Kanada: Vaisesikasutra Input by Nozawa Masanobu ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वैशेषिकसूत्रम् अथातो धर्मं व्याख्यास्यामः । KVs_1,1.1 | यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । KVs_1,1.2 | तद्वचनाद् आम्नायप्रामाण्यम् (U,V,भ्व् आम्नायस्य प्रामाण्यम्) | KVs_1,1.3 | पृथिव्य् आपस् तेजो वायुर् आकाशं कालो दिग् आत्मा मन इति द्रव्याणि । KVs_1,1.4 | रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् च गुणाः । KVs_1,1.5 | उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति कर्माणि । KVs_1,1.6 | सद् अनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवद् इति द्रव्यगुणकर्मणाम् अविशेषः । KVs_1,1.7 | द्रव्याणि द्रव्यान्तरम् आरभन्ते । KVs_1,1.8 | गुणाश् च गुणान्तरम् । KVs_1,1.9 | कर्म कर्मसाध्यं न विद्यते । KVs_1,1.10 | कार्याविरोधि द्रव्यं कारणाविरोधि च । KVs_1,1.11 | उभय्तथा गुणः । KVs_1,1.12 | कार्यविरोधि कर्म । KVs_1,1.13 | क्रियावद् गुणवत् समवायिकारणम् इति द्रव्यलक्षणम् । KVs_1,1.14 | द्रव्याश्रय्य् अगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष इति गुणलक्षणम् । KVs_1,1.15 | एकद्रव्यम् अगुणं संयोगविभागेष्व् अनपेक्षं कारणम् इति कर्मलक्षणम् । KVs_1,1.16 | द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । KVs_1,1.17 | तथा गुणः । KVs_1,1.18 | संयोगविभागानां कर्म । KVs_1,1.19 | न द्रव्याणां व्यतिरेकात् । KVs_1,1.20 | गुणवैधर्म्यान् न कर्मणां । KVs_1,1.21 | द्रव्याणां द्रव्यं कार्यं सामान्यम् । KVs_1,1.22 | द्वित्वप्रभृतयश् च संख्याः पृथक्त्वं संयोगविभागाश् च । KVs_1,1.23 | असमवायात् सामान्यं कर्म कार्यं न विद्यते । KVs_1,1.24 | संयोगानां द्रव्यम् । KVs_1,1.25 | रूपानां रूपम् । KVs_1,1.26 | गुरुत्वप्रयत्नसंयोगानाम् उत्क्षेपणम् । KVs_1,1.27 | संयोगविभागाः कर्मणाम् । KVs_1,1.28 | कारणसामान्ये द्रव्यकर्मणां कर्माकारणम् उक्तम् । KVs_1,1.29 | कारणाभावात् कार्याभावः । KVs_1,2.1 | न तु कार्याभवात् कारणाभावः । KVs_1,2.2 | सामान्यं विशेष इति बुद्ध्यपेक्षम् । KVs_1,2.3 | भावः सामान्यम् एव । KVs_1,2.4 | द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश् च । KVs_1,2.5 | अन्यत्रान्त्येभ्यो विशेषेभ्यः । KVs_1,2.6 | सद् इति यतो द्रव्यगुणकर्मसु । KVs_1,2.7 | द्रव्यगुणकर्मभ्यो ऽर्थान्तरं सत्ता । KVs_1,2.8 | एकद्रव्यवत्त्वान् न द्रव्यम् । KVs_1,2.9 | गुणकर्मसु च भावान् न कर्म न गुणः । KVs_1,2.10 | सामान्यविशेषाभावाच् च । KVs_1,2.11 | एकद्रव्यवत्त्वेन द्रव्यत्वम् उक्तम् । KVs_1,2.12 | सामान्यविशेषाभावेन च । KVs_1,2.13 | गुणे भावाद् गुणत्वम् उक्तम् । KVs_1,2.14 | सामान्यविशेषाभावाच् च । KVs_1,2.15 | कर्मणि भावात् कर्मत्वम् उक्तम् । KVs_1,2.16 | सामान्यविशेषाभावाच् च । KVs_1,2.17 | सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच् चैको भावः । KVs_1,2.18 | रूपरसगन्धस्पर्शवती पृथिवी । KVs_2,1.1 | रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश् च । KVs_2,1.2 | तेजो रूपस्पर्शवत् । KVs_2,1.3 | वायुः स्पर्शवान् । KVs_2,1.4 | त आकाशे न विद्यन्ते । KVs_2,1.5 | सर्पिर्जतुमधूच्छिष्टानां पार्थिवानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् । KVs_2,1.6 | त्रपुसीसलोहरजतसुवर्णानां तैजसानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् । KVs_2,1.7 | विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । KVs_2,1.8 | स्पर्शश् च । KVs_2,1.9 | न च दृष्टानां स्पर्श इत्य् अदृष्टलिङ्गो वायुः । KVs_2,1.10 | अद्रव्यवत्त्वाद् द्रव्यम् (C,V,भ्व् उ अद्रव्यवत्त्वेन) | KVs_2,1.11 | क्रियावत्त्वाद् गुणवत्त्वाच् च (V ओमित्स्) | KVs_2,1.12 | अद्रव्यवत्त्वेन नित्यत्वम् उक्तम् (C,भ्व्) (V अद्रव्यत्वेनानित्यम्, उ अद्रव्यत्वेन) | KVs_2,1.13 | वायोर् वायुसंमूर्च्छनं नानात्वे लिङ्गम् । KVs_2,1.14 | वायोर् इति सति स्न्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । KVs_2,1.15 | सामान्यतोदृष्टाच् चाविशेषः । KVs_2,1.16 | तस्माद् आगमिकम् । KVs_2,1.17 | संज्ञाकर्म त्व् अस्मद्विशिष्तानां लिङ्गम् । KVs_2,1.18 | प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । KVs_2,1.19 | निष्क्रमणं प्रवेशनम् इत्य् आकाशस्य लिङ्गम् । KVs_2,1.20 | तद् अलिङ्गम् एकद्रव्यवत्त्वात् कर्मणः । KVs_2,1.21 | कारणान्तरानुकॄप्तिवैधर्म्याच् च । KVs_2,1.22 | संयोगाद् अभावः कर्मणः । KVs_2,1.23 | कारणगुणपूर्वः कार्ये गुणो दृष्टः कार्यान्तराप्रादुर्भावाच् च शब्दः स्पर्शवताम् अगुणः । KVs_2,1.24 | परत्र समवायात् प्रत्यक्षत्वाच् च नात्मगुणो न मनोगुणः । KVs_2,1.25 | लिङ्गम् आकाशस्य । KVs_2,1.26 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,1.27 | 28 तत्त्वं भावेन । KVs_2,1 | पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । KVs_2,2.1 | एतेनाप्सूष्णता व्याख्याता । KVs_2,2.2 | व्यवस्थितः पृथिव्यां गन्धः । KVs_2,2.3 | तेजस्य् उष्णता । KVs_2,2.4 | अप्सु शीतता । KVs_2,2.5 | अपरस्मिन् परं युगपद् अयुगपच् चिरं क्षिप्रम् इति काललिङ्गानि । KVs_2,2.6 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,2.7 | तत्त्वं भावेन । KVs_2,2.8 | कार्यविशेषेण नानात्वम् । KVs_2,2.9 | नित्येष्व् अभावाद् अनित्येषु भावात् । KVs_2,2.10 | कारणे कालाख्या । KVs_2,2.11 | इत इदम् इति यतस् तद् दिशो लिङ्गम् । KVs_2,2.12 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,2.13 | तत्त्वं भावेन । KVs_2,2.14 | कार्यविशेषेण नानात्वम् । KVs_2,2.15 | आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच् च प्राची । KVs_2,2.16 | तथा दक्षिणा प्रतीच्य् उदीचि च । KVs_2,2.17 | एतेन दिगन्तराणि व्याख्यातानि । KVs_2,2.18 | सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च संशयः । KVs_2,2.19 | दृष्टम् अदृष्टाम् । KVs_2,2.20 | दृष्टं च दृष्टावत् । KVs_2,2.21 | दृष्टं यथादृष्टाम् अयथादृष्टाम् उभयथादृष्टत्वात् । KVs_2,2.22 | विद्याविद्यातश् च संशयः । KVs_2,2.23 | श्रोत्रग्रहणो यो ऽर्थः स शब्दः । KVs_2,2.24 | तस्मिन् द्रव्यं कर्म गुण इति संशयः । KVs_2,2.25 | तुल्यजातीयेष्व् अर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् । KVs_2,2.26 | एकद्रव्यवत्त्वान् न द्रव्यम् । KVs_2,2.27 | अचाक्षुषत्वान् न कर्म । KVs_2,2.28 | गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम् । KVs_2,2.29 | सतो लिङ्गाभावात् । KVs_2,2.30 | नित्यवैधर्म्यात् । KVs_2,2.31 | कार्यत्वात् । KVs_2,2.32 | अभावात् । KVs_2,2.33 | कारणो विकारात् । KVs_2,2.34 | दोषात् । KVs_2,2.35 | संयोगाद् विभागाच् छब्दाच् च शब्दनिष्पत्तेः । KVs_2,2.36 | लिङ्गाच् चानित्यः । KVs_2,2.37 | द्वयोस् तु प्रवृत्त्योर् अभावात् । KVs_2,2.38 | संख्याभावात् । KVs_2,2.39 | प्रथमाशब्दात् । KVs_2,2.40 | सम्प्रतिपत्तिभावाच् च । KVs_2,2.41 | सन्दिग्धाः सतिबहुत्वे । KVs_2,2.42 | संख्याभावः सामान्यतः । KVs_2,2.43 | प्रसिद्धा इन्द्रियार्थाः । KVs_3,1.1 | इन्द्रियार्थप्रसिद्धिर् इन्द्रियार्थेभ्यो ऽर्थान्तरत्वे हेतुः । KVs_3,1.2 | सो ऽनपदेशः । KVs_3,1.3 | कारणाज्ञानात् । KVs_3,1.4 | कार्याज्ञानात् । KVs_3,1.5 | अज्ञानाच् च । KVs_3,1.6 | अन्य एव हेतुर् इत्य् अनपदेशः । KVs_3,1.7 | संयोगि समवाय्य् एकार्थसमवायि विरोधि च, कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य, विरोध्य् अभूतं भूतस्य, भूतम् अभूतस्य, अभूतम् अभूतस्य, भूतं भूतस्य । KVs_3,1.8 | प्रसिद्धपूर्वकत्वाद् अपदेशस्य । KVs_3,1.9 | अप्रसिद्धो ऽनपदेशः । KVs_3,1.10 | असन् सन्दिग्धश् चानपदेशः । KVs_3,1.11 | विषाणी तस्माद् अश्वो विषाणी तस्माद् गौर् इति च । KVs_3,1.12 | आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन् निष्पद्यते तद् अन्यत् । KVs_3,1.13 | प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । KVs_3,1.14 | आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश् च मनसो लिङ्गम् । KVs_3,2.1 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_3,2.2 | प्रयत्नायौगपद्याज् ज्ञानायौगपद्याच् चैकं मनः । KVs_3,2.3 | प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् चेत्य् आत्मलिङ्गानि । KVs_3,2.4 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_3,2.5 | यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । KVs_3,2.6 | सामान्यतोदृष्टाच् चाविशेषः । KVs_3,2.7 | तस्माद् आगमिकम् । KVs_3,2.8 | अहम् इति शब्दव्यतिरेकान् नागमिकम् । KVs_3,2.9 | यदि च दृष्टप्रत्यक्षो ऽहं देवदत्तो ऽहं यज्ञदत्त इति । KVs_3,2.10 | देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच् छरीरप्रत्यक्षः । KVs_3,2.11 | सन्दिग्धस् तूपचारः । KVs_3,2.12 | अहम् इति प्रत्यगात्मनि भावात् परत्राभावाद् अर्थान्तरप्रत्यक्षः । KVs_3,2.13 | न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर् ज्ञानविशेषः । KVs_3,2.14 | सुखदुःखज्ञाननिष्पत्त्यविशेषाद् ऐकात्म्यम् । KVs_3,2.15 | नाना व्यवस्थातः । KVs_3,2.16 | शास्त्रसामर्थ्याच् च । KVs_3,2.17 | सद् अकारणवत् तन् नित्यम् । KVs_4,1.1 | तस्य कार्यं लिङ्गम् । KVs_4,1.2 | कारणभावाद् धि कार्यभावः । KVs_4,1.3 | अनित्यम् इति च विशेषप्रतिषेधभावः । KVs_4,1.4 | अविद्या च । KVs_4,1.5 | महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः । KVs_4,1.6 | अद्रव्यवत्त्वात् परमाणाव् अनुपलब्धिः । KVs_4,1.7 | रूपसंस्काराभावाद् वायाव् अनुपलब्धिः । KVs_4,1.8 | अनेकद्रव्येण द्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिः । KVs_4,1.9 | एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । KVs_4,1.10 | तदभावाद् अव्यभिचारः । KVs_4,1.11 | संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच् चाक्षुषाणि । KVs_4,1.12 | अरूपिष्व् अचाक्षुषत्वात् । KVs_4,1.13 | एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । KVs_4,1.14 | प्रत्यक्षाप्रत्यक्षाणाम् अप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकं न विद्यते । KVs_4,2.1 | गुणान्तराप्रादुर्भावाच् च त्र्यात्मकम् अपि न । KVs_4,2.2 | आत्मसंयोगस् त्व् अविप्रतिषिद्धो मिथः पञ्चानाम् । KVs_4,2.3 | अनेकदेशपूर्वकत्वात् । KVs_4,2.4 | धर्मविशेषात् । KVs_4,2.5 | कार्यविशेषात् । KVs_4,2.6 | समाख्याभावात् । KVs_4,2.7 | संज्ञादिमत्त्वात् । KVs_4,2.8 | सन्त्य् अयोनिजा वेदलिङ्गाच् च । KVs_4,2.9 | आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । KVs_5,1.1 | तथा मुसलकर्म हस्तसंयोगाच् च । KVs_5,1.2 | अभिघातजे मुसलकर्मणि व्यतिरेकाद् अकारणं हस्तसंयोगः । KVs_5,1.3 | तथात्मसंयोगो हस्तमुसलकर्मणि । KVs_5,1.4 | मुसलाभिघातात् तु मुसलसंयोगाद् धस्ते कर्म । KVs_5,1.5 | तथात्मकर्म हस्तसंयोगाच् च । KVs_5,1.6 | संयोगाभावे गुरुत्वात् पतनम् । KVs_5,1.7 | नोदनविशेषाभावाद् नोर्ध्वं न तिर्यग् गमनम् । KVs_5,1.8 | प्रयत्नविशेषान् नोदनविशेषः । KVs_5,1.9 | नोदनविशेषाद् उदसनविशेषः । KVs_5,1.10 | हस्तकर्मणा दारककर्म व्याख्यातम् । KVs_5,1.11 | तथा दग्धस्य विस्फोटनम् । KVs_5,1.12 | प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । KVs_5,1.13 | तृणकर्म वायुसंयोगात् । KVs_5,1.14 | मणिगमनं सूच्यभिसर्पणम् इत्य् अदृष्टकारितानि । KVs_5,1.15 | इषाव् अयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । KVs_5,1.16 | नोदनाद् आद्यम् इषोः कर्म कर्मकारिताच् च संस्काराद् उत्तरं तथोत्तरम् उत्तरं च । KVs_5,1.17 | संस्काराभावे गुरुत्वात् पतनम् । KVs_5,1.18 | नोदनाद् अभिघातात् संयुक्तसंयोगाच् च पृथिव्यां कर्म । KVs_5,2.1 | तद् विशेषेणादृष्टकारितम् । KVs_5,2.2 | अपां संयोगाभावे गुरुत्वात् पतनम् । KVs_5,2.3 | तद् विशेषेणादृष्टकारितम् । KVs_5,2.4 | द्रवत्वात् स्यन्दनम् । KVs_5,2.5 | nìyà वायुसंयोगाद् आरोहणम् । KVs_5,2.6 | नोदनात् pŬanÃt संयुक्तसंयोगाच् च । KVs_5,2.7 | वृक्षाभिसर्पणम् इत्य् अदृष्टकारितम् । KVs_5,2.8 | अपां सङ्घातो विलयनं च तेजसः संयोगात् । KVs_5,2.9 | तत्रावस्फूर्जथुर् लिङ्गम् । KVs_5,2.10 | वैदिकं च । KVs_5,2.11 | अपां संयोगाद् विभागाच् च स्तनयित्नुः । KVs_5,2.12 | पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । KVs_5,2.13 | अग्नेर् ऊर्ध्वज्वलनं वायोश् च तिर्यग्पवनम् अणुमनसोश् चाद्यं कर्मेत्य् अदृष्टकारितानि । KVs_5,2.14 | हस्तकर्मणा मनसः कर्म व्याख्यातम् । KVs_5,2.15 | आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः । KVs_5,2.16 | आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः । KVs_5,2.17 | कायकर्मणात्मकर्म व्याख्यातम् । KVs_5,2.18 | अपसर्पणम् उपसर्पणम् अशितपीतसंयोगः कार्यान्तरसंयोगाश् चेत्य् अदृष्टकारितानि । KVs_5,2.19 | तदभावे संयोगाभावो ऽप्रादुर्भावः स मोक्षः । KVs_5,2.20 | द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः । KVs_5,2.21 | तेजसो द्रव्यान्तरेणावरणाच् च । KVs_5,2.22 | दिक्कालाव् आकाशं च क्रियावद्भ्यो वैधर्म्यान् निष्क्रियाणि । KVs_5,2.23 | एतेन कर्माणि गुणाश् च व्याख्याताः । KVs_5,2.24 | निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । KVs_5,2.25 | कारणं त्व् असमवायिनो गुणाः । KVs_5,2.26 | गुणैर् दिग् व्याख्याता । KVs_5,2.27 | कारणेन कालः । KVs_5,2.28 | बुद्धिपूर्वा वाक्यकृतिर् वेदे । KVs_6,1.1 | न चास्मद्बुद्धिभ्यो लिङ्गम् ऋषेः । KVs_6,1.2 | तथा ब्राह्मणे संज्ञाकर्मसिद्धिर् लिङ्गम् । KVs_6,1.3 | बुद्धिपूर्वो ददातिः । KVs_6,1.4 | तथा प्रतिग्रहः । KVs_6,1.5 | तयोः क्रमो यथानितरेतराङ्गभूतानाम् । KVs_6,1.6 | आत्मगुणेष्व् आत्मान्तरगुणानाम् अकारणत्वात् । KVs_6,1.7 | अदुष्टभोजनात् समभिव्याहारतो ऽभ्युदयः । KVs_6,1.8 | तद् दुष्टभोजने न विद्यते । KVs_6,1.9 | दुष्टं हिंसायाम् । KVs_6,1.10 | समभिव्याहारतो दोषः । KVs_6,1.11 | तद् अदुष्टे न विद्यते । KVs_6,1.12 | विशिष्टे प्रवृत्तिः । KVs_6,1.13 | समे हीने चाप्रवृत्तिः । KVs_6,1.14 | एतेन हीनसमविशिष्तधार्मिकेभ्यः परादानं व्याख्यातम् । KVs_6,1.15 | तथा विरुद्धानां त्यागः । KVs_6,1.16 | सम आत्मत्यागः परत्यागो वा । KVs_6,1.17 | विशिष्टे आत्मत्यागः । KVs_6,1.18 | दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय.(C,V) (U दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम् अभ्युदयाय.) | KVs_6,2.1 | अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश् चादृष्टाय । KVs_6,2.2 | चातुराश्रम्यम् उपधाच् चानुपधाच् च/ | KVs_6,2.3 | भावदोष उपधा । KVs_6,2.4 | अदोषो ऽनुपधा । KVs_6,2.5 | इष्टरूपरसगन्धस्पर्शं प्रोक्षितम् अभ्युक्षितं च तच् छुचि । KVs_6,2.6 | अशुचीति शुचिप्रतिषेधः । KVs_6,2.7 | अर्थान्तरं च । KVs_6,2.8 | अयतस्य शुचिभोजनाद् अभ्युदयो न विद्यते यमाभावात् । KVs_6,2.9 | विद्यते चानर्थान्तरत्वाद् यमस्य । KVs_6,2.10 | असति चाभावात् । KVs_6,2.11 | सुखाद् रागः । KVs_6,2.12 | तन्मयत्वात् । KVs_6,2.13 | तृप्तेः । KVs_6,2.14 | अदृष्टात् । KVs_6,2.15 | जातिविशेषाच् च रागविशेषः । KVs_6,2.16 | इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः । KVs_6,2.17 | ततः संयोगो विभागश् च । KVs_6,2.18 | आत्मकर्मसु मोक्षो व्याख्यातः । KVs_6,2.19 | उक्ता गुणाः । KVs_7,1.1 | गुणलक्षणं चोक्तम् । KVs_7,1.2 | इदम् एवंगुणम् इदम् एवंगुणम् इति चोक्तम् । KVs_7,1.3 | पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वाद् अनित्याः । KVs_7,1.4 | अग्निसंयोगाच् च । KVs_7,1.5 | गुणान्तरप्रादुर्भावात् । KVs_7,1.6 | एतेन नित्येष्व् अनित्यत्वम् उक्तम् । KVs_7,1.7 | अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । KVs_7,1.8 | अनित्येष्व् अनित्या द्रव्यानित्यत्वात् । KVs_7,1.9 | कारणगुणपूर्वाः पृथिव्यां पाकजाश् च । KVs_7,1.10 | अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते । KVs_7,1.11 | अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । KVs_7,1.12 | एतेन पाकजा व्याख्याताः । KVs_7,1.13 | एकद्रव्यवत्त्वात् । KVs_7,1.14 | अणोर् महतश् चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । KVs_7,1.15 | कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच् च महत् । KVs_7,1.16 | तद्विपरीतम् अणु । KVs_7,1.17 | अणु महद् इति तस्मिन् विशेषभावाद् विशेषाभावाच् च । KVs_7,1.18 | एककालत्वात् । KVs_7,1.19 | अणुत्वमहत्त्वयोर् अणुत्वमहत्त्वाभावः कर्मगुणैर् व्याख्यातः । KVs_7,1.21 | अणुत्वमहत्त्वाभ्यां कर्मगुणा अगुणाः । KVs_7,1.22 | एतेन दीर्घत्वह्रस्वत्वे व्याख्याते । KVs_7,1.23 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,1.24 | तद् अनित्ये । KVs_7,1.25 | नित्यं परिमण्डलम् । KVs_7,1.26 | अविद्या विद्यालिङ्गम् । KVs_7,1.27 | विभवान् महान् आकाशः । KVs_7,1.28 | तथा चात्मा । KVs_7,1.29 | तदभावाद् अणु मनः । KVs_7,1.30 | गुणैर् दिग् व्याख्याता । KVs_7,1.31 | कारणेन कालः । KVs_7,1.32 | रूपरसगन्धस्पर्शव्यतिरेकाद् अर्थान्तरम् एकत्वं तथा पृथक्त्वम् । KVs_7,2.1 | तयोर् नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । KVs_7,2.2 | निष्पत्तिश् च । KVs_7,2.3 | एकत्वपृथक्त्वयोर् एकत्वपृथक्त्वाभावो । KVs_7,2.4 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.5 | निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । KVs_7,2.6 | एकत्वस्याभावाद् भाक्तं न विद्यते । KVs_7,2.7 | कार्यकारणैकत्वपृथक्त्वाभावाद् एकत्वपृथक्त्वे न विद्येते । KVs_7,2.8 | एतद् अनित्यनितयोर् व्याख्यातम् । KVs_7,2.9 | अन्यतरकर्मज उभयकर्मजः संयोगजश् च संयोगः । KVs_7,2.10 | एतेन विभागो व्याख्यातः । KVs_7,2.11 | संयोगविभागयोः संयोगविभागाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । KVs_7,2.12 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.13 | युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते । KVs_7,2.14 | गुणत्वात् । KVs_7,2.15 | गुणे च bhëyate । KVs_7,2.16 | निष्क्रियत्वात् । KVs_7,2.17 | असति नास्तीति च प्रयोगात् । KVs_7,2.18 | शब्दार्थाव् असंबद्धौ । KVs_7,2.19 | संयोगिनो दण्डात् समवायिनो विषाणाच् च । KVs_7,2.20 | दृष्टत्वाद् अहेतुः प्रत्ययः । KVs_7,2.21 | तथा प्रत्ययाभावः । KVs_7,2.22 | संबद्धसंबन्धाद् इति चेत् सन्देहः । KVs_7,2.23 | सामयिकः शब्दाद् अर्थप्रत्ययः । KVs_7,2.24 | एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परम् अपरम् । KVs_7,2.25 | कारणपरत्वात् कारणापरत्वाच् च । KVs_7,2.26 | परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । KVs_7,2.27 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.28 | इहेति यतः कार्यकारणयोः स समवायः । KVs_7,2.29 | द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । KVs_7,2.30 | तत्त्वं च । KVs_7,2.31 | द्रव्येषु ज्ञानं व्याख्यातम् । KVs_8.1 | मन आत्मा च । KVs_8.2 | ज्ञाननिर्देशे ज्ञाननिष्पत्तिर् उक्ता । KVs_8.3 | गुणकर्मस्व् असन्निकृष्टेषु ज्ञाननिष्पत्तेर् द्रव्यं कारणं कारणकारणं च । KVs_8.4 | सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । KVs_8.5 | सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । KVs_8.6 | द्रव्ये द्रव्यगुणकर्मापेक्षम् । KVs_8.7 | गुणकर्मसु गुणकर्माभावद् गुणकर्मापेक्षं न विद्यते । KVs_8.8 | समवायिनः श्वैत्याच् छ्वैत्यबुद्धेः श्वेते बुद्धिस् ते कार्यकारणभूते । KVs_8.9 | द्रव्येष्व् अनितरेतरकारणात् कारणायौगपद्यात् । KVs_8.10 | तथा द्रव्यगुणकर्मसु कारणाविशेषात् । KVs_8.11 | अयम् एष कृतं त्वया भोजयाइनम् इति बुद्ध्यपेक्षं । KVs_8.12 | दृष्टेषु भावाद् अदृष्टेष्व् अभावात् । KVs_8.13 | अर्थ इति द्रव्यगुणकर्मसु । KVs_8.14 | द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । KVs_8.15 | भूयस्त्वाद् गन्धवत्त्वाच् च पृथिवी गन्धज्ञाने । KVs_8.16 | तथापस् तेजो वायुश् च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । KVs_8.17 | क्रियागुणव्यपदेशाभावाद् असत् । KVs_9.1 | सद् असत् । KVs_9.2 | असतः सत् क्रियागुणव्यपदेशाभावाद् अर्थान्तरम् (शभावाद् ?) | KVs_9.3 | सच् चासत् । KVs_9.4 | यच् चान्यत् सतस् तद् अप्य् असत् । KVs_9.5 | असद् इति भूतप्रत्यक्षाभावाद् भूतस्मृतेर् विरोधिप्रत्यक्षत्वाच् च ज्ञानम् । KVs_9.6 | तथाबावे भावप्रत्यक्षत्वाच् च । KVs_9.7 | एतेनाघटो ऽगौर् अधर्मश् च व्याख्यातः । KVs_9.8 | अभूतं नास्तीत्य् अनर्थान्तरम् । KVs_9.9 | नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः । KVs_9.10 | नास्त्य् अन्यश् चन्द्रमा इति सामान्याच् चन्द्रमसः प्रतिषेधः । KVs_9.11 | सद् असतोर् वैधर्म्यात् कार्ये सद् असत्ता न । KVs_9.12 | आत्मन्य् आत्ममनसोः संयोगविशेषाद् आत्मप्रत्यक्षम् । KVs_9.13 | तथा द्रव्यान्तरेषु । KVs_9.14 | आत्मेन्द्रियमनोऽर्थसन्निकर्षाच् च । KVs_9.15 | तत्समवायात् कर्मगुणेषु । KVs_9.16 | आत्मसमवायाद् आत्मगुणेषु । KVs_9.17 | अस्येदं कार्यं कारणं संबन्ध्य् एकार्ह्तसमवायि विरोधि चेति लैङ्गिकम् । KVs_9.18 | एतेन शाब्दं व्याख्यातम् । KVs_9.19 | हेतुर् अपदेशो लिङ्गं निमित्तं प्रमाणं कारणम् इत्य् अनर्थान्तरम् । KVs_9.20 | अस्येदम् इति बुद्ध्यपेक्षत्वात् । KVs_9.21 | आत्ममनसोः संयोगविशेषात् संस्काराच् च स्मृतिः । KVs_9.22 | तथा स्वप्नः स्वप्नान्तिकं च । KVs_9.23 | धर्माच् च । KVs_9.24 | इन्द्रियदोषात् संस्काराच् चाविद्या । KVs_9.25 | तद् दुष्टं ज्ञानम् । KVs_9.26 | अदुष्टं विद्या । KVs_9.27 | आर्षं सिद्धदर्शनं च धर्मेभ्यः । KVs_9.28 | आत्मसमवायः सुखदुःखयोः पञ्चभ्यो ऽर्थान्तरत्वे हेतुस् तदाश्रयिभ्यश् च गुणेभ्यः । KVs_10.1 | इष्टानिष्टकारणविशेषाद् विरोधाच् च मिथः सुखदुःखयोर् अर्थान्तरभावः । KVs_10.2 | संशयनिर्णययोर् अर्थान्तरभावश् च ज्ञानान्तरत्वे हेतुः । KVs_10.3 | तयोर् निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानान्तरत्वे हेतुः । KVs_10.4 | भूतम् इति प्रत्यक्षं व्याख्यातम् । KVs_10.5 | भविष्यतीति कार्यान्तरे दृष्टत्वात् । KVs_10.6 | तथा भवतीति सापेक्षेभ्यो ऽनपेक्षेभ्यश् च । KVs_10.7 | अभूद् इत्य् अभूतात् । KVs_10.8 | सति च कार्यासमवायात् । KVs_10.9 | एकार्थसमवायिषु कारणान्तरेषु दर्शनाद् एकदेश इत्य् एकस्मिन् । KVs_10.10 | शिरः पृष्ठम् उदरं पाणिर् इति तद्विशेषेभ्यः । KVs_10.11 | कारणम् इति द्रव्ये कार्यसमवायात् । KVs_10.12 | संयोगात् वा । KVs_10.13 | कारणसमवायात् कर्मणि । KVs_10.14 | तथा रूपे कारणकारणसमवायाच् च । KVs_10.15 | कारणसमवायात् संयोगे । KVs_10.16 | तथा कारणाकारणसमवायाच् च । KVs_10.17 | संयुक्तसमवायाद् अग्नेर् वैशेषिकम् । KVs_10.18 | लैङ्गिकं प्रमाणं व्याख्यातम् । KVs_10.19 | दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय (S ओमित्स् दृष्टप्रयोजनानां) | KVs_10.20 | तद्वचनाद् आम्नायप्रामाण्यम् इति (U,S आम्नायस्य प्रामाण्यम्) | KVs_10.21 |