Vadivagisvara: Manamanohara Based on the ed. by Swami Yogindrananda, 1973 Varanasi : åa¬darÓanaprakÃÓana prati«ÂhÃna Input by Diwakar Acharya with assistance from Raju Rimal, 2007 Titles and subtitles supplied by the editor are placed inside brackets. Typos are corrected. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वादिवागीश्वर: मानमनोहर नमस्तस्यै महाभूतबद्धान् अमृतसेवनात् । मोचयत्यकुलस्थापि yà शक्तिश्चित्स्वरूपिणी ॥ 1 ॥ वागीश्वराचार्यसुतेन वादिवागीश्वरेण क्रियते गभीरः । कथासु गर्जत्प्रतिवादिगर्वप्रशान्तये मानमनोहरो ऽयम् ॥ 2 ॥ _______________________________________________ सिद्धिप्रकरणम् [ईश्वरसिद्धिः] 1) विवादाध्यासितं कर्म प्रयत्नाधारजं कर्मत्वात्, यत्कर्म तत् प्रयत्नाधारजं yathà - सम्प्रतिपन्नं कर्म, tathà विवादाध्यासितं कर्म, तस्मात्प्रयत्नाधारजम् । 2) विवादाध्यासितं मूर्तं प्रयत्नाधारजम्, परमाणुव्यतिरिक्तत्वे सति मूर्तत्वात् । 3) गन्धः प्रयत्नजः, गन्धत्वात्, घटवत्तद्गतगन्धवच्च । न च शरीरिणाजन्यत्वादित्यनेन प्रकरणसमत्वम्, नापि तज्जन्यत्वमुपाधिः, अकार्यत्वस्योप्राधेः, व्यर्थविशेषणत्वाच्च । एतेन व्याप्तिदर्शनकाले कर्मत्वकार्यत्वादेरङ्करतज्जननादौ केवलस्यापि दर्शनाद् व्याप्तनिश्चय इति पराकृतम्, upÃdhisadbhÃvasyà 'निरूपितत्वात् । यावदुपाधिर्न निरूप्यते, तावदेकस्मिन्नपि पिण्डेनयोः सम्बन्धनियमे प्रयोजकत्वं वाच्यम् । अन्याप्रयुक्तसम्बन्धस्यापि साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात्, निरूपाधिकसम्बन्धत्वाच्च व्याप्तेः । 4) किं च विवाध्यासिते पृथिव्युदके prayatnavatà घृते, गुरुत्वे सत्यपातित्वात् करतलामलकवत् । 5) ईश्वरज्ञानं नित्यम्, द्विष्ठव्यतिरिक्तत्वे सति ईश्वरनिष्ठत्वात्, तद्गतमहत्ववत् । न च ज्ञानत्वादित्यनेन प्रकरणसमत्वम्, कारणसद्भावस्योपाधेः । तस्यापि साधने बाधः --- न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते (बृह 4.3.23) इत्यागमबाधः । anyathà जलपरमाणुरूपमनित्यम्, रूपत्वादित्यपि स्यात् । न च तत्रापि कारणसद्भाव उपाधिः, तस्यापि sÃdhanÃdbÃdhÃyà अभावात् । 6) विवादाध्यासितम् नित्यविशेषगुणाधारजम् कार्यत्वादाप्यद्वय्णुकवत् । यश्च नित्यविशेषगुणाधारः, स एवेश्वरः । 7) बौद्धं प्रति ईश्वरसाधनम् --- विवादाध्यासितो विकल्पः तदतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् । न चाश्रयासिद्धिस्वरूपासिद्धी, ईश्वरादिषु भक्तानां taddhetulyÃdikalpanà / वासनामात्रभाविन्यो जायन्ते विविधाः स्फुटम् ॥ (त सं 282) इति त्वयैवाभ्युपगतेः, मम सुतरामिष्टत्वात्, त्वन्मते स्वप्रकाशत्वेन सर्वज्ञानानां प्रमात्वात्, मम तु प्रकृते ऽविप्रतिपत्तेश्च । 8) एतज्ज्ञानम्, एतदुत्पादकानित्यव्यतिरिक्तज्ञानजम्, कार्यत्वात्, सम्प्रतिपन्नवत् । न चात्रैतद्व्यतिरिक्तत्वमुपाधिः, तव व्यर्थविशेषणत्वात्, मम नित्येष्वपि सम्भवात् । कार्यत्वे सतीति विशेषणे पूर्वदोषानुषङ्गः । नित्यज्ञानाधार ईश्वर इतीश्वरलक्षणम् । तदेवं कार्यत्वादिभिर्हेतुभिः सिद्ध ईश्वरः ॥ [अवयविसिद्धिः] 1) सविकल्पकं सविकल्पकव्यतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् । 2) एतत्कार्यम्, एतदुत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वात् । 3) निर्विकल्पकम्, निर्विकल्पकोत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वाद्, ज्ञानान्तरवत्, सविकल्पकवच्च । न च निर्विकल्पकत्वमुपाधिः वैयर्थाद्विशेषणस्य । यत्प्रकाशते तज्ज्ञानम्, yathà सम्प्रतिपन्नम् । प्रकाशते विवादपदमिति नात्र प्रकरणसमत्वम्, उभयवादिसिद्धाश्रयस्य दुर्निरूपत्वात् । एतेन वस्तुत्वादयो निरस्ताः । विमतं ज्ञानात्मकम्, वस्तुत्वात् सत्त्वात्, सम्प्रतिपन्नवदिति । 4) स्थूलविकल्पो बाह्ये ऽर्थे प्रमा, प्रमात्वाद्, रूपदर्शनवदित्यवयविसिद्धिः । न च वृत्तिविकल्पादिबाधितत्वाद्युत्थानम्, तेषामेव प्रत्यक्षबाधितत्वात् । इन्द्रियं द्रव्यग्राहकं न भवति, इन्द्रियत्वाद्, रसनवदिति तु व्याप्त्यसिद्धिस्वरूपासिद्धिदृष्टान्तासिद्धिदुष्टत्वादसाधनम् । प्रतियोगिनो ऽज्ञाने व्यतिरेकस्य ज्ञातुमशक्यत्वाद् इन्द्रियस्वरूपस्य द्रव्यविशेषणत्वाच्च । अपरे तु गन्धो ऽगन्धोपादानः, कार्यत्वाद्रूपवदित्यवयविसिद्धिं ब्रुवते । तत्र चोपादानशब्दस्य समवायिकारणवाचकत्वे दृष्टान्ताभावः, सजातीयमात्रवाचकत्वे सिद्धसाधनता, अत्यन्तसजातीयवाचकत्वे प्रतिज्ञापदयोर्व्याघातः । कार्यत्वे सति स्पर्शवदवयवीत्यवयविलक्षणम् । [परमाणुसिद्धिः] 1) विवादाध्यासितो गन्ध एतद्गन्धकारणेन जन्यते गन्धत्वात्, कार्यत्वादेतद्वत् । न च पिण्डस्येवोपाधित्वम्, तत्समानक्षणानां रूपादीनामपि तथाभावप्रसङ्गात् । 2) विप्रतिपन्नं कार्यम्, एतन्नीलकारणजम्, कार्यत्वात्, गृह्यमाणनीलवत् । न चानुग्राहकतर्काभावः, अन्ते ऽपि स्थिरपदार्थानभ्युपगमे कार्यकारणभावनिर्वाहात्, अन्वयव्यतिरेकप्रयोजकाभावात् । kalpanayà तत्सिद्ध्यभ्युपगमे वस्तुनो ऽसत्त्वेन तन्मूलस्य कार्यकारणभावस्यासत्त्वप्राप्तौ विश्वासत्त्वप्रसङ्गः । अर्थक्रियाकारित्वस्य सत्त्वात्समर्थस्य क्षेपायोगादित्यादि सहकारिसदसद्भावप्रयुक्तत्वेन परिहरणीयम् । सहकारिणामेव हेतुत्वमस्त्विति (चेन्न) तेषामेव चरमत्वनियमे तदुपयोगः स्यात् । अत्यन्ततन्तुसंयोगादिष्वप्यवच्छेदकत्वेन तन्तूनामुपयोगात् । तेषां चानियामकत्वे ऽन्यत्रापि पटोत्पत्तिप्रसङ्गः । क्रमेण कार्यकरणार्हं स्थिरं तद्विपरीतं क्षणिकमिति विप्रतिपत्तेर्विषय उद्घाटनीयः । 3) vivÃdÃdhyÃsità गन्धादयः p­thivyÃrambhakà न संभवन्ति, संयोगव्यतिरिक्तत्वे सति भूतगुणत्वाद्, विभागवत् । रस उदकारम्भको न भवति, रूपं तेज आरम्भकं न भवति, स्पर्शो वायुजनको न भवति, शब्दो द्रव्यारम्भको न भवति, bhÆtaviÓe«aïaguïattvÃdbÃhyaikaikendriyagrÃhyaguïatvÃdvà गन्धवत् । न cÃtraupÃdhikaÓaÇkà 'प्यस्ति गन्धत्वस्य, तस्याभावे ऽपि गुरुत्वादिषु साध्यस्य दर्शनात् । न च शब्दव्यतिरिक्तमुपाधि चरमस्यानुमानस्य, नापि प्रथमस्य रसव्यतिरिक्तत्वं प्रयोजकम्, तद्व्यतिरिक्तस्यापि संयोगादेरुदकारम्भकत्वदर्शनात् । एतेन madhyamayorupÃdhiÓaÇkà nirÃk­tà / अतो गन्धादिव्यतिरिक्तोपादानसिद्धिः । 4) विवादाध्यासितं कार्यं समवायिकारणकं भावकार्यत्वाद्घटवत् । न च व्यर्थविशेषणत्वम्, कार्यत्वमात्रस्य ध्वंसादिषु व्यभिचारात् । 5) विवादाध्यासितं कार्यं समवायिकारणकं कार्यत्वात्, महामूर्तत्वाद्वाघटवदिति केचित् । विवादाध्यासितं कार्यं महत्, समवायिकारणत्वादिति ब्रुवते । तैस्तु योगिप्रत्यक्षं समधिगम्य परमाणुष्वनैकान्तिकत्वपरिहारार्थमस्मदादीति विशेषणीयम् । tathà च व्यर्थविशेषणत्वम्, प्रतिवादिनो व्यावृत्त्यभावात्, मनसि व्यभिचारश्च । तस्मात् त्र्यणुकपरमाणुसिद्धिः । कार्यद्रव्याजन्यं मूर्त्तमणुः । नित्यो मूर्त्तः परमाणुः । _______________________________________________ [द्रव्यप्रकरणम्] [p­thivyà निरूपणम्] 1) विवादाध्यासितं पृथिवीसमवायिकारणकम्, कार्यत्वे सति गन्धत्वात्, सम्प्रतिपन्नवत् । न च सोपाधिकत्वं स्यात्, महापृथिवीत्वस्य रूपादौ साध्याव्यापकत्वात् । नित्यमूर्त्तारम्भातिरिक्तत्वे सति कार्यत्वस्योदकादिष्वपि सम्भवात् । पार्थिवत्वेन विशेषणे विशेष्यवैयर्थ्यात् । निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तस्मात्पार्थिवेन paramÃïunà पार्थिवमेवारभ्यत इति नियमः । नित्यत्वे सति गन्धवान् पार्थिवः परमाणुरिति पार्थिवपरमाणुलक्षणम् । 2) देवशरीरमयोनिजं न भवति, शरीरत्वादित्यनैकान्तिकं शलभादिशरीरे । विशिष्टसंस्थानवत्वमपि तस्यासिद्धम्, त्रिनयनसहस्राक्षचतुर्भुजादिभेदभिन्नत्वात् । विवादाध्यासितः शरीरसन्तानो ऽयोनिजशरीरकः, शरीरसन्तानत्वाद्, गोमयजनितवृश्चिकशरीरसन्तानवत् । न cÃnukÆlatarkacintà कार्या, अन्यथागमार्थस्यैवानुपपत्तिप्रसङ्गात् । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् (­ सं 10.121.1) इति श्रुतेः । गन्धवच्छरीरं पार्थिवम् । 3) गन्धोपलब्धिः करणजन्या, कार्यत्वात्, कुंकुमगन्धाभिव्यञ्जकघृतवत् । गन्धवदिन्द्रियं घ्राणम् । गन्धवती पृथिवी । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती पृथिवी । [उदकस्य निरूपणम् --] उदकत्वसामान्यं शरीरसमवेतं परमाणुजातित्वात्, सत्तावत् । विप्रतिपन्नाः परमाणवः paramparayà शरीरारम्भकाः, गुरुपरमाणुत्वात् । न च पार्थिवपरमाणुत्वमुपाधिः, तदभावे ऽपि साध्यस्यानुगमदर्शनेन द्व्यणुकादिषु समव्याप्तिकत्वाभावात् । अदृष्टविशेषाकृष्टत्वमेव तत्रापि प्रयोजकमित्यन्ये । तञ्च पूर्वानुमानेन साधयितुं शक्यते इति न कश्चिद् दोषः । शीतस्पर्शवच्छरीरमाप्यम् । रसोपलब्धिः करणजन्या, कार्यत्वाद्गन्धोपलब्धिवत् । रसनमाप्यम्, रूपरसयोर्मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालावत् । शीतस्पर्शवदिन्द्रियं रसनम् । स्नेहवद् द्रव्यमुदकम् । रूपरसस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारवदुदकम् । [तेजसो निरूपणम् --] 1) विवादाध्यासिताः परमाणवः paramparayà शरीरारम्भकाः, रूपिपरमाणुत्वात्, पार्थिवपरमाणुवत् । न चापार्थिवपरमाणुत्वादित्यनेन मनःपरमाणुवत्प्रकरणसमत्वम्, सो 'gnerdevayonyà आहुतिभ्यः सम्बूय हिरण्यशरीर ऊर्ध्वं स्वर्गलोकमेतीत्यागमबाधात् । न च विशिष्टादृष्टाकृष्टत्वमुपाधिः साधनव्यापकत्वात् । उष्णस्पर्शवच्छरीरं तैजसम् । 2) रूपोपलब्धिः करणजन्या, कार्यत्वात् । चक्षुः तैजसम्, रूपरसयोर्मध्ये रूपस्यैव व्यञ्जकत्वादालोकवत् । उष्णमिन्द्रियं तैजसम् । 3) विवादाध्यासिताः परमाणवो न पार्थिवाः, अत्यन्ताग्निसंयोगे भस्मानारम्भकत्वात्, जलपरमाणुवत् । विवादाध्यासितं तैजसम्, अशीतत्वे सति अपाकजरूपाधारपरमाणुजन्यद्रव्यत्वात्, सम्प्रतिपन्नाग्निवत् । उष्णस्पर्शवत्तेजः । रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्तेजः ॥ इति च तेजः ॥ [वायोर्निरूपणम् --] 1) विवादाध्यासिताः (वायवीयाः) परमाणवः paramparayà शरीरारम्भकाः, स्पर्शवत्परमाणुत्वात्, सम्प्रतिपन्नपरमाणुवत् । अरूपं शरीरं वायवीयम्, मूर्तत्वे सति त्वगिन्द्रियान्यत्वे च सति vyÃptyà त्वगिन्द्रियसंयोगाधारः शरीरम् । 2) स्पर्शोपलब्धिः karaïajanyà कार्यत्वाद्रूपोपलब्धिवत् । स्पर्शनंवायवीयम्, रूपस्पर्शयोर्मध्ये स्पर्शस्यैवाभिव्यञ्जकद्रव्यत्वाद्, व्यजनानिलवत् । अरूपावयवीन्द्रियं स्पर्शनम् । पूर्वेष्वत्र च शरीरेन्द्रियव्यतिरिक्तो ऽवयवी विषयः इत्यवगन्तव्यम् । 3) वायुरस्मदादिप्रत्यक्षविषयो न भवति, वायुत्वात्परमाणुवायुवत् । न च परमाणुत्वमुपाधिः, वायुद्वयणुकादिषु साध्यस्याननुगमदर्शनात् । वायुरस्मदादिप्रत्यक्षविषयो न भवति, अरूपिद्रव्यत्वादाकाशवत् । न चास्पर्शवद्द्रव्यत्वमुपाधिः, साध्याव्यापकत्वात्तत्रैवाभावात् । न चोद्भूतस्पर्शाभावो महत्त्वे सति प्रयोजकः, वारिस्थिते तेजसि अभावात् । न च तस्यापि प्रत्यक्षत्वम्, उष्णं जलमिति विभ्रमानुपपत्तेः । 4) स्पर्शनं नीरूपद्रव्यग्राहकं न भवति, बाह्येन्द्रित्वाच्चक्षुर्वत् । न च वायुरस्मदादिप्रत्यक्षः, अनुद्भूतरूपानधिकरणत्वे सति उद्भूतस्पर्शाधिकरणत्वाद्घटवदिति साम्प्रतम्, परमाणौ व्यभिचारात् । न च महत्त्वे सतीति विशेषणीयम्, प्रत्यक्षसामग्रीसद्भावस्योपाधेः । sà cÃnuvicÃryamÃïà उद्भूतरूपस्पर्शमहत्त्वान्नातिरिच्यते । तस्यापि साधने ऽपसिद्धन्तः । tathà नास्मदादिबाह्येन्द्रियप्रत्यक्षो वायुः, अस्मदाद्यप्रत्यक्षसंख्याधिकरणत्वान्नभोवत् । anyathà तस्यापि बाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गः, उभयोरपि समानसामग्रीग्राह्यत्वादिति । निरूपः स्पर्शवान् वायुः । स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान् वायुः ॥ [आकाशस्य निरूपणम् --] 1) vivÃdÃdhyÃsità शब्दोपलब्धिः करणजन्या, कार्यत्वाद्रूपोपलब्धिवत् । तच्चेन्द्रियं बाह्यं बाह्यर्थप्रकाशकत्वाच्चक्षुर्वत् । शब्दः क्वचिदाश्रितः, गुणत्वाद्रूपवत् । शब्दाश्रय इतरेभ्यो भिद्यते, शब्दाश्रयत्वाद्व्यतिरेकेण रूपवत् । 2) अन्ये तु शब्दो ऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृतौ बाधकोपपत्तौ गुणत्वाद्व्यतिरेकेण रूपवदिति ब्रुवते । तदसत्, व्याप्तसिद्धेः । व्यतिरेकस्याभावरूपत्वेन प्रतियोगिसाध्यज्ञानाधीनज्ञानत्वात्, तज्ज्ञाने ऽनुमानवैयर्थ्यात् । न च सर्वाविनाभावानामुच्छेदः, यत्र व्यतिरेकस्य भावरूपत्वं तत्रैतद्दोषस्याभावात् । आकाशगतमहत्त्वसपक्षस्यापि संभवान्न केवलव्यतिरेकित्वम् । साध्ये ऽष्टद्रव्यातिरिक्ताश्रितत्वमात्रप्रयोगे असाधारणत्वम्, रूपत्वादिसामान्यानामपि सपक्षत्वात्तेभ्यो हेतोर्व्यावृत्तेः । 3) विप्रतिपन्नमचाक्षुषम्, अरूपिद्रव्यत्वात्, सर्वगतत्वात्, sarvadà स्पर्शरहितद्रव्यत्वात्, नित्येन्द्रियत्वात्, आत्मवत् मनोवच्च । आकाशरूपम्, महत्त्वे सति रूपाजनकत्वात्, नित्यमहत्तात्, सर्वदास्पर्शरहितद्रव्यत्वाद् वायुवदात्मवच्च । विप्रतिपन्नं मूर्तमनेन संयुक्तं मुर्तत्वात्सम्प्रतिपन्नवत् । अनेनेति विप्रतिपन्नविषयाभिप्रायेण । 4) आकाशं परिमाणवत्, संयोगित्वाद्घटवत् । न च क्रियावत्त्वमुपाधिः, अनुत्पन्नक्रियस्यापि कस्यचिन्नाशात् । तस्य तदाधारत्वयोग्यतां विहाय न किञ्चिदन्यदसर्वगतत्वादतिरिच्यते, तच्च परिमाणविशेषः । न च स्वात्मनि स्वस्योपाधित्वं, तदतिरिक्तसाध्याकारानभ्युपगमात् । असर्वगतत्वस्य रूपादिष्वपि संभवात्, द्रव्यत्वेन विशेषणे विशेष्यवैयर्थ्यात् । स्पर्शवत्त्वस्य प्रयोजक्त्वे मनसो ऽपरिमाणत्वप्रसङ्गः, मनसि च तदभावात् । तच्चाण्विति वक्ष्यामः । आकाशमपरिमितम्, अक्रियत्वाद्रूपवदित्यत्राद्रव्यत्वमुपाधिः । 5) आकाशं संयोगि विभागि च, द्रव्यत्वाद्घटवत् । न च सावयत्वमुपाधिः, तस्य मदुक्तहेतुगर्भितत्वाद्, द्रव्यते सति आरभ्यत्वस्य तत्त्वात् । सर्वगतेन्द्रियमाकाशं तदेव श्रोत्रम् । न चैवं सर्वत्र शब्दोपलम्भः, वक्तृश्रोतृशरीरसन्निधिशब्दोपलब्धिप्रसङ्गः, तस्यापि कर्णशष्कुल्यवच्छिन्नाकाशस्य विद्यमानत्वात् । उपाधिभेदाच्च भेद इत्यनर्थबीजम्, आत्मान्तःकरणादीनामपि तथाभावे विरोधाभावत् । शब्दवदाकाशम् । शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागवत् । [दिक्कालयोर्निरूपणम् --] विवादाध्यासितः संयोगो विशेषगुणरहितेभ्यो द्रव्येभ्यो जन्यते, संयोगत्वाद्, अन्तःकरणरूपद्वयसंयोगवत् । विवादास्पदं विशेषगुणरहितद्रव्यद्वयजन्यम्, कार्यत्वात्, तद्वदेव । न चान्तःकरणद्वयसंयोगत्वमुपाधिः, व्यर्थविशेषणत्वात् तद्वदेव । न चान्तःकरणद्वयगुणत्वमुपाधिः, द्वयगुणत्वेनैवोपपत्तौ विशेषणवैयर्थ्यात् । निरुपाधिकस्य (साध्य)परित्यागे स्वाभावपरित्यागप्रसङ्गात् । न च साध्ये बहुवचनक्षेपणातिप्रसङ्ग इति वाच्यम्, दृष्टान्तासिद्धेः भूषणस्य संख्यानभ्युपगमेन मनोगतत्वस्य दूरापास्तत्वात् । न मनो manasà संयुज्यते नित्यद्रव्यत्वादिति साधने दृष्टान्तासिद्धिः । अत एव संयोगाभ्युपगमेनास्पर्शवत्त्वाद् द्रव्यानारम्भकत्वमित्याह bhëyakÃra÷ / anyathà सजातीयतंयोगाभावमेव हेतुं ब्रूयात्, कारणत्वात्संयोगस्य । tathà च व्योमशिवः-- `परकीयेन च manasà सूक्ष्मशरीरस्थं मनः मर्यायेणाभिसम्बन्धयति' / न चानैकान्तिकत्वम्, अजसंयोगासिद्धेः । न च विमतिपदं विशेषगुणरहितद्रव्याभ्यां न जन्यते, अन्तःकरणसंयोगातिरिक्तत्वाद् व्योमवदिति साम्प्रतम्, अकार्यत्वस्योपाधेः । तयोश्च दिक्कालसज्ञेति । संख्यापरिमाणपृथक्त्वसंयोगविभागयुक्तौ दिक्कालौ, सर्वगतत्वादिति पूर्ववत्साधनीयम् । [आत्मनो निरूपणम् --] विवादाध्यासितो ऽहंप्रत्ययो ऽहंप्रत्ययव्यतिरिक्ते pramà प्रमात्वात्, संप्रतिपन्नवत् । [आत्मैव ज्ञानाधारः--] तस्य च को विषय इति चिन्तायां परशरीरपरात्मादिष्वतिप्रसङ्गनिराकरणार्थं यत्र स्वयं समवेतः, स एव तस्य विषय इति वक्तव्यमिति स्थिते --- न शरीरं तत्समवायि, कार्यत्वाद्घटवत् । न चाशरीरत्वमुपाधिः, मृतशरीरे तदभावे ऽपि साध्यसाधनयोरनुगमदर्शनात् । न चाजीवच्छरीरत्वमुपाधिः, सुषुप्तौ जीवच्छरीरे ऽपि तदभावात् । अवस्थाविशेषवतः शरीरस्य पक्षत्वान्न दोषः, tathà शरीरत्वात् मृतशरीरवदिति वाच्यम् । विवादाध्यासितः प्राणो न ज्ञानाधारः, कार्यत्वाद्वायुत्वात्, प्राणत्वात् सुषुप्तावस्थप्राणवत् । विवादाध्यासितं बोधाधारजं कार्यत्वात्, चेष्टावत् । न च योग्यानुलब्धिबाधः, प्रयत्नाधारस्येव बोधाधारस्य योग्यत्वेनापि सम्भवात्, गौरत्वादिवद् बोधस्य परप्रत्यक्षासिद्धेः । तद्विशिष्टस्यातीन्द्रियत्वान्मनसः परबोधग्रहणे सामर्थ्याभावात् । शरीरस्य तु yogyÃnupalabdhyà बाध इति चेत् । किं चातः? तस्यैव बोधाधारत्वात्तदभावे बोधाधारस्यापि अभाव इति चेत् । न, नियमासिद्धेः । व्याप्तत्वान्नैवमिति चेत्, तर्ह्यनुमानेन बाधो वक्यव्यः, तत्र चाश्रयनिरूपणं दुर्घटम् । विवादाध्यासितं बोधाधारजं न भवति, शरीरजन्यत्वादाकाशवदिति प्रागेव व्युदस्तम् । शरीरजन्यत्वोपाधिवादे ऽपि मृतशरीरक्रियादिषु व्यभिचारवारणार्थं बोधाधारपूर्वकत्वमभ्युपगन्तव्यम् । तद्व्यतिरिक्तत्वे सतीति विशेषणं चोपादेयम् । तत्रापि सुषुप्तशरीरक्रियादिषु व्यभिचारपरिहाराय जाग्रत इति विशेषणप्राप्ते, अत्राप्युदासीनस्याकस्मिकनिपतितक्रियापरिहारार्थं कुर्वत इति वक्तव्यम् । स्वस्यैव प्रयासाधिक्यमुक्तं स्याद्व्यर्थविशेषणत्वं चोक्तं पूर्वम् । उपाधिरविनाभूतधर्मधर्मत्वेन भवत्येवैतद्दूषणम् । अन्यथानुमानान्तरेष्वपि तन्न स्यात् । निरुपाधिकस्य सम्बन्धस्य व्याप्तित्वेनोपाधिभङ्गे जाते, क्वचित्सम्बन्धे च दृष्टे, अन्यत्र केवलस्य हेतोर्दर्शनमपि न दोषमावहतीत्यवोचमित्यलम् । [प्रभाकरमतनिरासः --] अन्ये तु सर्वार्थवित्तिषु ग्राहकत्वेन आत्मसिद्धिरिति ब्रुवते । तदसत्, आत्मनो ऽपि चाक्षुषत्वप्रसङ्गात्, तज्जनितज्ञाने भासमानत्वस्यैव तत्त्वात् । यदि च नीरूपद्रव्यस्यापि चाक्षुषत्वम्, tadà नभसो ऽपि तथात्वप्रसङ्गात् । न cÃtmà चाक्षुषज्ञाने प्रकाशते नीरूपद्रव्यत्वाद्गगनवत् । विवादाध्यासितं ज्ञानमात्मप्रतिभासम्, ज्ञानत्वादहमितिसम्प्रतिपन्नवदिति चेत्, न, कालात्ययापदेशात् । tathà हि --- अस्ति तावत् सौगततच्छिष्याणामनात्मवासनातो विषयेभ्यो निवृतिः, अनात्मवासनातश्च प्रवृतिरिति । न च ते प्रमाणमूले एवेति नियमः, rajjusarpavivekÃgrahaïÃdvà vibhramÃdvà ÓuktirajatavivekÃgrahaïÃdvà विभ्रमाद्वानयोरनुदयप्रसङ्गात् । न च ते न निवृत्ती, नापि प्रवृत्ती và । न cÃj¤ÃnupÆrvikà निवृत्तिः prav­ttirvà स्वस्थस्य संभवति । न चात्मज्ञाने तेषां तदुपपद्यते, तथानभ्यासदशायां को ऽहमित्य(ध्यवसायानुपपत्तिर्निश्चीयते), अनध्यवसाये ऽतिप्रसङ्गात् । किं च कः पुनस्तत्प्रतिभासे सम्बन्धार्थः? कर्मत्वम्, तदतिरिक्तं वा? प्रथमे ऽपसिद्धन्तः, द्वितीये दृष्टान्तासिद्धिः* / [* -e÷ edn] विषयत्वं च प्रथमान्नातिरिच्यते । ग्राहकगृहीतिभावे तु सिद्धसाधनम् । अतो ऽतिरिक्तस्यानुगतसम्बन्धमात्रस्यासिद्धिः । किं च योगिनां वियुक्तावस्थायां परमाणुरूपादिविषयचाक्षुषज्ञानस्य पक्षीकारे भवतामाश्रयैकदेशासिद्धः, अन्यथास्माकमनैकान्तः । न च मानसप्रत्यक्षत्वे तत्सामग्रयाः sarvadà सन्निहितत्वात् सुषुप्तावस्थायामप्यात्मज्ञानप्रसङ्गः, अहं शरीरमितिविवेकाग्रहणादिषु अहंज्ञानोत्पत्तौ बाह्येन्द्रियव्यतिरिक्तकारकग्रामस्यैव त्वयापि वक्तव्यत्वात्तद्बलेनैव सर्वस्योपपत्तेः, tathÃvidhakarmavaikalyÃdvà / तस्मान्न सर्ववित्तिष्वात्मनः* प्रतिभासः । [* सर्वविदिष्वा] [आत्मनो ज्ञानरूपत्वनिरासः--] स च ज्ञानाश्रयो न तु विज्ञानात्मकः, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते (बृह 4.3.23) इति श्रुतौ द्रष्टृदृष्ट्योः सम्बन्धप्रतीतेः । न चाम्नायप्रतीतो भ्रान्तो भवितुमर्हति, अविशेषात् । न च सिद्धार्थे वाचकाभावः, अपसिद्धान्तात् । न चातत्परत्वम्, तस्यान्यतो ऽसिद्धत्वेन विशिष्टपरत्वात् । न च राहोः शिर इतिवदुपचरितत्वम्, मुख्ये बाधकाभावात् । न चाद्वैतश्रुतिर्बाधिका, विपर्यये प्रत्युत तस्य भेदग्राहकत्वात् । न च तत्र तस्य सामर्थ्यं नास्तीति वाच्यम्, सामर्थ्ये सति विरोधाभावात् । न च सम्बन्धाभावे ग्रहणासम्भवः, अदोषत्वात् । न चातिप्रसङ्गः, अनुपलब्धेर्नियामकत्वात् । प्रतियोगितत्प्रयुक्तव्यतिरिक्तसामग्रीसान्निध्ये सति प्रतियोगिज्ञाने च सति नियामकत्वात् । athavà करणसम्बन्धस्यैव नियामकत्वात् । tathà हि -- घटसंयुक्तेन चक्षुषा जनितं ज्ञानं घटमेवावगाहते नार्थान्तरम्, असम्बद्धत्वात् । किञ्चास्ति तावदियं प्रसिद्धिः, 'अत एव व्यवहरामः' इतिवचनात् । तस्याश्च कारणाभावे सति नित्यत्वं स्यात् । न चैवमप्रत्यक्षत्वं भेदस्य, सम्यगपरोक्षानुभवविषयस्यैव सत्त्वात् । नित्यत्वे च त्रयाणां सिद्धेः । न चापसिद्धान्तः, अस्माकमपि नित्यप्रतीतिसिद्धेः । न च bhedÃnavasthà बाधिका, भेदान्तरप्रसक्तौ मूलाभावात् । भेदभेदिनौ भिन्नाविति लोकव्यवहारदर्शनात् । न चैकभेदबलेनान्यभेदानुमानम्, दृष्टान्तभेदाविघातेनोत्थाने दोषाभावात् । सो ऽयं पिण्याकयाचनार्थं गतस्यापि शाकादिनः खारिकातैलदातृत्वाभ्युपगम इव । दृष्टान्तभेदविघाते त्वनुमानानुत्थानमेव, उपजीव्यस्य प्रबलत्वेन तेनैव बाधात् । स्वात्मव्यातकत्वेन जातित्वात् । एतेनादृश्यत्वादयो निरस्ताः । न चानिर्वचनीयत्वं भेदस्य, तत्र प्रमाणाभावात् । ख्यातिबाधान्यथानुपपत्तिः प्रमाणमिति चेत्, अन्यथाप्युपपत्तौ विरोधभावात् । असतो भासमानायोगात्, बाधायोगात्सतः, अत्र चोभयं दृश्यते इति चेत्, न; प्रथमे ऽसत्पदस्य बोधकत्वे भासमानायोगादित्यनेन व्याघातः । अन्यथापार्थकत्वम्, प्रयुक्तपदार्थानां सम्भूयकारित्वनियमात् । द्वितीये सत इति को ऽर्थः? किं सत्तायुक्तस्य, आहोस्विदबाधितस्य, ब्रह्मास्वरूपस्य वा? प्रथमे सत्तायुक्तस्याबाधितत्वेन व्याप्तिः कुत्रः दृष्टा? प्रपञ्चस्य बाध्यत्वाद्, ब्रह्मणो निर्धमकत्वेन सत्ताभावात् । द्वितीये sÃdhyÃviÓi«Âatà / तृतीये siddhasÃdhanatà / तस्मान्नानिर्वचनीयत्वमपि । [अखण्डार्थत्वखण्डनम्--] एतेन यदाहुरेकदण्डिनः -- सत्यादिपदमखण्डपरम्, लक्षणवाक्यत्वाद्, गन्धवती पृथिवीतिवत्, घटः कलश itivadvà । तदपि निरस्तम्, अखण्डपरनित्यन्यूनानतिरिक्तार्थमित्यर्थो यत इति । न चार्द्वतपक्षे सत्यज्ञानानन्दादिशब्दानां सहप्रयोगो घटते, पर्यायत्वात् । अपर्यायत्वे 'द्वैतहानिः । न च `प्रकृष्टः प्रकाशः सविता' इतिवत् शब्दद्वयेनापि एक एवार्थः प्रतिपाद्यते इति युक्तम्, दृष्टान्तासिद्धेः । prak­«ÂaÓabdasyetaretarÃbhÃvÃdinimittasavyapek«atayà प्रवृत्तेः, प्रकाशशब्दस्य प्रकाशत्वबलात्, anyathà तत्रापि पर्यनुयोगस्य तुल्यत्वात् । किं च लोके yathà प्रकृष्टप्रकाशशब्दयोः परस्परव्यतिरेकेण प्रयोगः --- प्रकृष्टः पुमान्, प्रदीपः प्रकाश इति । द्वयोश्चैकत्र मयूखमालिनि प्रयुक्तयोस्तु अर्थविशेषबोधकत्वम् । न चैवं ज्ञानानन्दशब्दयोरस्ति, लौकिकज्ञानानन्दस्यापि ब्रह्मरूपत्वात् । भेदेन व्युत्पत्तौ भग्नो ऽद्वैतवादः । तस्मादानन्दशब्दो दुःखभावमात्रे प्रयुक्तः, मुख्ये बाधकसम्भवात् --- 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' (chà उ 8.12.1) इति वचनात् । न चास्य सांसारिकसुखनिषेधपरत्वम्, सुखद्वयस्याभावात् । लोके ऽपि mÃtrayà परमानन्दप्रतीतिरित्यभ्युपगमात् । न चात्रावच्छिन्नसुखनिषेधार्थम्, तत्राप्यवच्छेदस्यैव निषेधो न सुखस्य । न च सामान्यशब्दस्य संकोचे प्रमाणमस्ति । न चानन्दश्रुतिः प्रमाणम्, tasyà उपचरितार्थत्वात् । न च विपर्ययः, आनन्दस्य सर्वदा-अदर्शनेनानित्यत्वप्राप्तौ मोक्षत्वव्याघातात् । योगर्द्धिसमासादितचिरकालोपभोगयोग्यसुखविशेषपरत्वेनाप्युपपत्तेः । अनन्तत्वादिश्रुतिस्तु Ãpek«ikasukhÃdyapek«ayà बहुकालत्वेन व्याख्येया, 'am­tà देवा' इतिवत् । न च प्रवृत्त्यनुपपत्तिः, नित्यत्वे सुतरामनुपपत्तेः । न हि सिद्धस्य सम्पादनाय कश्चिद् यतते ऽत्र । अवच्छेदनिवृत्त्यर्थमिति चेत्, तर्हि प्राप्ताप्राप्तविवेकिनो ऽत्रावच्छेदनिवृत्तिरेव कृत्युद्देश्या, अन्यस्य विद्यमानस्याप्यतन्त्रत्वात् । न चैकनित्यसुखवादे कारणोपादानं घटते, तद्विशेषे तु कैव कथा? न चैकस्यैवातिशयानतिशयौ शङ्कार्हौ, एकत्वव्याघातात् । अवच्छेदनिवृत्त्यर्थं कारणविशेषोपादानमिति वक्तव्यम्, तत्र च दुःखाभावस्य सुखत्वेनानुभवस्य निरतिशयत्वात्, तदनुपपत्तिरिति यो ऽयं दोष उक्तः, स समानः । तस्माद् du÷khÃbhÃvÃtiriktasukhasÃdhanaparyÃlocanayà जन्यमनित्यमनेकं चाभ्युपेयम् । न च तथाविधस्य मुक्तौ कथासम्भव इति । ज्ञानशब्दश्च ज्ञायते ऽस्मिन्नित्यधिकरणवाचकः । आनन्त्यं पुनरूभयान्ताभाव एव, तत्रैव लोकव्युत्पत्तेः । एकमिति च द्वैरूप्यनिराकरणपरम्, एकत्वसंख्यां वाचष्टे, लोके तत्रैव व्युत्पत्तेः, लोकावगतशक्तेश्च वेदे बोधकत्वात् । तस्माज्ज्ञानाश्रय आत्मेति सिद्धम् । [आत्मनो नानात्वम्--] विवादाध्यासितं mayà सम्बद्धं मूर्तत्वात्, मच्छरीरवद् -- इति नित्यत्वानादित्वसर्वगतत्वसिद्धिः । तस्य चानेकत्वम्, व्यवस्थान्यथानुपपत्तेः । अनिर्वचनीयत्वे निराकृते जीवभेदे ऽविप्रतिपत्तेश्च । dvà suparïà sayujà sakhÃyà समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । (मु 3.1.1) इति श्रुतेः । asyà अर्थः -- द्वौ सुपर्णौ आत्मानौ सयुजौ = सहवर्तमानौ सखायौ = एककार्यकारित्वेन, समानं वृक्षम् = एकं शरीरं परिषस्वजाते = आलिङ्गितवन्तौ । तयोरात्मनोर्मध्ये एको = bhoktà पिप्पलं स्वादु अत्ति = सुखविशेषं भुङ्क्ते । अनश्नन् अन्यः = abhoktà ईश्वरः अभिचाकशीति = सर्वतो ऽत्यर्थं प्रकाशते इति विस्पष्टो जीवब्रह्मणोर्भेदः । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यः । (Óvetà 4.5) इतिवत् । न च श्रुतिप्रतीतो 'nyathà भवितुमर्हति । कथं तर्हि `नेह नानास्ति किंचन' (बृह 4.4.19) इति, `मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यति' (कठ 4.10) इति च, (लिङ्गात्) नानात्वदर्शने तद्भावोपचारात् । न च सति प्रयोजने निमित्ते चोपचारः प्रवर्तते, न चात्र प्रयोजनमस्तीति वाच्यम्, नियमासिद्धेः । अज्ञातमुख्येषु यववराहादिषु गौणशब्दप्रयोगेषु तदभावात् । सत्ताबोधकलाक्षणिकगोशब्दे च, yathà गौर्वाहीकः । यथाहुर्वार्तिककाराः --- बहुजातिगुणद्रव्यकर्मभेदावलम्बिनः । प्रत्ययान् सहसाजातान् श्रौतलाक्षणिकात्मकान् ॥ न लोकः कारणाभावान्निर्धारयितुमिच्छति । बलाबलादिसिध्यर्थं वाक्यज्ञास्तु विविञ्चते ॥ (श्लो वा??) अस्मदादिगौणप्रतीतेर्हि cintà । वृद्धव्यवहारागतेषु गौणप्रयोगेषु को ऽयमाग्रहः, yathà सर्षपरसे तैलशब्दः? मुख्येषु बाधकाभावात् कथमुपचार इति नाशङ्कनीयम्, प्रत्यक्षेण Órutyà च भेदप्रतीतेः । Ãtmà द्रव्यत्वव्यतिरिक्तापरजात्याधारभेदेन नाना, अश्रावणविशेषगुणाधिकरणत्वात्, पृथिव्यादिवत् । तत्र न मूर्तत्वमुपाधिः, रूपादौ तदभावे ऽपि साध्यानुगमदर्शनात् । मकरन्दस्तु विवादपदानि शरीराणि, एकेनात्मनात्मवन्ति, शरीरत्वात्, मच्छरीरवदिति । तस्य नित्यत्वम् । viÓe«aguïà द्रव्यत्वेन साधनीयाः । तस्य गुणाः -- बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मभावनासंख्यापरिमाणपृथक्त्वसंयोगविभागाः । प्रयत्नाश्रय Ãtmà । [मनसो निरूपणम्--] विवादपदमिन्द्रियजज्ञानविषयः, वस्तुत्वाद् घटवत् । विवादाध्यासितो मूर्तसंयोगासमवायिकारणकविशेषगुणाधारः, नित्यत्वे सति अनित्यविशेषणगुणवत्त्वात्, पार्थिवपरमाणुवत् । न च तत्त्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् । न च पार्थिवत्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् । न च पार्थिवत्वमुपाधिः, अपक्वनष्टघटे व्यभिचारात् । न चास्माकमाद्यमुपाधिः, नभसि तदभावे ऽपि साध्यानुगमदर्शनात् । मनः परमाणु, परविशेषगुणासमवायिकारणाश्रयत्वे सति नित्यत्वात्, तैजसपरमाणुवदिति केचित् । तन्न, स्पर्शवत्त्वे सति नित्यत्वोपाधेः । अणुत्वमात्रसाधने स्पर्शवदमहत्त्वमुपाधिः । मूर्तत्वमात्रसाधने च नित्यपदवैयर्थ्यम् । तद्व्यतिरिक्त्तस्य हेतुत्वे काशिकाकृतो मते स्पर्शवत्त्वमुपाधिः । तमोद्रव्यत्वपक्षे स्पर्शवत्त्वस्य तमस्येव साध्यव्यापकत्वे द्रव्यसमवायिद्रव्यत्वमुपाधिः । एतेन मनो मूर्तं विभुसंयोगित्वाद्घटवदित्यपि निरस्तम्, उक्तोपाधिकत्वात् । सुखादयो मूर्तसंयोगासमवायिकारणकाः, अनित्यत्वे सति नित्यविशेषगुणत्वात्, पार्थिवपरमाणुरूपदिवदिति विभागजशब्दजशब्देनानैकान्तादसाधनम् । अशब्दत्वे सतीति विशेषणे परस्यैव वैयर्थ्यम् । मूर्तं मनः श्रोत्रव्यतिरिक्तेन्द्रियत्वादित्यपि निरस्तम्, पूर्वोक्तोपाधेः । अविभुत्वे च स्पर्शवत्त्वं साधनावच्छिन्नसाध्यव्यापक उपाधिः । एतेनाविभु नित्यद्रव्यत्वादित्यनेनामहत्त्वसाधने साध्यव्यापकत्वात् स्पर्शवत्त्वं नोपाधिरिति श्रीवल्लभोक्तं निरस्तम् । न च मनो विभु, 1 sarvadà स्पर्शरहितद्रव्यत्वात् (nyà कु 3.1), 2 sadà विशेषगुणरहितद्रव्यत्वात्, 3 निरवयवेन्द्रियत्वात्, 4 द्रव्यानारम्भकनित्यद्रव्यत्वात्, 5 नित्येन्द्रियत्वात्, 6 विज्ञानसमवायिकारणसंयोगाधारेन्द्रियत्वात्, 7 sarvadà स्पर्शरहितद्रव्यत्वात्, 8 नित्यगुणग्राहकेन्द्रियत्वात्, 9 अभूतत्वे सत्यरूपित्वात्, कालवद्, आत्मवद्, आकाशवदिति सत्प्रतिपक्षदूषणे कथं स्वपक्षसिद्धिरिति वाच्यम्, मनसः सर्वगतत्वाभ्युपगमे आकाशकालातिरिक्तस्य साधयितुमशक्यत्वेन धर्मिग्राहकप्रमाणबाधाश्रयासिद्धयोरन्यतराक्रान्तत्वादिति स्पष्टतरमस्मन्न्यायलक्ष्मीविलासे । प्रथमस्य तमोद्रव्यत्ववादिनस्तत्रैवानैकान्तिकत्वम्, सर्वदेत्यस्य च व्यर्थत्वात् । एतेन द्वितीयतृतीये दूषिते, सप्तमे ऽपिवैयर्थ्यम्, नवमे ऽपि अरूपिपदस्य परं प्रति वैयर्थ्यम्, तमसो ऽभावत्वात् । किं bahunà द्रव्यत्वावान्तरजात्यैन्द्रियासजातीयद्रव्यत्वमुपाधिः । 1 स्पर्शरहितत्वे सति अणु मनः, 2 विज्ञानासमवायिकारणसंयोगाधारत्वे सति मूर्त्तं वा, 3 सुखग्राहकेन्द्रियं वा, 4 अण्विन्द्रियं वा, 5 ज्ञानजनकसंयोगाश्रयं जडं मनः, 6 ज्ञानासमवायिसंयोगाश्रयमिन्द्रियं và । तस्य गुणाः-- संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः । एषां मूर्तत्वद्रव्यत्वाभ्यां सिद्धिः । 1 समवायिकारणं द्रव्यम्, 2 गुणवद् द्रव्यम् । [10 तमस आलोकाभावमात्रत्वनिरूपणम्--] 1) तमो नाम द्रव्यन्तरमस्ति । तदपि निरूपणीयमिति चेत्, न, प्रमाणासिद्धेः । नीलं तम इति प्रतीतिः प्रमाणमिति चेत्, नीलबुद्ध्यसिद्धेः । उक्तं च शालिकनाथेनापि-- अप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम्' (प्र पं 321) इति । कथं तर्हि पदप्रयोगः? सिताभाववदुपचारात् । असितं नीलमिति लौकिकः प्रयोगः । मुख्ये बाधकाभावादिति चेत्, आलोकनिरपेक्षचक्षुषो रूपप्रत्ययजनकत्वासिद्धेः । कारणाभावे कार्यं जायते इति दुर्घटमेतत् । anyathà नीलघटस्यापि ग्रहणप्रसङ्गः । कथं तर्हि छायायां कृष्णसर्पभ्रम इति चेत्, दोषवशात् । पूर्वदृष्टकृष्णसर्पाध्यारोपको दोष इति । किमत्र सादृश्यमिति चेत्, सिताभावत्वम् । न चैवमतिप्रसङ्गः, सादृश्यमात्रस्यैव भ्रान्तिज्ञानसामग्रीत्वासिद्धेः । उपयुज्यन्ते हि विशेषादर्शनादयो ऽपि आलोकाभावसहकारिणो धर्मादयो ऽपि, वक्रदीर्घावयवीन्द्रियसंयोगादयश्च दोषाः । 2) मानसमेव và स्वप्नविभ्रमादीति केचित् । न चैवमतिप्रसङ्गः, चाक्षुषलोकाभावे करितुरगादिस्मरणविशेषस्यापि तत्र हेतुत्वाभ्युपगमान्नातिप्रसङ्गः । एतेन संख्याक्रियादिप्रतीतिरपि निरस्ता, तत्रैव विप्रतिपत्तेः, शब्दप्रयोगस्योपचारेणाप्युपपत्तेः, लौकिकव्यवहारस्य च सम्युग्धत्वात् । 3) एकदेशिनः पुनर्नीलप्रतीतिमभ्युपगम्य भ्रान्तत्वमाचक्षते । यथाहुः --- अञ्जनपुञ्ज इव शार्वरं तम इति भ्रान्तिप्रकरणे तत्र प्रतिभासिकबाधानुपपत्तेः । अनेनापहृतविषयत्वेनानुत्थानाद्बाधकनिरूपणं दुर्घटमिति पश्यामः । 4) शब्देन vinà प्रतीतिसाधनं च । तमः शब्दस्य तर्हि को ऽर्थ इति चेत्, उभयवादिप्रतिपन्न आलोकसंसर्गाभावः । आलोकविशेषे सत्यपि आलोकान्तराभावस्यापि सम्भवात् प्रयोगप्रसङ्ग इति चेत्, तत्र किमालोकाभावप्रयोगो ऽस्ति, न वा? अस्ति चेत्, तमःशब्दप्रयोगो ऽप्यस्तु, kà नो हानिः? पर्यायशब्दत्वात् । अथ yathà jvÃlÃyà आशुतरविनाशित्वेन मध्ये विनाशे विद्यमाने ऽपि tatsad­ÓajvÃlotpattyà तिरोहितत्वान्न नाशव्यवहारः, तदालोके सत्यालोकान्तराभावस्य तिरोधानान्न तदभावव्यवहार इति । लौकिकप्रतीतिस्तु भ्रमत्वेनोच्यते । तत्तुल्यं ते तर्ककर्कशमतेरप्युक्तपरिहारश्चक्षुरालोकासहकृतं रूपिग्राहकं द्रव्यग्राहकेन्द्रियत्वात्त्वग्वदिति वादिनः कालग्राहकघ्राणेनानैकान्तिकं vyarthaviÓe«aïatà च । चक्षुरालोकनिरपेक्षं द्रव्यं गृह्णाति, इन्द्रियत्वादिति साधने घ्राणेन prativÃdinÃnaikÃntikatà विवक्षिता---साधकत्वं च । न हि तव तथाविधं तम एवेति लक्षणं कालादेरपि आलोकनिरपेक्षेन्द्रियग्राह्यत्वात् । 5) आलोकभावस्योभयवादिसम्प्रतिपन्नत्वात् तमःशब्दवाच्यत्वे नास्ति विप्रतिपत्तिर्नात्र प्रकरणं वाच्यम् । विवादाध्यासितः आलोकभावः तमःशब्दवाच्यः, इतरेतराभावव्यतिरिक्तालोकाभावत्वात् । यदित्थं न भवति, तदित्थमपि न भवति, यथालोक एव । अन्ये तु तम आलोकाभावः, आलोकानपेक्षचक्षुषि सत्येवासति च लिङ्गादौ गृह्यमाणत्वात्, सम्प्रतिपन्नालोकाभाववदिति ब्रुवते । तत्र कौ पक्षसपक्षौ? भिन्नाभिन्नाविति चिन्तनीयमिति । योगिमानसग्राह्यत्वाच्चावधारणासम्भवेन हेत्वसिद्धिश्च । तस्मादेवं प्रयोगक्रमः --- तमःपदमालोकाभाववाचकम्, आलोकानपेक्षचक्षुर्ग्राह्यवाचकत्वाद्, आलोकाभावपदवत् । निरूपितो द्रव्यपदार्थ एष, नवप्रकारो मुदमातनोतु । नवात्मकस्य त्रिदशाधिपस्य, त्रिलोकपूज्यत्रिपुरान्तकस्य ॥ इति श्रीमानमनोहरे द्रव्यपदार्थः ॥ _______________________________________________ [गुणप्रकरणम्] [1-4 रूपरसगन्धस्पर्शाणां निरूपणम्--] 1) प्रत्यक्षं रूपे प्रमाणम् । विवादपदं घटोत्पत्त्यनन्तरकाले जायते, घटगुणत्वात्, सम्प्रतिपन्नघटसंयोगवत् । न च सामान्यगुणत्वमुपाधिः, तद्गतपरिमाणादीनामपि पश्चादुत्पत्तिप्रसङ्गात् । 2) विवादपदं कार्यं पार्थिवविशेषगुणत्वाद्घटरूपवत् । न च कार्यगतत्वमुपाधिः, परमाणुसंयोगसंस्काराद्यव्यापनात् । 3) विवादपदं कार्यं संख्यापरिमाणपृथक्त्वगुरुत्वसंस्कारव्यतिरिक्तत्वे सति पार्थिवगुणत्वात् पार्थिवपरमाणुसंयोगवत् । 4) विवादपदमग्निसंयोगजविशेषगुणवद्, अनित्यविशेषगुणत्वे सति नित्यत्वादात्मवत् । 5) विवादपदमवयव्याश्रयकाले न रूपजनकमाश्रयत्वाज्जलाणुवत् । 6) विवादपदमाश्रयनाशनाश्यमानकार्यव्यतिरिक्तगुणाश्रयः, गुणवत्त्वात्समवायिकारणत्वादात्मवत् । 7) रूपत्वमनाश्रिते ऽपि समवेतम्, रूपजातित्वात्सत्तावत् । 8) विवादाश्रयो ऽनेकरूपाधिकरणम् न भवति, अवयवित्वात्, शुक्लतन्तुवत् । विवादपदं न नीलत्वाधिकरणम्, पीतारब्धत्वात्, विवादपदं न पीतत्वाधिकरणम्, नीलारब्धत्वात्पीतवन्नीलवच्च । 9) विवादपदं पीतत्वाधिकरणम्, पीतारब्धत्वात्, पीतवदिति चेत् न, विरुद्धजातिसमावेशेन बाधितत्वात्, anyathà विवादपदं गोत्वाधिकरणम्, पार्थिवादित्यापि स्यात् । रूपत्वावान्तरपीतत्वव्यतिरिक्तजात्यनाश्रयरूपत्वं चोपाधिः । एतेन शुक्लं रूपमेकमेवेति निरस्तम्, तरतमभावस्यापि दृष्टेः । 10) नित्यत्वे सत्यनेकार्थे वर्तमानत्वात्सामान्यमित्युक्तं स्यात्, तस्य च यावद्द्रव्यभावित्वात् । पाकजेषु रक्तप्रत्ययो दुर्घटः । तदनेकप्रकारम् । गुणत्वे सति चक्षुःस्पर्शनयोर्मध्ये चक्षुषैव ग्रहणार्हं रूपम् । एतेन rasagandhasparÓà अपि निरूपिताः । citrà अपि ते ऽवगन्तव्याः । 11) गुणत्वे सति रसनग्राह्यो रसः । 12) गुणत्वे सति घ्राणग्राह्यो गन्धः । पृथिवी स्पर्शवती रूपित्वात्, तेजोवत् । विवादपदं स्पर्शवद्, द्रव्यारम्भकत्वात्, तेजोवत् । चक्षुःस्पर्शनयोर्मध्ये स्पर्शनेनैव ग्राह्यो गुणः स्पर्शः । [5-6 संख्यापृथक्त्वयोर्निरूपणम्--] (I. एकत्वैकपृथक्त्वयोः सिद्धिः) 1) स्पर्शवद् गुणासमवायिकारणाद्विष्ठगुणयोराश्रयः, द्रव्यत्वाद् मूर्तत्वात्, पटारम्भकतन्तुवत् । न च स्पर्शवत्त्वमुपाधिः, स्पर्शवतां घटादीनामपि तथाविधगुणद्वयाश्रयत्वप्रसङ्गात् । न च द्रव्यासमवायिकारणत्वमुपाधिः, विशेषणवैयर्थ्यात् । निरूपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तत्राकाशादिषु यौ गुणौ, तयोरेकमेकत्वं, अपरमेकपृथक्त्वम् । अन्यत्रापि तौ पूर्वोक्तहेतोरेव साध्यौ । 2) विप्रतिपन्नः संयोगः स्वतो ऽधिकवृत्तिकार्यैकार्थसमवेतत्वार्हः, संयोगत्वात्, त्रितन्तुकारम्भकसंयोगवत् । 3) परमाणवः संयोगाधिकवृत्तिकार्यसमवायिकारणम्, अणुत्वाद्, द्व्यणुकवत् । 4) विप्रतिपन्नो ऽवयवी कारणत्वार्हेण सह तुल्याश्रयः, अवयवित्वाद्, द्व्यणुकवद् द्वितन्तुकवच्च । रूपादीनामेकाश्रयवृत्तित्वात्, संयोगस्य द्विष्ठत्वात् । त्रिचतुरारब्धत्वान्न siddhasÃdhanatà / अनेनैव yathà परिमाणसिद्धिरपि । (II. अनेकत्वानेकपृथक्त्वयोः सिद्धिः) 1) विवादाध्यासितो बुद्धिजगुणयोराश्रयः, द्रव्यत्वात्समवायिकारणत्वाद्, आत्मवत् । न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् । अत्रैकम्-- अनेकत्वसंख्या, अपरम्-- अनेकपृथक्त्वमिति । 2) तदेवं सिद्धयोः संख्यापृथक्त्वयोर्व्यवहारेणापि सिद्धिः । अस्ति च तावदेकं द्वे त्रीणि इत्यादिव्यवहारः । न चासौ निर्निबन्धनः, पदत्वव्याघातप्रसङ्गात् । न चाभेद एकत्वं भेदसमुच्चयः पुनरनेकत्वमिति युक्तम् । अभेदः किं पटस्तदतिरिक्तो वा? आद्ये (एकः पट इति) सहप्रयोगानुपपत्तिः, पर्यायत्वात् । द्वितीये संप्रतिपत्तिधर्मपदार्थो ऽसाविति चेत्, किमत्र प्रमाणम्? गुणादावभेदव्यवहार इति चेन्न, व्यवहारमात्रादर्थासिद्धेः, तस्य गौणस्यापि बहुशो दर्शनात् । मुख्ये बाधकाभावात्, कथं गौणत्वमिति चेत्, न; साधकस्याप्यभावात् । उत्पत्तिकारणाभावस्य विस्पष्टत्वात् । समवाय्यसमवायिकारणयोरभावात्, निमित्तकारणमात्रादेवोत्पत्तिस्तु तत्सिद्धौ सत्यां कल्पनीया, अप्रतीतेस्तदसिद्धेः । 3) यद्यप्यपेक्षाबुद्धिवैजात्यसमवायाद् द्वित्वत्रित्वदिव्यवहाराणामपि भेदसमुच्चयो न संकरमापादयति, तथाप्यननुसंहितवैजात्यादीनां बालगोपालादीनां द्वाविति व्यवहारो ऽयं न तन्निबन्धनः द्व्यणुकपरिमाणं dvitvasaækhyayà vinà न घटते । नित्यपरमाणुपरिमाणाभ्यां परमाणुपरिमाणस्यानारम्भात्, प्रचयस्य चानाशङ्कनीयत्वात् । कारणपरिमाणत्वस्य न साधकतेति वाच्यम्, अत्रावान्तरातिशयवत्त्वस्योपाधेः, प्रचयजन्ये ऽपि परिमाणे तस्यानारम्भकत्वाच्च । तथापेक्षाबुद्ध्यापि जन्यते, इदमेकमिदमेकमिति ज्ञानान्वयव्यतिरेकानुविधायित्वात् । न च व्यञ्जकत्वेनोपपत्तिः, समानेन्द्रियग्राह्यसमानदेशावस्थितानां युगपदिन्द्रियसम्बद्धानामिन्द्रियसम्बन्धव्यतिरेकेण नियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् । अतः saæyogasamÃnatà द्वित्वस्येति । 4) एके द्वित्वं बुद्धिजं नियमेनैकप्रतिपत्तृवेद्यत्वादित्याहुः । तेषां ज्ञानप्रागभावेन व्यभिचारः --- गुणत्वे सतीति विशेषणे ईश्वरेच्छायाम्, कार्यत्वे सतीति विशेषणे जागरादिज्ञाने । अन्वयव्यतिरेकाभ्यां चापेक्षाबुद्ध्यभावे द्वित्वाभावोपलम्भात्तद्विनाशस्य द्वित्वविनाशहेतुत्वम् । अनुमानक्रमस्तु --- द्वित्वं निमित्तकारणनाशनाश्यव्यक्तिसमवेतम्, तज्जातित्वात्सत्तावत् । सत्तादिनिमित्तकारणीभूतदेहनाशनाश्यमाने युञ्जानस्यान्त्यसुखज्ञाने समवेतम् । एवं सर्वं पृथक्त्वे वक्तव्यमिति । [7 परिमाणस्य निरूपणम्--] 1) विवादाध्यासितं द्विष्ठगुणानसमवायिकारणानित्यविशेषणगुणव्यतिरिक्ताद्विष्ठगुणाश्रयः, द्रव्यत्वाज्जलपरमाणुवत् । न च स्पर्शवत्त्वमूर्तत्वे उपाधी, पवनपार्थिवपरमाणौ व्यभिचारात् । ईश्वरो नित्यविशेषगुणव्यतिरिक्तानसमवायिकारणाद्विष्ठगुणाश्रयः, आत्मत्वाज्जीववत् । नित्यैकत्वैकपृथक्त्वपरिमाणसाधनविवक्षायामनसमवायिकारणमिति न वाच्यम् । अद्विष्ठ इति द्विष्ठगुणत्वावान्तरजातिरहित इति बोद्धव्यम्, anyathà एकत्वेन siddhasÃdhanatà / 2) tathà व्यवहारेणापि साधनीयम् --- अस्ति तावदयं महान्, अयं महानिति व्यवहारः । न चात्र महत्त्वसामान्यमेव निमित्तम्, तरतमभावस्यानुपपत्तिप्रसङ्गात् । anyathà मधुररसस्याप्युच्छेदप्रसङ्गात्, मधुरत्वसामान्यादेव द्रव्याश्रिताद् व्यवहारोपपत्तेः । 3) प्रचयसंख्यापरिमाणानामन्वयव्यतिरेकाभ्यां तदुत्पत्तौ कारणत्वम् । विवादाध्यासितो ऽणुपरिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वात् । विवादाध्यासितो महत्परिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वाद्घटवत् परमाणुवच्च । न चात्राणुत्वमहत्त्वे उपाधी, रूपादिषु व्यभिचारात् । द्रव्यत्वेन विशेषणे वैयर्थ्यम् । ह्रस्वदीर्घव्यवहारयोरन्यथानुपपत्तिश्च प्रमाणम् । आश्रयनाशान्नाश इत्यत्र प्राचीनमनुमानं वाच्यम् । 4) द्वित्वासमवायिकारणकवृत्तिगुणत्वावान्तरजातीयं परिमाणम् । [8 संयोगस्य निरूपणम्--] 1) विवादपदमसमवायिकारणजन्यं कार्यत्वाद्रूपवत् । न च प्रध्वंसे व्यभिचारः, प्रागभावप्रतियोगित्वस्य भावत्वे सतीति विशेषितस्य तत्रासिद्धेः । न चात्रोपाधिशङ्काप्यधिरोहति, विस्पष्टश्च घटौ संयुक्ताविति प्रत्ययः । निराकृतश्च क्षणभङ्ग इति नाविरलदेशे उत्पादस्तन्निमित्तत्वेनाशङ्कनीयः । कर्मसंयोगयोः तज्जनकत्वं प्रत्यक्षसिद्धमेव । 2) आकाश Ãtmanà संयुज्यते, द्रव्यत्वादिति केचित् । तन्न, क्रियावत्त्वमूर्तत्वयोः परत्वापरत्वयोर्वोपाधित्वात् । Ãtmà आकाशेन न संयुज्यते, अमूर्तत्वाद्रूपवत् । न चात्राद्रव्यत्वमुपाधिः, आकाशे तदभावेन सपक्षाव्यापकत्वात् । 3) विभागाश्रयनाशाभ्यां च तस्य नाशः । आश्रयनाशोत्तरसंयोगाभ्यां च विभागनाशः । संयोगस्य त्वाश्रयनाशविभागाभ्यामेव नाश इत्युक्तम् । नित्यत्वात्परमाण्वाकाशयोराश्रयनाशनाश्यत्वं तत्संयोगस्य न सम्भवति । सर्वमुक्तिपक्षे च विरोधिगुणप्रादुर्भावो ऽपि दुर्घटः । अतो निमित्तनाशनाश्यत्वमङ्गीक्रियते इति । अनित्यः सम्बन्धः संयोगः, घटजनकतदवयवनिष्ठगुणत्वावान्तरजातीयः संयोगः । [9 विभागस्य निरूपणम्--] 1) कर्म संयोगव्यतिरिक्तासमवायिकारणम्, संयोगव्यतिरिक्तत्वे सति असमवायिकारणत्वाद्रूपवत् । न चाकर्मत्वमुपाधिः, आकाशादिषु व्यभिचारात् । असमवायिकारणत्वे सतीति विशेषणे केवलसंयोगारम्भकेण संयोगेन व्यभिचारात् । संयोगव्यतिरिक्तत्वे सतीति विशेषणे वैयर्थ्यम् । न च संयोगव्यतिरिक्तासमवायिकारणत्वादिति संयोगस्यैवासमवायिकारणत्वं प्रतीयते इति बाधितविषयत्वम्, भवतां कर्मणः कर्मासमवायिकारणत्वात् । न चैवं प्रथमानुमाने सिद्धसाध्यता, मन्दगतौ तदभावात् व्यतिरिक्तासिद्धेः । तव च संस्कारस्याप्यसिद्धेः । अन्त्यकर्मणः कर्माजनकत्वात्, मम तस्यैव पक्षत्वात् । 2) किं चास्ति तावदयं विभागव्यवहारः । न चासौ निर्निबन्धनः । न च संयोगाभावो निमित्तम्, संयोगनाशे एव कारणभावात् । न च कर्मणः तत्र कारणत्वम्, गुणानां कर्मविनाश्यत्वादर्शनात् । विप्रतिपन्नः संयोगो न कर्मनाश्यः, गुणत्वात्सम्प्रतिपन्नवत् । न च विभागविनाश्यो ऽपि न भवति, तस्मादेवेति साम्प्रतम्, pratiyogyasiddhyà व्याप्त्यसिद्धेः । सिद्धि và तद्विनाशकत्वेनैव कल्पना, निष्कारणकार्यसिद्धेः । 3) स च द्विविधः --- कर्मजविभागजभेदात् । विवादाध्यासितो विभागो न कर्मासमवायिकारणकः, कर्मैकार्थसमवेतत्वाच्छब्दवत् । विवादपदमात्मातिरिक्तं द्रव्यं विभागजन्यगुणाधिकरणम्, नित्यद्रव्यत्वादात्मवत् । न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् । आकाशे च व्याप्त्यभावात् । 4) अन्ये तु द्रव्यारम्भकसंयोगविरोधिविभागोत्पत्तिकाले नावयवकर्म आकाशादिदेशाद् विभागारम्भकम्, कर्मत्वादिति ब्रुवते । तदसत्, आकाशदेशेन विभागमारभते कर्मत्वादित्यपि वक्तुं शक्यत्वात् । तस्मान्न कारणविभागाद्विभागः स्यात् । vivÃdapadamÃtmanà विभज्यते द्रव्यत्वादिति पूर्ववद्दूषणीयम् । 5) आश्रयविनाशोत्तरसंयोगाभ्यां च तद्विनाशः । उत्तरसंयोगाद्विनाशः पश्चादपि कथं विभागप्रत्ययानुवृत्तेरपि न वाच्यम्, प्रत्ययस्यैवासिद्धेः, शब्दप्रयोगस्य चान्यथाप्युपपत्तेः, श्रवणमात्रादेव मुख्यत्वानिर्णयात् । संयोगसंसर्गाभावे विभागपदस्यापि न पृथक् संकेतः, संयोगप्रागभावे ऽपि व्यवहारदर्शनात् । संयोगसमानाश्रयत्वे सति संयोगविनाशको विभागः । [10-11 परत्वापरत्वयोर्निरूपणम्--] 1) विवादपदं परमाणुवृत्त्यद्विष्ठगुणजनकम्, परमाणवो và kÃryav­ttyadvi«Âhaguïajanakà मूर्त्तत्वात्, पार्थिवपरमाणुवद्घटवच्चेति । विवादपदं स्वारब्धद्रव्ये गुणजनकम्, द्रव्यत्वे सति द्रव्यारम्भकत्वादीश्वरवत् । विवादपदं परमाणुजन्यम्, कर्महेत्वद्विष्ठगुणाश्रयम्, मूर्त्तत्वादगुणत्वात्पार्थिवपरमाणुवत् । तदेवं सिद्धयोः परापरव्यवहारादपि सिद्धिः । अन्वयव्यतिरेकाभ्यां चादित्यपरिवर्तनदेशसंयुक्तसंयोगाल्पीयस्त्वभूयस्त्वज्ञानस्य हेतुत्वम् । व्यञ्जकत्वे पूर्ववद् दोषो ऽनुसन्धेयः । 2) विवादाध्यासितो ऽद्विष्ठबुद्धिजगुणयोराश्रयः, विज्ञानासमवायिकारणाधारत्वादात्मवत् । अश्रोत्राणामविशेषगुणवत्वात् । कार्यद्रव्येण स्वसमवायिकारणेन कृताद्विष्ठगुणेन गुणत्वावान्तरजातीयं परत्वम् । समवायिकारणेन स्वकार्ये क्रियमाणेनाद्विष्ठगुणेन गुणत्वावान्तरजातीयमपरत्वम् । कारणविनाशाद् विनाशः । [12 बुद्धेर्निरूपणम्--] 1) बुद्धौ प्रमाणं न वक्तव्यम्, सर्वतन्त्रसिद्धान्तसिद्धत्वात् । तदनभ्युपगमे स्ववचनविरोधादयः प्रसञ्जनीयाः । ज्ञानत्वं अस्मदादिमानसप्रत्यक्षव्यक्तिसमवेतम्, ज्ञानजातित्वात्सत्तावत् । अस्मदादीत्यविवक्षायां प्रमेयत्वादिकं योगिप्रत्यक्षसाधकमनुसन्धेयम् । प्रत्यक्षत्वानभ्युपगमे ज्ञानाभ्युपगमो निर्मूलः, तत्कारणेनैव तत्कल्पकव्यवहारोपपत्तेः । anavasthà तु नास्ति, ad­«ÂÃdikÃraïasÃmagryà नियामकत्वात् । रूपादिवदुद्भूतत्वस्यापि ज्ञाने ऽनभ्युपगतत्वात्, तथाविधस्यैव प्रत्यक्षत्वात् । 2) प्रभाकरमते विवादपदं न मानसप्रत्यक्षं ज्ञानत्वादिति न साम्प्रतम्, सर्वमुक्तिपक्षे दृष्टान्तासिद्धेः, अन्यस्मिन्नपि प्रभाकरस्य sarvadà एकत्वे निश्चायकाभावात् । न च घटं जानामीत्यत्र कल्पनालाघवादेकमेव ज्ञानं कल्पनीयम् --- इत्यर्थापत्त्युपन्यासो दोषः स्यात्, न हि परेणानेकत्वसाधने sopanyastà । 3) किं च ज्ञानं प्रत्यक्षं वस्तुत्वाद्घटवत् । न चाज्ञानत्वमुपाधिः, तव सर्वज्ञानस्य प्रत्यक्षत्वासिद्धेः । नञश्चेतरेतराभाववाचकत्वे ऽपि विशेषणवैयर्थ्यात् । ज्ञानव्यतिरिक्तत्वमिति तस्यार्थः । तत्र च न ज्ञानपदस्योपयोगः । न च ज्ञानं मानसप्रत्यक्षं न भवति, ज्ञानत्वादिति साम्प्रतम्, असाधारणत्वात् । न च मानसप्रत्यक्षत्वे ऽनवस्थादोषः, योग्यभ्युपगमवादिनां तस्यासम्भवाददोषाच्च । तस्माज्ज्ञानं मानसप्रत्यक्षमिति । (1 अख्यातिवादनिरासः--) अथ केचिदख्यातिं समर्थयन्ति, विवादपदं रजतविषयं रजतज्ञानत्वादिति ब्रुवते । ते तु प्रष्टव्याः--- किमिदं रजतज्ञानं नाम? 1 रजतस्य ज्ञानं रजतज्ञानम्? 2 रजतं तज्ज्ञानं च रजतज्ञानमिति वा? 3 रजतशब्दोल्लेखि ज्ञानं वा? 4 रजतार्थिनः प्रवृत्तिहेतुभूतं ज्ञानं वा? न प्रथमः, षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणान्यस्यासम्भवे साध्याविशिष्टत्वात् । न द्वितीयः, उभयासिद्धेः, ज्ञानस्य निराकारत्वात् । नापि तृतीयः, उल्लेखार्थस्य विशेषणत्वे ऽसिद्धेः । तज्ज्ञानजनितस्मृतिमात्रयोगित्वे पूर्वपदज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् । न चतुर्थः, विवेकाग्रहणवादिनामिदमिति ज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात् । एतेन रजतमिति प्रत्युक्तम्, पूर्वोक्तपक्षाद्बहिर्भावाभावात् । यच्च विमतं ज्ञानं यथार्थं ज्ञानत्वादिति ब्रुवते, तत्रोभयवादिप्रतिपन्नज्ञानव्यक्तेरसिद्धत्वादाश्रयासिद्धिः । रजतार्थिनः प्रवृत्त्यन्यथानुपपत्तिपरिकल्पिततज्जनकज्ञानमात्रस्य पक्षीकारे प्रमाणबाधः, स्वसमानविषयेष्टसाधनज्ञानजन्यत्वात्प्रवृत्तेः । त्वयाप्येतस्य सम्यग्रजतप्रवृत्तावभ्युपगमात् । तत्रापि विवेकग्रहणमात्रस्यैव प्रयोजकत्वे पदानामन्विताभिधायित्वभङ्गप्रसङ्गः । बालकस्य स्वात्मनि विवेकाग्रहणमात्रात्प्रवृत्तिं पश्यत उत्तमवृद्धवाक्यप्रयोगानन्तरं प्रवर्त्तमानमध्यमवृद्धप्रवृत्तेरपि तन्मात्रपूर्वकत्वकल्पनात् । तदकारणिभूतमपि तत्र विशिष्टज्ञानमव्यभिचारबलेन प्रवृत्तिपूर्वक्षणे कल्प्यते । तत्र च शब्दस्य कारणत्वमिति वदतो ऽभ्युपगतसिद्धान्तभङ्गः, तस्य च प्रवृत्तिमात्रेणैव कल्पनाभावात् । चक्षुश्चाक्षुषसत्यज्ञानातिरिक्तज्ञानजनकम्, इन्द्रियत्वात्त्वग्वत् । विवादपदं स्वस्मारितपदार्थान्वयबोधकम्, आकाङ्क्षासन्निधिमत्पदकदम्बत्वात्सम्प्रतिपन्नवत् । न च योग्यतावत्त्वमुपाधिः, अनाकांक्षितासन्निहितपदानां योग्यतावत्त्वे ऽप्यबोधकत्वात् । आकांक्षासन्निधिभ्यां विशेषणे विशेष्यवैयर्थ्यात् । तस्मादस्त्ययथार्थं ज्ञानम् । (2 अप्रमाज्ञानस्य भेदाः--) तच्च लोकप्रवृत्त्यनुसारेण निश्चयानिश्चयभेदेन भिन्नम् । अनिश्चयो ऽप्यनध्यवसायः संशय इति । मिथ्यानिश्चयो विपर्ययः । विरुद्धकोटिसंस्पर्श्यनिश्चयः संशयः । विरुद्धकोट्यसंस्पर्श्यनिश्चयो ऽनध्यवसायः, अस्माभिरप्यनवधारणत्वस्य संशयानध्यवसाययोरभ्युपगतेः । तेन चास्मदुक्तावान्तरभेदस्याभ्युपगतत्वाद्भासर्वज्ञेन सहास्माकं नास्ति विप्रतिपत्तिरिति नात्र प्रपञ्च्यते । तर्कस्तु नान्यो ऽस्ति, अनध्यवसायलक्षणेनैव संगृहीतत्वात् । [3 प्रत्यक्षज्ञानस्य निरूपणम्--] चक्षुश्चक्षुर्जन्यसविकल्पकव्यतिरिक्तज्ञानजनकम्, इन्द्रियत्वान्मनोवत् । विवादपदं प्रत्यक्षम्, वस्तुत्वात्प्रमेयत्वाद्घटवत् । प्रत्यक्षसामग्र्यसद्भाव उपाधिरिति कश्चित् । तन्न, तस्यापि साधनात् । अनुपपन्नमेतद्, बाधितविषयत्वाद्, बाह्येन्द्रियासम्बद्धविषयत्वात्, मनसो बाह्ये ऽर्थे ऽस्वातन्त्र्यात् । अन्यथातिप्रसङ्गादिति चेत्, नातिप्रसङ्गो हि बाधकः स्यात्, तन्नियामकमुखेन साधको ऽपि भविष्यति । Ãtmà ज्ञातव्य इति वाक्यप्रसिद्धो योगजो धर्मः सर्वदर्शित्वादिफलकः । न च नासौ धर्मकल्पकः, तेन विनानुपपत्तेरभावादिति साम्प्रतम्, योगवतां विशिष्टकुले ऽप्युत्पादस्य तत्त्वज्ञानोपयोगिनो धर्मविशेषमन्तरेणासम्भवात् । यदाह भगवान् स्वयमेव-- `शुचीनां श्रीमतां गेहे योगभ्रष्टो 'भिजायते' (गी 6.11) इति । अस्मदादिज्ञानोत्पत्त्यर्थमिन्द्रियमर्थेन संयोगसमवायावपेक्ष्य यथायोगं करोति । संयुक्तसमवायस्तु न संयोगसमवायव्यतिरेकेणान्यो ऽस्ति । anyathà पदार्थान्तरत्वप्रसङ्गादिति न प्रपञ्च्यते । नित्यमीश्वरज्ञानं यथार्थपरोक्षमिति प्रत्यक्षम् । (4 अनुमितिज्ञानस्य निरूपणम्--) (4.1 स्यादेतत् --) अनुमितौ किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रूमः । भवति हि वह्निमान् पर्वत इति ज्ञानमिति हि दूरदेशस्थस्य कस्यापि मतिः । तथापि तेन तस्यानुमितित्वं कथमवगम्यते इति mà वोचः, प्रत्यक्षत्वे' पि समानत्वात् । तत्कारणानुमाने किं प्रमाणमित्यपि न वक्तव्यम्, तत्किं प्रमाणमात्रं सिद्धम्, येन विशेषे प्रश्नः स्यात्? तत्सिद्धौ चानेन pramÃïenÃnvayavyatirekÃparanÃmnà प्रत्यक्षसामग्रीप्रविष्टेनान्येन và सिद्धिरिति यत्किञ्चिदेतत् । (4.2 व्याप्तिस्वरूपम्--) ननु करणं भवद्भिरुच्यमानमनुपपन्नम्, व्याप्तेरभावात्, सिद्धायां và ज्ञातुमशक्यत्वात्, न, निरुपाधिकसम्बन्धस्य व्याप्तित्वात् । कः पुनरुपाधिरिति चेत्, येन vinà ययोः सहभावादर्शनं तत्र येन यस्य व्यभिचारः, स तस्मिन्नुपाधिरिति । दृष्टान्तमात्रव्यापको वा, साधनव्यापकत्वे सति साध्यव्यापको và । स द्विविधः--- अन्वयोपाधिर्व्यतिरेकोपाधिरिति । उभावपि शङ्कितौ निश्चितौ च । विवादपदं सत्तारहितं जातित्वात्सत्तावदित्यत्र सत्तास्वरूपमुपाधिः शङ्क्यते । agni«omÅyahiæsà पापसाधनं हिंसात्वादित्यत्र निषिद्धत्वमुपाधिर्निश्चीयते, साधनेनाविनाभावाभावे ऽपि साध्येन सह सुवर्णस्तेयादिषुपाधेरनुगमदर्शनात् । क्षित्यादिकमकर्तृकं शरीरिणाजन्यत्वाद्व्योमवदित्यत्राजन्यत्वमुपाधिर्निश्चितः, विशिष्टस्य प्रयोजकत्वकल्पनायां प्रमाणाभावात् । सर्वं कार्यं नित्यप्रयत्नपूर्वकं कार्यत्वाद्व्यतिरेकेणाकाशवदित्यत्राप्रयत्नपूर्वकत्वमुपाधिः । साध्ये विशेषणस्योपादानमन्वयिनि दूषणम्, व्यतिरेकिणि तु तदभावस्य साधनत्वेनोपयोगे तस्य व्यवच्छेदकत्वे नोपयोग इति विशेषणवैयर्थ्यम् । धूमगतकटुकत्वादिवद् दूषणमेव । एतेन शङ्कितोपाधिरप्यूह्यः । साध्यसाधनभावश्च व्याप्तिस्थल एव विवक्षित इति । व्यतिरेकेणापि तत्रान्वयिसमानत्वमेवेति चरमलक्षणस्यापि तत्र सम्भवः । न चोपाध्यभावो ज्ञातुं न शक्यते । अदृष्टानां प्रथमपिण्ड एवाभावेनोपाधित्वानुपपत्तेः । न ह्यविद्यमानं जपाकुसुममुपाधिर्भवति । तेषां पञ्चपिण्डादर्शनेनाभावो निश्चीयते । अतीन्द्रियोपाधिप्रसञ्जनं तु नानुमानमात्रसद्भावे ऽपि भवितुमर्हति, निर्बीजत्वात् । अनुमानविशेषे तु वादिप्रतिवाद्यभ्युपगतं तत्पदार्थविशेषस्वरूपनिरूपणेन निराकर्तव्यमिति । (4.3 परार्थानुमानम्--) तत्र प्रतिज्ञाहेतुनिदर्शनानुसन्धानप्रत्याम्नानात्मकं वाक्यरूपं परार्थानुमानम् । तत्राकांक्षाक्रमेण लौकिकपदप्रवृत्तेः । सिद्धसाध्यतायाश्च परिहारार्थमाश्रयज्ञानस्य च प्रथममाकांक्षितत्वात् प्रथमतः प्रतिज्ञावचनम् । तदनन्तरं हेतोः, तदाश्रयत्वात् । कारणमात्रसिद्धौ विशेषे जिज्ञासायां satyÃmÃkÃæk«ÃparyÃlocanayà हेतुमात्रस्यैव वचनम् । तदनु धर्मजिज्ञासायां सत्यां व्याप्तेराकांक्षितत्वात्तन्निरूपणम् । तदनन्तरं सर्ववाक्यानामेकवाक्यताप्रतिपादनाय साध्यसिद्धेरभिलषितायाः ख्यापनाय निगमनवचनम् । tathà हि शब्दो ऽनित्यः कार्यत्वाद्, यत्कार्यं तदनित्यं yathà घटः, कार्यश्च शब्दः, तस्माच्छब्दो ऽनित्यः । पक्षवचनं प्रतिज्ञा, हेतुवचनमपदेशः, दृष्टान्तवचनमुदाहरणम्, दृष्टान्तवचनानन्तरहेतुवचनमुपनयः, उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनम् । गम्यमानार्थत्वान्निगमनं न प्रयोक्तव्यमिति चेन्न, तस्यादूषणत्वात् । anyathà हेतुमात्रमेव प्रयोक्तव्यं स्याद्, विदुषां विशिष्टार्थस्यार्थादेव प्रतीतेः । (4.4 अवयवद्वयवादः--) वयं तन्न बुध्यामहे, साधनानुपयुक्तवचनस्याधिकत्वात् । prativÃdinà हि sÃdhanajij¤Ãsà k­tà किं प्रमाणमिति । तत्र यावदङ्गविशिष्टं साधनम्, तावद् वक्तव्यम् । अङ्गे च द्वे एव व्याप्तिपक्षधर्मत्वे । न हि ततो ऽधिकं प्रवृत्यङ्गम् । तदधिकभूतं ज्ञातव्यं किमस्ति? कालात्ययापदिष्टस्यानैकान्तिके ऽन्तर्भावात् । निरुपाधिकानुमानद्वयस्य चैकत्रासम्भवात् । सम्भवे và वस्तुनो द्व्यात्मकत्वं को निवारयेत्? निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तदेवं स्थिते रूपद्वये, तत्प्रतिपादनार्थं वचनद्वयमेव वक्तव्यम्, हेतोः पक्षधर्मतावचनेन viÓi«ÂavÃcinà तत्सिद्धेः । तस्माद्यत्कार्यम्, तदनित्यं yathà घटः, कार्यश्च शब्द इत्यन्वयिनि । यन्नित्यम्, तदकार्यं yathà व्योम, कार्यश्च शब्द इति व्यतिरेकिणि । तस्मादवयवद्वयमेव प्रयोक्तव्यम् । अन्वयव्यतिरेकीत्यपरो नेष्यते, एकेनैवानुमितिसिद्धौ समुदितस्य हेतुत्वे प्रमाणाभावात् । अविनाभावजनितपरोक्षानुभवो ऽनुमितिः तत्साधकतममनुमानम् । तल्लक्षणरहितं तत्सदृशमनुमानाभासम् । (4.5 हेत्वाभासाः--) तच्चासिद्धविरुद्धानैकान्तिकभेदभिन्नम् । अनिश्चितपक्षवृत्तिरसिद्धः, शब्दो ऽनित्यः चाक्षुषत्वादिति । स चोभयासिद्धो ऽन्यतरासिद्धश्च । पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः, नित्यः शब्दः कार्यत्वादिति । असाधकत्वज्ञापकत्वं हि दूषणम् । sÃdhyaviparÅtÃnaupÃdhikasambandhitayà विरुद्धस्य liÇgatà । ननु sÃdhyaviparÅtagÃmità क्वचिद्व्यभिचरति, येनानौपाधिकत्वे समर्थं स्यादतो विशिष्टं न दूषणमिति चेत् । तन्न, जल्पवादयोर्हि परसाधनं निवर्त्य स्वपक्षे साधनं वाच्यम्, अतो लाघवाय विशिष्टोपन्यासः । साधनान्तरं तु न वाच्यमेव । वितण्डायां तु vipak«av­ttità परमुद्भाव्या, अनुमित्युत्पत्तिप्रतिबन्धकत्वं च दूषणम् । साध्यतदभावयोर्वर्तमानत्वेन ज्ञातो ऽनैकान्तिकः । स च निश्चितः, शङ्कितश्च । स कः? अनित्यः शब्दः, प्रमेयत्वादिति निश्चितः । मनो विभु, sarvadà स्पर्शरहितद्रव्यत्वादिति शङ्कितः, सोपाधिकत्वात् । (4.6 दृष्टान्ताभासः--) दृष्टान्ताभासस्तु साध्यविकलसाधनविकलव्याप्त्यकथनविपरीतव्याप्तिकथनाश्रयहीनाः । साधर्म्योदाहरणवैधर्म्योदाहरणे साध्यव्यावृत्तसाधनव्यावृत्ताव्याप्तिकथनविपरीतव्याप्तिकथनादीनामुदाहरणानि तु प्रशस्तपादैरभिहितानीति न प्रपञ्च्यन्ते । उभयविकलस्तु नास्ति, तस्य साध्यसाधनविकलाभ्यामनतिरेकात् । न हि कालात्ययापदिष्टानैकान्तिकत्वं नाम समुदितमस्ति दूषणम् । (5 आर्षज्ञानस्य निरूपणम्--) आर्षसद्भावे किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रुमः । अस्ति tÃvadvipratipannà pratibhà क्वचिदर्थाविसंवादिनी । tasyà अनधिगतार्थगन्तृत्वादनुभूतित्वं सिद्धम् । न चैतदतिरिक्तं प्रामाण्यं नाम यत् साधनीयमवशिष्यते । न चार्थाविसंवादित्वमेव नास्ति, बाधकाभावात् । न च प्रतिभात्वादर्थविसंवादः, अपरोक्षत्वात् । anyathà प्रत्यक्षस्यार्थविसंवादप्रसङ्गात् । ननु ज्ञानाविसंवादित्वग्राहकप्रत्येक्षण तत्पूर्वकाबाधिततत्प्रवृत्तिभ्यां तज्ज्ञानविषयीकृतार्थस्य यथार्थस्य क्रियाकारित्वेन बाधितविषयत्वादनुमानस्यैव दुर्बलत्वमिति चेत्, समः समाधिः । प्रतिभात्वाविशेषे ऽपि कथमेकस्य संवादित्वम्, अपरस्य विसंवादित्वमिति चेत्, न, अपरोक्षत्वाविशेषे ऽपि प्रत्यक्षस्य कस्यचित्संवादित्वं कस्यचिदिति कुतः? अवान्तरवैजात्यादिति चेत्, तुल्यमस्तु प्रतिभायां प्रामाण्यम् । तथापि पूर्वयोरन्तर्भाव इति चेत्, न, अविनाभावानपेक्षत्वेनानुमितावनन्तर्भावात् । परोक्षत्वान्न च प्रत्यक्षम् । कथं पुनरस्याः परोक्षत्वमिति चेत्, अनुमितेरपि parok«atà कथम्? इन्द्रियव्यापाराभावे उत्पद्यमानत्वादिति चेत्, समानमेतत् । अन्तःकरणस्य व्यापारो ऽस्तीति चेत्, समानम् । धर्मविशेषजत्वाद्योगिप्रत्यक्षान्तर्भूतमिति चेत्, न, धर्मविशेषजत्वासिद्धेः, धर्मविशेषमात्रजन्यत्वस्य व्यभिचारात् । अविनाभावनिरपेक्षः सम्यक् परोक्षानुभव आर्षः । स्वसमानविषयसंस्कारजं स्मरणम् । यथार्थस्य प्रमाणभावे नास्ति विप्रतिपत्तिः, परैरपि तस्य सम्यगनुभवत्वाभ्युपगमात्, तार्किकैरपि यथार्थज्ञानत्वस्य तत्रानिराकरणात् । तस्मात्सम्यगनुभवः प्रमेति पूर्वाचार्याः । यथार्थं ज्ञानं प्रमेति नवीनाः । अयमेव च bhëyakartturabhiprÃya, anyathà प्रमाणमध्ये तत्पठनमसङ्गतं स्यात् । न हि प्रमितिविद्याशब्दयोर्लोके ऽर्थभेदो ऽस्ति । तस्माच्चतुर्विधं प्रमाणम् । ((tathà श्रुतिस्मृतिप्रत्यक्षमैतिह्यमानचतुष्टयमिति । )) (6 शब्दप्रमाणस्यानुमाने ऽन्तर्भावनिरूपणम्--) ननु ततो ऽतिरिक्तान्यपि शब्दादीनि सन्तीति चेत्, न अप्रसिद्धेः । नद्यास्तीरे पञ्च फलानि सन्तीति वाक्यादर्थप्रत्ययो जायते इति चेत्, अत्र कस्य कारणत्वमिति विभाव्यताम्--- न प्रत्यक्षस्य, अर्थस्याविस्पष्टत्वात् । नानुमानस्य व्याप्तेरभावात् । न हि नद्यास्तीरे पञ्च फलानि सन्तीति वाक्येन नदीतीरफलसम्बन्धस्याव्यभिचरितः सम्बन्धः, अनाप्तवाक्ये तदभावात् । आप्तत्वे सतीति विशेषणे पूर्वमर्थसिद्धेरसिद्धो वाक्यार्थः, सम्यग्ज्ञानवत एव तत्त्वात् । तदेतदसत्, पुरुषविशेषोक्तत्वस्य हेतुविशेषणत्वेनैवोपादानात् । तेन च proktasyÃpyanumÃnÃnnÃprayojakatà / यत्र तु तदुक्तस्यापि व्यभिचारः क्वचित्, तत्र तद्व्यतिरिक्तत्वे सतीत्यपि विशेषणम्, विशिष्टस्य व्याप्तिबलेन साधनत्वम् । यत्र तु व्यभिचारस्थलं स्यात्, तत्र नार्थनिश्चयः, किन्तु सन्देह एव, एतावतापि लौकिकानामर्थे सन्देहादेव प्रवृत्तिसिद्धेः । (7 वेदानां पौरुषेयत्वनिरूपणम्--) वेदस्य पुरुषविशेषकृतत्वाभावेन कथमनुमानमिति चेत्, तर्ह्याप्तोक्तत्वस्याप्यभावेनाप्रामाण्यप्रसङ्गात् । न च स्वतः प्रामाण्यं वेदस्य, सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्यत्वात् । tathà हि pramà सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्या, कार्यत्वाद्, अप्रमाण्यवत् । सम्यक्त्वं नियतज्ञाने ऽपि कदाचिन्न निर्धार्यते, निश्चयत्वानिश्चये ऽपि सन्देहविषयत्वाद्, अप्रमावत् । विवादास्पदं कार्यम्, वेदजन्यमतिजम्, कार्यत्वाद्घटवत् । ईश्वरकृतत्वाविशेषे ऽपि बुद्धादिवाक्यानामागन्तुकदोषसमवधानादप्रामाण्यम्, बुद्धादीनामनाप्तत्वात् । वेदार्थो वेदनिरपेक्षप्रमितिवेद्यो, मेयत्वाद्घटवत् । वेदार्थो वेदनिरपेक्षस्वालम्बनमत्याधारविरचितवाक्यमेयो मेयत्वात्, सम्प्रतिपन्नवत् । यच्च वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं yathà ॥ (श्लो và वाक्य 366) तत्र च गुर्वध्ययनपूर्वकत्वमात्रे siddhasÃdhyatà । ब्रह्मणो ऽपि जीवविशेषस्य सुप्तप्रबुद्धवत्कल्पान्तरानुभूतवेदस्मरणात् । न च प्रवाहविच्छेदादप्रणेतृपूर्वकत्वप्रसङ्गः, उच्चार्यमाणवाक्यसदृशवाक्यज्ञाननिरपेक्षस्यैव तत्र कर्तृत्वाभ्युपगमात् । स्वतन्त्रपुरुषप्रणेतृत्वविवक्षायां तु साध्यविकलत्वम् । उभयवादिसम्प्रतिपन्नपक्षाङ्गीकारे ऽपि siddhasÃdhyatà । अपरत्र चाश्रयासिद्धिः । भारताध्ययनादेरपि एवं कुशंक्यत्वात् । तत्संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादिति तु मम? तव? उत यस्य कस्य साधारण्येन वेति? प्रथमतृतीयचतुर्थेष्वसिद्धिः । द्वितीये तु व्यभिचारः । अत एव मदनुमाने ... {One line lost in the MS.} anyathà सिद्धसाधनत्वादकार्यत्वं चोपाधिः । (8 उपमानप्रमाणस्यानुमाने ऽन्तर्भावनम्--) उपमानं तु madÅyà गौरनेन सदृशीति गोसदृशगवयमालोकयतो ऽनुमानमेव । कथमिति चेत्, भवति हि पूर्वं गवि गवयसादृश्यमित्यनुमितिः । अनुगतधर्मस्य गवये ऽपि वर्तमानस्य प्रत्यक्षग्रहणार्हत्वात्, मानान्तरोपनीतस्यापि विशेषणत्वोपपत्तेः । athavà madÅyà गौरनेन सदृशी, स्वसादृश्येनैतदवच्छेदकत्वाद्, भ्रातृभगिनीवत् । anyathà गवयसादृश्यस्याप्यग्रहणप्रसङ्गात् । प्रत्यक्षमते तदनु विशेषणविशेष्यभावस्य कामचारत्वदर्शनेन सादृश्यावच्छिन्नगव्यनुमानम् । संज्ञासंज्ञिसम्बन्धकः स्वसन्दिग्धे न्यायसम्पादितव्यक्तिः पश्चान्निश्चितवाक्यार्थमवबुध्यते इति । सादृश्यमात्रस्य गवयपदवाच्यते apratÅtagÆnÃmavyavahÃraprasaÇgaparyÃlocanayà निर्निमित्तप्रश्नाननुगुण्यचिन्त्यमानाप्तस्यान्यथाकथकत्वासम्भावनेन च सादृश्यस्योपलक्षणत्वे निर्णीते तदेव वाक्यं गवयपदस्य गवयत्वनिमित्तत्वं बोधयति । गवयशब्दः गवयत्ववाचकः, असति वृत्त्यन्तरे ऽभियुक्तैः प्रयुज्यमाननैमित्तिकपदत्वाद्गोत्वे गोशब्दवत् । न च विशेषणासिद्धिः, वृत्त्यन्तराभावत्वस्य त्वयाप्यभ्युपगतत्वात् । अन्यथानुमानस्याप्रवृत्तिः, अनुग्राहकतर्काभावात् । विवादपदं गवयपदनिमित्तम्, विशिष्टजातित्वाद्व्यतिरेकेण गोत्ववदिति । (9 अर्थापत्तेरप्यनुमानत्वोपवर्णम्--) अर्थापत्तिरप्यनुमानम् । tathà हि सम्बन्धबोधमन्तरेणानुपपद्यमानार्थदर्शने ऽपि प्रमितेरुपपत्तिः, बुद्धे तु सम्बन्धे भवतो ऽप्यनुमितिरेव । प्रमाणद्वयविरोधो ऽपि सावकाशानवकाशयोः सावकाशस्य विषयसंकोच इति व्याप्तिदर्शनवतो गेहानुपलब्धिं निरवकाशां पश्यतस्तद्विरोधिजीवनवाक्यं सावकाशं पश्यतस्तस्य वाक्यस्य बहिर्विषयत्वप्रमितिरनुमितिरेव । श्रुतार्थापत्तिस्तु न शङ्कामप्यारोहति, वाक्यमन्तरेण वाक्यानुपपत्तेरभावात् न हि पीनो देवदत्तो divà न भुंक्ते' इति वाक्यं `रात्रौ भुंक्ते' इति वाक्येन विनानुपपन्नम् । शाब्दी ह्याकांक्षा शब्देनैव परिपूर्यते, न हि पचतीति पदं pratyak«Ãdinà निराकांक्षमपि तु ओदनपदेनेति चेत्, न, अस्मिन् वाक्ये आकांक्षायोग्यतयोरभावात् क्रियाकारकयोः सम्पूर्णत्वात् । पीनत्वं भोजनेन vinà 'नुपपन्नम्, भोजनकार्यत्वादिति चेत्, न तर्ह्याकांक्षाविरहः, योग्यताविरहस्तु स्यात् । न च सो ऽप्यस्ति त्रैकालिकभोजननिषेधे हि स स्यात्, न hyabhuktvà पीनः क्षणमपि तिष्ठति । त्रैकालिकभोजननिषेधस्तु विशिष्टकार्याद्रात्रिभोजनकारणानुमानं स्वैरं प्रवर्तताम्, न रात्रिवाक्यकल्पनावकाशः । अस्तु तर्हि pacatÅtyatraivodanapadakalpanà श्रुतार्थापत्तिरिति चेत्, तत्राप्यर्थस्यैव कल्पनात् । शब्दाक्षिप्तो ऽपि शब्द एवेति नियमे ऽतिप्रसङ्गः । athavà तथाविधपदस्य विशिष्टसंसर्गेणैव vyÃptyà तत्कल्पनमिति । अपि च केयमाकांक्षा नाम? जिज्ञासेति चेत्, sà तु कुतः? शब्दार्थयोरपर्यवसानादिति चेत्, तर्हीष्टापत्तिरेव । न चैवं शब्दविलोपप्रसङ्गः, इष्टत्वात्, तस्य वाक्यानुमाने ऽन्तर्भावो ऽभ्यधायि । (10 अनुपलब्धेः प्रत्यक्षे ऽन्तर्भावः--) अभावः प्रत्यक्षः, प्रमेयत्वाद्, घटवत् । न चेन्द्रियार्थसम्बन्धाभावो बाधकः, असम्बद्धस्यापि प्रत्यक्षत्वे को दोषः? अतिप्रसङ्ग इति चेत्, tatparihÃrikà दृश्यानुपलब्धिर्भविष्यति । न च तावन्मात्रस्य कारणत्वमस्तीति वाच्यम्, अन्धस्यापि शुक्लपटे पीतत्वाभावप्रतीतिप्रसङ्गात् । न हि प्रतियोगी येनैवेन्द्रियेण गृह्यते, तेनैवाश्रयो ग्रहीतव्यः व्योम्नि स्पर्शाभावग्रहणप्रसङ्गात् । स्मर्यमाणे ऽपि देवकुले देवदत्ताभावसंविदो ऽभ्युपगमात् । विस्तरस्तु न्यायलक्ष्मीविलासे इत्युपरम्यते । (13--14 सुखदुःखयोर्निरूपणम्--) प्रत्यक्षेण सुखमुपलभ्यते, अहं सुखीति व्यवहारदर्शनात् । न च दुःखाभाव एव सुखम्, सत्यपि दुःखे तद्व्यवहारदर्शनात् --- सन्तापवतः शीतह्रदे निमग्नार्धकायस्य सुख्यहमिति मतेः । कतिपयदुःखाभावश्च नारकीयस्याप्यस्ति । न च तन्नित्यम्, कारणविशेषोपादानवैयर्थ्यं स्यात् । ज्ञायमानं निरुपाधिकृतिव्याप्यं सुखम् । एवं दुःखमिति वक्तव्यम् --- निरुपाधिकहेयं दुःखम् । (15--17 इच्छाद्वेषप्रयत्नानां निरूपणम्--) कर्म प्रयत्नसाधनगुणजन्यम्, कर्मत्वाद्व्यतिरेकेण घटवत् । कर्मकारणमपि विप्रतिपन्नो गुणो ज्ञानजन्यः, कर्मकारणगुणत्वात् । तत्तत्कारणस्य सुखदुःखज्ञानस्य वैजात्यात्कार्यस्य वैजात्यमिति इच्छाद्वेषप्रयत्नसिद्धिः । तत्रेच्छाप्रयत्नावपि नित्यावनित्यौ च बुद्धिवत् । कर्मकारणगुणनिमित्तसुखज्ञानजन्येन guïatvÃvÃntarajÃtÅyecchà / कर्मकारणगुणनिमित्तदुःखज्ञानजन्येन गुणत्वावान्तरजातीयो द्वेषः । अस्मदादिप्रत्यक्षचेष्टानिमित्तेन गुणत्वावान्तरजातीयः प्रयत्नः । (18-20 गुरुत्वद्रत्वस्नेहानां निरूपणम्--) (1 गुरुत्वम्--) विवादपदमसमवायिकारणजन्यम्, कर्मत्वात्, सम्प्रतिपन्नवत् विप्रतिपन्नमस्मदाद्यप्रत्यक्षम्, गुरुत्वाद्, व्यतिरेकेण घटवत् । आद्यपतनासमवायिकारणेन गुणत्वावान्तरजातीयं गुरुत्वम् । (2 द्रवत्वम्--) स्यन्दनमसमवायिकारणजन्यम्, कार्यत्वाद्, घटवदिति द्रवत्वसिद्धिः । प्रत्यक्षेण च । आद्यस्यन्दनासमवायिकारणेन गुणत्वावान्तरजातीयं द्रवत्वम् । तैजसाः परमाणवो द्रवत्वाधाराः, रूपिपरमाणुत्वात् पार्थिवपरमाणुवत् । न च गुरुत्वरसवत्त्वे उपाधी, घटे साध्याभावात् । न च परमाणुत्वविशिष्टमेतदुपाधिः, घृतादौ साध्यसिद्धत्वे ऽप्यभावात्साध्याव्यापकत्वम् । (3 स्नेहः--) उदकं guïatvÃvÃntarajÃtyà स्वाश्रयव्यावर्त्तकगुणाश्रयः, रसवत्वात्, पृथिवीवत् । न च पृथिवीत्वमुपाधिः, सपक्षाव्यापकत्वात् । तदेवं स्थिते प्रत्यक्षेणापि स्नेहः सिद्धः । चक्षुःस्पर्शनग्राह्यत्वे सति guïatvÃvÃntarajÃtyà स्वाश्रयव्यवर्तकः स्नेहः । (21 संस्कारस्य निरूपणम्--) (1 वेगः--) विमतिपदमद्विष्ठकर्मासमवायिकारणाश्रयः परमाणुत्वात्, पार्थिवपरमाणुवत् । न च रूपित्वमुपाधिः, आलोके व्यभिचारात् । न च रूप्यणुत्वं प्रयोजकम्, सपक्षाव्यापकत्वात् । प्रतिवद्धद्रवत्वस्य तैजसद्व्यणुकस्याप्युत्पत्तिसम्भवात्, तन्निवृत्यर्थं परमाणुत्वे सतीति विशेषणे वैयर्थ्यम् । स च वेगः प्रत्यक्षे द्रव्ये प्रत्यक्षेणैव गृह्यते, वेगेन गच्छतीति प्रतीतेः । (2 स्थितिस्थापकः--) विवादाध्यासिताः परमाणवः [कर्मासमवायिकारणाद्विष्ठगुणा]धाराः, स्पर्शवत्त्वादश्रौत्रानित्यविशेषगुणत्त्वादिषुवदात्मवच्च । अन्यथाकृष्टमुक्तानां शाखादीनां पुनर्मण्डलीभावो न स्यात् । विवादाध्यासितो वेगातिरिक्तसंस्काराश्रयः, अश्रौत्रानित्यविशेषगुणवत्त्वाद्, आत्मवदिति स्थितिस्थापकसिद्धिः । उन्नमनकर्मासमवायिकारणाद्विष्ठगुणावान्तरजातीयः संस्कारः स्थितिस्थापकः । (3 भावना--) sm­ttyanyathÃnupapattyà भावनासिद्धिः । पूर्वानुभवस्य चिरातीतत्वात् । स्वोत्पादकानित्यज्ञानसमानविषयज्ञानजनकेन guïÃvÃntarajÃtÅyà bhÃvanà / (22--23 धर्माधर्मयोर्निरूपणम्) (1 धर्मः--) यागः स्वर्गोत्पादनसमर्थावान्तरव्यापारकः, anyathà यागस्वर्गयोः साध्यसाधनभावस्य प्रतीतस्यानिर्वाहात् । प्रतीयते च कामनाविषयत्वेन साध्यत्वं स्वर्गस्य, विधिबलाद्यागस्य साधनत्वेनानुष्ठेयत्वम् । न च वाच्यं साध्यसाधनभावः क्षणिकस्य यागस्य कालान्तरभाविनि स्वर्गे विनावान्तरव्यापारं उपपद्यते इति मध्ये ऽपूर्वसिद्धिः । अपरे च यागस्वर्गयोः साध्यसाधनभावो नापूर्ववाक्यात्प्रतीयते, योग्यताविरहात् । अतो लिङेवापूर्वमभिधत्ते, व्युत्पत्तिस्तु लोकवेदाभ्याम् । लोके ऽपि क्रियाकार्ये लिङ्प्रयोगदर्शनादिति ब्रुवते । तत्रान्यथाख्यातिपक्षे योग्यतामन्तरेणापि प्रतिपत्तेरभ्युपगमात् । कामाधिकारेषु फलं प्रति कारणस्यैव सतस्तस्य नियोगं प्रति विषयत्वाभ्युपगमात् । anyathà नित्यकाम्यवैषम्यविगमः स्यात् । विहितभावार्थजात्यास्मदाद्यतीन्द्रियात्मगुणो धर्मः । (3 अधर्मः--) यो ब्राह्मणायावगुरेत्तं शतेन यातयात्' (तै सं 2.6.10.2) इति शतयातनायाः साध्यत्वावगमात् । अवगूर्णस्य चिरातीतत्वे तत्साधनत्वं साक्षादनुपपन्नमित्यन्तरापूर्वेण भवितव्यम् । अधर्मत्वयोगादधर्मः । (24 शब्दस्य निरूपणम्--) 1 शब्दो गुणः, बाह्येन्द्रियाणां मध्ये अवयव्यग्राहकेणैव g­hyamÃïÃyà जातेरधिकरणत्वाद्गन्धवत् । यदि शब्दो द्रव्यं स्यात्, केनचिद्विशेषगुणेन भवितव्यम्, anyathà प्रत्यक्षत्वानुपपत्तेः, विशेषगुणप्रत्यक्षतानिबन्धनत्वाद्द्रव्यप्रत्यक्षतायाः । 2 शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धेन गृह्यमाणत्वाद्घटवदिति चेत्, न, व्यर्थविशेषणत्वात् । न हि भेदाभेदवादिनां रूपादिभिर्व्यवहितः सम्बन्धो ऽस्ति । अथ स्वसम्बद्धेन्द्रियेण गृह्यमाणत्वादिति, तथापि वैयर्थ्यमिन्द्रियपदस्य । स्वपदस्य ग्राह्यपदस्य न व्यावर्तनमस्ति अद्रव्यस्य भवतां नये सम्बन्धानभ्युपगमात्, संयोगसम्बन्धयोः पर्यायत्वात्, अन्यत्रोपचरितत्वात् । anyathà योग्यतासम्बन्धलक्षणेन रूपस्यापि साक्षात्सम्बन्धेनावेद्यत्वेन व्यभिचारः । सम्बन्धित्वादिति प्रतिवाद्यनैकान्तिकम् । 3 शब्दो गुणो न भवति, श्रावणत्वात्, शब्दत्ववदिति चेत्, न, अद्रव्यत्वेन ह्यस्य समानत्वात् । अनैकान्तिकश्च शब्दगतसंख्यायां भवतः । 4 शब्दो गुणः, आत्मव्यतिरिक्तत्वे सति इन्द्रियाणां मध्ये nityenaivÃdhyak«Åk­tÃyà जातेरधिकरणत्वात्सुखवत् । अनित्यः शब्दः, इन्द्रियविशेषगुणत्वाच्चक्षुर्गतरूपवत् । न चाकाश एव वर्तमानत्वात्, तन्महत्ववदिति सत्प्रतिपक्षत्वम्, आकाशभागविनष्टघट इव स्वसंयोगे व्यभिचारात् । अनित्य शब्दः अरसत्वे सत्यवयव्यग्राहकेणैव गृह्यमाणजातेरधिकरणत्वाद्गन्धवदिति भाट्टं प्रति । यच्च नित्यः शब्द, आत्मविशेषगुणान्यत्वे सति इन्द्रियाणां मध्ये नित्येनैव गृह्यमाणत्वादिति, [तद्] दुःखाभावे ऽनैकान्तिकम् । सामान्यवत्त्वे सतीति विशेषणे ऽपि तथा, परमते तत्रापि जातेरभ्युपगमात् । यदाह- यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिबद्धस्तु प्रमेयत्वाच्च गम्यताम् ॥ (श्लो và अभाव 9) इति प्रतिवाद्यनैकान्तिकं च, आकाशवायुसंयोगस्यापि योग्यताकरणग्राह्यस्य तथाभावात् । अस्मदादीति विशेषणे वैयर्थ्यात्, नादैश्च व्यभिचारात् । एवं व्यवस्थिते प्रत्यक्षेणापि साध्यते नष्टः शब्द इति प्रतीतेः । आकाशविशेषगुणः शब्दः । यदपरजातीयेन vinà समवायिकारणत्वाभावः, स गुणः । केवलनिमित्तकारणे च वर्तमानापरजातीयत्वं và । समवाय्यसमवायिकारणरहिते ऽपि वर्तमानापरजातीयत्वं và । _______________________________________________ [कर्मपदार्थप्रकरणम्] 1) आद्यसंयोगाविभागावसमवायिकारणजौ, कार्यत्वाद्, घटवदिति कर्मसिद्धिः । तच्च प्रत्यक्षम्, प्रमेयत्वाद्, घटवत् । विमतिपदमिन्द्रियसंयोगव्यतिरिक्तं संयोगासमवायिकारणग्राहकम्, द्रव्यग्राहकेन्द्रियत्वात्, मनोवत् । कर्म, अप्रत्यक्षम्, कर्मत्वादिति दृष्टान्तासिद्धिः । अयोगीति विशेषणेन व्याप्त्यसिद्धिः, योग्यनभ्युपगमात् । तत्कारणादेव संयोगविभागसिद्धिः । कर्मासिद्धिप्रसङ्गश्च । 2) तच्चानन्तापरजातीयम्, पतनोत्क्षेपणादिप्रत्ययानां तुल्यत्वात् । आद्यविभागासमवायिकारणजातीयं कर्म संयोगविभागयोरनपेक्षकारणत्वार्हं và । एतेन विश्वस्माद्भेदग्राहिभ्यो गुणेभ्यो ऽपि भेदसिद्धिः कर्मणः । _______________________________________________ [सामान्यपदार्थप्रकरणम्] यद्यप्येकाकारप्रत्ययस्य भिन्नेष्वेकनिमित्तमन्तरेणानुपपद्यमानत्वेन सामान्यसिद्धिरिति न युक्तम्, तथाविधदर्शने ऽपि विप्रतिपत्तेः । सति कल्पकस्य प्रामाण्ये ऽविवादात्तत्साधितमिति न युक्तम्, तद्वाधितमित्यस्यापि वक्तुं शक्यत्वात् । तथापि --- कारणस्य हि सिद्धत्वाद्विकल्पस्यापि भेदतः । व्यावृत्तेरपि भिन्नत्वादन्योन्याश्रयदूषणात् ॥ तस्मादस्ति जातिः । (1 सत्ता--) विवादपदं द्रव्यं समानजातीयसमवायिकारणम्, समवायिकारणत्वात्, मृद्वत् । न च स्पर्शवत्त्वमुपाधिः, अन्त्यावयविनि तव व्यभिचारात् । अस्माकं तु व्याप्तिकाले सत्ताप्रतिपत्तौ चान्यत्रापि सिद्धिः, व्याप्तिविघटकत्वेन व्याप्तिकाले एवास्य दूषणत्वात् । व्याप्त्युत्तरकालभावितत्वात् पक्षादिव्यवस्थायाः । विहाय सत्तामन्त्यावयविषु साध्याभावे ऽप्युपाधेर्भावात् । (2 द्रव्यत्वम्--) विवादाध्यासितं रूपवृत्तिस्पर्शवज्जातिमत्, समवायिकारणत्वाद् घटवत् --- अत्र विप्रतिपत्तिविषयस्यैव तथाविधत्वान्न साध्ये विशेषणोपादानाद् दूषणम्, anyathà उद्घाटितमात्रमेव साधनीयम् । (3 पृथिवीत्वम्--) विवादाध्यासितमुदकावृत्तिजातिमद्, गन्धत्वाद्घटवत् । (4 जलत्वम्--) विवादाध्यासितं पृथिव्यवृत्तिजातिमद्, गुरुत्वाद्घटवत् । (5 तेजस्त्वम्--) विवादाध्यासितमनुष्णावृत्तिजातिमद्, उष्णत्वाद्दीपवत् । वाय्ववृत्तित्वसाधने रूपित्वादिति वाच्यम् । (6 वायुत्वं--) विवादाध्यासितमाकाशावृत्तिजातिमत्, स्पर्शत्वाद्घटवदिति । (7 आत्मत्वम्--) विप्रतिपन्नमाकाशावृत्तिजातिवद्, अश्रौत्रविशेषगुणाधारत्वाद्घटवत् । (8 मनस्त्वम्--) विवादपदमात्मावृत्तिजातिमद्, मूर्तत्वाद्घटवत् । (9 द्रव्यत्वादेः प्रत्यक्षत्वम्--) विवादपदं कर्मावृत्तिचाक्षुषजातिग्राहकम्, इन्द्रियत्वान्मनोवत् । (10 रूपत्वम्--) असमवायिकारणं पीतमपीतवृत्तिगन्धावृत्तिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति गन्धान्यत्वाद्घटवत् । (11 रूपत्वस्य प्रत्यक्षत्वम्--) विप्रतिपन्नं स्पर्शनेन्द्रियाग्राह्यजातिग्राहकम्, स्पर्शनव्यतिरिक्तेन्द्रियत्वान्मनोवत् । एवं रसत्वादेरपि प्रत्यक्षत्वं वाच्यम् । (12 नीलत्वम्--) नीलमनीलरूपावृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यनीलव्यतिरिक्तत्वाद्घटवत् । एवं पीतत्वादिष्वपि वाच्यम् । (13 रसत्वम्--) रसः संयोगावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संयोगान्यत्वाद्घटवत् । (14 मधुरत्वम्--) मधुरो ऽमधुररसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यमधुररसव्यतिरिक्तत्वाद्घटवत् । एवं तिक्तत्वादिष्वपि वाच्यम् । (15 गन्धत्वम्--) गन्धो रूपावृत्तिजातिमान्, केवलनिमित्तकारणत्वे सति रूपान्यत्वाद्घटवत् । (16 सुरभित्वम्--) सुरभिरसुरभिगन्धावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यसुरभिगन्धान्यत्वाद्, घटवत् । (17 स्पर्शत्वम्--) स्पर्शो रसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति रसान्यत्वाद्घटवत् । (18 शीतत्वम्--) शीतो ऽशीतस्पर्शावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यस्पर्शान्यत्वाद्घटवत् । एवमशीतत्वादिष्वपि वाच्यम् । (19 संख्यात्वम्--) saækhyà परिमाणावृत्तिजातिमती, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति परिमाणान्यत्वाद्, घटवत् । एवं द्वित्वादिष्वपि वाच्यम् । (20 परिमाणत्वम्--) असमवायिकारणं महत्त्वं संख्यावृत्तिमहत्त्वान्यपरिमाणवृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संख्याव्यतिरिक्तत्वात्, तद्वत् । (21 पृथक्त्वम्--) असमवायिकारणं पृथक्त्वं परिमाणवृत्त्येकपृथक्त्वव्यतिरिक्तवृत्तिजातिमत्, परिमाणव्यतिरिक्तत्वे सति केवलनिमित्तकारणव्यतिरिक्तकारणत्वात्तद्वत् । एवं चैकपृथक्त्वादिष्वपि वाच्यम् । न च तत्र सामान्यभावः, एकपृथक्त्वद्विपृथक्त्वशब्दानामन्यथोपपत्तावपि नियामकापरजातिमन्तरेण द्विपृथक्त्वोत्पत्तावेकपृथक्त्वस्य हेतुत्वानिर्णयात् । अन्वयव्यतिरेकव्यवस्थापकाभावात् । (22 संयोगत्वम्--) विप्रतिपन्नमसमवायिकारणं पृथक्त्वावृत्तिजातिमत् केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति पृथक्त्वान्यत्वात्तद्वत् । (23 विभागत्वम्--) विभागः संयोगावृत्तिजातिमान्, संयोगव्यतिरिक्तत्वे सति द्वयासमवायिकारणत्वाद् द्वितन्तुकवत् । (24 परत्वम्--) परत्वं विभागावृत्तिजातिमत्, संयोगासमवायिकारणत्वात् । अपरत्वबुद्धित्वादिष्वप्येवं वाच्यम् । गुरुत्वद्रवत्वस्नेहसंस्कारेष्वपि प्राचीनमनुमानं वाच्यम् । (25 ब्राह्मणत्वस्य प्रत्यक्षत्वम्--) विवादाध्यासितं ब्राह्मणव्यतिरिक्तवर्णावृत्तिजातिग्राहकम्, इन्द्रियत्वात्, चक्षुर्वत् । (26 ब्राह्मणत्वम्--) ब्राह्मणो ऽब्राह्ममनुष्यानाधारजात्याधारः, अब्राह्मणमनुष्यव्यतिरिक्तत्वे सत्यवयवित्वाद्, गोवत् । विवादाध्यासितः शरीरसन्तानो ऽयोनिजः, शरीरसन्तानत्वाद्, गोमयजवृश्चिकशरीरसन्तानवदित्यनुमानेनाब्राह्मणपूर्वके क्वचिद् ब्राह्मणशब्दे प्राप्ते न ब्राह्मणजन्यशरीरनिबन्धनो ब्राह्मणशब्दः । एवं शूद्रत्वादिष्वप्यौपाधिकनिराकरणं वाच्यम् । (27 कर्मत्वम्--) उत्क्षेपणं गुणानाश्रयाक्षेपणत्वव्यतिरिक्तजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यगुणत्वाद्घटवत् । नन्वत्र कर्ममात्रपक्षीकारे वाय्वादिषु व्यभिचारः, अविप्रतिपन्नानामपि पक्षीकारे कर्मत्वासिद्धिः, किन्त्वन्यदेव कर्मवाय्वोरनुगतं सामान्यं स्यात् । नैवम्, न ह्यत्र परममीषामेकजातीयत्वं साध्यते, किन्तु गुणानाश्रयोत्क्षेपणत्वव्यतिरिक्तजातिमात्रम् । yà चैकानेकतातीतिज्यामानांतनिर्णयथा(?) / तत्राकाशवृत्तिजातिमत्वादिति साधनैरतिरिक्तजातिप्रसक्तौ तद्विषयत्वेनाप्यस्य निर्वाहात्, न वाय्वादिष्वतिरिक्तानुगमे प्रमाणमस्ति । कर्मणि त्वनेन साध्यमानं न कर्मत्वादतिरिच्यते । गुणावृत्तित्वे सति सकलकर्मवृत्त्युत्क्षेपणत्वव्यतिरिक्तत्वस्य và तत्त्वात् । तथाविधस्यात्र प्रतीतेः केवलकर्मत्वसाधनस्यात्र वाय्वादावनैकान्तिकत्वपरिहारार्थं विप्रतिपन्नपदोपादानम् । वाय्वादिगतं मानान्तरोपनीतं भेदमवगाहते ऽतो न कर्मत्वासिद्धिः । परन्तु वाय्वादौ प्रश्नः स्यात् । कथकानां कथान्तरहेत्वन्तराण्यप्यनुसन्धेयानि । एवं रूपत्वादिष्वप्यनुसन्धेयम् । तस्मादभिप्रेतसंसिद्धौ पीतापीतादिसमवेतत्वे सति गन्धावृत्तित्वमिति रूपत्वमित्यलम् । नित्यत्वे सत्यनेकसमवेतं सामान्यम् । _______________________________________________ [विशेषपदार्थप्रकरणम्] विवादपदं गुणसामान्यव्यतिरिक्तसमवायि, द्रव्यत्वाद्घटवत् । निःसामान्य एकेनैकसमवायी विशेषः । _______________________________________________ [समवायस्य निरूपणम्] विवादास्पदं घटसम्बद्धम्, द्रव्यत्वादात्मवत् । विवादास्पदं नित्यसंबन्धेन सम्बद्धं, द्रव्यत्वादाकाशवत् । आकाशशब्दयोश्च नित्यसम्बन्धो भाट्टैरभ्युपगम्यते, अतो न sÃdhyavikalatà तत्र संयोगसमवायमात्रे विप्रत्तिपत्तिर्न धर्मिणि । अपरे तु संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः, मेयत्वादिति ब्रुवते । कः पुनरत्रानुकूलतर्कः? [न तावत्] समानाधिकरणप्रतीत्यनुपपत्तिः, sà हि न सम्बन्धमात्रे, नाप्यसति सम्बन्धे रज्जुघटयोर्हिमवद्विन्ध्ययोश्च तदभावात् । भेदाभेदनिबन्धनासाविति चेत्, अस्ति तावद्भेदः सम्प्रतिपन्नो घटरूपयोः, अभेदः पुनः कः स्यात्? भेदाभावः, तद्विरोधस्तदन्यो वा? न तावत् प्रथमः, विरोधात् । न द्वितीयः, आश्रयकृतः स्वरूपकृतः कार्यकृतो và विरोधः स्यात्, sarvathà तद्विरोधानुवृत्तेः । द्वितीये तु तदेवास्तु किमनेन प्रथमेन? तृतीयः, समवायेनानतिरेकान्नास्ति तत्र विप्रतिपत्तिः । घटरूपयोरितरेतराभावो नास्तीति चेत्, भेदो ऽस्ति, इतरेतराभावो नास्तीति व्याहतम्, तयोः पर्यायत्वात् । स्वरूपं भेदश्चेत्, तर्हि तत्प्रतीतेः प्रतियोगिसापेक्षत्वं दुर्घटम् । न च प्रथमद्वितीयौ, घटरूपयोरुभयोरभावप्रसङ्गात् । नापि चरमः, तयोर्हि कार्यं प्रतिपत्तिः स्यात्, तद्व्यतिरिक्तं và किञ्चित्? तत्रैव स्थितिरितरप्रतिविरोधिनी तदतिरिक्तापेक्षिणी वा? प्रथमे न कदाचिदपि तयोः प्रतिपत्तिः स्यात्, sarvadà तद्विरोधानुवृत्तेः । द्वितीये तु तावदेवास्तु किमनेन? तृतीये सविदां जन्मैव दुर्घटम् । यद्यस्माद्भिन्नशब्दवाच्यम्, tattadapek«ayà भिन्नम्, yathà ghaÂÃpek«ayà घटगतं रूपमिति । विवादाध्यासिताः Óabdà आकाशसमवायेनैव समवायिनः, समवायित्वात्, शब्दाकाशवत् । न च समवायस्यैकत्वे वस्तुसङ्करप्रसङ्गः, तस्य समस्तविश्वासंकरत्वेनैव परिकल्पितत्वात् । न हि तस्याप्रत्यक्षस्य पूर्वं स्वभावो निर्धारितः । एकस्य भिन्नस्वभावत्वे ऽन्य इति चेत्, न, चित्ररूपवत्तथाविधस्यैकस्वभावात् । एवं च कल्पनालाघवात्समवायस्य नियत्वं क्वचित्परेणाभ्युपगमात् । तस्मात्तत्समवायस्य नित्यत्वम्, एकत्वस्य साधितत्वात् । समवायो ऽस्मदादिप्रत्यक्षो न भवति, अस्मादादिप्रत्यक्षाप्रत्यक्षसम्बन्धत्वाद्, घटाकाशसम्बन्धवत् । नित्यसम्बन्धः समवायः । इहप्रत्ययविषयीभावः । _______________________________________________ [अभावपदार्थप्रकरणम्] यदि नास्तीति प्रत्ययवेद्यमानो ऽपि tvayà नेष्ट इति वक्तुं नोचितम् । केवलज्ञानं चास्माभिरभ्युपगतमिति, तदपि विकल्प्य दूषणीयम् । पतनादिकार्यं प्रतिबन्धकाभावोत्पादककारणादेवोत्पाद्यते कार्यत्वाद्दाहादिवत् । अघटं भूतलमिति व्यवहारो भूतलातिरिक्तविषयः, भूतलमात्रव्यवहारातिरिक्तत्वे सति भूतलव्यवहारत्वादिति मानं भूतलमिति व्यवहारेणानैकान्तिकम् । तथाप्यभावो ऽभ्युपगन्तव्यः केवलज्ञानाभावे ऽप्यभावव्यहारदर्शनात् । भवति हि घटतद्रूपयोः सहोपलम्भे ऽपि रूपं घटो न भवतीति भिन्नश्चोत्पादव्यवहारः, न च तत्र केवलज्ञानमस्ति । आधाराग्रहणे ऽपि सर्वेषामन्तराले आलोकाभावव्यवहारात् । करपरामर्शेणान्धकारे ऽन्धस्यापि मूर्ताभावव्यवहारदर्शनात् । किञ्च चक्षुश्चक्षुर्ग्राह्यभावव्यतिरिक्तग्राहकम्, इन्द्रियत्वात् । स चतुर्विधः, प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदात् । प्रतियोगिभेदाद्भिन्नत्वमभावस्य, तादात्म्यसंसृष्टपूर्वापरसंसृष्टानां प्रतियोगित्वात् । anyathà प्रतिबन्धकाभावस्य कारणत्वं दुर्घटम् । अत्यन्ताभावस्यापीतरेतराभावे ऽन्तर्भावात् । तस्य च सत्यपि प्रतिबन्धे भावाद्व्यभिचारः । समवायान्यो ऽसमवाय्यभावः । _______________________________________________ [पदार्थान्तरनिराकरणम्] (1 शक्तेः पदार्थान्तरत्वनिरासः--) शक्तिरपि पदार्थान्तरमस्तीति चेत्, न, तत्सद्भावे प्रमाणाभावात् । स्फोटानुपपत्तिरिति चेत्, न, प्रतिबन्धाभावेनाप्युपपत्तेः । तत्र च प्रागभावादिविकल्पाः योग्यतानुपलब्धिसामान्येन परिहर्तव्याः । कार्यलक्षणाभ्युपगमेनोत्तम्भकमन्त्रस्य स्फोटोत्पत्तावपि नानियतहेतुत्वम् । ब्रीहीन् प्रोक्षतीति द्वितीयायाश्च न तत्समवेतसंस्कारवाचकत्वं क्रियाजन्यफलभागित्वं च न तत्समवायिनमाक्षिपति, किन्तु तादर्थ्यमात्रम् । अन्यथोपयुक्तानां प्रस्तरादीनां होमेनोत्पाद्यमानः संस्कारो न तेषां स्यात्, तेषां विनष्टत्वात् । न च तत्र संस्कार्यत्वं नास्ति, ``भूतभाव्युपयोगं च द्रव्यं संस्कारमर्हति'' इति न्यायात् । तत्र च निराश्रयस्य संस्कारस्यावस्थानानुपपत्तेरात्माश्रयत्वं कल्पनीयम् । तद्वदितरत्रापि भवतु, को दोषः? (2 ज्ञाततायाः पदार्थान्तरत्वनिरासः--) घटमहं जानामीत्यत्र प्राभाकराणां नये ज्ञानजनितफलस्य घटे कस्यचिदभावात् तत्र कथं कर्मत्वमिति चिन्त्यम् । अत एव bhÃÂÂairj¤Ãtatà 'भ्युपगम्यते इति चेत्, तेषामप्यतीतानागतेषु kà वार्त्ता? तत्रापि जातेरनुवर्तमानत्वाददोष इति चेत्, कथं तर्हि व्यक्तौ ज्ञातत्वम्? तयोरभेदादिति चेत्, न, भेदस्यापि विद्यमानत्वात् । भेदे ऽप्यदोष इति चेत्, न, रसनेन रसज्ञानमात्रेणैव तदाश्रयस्यापि ज्ञातत्वप्रसङ्गात् । सत्ताज्ञानत्वमात्रेणैव जात्यन्धस्यापि रूपज्ञानप्रसङ्गः । ज्ञाततानभ्युपगमात् कथं ज्ञानस्य विषयनियम इति चेत्, j¤ÃtatÃyà एव कथमाश्रयनियमः? कारणमहिम्नेति चेत्, समः समाधिः । (3 विशिष्टतयाः पदार्थान्तरतानिरासः--) एतेन विशिष्टतापि निराकृता, tadutpÃdakasÃmagryà एव विजातीयज्ञानोत्पत्तावप्युपपत्तेः । न च विषयवैलक्षण्याभावे वैजात्यं दुर्घटम्, अनुभवस्मृत्योरवैजात्यप्रसङ्गात्, अधिकविषयत्वे स्मृतेरपि प्रमाणत्वप्रसङ्गात् । anyÃyà viÓi«ÂatÃyà अतीतानागतेष्ववस्थनं दुर्घटम्, आश्रयाभावात् । (4 विषयीभावस्य पदार्थान्तरनिरासः--) एतेन विषयीभावरूपः सम्बन्धो निरस्तः, तन्नियामकेनैव ज्ञानार्थयोर्नियमोपपत्तेः । एवं सान्निध्यादयो ऽपि निराकर्तव्याः । (5 सादृश्यस्य पदार्थान्तरत्वनिरासः--) अस्तु तर्हि सादृश्यं पदार्थान्तरमिति चेत्, न, मानाभावात् । न च व्यवहारो मानम्, तस्य सामान्यादिसम्बन्धत्वेनाप्युपपत्तेः । कथं तर्हि सामान्ये सादृश्यव्यवहारः, कुतः श्येनचितं चिन्वीत (तै सं 5.4.11) इत्यत्रातिदेशनम्? तत्रापि व्यक्तिसादृश्यस्यैव प्रतीतेः । व्यक्तेश्च शब्दार्थत्वात्, श्येनत्वैकार्थसमवेतद्वित्रधर्मवतो ऽनुष्ठानस्य सम्भवात् । संकेतग्रहस्यौपाधिकशब्दवदुपपत्तेः । (6 प्रधानस्य पदार्थान्तरत्वप्रत्याख्यानम्--) एवं प्रधानादयो ऽपि निराकार्याः, साधकाभावात् । न च विवादपदं sÃk«Ãtparamparayà và प्रकृतिजन्यम्, कार्यत्वादित्यवीतमिति वाच्यम्, व्यप्त्यसिद्धेः । न च सुखदुःखमोहाः कारणपूर्वकाः, कार्यत्वादिति साम्प्रतम्, संयोगादिषु व्यभिचारात् । न च sadutpattiparyÃlocanayà तत्सिद्धः, तत्रैव विवादात् । न च तदर्थमुपादीयमानत्वात् तत्र सत्त्वम्, निमित्तकारणे व्यभिचारात् । न च सति कारणव्यापारः असार्थकत्वादिति जातिनियमज्ञेन vyavasthà घटते । येनैव प्रमाणेन घटभावसिद्धिस्तेनैव प्रमाणेन yogyÃnupalabdhyà पटोत्पत्तेः पूर्वं तन्तुष्वपि पटाभावसिद्धिः । अयोग्यत्वेनानुपलब्धिशङ्कायामितरत्रापि सम्भावनां को निवारयेत्? kÃryÃpek«ayà चरमसहकारिकारणादुत्पत्तिरिति नानवस्थादूषणम्, मूलक्षतेरभावात् । नापि पुनरुक्तत्वविरोधो घटादिभिस्तस्याश्चोत्पत्तेरभ्युपगमात् । अभिव्यक्ते तु सर्वासामभिव्यक्तीनां सदातनत्वाद् दृष्टादृष्टव्यास्थादौःस्थ्यम् । किं bahunà ``परस्परविरोधे हि न प्रकारान्तरस्थितिः'' इति न्यायात् पदार्थान्तराणां न सम्भवः, सप्तलक्षणानां परस्परविरोधादिति । _______________________________________________ [मोक्षप्रकरणम्] तत्र हि द्रव्यादिनां हेयोपादेयस्वरूपेण ज्ञाने सति संसारस्य दुःखभूयस्त्वं पश्यतः सुखमपि दुःखानुषङ्गाद्दुःखपक्षे निक्षिप्तम् । upani«adà च ज्ञातजीवात्मब्रह्मणो vaiÓe«ikoktad­Óà भगवद्भक्तिमनस्कस्य सद्गुरुकटाक्षपातक्षीणान्तरायस्य परमेश्वरसाक्षात्कारकुतूहलिनो ऽहोरात्रं निदिध्यासनमाचरतो ऽनन्तकालक्रमेण परिपक्वज्ञानस्य प्रकृष्टयोगजधर्मशालिनः कथञ्चित्साक्षात्कृतपरमेश्वरस्य प्रवृद्धप्रतिपक्षनिरवकाशीकृतमिथ्याज्ञानस्य कारणाभावादपगतरागद्वेषप्रवृत्तिसम्भावनस्याशेषदुःखाभावात् स्वेन रूपेणावस्थानं भवति । स चायं मोक्ष इति मनीषिभिरुदाह्रियते । न च सुखस्याप्यभावादप्रवृत्तिः, भवतामपि सुखस्याप्रवृत्तिकरत्वात् । न हि तत्साध्यम्, नित्यत्वव्याघातात् । न हि सिद्धार्थे कश्चित्प्रयतते इति भवतामपि अविद्यानिवृत्तिरेव कृतिसाध्या, ततश्च तदेव प्रयोजनं यथाह- ``यमर्थमधिकृत्य प्रवर्तते, तत् प्रयोजनम्'' (nyà सू 1.1.24) / ``आनन्दं ब्रह्मणो रूपं तच्च मोक्षे 'भिव्यज्यते'' इति सन्तोषजसुखभिप्रायेण gauïyà v­ttyà दुःखाभावाभिप्रायेण và कथंचिद्गुणवाद इति, ``अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः'' (chà उ 8.12.1) इति वचनात् । न च सांसारिकसुखाभिप्रायेण तत्, सांसारिकसुखस्यापि ब्रह्मसुखानतिरिक्तत्वात् । स्वयम्प्रकाशत्वे च स्वस्य मुक्तिसंसारयोरविशेषप्रसङ्गात् । अत्र केचित्-- दुःखपरिहारार्थं ज्ञानसुखयोः पूर्वं विषयविषयिभावो ऽनुपपन्नः पश्चादुत्पाद्य इति ब्रूयुः । तदसाम्प्रतम्, तत्सद्भावे प्रमाणाभावात् । यस्य लोके ऽप्रसिद्धिः, तस्य प्रयोजकत्वमित्यपि दुर्घटमेव । नेह ज्ञानमस्ति, विषयविषयिभावो नास्तीति दृष्टपूर्वम्, ज्ञानस्य vÃkyenotpÃdakasÃmagryà एव và तदुत्पादकत्वात् । प्रधानादिनिरासेनैव तदुक्तमोक्षस्यापि भङ्गो वेदितव्यः । विमतं कदाचिद्विशेषगुणरहितम्, विज्ञानासमवायिकारणाधारत्वादनित्यविशेषगुणाधारत्वान्मनोवद्व्योमवच्च । न च jÅvà nityaj¤Ãnà आत्मवदीश्वरवदिति साम्प्रतम्, ईश्वरस्वरूपस्यैवोपाधेः । पिण्डव्यभिचाराभावात् । न च nityaviÓe«aguïÃdhÃrà इति साध्यर्थः, अपार्थिवद्व्यणुकारम्भकत्वे सति विशेषगुणवत्त्वोपाधेः । विशेषणाभावाद्भवतां पुनर्विशेषगुणरहितत्वात् । सुखत्वं नित्यसमवेतम्, तज्जातित्वादिति तु तद्गतनिकर्षत्वेन व्यभिचरतात्यलमतिप्रसङ्गेन । नमस्त्रिपथगाक्रान्तजटाजूटाय शम्भवे । नमस्ते जगदुत्पत्तिस्थितिध्वंसविधायिने ॥ इति श्रीवादिवागीश्वराचार्यविरचितः मानमनोहरः समाप्तः ॥