत्वहेतुतः' सर्वनियन्तृत्वनिमित्तेनेति । अनेन महायोगो दर्शितः । तत्र तस्य स्वातन्त्र्यनिमित्तोक्तेः । अनेन परमत इवास्मन्मते ऽपि लाक्षणिकत्वं परिहृतम् 'पुरुषोत्तमम्' अन्तर्यामिणं विष्णुं 'ऋते' विना, अन्यत्र 'क्वापि' जीवादौ 'किं चित्' अहमादिरूपं 'नाम' वाचकतया नास्तीति । अनेन हरौ परममुख्यता अन्यत्र केवलमुख्यता चोक्ता । अन्यथा न क्वापीति सामान्यनिषेधायोगात् । अत्राहमादिशब्दाः प्रत्यगादिवाचित्वेन प्रसिद्धाः, प्रत्यगादयश्च सर्वदा पिण्डीभूताः, तानविवेकेनाज्ञाः केवलजीवादौ प्रयुञ्जते दहति शब्दमिव काष्ठे । प्राज्ञास्तु मुख्यामुख्यविवेकवन्तो ह्यमुख्मर्थमनादृत्य मुख्यार्थे हरौ प्रयुञ्जतैति तत्त्वनिर्णटीकोक्तमनुसन्धेयम् । 'पाद्मे' इत्यनन्तरम् 'अन्तर्यामिण्यहमादिपदानां मुख्यत्वोक्तेः शास्त्रदृष्ट्या अहमाद्युपदेशो युक्त एव' इति वाक्यशेषः । ---------- BBsBh_1,1.12.10: %<'अहं मनुरभवं सूर्यश्च' (ç.4-23-1.) इत्यादिवत् ॥ 30 //>% BBsBhDãp_1,1.12.10: नन्वन्तर्यामिणि अहमादिप्रयोगादर्शनात् तदयोग इत्याशङ्कां सूत्रोक्तदृष्टान्तविवरणेन परिहरति - अहमिति ॥ 'अहं' वामदेवसंज्ञकऋष्यन्तर्यामी तत्तदन्तर्यामितया मनुः सूर्यश्चाभवमिति ऋङ्मन्त्रार्थः । आदिपदेन 'अहं कक्षीवानृषिरस्मि विप्रो 'हं कुत्सम्' (ç.4-26-1.) इत्यादिकं गृह्यते । 'इत्यादिवत्' एवमादिप्रयोगवदित्यस्य 'शास्त्रदृष्ट्योपदेशः' इत्यनेनान्वयः । ---------- BBsBh_1,1.12.11: ## %<'तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति' (ai.à. 2-2-4.) इति जीवलिङ्गं प्राणसंवादादिमुख्यप्राणलिङ्गं तस्मात् नेति चेत् ->% BBsBhDãp_1,1.12.11: पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य आक्षेपांशं तावद्व्याचष्टे - जीवेति ॥ अनुसन्धीयते उक्तमिति च शेषः । संवादो विवादः कलहः प्राणस्य प्राणैस्सह संवाद इति विग्रहः । तथा च यस्मादत्र प्रकरणे 'तं शतं वर्षाण्यभ्यार्चत् तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति' (ai.à. 2-2-1.) इत्यनेन यच्छतसंवत्सरपर्यन्तं प्राणस्य जीवदेहे ऽवस्तानहेतुकं शतायुष्ट्वरूपं जीवलिङ्गमुक्तं तत् 'तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति' इत्यादिना बहुषु स्थलेषु अनुसन्धीयते । यस्माच्च 'ता अहिंसन्ताहमुक्थमहमुक्थमस्मि' (ai.à. 2-1-4.) इति वाक्येन प्राणस्य प्राणैरिन्द्रियैः सह संवादरूपमुख्यप्राणलिङ्गमुक्तम् । यस्माच्चादिपदगृहीतं 'प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वे ऽन्ये वंशाः समाहितास्स्युः एवमस्मिन् प्राणे चक्षुश्श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः' (ai.à. 3-2-1-1.) इति वाक्येन सर्वजीवेन्द्रियदेहधारकत्वरूपलिङ्गं चोक्तमस्ति तस्मादयं प्राणो न विष्णुः, किन्तु जीवमुख्यप्राणावेवेति योजना । यद्यपि 'तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति' (ai.à. 2-2-1.) इति शतायुष्ट्वलिङ्गप्रतिपादकवाक्यमेवोदाहरणीयं, न तु 'तावन्ति' इति वाक्यम् । तथापि लिङ्गस्य बहुषु स्थलेषु अनुगमो ऽस्तीति ज्ञापनायोपनिषदो जीवलिङ्गे तात्पर्यमस्तीति ज्ञापयितुम् अनुसन्धिवाक्यमेवोदाहृतम् । सिद्धान्ते श्रुत्यर्थस्तु - पुरुषायुषः शतसंवत्सरस्याह्नां सहस्राणि शतसंवत्सरान्तःप्रविष्टाहर्नियामकसूर्यगतभगवत्पुरुषरूपाणि तावन्ति सहस्राणि । कियन्ति? बृहतीसहस्रगताक्षराणां वाच्यानि पुंरूपाणि यावन्ति सहस्राणि तावन्ति । तथा च तानि षट्त्रिंशत्सहस्राणि सम्पन्नानि भवन्ति । 'ताः' चक्षुरादिदेवताः 'अहिंसन्त' विवादमकुर्वन् । किन्विति? अहमस्य चतुर्मुखदेहस्योक्थो ऽस्मि उत्थापको ऽस्मीति । ---------- BBsBh_1,1.12.12: %% BBsBhDãp_1,1.12.12: परिहारांशं व्याचष्टे - नेति ॥ प्राणो विष्णुर्नेति न, किन्तु विष्णुरेवायं, न जीवादिरित्यर्थः । कुतो नेत्यतस्तत्र प्रागुक्तानुगमहेत्वनुषङ्गं, न चोक्तजीवमुख्यप्राणलिङ्गविरोध इत्यतस्तत्रहेतुत्वेन यतः शास्त्रदृष्ट्या त्वयमुपदेशः इत्यस्यानुषङ्गं, किमर्थमन्तर्यामीति प्रश्नस्यान्तरुपास्त्यर्थमिति परिहारं चाभिप्रेत्य न चोपासने ऽवान्तरभेदाभाव इति चोद्योत्तरत्वेन प्रवृत्तम् 'उपासा' इति सूत्रांशं व्याचष्टे - अन्तरिति । गतत्वेनेत्यस्यान्तर्बहिस्सर्वशब्दैः प्रत्येकं सम्बन्धः । इतिशब्दः प्रकारार्थः । तथा च देहान्तर्गतत्वेन तद्बहिर्गतत्वेन सर्वगतत्वेनेति प्रकारेण 'उपासात्रैविध्यात्' भगवदुपासनस्य त्रिविधत्वादित्यर्थः/ ननु तथापि कथनं व्यर्थं वस्तुत उपासनात्रैविध्यस्येहानुक्तस्यान्तर्यामिकथनाप्रयोजकत्वादित्यतः प्रवृत्तम् 'आश्रितत्वात्' इत्यंशं चशब्दाध्याहारेण व्याचष्टे - इहेति । एतत्प्रकरणे उक्तत्वादित्यर्थः । उपासात्रैविध्यस्येति विपरिणामेनात्रान्वीयते । चो हेतूपपादकहेतुसमुच्चये । तथा च अत्रोक्तत्रैविध्यान्तर्गतान्तरोपासनार्थमन्तर्यामिकथनं युक्तमिति भावः । ---------- BBsBh_1,1.12.13: %<'स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत' (ai.à. 2-4-3.) 'स एतमेव पुरुषं ब्रह्म ततममपश्यत्' (ai.à. 2-4-3.) 'एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः' (ai.à.2-1-8.) इत्यादिना />% BBsBhDãp_1,1.12.13: अत्रोपासनात्रैविध्यमुच्यत इत्यत्रापि किं लिङ्गमित्यत आह - स इति । 'सः' वासुदेवो भगवान् 'एतमेव सीमानं' शिरोमध्यं विदार्यैव 'एतया द्वारा' सुषुम्नानाड्या 'प्रापद्यत' प्राप्तः । चतुर्मुखहृदयमिति शेषः । अनेन भगवतो देहान्तःप्रवेशोक्तेः उक्तेश्चोपासनार्थत्वात् अन्तरुपास्तिरुक्ता भवति । 'सः' चतुर्मुखदेहे प्राक्प्रपदाभ्यामन्तः प्रविष्टो नारायणः 'एतमेव पुरुषं' व्यासकृष्णकपिलादिरूपमात्मानम् आततगुणं स्वस्वरूपभूतमादानादिकर्तारं वा । ततमं 'लोपः समाने' इति सूत्रात्तलोपः । तमबर्थे मप्रत्ययो वा । तथा च ततमं अतिशयेन व्याप्तं निरवधिकव्याप्तिमन्तं 'ब्रह्म' गुणपूर्णम् 'अपश्यत्' तद्गुणकतया तद्रूपं ददर्शेत्यर्थः । केचित्तु - तकार एव व्याप्त्यभिधायक इत्याहुः । अनेन सर्वगतत्वं तथोपासनार्थमुक्तम् । 'तदेतत्' प्रकृतं सर्वं 'विद्वान्' जानन्नैतरेयः इतराया अपत्यं पुमान् विशालसंज्ञात् ऋषेः उत्पन्नः ऐतरेयः । 'महिदासो' महिनो महात्मानो देवाः दासभूताः यस्यासौ भगवानाहेत्यर्थः । हस्मवैशब्दाः प्रसिद्धिद्योतकाः । अत्र बहिरुपास्त्यर्थं महिदास आहेति बहिरुपास्तिरुक्ता भवति । न च वाच्यमत्र स्वरूपमात्रमुच्यते, नोपासनार्थमिति । उपासनां विनोक्तिप्रयोजनाभावात् । इत्यादिनेत्यस्येत्यादिनावाक्येनोपासनात्रैविध्यस्याश्रितत्वादर्थादुक्तत्वादित्यन्वयः । आदिशब्देन 'तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषमेतस्यामेतम्' (ai.à. 2-1-4.) इत्यादिकं गृह्यते । ननु 'एतद्धस्मवै तद्विद्वानाह हिरण्यदन्वैदः' (ai.à. 2-1-5.) इतिवन्महिदासो ऽपि ऋषित्वेनोच्यतामिति चेन्न । अस्याः उपनिषदः ऐतरेयसंज्ञयैवेतरापुत्रस्य महिदासस्य ऋषित्वसिद्ध्या तदुक्तेर्व्यर्थत्वात् । ---------- BBsBh_1,1.12.14: %% BBsBhDãp_1,1.12.14: तथापि महिदासस्य विष्णुत्वं कुतो ज्ञायत इत्यत आह - महिदासेति ॥ 'जज्ञे' व्यक्तो बभूव । 'स च' महिदासः - महिदासस्त्वैतरेयो बह्वृचोपनिषद्गतः । साक्षात्स भगवान्विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥ इति छान्दोग्यभाष्ये अनन्तरोक्तभगवदन्यः तत्संज्ञकेतरापुत्रः ऋषिरत्र न विवक्षितः, किन्तु । यो 'वैष्णवं' विष्णुविषयं 'तन्त्रं' ग्रन्थं 'व्यधात्' निर्ममे । यद्वा - 'तन्त्रं' पञ्चरात्रं व्यधात् नारदादिभ्यो व्याचख्यौ । यश्च 'साक्षात्' स्वयं 'भगवान्' पूर्णज्ञानादिमान् 'विष्णुः' तदवतारभूतः पूर्वोक्तः स एवात्र विवक्षित इत्याह - साक्षादिति/ ब्रह्माण्डे पुराण इत्यस्याश्रितत्वादित्यनेनान्वयः । महिदासस्य विष्णुत्वोक्तिरिति तदर्थः । तेन चशब्दान्वयः । ---------- BBsBh_1,1.12.15: %% BBsBhDãp_1,1.12.15: नन्वेकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात्किमुपासात्रैविध्येन इत्यतः प्रवृत्तं 'तद्योगात्' इति सूत्रशेषं व्याचष्टे - तत्तदिति ॥ उपासनेत्यनेन पुरुषाणामित्यनेन च तदित्यस्यावृत्तिः सूचिता । चः समुच्चये । तथा च तेषां पुरुषाणां मनुष्यर्षिगन्धर्वदेवाख्याधिकारिणां तेषु त्रिविधोपासनेषु मध्ये तत्तदुपासने यथाक्रमं बहिरन्तर्व्याप्तिरूपैकैकोपासन एव योग्यतया योग्यत्वेन हेतुनेत्यर्थः । अस्योपासात्रैविध्यादित्यनेनान्वयः । तथा चानेकविधोपास्तियोग्यतावतामधिकारिणां नैकविधोपासनया ब्रह्मज्ञानमिति तत्त्रैविध्यमावश्यकमिति भावः । ---------- BBsBh_1,1.12.16: %% BBsBhDãp_1,1.12.16: पुरुषाणामुक्तानेकविधोपासनयोग्यता कुतो ज्ञायत इत्यतः कर्तृविशेषाननुपादाय सामान्यतः उपासकत्रैविध्यप्रतिपादिकां स्मृतिं पठति - केषाञ्चिदिति ॥ 'पुरुषोत्तमो' हरिः 'केषाञ्चित्' देवानां देवैः सर्वगतत्वेन प्रकारेणोपास्यः । 'केषाञ्चित्' ऋषिगन्धर्वादीनां 'हृदये' स्वस्वहृदयाकाशे उपास्यः । 'केषाञ्चित्' मनुष्योत्तमानां तु बहिरेवोपास्य इत्यर्थः । प्राचुर्यादेवमुक्तिः । इति ब्राह्म इत्यस्य तत्तदुपासनयोग्यतया तद्विशिष्टत्वेन पुरुषाणामाश्रितत्वादुक्तत्वादिति पूर्वेणान्वयः । ---------- BBsBh_1,1.12.17: %% BBsBhDãp_1,1.12.17: अत्रैवाधिकरणे कर्तृविशेषप्रतिपादकं विशेषप्रमाणमाह - अग्नाविति ॥ विष्णुः 'क्रियावतां' यज्ञादिक्रियानुष्ठातृणाम् 'अग्नौ' गार्हपत्यादौ उपास्यः हरिः । 'योगिनाम्' ऋषीणां हृदये उपास्यः । 'अप्रबुद्धानां' मन्दमतीनां अत्यल्पप्रतिभानां मनुष्योत्तमानां 'प्रतिमासु' कृष्णरामादिविग्रहेषु उपास्यः । 'विदितात्मनां' विशेषतो ज्ञातभगवद्रूपाणाम् अश्रुतप्रतिभानां देवानां तु 'सर्वत्र' सर्वस्थानेषूपास्य इत्यर्थः । अत्राग्नौ प्रतिमास्विति वाक्यद्वयेन बहिर्मात्रोपासनोपलक्ष्यते । अत एव स्थानद्वयोक्तिः । यथाश्रुतेः सूर्यादौ विष्णूपास्तेर्बहिरुपास्तित्वं न स्यात् । योगिनामित्यनेनान्तरुपास्तिरुक्ता । 'ऋषयो 'न्तःप्रकाशाः' () इति श्रुतेः । सर्वत्रेति सर्वगतोपास्तिरिति ज्ञातव्यम् । न चात्र "येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं ki¤citkàryameva"iti बृहद्भाष्येण "भगवान् बिम्बदर्शनेनैनं mocayati"iti न्यायविवरणेन च विरोधश्शङ्क्यः । अग्नाविति वाक्ये ऽन्यनिषेधाभावेन बिम्बशब्दितस्वस्वयोग्यात्मापरोक्षार्थं हृद्युपासनस्यापि सर्वैः कार्यत्वाभ्युपगमात् । मोचकयोग्यापरोक्षद्वाराभूतावताराद्यपरोक्षसाधनोपासनाय एव तैस्तैः प्राचुर्येण प्रकरणस्याग्नाविति वाक्येन व्यवस्थया प्रतिपादनाच्च । इति चेति । चः समुच्चये । वचनद्वयस्याप्येकार्थसाधकत्वादस्यापि ब्राह्मे आश्रितत्वादिति पूर्वेणान्वयः । तत्तदुपासनयोग्यतावत्त्वेन पुरुषविशेषाणामुक्तत्वादिति तदर्थः । अतो न तद्योगादिति हेत्वसिद्धिः शङ्क्येति भाव । अनेन नात्रोक्तप्राणो विष्णुः, किन्तु जीवमुख्यप्राणावेव । कुतः? 'जीवमुख्यप्राणलिङ्गात्' शतायुष्ट्वरूपजीवलिङ्गस्यप्राणसंवादादिरूपमुख्यप्राणलिङ्गस्य चेह श्रवणादिति चेत् - न, विष्णुरेवायं प्राणः, न जीवादिः । कुतः? 'अनुगमात्' हेतोरेव, न चान्यश्रुतिलिङ्गविरोधः । उक्तरीत्या 'तद्योगात्' तेषामन्तर्यामिविषयत्वोपपत्तेः । यतश्शास्त्रदृष्ट्यायम् उपदेश इति वा । किमर्थमत्रान्तर्यामिकथनमिति चेत्, अन्तरुपास्त्यर्थमिति ब्रूमः । न चोपासने ऽवान्तरभेदाभावः । 'उपासात्रैविध्यात्' अन्तरादिभेदेन भगवदुपासनस्य त्रिविधत्वात् । न च तथापि कथनमयुक्तम् । वास्तवत्रैविध्यस्येहानुक्तस्य कथनाप्रयोजकत्वादिति वाच्यम् । 'इह' प्रकरणे तत्रैविध्यस्याश्रितत्वादुक्तत्वात् । न चैकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात् किमुपासात्रैविध्येनेति वाच्यम् । 'तद्योगात्' तेषां पुरुषाणां तस्मिन् तदुपासन एव योग्यत्वात् । अनेकविधोपास्तियोग्यतावतां च पुरुषाणां एकविधपासनयापरोक्षासम्भवेन योग्यताभेदादुपासात्रैविध्यस्यावश्यकत्वादिति सूत्रार्थ उक्तो भवति । न च विवादकर्तृत्वलिङ्गस्यान्तर्यामिविषयत्वे 'उदासीनौ च तावास्तां केशवश्चाब्जसम्भवः' इति वचनविरोधः शङ्क्यः । तस्यान्तर्यामिविषयभिन्नबाह्यरूपविषयत्वात् । अतो ऽन्यलिङ्गानां तत्तदन्तर्यामिविषयत्वोपपत्तेः तद्विरोधाभावात् । विष्णुरेवायं प्राणः आनन्दमयश्चेति युक्ता तज्जिज्ञासेति सिद्धम् । ॥ इति पादान्त्यप्राणाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिकायां प्रथमाध्यायस्य प्रथमः पादः ॥ ओम् ॥ 1. ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः ॥ श्रीमद्भागवतम्, 1-3-21 1. तदुक्तम् ईशावास्यभाष्यटीकायां - 'ब्रह्मादीनाम् अप्राप्तज्ञानमुत्पद्यते श्रियस्तु सर्वदा विद्यत इति विवेकः' इति/