Kanada: Vaisesikasutra Input by Nozawa Masanobu ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वैशेषिकसूत्रम् अथातो धर्मं व्याख्यास्यामः । KVs_1,1.1 | यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । KVs_1,1.2 | तद्वचनाद् आम्नायप्रामाण्यम् (U,V,भ्व् आम्नायस्य प्रामाण्यम्) | KVs_1,1.3 | पृथिव्य् आपस् तेजो वायुर् आकाशं कालो दिग् आत्मा मन इति द्रव्याणि । KVs_1,1.4 | रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् च गुणाः । KVs_1,1.5 | उत्क्षेपणम् अवक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति कर्माणि । KVs_1,1.6 | सद् अनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवद् इति द्रव्यगुणकर्मणाम् अविशेषः । KVs_1,1.7 | द्रव्याणि द्रव्यान्तरम् आरभन्ते । KVs_1,1.8 | गुणाश् च गुणान्तरम् । KVs_1,1.9 | कर्म कर्मसाध्यं न विद्यते । KVs_1,1.10 | कार्याविरोधि द्रव्यं कारणाविरोधि च । KVs_1,1.11 | उभय्तथा गुणः । KVs_1,1.12 | कार्यविरोधि कर्म । KVs_1,1.13 | क्रियावद् गुणवत् समवायिकारणम् इति द्रव्यलक्षणम् । KVs_1,1.14 | द्रव्याश्रय्य् अगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष इति गुणलक्षणम् । KVs_1,1.15 | एकद्रव्यम् अगुणं संयोगविभागेष्व् अनपेक्षं कारणम् इति कर्मलक्षणम् । KVs_1,1.16 | द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । KVs_1,1.17 | तथा गुणः । KVs_1,1.18 | संयोगविभागानां कर्म । KVs_1,1.19 | न द्रव्याणां व्यतिरेकात् । KVs_1,1.20 | गुणवैधर्म्यान् न कर्मणां । KVs_1,1.21 | द्रव्याणां द्रव्यं कार्यं सामान्यम् । KVs_1,1.22 | द्वित्वप्रभृतयश् च संख्याः पृथक्त्वं संयोगविभागाश् च । KVs_1,1.23 | असमवायात् सामान्यं कर्म कार्यं न विद्यते । KVs_1,1.24 | संयोगानां द्रव्यम् । KVs_1,1.25 | रूपानां रूपम् । KVs_1,1.26 | गुरुत्वप्रयत्नसंयोगानाम् उत्क्षेपणम् । KVs_1,1.27 | संयोगविभागाः कर्मणाम् । KVs_1,1.28 | कारणसामान्ये द्रव्यकर्मणां कर्माकारणम् उक्तम् । KVs_1,1.29 | कारणाभावात् कार्याभावः । KVs_1,2.1 | न तु कार्याभवात् कारणाभावः । KVs_1,2.2 | सामान्यं विशेष इति बुद्ध्यपेक्षम् । KVs_1,2.3 | भावः सामान्यम् एव । KVs_1,2.4 | द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश् च । KVs_1,2.5 | अन्यत्रान्त्येभ्यो विशेषेभ्यः । KVs_1,2.6 | सद् इति यतो द्रव्यगुणकर्मसु । KVs_1,2.7 | द्रव्यगुणकर्मभ्यो ऽर्थान्तरं सत्ता । KVs_1,2.8 | एकद्रव्यवत्त्वान् न द्रव्यम् । KVs_1,2.9 | गुणकर्मसु च भावान् न कर्म न गुणः । KVs_1,2.10 | सामान्यविशेषाभावाच् च । KVs_1,2.11 | एकद्रव्यवत्त्वेन द्रव्यत्वम् उक्तम् । KVs_1,2.12 | सामान्यविशेषाभावेन च । KVs_1,2.13 | गुणे भावाद् गुणत्वम् उक्तम् । KVs_1,2.14 | सामान्यविशेषाभावाच् च । KVs_1,2.15 | कर्मणि भावात् कर्मत्वम् उक्तम् । KVs_1,2.16 | सामान्यविशेषाभावाच् च । KVs_1,2.17 | सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच् चैको भावः । KVs_1,2.18 | रूपरसगन्धस्पर्शवती पृथिवी । KVs_2,1.1 | रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश् च । KVs_2,1.2 | तेजो रूपस्पर्शवत् । KVs_2,1.3 | वायुः स्पर्शवान् । KVs_2,1.4 | त आकाशे न विद्यन्ते । KVs_2,1.5 | सर्पिर्जतुमधूच्छिष्टानां पार्थिवानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् । KVs_2,1.6 | त्रपुसीसलोहरजतसुवर्णानां तैजसानाम् अग्निसंयोगाद् द्रवताद्भिः सामान्यम् । KVs_2,1.7 | विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । KVs_2,1.8 | स्पर्शश् च । KVs_2,1.9 | न च दृष्टानां स्पर्श इत्य् अदृष्टलिङ्गो वायुः । KVs_2,1.10 | अद्रव्यवत्त्वाद् द्रव्यम् (C,V,भ्व् उ अद्रव्यवत्त्वेन) | KVs_2,1.11 | क्रियावत्त्वाद् गुणवत्त्वाच् च (V ओमित्स्) | KVs_2,1.12 | अद्रव्यवत्त्वेन नित्यत्वम् उक्तम् (C,भ्व्) (V अद्रव्यत्वेनानित्यम्, उ अद्रव्यत्वेन) | KVs_2,1.13 | वायोर् वायुसंमूर्च्छनं नानात्वे लिङ्गम् । KVs_2,1.14 | वायोर् इति सति स्न्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । KVs_2,1.15 | सामान्यतोदृष्टाच् चाविशेषः । KVs_2,1.16 | तस्माद् आगमिकम् । KVs_2,1.17 | संज्ञाकर्म त्व् अस्मद्विशिष्तानां लिङ्गम् । KVs_2,1.18 | प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । KVs_2,1.19 | निष्क्रमणं प्रवेशनम् इत्य् आकाशस्य लिङ्गम् । KVs_2,1.20 | तद् अलिङ्गम् एकद्रव्यवत्त्वात् कर्मणः । KVs_2,1.21 | kàraõàntarànukêptivaidharmyàc च । KVs_2,1.22 | संयोगाद् अभावः कर्मणः । KVs_2,1.23 | कारणगुणपूर्वः कार्ये गुणो दृष्टः कार्यान्तराप्रादुर्भावाच् च शब्दः स्पर्शवताम् अगुणः । KVs_2,1.24 | परत्र समवायात् प्रत्यक्षत्वाच् च नात्मगुणो न मनोगुणः । KVs_2,1.25 | लिङ्गम् आकाशस्य । KVs_2,1.26 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,1.27 | 28 तत्त्वं भावेन । KVs_2,1 | पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । KVs_2,2.1 | एतेनाप्सूष्णता व्याख्याता । KVs_2,2.2 | व्यवस्थितः पृथिव्यां गन्धः । KVs_2,2.3 | तेजस्य् उष्णता । KVs_2,2.4 | अप्सु शीतता । KVs_2,2.5 | अपरस्मिन् परं युगपद् अयुगपच् चिरं क्षिप्रम् इति काललिङ्गानि । KVs_2,2.6 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,2.7 | तत्त्वं भावेन । KVs_2,2.8 | कार्यविशेषेण नानात्वम् । KVs_2,2.9 | नित्येष्व् अभावाद् अनित्येषु भावात् । KVs_2,2.10 | कारणे कालाख्या । KVs_2,2.11 | इत इदम् इति यतस् तद् दिशो लिङ्गम् । KVs_2,2.12 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_2,2.13 | तत्त्वं भावेन । KVs_2,2.14 | कार्यविशेषेण नानात्वम् । KVs_2,2.15 | आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच् च प्राची । KVs_2,2.16 | तथा दक्षिणा प्रतीच्य् उदीचि च । KVs_2,2.17 | एतेन दिगन्तराणि व्याख्यातानि । KVs_2,2.18 | सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च संशयः । KVs_2,2.19 | दृष्टम् अदृष्टाम् । KVs_2,2.20 | दृष्टं च दृष्टावत् । KVs_2,2.21 | दृष्टं यथादृष्टाम् अयथादृष्टाम् उभयथादृष्टत्वात् । KVs_2,2.22 | विद्याविद्यातश् च संशयः । KVs_2,2.23 | श्रोत्रग्रहणो यो ऽर्थः स शब्दः । KVs_2,2.24 | तस्मिन् द्रव्यं कर्म गुण इति संशयः । KVs_2,2.25 | तुल्यजातीयेष्व् अर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् । KVs_2,2.26 | एकद्रव्यवत्त्वान् न द्रव्यम् । KVs_2,2.27 | अचाक्षुषत्वान् न कर्म । KVs_2,2.28 | गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम् । KVs_2,2.29 | सतो लिङ्गाभावात् । KVs_2,2.30 | नित्यवैधर्म्यात् । KVs_2,2.31 | कार्यत्वात् । KVs_2,2.32 | अभावात् । KVs_2,2.33 | कारणो विकारात् । KVs_2,2.34 | दोषात् । KVs_2,2.35 | संयोगाद् विभागाच् छब्दाच् च शब्दनिष्पत्तेः । KVs_2,2.36 | लिङ्गाच् चानित्यः । KVs_2,2.37 | द्वयोस् तु प्रवृत्त्योर् अभावात् । KVs_2,2.38 | संख्याभावात् । KVs_2,2.39 | प्रथमाशब्दात् । KVs_2,2.40 | सम्प्रतिपत्तिभावाच् च । KVs_2,2.41 | सन्दिग्धाः सतिबहुत्वे । KVs_2,2.42 | संख्याभावः सामान्यतः । KVs_2,2.43 | प्रसिद्धा इन्द्रियार्थाः । KVs_3,1.1 | इन्द्रियार्थप्रसिद्धिर् इन्द्रियार्थेभ्यो ऽर्थान्तरत्वे हेतुः । KVs_3,1.2 | सो ऽनपदेशः । KVs_3,1.3 | कारणाज्ञानात् । KVs_3,1.4 | कार्याज्ञानात् । KVs_3,1.5 | अज्ञानाच् च । KVs_3,1.6 | अन्य एव हेतुर् इत्य् अनपदेशः । KVs_3,1.7 | संयोगि समवाय्य् एकार्थसमवायि विरोधि च, कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य, विरोध्य् अभूतं भूतस्य, भूतम् अभूतस्य, अभूतम् अभूतस्य, भूतं भूतस्य । KVs_3,1.8 | प्रसिद्धपूर्वकत्वाद् अपदेशस्य । KVs_3,1.9 | अप्रसिद्धो ऽनपदेशः । KVs_3,1.10 | असन् सन्दिग्धश् चानपदेशः । KVs_3,1.11 | विषाणी तस्माद् अश्वो विषाणी तस्माद् गौर् इति च । KVs_3,1.12 | आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन् निष्पद्यते तद् अन्यत् । KVs_3,1.13 | प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । KVs_3,1.14 | आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश् च मनसो लिङ्गम् । KVs_3,2.1 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_3,2.2 | प्रयत्नायौगपद्याज् ज्ञानायौगपद्याच् चैकं मनः । KVs_3,2.3 | प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश् चेत्य् आत्मलिङ्गानि । KVs_3,2.4 | द्रव्यत्वनित्यत्वे वायुना व्याख्याते । KVs_3,2.5 | यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । KVs_3,2.6 | सामान्यतोदृष्टाच् चाविशेषः । KVs_3,2.7 | तस्माद् आगमिकम् । KVs_3,2.8 | अहम् इति शब्दव्यतिरेकान् नागमिकम् । KVs_3,2.9 | यदि च दृष्टप्रत्यक्षो ऽहं देवदत्तो ऽहं यज्ञदत्त इति । KVs_3,2.10 | देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच् छरीरप्रत्यक्षः । KVs_3,2.11 | सन्दिग्धस् तूपचारः । KVs_3,2.12 | अहम् इति प्रत्यगात्मनि भावात् परत्राभावाद् अर्थान्तरप्रत्यक्षः । KVs_3,2.13 | न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर् ज्ञानविशेषः । KVs_3,2.14 | सुखदुःखज्ञाननिष्पत्त्यविशेषाद् ऐकात्म्यम् । KVs_3,2.15 | नाना व्यवस्थातः । KVs_3,2.16 | शास्त्रसामर्थ्याच् च । KVs_3,2.17 | सद् अकारणवत् तन् नित्यम् । KVs_4,1.1 | तस्य कार्यं लिङ्गम् । KVs_4,1.2 | कारणभावाद् धि कार्यभावः । KVs_4,1.3 | अनित्यम् इति च विशेषप्रतिषेधभावः । KVs_4,1.4 | अविद्या च । KVs_4,1.5 | महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः । KVs_4,1.6 | अद्रव्यवत्त्वात् परमाणाव् अनुपलब्धिः । KVs_4,1.7 | रूपसंस्काराभावाद् वायाव् अनुपलब्धिः । KVs_4,1.8 | अनेकद्रव्येण द्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिः । KVs_4,1.9 | एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । KVs_4,1.10 | तदभावाद् अव्यभिचारः । KVs_4,1.11 | संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच् चाक्षुषाणि । KVs_4,1.12 | अरूपिष्व् अचाक्षुषत्वात् । KVs_4,1.13 | एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । KVs_4,1.14 | प्रत्यक्षाप्रत्यक्षाणाम् अप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकं न विद्यते । KVs_4,2.1 | गुणान्तराप्रादुर्भावाच् च त्र्यात्मकम् अपि न । KVs_4,2.2 | आत्मसंयोगस् त्व् अविप्रतिषिद्धो मिथः पञ्चानाम् । KVs_4,2.3 | अनेकदेशपूर्वकत्वात् । KVs_4,2.4 | धर्मविशेषात् । KVs_4,2.5 | कार्यविशेषात् । KVs_4,2.6 | समाख्याभावात् । KVs_4,2.7 | संज्ञादिमत्त्वात् । KVs_4,2.8 | सन्त्य् अयोनिजा वेदलिङ्गाच् च । KVs_4,2.9 | आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । KVs_5,1.1 | तथा मुसलकर्म हस्तसंयोगाच् च । KVs_5,1.2 | अभिघातजे मुसलकर्मणि व्यतिरेकाद् अकारणं हस्तसंयोगः । KVs_5,1.3 | तथात्मसंयोगो हस्तमुसलकर्मणि । KVs_5,1.4 | मुसलाभिघातात् तु मुसलसंयोगाद् धस्ते कर्म । KVs_5,1.5 | तथात्मकर्म हस्तसंयोगाच् च । KVs_5,1.6 | संयोगाभावे गुरुत्वात् पतनम् । KVs_5,1.7 | नोदनविशेषाभावाद् नोर्ध्वं न तिर्यग् गमनम् । KVs_5,1.8 | प्रयत्नविशेषान् नोदनविशेषः । KVs_5,1.9 | नोदनविशेषाद् उदसनविशेषः । KVs_5,1.10 | हस्तकर्मणा दारककर्म व्याख्यातम् । KVs_5,1.11 | तथा दग्धस्य विस्फोटनम् । KVs_5,1.12 | प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । KVs_5,1.13 | तृणकर्म वायुसंयोगात् । KVs_5,1.14 | मणिगमनं सूच्यभिसर्पणम् इत्य् अदृष्टकारितानि । KVs_5,1.15 | इषाव् अयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । KVs_5,1.16 | नोदनाद् आद्यम् इषोः कर्म कर्मकारिताच् च संस्काराद् उत्तरं तथोत्तरम् उत्तरं च । KVs_5,1.17 | संस्काराभावे गुरुत्वात् पतनम् । KVs_5,1.18 | नोदनाद् अभिघातात् संयुक्तसंयोगाच् च पृथिव्यां कर्म । KVs_5,2.1 | तद् विशेषेणादृष्टकारितम् । KVs_5,2.2 | अपां संयोगाभावे गुरुत्वात् पतनम् । KVs_5,2.3 | तद् विशेषेणादृष्टकारितम् । KVs_5,2.4 | द्रवत्वात् स्यन्दनम् । KVs_5,2.5 | नाड्या वायुसंयोगाद् आरोहणम् । KVs_5,2.6 | नोदनात् पीडनात् संयुक्तसंयोगाच् च । KVs_5,2.7 | वृक्षाभिसर्पणम् इत्य् अदृष्टकारितम् । KVs_5,2.8 | अपां सङ्घातो विलयनं च तेजसः संयोगात् । KVs_5,2.9 | तत्रावस्फूर्जथुर् लिङ्गम् । KVs_5,2.10 | वैदिकं च । KVs_5,2.11 | अपां संयोगाद् विभागाच् च स्तनयित्नुः । KVs_5,2.12 | पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । KVs_5,2.13 | अग्नेर् ऊर्ध्वज्वलनं वायोश् च तिर्यग्पवनम् अणुमनसोश् चाद्यं कर्मेत्य् अदृष्टकारितानि । KVs_5,2.14 | हस्तकर्मणा मनसः कर्म व्याख्यातम् । KVs_5,2.15 | आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे तदनारम्भः । KVs_5,2.16 | आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः । KVs_5,2.17 | कायकर्मणात्मकर्म व्याख्यातम् । KVs_5,2.18 | अपसर्पणम् उपसर्पणम् अशितपीतसंयोगः कार्यान्तरसंयोगाश् चेत्य् अदृष्टकारितानि । KVs_5,2.19 | तदभावे संयोगाभावो ऽप्रादुर्भावः स मोक्षः । KVs_5,2.20 | द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः । KVs_5,2.21 | तेजसो द्रव्यान्तरेणावरणाच् च । KVs_5,2.22 | दिक्कालाव् आकाशं च क्रियावद्भ्यो वैधर्म्यान् निष्क्रियाणि । KVs_5,2.23 | एतेन कर्माणि गुणाश् च व्याख्याताः । KVs_5,2.24 | निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । KVs_5,2.25 | कारणं त्व् असमवायिनो गुणाः । KVs_5,2.26 | गुणैर् दिग् व्याख्याता । KVs_5,2.27 | कारणेन कालः । KVs_5,2.28 | बुद्धिपूर्वा वाक्यकृतिर् वेदे । KVs_6,1.1 | न चास्मद्बुद्धिभ्यो लिङ्गम् ऋषेः । KVs_6,1.2 | तथा ब्राह्मणे संज्ञाकर्मसिद्धिर् लिङ्गम् । KVs_6,1.3 | बुद्धिपूर्वो ददातिः । KVs_6,1.4 | तथा प्रतिग्रहः । KVs_6,1.5 | तयोः क्रमो यथानितरेतराङ्गभूतानाम् । KVs_6,1.6 | आत्मगुणेष्व् आत्मान्तरगुणानाम् अकारणत्वात् । KVs_6,1.7 | अदुष्टभोजनात् समभिव्याहारतो ऽभ्युदयः । KVs_6,1.8 | तद् दुष्टभोजने न विद्यते । KVs_6,1.9 | दुष्टं हिंसायाम् । KVs_6,1.10 | समभिव्याहारतो दोषः । KVs_6,1.11 | तद् अदुष्टे न विद्यते । KVs_6,1.12 | विशिष्टे प्रवृत्तिः । KVs_6,1.13 | समे हीने चाप्रवृत्तिः । KVs_6,1.14 | एतेन हीनसमविशिष्तधार्मिकेभ्यः परादानं व्याख्यातम् । KVs_6,1.15 | तथा विरुद्धानां त्यागः । KVs_6,1.16 | सम आत्मत्यागः परत्यागो वा । KVs_6,1.17 | विशिष्टे आत्मत्यागः । KVs_6,1.18 | दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय.(C,V) (U दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम् अभ्युदयाय.) | KVs_6,2.1 | अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश् चादृष्टाय । KVs_6,2.2 | चातुराश्रम्यम् उपधाच् चानुपधाच् च/ | KVs_6,2.3 | भावदोष उपधा । KVs_6,2.4 | अदोषो ऽनुपधा । KVs_6,2.5 | इष्टरूपरसगन्धस्पर्शं प्रोक्षितम् अभ्युक्षितं च तच् छुचि । KVs_6,2.6 | अशुचीति शुचिप्रतिषेधः । KVs_6,2.7 | अर्थान्तरं च । KVs_6,2.8 | अयतस्य शुचिभोजनाद् अभ्युदयो न विद्यते यमाभावात् । KVs_6,2.9 | विद्यते चानर्थान्तरत्वाद् यमस्य । KVs_6,2.10 | असति चाभावात् । KVs_6,2.11 | सुखाद् रागः । KVs_6,2.12 | तन्मयत्वात् । KVs_6,2.13 | तृप्तेः । KVs_6,2.14 | अदृष्टात् । KVs_6,2.15 | जातिविशेषाच् च रागविशेषः । KVs_6,2.16 | इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः । KVs_6,2.17 | ततः संयोगो विभागश् च । KVs_6,2.18 | आत्मकर्मसु मोक्षो व्याख्यातः । KVs_6,2.19 | उक्ता गुणाः । KVs_7,1.1 | गुणलक्षणं चोक्तम् । KVs_7,1.2 | इदम् एवंगुणम् इदम् एवंगुणम् इति चोक्तम् । KVs_7,1.3 | पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वाद् अनित्याः । KVs_7,1.4 | अग्निसंयोगाच् च । KVs_7,1.5 | गुणान्तरप्रादुर्भावात् । KVs_7,1.6 | एतेन नित्येष्व् अनित्यत्वम् उक्तम् । KVs_7,1.7 | अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । KVs_7,1.8 | अनित्येष्व् अनित्या द्रव्यानित्यत्वात् । KVs_7,1.9 | कारणगुणपूर्वाः पृथिव्यां पाकजाश् च । KVs_7,1.10 | अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते । KVs_7,1.11 | अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । KVs_7,1.12 | एतेन पाकजा व्याख्याताः । KVs_7,1.13 | एकद्रव्यवत्त्वात् । KVs_7,1.14 | अणोर् महतश् चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । KVs_7,1.15 | कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच् च महत् । KVs_7,1.16 | तद्विपरीतम् अणु । KVs_7,1.17 | अणु महद् इति तस्मिन् विशेषभावाद् विशेषाभावाच् च । KVs_7,1.18 | एककालत्वात् । KVs_7,1.19 | अणुत्वमहत्त्वयोर् अणुत्वमहत्त्वाभावः कर्मगुणैर् व्याख्यातः । KVs_7,1.21 | अणुत्वमहत्त्वाभ्यां कर्मगुणा अगुणाः । KVs_7,1.22 | एतेन दीर्घत्वह्रस्वत्वे व्याख्याते । KVs_7,1.23 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,1.24 | तद् अनित्ये । KVs_7,1.25 | नित्यं परिमण्डलम् । KVs_7,1.26 | अविद्या विद्यालिङ्गम् । KVs_7,1.27 | विभवान् महान् आकाशः । KVs_7,1.28 | तथा चात्मा । KVs_7,1.29 | तदभावाद् अणु मनः । KVs_7,1.30 | गुणैर् दिग् व्याख्याता । KVs_7,1.31 | कारणेन कालः । KVs_7,1.32 | रूपरसगन्धस्पर्शव्यतिरेकाद् अर्थान्तरम् एकत्वं तथा पृथक्त्वम् । KVs_7,2.1 | तयोर् नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । KVs_7,2.2 | निष्पत्तिश् च । KVs_7,2.3 | एकत्वपृथक्त्वयोर् एकत्वपृथक्त्वाभावो । KVs_7,2.4 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.5 | निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । KVs_7,2.6 | एकत्वस्याभावाद् भाक्तं न विद्यते । KVs_7,2.7 | कार्यकारणैकत्वपृथक्त्वाभावाद् एकत्वपृथक्त्वे न विद्येते । KVs_7,2.8 | एतद् अनित्यनितयोर् व्याख्यातम् । KVs_7,2.9 | अन्यतरकर्मज उभयकर्मजः संयोगजश् च संयोगः । KVs_7,2.10 | एतेन विभागो व्याख्यातः । KVs_7,2.11 | संयोगविभागयोः संयोगविभागाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । KVs_7,2.12 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.13 | युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते । KVs_7,2.14 | गुणत्वात् । KVs_7,2.15 | गुणे च भाष्यते । KVs_7,2.16 | निष्क्रियत्वात् । KVs_7,2.17 | असति नास्तीति च प्रयोगात् । KVs_7,2.18 | शब्दार्थाव् असंबद्धौ । KVs_7,2.19 | संयोगिनो दण्डात् समवायिनो विषाणाच् च । KVs_7,2.20 | दृष्टत्वाद् अहेतुः प्रत्ययः । KVs_7,2.21 | तथा प्रत्ययाभावः । KVs_7,2.22 | संबद्धसंबन्धाद् इति चेत् सन्देहः । KVs_7,2.23 | सामयिकः शब्दाद् अर्थप्रत्ययः । KVs_7,2.24 | एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परम् अपरम् । KVs_7,2.25 | कारणपरत्वात् कारणापरत्वाच् च । KVs_7,2.26 | परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । KVs_7,2.27 | कर्मभिः कर्माणि गुणैर् गुणाः । KVs_7,2.28 | इहेति यतः कार्यकारणयोः स समवायः । KVs_7,2.29 | द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । KVs_7,2.30 | तत्त्वं च । KVs_7,2.31 | द्रव्येषु ज्ञानं व्याख्यातम् । KVs_8.1 | मन आत्मा च । KVs_8.2 | ज्ञाननिर्देशे ज्ञाननिष्पत्तिर् उक्ता । KVs_8.3 | गुणकर्मस्व् असन्निकृष्टेषु ज्ञाननिष्पत्तेर् द्रव्यं कारणं कारणकारणं च । KVs_8.4 | सामान्यविशेषेषु सामान्यविशेषाभावात् तत एव ज्ञानम् । KVs_8.5 | सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । KVs_8.6 | द्रव्ये द्रव्यगुणकर्मापेक्षम् । KVs_8.7 | गुणकर्मसु गुणकर्माभावद् गुणकर्मापेक्षं न विद्यते । KVs_8.8 | समवायिनः श्वैत्याच् छ्वैत्यबुद्धेः श्वेते बुद्धिस् ते कार्यकारणभूते । KVs_8.9 | द्रव्येष्व् अनितरेतरकारणात् कारणायौगपद्यात् । KVs_8.10 | तथा द्रव्यगुणकर्मसु कारणाविशेषात् । KVs_8.11 | अयम् एष कृतं त्वया भोजयाइनम् इति बुद्ध्यपेक्षं । KVs_8.12 | दृष्टेषु भावाद् अदृष्टेष्व् अभावात् । KVs_8.13 | अर्थ इति द्रव्यगुणकर्मसु । KVs_8.14 | द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । KVs_8.15 | भूयस्त्वाद् गन्धवत्त्वाच् च पृथिवी गन्धज्ञाने । KVs_8.16 | तथापस् तेजो वायुश् च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । KVs_8.17 | क्रियागुणव्यपदेशाभावाद् असत् । KVs_9.1 | सद् असत् । KVs_9.2 | असतः सत् क्रियागुणव्यपदेशाभावाद् अर्थान्तरम् (शभावाद् ?) | KVs_9.3 | सच् चासत् । KVs_9.4 | यच् चान्यत् सतस् तद् अप्य् असत् । KVs_9.5 | असद् इति भूतप्रत्यक्षाभावाद् भूतस्मृतेर् विरोधिप्रत्यक्षत्वाच् च ज्ञानम् । KVs_9.6 | तथाबावे भावप्रत्यक्षत्वाच् च । KVs_9.7 | एतेनाघटो ऽगौर् अधर्मश् च व्याख्यातः । KVs_9.8 | अभूतं नास्तीत्य् अनर्थान्तरम् । KVs_9.9 | नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः । KVs_9.10 | नास्त्य् अन्यश् चन्द्रमा इति सामान्याच् चन्द्रमसः प्रतिषेधः । KVs_9.11 | सद् असतोर् वैधर्म्यात् कार्ये सद् असत्ता न । KVs_9.12 | आत्मन्य् आत्ममनसोः संयोगविशेषाद् आत्मप्रत्यक्षम् । KVs_9.13 | तथा द्रव्यान्तरेषु । KVs_9.14 | आत्मेन्द्रियमनोऽर्थसन्निकर्षाच् च । KVs_9.15 | तत्समवायात् कर्मगुणेषु । KVs_9.16 | आत्मसमवायाद् आत्मगुणेषु । KVs_9.17 | अस्येदं कार्यं कारणं संबन्ध्य् एकार्ह्तसमवायि विरोधि चेति लैङ्गिकम् । KVs_9.18 | एतेन शाब्दं व्याख्यातम् । KVs_9.19 | हेतुर् अपदेशो लिङ्गं निमित्तं प्रमाणं कारणम् इत्य् अनर्थान्तरम् । KVs_9.20 | अस्येदम् इति बुद्ध्यपेक्षत्वात् । KVs_9.21 | आत्ममनसोः संयोगविशेषात् संस्काराच् च स्मृतिः । KVs_9.22 | तथा स्वप्नः स्वप्नान्तिकं च । KVs_9.23 | धर्माच् च । KVs_9.24 | इन्द्रियदोषात् संस्काराच् चाविद्या । KVs_9.25 | तद् दुष्टं ज्ञानम् । KVs_9.26 | अदुष्टं विद्या । KVs_9.27 | आर्षं सिद्धदर्शनं च धर्मेभ्यः । KVs_9.28 | आत्मसमवायः सुखदुःखयोः पञ्चभ्यो ऽर्थान्तरत्वे हेतुस् तदाश्रयिभ्यश् च गुणेभ्यः । KVs_10.1 | इष्टानिष्टकारणविशेषाद् विरोधाच् च मिथः सुखदुःखयोर् अर्थान्तरभावः । KVs_10.2 | संशयनिर्णययोर् अर्थान्तरभावश् च ज्ञानान्तरत्वे हेतुः । KVs_10.3 | तयोर् निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानान्तरत्वे हेतुः । KVs_10.4 | भूतम् इति प्रत्यक्षं व्याख्यातम् । KVs_10.5 | भविष्यतीति कार्यान्तरे दृष्टत्वात् । KVs_10.6 | तथा भवतीति सापेक्षेभ्यो ऽनपेक्षेभ्यश् च । KVs_10.7 | अभूद् इत्य् अभूतात् । KVs_10.8 | सति च कार्यासमवायात् । KVs_10.9 | एकार्थसमवायिषु कारणान्तरेषु दर्शनाद् एकदेश इत्य् एकस्मिन् । KVs_10.10 | शिरः पृष्ठम् उदरं पाणिर् इति तद्विशेषेभ्यः । KVs_10.11 | कारणम् इति द्रव्ये कार्यसमवायात् । KVs_10.12 | संयोगात् वा । KVs_10.13 | कारणसमवायात् कर्मणि । KVs_10.14 | तथा रूपे कारणकारणसमवायाच् च । KVs_10.15 | कारणसमवायात् संयोगे । KVs_10.16 | तथा कारणाकारणसमवायाच् च । KVs_10.17 | संयुक्तसमवायाद् अग्नेर् वैशेषिकम् । KVs_10.18 | लैङ्गिकं प्रमाणं व्याख्यातम् । KVs_10.19 | दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय (S ओमित्स् दृष्टप्रयोजनानां) | KVs_10.20 | तद्वचनाद् आम्नायप्रामाण्यम् इति (U,S आम्नायस्य प्रामाण्यम्) | KVs_10.21 |