Prasastapada: Padarthadharmasamgraha (commentary on Kanada's Vaisesikasutra)
The Prasastapadabhasya with Commentary Nyayakandali of Sridhara.
Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications.
[Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6]
Input by Muneo Tokunaga and Muroya 
[Compound is not analyzed into constiting words. Only word-boundary is marked by a dot.] 
[Page/line number of the edition in brackets; e.g., "(48.7)" = p. 48, line 7.]
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
Pdhs_0.0                      praśastapādabhāṣyam./
Pdhs_1.1ab                    praṇamya.hetum.īśvaram.munim.kaṇādam.anvataḥ./
Pdhs_1.1cd                    padārthadharmasaṃgrahaḥ.pravakṣyate.mahodayaḥ.//
Pdhs_2.1(6)                   dravyaguṇakarmasāmānyaviśeṣasamavāyānām.ṣaṇṇām.padārthānām.sādharmyavaidharmyatattvajñānam.{5.-vaidharmyābhyām.tattva-}.nihśreyasahetuḥ.//
Pdhs_2.1(7)                   tac.ceśvaracodanābhivyaktād.dharmād.eva.//
Pdhs_2.2(8)                   atha.ke.dravyādayaḥ.padārthāḥ.kim.ca.teṣām.sādharmyam.vaidharmyam.ceti.//
Pdhs_2.2(8)                   tatra.dravyāṇi.pṛthivyaptejovāyvākāśakāladigātmamanāṃsi.sāmānyaviśeṣasaṃjñayoktāni.{5.saṃjñoktāni}.navaiveti.{5.navaiva}./.tadvyatirekeṇānyasya.saṃjñān.abhidhānāt.{5.tadvyatirekeṇa.saṃjñāntarān.abhidhānāt}.//
Pdhs_2.2(10)                  guṇāś.ca.{5.guṇāḥ}.rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvabuddhisukhaduhkhecchādveṣaprayatnāś.ceti.kaṇṭhoktāḥ.saptadaśa./.caśabdasamuccitāś.ca.gurutvadravatvasnehasaṃskārād.ūṣṭaśabdāḥ.saptaivety.evam.caturviṃśatir.guṇāḥ.{5.caturviṃśatiguṇāḥ}.//
Pdhs_2.2(11)                  utkṣepaṇāpakṣepaṇākuñcanaprasāraṇagamanāni.pañcaiva.karmāṇi./.gamanagrahaṇād.bhramaṇarecanasyandanordhvajvalanatiryakpavananamanonnamanādayo.gamanaviśeṣā.na.jātyantarāṇi.//.
Pdhs_2.2(11)                  sāmānyam.dvividham.param.aparam.cānuvṛttipratyayakāraṇam./.tatra.param.sattā,.mahāviṣayatvāt.sā.cānuvṛtter.eva.hetutvāt.sāmānyam.eva./.dravyatvādyaparam,.alpaviṣayatvāt./.tac.ca.vyāvṛtter.api.hetutvāt.sāmānyam.sadviśeṣākhyām.api.labhate.//.
Pdhs_2.2(13)                  nityadravyavṛttayo.'ntyā.viśeṣāḥ./.te.khalv.atyantavyāvṛttihetutvād.viśeṣā.eva.//
Pdhs_2.2(14)                  ayutasiddhānām.ādhāryādhārabhūtānām.yaḥ.sambandhaḥ.`iha'-pratyayahetuḥ.sa.samavāyaḥ.//.
Pdhs_2.2(15)                  evam.dharmair.vinā.dharmiṇām.uddeśaḥ.kṛtaḥ.//.
Pdhs_2.3(16)                  ṣaṇṇām.api.padārthānām.astitvābhidheyatvajñeyatvāni.//.
Pdhs_2.3(16)                  āśritatvam.cānyatra.nityadravyebhyaḥ.//
Pdhs_2.3(16)                  dravyādīnām.pañcānām.samavāyitvam.anekatvam.ca.//.
Pdhs_2.3(16)                  guṇādīnām.pañcānām.api.nirguṇatvaniṣkriyatve.//.
Pdhs_2.3(17)                  dravyādīnām.trayāṇām.api.sattāsambandhah,.sāmānyaviśeṣavattvam,.svasamayārthaśabdābhidheyatvam,.dharmādharmakartṛtvam.ca.//
Pdhs_2.3(17)                  kāryatvānityatve.kāraṇavatām.eva.//
Pdhs_2.3(18)                  kāraṇatvam.cānyatra.pārimāṇḍalyādibhyaḥ.//
Pdhs_2.3(18)                  dravyāśritatvam.cānyatra.nityadravyebhyaḥ.//
Pdhs_2.3(19)                  sāmānyādīnām.trayāṇām.svātmasattvam,.buddhilakṣaṇatvam,.akāryatvam,.akāraṇatvam,.asāmānyaviśeṣavattvam,.nityatvam,.arthaśabdānabhidheyatvam.ceti.//
Pdhs_3(20)                    pṛthivyādīnām.navānām.api.dravyatvayogah,.svātmany.ārambhakatvam.guṇavattvam,.kāryakāraṇavirodhitvam,.antyaviśeṣavattvam.//
Pdhs_3(21)                    anāśritatvanityatve.cānyatrāvayavidravyebhyaḥ.//.
Pdhs_3(21)                    pṛthivyudakajvalanapavanātmamanasām.anekatvāparajātimattve.//
Pdhs_3(21)                    kṣitijalajyotir.anilamanasām.kriyāvattvamūrtatvaparatvāparatvavegavattvāni.//.
Pdhs_3(22)                    ākāśakāladigātmanām.sarvagatatvam,.paramamahattvam,.sarvasamyogisamānadsatvam.ca.//
Pdhs_3(22)                    pṛthivyādīnām.pañcānām.api.bhūtatvendriyaprakṛtitvabāhyaikendriyagrāhyaviśeṣaguṇavattvāni.//
Pdhs_3(24)                    caturṇām.dravyārambhakatvasparśavattve.//
Pdhs_3(24)                    trayāṇām.pratyakṣatvarūpavattvadravatvāni.//
Pdhs_3(24)                    dvayor.gurutvam.rasavattvam.ca.//
Pdhs_3(24)                    bhūtātmanām.vaiśeṣikaguṇavattvam.//.
Pdhs_3(25)                    kṣityudakātmanām.caturdaśaguṇavattvam.//.
Pdhs_3(25)                    ākāśātmanām.kṣaṇikaikadeśavṛttiviśeṣaguṇavattvam.//
Pdhs_3(25)                    dikkālayoḥ.pañcaguṇavattvam.sarvotpattimatām.nimittakāraṇatvam.ca.//.
Pdhs_3(25)                    kṣititejasor.naimittikadravatvayogaḥ.//.
Pdhs_3(26)                    evam.sarvatra.sādharmyam.viparyayād.vaidharmyam.ca.vācyam.iti.dravyāsaṅkaraḥ.//.
Pdhs_4.0(27)                  ihedānīm.ekaikaśo.vaidharmyam.ucyate.//.
Pdhs_4.1(27)                  pṛthivītvābhisambandhāt.pṛthivī./.rūparasagandhasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvadravatvasaṃskāravatī./
Pdhs_4.1(27)                  ete.ca.guṇaviniveśādhikāre.rūpādayo.guṇaviśeṣāḥ.siddhāḥ./.`cākṣuṣa'-vacanāt.saptasaṅkhyādayaḥ./.patanopadeśād.gurutvam./.`adbhiḥ.sāmānya'-vacanād.dravyatvam./.`uttarakarma'-vacanāt.saṃskāraḥ./
Pdhs_4.1(27)                  kṣitāv.eva.gandhaḥ./.rūpam.anekaprakāram.śuklādi./.rasaḥ.ṣaḍvidho.madhurādiḥ./.gandho.dvividhaḥ.surabhir.asurabihś.ca./.sparśo.'syā.anuṣṇāśītatve.sati.pākajaḥ./.
Pdhs_4.1(27)                  sā.tu.dvividhā./.nityā.cānityā.ca./.paramāṇulakṣaṇā.nityā./.kāryalakṣaṇā.tv.anityā./.sā.ca.sthairyādyavayavasanniveśaviśiṣṭā.'parajātibahutvopetā.śayanāsanādyanekopakārakarī.ca./.trividham.cāsyāḥ.kāryam./.śarīrendriyaviṣayasaṃjñakam.//.
Pdhs_4.1(27)                  śarīram.dvividham./.yonijam.ayonijam.ca./.tatrāyonijam.anapekṣya.śukraśoṇitam.devarṣīṇām.dharmaviśeṣasahitebhyo.'ṇubhyo.jāyate./
Pdhs_4.1(28)                  kṣudrajantūnām.yātanāśarīrāṇy.adharmaviśeṣasahitebhyo.'ṇubhyo.jāyante./.śukraśoṇitasannipātajam.yonijam./.tad.vividham.jarāyujam.aṇḍajam.ca./.māṇuṣapaśumṛgāṇām.jarāyujam./.pakṣisarīsṛpāṇām.aṇḍajam.//.
Pdhs_4.1(28)                  indriyam.gandhavyaṃjakam.sarvaprāṇinām.jalādyanabhibhūtaiḥ.pārthivāvayavair.ārabdham.ghrāṇam./
Pdhs_4.1(28)                  viṣayas.tu.dvyaṇukādikrameṇārabdhas.trividho.mṛtpāṣāṇasthāvaralakṣaṇaḥ./.tatra.bhūpradeśāḥ.prākāreṣṭakādayaḥ.mṛtprakārāḥ./.pāṣāṇā.upalamaṇivajrādayaḥ./.sthāvarās.tṛṇauṣadhivṛkṣagulmalatāvatānavanaspataya.iti.//.
Pdhs_4.2(35)                  aptvābhisambandhād.āpaḥ./.rūparasasparśadravatvasnehasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvasaṃskāravatyaḥ./
Pdhs_4.2(35)                  pūrvavad.eṣām.siddhiḥ./
Pdhs_4.2(35)                  śuklamadhuraśītā.eva.rūparasasparśāḥ./.sneho.'mbhasy.eva.sāṃsiddhikam.ca.dravatvam./
Pdhs_4.2(36)                  tāś.ca.pūrvavad.dvividhāḥ./.nityānityabhāvāt./.tāsām.tu.kāryam.trividham./.śarīrendriyaviṣayasaṃjñakam./
Pdhs_4.2(36)                  tatra.śarīram.ayonijam.eva.varuṇaloke,.pārthivāvayavopaṣṭambhāc.copabhogasamartham./
Pdhs_4.2(36)                  indriyam.sarvaprāṇinām.rasavyaṃjakam.vijātyanabhibhūtair.jalāvayavair.ārabdham.rasanam./
Pdhs_4.2(36)                  viṣayas.tu.saritsamudrahimakarakādiḥ.//
Pdhs_4.3(38)                  tejastvābhisambandhāt.tejaḥ./.rūpasparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvadravatvasaṃskāravat./
Pdhs_4.3(39)                  pūrvavad.eṣām.siddhiḥ./
Pdhs_4.3(39)                  tatra.śuklam.bhāsvaram.ca.rūpam./.uṣṇa.eva.sparśaḥ./
Pdhs_4.3(39)                  tad.api.dvividham.aṇukāryabhāvāt./.kāryam.ca.śarīrāditrayam./
Pdhs_4.3(39)                  śarīram.ayonijam.ādityaloke,.pārthivāvayavopaṣṭambhāc.copabhogasamartham./
Pdhs_4.3(39)                  indriyam.sarvaprāṇinām.rūpavyaṃjakam.anyāvayavānabhibhūtais.tejo.'vayavair.ārabdham.cakṣuḥ./
Pdhs_4.3(39)                  viṣayasaṃjñakam.caturvidham./.bhaumam.divyam.udaryam.ākarajam.ca./.tatra.bhaumam.kāṣṭhendhanaprabhavam.ūrdhvajvalanasvabhāvam.pacanadahanasvedanādisamartham.divyam.abindhanam.sauravidyudādi.bhuktasyāhārasya.rasādipariṇāmārtham.udaryam.ākarajam.ca.suvarṇādi./
Pdhs_4.3(39)                  tatra.samyuktasamavāyād.rasādyupalabdhir.iti.//
Pdhs_4.4(44)                  vāyutvābhisambandhād.vāyuḥ./.sparśasaṅkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskāravān./
Pdhs_4.4(44)                  sparśo.'syānuṣṇāśītatve.saty.apākajaḥ./.guṇaviniveśāt.siddhaḥ./.`arūpiṣv.acākṣuṣa'-vacanāt.sapta.saṅkhyādayaḥ./.tṛṇakarmavacanāt.saṃskāraḥ./
Pdhs_4.4(44)                  sa.cāyam.dvividho.'ṇukāryabhāvāt./
Pdhs_4.4(44)                  tatra.kāryalakṣaṇaś.caturvidhaḥ.śarīram.indriyam.viṣayaḥ.prāṇa.iti./
Pdhs_4.4(44)                  tatrāyonijam.eva.śarīram.marutām.loke.pārthivāvayavopaṣṭambhāc.copabhogasamartham./
Pdhs_4.4(44)                  indriyam.sarvaprāṇinām.sparśopalambhakam.pṛthivyādyanabhibhūtair.vāyvavayavair.ārabdham.sarvaśarīravyāpi.tvagindriyam./
Pdhs_4.4(44)                  viṣayas.tūpalabhyamānasparśādhiṣṭhānabhūtaḥ.sparśaśabdadhṛtikampaliṅgas.tiryaggamanasvabhāvo.meghādipreraṇadhāraṇādisamarthaḥ./
Pdhs_4.4(44)                  tasyāpratyakṣasyāpi.nānātvam.sammūrcchanenānumīyate./.sammūrcchanam.punaḥ.samānajavayor.vāyvor.viruddhadikkriyayoḥ.sannipātaḥ./.so.'pi.sāvayavinor.vāyvor.ūrdhvagamanenānumīyate;.tad.api.tṛṇādigamaneneti.//
Pdhs_4.4(44)                  prāṇo.'ntahserīre.rasamaladhātūnām.preraṇādihetur.ekaḥ.san.kriyābhedād.apānādisaṃjñām.labhate.//
Pdhs_5(48.7-)                 ihedānīm.caturṇām.mahābhūtānām.sṛṣṭisaṃhāravidhir.ucyate./
Pdhs_5(48.8-)                 brāhmaṇe.mānena.varṣaśatānte.{5..varṣaśatasyānte}.vartamānasya.brahmaṇo.'pavargakāle.saṃsārakhinnānām.{5.saṃsāre.khinnānām}.sarvaprāṇinām.niśi.viśrāmārtham.sakalabhuvanapater.maheśvarasya.saṃjihīrṣāsamakālam.śarīrendriyamahābhūtopanibandhakānām.sarvātmagatānām.adṛṣṭānām.vṛttinirodhe.sati.maheśvarecchātmāṇusamyogajakarmabhyaḥ.śarīrendriyakāraṇāṇuvibhāgebhyas.tatsamyoganivṛttau.teṣām.āparamāṇvanto.vināśaḥ.{Kir../.}
Pdhs_5(48.15-)                tathā.pṛthivyudakajvalanapavanānām.api.mahābhūtānām.anenaiva.krameṇottarasminn.uttarasmin.{5.uttarasmiṃś.ca}.sati.pūrvasya.pūrvasya.{5.pūrvapūrvasya}.vināśaḥ.tataḥ.pravibhaktāḥ.paramāṇavovatiṣṭhante.dharmādharmasaṃskārānuviddhā.ātmānas.{5.ātmānaś.ca}.tāvantam.eva.kālam./
Pdhs_5(48.19-)                tataḥ.punaḥ.prāṇinām.bhogabhūtaye.maheśvarasisṛkṣānantaram.{5.maheśvarasya.sisṛkṣānantaram}.sarvātmagatavṛttilabdhādṛṣṭāpekṣebhyas.tatsamyogebhyaḥ.pavanaparamāṇuṣu.karmotpattau.teṣām.parasparasamyogebhyo.dvyaṇukādiprakrameṇa.mahān.vāyuḥ.samutpanno.nabhasi.dodhūyamānas.tiṣṭhati./
Pdhs_5(49.1-)                 tadanantaram.tasminn.eva.vāyāvāpy.ebhyaḥ.paramāṇubhyas.tenaiva.krameṇa.mahān.salilanidhir.utpannaḥ.poplūyamānas.tiṣṭhati.tadanantaram.tasminn.eva.{5.tasminn.eva.jalanidho.}.pārthivebhyaḥ.paramāṇubhyo.{?.dvyāṇukādiprakrameṇotpanna.}.mahāpṛthivī.{5.adds.samutpannā}.saṃhatāvatiṣṭhate./
Pdhs_5(49.5-)                 tadanantaram.tasminn.eva.mahodadhau.taijasebhyo.'ṇubhyo.dvyaṇukādiprakrameṇotpanno.mahāṃs.tejorāśiḥ.kenacid.anabhibhūtatvād.dedīpyamānas.tiṣṭhati./
Pdhs_5(49.7-)                 evam.samutpannenṣu.caturṣu.mahābhūteṣu.maheśvarasyābhidhyānamātrāt.taijasebhyo.'ṇubhyaḥ.{1.taijasāṇubhyaḥ}.pārthivaparamāṇusahitebhyo.{1.pārthivādiparamāṇusahitebhyo}.mahadaṇḍam.ārabhyate.{5.utpadyate}.tasmiṃś.caturvadanakamalam.sarvalokapitāmaham.brahmāṇam.sakalabhuvanasahitam.utpādya.prajāsarge.viniyuṅkte./
Pdhs_5(49.11-)                sa.ca.maheśvareṇa.viniyukto.brahmātiśayajñānavairāgyaiśvaryasampannaḥ.prāṇinām.karmavipākam.viditvā.karmānurūpajñānabhogāyuṣaḥ.{6.jñānavairāgyabhogāyuṣaḥ}.sutān.prajāpatīn.mānasān.maudevarṣipitṛgaṇān.mukhabāhūrupādataś.caturo.varṇānanyāni.coccāvacāni.bhūtāni.ca.sṛṣṭvāśayāṇurūpair.dharmajñānavairāgyaiśvaryaiḥ.samyojayatīti.//
Pdhs_6.1(58.5-)               ākāśakāladiśām.ekaikatvād.parajātyabhāve.{6.sājātyabhāve}.pāribhāṣikyastisraḥ.saṃjñā.bhavanti./.ākāśaḥ.{5.ākāśam}.kālo.dig.iti./.tatrākāśasya.guṇāḥ.śabdasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./
Pdhs_6.1(58)                  śabdaḥ.{5.tatra.ityadhikam}.pratyakṣatve.satyakāraṇaguṇapūrvakatvād.ayāvad.dravyabhāvitvād.āśrayād.anyatropalabdheś.ca.na.sparśavad.viśeṣaguṇaḥ./.bāhyendriyapratyakṣatvād.ātmāntaragrāhyatvād.ātmany.asamavāyād.ahaṅkāreṇa.vibhaktagrahaṇāc.ca.nātmaguṇaḥ./
Pdhs_6.1(58)                  śrotragrāhyatvād.vaiśeṣikaguṇabhāvāc.ca.na.dikkālamanasām./.pariśeṣād.{6;4.pāriśeṣyāt}.guṇo.bhūtvā.ākāśasyādhigame.liṅgam./.śabdaliṅgāviśeṣād.{1.śabdaliṅgāvisṣatvā}.ekatvam.siddham./
Pdhs_6.1(58)                  tad.anuvidhānād.ekapṛthaktvam.{5.vidhānāt.pṛthaktvam;.2.vidhānād.eva.pṛthaktvam}./.vibhavavacanāt.paramamahatparimāṇam.{1.mahatparimāṇam}./.śabdakāraṇatvavacanāt.{5.śabdakāraṇavacanāt}.samyogavibhāgāv.iti./
Pdhs_6.1(58)                  ato.guṇavattvād.{6.guṇavacanavatvā}.anāśritatvāc.ca.dravyam./.samānāsamānajātoyakāraṇābhāvāc.ca.nityam./.sarvaprāṇinām.ca.śabdopalabdhau.nimittam.{5.śabdopalambhekanimittam;.1.śabdopalabdhinimittam}.śrotrabhāvena./
Pdhs_6.1(58)                  śrotram.punaḥ.śravaṇavivarasaṃjñako.nabhodeśaḥ.{6.nabhahpradeśaḥ}.śabdanimittopabhogaprāpakadharmādharmopanibaddhas.tasya.ca.nityatve.saty.upanibandhakavaikalyād.bādhiryam.iti.//
Pdhs_6.2(63.15-)              kālaḥ.parāparavyatikarayaugapadyāyaugapadyacirakṣiprapratyayaliṅgam./.teṣām.viṣayeṣu.pūrvapratyayavilakṣaṇānām.{6.pratyayānām.ity.adhikam}.utpattāv.anyanimittābhāvād.yad.{6.nimittāsambhavād}.atra.nimittam.sa.kālaḥ./
Pdhs_6.2(63)                  sarvakāryāṇām.{5;6.sarvakāryāṇām.utpatti}.cotpattisthitivināśahetus.tadvyapadeśāt./.kṣaṇalavanimeṣakāṣṭhākalāmuhūrtayāmāhorātrārdhamāsamāsartvayanasaṃvatsarayugakalapamanvantarapralayamahāpralayavyavahārahetuḥ.{5.hetuś.ca}./
Pdhs_6.2(63)                  tasya.guṇāḥ.saṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./.kālaliṅgāviśeṣād.ekatvam.siddham./.tad.anuvidhānāt.pṛthaktvam./.kāraṇe.kāla.itivacanāt.paramamahatparimāṇam./.kāraṇaparatvādivacanāt.{5.kāraṇamahattvā}.samyogaḥ./
Pdhs_6.2(64)                  tadvināśakatvād.vibhāga.iti./.tasyākāśavad.dravyatvanityatve.siddhe.{not.seen.in.1}.kālaliṅgāviśeṣād.aṃjasaikatve[m.']pi.sarvakāryāṇām.{5.pūrvabhūtakāryāṇām}.ārambhakriyābhinirvṛttisthitinirodhopapādhibhedān.maṇivat.pācakavad.vā.nānātvopacāra.iti.//
Pdhs_6.3(66.20-)              dik.pūrvāparādipratyayaliṅgā./.mūrtadravyam.avadhim.kṛtvā.mūrteṣv.eva.dravyeṣv.etasmād.idam.{5.dravyeṣu.tasmād.idam}.pūrveṇa.dakṣiṇena.paścimenottareṇa.pūrvadakṣiṇena.dakṣiṇāpareṇa.aparottareṇa.{5.dakṣiṇapaścimena.paścamottareṇa}.uttarapūrveṇa.cādhastād.upariṣṭāc.ceti.{5.upariṣṭād.iti}.daśa.pratyayā.yato.bhavanti.{5.pratyayān.nā?.bhavati;.6.pratyayā.bhavanti.yataḥ}.sā.dig.iti./
Pdhs_6.3(66)                  anyanimittāsambhavāt./.
Pdhs_6.3(67)                  tasyās.tu.guṇāḥ.saṃkhyāyaparimāṇapṛthaktvasamyogavibhāgāḥ.kālavad.ete.siddhāḥ./.dig.liṅgāviśeṣād.aṃjasaikatve.'pi.diśaḥ.paramamaharṣibhiḥ.{6.paramarṣibhiḥ.}.śrutismṛtilokasaṃvyavahārārtham.{5.lokavyavahārārtham}.merum.pradakṣiṇam.āvartamānasya.bhagavataḥ.savitur.ye.samyogaviśeṣāḥ.lokapālaparigṛhītadikpradeśānām.{5.samyogās.teṣām.lokapāla-}.anvarthāḥ.prācyādibhedena.daśavidhāḥ.saṃjñāḥ.kṛtāḥ.ato.{5.tato}.bhaktyā.daśa.diśaḥ.siddhāḥ./
Pdhs_6.3(67)                  tāsām.eva.devatāparigrahāt.{6.parigṛhītatvāt;.5.parigrahavaśāt}.punar.daśa.saṃjñā.bhavanti./.{6.tadyathā}.māhendrī.vaiśvānarī.yāmyā.{5.yāmo}.nairṛtī.vāruṇī.vāyavyā.kauverī.{5.vāyavo.cāndramasī}.aiśānī.brāhmī.nāgī.ceti./
Pdhs_6.4(69.6-)               ātmatvābhisambandhād.ātmā./.tasya.saukṣmyād.apratyakṣatve.sati.{5.'pi}.karaṇaiḥ.śabdādyupalabdhyanumitaiḥ.śrotrādibhiḥ.samadhigamaḥ.kriyate./.vāsyādīnām.{6;7.vāsyādīnām.iva}.karaṇānām.kartṛprayojyatvadarśanāt.{1.prayojyatva}.śabdādiṣu.prasiddhyā.ca.prasādhako.'numīyate./
Pdhs_6.4(69)                  na.śarīrendriyamanasām.ajñatvāt.{5.ajñānatvāt;.1.na.śarīrendriyamanasām.caitanyam.ajñatvāt}./.na.śarīrasya.caitanyam.ghaṭādivad.bhūtakāryatvāt.mṛte.cāsambhavāt./.nendriyāṇām.karaṇatvāt.upahateṣu.viṣayāsānnidhye.cānusmṛtidarśanāt.{1.cātra.smṛti}./
Pdhs_6.4(69)                  nāpi.manasaḥ.karaṇāntarānapekṣitve.yugapadālocanasmṛtiprasaṅgāt.{5.yugapadālocanānusmṛti}.svayam.karaṇabhāvāc.ca./.pariśeṣād.{5;6.pāriśeṣyād}.ātmakāryatvāt.{6.ātmakāryam.jñānam}.tenātmā.samadhigamyate.śarīrasamavāyinībhyām.ca.hitāhitaprāptiparihārayogyābhyām.pravṛttinivṛttibhyām.{1.pravṛttinivṛttibhyām.not.seen}.rathakarmaṇā.sārathivat.prayatnavān.vigrahasyādhiṣṭhātānumīyate.prāṇādibhiś.ceti./
Pdhs_6.4(69)                  katham.śarīraparigṛhīte.{5.vigṛhīte}.vāyau.vikṛtakarmadarśanād.bhastrādhmāpayiteva.nimeṣonmeṣakarmaṇā.niyatena.dāruyantraprayokteva.dehasya.vṛddhikṣatabhagnasaṃrohaṇādinimittatvāt.{6.saṃrauhaṇābhyām}.
Pdhs_6.4(70)                  gṛhapatir.iva.abhimataviṣayagrāhakakaraṇasambandhanimittena.manahkarmaṇā.gṛhakoṇeṣu.pelakapreraka.iva.{5.gṛha?koṇavyavasthitapelaka.iva.preraka.iva}.dārakaḥ.nayanaviṣayālocanānantaram.rasānusmṛtikrameṇa.rasanavikriyādarśanād.anekagavākṣāntargataprekṣakavad.{5.preraka}.ubhayadarśī.kaścid.eko.vijñāyate./
Pdhs_6.4(70)                  sukhaduhkhecchādveṣaprayatnaiś.ca.guṇair.guṇyanumīyate.te.ca.na.śarīrendriyaguṇāḥ.{5.viśeṣaguṇāḥ}.kasmād.ahaṅkāreṇaikavākyatābhāvāt.pradeśavṛttitvād.ayāvaddravyabhāvitvād.bāhyendriyāpratyakṣatvāc.{5.grāhyatvā}.ca.tathāhaṃśabdenāpi.pṛthśśdivyādiśabdavyatirekād.iti./
Pdhs_6.4(70)                  tasya.guṇāḥ.buddhisukhaduhkhecchādveṣaprayatnadharmādharmasaṃskārasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ./.ātmaliṅgādhikāre.buddhyādayaḥ.prayatnāntāḥ.siddhāḥ.{6.prayatnāntāś.ca.prasiddhāḥ}./
Pdhs_6.4(70)                  dharmādharmāv.ātmāntaraguṇānām.akāraṇatvavacanāt.saṃskāraḥ.smṛtyutpattau.kāraṇavacanāt./.vyavasthāvacanāt.{5.vacanābhisambandhāt}.saṃkhyā.pṛthaktvam.apy.ata.eva.{1.mata.eva}.tathā.cātmetivacanāt.paramamahat.parimāṇam./
Pdhs_6.4(70)                  .sannikarṣajatvāt.sukhādīnām.samyogaḥ./.tadvināśakatvād.vibhāga.iti.//
Pdhs_6.5(89.8-)               manastvayogān.manaḥ./.saty.apy.ātmendriyārthasānnidhye.jñānasukhādīnām.abhūtvotpattidarśanāt.karaṇāntaram.anumīyate./.śrotrādyavyāpāre.smṛtyutpattidarśanāt.bāhyendriyair.agṛhītasukhādigrāhyāntarabhāvāc.cāntahkaraṇam./
Pdhs_6.5(89)                  tasya.guṇāḥ.saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskārāḥ./.prayatnajñānāyaugapadyavacanāt.pratiśarīram.ekatvam.siddham./.pṛthaktvam.apy.ata.eva./.tadabhāvavacanād.aṇuparimāṇam./
Pdhs_6.5(89)                  apasarpaṇopasarpaṇavacanāt.samyogavibhāgau./.mūrtatvāt.paratvāparatve.saṃskāraś.ca./.asparśavattvād.dravyānārambhakatvam./.kriyāvattvān.mūrtatvam./.sādhāraṇavigrahavattvaprasaṅgād.ajñatvam./
Pdhs_6.5(89)                  karaṇabhāvāt.parārtham./.guṇavattvād.dravyam./.prayatnādṛṣṭaparigrahavaśād.āśusañcāri.ceti.//
Pdhs_6.0(89)                  iti.praśastapādabhāṣye.dravyapadārthaḥ.//
**********************************************************************
Pdhs_7.0(94.5)                atha.guṇapadārthanirūpaṇam./
Pdhs_7.0(94.6-)               rūpādīnām.guṇānām.sarveṣām.guṇatvābhisambandho.dravyāśritatvam.nirguṇatvam.niṣkriyatvam.//
Pdhs_7.0(95.3-)               rūparasagandhasparśaparatvāparatvagurutvadravatvasnehavegā.mūrtaguṇāḥ.//
Pdhs_7.0(95.9-)               buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.amūrtaguṇāḥ.//
Pdhs_7.0(95.13)               saṃkhyāparimāṇapṛthaktvasamyogavibhāgā.ubhayaguṇāḥ.//
Pdhs_7.0(95.15)               samyogavibhāgadvitvadvipṛthaktvādayo.'nekāśritāḥ.//
Pdhs_7.0(95.21)               śeṣās.tv.ekaikadravyavṛttayaḥ.//
Pdhs_7.0(95.24-)              rūparasagandhasparśasnehasāṃsiddhikadravatvabuddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.vaiśeṣikaguṇāḥ.//
Pdhs_7.0(96.5-)               saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvagurutvanaimitikadravatvavegāḥ.sāmānyaguṇāḥ.//
Pdhs_7.0(96.11-)              śabdasparśarūparasagandhā.bāhyaikaikendriyagrāhyāḥ.//
Pdhs_7.0(96.14-)              saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvadravatvasnehavegā.dvīndriyagrāhyāḥ.//
Pdhs_7.0(96.19-)              buddhisukhaduhkhecchādveṣaprayatnās.tv.antahkaraṇagrāhyāḥ.//
Pdhs_7.0(98.4)                gurutvadharmādharmabhāvanā.hy.atīndriyāḥ.//
Pdhs_7.0(98.7-)               apākajarūparasagandhasparśaparimāṇaikatvaikapṛthaktvagurutvadravatvasnehavegāḥ.kāraṇaguṇapūrvakāḥ.//
Pdhs_7.0(98.20-)              buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdā.akāraṇaguṇapūrvakāḥ.//
Pdhs_7.0(98.24-)              buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanāśabdatūlaparimāṇottarasamyoganaimittikadravatvaparatvāparatvāpākajāḥ.samyogajāḥ.//
Pdhs_7.0(99.6)                samyogavibhāgavegāḥ.karmajāḥ.//
Pdhs_7.0(99.8)                śabdottaravibhāgau.vibhāgajau.//
Pdhs_7.0(99.11)               paratvāparatvadvitvadvipṛthaktvādayo.buddhyapekṣāḥ.//
Pdhs_7.0(99.14-)              rūparasagandhānuṣṇasparśaśabdaparimāṇaikatvaikapṛthaktvasnehāḥ.samānajātyārambhakāḥ.//
Pdhs_7.0(99.22)               sukhadūhkhecchādveṣaprayatnāś.cāsamānajātyārambhakāḥ.//
Pdhs_7.0(100.3-)              samyogavibhāgasaṃkhyāgurutvadravatvoṣṇasparśajñānadharmādharmasaṃskārāḥ.samānāsamānajātyārambhakāḥ.//
Pdhs_7.0(100.11-)             buddhisukhaduhkhecchādveṣabhāvanāśabdāḥ.svāśrayasamavetārambhakāḥ.//
Pdhs_7.0(100.16)              rūparasagandhasparśaparimāṇasnehaprayatnāḥ.paratrārambhakāḥ.//
Pdhs_7.0(100.20-)             samyogavibhāgasaṃkhyaikapṛthaktvagurutvadravatvavegadharmādharmās.tūbhayatrārambhakāḥ.//
Pdhs_7.0(101.3-)              gurutvadravatvavegaprayatnadharmādharmasamyogaviśeṣāḥ.kriyāhetavaḥ.//
Pdhs_7.0(101.9-)              rūparasagandhānuṣṇasparśasaṃkhyāparimāṇaikapṛthaktvasanehaśabdānām.asamavāyikāraṇatvam.//
Pdhs_7.0(102.1-)              buddhisukhaduhkhecchādveṣaprayatnadharmādharmabhāvanānām.nimittakāraṇatvam.//
Pdhs_7.0(102.4-)              samyogavibhāgoṣṇasparśagurutvadravatvavegānām.ubhayathā.kāraṇatvam.//
Pdhs_7.0(102.12)              paratvāparatvadvitvadvipṛthaktvādīnām.akāraṇatvam.//
Pdhs_7.0(102.16-)             samyogavibhāgaśabdātmaviśeṣaguṇānām.pradeśavṛttitvam.//
Pdhs_7.0(103.8)               śeṣāṇām.āśrayavyāpitvam.//
Pdhs_7.0(103.11-)             apākajarūparasagandhasparśaparimāṇaikatvaikapṛthaktvasāṃsiddhikadravatvagurutvasnehānām.yāvaddravyabhāvitvam.//
Pdhs_7.0(103.15)              śeṣāṇām.ayāvaddravyabhāvitvam.ceti.//
Pdhs_8.1(103.18-)             rūpādīnām.sarveṣām.guṇānām.pratyekam.aparasāmānyasambandhād.rūpādisaṃjñā.bhavanti.//
Pdhs_8.1(104.1-)              tatra.rūpam.cakṣurgrāhyam./.pṛthivyudakajvalanavṛtti.dravyādyupalambhakam.nayanasahakāri.śuklādyanekaprakāram.salilādiparamāṇuṣu.nityam.pārthivaparamāṇuṣv.agnisamyogavirodhi.sarvakāryadravyeṣu.kāraṇaguṇapūrvakam.āśrayavināśād.eva.vinaśyatīti.//
Pdhs_8.2(105.8-)              raso.rasanagrāhyaḥ./.pṛthivyudakavṛttiḥ.jīvanapuṣṭibalārogyanimittam.rasanasahakārī.madhurāṃlalavaṇatiktakaṭukaṣāyabhedabhinnaḥ./.asyāpi.nityānityatvaniṣpattayo.rūpavat.//
Pdhs_8.3(105.23-)             gandho.ghrāṇagrāhyaḥ./.pṛthivīvṛttiḥ.ghrāṇasahakārī.surabhir.asurabhiś.ca./.asyāpi.pūrvavad.utpattyādayo.vyākhyātāḥ.//
Pdhs_8.4(106.8-)              sparśas.tvagindriyagrāhyaḥ./.kṣityudakajvalanapavanavṛttiḥ.tvakṣahakārī.rūpānuvidhāyī.śītoṣṇānuṣṇāśītabhedāt.trividhaḥ./.asyāpi.nityānityatvaniṣpattayaḥ.pūrvavat.//
Pdhs_8.5(106.19-)             pārthivaparamāṇurūpādīnām.pākajotpattividhānam./.ghaṭāder.āmadravyasyāgninā.sambaddhasyāgnyabhighātān.nodanād.vā.tadārambhakeṣv.aṇuṣu.karmāṇy.utpadyante.tebhyo.vibhāgāḥ.vibhāgebhyaḥ.samyogavināśāḥ.samyogavināśebhyaś.ca.kāryadravyam.vinaśyati./
Pdhs_8.5(106)                 tasmin.vinaṣṭe.svatantreṣu.paramāṇuṣv.agnisamyogād.auṣṇyāpekṣāc.chyāmādīnām.vināśaḥ.punar.anyasmād.agnisamyogād.auṣṇyāpekṣāt.pākajā.jāyante./
Pdhs_8.5(107)                 tadanantaram.bhoginām.adṛṣtāpekṣād.ātmāṇusamyogād.utpannapākajeṣv.aṇuṣu.karmotpattau.teṣām.parasparasamyogād.dvyaṇukādikrameṇa.kāryadravyam.utpadyate./.tatra.ca.kāraṇaguṇaprakrameṇa.rūpādyutpattiḥ./
Pdhs_8.5(107)                 na.ca.kāryadravya.eva.rūpādyutpattir.vināśo.vā.sambhavati.sarvāvayaveṣv.antar.bahiś.ca.vartamānasyāgninā.vyāptyabhāvād.aṇupraveśād.api.ca.vyāptir.na.sambhavati.kāryadravyavināśād.iti.//
Pdhs_8.6(111.3-)              ekādivyavahārahetuḥ.saṃkhyā./.sā.punar.ekadravyā.cānekadravyā.ca./.tatraikadravyāyāḥ.salilādiparamāṇurūpadīnām.iva.nityānityatvaniṣpattayaḥ./.anekadravyā.tu.dvitvādikā.parārdhāntā./
Pdhs_8.6(111)                 tasyāḥ.khalv.ekatvebhyo.'nekaviṣayabuddhisahitebhyo.niṣpattir.apekṣābuddhivināśād.vināśa.iti./.katham./
Pdhs_8.6(111)                 yadā.boddhuś.cakṣuṣā.samānāsamānajātīyayor.dravyayoḥ.sannikarṣe.sati.tatsamyuktasamavetasamavetaikatvasāmānyajñānotpattāv.ekatvasāmānyatas.sambandhajñānebhya.ekaguṇayor.anekaviṣayiṇy.ekā.buddhir.utpadyate.tadā.tām.apkṣyaikatvābhyām.svāśrayayor.dvitvam.ārambhyate.tataḥ.punas.tasmin.dvitvasāmānyajñānam.utpadyate.tasmād.dvitvasāmānyajñānād.apekṣābuddher.vinaśyattā.dvitvasāmānyatatsambandhatajjñānebhyo.dvitvaguṇabuddher.utpadyamānatety.ekaḥ.kālaḥ./
Pdhs_8.6(111)                 tata.idānīm.apekṣābuddhivināśād.dvitvaguṇasya.vinaśyattā.dvitvaguṇajñānam.dvitvasāmānyajñānasya.vināśakāraṇam.dvitvaguṇatajjñānasambandhebhyo.dve.dravye.iti.dravyabuddher.utpadyamānatety.ekaḥ.kālaḥ./
Pdhs_8.6(111)                 tadanantaram.dve.dravye.iti.dravyajñānasyotpādaḥ.dvitvasya.vināśaḥ.dvitvaguṇabuddher.vinaśyat.tā.dravyajñānāt.saṃskārasyotpadyamānatety.ekaḥ.kālaḥ.tadanantaram.dravyajñānād.dvitvaguṇabuddher.vināśo.dravyabuddher.api.saṃskārāt./
Pdhs_8.6(112)                 etena.tritvādyutpattir.api.vyākhyātā./.ekatvebhyo.'nekaviṣayabuddhisahitebhyo.niṣpattir.apekṣābuddhivināśāc.ca.vināśa.iti./.kvacic.cāśrayavināśād.iti./.katham./
Pdhs_8.6(112)                 yadaikatvādhārāvayave.karmotpadyate.tadaivaikatvasāmānyajñānam.utpadyate.karmaṇā.cāvayavāntarād.vibhāgaḥ.kriyate.apekṣābuddheś.cotpattiḥ./
Pdhs_8.6(112)                 tato.yasminn.eva.kāle.vibhāgāt.samyogavināśas.tasminn.eva.kāle.dvitvam.utpadyate.samyogavināśād.dravyavināśaḥ.sāmānyabuddheś.cotpattiḥ./
Pdhs_8.6(112)                 tato.yasminn.eva.kāle.sāmānyajñānād.apekṣābuddher.vināśaḥ.tasminn.eva.kāle.āśrayavināśād.dvitvavināśa.iti.śobhanam.etadvidhānam.badhyaghātakapakṣe.sahānavasthānalakṣaṇe.tu.virodhe.dravyajñānānutpattiprasaṅgaḥ./.katham./
Pdhs_8.6(112)                 guṇabuddhisamakālam.apekṣābuddhivināśād.dvitvavināśe.tadapekṣasya.dve.dravye.iti.dravyajñānasyānutpattiprasaṅga.iti./.laiṅgikavaj.jñānamātrād.iti.cetasyān.matam.yathā.'bhūtam.bhūtasyety.atra.liṅgābhāve.'pi.jñānamātrād.anumānam.tathā.guṇavināśe.'pi.guṇabuddhimātrād.dravyapratyayaḥ.syād.iti./
Pdhs_8.6(112)                 na./.viśeṣyajñānatvāt./.nahi.viśeṣyajñānam.sārūpyād.viśeṣaṇasambandham.antareṇa.bhavitum.arhati./.tathā.cāha.sūtrakāraḥ.samavāyinaḥ.śvaityāc.chvaityabuddheḥ.śvete.buddhis.te.kāryakāraṇabhūte.iti./
Pdhs_8.6(113.1-)              na.tu.laiṅgikam.jñānam.abhedenotpadyate.tasmād.viṣamo.'yam.upanyāsaḥ.na.āśūtpatteḥ.yathā.śabdavad.ākāśam.iti.atra.trīṇi.jñānāny.āśūtpadyante.tathā.dvitvādijñanotpattāv.ity.adoṣaḥ./
Pdhs_8.6(113)                 badhyaghātakapakṣe.'pi.samāno.doṣa.iti.cet.syān.matam./.nanu.badhyaghātakapakṣe.'pi.tarhi.dravyajñānānutpatti.prasaṅgaḥ./.katham./.dvitvasāmānyabuddhisamakālam.saṃskārād.apekṣābuddhivināśād.iti./.na./
Pdhs_8.6(113)                 samūhajñānasya.saṃskārahetutvāt.samūhajñānm.eva.saṃskārakāraṇam.nālocanajñānam.ity.adoṣaḥ./.jñānayaugapadyaprasaṅga.iti.cet.syān.matam.nanu.jñānānām.badhyaghātakavirodhe.jñānayaugapadyaprasaṅga.iti./.na./
Pdhs_8.6(113)                 avinaśyator.avasthānapratiṣedhāt./
Pdhs_8.6(113)                 jñānāyaugapdyavacanena.jñānayor.yugapad.utpattir.avinaśyatoś.ca.yugapadavasthānam.pratiṣidhyate.nahi.badhyaghātakavirodhe.jñānayor.yugapadutpattir.vinaśyatoś.ca.yugapadavasthānam.astīti.//
Pdhs_8.7(130.20-)             parimāṇam.mānavyavahārakāraṇam./.tac.caturvidham.aṇu.mahad.dīrgham.hrasvam.ceti./.tatra.mahad.dvividham..nityam.anityam.ca./.nityam.ākāśakāladigātmasu.paramamahattvam.anityam.tryaṇukādāv.eva./
Pdhs_8.7(130)                 tathā.cāṇv.api.dvividham.nityam.anityam.ca./.nityam.paramāṇumanassu.tat.pārimāṇḍaluyam./.anityam.dvyaṇuka.eva./.kuvalayāmalakabilvādiṣu.mahatsv.api.tatprakarṣabhāvābhāvam.apekṣya.bhākto.'ṇutvavyavahāraḥ./
Pdhs_8.7(131.2-)              dīrghatvahrasvatve.cotpādye.mahadaṇutvaikārthasamavete./.samidikṣuvaṃśādiṣv.aṃjasā.dīrgheṣv.api.tatprakarṣabhāvābhāvam.apekṣya.bhākto.hrasvatvavyavahāraḥ./
Pdhs_8.7(131)                 anityam.caturvidham.api.saṃkhyāparimāṇapracayayoni./.tatreśvarabuddhim.apekṣyotpannā.paramāṇudvyaṇukeṣu.bahutvasaṃkhyā.tair.ārabdhe.kāryadravye.tryaṇukādilakṣaṇe.rūpādyutpattisamakālam.mahattvam.dīrghatvam.ca.karoti./
Pdhs_8.7(131)                 dvibahubhir.mahadbhiś.cārabdhe.kāryadravye.kāraṇamahattvāny.eva.mahattvam.ārabhante.na.bahutvam./.samānasaṃkhyaiś.cārabdhe.'tiśayadarśanāt./
Pdhs_8.7(131)                 pracaya.tūlapiṇḍayor.vartamānaḥ.piṇḍārambhakāvayavapraśithilasamyogān.apekṣamāṇa.itaretarapiṇḍāvayavasamyogāpekṣo.vā.dvitūlake.mahattvam.ārabhate.na.bahutvamahattvāni./
Pdhs_8.7(131)                 samānasaṃkhyāpalaparimāṇair.ārabdhe.'tiśayadarśanāt./.dvitvasaṃkhyā.cāṇvor.vartamānā.dvyaṇuke.'ṇutvam.ārabhate./.mahattvavat.tryaṇukādau.kāraṇabahutvamahattvasamānajātīyapracayebhyo.dīrghatvasyopattiḥ./
Pdhs_8.7(131)                 aṇutvavad.dvyaṇuke.dvitvasaṃkhyāto.hrasvatvasyotpattiḥ./.atha.tryaṇukādiṣu.vartamānayor.mahattvadīrghatvayoḥ.parsparataḥ.ko.viśeṣaḥ.dvyaṇukeṣu.cāṇutvahrasvatvayor.iti./
Pdhs_8.7(131)                 tatrāsti.mahattvadīrghatvayoḥ.parasparato.viśeṣah,.mahatsu.dīrgham.ānīyatām.dīrgheṣu.ca.mahad.ānīyatām.iti.viśiṣṭavyavahāradarśanād.iti./
Pdhs_8.7(132.2-)              aṇutvahrasvatvayos.tu.parasparato.viśeṣas.taddarśinām.pratyakṣa.iti./.tac.caturvidham.api.parimāṇam.utpādyam.āśrayavināśād.eva.vinaśyatīti.//
Pdhs_8.8(138.5-)              pṛthaktvam.apoddhāravyavahārakāraṇam./.tat.punar.ekadravyam.anekadravyam.ca./.tasya.tu.nityānityatvaniṣpattayaḥ.saṃkhyayā.vyākhyātāḥ./.etāvāṃs.tu.viśeṣaḥ.ekatvādivad.ekapṛthaktvādiṣv.aparasāmānyābhāvaḥ.saṃkhyayā.tu.viśiṣyate.tadviśiṣṭavyavahāradarśanād.iti.//
Pdhs_8.9(139.13-)             samyogaḥ.samyuktapratyayanimittam./.sa.ca.dravyaguṇakarmahetuḥ./.dravyārambhe.nirapekṣas.tathā.bhavatīti.sāpekṣebhyo.nirapekṣebhyaś.ceti.vacanāt./.guṇakarmārambhe.tu.sāpekṣaḥ.samyuktasamavāyād.agner.vaiśeṣikam.iti.vacanāt./
Pdhs_8.9(139)                 atha.kathaṃlakṣaṇaḥ.katividhaś.ceti./.aprāptayoḥ.prāptiḥ.samyogaḥ.sa.ca.trividhaḥ.anyatarakarmajaḥ.ubhayakarmajaḥ.samyogajaś.ca./.tatrānyatarakarmajaḥ.kriyāvatā.niṣkriyasya./
Pdhs_8.9(139)                 yathā.sthāṇoḥ.śyenenna.vibhūnām.ca.mūrttaiḥ./.ubhayakarmajo.viruddhadikkriyayoḥ.sannipātaḥ./.yathā.mallayor.meṣāyor.vā./.
Pdhs_8.9(139)                 samyogajas.tūtpannamātrasya.cirotpannasya.vā.niṣkriyasya.kāraṇasamyogibhir.akāraṇaiḥ.kāraṇākāraṇasamyogapūrvakaḥ.kāryākāryagataḥ.samyogaḥ./
Pdhs_8.9(140.2-)              sa.caikasmād.dvābhyām.bahubhyaś.ca.bhavati./.ekasmāt.tāvat.tantuvīraṇasamyogāt.dvitantukavīraṇasamyogaḥ./.dvābhyām.tantvākāśasamyogābhyām.eko.dvitantukākāśasamyogaḥ./.bahubhyaś.ca.tantturīsamyogebhya.ekaḥ.paṭaturīsamyogaḥ./
Pdhs_8.9(140)                 ekasmāc.ca.dvayor.utpattiḥ./.katham./.yadā.pārthivāpyayor.aṇvoḥ.samyoge.saty.anyena.pārthivena.pārthivasyānyenāpyena.cāpyasya.yugapatsamyogau.bhavatas.tadā.tābhyām.samyogābhyām.pārhtivāpye.dvyaṇuke.yugapad.ārabhyete./
Pdhs_8.9(140)                 tato.yasmin.kāle.dvyaṇukayoḥ.kāraṇaguṇapūrvakrameṇa.rūpādyutpattiḥ.tasminn.eva.kāle.itaretarakāraṇākāraṇagatāt.samyogād.itaretarakāyākāryagatau.samyogau.yugapad.utpadyete./.kim.kāraṇam./
Pdhs_8.9(140)                 kāraṇasāyoginā.hy.akāraṇena.kāryam.avaśyam.samyujyate.iti.nyāyaḥ.ataḥ.pārthivam.dvyaṇukam.kāraṇasamyogināpyenāṇunā.sambaddhyate.āpyam.api.dvyaṇukam.kāraṇsamyoginā.pārthiveneti./
Pdhs_8.9(140)                 atha.dvyaṇukayor.itaretarakāraṇākāraṇasambaddhayoḥ.katham.parasparataḥ.sambandha.iti./.tayor.api.samyogajābhyām.samyogābhyām.sambandha.iti./.nāstyajaḥ.samyogo.nityaparimaṇḍalavat.pṛthaganabhidhānāt./
Pdhs_8.9(140)                 yathā.caturvidham.parimāṇam.utpādyam.uktvāha.nityam.parimaṇḍalam.ity.evam.anyatarakarmajādisamyogam.utpādyam.uktvā.pṛthaṅnityam.brūyān.na.tv.evam.abravīt.tasmān.nāstyajaḥ.samyogaḥ./
Pdhs_8.9(141.3-)              paramāṇubhir.ākāśādīnām.pradeśavṛttir.anyatarakarmajaḥ.samyogaḥ./.vibhūnām.tu.parasparataḥ.samyogo.nāsti.yutasiddhyabhāvāt./
Pdhs_8.9(141)                 sā.punar.dvayor.anyatarasya.vā.pṛthaggatimattvam.pṛthagāśrayāśrayitvam.ceti./.vināśas.tu.sarvasya.samyogasyaikārthasamavetād.vibhāgāt.kvacid.esrayavināśād.api./.katham./
Pdhs_8.9(141)                 yadā.tantvoḥ.samyoge.satyanyataratantvārambhake.aṃśau.karmotpadyate.tena.karmaṇā.aṃśvantatarād.vibhāgaḥ.kriyate.vibhāgāc.ca.tantvārambhakasamyogavināśaḥ.samyogavināśāt.tantuvināśas.tadvināśe.tadāśritasya.tantvantarasamyogasya.vināśa.iti.//
Pdhs_8.10(151.4-)             vibhāgo.vibhaktapratyayanimittam./.śabdavibhāgahetuś.ca./.prāptipūrvikā.'prāptir.vibhāgaḥ./.sa.ca.trividhaḥ./.anyatarakarmaja.ubhayakarmajo.vibhāgajaś.ca.vibhāga.iti./
Pdhs_8.10(151)                tatrānyatarakarmajobhayakarmajau.samyogavat./.vibhāgajas.tu.dvividhaḥ.kāraṇavibhāgāt.kāraṇākāraṇavibhāgāc.ca./.tatra.kāraṇavibhāgāt.tāvat.kāryāviṣṭe.kāraṇe.karmotpannam.yadā.tasyāvayavāntarād.vibhāgam.karoti.na.tadākāśādideśāt.yadā.tv.ākāśādideśād.vibhāgam.karoti.na.tadāvayavāntarād.iti.sthitiḥ./
Pdhs_8.10(151)                ato.'vayavakarmāvayavāntarād.eva.vibhāgam.ārabhate.tato.vibhāgāc.ca.dravyārambhakasamyogavināśaḥ.tasmin.vinaṣṭe.kāraṇābhāvāt.kāryābhāva.ity.avayavivināśaḥ.tadā.kāraṇayor.vartamāno.vibhāgaḥ.kāryavināśaviśiṣṭam.kālam.svatantram.vāvayavam.apekṣya.sakriyasyaivāvayavasya.kāryasamyuktād.ākāśādideśād.vibhāgam.ārabhate.na.niṣkriyasya.kāraṇābhāvād.uttarasamyogānutpattāv.anupabhogyatvaprasaṅgaḥ.na.tu.tadavayavakarmākāśādideśād.vibhāgam.karoti.tadārambhakālātītatvāt.pradeśāntarasamyogam.tu.karoty.eva.akṛtasamyogasya.karmaṇaḥ.kālātyayābhāvād.iti./
Pdhs_8.10(151)                kāraṇākāraṇavibhāgād.api.katham./
Pdhs_8.10(152.1-)             yadā.haste.karmotpannam.avayavāntarād.vibhāgam.akurvadākāśādideśebhyo.vibhāgān.ārabhya.pradeśāntare.samyogān.ārabhate.tadā.te.kāraṇākāraṇavibhāgāḥ.karma.yām.diśam.prati.kāryārambhābhimukham.tām.apekṣya.kāryākāryavibhāgān.ārabhante.tadanantaram.kāraṇākāraṇasamyogāc.ca.kāryākāryasamyogān.iti./
Pdhs_8.10(152)                yadi.kāraṇavibhāgānantaram.kāryavibhāgotpattiḥ.kāraṇasamyogānantaram.kāryasamyogotpattiḥ.nanv.evam.avayavāvayavinor.yutasiddhidoṣaprasaṅgaḥ.iti./.na./
Pdhs_8.10(152)                yutasiddhyaparijñānāt./.sā.punar.dvayor.anyatarasya.vā.pṛthaggatimattvam.iyantu.nityānām.anityānām.tu.yuteṣv.āśrayeṣu.samavāyo.yutasiddhir.iti./
Pdhs_8.10(152)                tvagindriyaśarīrayoḥ.pṛthaggatimattvam.nāsti.yuteṣv.āśrayeṣu.samavāyostīti.paraspareṇa.samyogaḥ.siddhaḥ./.aṇvākāśayos.tv.āśrayāntarābhāvepy.anyatarasya.pṛthaggatimattvāt.samyogavibhāgau.siddhau./
Pdhs_8.10(152)                tantupaṭayor.anityayor.āśrayāntarābhāvāt.parasparataḥ.samyogavibhāgābhāva.iti./.digādīnām.tu.pṛthaggatimattvābhāvād.iti.paraspareṇa.samyogavibhāgābhāva.iti./
Pdhs_8.10(152)                vināśas.tu.sarvasya.vibhāgasya.kṣaṇikatvād.uttarasamyogāvadhisadbhāvād.kṣaṇika.iti./
Pdhs_8.10(152)                na.tu.samyogavidyayor.eva.vibhāgas.tayor.eva.samyogād.vināśo.bhavati.kasmāt.samyuktapratyayavadvibhaktapratyayānuvṛttyabhāvāt.tasmād.uttarasamyogāvadhisadbhāvāt.kṣaṇika.iti./
Pdhs_8.10(153.3-)             kvacic.cāśrayavināśād.eva.vinaśyatīti./.katham./
Pdhs_8.10(153)                yadā.dvitantukakāraṇāvayave.aṃśau.karmotpannam.aṃśvantarād.vibhāgām.ārabhate.tadaiva.tantvantare.'pi.karmotpadyate.vibhāgāc.ca.tantvārambhakasamyogavināśaḥ.tantukarmaṇā.tantvantarād.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./
Pdhs_8.10(153)                tato.yasminn.eva.kāle.vibhāgāt.tantusamyogavināśaḥ.tasminn.eva.kāle.samyogavināśāt.tantuvināśas.tasmin.vinaṣṭe.tadāśritasya.tantvantaravibhāgasya.vināśa.iti./.evam.tarhy.uttaravibhāgānutpattiprasaṅgaḥ./
Pdhs_8.10(153)                kāraṇavibhāgābhāvāt./.tataḥ.pradeśāntarasamyogavati.samyogābhāva.ity.ato.virodhiguṇāsambhavāt.karmaṇaś.cirakālāvasthāyitvam.nityadravyasamavetasya.ca.nityatvam.iti.doṣaḥ./.katham./
Pdhs_8.10(153)                yadāpyadvyaṇukārambhakaparamāṇau.karmotpannam.aṇvantarād.vibhāgam.karoti.tadaivāṇvantare.'pi.karma.tato.yasminn.eva.kāle.vibhāgād.dravyārambhakasamyogavināśaḥ.tadaivāṇvantarakarmaṇā.dvyaṇukāṇvor.vibhāgaḥ.kriyate.tato.yasminn.eva.kāle.vibhāgāt.dvyuaṇukāṇusamyogasya.vināśaḥ.tasminn.eva.kāle.samyogavināśāt.dvyaṇukasya.vināśaḥ
Pdhs_8.10(154)                tasmin.vinaṣṭe.tadāśritasya.dvyaṇukāṇuvibhāgasya.vināśaḥ.tataś.ca.virodhiguṇāsambhavān.nityadravyasamavetakarmaṇo.nityatvam.iti./
Pdhs_8.10(154)                tantvaṃśvantaravibhāgād.vibhāga.ity.adoṣaḥ./.āśrayavināśāt.tantvor.eva.vibhāgo.vinaṣṭo.na.tantvaṃśvantaravibhāga.iti.etasmād.uttaro.vibhāgo.jāyate.aṅgulyākāśavibhāgāc.charīrākāśavibhāgavat.tasminn.eva.kāle.karma.samyogam.kṛtvā.vinaśyatīty.adoṣaḥ./
Pdhs_8.10(154)                athavā.aṃśvantaravibhāgotpattisamakālam.tasminn.eva.tantau.karmotpadyate.tatoṃśvantaravibhāgāt.tantvārambhakasamyogavināśaḥ.tantukarmaṇā.ca.tantvantarād.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./
Pdhs_8.10(154)                tataḥ.samyogavināśāt.tantuvināśaḥ.tadvināśāc.ca.tadāśritayor.vibhāgakarmaṇor.yugapadvināśaḥ./.tantuvīraṇayor.vā.samyoge.sati.dravyānutpattau.pūrvoktena.vidhānenāśrayavināśasamyogābhyām.tantuvīraṇavibhāgavināśa.iti.//
Pdhs_8.11(164.3)              paratvam.aparatvam.ca.parāparābhidhānapratyayanimittam./.tat.tu.dvividham.dikkṛtam.kālakṛtam.ca./.tatra.dikkṛtam.digviśeṣapratyāyakam./
Pdhs_8.11(164)                kālakṛtam.ca.vayobhedapratyāyakam./.tatra.dikkṛtasyotpattir.abhidhīyate./.katham./.ekasyām.diśy.avasthitayoḥ.piṇḍayoḥ.samyuktasamyogabahvalpabhāve.saty.ekasya.draṣṭuḥ.sannikṛṣṭam.avadhim.kṛtvā.etasmād.viprakṛṣṭo.'yam.iti.paratvādhāre.'sannikṛṣṭā.buddhir.utpadyate./
Pdhs_8.11(164)                tatas.tām.apekṣya.pareṇa.dikpradeśena.samyogāt.paratvasyotpattiḥ./.tathā.viprakṛṣṭam.cāvadhim.kṛtvā.etasmāt.sannikṛṣṭoyam.ity.aparatvādhāre.itarasmin.sannikṛṣṭā.buddhir.utpadyate./
Pdhs_8.11(164)                tatas.tām.apekṣyāpareṇa.dikpradeśena.samyogād.aparatvasyotpattiḥ./.kālakṛtayor.api.katham./
Pdhs_8.11(164)                vartamānakālayor.aniyatadigdeśasamyuktayor.yuvasthavirayo.rūḍhaśmaśrukārkaśyabalipalitādisānnidhye.saty.ekasya.draṣṭur.yuvānam.avadhim.kṛtvā.sthivire.viprakṛṣṭā.buddhir.utpadyate./
Pdhs_8.11(164)                tatas.tām.apekṣya.pareṇa.kālapradeśena.samyogāt.paratvasyotpattiḥ./.sthaviram.cāvadhim.kṛtvā.yūni.sannikṛṣṭā.buddhir.utpadyate./.tatas.tām.apekṣyāpareṇa.kālapradeśena.samyogād.aparatvasyotpattir.iti./
Pdhs_8.11(164)                vināśas.tv.apekṣābuddhisamyogadravyavināśāt./.apekṣābuddhivināśāt.tāvad.utpanne.paratve.yasmin.kāle.sāmānyabuddhir.utpannā.bhavati.tato.'pekṣābuddher.vinaśyattā.sāmānyajñānatatsambandhebhyaḥ.paratvaguṇabuddher.utpadyamānatety.ekaḥ.kālaḥ./
Pdhs_8.11(165.4)              tato.'pekṣābuddher.vināśo.guṇabuddheś.cotpattiḥ.tato.'pekṣābuddhivināśād.guṇasya.vinaśyattā.guṇajñānatatsambandhebhyo.dravyabuddher.utpadyamānatety.ekaḥ.kālaḥ./.tato.dravyabuddher.utpattir.guṇasya.vināśa.iti./
Pdhs_8.11(165)                samyogavināśād.api.katham./.apekṣābuddhisamakālam.eva.paratvādhāre.karmotpadyate.tena.karmaṇā.dikpiṇḍavibhāgaḥ.kriyate.apekṣābuddhitaḥ.paratvasyotpattir.ity.ekaḥ.kālaḥ./
Pdhs_8.11(165)                tataḥ.sāmānyabuddhier.utpattiḥ.dikpiṇḍasamyogasya.ca.vināśaḥ.tato.yasmin.kāle.guṇabuddhir.utpadyate.tasminn.eva.kāle.dikpiṇḍasamyogavināśād.guṇasya.vināśaḥ./.dravyavināśād.api.katham./
Pdhs_8.11(165)                paratvādhārāvayave.karmotpannam.yasminn.eva.kāle.'vayavāntarād.vibhāgam.karoti.tasminn.eva.kāle.'pekṣābuddhir.utpadyate.tato.vibhāgād.yasminn.eva.kāle.samyogavināśaḥ.tasminn.eva.kāle.paratvam.utpadyate.tataḥ.samyogavināśād.dravyavināśaḥ.tadvināśāc.ca.tadāśritasya.guṇasya.vināśaḥ./
Pdhs_8.11(165)                dravyāpekṣābuddhor.yugapadvināśād.api.katham./.yadā.paratvādhārāvayave.karmotpadyate.tadaivāpekṣābuddhir.utpadyate.karmaṇā.cāvayavāntarād.vibhāgaḥ.kriyate.paratvasyotpattir.ity.ekaḥ.kālaḥ./
Pdhs_8.11(166.1)              tato.yasminn.eva.kāle.'vayavavibhāgād.dravyārambhakasamyogavināśas.tasminn.eva.kāle.sāmānyabuddhir.utpadyate.tadanantaram.samyogavināśād.dravyavināśaḥ.sāmānyabuddheś.cāpekṣābuddhivināśa.ity.ekaḥ.kālaḥ./
Pdhs_8.11(166)                tato.dravyāpekṣābuddhor.vināśāt.paratvasya.vināśaḥ./.dravyasamyogavināśād.api.katham./
Pdhs_8.11(166)                yadā.paratvādhārāvayave.karmotpannam.avayavāntarād.vibhāgam.karoti.tasminn.eva.kāle.piṇḍakarmāpekṣābuddhor.yugapad.utpattiḥ.tato.yasminn.eva.kāle.paratvasyotpattis.tasminn.eva.kāle.vibhāgād.dravyārambhakasamyogavināśaḥ.piṇḍakarmaṇā.dikpiṇḍasya.ca.vibhāgaḥ.kriyate.ity.ekaḥ.kālaḥ./
Pdhs_8.11(166)                tato.yasminn.eva.kāle.sāmānyabuddhir.utpadyate.tasminn.eva.kāle.dravyārambhakasamyogavināśāt.piṇḍavināśaḥ.piṇḍavināśāc.ca.piṇḍasamyogavināśaḥ.tato.guṇabuddhisamakālam.piṇḍadikpiṇḍasamyogavināśāt.paratvasya.vināśaḥ./
Pdhs_8.11(166)                samyogāpekṣābuddhor.yugapadvināśād.api.katham./.yadā.paratvam.utpadyate.tadā.paratvādhāre.karma.tato.yasminn.eva.kāle.paratvasāmānyabuddhir.utpadyate.tasminn.eva.kāle.piṇḍakarmaṇā.dikpiṇḍavibhāgaḥ.kriyate.tataḥ.sāmānyabuddhito.'pekṣābuddhivināśo.vibhāgāc.ca.dikpiṇḍasamyogavināśa.ity.ekaḥ.kālaḥ./
Pdhs_8.11(166)                tataḥ.samyogāpekṣābuddhivināśāt.paratvasya.vināśaḥ./
Pdhs_8.11(167.1)              trayāṇām.samavāyyasamavāyinimittakāraṇānām.yugapad.vināśād.api.katham./.yadāpekṣābuddhir.utpadyate.tadā.piṇḍāvayave.karma.tato.yasminn.eva.kāle.karmaṇāvayavāntarād.vibhāgaḥ.kriyate.'pekṣābuddheḥ.paratvasya.cotpattis.tasminn.eva.kāle.piṇḍe.'pi.karma.tato.'vayavavibhāgāt.piṇḍārambhakasamyogavināśaḥ.piṇḍakarmaṇā.ca.dikpiṇḍavibhāgaḥ.kriyate.sāmānyabuddheś.cotpattir.ity.ekaḥ.kālaḥ./
Pdhs_8.11(167)                tataḥ.samyogavināśāt.piṇḍavināśaḥ.vibhāgāc.ca.dikpiṇḍasamyogavināśaḥ.sāmānyajñānād.apekṣābuddher.vināśa.ity.etat.sarvam.yugapat.trayāṇām.samavāyyasamavāyinimittakāraṇānām.vināśāt.paratvasya.vināśa.iti.//
Pdhs_8.12(171.16)             buddhir.upalabdhir.jñānam.pratyaya.iti.paryāyāḥ.//
Pdhs_8.12(172.13)             sā.cānekaprakārārthānantyāt.pratyarthaniyatatvāc.ca.//
Pdhs_8.12(172.19)             tasyāḥ.saty.apy.anekavidhatve.samāsato.dve.vidhe.vidyā.cāvidyā.ceti./.tatrāvidyā.caturvidhā.saṃśayaviparyayānadhyavasāyasvapnalakṣaṇā.//
Pdhs_8.12.1.1(174.20)         saṃśayas.tāvat.prasiddhānekaviśeṣayoḥ.sādṛśyamātradarśanād.ubhayaviśeṣānusmaraṇād.adharmāc.ca.kiṃsvid.ity.ubhayāvalambī.vimarṣaḥ.saṃśayaḥ./
Pdhs_8.12.1.1(174)            sa.ca.dvividhaḥ.antar.bahiś.ca./.antas.tāvat.ādeśikasya.samyaṅmithyā..coddiśya.punar.ādiśatas.triṣu.kāleṣu.saṃśayo.bhavati.kin.nu.samyaṅmithyā.veti./
Pdhs_8.12.1.1(174)            bahir.dvividhaḥ.pratyakṣaviṣaye.cāpratyakṣaviṣaye.ca./
Pdhs_8.12.1.1(175.1)          tatrāpratyakṣaviṣaye.tāvat.sādhāraṇaliṅgadarśanād.ubhayaviśeṣānusmaraṇād.adharmāc.ca.saṃśayo.bhavati./.yathā.'ṭavyām.viṣāṇamātradarśanād.gaur.gavayo.veti./
Pdhs_8.12.1.1(175)            pratyakṣāviṣaye.'pi.sthāṇupuruṣayor.ūrdhvatāmātrasādūśyadarśanāt.vakrādiviśeṣānupalabdhitaḥ.sthāṇutvādisāmānyaviśeṣānabhivyaktāv.ubhayaviśeṣānusmaraṇād.ubhayatrākṛṣyamāṇasyātmanaḥ.pratyayo.dolāyate.kim.nu.khalv.ayam.sthāṇuḥ.syāt.puruṣo.veti.//
Pdhs_8.12.1.2(177.10)         viparyayopi.pratyakṣānumānaviṣaya.eva.bhavati./
Pdhs_8.12.1.2(177)            pratyakṣaviṣaye.tāvat.prasiddhānekaviśeṣayoḥ.pittakaphānilopahatendriyasyāyathārthālocanāt.asannihitaviṣayajñānajasaṃskārāpekṣād.ātmamanasoḥ.samyogād.adharmāc.cātasmiṃs.tad.iti.pratyayo.viparyayaḥ./
Pdhs_8.12.1.2(177)            yathā.gavyevāśva.iti./.asaty.api.pratyakṣe.pratyakṣābhimāno.bhavati.yathā.vyapagataghanapaṭalamacalajalanidhisadūśambaram.aṃjanacūrṇapuṃjaśyāam.śārvaram.tama.iti./
Pdhs_8.12.1.2(177)            anumānaviṣaye.'pi.bāṣpādibhir.dhūmābhimatair.vahyanumāṇam.gavayaviṣāṇadarśanāc.ca.gaur.iti./
Pdhs_8.12.1.2(177)            trayīdarśanaviparīteṣu.śākyādidarśaneṣv.idam.śreya.iti.mithyāpratyayaḥ.viparyayaḥ.śarīrendriyamanas.svātmābhimānaḥ.kṛtakeṣu.nityatvadarśanam.kāraṇavaikalye.kāryotpattijñānam.hitam.upadiśatsv.ahitam.itijñānam.ahitam.upadiśatsu.hitam.itijñānam.//
Pdhs_8.12.1.3(182.1)          anadhyavasāyopi.pratyakṣānumānaviṣaya.eva.saṃjāyate./.tatra.pratyakṣaviṣaye.tāvat.prasiddhārtheṣv.aprasiddhāryeṣu.vā.vyāsaṅgād.arhtitvād.vā.kim.ity.ālocanamātram.anadhyavasāyaḥ./
Pdhs_8.12.1.3(182)            yathā.vāhīkasya.panasādiṣv.anadhyavasāyo.bhavati./.tatra.sattādravyatvapṛthvītvavṛkṣatvarūpavattvādiśākhādyapekṣo.'dhyavasāyo.bhavati./
Pdhs_8.12.1.3(182)            panasatvam.api.panaseṣv.anuvṛttam.āṃrādibhyo.vyāvṛttam.pratyakṣam.eva.kevalam.tūpadeśābhāvād.viśeṣasaṃjñāpratipattir.na.bhavati./
Pdhs_8.12.1.3(182)            anumānaviṣaye.'pi.nārikeladvīpavāsinaḥ.sāsnāmātradarśanāt.konu.khalv.ayam.prāṇī.syād.ity.anadhyavasāyo.bhavati.//
Pdhs_8.12.1.4(183.13)         uparatendriyagrāmasya.pralīnamanaskasyendriyadvāreṇaiva.yad.anubhavanam.mānasam.tat.svapnajñānam./.katham./
Pdhs_8.12.1.4(183)            yadā.buddhipūrvād.ātmanaḥ.śarīravyāpārād.ahani.khinnānām.prāṇinām.niśi.viśramārtham.āhārapariṇāmārtham.vādṛṣṭakāritaprayatnāpekṣād.ātmāntahkaraṇasambandhān.manasi.kriyāprabandhād.antarhṛdaye.nirindriye.ātmapradeśe.niścalam.manas.tiṣṭhati.tadā.pralīnamanaska.ity.ākhyāyate
Pdhs_8.12.1.4(183)            pralīne.ca.tasminn.uparatendriyagrāmo.bhavati.tasyāmavasthāyām.prabandhena.prāṇāpānasantānapravṛttāv.ātmamanahsamyogaviśeṣāt.svāpākhyāt.saṃskārāc.cendriyadvāreṇaivāsatsu.viṣayeṣu.pratyakṣākāram.svapnajñānam.utpadyate./
Pdhs_8.12.1.4(184.1)          tat.tu.trividham./.saṃskārapāṭavāddhātudoṣād.adṛṣṭāc.ca./
Pdhs_8.12.1.4(184)            tatra.saṃskārapāṭavāt.tāvat.kāmī.krudho.vā.yadā.yamartham.ādūtaś.cintayan.svapiti.tadā.saiva.cintāsantatiḥ.pratyakṣākārā.saṃjāyate./
Pdhs_8.12.1.4(184)            dhātudoṣād.vātaprakṛtis.taddūṣito.vā.ākāśagamanādīn.paśyati./.pittaprakṛtiḥ.pittadūṣito.vāgnipraveśakanakaparvatādīn.paśyati./
Pdhs_8.12.1.4(184)            śleṣmaprakṛtiḥ.śleṣmadūṣito.vā.saritsamudraprataraṇahimaparvatādīn.paśyati./.
Pdhs_8.12.1.4(184)            yat.svayam.anubhūteṣv.ananubhūteṣu.vā.prasiddhārtheṣv.aprasiddhārtheṣu.vā.yac.chubhāvedakam.gajārohaṇacchattralābhādi.tat.sarvam.sāṃskārādharmābhyām.bhavati.viparītam.ca.tailābhyaṃjanakharoṣṭārohaṇādi.tat.sarvam.adharmasaṃskārābhyām.bhavati./
Pdhs_8.12.1.4(184)            atyantāprasiddhārtheṣv.adṛṣṭād.eveti./
Pdhs_8.12.1.4(184)            svapnāntikam.yady.apy.uparatendriyagrāmasya.bhavati.tathāpy.atītasya.jñānaprabandhasya.pratyavekṣaṇāt.smṛtir.eveti.bhavaty.eṣā.caturividhā.'vidyeti.//
Pdhs_8.12.2(186.6)            vidyāpi.caturvidhā./.pratyakṣalaiṅgikasmṛtyārṣalakṣaṇā.//
Pdhs_8.12.2.1(186.12)         tatrākṣam.akṣam.pratītyotpadyate.pratakṣam.[.5:.pratītya.yad.utpadyate.tat.pratyakṣam.]./
Pdhs_8.12.2.1(186)            akṣāṇīndriyāṇi.ghrāṇarasanacakṣustvakchrotramanāṃsi.ṣaṭ./.tad.dhi.dravyādiṣu.padārtheṣūtpadyate./
Pdhs_8.12.2.1(186)            dravye.tāvad.dvividhe.mahaty.anekadravyavattvodbhūtarūpaprakāśacatuṣṭayasannikarṣād.dharmādisāmagrye.ca.svarūpālocanamātram./
Pdhs_8.12.2.1(186)            sāmānyaviśeṣadravyaguṇakarmaviśeṣaṇāpekṣād.ātmamanaḥ.sannikarṣāt.pratyakṣam.utpadyate.sad.dravyam.pṛthivī.viṣāṇī.śuklo.gaur.gacchatīti./
Pdhs_8.12.2.1(186)            rūparasagandhasparśeṣv.anekadravyasamavāyāt.svagataviśeṣāt.svāśrayasannikarṣān.niyatendriyanimittam.utpadyate./.tenaivopalabdhiḥ./
Pdhs_8.12.2.1(187.1)          saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasnehadravatvavegakarmaṇām.pratyakṣadravyasamavāyāc.cakṣuḥ.sparśanābhyām.grahaṇam./
Pdhs_8.12.2.1(187)            buddhisukhaduhkhecchādveṣaprayatnānām.dvayor.ātmamanasoḥ.samyogād.upalabdhiḥ./.bhāvadravyatvaguṇatvakarmatvādīnām.upalabhyādhārasamavetānām.āśrayagrāhakair.indriyair.grahaṇam.ity.etad.asmadādīnām.pratyakṣam./
Pdhs_8.12.2.1(187)            asmadviśiṣṭānām.tu.yoginām.yuktānām.yogajadharmānugṛhītena.manasā.svātmāntarākāśadikkālaparamaṇuvāyumanasassu.tatsamavetaguṇakarmasāmānyaviśeṣeṣu.samavāye.cāvitatham.svarūpadarśanam.utpadyate./
Pdhs_8.12.2.1(187)            viyuktānām.punaś.catuṣṭayasannikarṣād.yogajadharmānugrahasāmarthayāt.sūkṣmavyavahitaviprakṛṣṭeṣu.pratyakṣam.utpadyate./
Pdhs_8.12.2.1(187)            tatra.sāmānyaviśeṣeṣu.svarūpālocanamātram.pratyakṣam.pramāṇam.prameyā.dravyādayaḥ.padārthāḥ.pramānātmā.pramitir.dravyādiviṣayam.jñānam./
Pdhs_8.12.2.1(187)            sāmānyaviśeṣajñānotpattāv.avibhaktam.ālocanamātram.pratyakṣam.pramāṇam.asmin.nānyatpramāṇāntaram.asti.aphalarūpatvāt./
Pdhs_8.12.2.1(187)            athavā.sarveṣu.padārtheṣu.catuṣṭayasannikarṣād.avitatham.avyapadeśyam.yajjñānam.utpadyate.tatpratyakṣam.pramāṇam.prameyā.dravyādayaḥ.padārthāḥ.pramātātmā.pramitir.guṇadoṣamādhyasthyadarśanam.iti.//
Pdhs_8.12.2.2(200.4)          liṅgadarśanāt.saṃjāyamānam.laiṅgikam.//
Pdhs_8.12.2.2(200.18)         liṅgam.punaḥ
Pdhs_8.12.2.2(200)            yadanumeyena.sambaddham.prasiddham.ca.tadanvite./
Pdhs_8.12.2.2(200)            tadabhāve.ca.nāsty.eva.talliṅgam.anumāpakam.//
Pdhs_8.12.2.2(200)            viparītam.ato.yat.syād.ekena.dvitayena.vā./
Pdhs_8.12.2.2(200)            viruddhāsiddhasandigdham.aliṅgam.kāśyapo.'bravīt.//
Pdhs_8.12.2.2(201.18)         yadanumeyenārthena.deśaviśeṣe.kālaviśeṣe.vā.sahacaritam.anumeyadharmānvite.cānyatra.sarvasminn.ekadeśe.vā.prasiddham.anumeyaviparīte.ca.sarvasmin.pramāṇato.'sad.eva.tadaprasiddhārthasyānumāpakam.liṅgam.bhavatīti.//
Pdhs_8.12.2.2(205.10)         vidhis.tu.yatra.dhūmas.tatrāgnir.agnyabhāve.dhūmo.'pi.na.bhavatīti./.evam.prasiddhasamayasyāsandigdhadhūmadarśanāt.sāhacaryānusmaraṇāt.tadanantaram.agnyadhyavasāyo.bhavatīti./
Pdhs_8.12.2.2(205)            evam.sarvatra.deśakālāvinābhūtam.itarasya.liṅgam./.śāstre.kāryādigrahaṇam.nidarśanārtham.kṛtam.nāvadhāraṇārtham.kasmādyūtir.ekadarśanāt./
Pdhs_8.12.2.2(205)            tadyathā.adhvaryur.oṃśrāvayan.vyavahitasya.hotur.liṅgam.candrodayaḥ.samudravṛddheḥ.kumudavikāśasya.ca.śaradi.jalaprasādo.'gastyodayasyeti./
Pdhs_8.12.2.2(205)            evamādi.tat.sarvam.asyedam.iti.sambandhamātravacanāt.siddham./.tat.tu.dvividham./.dṛṣṭam.sāmānyato.dṛṣṭam.ca./
Pdhs_8.12.2.2(205)            tatra.dṛṣṭam.prasiddhasādhyayor.atyantajātyabhede.'numānam./.yathā.gavy.eva.sāsnāmātram.upalabhya.deśāntare.'pi.sāsnāmātradarśanād.gavi.pratipattiḥ./
Pdhs_8.12.2.2(206.1)          prasiddhasādhyayor.atyantajātibhede.liṅgānumeyadharmasāmānyānuvṛttito.'numānam.sāmānyato.dṛṣṭam./
Pdhs_8.12.2.2(206)            yathā.karṣakavaṇigrājapuruṣāṇām.ca.pravṛtteḥ.phalavattvam.upalabhya.varṇāśramiṇām.api.dṛṣṭam.prayojanam.anuddiśya.pravartamānānām.phalānumānam.iti./
Pdhs_8.12.2.2(206)            tatra.liṅgadarśanam.pramāṇam.pramitir.agnijñānam./.athavāgnijñānam.eva.pramāṇam.pramitir.agnau.guṇadoṣamādhyasthyadarśanam.ity.etat.svaniścitārtham.anumānam./
Pdhs_8.12.2.2.A(213.12)       śabdādīnām.apy.anumāne.'ntarbhāvaḥ.samānavidhitvāt./
Pdhs_8.12.2.2.A(213)          yathā.prasiddhasamayasyāsandigdhaliṅgadarśanaprasiddhyanusmaraṇābhyām.atīndriye.'rthe.bhavaty.anumānam.evam.śabdādibhyo.'pīti./
Pdhs_8.12.2.2.A(213)          śrutismṛtilakṣaṇo.'py.āmnāyovaktṛprāmāṇyāpekṣaḥ.tadvacanād.āmnāyaprāmāṇyam.liṅgāc.cānityo.buddhipūrvā.vākyakṛtir.vede.buddhipūrvo.dadātir.ity.uktatvāt.//
Pdhs_8.12.2.2.A(220.10)       prasiddhābhinayasya.ceṣṭayā.pratipattidarśanāt.tad.apy.anumānam.eva.//
Pdhs_8.12.2.2.A(220.17)       āptenāprasiddhasya.gavayasya.gavā.gavayapratipādanād.upamānam.āptavacanam.eva.//
Pdhs_8.12.2.2.A(223.1)        darśanārthād.arthāpattir.virodhy.eva.śravaṇād.anumitānumānam.//
Pdhs_8.12.2.2.A(225.10)       sambhavo.'py.avinābhāvitvād.anumānam.eva.//
Pdhs_8.12.2.2.A(225.14)       abhāvo.'py.anumānam.eva.yathotpannam.kāryam.kāraṇasadbhāve.liṅgam./.evam.anutpannam.kāryam.kāraṇāsadbhāve.liṅgam.//
Pdhs_8.12.2.2.A(230.24)       tathaivaitihyam.apy.avitatham.āptopadeśa.eveti.//
Pdhs_8.12.2.2.B(231.3)        pañcāvayavena.vākyena.svaniścitārthapratipādanām.parārthānumānam./.pañcāvayavenaiva.vākyena.saṃśayitaviparyas.tāvyutpannānām.pareṣām.svaniścitārthapratipādanam.parārthānumānam.vijñeyam.//
Pdhs_8.12.2.2.B(233.24)       avayavāḥ.punaḥ.pratijñāpadeśanidarśanānusandhānapratyāmnāyāḥ./
Pdhs_8.12.2.2.B.1(233.25)     tatrānumeyoddeśo.'virodhī.pratijñā./
Pdhs_8.12.2.2.B.1(234.1)      pratipipādayiṣitadharmaviśiṣṭasya.dharmiṇopadeśaviṣayam.āpādayitum.uddeśamātram.pratijñā./.yathā.dravyam.vāyur.iti./
Pdhs_8.12.2.2.B.1(234)        avirodhigrahaṇāt.pratyakṣānumānābhyupagatasvaśāstrasvavacanavirodhino.nirastā.bhavanti./
Pdhs_8.12.2.2.B.1(234)        yathā.'nuṣṇo.'gnir.iti.pratyakṣavirodhī.ghanam.ambaram.ity.anumānavirodhī.brāhmaṇena.surā.peyety.āgamavirodhī.vaiśeṣikasya.satkāryam.itibruvataḥ.svaśāstravirodhī.na.śabdo.'rthapratyāyaka.iti.svavacanavirodhī.//
Pdhs_8.12.2.2.B.2(237.16)     liṅgavacanam.apadeśaḥ./.yadanumeyena.sahacaritam.tatsamānajātīye.sarvatra.sāmānyena.prasiddham.tadviparīte.ca.sarvasminn.asad.eva.talliṅgam.uktam.tasya.vacanam.apadeśaḥ./
Pdhs_8.12.2.2.B.2(237)        yathā.kriyāvattvād.guṇavattvāc.ca.tathā.ca.tadanumeye.'sti.tatsamānajātīye.ca.sarvasmin.guṇavattvam.asārvasmin.kriyāvattvam./
Pdhs_8.12.2.2.B.2(237)        ubhayam.apy.etad.adravye.nāsty.eva.tasmāt.tasya.vacanam.apadeśa.iti.siddham.//
Pdhs_8.12.2.2.B.2(238.9)      etenāsiddhaviruddhasandigdhānadhyavasitavacanānām.anapadeśatvam.uktam.bhavati./.tatrāsiddhaś.caturvidhaḥ./.ubhayāsiddho.'nyatarāsiddhaḥ.tadbhāvāsiddho.'numeyāsiddhaś.ceti./
Pdhs_8.12.2.2.B.2(238)        tatrobhayāsiddhaḥ.ubhayor.vādiprativādinor.asiddhaḥ.yathā.'nityaḥ.śabdaḥ.sāvayavatvād.iti./
Pdhs_8.12.2.2.B.2(238)        anyatarāsiddhaḥ.yathā.'nityaḥ.śabdaḥ.kāryatvād.iti./.tadbhāvāsiddho.yathā.dhūmabhāvenāgnyadhigatau.kartavyāyām.upanyasyamāno.vāṣpe.dhūmabhāvenāsiddha.iti./
Pdhs_8.12.2.2.B.2(238)        anumeyāsiddho.yathā.pārthivam.dravyam.tamaḥ.kṛṣṇarūpavattvād.iti./.yo.hy.anumeye.'vidyamāno.'pi.tatsamānajātīye.sarvasmin.nāsti.tadviparīte.cāsti.sa.viparītasādhanād.viruddhaḥ.yathā.yasmād.viṣāṇī.tasmād.aśva.iti./
Pdhs_8.12.2.2.B.2(238)        yas.tu.sann.anumeye.tatsamānāsamānajātīyayoḥ.sādhāraṇaḥ.sann.eva.sa.sandehajanakatvāt.sandigdhaḥ.yathā.yasmād.viṣāṇī.tasmād.gaur.iti./.ekasmiṃś.ca.dvayor.hetvor.yathoktalakṣaṇayor.viruddhayoḥ.sannipāte.sati.saṃśayadarśanād.ayam.anyaḥ.sandigdha.iti.kecit./
Pdhs_8.12.2.2.B.2(239)        yathā.mūrtatvāmūrtatvam.prati.manasaḥ.kriyāvattvāsparśavattvayor.iti./
Pdhs_8.12.2.2.B.2(239)        nanv.ayam.asādhāraṇa.evācākṣuṣatvapratyakṣatvavat.saṃhatayor.anyatarapakṣāsambhavāt.tataś.cānadhyavasita.it.vakṣyāmaḥ./
Pdhs_8.12.2.2.B.2(239)        nanu.śāstre.tatratatrobhayathā.darśanam.saṃśayakāraṇam.apadiśyata.iti.na.saṃśayo.viṣayadvaitadarśanāt./
Pdhs_8.12.2.2.B.2(239)        saṃśayotpattau.viṣayadvaitadarśanam.kāraṇam.tulyabalatve.ca.tayoḥ.parasparavirodhān.nirṇayānutpādakatvam.syān.na.tu.saṃśayahetutvam.na.ca.tayos.tulyabalavattvam.asti.anyatarasyānumeyoddeśasyāgamabādhitatvād.ayam.tu.viruddhabheda.eva./
Pdhs_8.12.2.2.B.2(239)        yaś.cānumeye.vidyamānas.tatsamānāsamānajātīyayor.asann.eva.so.'nyatarāsiddho.'nadhyavasāyahetutvād.anadhyavasitaḥ.yathā.satkāryam.utpatter.iti./
Pdhs_8.12.2.2.B.2(239)        ayam.aprasiddho.'napadeśa.iti.vacanād.avaruddhaḥ./
Pdhs_8.12.2.2.B.2(239)        nanu.cāyam.viśeṣaḥ.saṃśayahetur.abhihitaḥ.śāstre.tulyajātīyeṣv.arthāntarabhūteṣu.viśeṣasyobhayathā.dṛṣṭatvād.iti.nānyārthatvāc.chabde.viśeṣadarśanāt./
Pdhs_8.12.2.2.B.2(239)        saṃśayānutpattir.ity.ukte.nāyam.dravyādīnām.anyatamasya.viśeṣaḥ.syāc.chrāvaṇatvam.kim.tu.sāmānyam.eva.sampadyate.kasmāt.tulyajātīyeṣv.arthāntarabhūteṣu.dravyādibhedānām.ekaikaśo.viśeṣasyobhayathā.dṛṣṭatvād.ity.uktam.na.saṃśayakāraṇam.anyathā.ṣaṭsv.api.padārtheṣu.saṃśayaprasaṅgāt.tasmāt.sāmānyapratyayād.eva.saṃśaya.iti.//
Pdhs_8.12.2.2.B.3(246.14)     dvividham.nidarśanam.sādharmyeṇa.vaidharmyeṇa.ca./.tatrānumeyasāmānyena.liṅgasāmānyasyānuvidhānadarśanam.sādharmyanidarśanam./
Pdhs_8.12.2.2.B.3(246)        tadyathā.yat.kriyāvat.tad.dravyam.dṛṣṭam.yathā.śara.iti./.anumeyaviparyaye.ca.liṅgasyābhāvadarśanam.vaidharmyanidarśanam./.tadyathā.yad.adravyam.tat.kriyāvan.na.bhavati.yathā.satteti.//
Pdhs_8.12.2.2.B.3(247.1)      anena.nidarśanābhāsā.nirastā.bhavanti./
Pdhs_8.12.2.2.B.3(247)        tadyathā.nityaḥ.śabdo.'mūratvāt.yad.amūrtam.dṛṣṭam.tan.nityam.yathā.paramāṇur.yathā.karma.yathā.sthālī.yathā.tamaḥ.ambaravad.iti.yad.dravyam.tat.kriyāvad.dṛṣṭam.iti.ca.liṅgānumeyobhayāśrayāsiddhānanugataviparītānugatāḥ.sādharmyanidarśanābhāsāḥ./
Pdhs_8.12.2.2.B.3(247)        yad.anityam.tan.mūratam.dṛṣṭam.yathā.karma.yathā.paramāṇur.yathākāśam.yathā.tamaḥ.ghaṭavat.yan.niṣkriyam.tad.adravyañ.ceti.liṅgānumeyobhayāvyāvṛttāśrayāsiddhāvyāvṛttaviparītavyāvṛttā.vaidharmyanidarśanābhāsā.iti.//
Pdhs_8.12.2.2.B.4(249.7)      nidarśane.'numeyasāmānyena.saha.dṛṣṭasysa.liṅgasāmānyasyānumeye.'nvānayanam.anusandhānam./
Pdhs_8.12.2.2.B.4(249)        anumeyadharmātratvenābhitam.liṅgasāmānyam.anupalabdhaśaktikam.nidarśane.sādhyadharmasāmānyena.saha.dṛṣṭam.anumeye.yena.vacanenānusandhīyate.tadanusandhānam./.tathā.ca.vāyuḥ.kriyāvān.iti./
Pdhs_8.12.2.2.B.4(249)        anumeyābhāve.ca.tasyāsattvam.upalabhya.na.ca.tathā.vāyur.niṣkriya.iti.//
Pdhs_8.12.2.2.B.5(250.25)     anumeyatvenoddiṣṭe.cāniścite.ca.pareṣām.niścayāpādanārtham.pratijñāyāḥ.punar.vacanam.praptyāmnāyaḥ./
Pdhs_8.12.2.2.B.5(251.2)      pratipādyatvenoddiṣṭe.cāniścite.ca.pareṣām.hetvādibhir.avayavair.āhitaśaktīnām.parisamāptena.vākyena.niścayāpādanārtham.pratijñāyāḥ.punar.vacanam.pratyāmanāyaḥ./.tasmād.dravyam.eveti./
Pdhs_8.12.2.2.B.5(251)        na.hy.etasmin.na.sati.pareṣām.avayavānām.samastānām.vyastānām.vā.tadarthavācakatvam.asti.gamyamānārthatvād.iti.cen.na.atiprasaṅgāt./
Pdhs_8.12.2.2.B.5(251)        tathāhi.pratijñānantaram.hetumātrābhidhānam.kartavyam.viduṣāmanvayavyatirekasmaraṇāt.tadarthāvagatir.bhaviṣyatīti.tasmād.atraivārthaparisamāptiḥ./
Pdhs_8.12.2.2.B.5(251)        katham.anityaḥ.śabda.ity.anenāniścitānityatvamātraviśiṣṭaḥ.śabdaḥ.kathyate.prayatnānantarīyakatvād.ity.anenānityatvasādhanadharmamātram.abhidhīyate./
Pdhs_8.12.2.2.B.5(251)        iha.yat.prayatnānantarīyakam.tadanityam.dṛṣṭam.yathā.ghaṭa.ity.anena.sādhyasāmānyena.sādhanasāmānyasyānugāmamātram.ucyate./
Pdhs_8.12.2.2.B.5(251)        nityam.aprayatnānantarīyakam.dṛṣṭam.yathākāśam.ity.anena.sādhyābhāvena.sādhanasyāsattvam.pradarśyate./
Pdhs_8.12.2.2.B.5(251)        tathā.ca.prayatnānantarīyakaḥ.śabdo.dṛṣṭo.na.ca.tathākāśavad.aprayatnānantarīyakaḥ.śabda.ity.anvayavyatirekābhyām.dṛṣṭasāmarthyasya.sādhanasāmānyasya.śabde.'nusandhānam.gamyate.tasmād.anityaḥ.śabda.ty.anenānitya.eva.śabda.iti.pratipipādayiṣitārthaparisamāptir.gamyate.tasmāt.pañcāvayavenaiva.vākyena.pareṣām.svaniścitārthaprtipādanam.kriyate.ity.etat.parārthānumānam.siddham.iti.//
Pdhs_8.12.2.2.C(255.23)       viśeṣadarśanajam.avadhāraṇajñānam.saṃśayavirodhī.nirṇayaḥ./.etad.eva.pratyakṣam.anumānam.vā./
Pdhs_8.12.2.2.C(255)          yad.viśeṣadarśanāt.saṃśayavirodhy.utpadyate.sa.pratyakṣanirṇayaḥ./
Pdhs_8.12.2.2.C(255)          yathā.sthāṇupuruṣayor.ūrdhvatāmātrasādṛśyālocanād.viśeṣeṣv.apratyakṣeṣūbhayaviśeṣānusmaraṇāt.kim.ayam.sthāṇupuruṣo.veti.saṃśayotpattau.śirahpāṇyādidarśanāt.puruṣa.evāyam.ity.avadhāraṇajñānam.pratyakṣanirṇayaḥ./
Pdhs_8.12.2.2.C(255)          viṣāṇamātradarśanād.gaur.gavayo.veti.saṃśayotpattau.sāsnāmātradarśanād.gauru.evāyam.ity.avadhāraṇajñānam.anumānanirṇaya.iti.//
Pdhs_8.12.2.3(256.17)         lṅgadarśanecchānusmaraṇādyapekṣād.ātmamanasoḥ.samyogaviśeṣāt.paṭvābhyāsādarapratyayajanitāc.ca.saṃskārād.dṛṣṭaśrutānubhūteṣv.artheṣu.śeṣānuvyavasāyecchānusmaraṇadveṣahetur.atītaviṣayā.smṛtir.iti.//
Pdhs_8.12.2.4(258.1)          āmnāyavidhātqṇām.ṛṣīṇām.atītānāgatavartamāneṣv.atīndriyeṣv.artheṣu.dharmādiṣu.granthopanibaddheṣv.anupanibaddheṣu.cātmamanasoḥ.samyogād.dharmaviśeṣāc.ca.yat.prātibham.yathārthanivedanam.jñānam.utpadyate.tadārṣam.ity.ācakṣate./
Pdhs_8.12.2.4(258)            tat.tu.prastāreṇa.devarṣīṇām.kadācid.eva.laukikānām.yathā.kanyakā.bravīti.śvo.me.bhātā.''ganti.hṛdayam.me.kathayatīti.//
Pdhs_8.12.2.5(258.21)         siddhadarśanam.na.jñānāntaram.kasmāt.prayatnapūrvakam.aṃjanapādalopakhaḍgagulikādisiddhānām.dṛśyadraṣṭqṇām.sūkṣmavyavahitaviprakṛṣṭeṣv.artheṣu.yad.darśanam.tat.pratyakṣam.eva./
Pdhs_8.12.2.5(259.1)          atha.divyāntarikṣabhaumānām.prāṇinām.grahanakṣatrasañvārādinimittam.dharmādharmavipākadarśanam.iṣṭam.tad.apy.anumānam.eva./
Pdhs_8.12.2.5(259)            atha.liṅgānapekṣam.dhramādiṣu.darśanam.iṣṭam.tad.api.pratyakṣārṣayor.anyatarasminn.atarbhūtam.ity.evam.buddhir.iti.//
Pdhs_8.13(259.15)             anugrahalakṣaṇam.sukham./.sragādyabhipretaviṣayasānnidhye.satīṣṭopalabdhīndriyārthasannikarṣād.dharmādyapekṣād.ātmamanasoḥ.samyogād.anugrahābhiṣvaṅganayanādiprasādajanakam.utpadyate.tat.sukham./
Pdhs_8.13(259)                atīteṣu.viṣayeṣu.smṛtijam./.anāgateṣu.saṅkalpajam./.yat.tu.viduṣām.asatu.viṣayānusmaraṇechāsaṅkalpeṣv.āvirbhavati.tad.vidyāśamasantoṣadharmaviśeṣanimittam.iti.//
Pdhs_8.14(260.19)             upaghātalakṣaṇam.duhkham./
Pdhs_8.14(260)                viṣādyanabhipretaviṣayasānnidhye.satyaniṣṭopalabdhīndriyārthasannikarṣād.adharmādyapekṣād.ātmamanasoḥ.samyogād.yad.amarṣopaghātadainyanimittam.utpadyate.tad.duhkham./
Pdhs_8.14(260)                atīteṣu.sarpavyāghrācaurādiṣu.smṛtijam./.anāgateṣu.saṅkalpajam.iti.//
Pdhs_8.15(261.6)              svārtham.parārtham.vā.'praptaprārthanecchā./.sā.cātmamanasoḥ.samyogāt.sukhādyapekṣāt.smṛtyapekṣād.votpadyate./
Pdhs_8.15(261)                prayatnasmṛtidhamādharmahetuḥ./.kāmo.'bhilāṣaḥ.rāgaḥ.saṅkalpaḥ.kāruṇyam.vairāgyam.upadhā.bhāva.ity.evam.ādaya.icchābhedāḥ./.maithunecchā.kāmaḥ./
Pdhs_8.15(261)                abhyavahārecchābhilāṣaḥ./.punaḥ.punar.viṣayānuraṃjanecchā.rāgaḥ./.anāsannakriyecchā.saṅkalpaḥ./.svārtham.anapekṣya.paraduhkhaprahāṇecchā.kāruṇyam./
Pdhs_8.15(261)                doṣadarśanād.viṣayatyāgecchā.vairāgyam./.paravañvanecchā.upadhā./.antarnigūḍhecchā.bhāvaḥ./.cikīrṣājihīrṣety.ādikriyābhedād.icchābhedā.bhavanti.//
Pdhs_8.16(262.14)             prajvalanātmako.dveṣaḥ./.yasmin.sati.prajvalitam.ivātmānam.manyate.sa.dveṣaḥ./.sa.cātammanasoḥ.samyogād.duhkhāpekṣāt.smṛtyapekṣād.votpadyate./
Pdhs_8.16(262)                prayatnasmṛtidharmādharmahetuḥ./.krodho.drohaḥ.manyur.akṣam.āmarṣa.iti.dveṣabhedāḥ.//
Pdhs_8.17(263.3)              prayatnaḥ.saṃrambha.utsāha.iti.prayāyāḥ./.sad.vividho.jīvanapūrvaḥ.icchādveṣapūrvakaś.ca./.tatra.jīvanapūrvakh;.suptasya.prāṇāpānasantānaprerakaḥ.prabodhakāle.cāntahkaraṇasyendriyāntaraprāptihetuḥ./
Pdhs_8.17(263)                asya.jīvanapūrvakasyātmamanasoḥ.samyogād.dharmādharmāpekṣād.utpattiḥ./.itaras.tu.hitāhitaprāptiparhihārasamarthasya.vyāpārasya.hetuḥ.śarīravidhārakaś.ca./
Pdhs_8.17(263)                sa.cātammanasoḥ.samyogād.icchāpekṣād.dveṣāpekṣād.votpadyate.//
Pdhs_8.18(263.25)             gurutvam.jalabhūmyoḥ.patanakarmakāraṇam./.apratyakṣam.patanakarmānumeyam.samyogaprayatnasāṃskāravirodhi./.asya.cābādiparamāṇurūpādivan.nityānityatvaniṣpattayaḥ.//
Pdhs_8.19(264.23)             dravatvam.syandanakarmakāraṇam./.tridravyavṛtti./.tat.tu.dvividham.sāṃsiddhakam.naimittikam.ca./.sāṃsiddhikam.apām.viśeṣaguṇaḥ./.naimittikam.pṛthivītejasoḥ.sāmānyaguṇaḥ./
Pdhs_8.19(264)                sāṃsiddhikasya.gurutvavan.nityānityatvaniṣpattayaḥ./.saṅghātadarśanāt.sāṃsiddhikam.ayuktam.iti.cen.na./.
Pdhs_8.19(264)                divyena.tejasā.samyuktānām.āpyānām.paramāṇūnām.parasparam.samyogo.dravyārambhakaḥ.saṅghātākhyaḥ.tena.paramāṇudravatvapratibandhāt.kārye.himakarakādau.dravatvānupattiḥ./
Pdhs_8.19(265.3)              naimittikam.ca.pṛthivītejasor.agnisamyogajam./
Pdhs_8.19(265)                katham.sarpir.jatumadhūcchiṣṭādīnām.kāraṇeṣu.paramāṇuṣv.agnisamyogād.vegāpekṣāt.karmotpattau.tajjebhyo.vibhāgebhyo.dravyārambhakasamyogavināśāt.kāryadravyanivṛttāv.agnisamyogādauṣṇyāpekṣāt.svatantreṣu.paramāṇuṣu.dravatvam.utpadyate.tatas.teṣu.bhoginām.adṛṣṭāpekṣād.ātmāṇusamyogāt.karmotpattau.tajjebhyaḥ.samyogebhyo.dyūṇukādiprakrameṇa.kāryadravyam.utpadyate.tasmiṃś.ca.rūpādyutpattisamakālam.kāraṇaguṇaprakrameṇa.dravatvam.utpadyata.iti.//
Pdhs_8.20(266.16)             sneho.'pām.viśeṣaguṇaḥ./.up.to.here
                              saṃgrahamṛjādihetuḥ./
                              asyāpi.gurutvavan.nityānityatvaniṣpattayaḥ.//
                              
Pdhs_8.21(266.23)             saṃskāras.trividho.vego.bhāvanā.sthitisthāpakaś.ca./
                              tatra.vego.mūrtimatsu.pañvasu.dravyeṣu.nimittaviśeṣāpekṣāt.karmaṇo.jāyate.niyatadikkriyāprabandhahetuḥ.sparśavad.dravyasamyogaviśeṣavirodhī.kvacit.kāraṇaguṇapūrvakrameṇotpadyate./
                              bhāvanāsaṃjñakas.tv.ātmaguṇo.dṛṣṭaśrutānubhūteṣv.artheṣu.smṛtipratyabhijñānahetur.bhavati.jñānamad.aduhkhādivirodhī./
                              paṭvabhyāsādarapratyayajaḥ.paṭupratyayāpekṣād.ātmamanasoḥ.samyogād.āścarye.'rthe.paṭuḥ.saṃskārātiśayo.jāyate./
                              yathā.dākṣiṇāty.asyoṣṭradarśanād.iti./
                              vidyāśilpavyāyāmādiṣv.abhyasyamāneṣu.tasminn.evārthe.pūrvapūrvasaṃskāram.apekṣamāṇād.uttarottarasmāt.pratyayād.ātmamanasoḥ.samyogāt.saṃskārātiśayo.jāyate./
                              prayatnena.manaś.cakṣuṣi.sthāpayitvā.'pūrvam.artham.didūkṣamāṇasya.vidyut.sampātadarśanavad.ādarapratyayaḥ.tam.apekṣamāṇād.ātmamanasoḥ.samyogāt.saṃskārātiśayo.jāyate./
                              yathā.devahraderājatasauvarṇapadmadarśanād.iti./
                              sthitisthāpakas.tu.sparśavad.dravyeṣu.vartamāno.ghanāvayavasanniveśaviśiṣṭeṣu.kālāntarāvasthāyiṣu.svāśrayam.anyathākṛtam.yathāvasthitam.sthāpayati./
                              sthāvarajaṅgamavikāreṣu.dhanuhśākhāśṛṅgadantāsthisūtravastrādiṣu.bhugnasaṃvartiteṣu.sthitisthāpakasya.kāryam.saṃlakṣyate./
                              nityānityatvaniṣpattayosyāpi.gurutvavat.//
                              
Pdhs_8.22(272.8)              dharmaḥ.puruṣaguṇaḥ./
                              kartuḥ.priyahitamokṣahetuḥ.atīndiryo.'ntyasukhasaṃvijñānavirodhī.puruṣāntahkaraṇasamyogaviśuddhābhisandhijaḥ.varṇāśramiṇām.pratiniyatasādhananimittaḥ./
                              tasya.tu.sādhanāni.śrutismṛtivihitāni.varṇāśramiṇām.sāmānyaviśeṣabhāvenāvasthitāni.dravyaguṇakarmāṇi./
                              tatra.sāmānyāni.dharme.śraddhā.ahiṃsā.bhūtahitatvam.satyavacanam.asteyam.brahamacaryam.anupadhā.krodhavarjanam.abhiṣecanam.śicidravyasevanam.viśiṣṭadevatābhaktir.upavāso.'pramādaś.ca./
                              brāhmaṇakṣaciyavaiśyānāmijyādhyayanadānāni.brāhmaṇasya.viśiṣṭāni.pratigrahādhyāpanayājanāni.svavarṇavihitāś.ca.saṃskārāḥ./
                              kṣatriyasya.samyak.prajāpālanam.asādhunigraho.yuddheṣv.anivartanam.svakīyāś.ca.saṃskārāḥ./
                              vaiśyasya.kriyavikrayakṛṣipaśupālanāni.svakīyāś.ca.saṃskārāḥ./
                              śūdrasya.pūrvavarṇapāratantryam.amantrikāś.ca.kriyāḥ./
                              āśramiṇām.tu.brahmacāriṇo.gurukulanivāsinaḥ.svaśāstravihitāni.guruśuśrūṣāgnīndhanabhaikṣyācaraṇāni.madhumāṃsadivāsvapnāṃjanābhyañajanādivarjanam.ca./
Pdhs_8.22(273.1)              vidyāvratasnātakasya.kṛtadārasya.gṛhasthasya.śālīnayāyāvaravṛttyupārjitair.arthair.bhūtamanuṣyadevapitṛbrahmākhyānām.pañvānām.mahāyajñānam.sāyamprātaranuṣṭhānam.ekāgnividhānena.pākayajñasaṃsthānām.ca.nityānām.śaktau.vidyamānāyām.agnyādheyādīnām.ca.haviryajñasaṃsthānām.agniṣṭomādīnām.somayajñasaṃsthānām.ca./
                              ṛtvantareṣu.brahmacaryam.apatyotpādanam.ca./
                              brahmacāriṇo.gṛhasthasya.vā.grāmān.nirgatasya.vanavāso.valkakājinakeśaśmaśrunakharomadhāraṇam.ca./
                              vanyahutātithiśeṣabhojanāni.vānaprasthasya./
                              trayāṇām.anyatamasya.śraddhāvataḥ.sarvabhūtebhyo.nityam.abhayam.dattvā.samnyasya.svāni.karmāṇi.yamaniyameṣv.apramattasya.ṣaṭpadārthaprasaṃkhyānād.yogaprasādhanam.pravrajitasyeti./
                              dṛṣṭam.prayojanam.anuddiśyaitāni.sādhanāni.bhāvaprasādam.cāpekṣyātmamanasoḥ.samyogād.dharmotpattir.iti.//
                              
Pdhs_8.23(280.4)              adharmo.'py.ātmaguṇaḥ./
                              kartur.ahitapratyavāyahetur.atīndriyo.'ntyaduhkhasaṃvijñānavirodhī./
                              tasya.tu.sādhanāni.śāstre.pratiṣiddhāni.dharmasādhanaviparītāni.hiṃsānṛtasteyādīni.vihitākaraṇam.pramādaś.caitāni.duṣṭābhisandhim.cāpekṣyātmamanasoḥ.samyogād.adharmasyotpattiḥ.//
                              
Pdhs_8.24(280.20)             aviduṣo.rāgadveṣavataḥ.pravartakāddharmāt.prakṛṣṭāt.svalpādharmasahitāt.brahmendraprajāpatipitṛmanuṣyalokeṣv.āśayānurūpair.iṣṭaśarīrendriyaviṣayasukhādibhir.yogo.bhavati./
                              tathā.prakṛṣṭād.adharmāt.svalpadharmasahitāt.pretatiryagyonisthāneṣv.aniṣṭaśarīrendriyaviṣayaduhkhābhir.yogo.bhavati./
Pdhs_8.24(281.1)              evam.pravṛttilakṣaṇād.dharmād.adharmasahitād.devamanuṣyatiryaṅnārakeṣu.punaḥ.punaḥ.saṃsārabandho.bhavati.//
Pdhs_8.24(281.19)             jñānapūrvakāt.tu.kṛtād.asaṃkalpitaphalād.viśuddhe.kule.jātasya.duhkhavigamopāyajijñāsor.ācāryam.upasaṅgamyotpannaṣaṭpadārthatattvajñānasyājñānanivṛttau.viraktasya.rāgadveṣādyabhāvāt.tajjayor.dharmādharmayor.anutpattau.pūrvasaṅcitayoś.copabhogān.nirodhe.santoṣasukham.śarīraparicchedam.cotpadya.rāgādinivṛttau.nivṛttilakṣaṇaḥ.kevalo.dharmaḥ.paramārthadarśanajam.sukham.kṛtvā.nivartate./
                              tadā.nirodhāt.nirbījasyāt.manaḥ.śarīrādinivṛttiḥ.punaḥ.śarīrādyanutpattau.dagdhendhanānalavadupaśamo.mokṣa.iti.//
                              
Pdhs_8.24(287.17)             śabdo.'mbaraguṇaḥ.śrotragrāhyaḥ.kṣaṇikaḥ.kāryakāraṇobhayavirodhī.samyogavibhāgaśabdajaḥ.pradeśavṛttiḥ.samānāsamānajātīyakāraṇaḥ./
                              sa.dvividho.varṇalakṣaṇo.dhvanilakṣaṇaś.ca./
                              tatra.akārādirvarṇalakṣaṇaḥ.śaṅkhādinimitto.dhvanilakṣaṇaś.ca./
                              tatra.varṇalakṣaṇasyotpattir.ātmamanasoḥ.samyogāt.smṛtyapekṣād.varṇoccāraṇecchā.tadanantaram.prayatnas.tam.apekṣamāṇād.ātmavāyusamyogād.vāyau.karma.jāyate.sa.cordhvam.gacchan.kaṇṭhādīn.abhihanti.tataḥ.sthānavāyusamyogāpekṣamāṇāt.sthānākāśasamyogāt.varṇotpattiḥ./
Pdhs_8.24(288.2)              avarṇalakṣaṇo.'pi.bherīdaṇḍasamyogāpekṣād.bheryākāśasamyogād.utpadyate./
                              veṇuparvavibhāgād.veṇvākāśavibhāgāc.ca.śabdāc.ca.samyogavibhāganiṣpannādvīcīsantānavac.chabdasantāna.ity.evamṇ.santānena.śrotrapradeśam.āgatasya.grahaṇam.śrotraśabdayor.gamanāgamanābhāvād.aprāptasya.grahaṇam.nāsti.prariśeṣāt.santānasiddhir.iti.//
                              
Pdhs_8.0(288.9)               praśastapādabhāṣye.guṇapadārthaḥ.samāptaḥ.//
*******************************************************************
Pdhs_9.0(290.1)               atha.karmapadārthanirūpaṇam./
Pdhs_9.1(290.2)               utkṣepaṇādīnām.pañcānām.api.karmatvasambandhaḥ./
                              ekadravyavattvam.kṣaṇikatvam.mūrtadravyavṛttitvam.aguṇavattvam.gurutvadravatvaprayatnasamyogajatvam.svakāryasamyogavirodhitvam.samyogavibhāganirapekṣakāraṇatvam.asamavāyikāraṇatvam.svaparāśrayasamavetakāryārambhakatvam.samānajātīyānārambhakatvam.dravyānārambhakatvam.ca.pratiniyatajātiyogitvam./
                              digviśiṣṭakāryārambhakatvam.ca.viśeṣaḥ.//
                              
Pdhs_9.2.1(291.10)            tatrotkṣepaṇam.śarīrāvayaveṣu.tat.sambaddheṣu.ca.yad.ūrdhvabhāgibhiḥ.pradeśaiḥ.samyogakāraṇam.adhobhāgbhiś.ca.pradeśaiḥ.vibhāgakāraṇam.karmotpadyate.gurutvaprayatnasamyogebhyas.tad.utkṣepaṇam.//
Pdhs_9.2.1(291.17)            tad.viparītasamyogavibhāgakāraṇam.karmāpakṣepaṇam.//
Pdhs_9.2.2(291.21)            ṛjuno.dravyasyāgrāvayvānām.tad.deśair.vibhāgaḥ.samyogaś.ca.mūlapradeśair.yena.karmaṇāvayavī.kuṭilaḥ.saṃjāyate.tad.ākuñcanam.//
Pdhs_9.2.2(292.3)             tadviprayayeṇa.samyogavibhāgotpattau.yena.karmaṇāvayavī.ṛjuḥ.sampadyate.tat.prasāraṇam.//
Pdhs_9.2.3(292.6)             yad.aniyatadikpradeśasamyogavibhāgakāraṇam.tad.gamanam.iti.//
Pdhs_9.3(292.8)               etat.pañcavidham.api.karma.śarīrāvayaveṣu.tat.sambaddheṣu.ca.sat.pratyayam.asat.pratyayam.ca.yad.anyat.tad.apratyayam.eva.teṣv.anyeṣu.ca.tad.gamanam.iti./
                              karmaṇām.jātipañcakatvam.ayuktaṃgamanāviśeṣāt./
                              sarvam.hi.kṣaṇikam.karma.gamanamātram.utpannam.svāśrayasyordhvam.adhis.tiryag.vāpy.aṇumātraiḥ.pradeśaiḥ.samyogavibhāgātn.karoti.sarvatra.gamanapratyayo.'vusiṣṭas.tasmād.gamanam.eva.sarvam.iti./
                              na.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāt.ihotkṣepaṇam.paratrāpakṣepaṇam.ity.evam.ādi.sarvatra.vargaśaḥ.pratyayānuvṛttivyāvṛttī.dṛṣṭe.tad.dhetuḥ.sāmānyaviśeṣabhedo.'vagamyate./
                              teṣām.udādyupasargaviśeṣāt.pratiniyatadigviśiṣṭakāryārambhatvād.upalakṣaṇabhedo.'pi.siddhaḥ./
                              evam.api.pañcaivety.avadhāraṇānupapattiḥ./
                              niṣkrāmaṇapraveśanādiṣv.api.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāt./
                              yady.utkṣepaṇādiṣu.sarvatra.vargaśaḥ.pratyayānuvṛttivyāvṛttidarśanāj.jātibheda.iṣyate.evam.ca.niṣkramaṇapraveśanādiṣv.api./
                              kāryabhedāt.teṣu.pratyayānuvṛttivyāvṛttī.iti.cet.na.utkṣepaṇādiṣv.api.kāryabhedād.eva.pratyayānuvṛttivyāvṛttiprasaṅgaḥ./
                              atha.samāne.vargaśaḥ.pratyayānuvṛttivyāvṛttisadbhāve.utkṣepaṇādīnām.eva.jātibhedo.na.niṣkramaṇādīnām.ity.atra.viśeṣahetur.astīti.na.jātisaṅkaraprasaṅgāt./
                              niṣkramaṇādīnām.jātibhedāt.pratyayānuvṛttivyāvṛttau.jātisaṅkaraḥ.prasajyate./
                              katham.dvayor.draṣṭror.ekasmād.apavarakādapavarakāntaram.gacchato.yugapan.niṣkramaṇapraveśanapratyayau.dṛṣṭau.tathā.dvārapradeśe.praviśati.niṣkrāmatīti.ca./
                              yadā.tu.pratisīrādyapanītam.bhavati.tadā.na.praveśanapratyayo.nāpi.niṣkramaṇapratyayaḥ.kin.tu.gamanapratyaya.eva.bhavati./
                              tathā.nālikāyām.vaṃśapattrādau.patati.bahūnām.draṣṭqṇām.yugapadbhramaṇapatanapraveśanapratyayā.dṛṣṭā.iti.jātisaṅkaraprasaṅgaḥ./
                              na.caivam.utkṣepaṇādiṣu.pratyayasaṅkaro.dṛṣṭaḥ.tasmād.utkṣepaṇādīnām.eva.jātibhedāt.pratyayānuvṛttivyāvṛttī.niṣkramaṇādīnām.tu.kāryabhedād.iti./
                              katham.yugapat.prayayabheda.iti.cet./
                              atha.matam.yathā.jātisaṅkaro.nāsit.evam.anekakarmasamāveśo.'pi.nāstīty.ekasmin.karmaṇi.yugapad.draṣṭqṇām.bhramaṇapatanapraveśanapratyayāḥ.katham.bhavantīti./
                              atra.brūmaḥ.na.avayavāvayavinor.digviśiṣṭasamyogavibhāgānām.bhedāt./
Pdhs_9.3(294.1)               yo.hi.draṣṭā.avayavānām.pārśvataḥ.paryāyeṇa.dikpradeśaiḥ.samyogavibhāgān.paśyati.tasya.bhramaṇapratyayo.bhavti.yo.hy.avayavini.ūrdhvapradeśair.vibhāgam.adhaḥ.samyogam.cāvekṣate.tasya.patanapratyayo.bhavati./
                              yaḥ.punar.nālikāntar.deśe.samyogam.bahir.deśe.ca.vibhāgam.paśyati.tasya.praveśanapratyayo.bhavatīti.siddhaḥ.kāryabhedān.niṣkramaṇādīnām.pratyayabheda.iti./
                              bhavatūtkṣepaṇādīnām.jātibhedāt.pratyayabhedaḥ.niṣkramaṇādīnām.tu.kāryabhedād.iti.//
                              
Pdhs_9.3(296.1)               atha.gamanatvam.kim.karmatvaparyāyaḥ.āhosvid.aparam.sāmānyam.iti./
                              kutas.te.saṃśayaḥ./
                              samas.teṣūtkṣepaṇādiṣu.karmapratyayavad.gamanapratyayāviśeṣāt.karmatvaparyāya.iti.gamyate./
                              yatas.tūtkṣepaṇādivad.viśeṣasaṃjñayābhihitam.tasmād.aparam.sāmānyam.syād.iti./
                              na./
                              karmatvaparyāyatvāt./
                              ātmatvapuruṣatvavat.karmatvaparyāya.eva.gamanatvam.iti./
                              atha.viśeṣasaṃjñayā.kim.artham.gamanagrahaṇam.kṛtam.iti.na.bhramaṇādyavarodhārthatvāt./
                              utkṣepaṇādiśabdair.anavaruddhānām.bhramaṇapatanaspandanādīnām.avarodhārtham.gamanagrahaṇam.kṛtam.iti./
                              anyathā.hi.yāny.eva.catvāri.viśeṣasaṃjñayoktāni.tāny.eva.sāmānyaviśeṣasaṃjñāviṣayāṇi.prasajyerann.iti./
                              athavā.astv.aparam.sāmānyam.gamanatvam.aniyatadigdeśasamyogavibhāgakāraṇeṣu.bhramaṇādiṣv.eva.vartate.gamanaśabdaś.cotkṣepaṇādiṣu.bhākto.draṣṭavyaḥ.svāśrayasamyogavibhāgakartṛtvasāmānyād.iti.//
                              
Pdhs_9.4(297.19)              sat.pratyayakarmavidhiḥ./
                              katham.cikīrṣiteṣu.yajñādhyayanadānakṛṣyādiṣu.yadā.hastam.utkṣeptum.icchaty.apakṣeptum.vā.tadā.hastavaty.ātmapradeśe.prayatnaḥ.saṃjāyate.tam.prayatnam.gurutvā.copekṣamāṇād.ātmahastasamyogād.dhaste.karma.bhavati.hastavat.sarvaśarīrāvayaveṣu.pādādiṣu.śarīre.ceti./
                              tat.sambaddheṣv.api.katham.yadā.hastena.musalam.gṛhītvecchām.karoti.utkṣipāmi.hastena.musalam.iti.tadanantaram.prayatnas.tam.apekṣamaṇād.ātmahastasamyogād.yasminn.eva.kāle.haste.utkṣepaṇakarmotpadyate.tasminn.eva.kāle.tam.eva.prayatnam.apekṣamāṇād.dhastamusalasamyogāt.musalae.'pi.karmeti./
Pdhs_9.4(298.4)               tato.dūram.utkṣipte.musale.tadarthecchā.nivartate.punar.apy.apakṣepaṇecchotpadyate.tadanataram.prayatnas.tam.apekṣamāṇād.yathoktāt.samyogād.dhastamusalayor.yugapad.apakṣepaṇakarmaṇī.bhavataḥ.tato.'ntyena.musalakarmaṇolūkhalamusalayor.abhighātākhyaḥ.samyogaḥ.kriyate.sa.samyogomusalagatavegam.apekṣamāṇo.'pratyayam.musale.utpatanakarma.karoti./
                              tat.karmābhighātāpekṣam.musale.saṃskāram.ārabhate.tam.apekṣya.musalahastasamyogo.'prayayam.hate.'py.utpatanakarma.karoti./
                              yady.api.prāktanaḥ.saṃskāro.vinaṣṭaḥ.tathāpi.musalolūkhalayoḥ.samyogaḥ.paṭukarmotpādakaḥ.samyogaviśeṣabhāvāt.tasya.saṃskārārambhe.sācivyasamartho.bhavati./
                              athavā.prāktana.eva.paṭuḥ.saṃskāro.'bhighātād.avinaśyann.avasthita.iti./
                              ataḥ.saṃskāravati.punaḥ.saṃskārārambho.nāsty.ato.yasmin.kāle.saṃskārāpekṣād.abhighātād.aprayayam.musale.utpatanakarma.tasminn.eva.kāle.tam.eva.saṃskāram.apekṣamāṇāt.musalahastasamyogād.apratyayam.haste.'py.utpatanakarmeti.//
                              
Pdhs_9.4(300.12)              paṇim.ukteṣu.gamanavidhiḥ./
                              katham.yadā.tomaram.hastena.gṛhītvotkṣeptum.icchotpadyate.tadanantaram.prayatnaḥ.tam.apekṣamāṇād.yathoktāt.samyogadvayāt.tomarahastayor.yugapad.ākarṣaṇakarmaṇī.bhavataḥ./
                              prasārite.ca.haste.tadākarṣaṇārthaḥ.prayatno.nivartate.tadanantaram.tiryag.ūrdhva.dūram.āsannam.vā.kṣipāmītīcchā.saṃjāyate.tadanantaram.tadnurūpaḥ.prayatnas.tam.apekṣamāṇas.tomarahastasamyogo.nodanākhyaḥ.tasmāt.tomare.karṃtopannam.nodanāpekṣam.tasmin.saṃskāram.ārabhate.tataḥ.saṃskāranodanābhyām.tāvat.karmāṇi.bhavanti.yāvad.dhastatomaravibhāga.iti.tato.vibhāgān.nodane.nivṛtte.saṃskārād.ūrdhvam.tiryag.dūram.āsannam.vā.prayatnānurūpāṇi.karmāṇi.bhavanty.āpatanād.iti.//
                              
Pdhs_9.4(301.13)              tathā.yantram.ukteṣu.gamanvidhiḥ./
                              katham.yo.balavān.kṛtavyāyāmo.vāmena.kareṇa.dhanur.viṣṭabhya.dakṣiṇena.śaram.sandhāya.saśarām.jyām.muṣṭinā.gṛhītvā.ākarṣaṇecchām.karoti.sajyeṣv.ākarṣayāmy.etad.dhanur.iti./
                              tadanantaram.prayatnas.tam.apekṣamāṇād.ātmahastasamyogād.ākarṣaṇakarma.haste.yadaivotpadyate.tadaiva.tam.eva.prayatnam.apekṣamāṇād.dhastajyāśarasamyogād.jyāyām.śare.ca.karma.prayatnaviśiṣṭahastajyāśarasamyogam.apekṣamāṇābhyām.jyākoṭisamyogābhyām.karmaṇī.bhavato.dhanuṣkoṭyor.ity.etat.sarvam.yugapat./
                              evam.ākarṇād.ākṛṣṭe.dhanuṣi.nātaḥ.param.anena.gantavyam.iti.yaj.jñānam.tatas.tad.ākarśaṇārthasya.prayatnasya.vināśas.tataḥ.punar.mokṣaṇecchā.saṃjāyate.tadanantaram.prayatnas.tam.apekṣamāṇād.ātmāṅgulisamyogād.aṅgulikarma.tasmāj.jyāṅgulivibhāgaḥ.tato.vibhāgāt.samyogavināśaḥ.tasmin.vinaṣṭe.pratibandhakābhāvād.yadā.dhaṇuṣi.vartamānaḥ.sthitisthāpakaḥ.saṃskāro.maṇḍalībhūtam.dhanur.yathāvasthitam.sthāpayati.tadā.tam.eva.saṃskāram.apekṣamāṇād.dhanur.jyāsamyogāj.jyāyām.śare.ca.karmotpadyate.tatsv.akāraṇāpekṣam.jyāyām.saṃskāram.karoti
                              tam.apekṣamāṇa.iṣujyāsamyogo.nodanam.tasmād.iṣāvādyam.karma.nodanāpekṣam.iṣau.saṃskāram.ārabhate./
Pdhs_9.4(302.8)               tasmāt.saṃskārān.nodanasahāyāt.tāvat.karmāṇi.bhavanti.yāvad.iṣujyāvibhāgo.vibhāgān.nivṛtte.nodane.karmāṇy.uttarottarānīṣusaṃskārād.evāpatanād.iti./
                              bahūni.karmāṇi.kramaśaḥ.kasmāt.samyogabahutvāt.ekas.tu.saṃskāro.'ntarāle.karmaṇo.'pekṣākāraṇābhāvād.iti.//
                              
Pdhs_9.4(303.20)              evam.ātmādhiṣṭhiteṣu.satpratyayam.asatprayayam.ca.karmoktam./
Pdhs_9.5(303.21)              anadhiṣṭhiteṣu.bāhyeṣu.caturṣu.mahābhūteṣv.apratyayam.karma.gamanam.eva.nodanādibhyo.bhavati./
                              tatra.nodanam.gurutvadravatvavegaprayatnān.samastavyas.tān.apekṣamāṇo.yaḥ.samyogaviśeṣo.nodanam.avibhāgahetor.ekasya.karmaṇaḥ.kāraṇam.tasmāc.caturṣv.api.mahābhūteṣu.karma.bhavati.//
                              
Pdhs_9.5(304.7)               yathā.paṅkākhyāyām.pṛthivyām./
                              vegāpekṣo.yaḥ.samyogaviśeṣā.vibhāgahetor.ekasya.karmaṇaḥ.kāraṇam.so.'bhighātaḥ./
                              tasmād.api.caturṣu.mahābhūteṣu.karma.bhavati.yathā.pāṣāṇādiṣu.niṣṭhure.vastuny.abhipatiteṣu.tathā.pādādibhir.nudyamānāyām.abhihanyamānāyām.vā.paṅkākhyāyām.pṛthivyām.yaḥ.samyogo.nodanābhighātayor.anyatarāpekṣa.ubhayāpekṣo.vā.sa.samyuktasamyogaḥ.tasmād.api.pṛthivyādiṣu.karma.bhavati./
                              ye.ca.pradeśā.na.nudyante.nāpy.abhihanyante.teṣv.api.karma.jāyate./
                              pṛthivyudakayor.gurutvavidhārakasamyogaprayatnavegābhāve.sati.gurutvād.yad.adhogamanam.tat.patanam./
                              yathā.musalaśarīrādiṣūktam./
                              tatrādyam.gurutvād.dvitīyādīni.tu.gurutvasaṃskārābhyām.//
                              
Pdhs_9.5(305.20)              srotobhūtānām.apām.sthalānnimnābhisarpaṇam.yat.tad.dravatvāt.syandanam./
                              katham.samantād.rodhahsamyogenāvayavidravatvam.pratibaddham.avayavadravatvam.apy.ekārthasamavetam.tenaiva.pratibaddham.uttarottarāvayavadravatvāni.samyuktasamyogaiḥ.pratibaddhāni./
                              yadā.tu.mātrayā.setubhedaḥ.kṛto.bhavati.tadā.samantāt.pratibaddhatvād.avayavidravatvasya.kāryārambho.nāsti.setusamīpasthasyāvayavadravatvasyottarottareṣām.avayavadravatvānām.pratibandhakābhāvād.vṛttilābhaḥ./
                              tataḥ.kramaśaḥ.samyuktānām.evābhisarpaṇam.tataḥ.pūrvadravyavināśe.sati.prabandhenāvasthitair.avayavir.dīrgham.dravyam.ārabhyate.tatra.ca.kāraṇaguṇapūrvakrameṇa.dravatvam.utpadyate.tatra.ca.kāraṇānām.samyuktānām.prabandhena.gamane.yad.avayavini.karmotpadyate.tat.syandanākhyam.iti.//
                              
Pdhs_9.5(307.10)              saṃskārāt.karm.aiṣvādiṣūktam./
                              tathā.cakrādiṣv.avayavānām.pārśvataḥ.pratiniyatadigdeśasamyogavibhāgotpattau.yad.avayavinaḥ.saṃskārād.aniyatadigdeśasamyogavibhāganimittam.karma.tad.bhramaṇam.iti./
                              evam.ādayo.gamanaviśeṣāḥ.//
                              
Pdhs_9.5(308.1)               prāṇākhye.tu.vāyau.karma.ātmavāyusamyogādicchādveṣapūrvakaprayatnāpekṣāj.jāgrata.icchānuvidhānadarśanāt.suptasya.tu.jīvanapūrvakaprayatnāpekṣāt./
                              ākāśakāladigātmanām.saty.api.dravyabhāve.niṣkriyatvam.sāmānyādivad.amūrtatvāt./
                              mūrtir.asarvagatadravyaparimāṇam.tad.anuvidhāyinī.ca.kriyā.sā.cākāśādiṣu.nāsti.tasmān.na.teṣām.kriyāsambandho.'stīti.//
                              
Pdhs_9.5(308.18)              savigrahe.manasīndriyāntarasambandhārtham.jāgrataḥ.karma.ātmamanahsamyogād.icchādveṣapūrvakaprayatnāpekṣāt.anvabhiprāyam.indriyāntareṇa.viṣayāntaropalabdhidarśanāt./
                              suptasya.prabodhakāle.jīvanapūrvakaprayatnāpekṣāt./
                              apasarpaṇakarmotpasarpaṇakarma.cātmamanahsamyogād.adṛṣṭāpekṣāt./
                              katham.yadā.jīvanasahakārinor.dharmādharmayor.upabhogāt.prakṣayo.'nyonyābhibhavo.vā.tadā.jīvanasahāyayor.vaikalyāt.tatpūrvakaprayatnavaikalyāt.prāṇanirodhe.saty.anyābhyām.labdhavṛttibhyām.dharmādharmābhyām.ātmamanahsamyogasahāyābhyām.mṛtaśarīrād.vibhāgakāraṇam.apasarpaṇakarmotpadyate./
Pdhs_9.5(309.4)               tataḥ.śarīrād.vahir.apagatam.tābhyām.eva.dharmādharmābhyām.samutpanenātivāhikaśarīreṇa.sambandhyate.tatsaṅkrāntam.ca.svargam.narakam.vāgatvā.āśayānurūpeṇa.śarīreṇa.sambadhyate.tatsamyogārtham.karmopasarpaṇam.iti./
                              yoginām.ca.bahir.udrecitasya.manaso.'bhipretadeśagamanam.pratyāgamanam.ca./
                              tathā.sargakāle.pratyagreṇa.śarīreṇa.sambandhārtham.karmādṛṣṭakāritam./
                              evam.anyad.api.mahābhūteṣu.yat.pratyakṣānumānābhyām.anupalabhyamānakāraṇam.upakārāpakārasamartham.ca.bhavati.tad.apy.adṛṣṭakāritam./
                              yathā.sargādāv.aṇukarma.agnivāyvor.ūrdhvatiryag.gamane.mahābhūtānām.prakṣebhaṇam./
                              abhiṣiktānām.maṇīnām.taskaram.prati.gamanam./
                              ayaso.'yaskāntābhisarpaṇam.ceti.//
                              
Pdhs_9.0(309)                 iti.praśastapādabhāṣye.karmapadārthaḥ.samāpataḥ.//
Pdhs_10.0(311.13)             atha.sāmānyapadārthanirūpaṇam./
Pdhs_10(311.14)               sāmānyam.dvividham.param.aparam.ca./
                              svaviṣayasarvagatam.abhinnātmakam.anekavṛtti.ekadvibahuṣv.ātmasvarūpānugamapratyayakāri.svarūpābhedenādhāreṣu.prabandhena.vartamānam.anuvṛttipratyayakāraṇam./
                              katham.pratipiṇḍam.sāmānyāpekṣam.prabandhena.jñānotpattāv.abhyāsapratyayajanitāc.ca.saṃskārād.atītajñānaprabandhapratyavekṣaṇād.yad.anugatam.asti.tat.sāmānyam.iti./
                              tatra.sattāsā{m.mā}nyam.param.anuvṛttipratyayakāraṇam.eva./
                              yathā.parasparaviśiṣṭeṣu.carmavastrakambalādiṣv.ekasmāniladravyābhisambandhāt.nīlam.nilam.iti.pratyayānuvṛttiḥ.tathā.parasparaviśiṣṭeṣu.dravyaguṇakarmasv.aviśiṣṭā.sat.sad.iti.pratyayānuvṛttiḥ.sā.cārthāntarād.bhavitum.arhatīti.yat.tad.arthānatarm.sā.satteti.siddhā./
Pdhs_10(312.3)                sattānusambandhāt.sat.sad.iti.pratyayānuvṛttiḥ.tasmāt.sā.sāmānyam.eva./
                              aparam.dravyatvaguṇatvakarmatvādi.anuvṛttivyāvṛttihetutvāt.sāmānyam.viśeṣaś.ca.bhavati./
                              tatra.dravyatvam.parasparaviśiṣṭeṣu.pṛthivyādiṣv.anuvṛttihetutvāt.sāmānyam.guṇakarmabhyo.vyāvṛttihetutvāt.viśeṣaḥ./
                              tathā.guṇatvam.parasparaviśiṣṭeṣu.rūpādiṣv.anuvṛttihetutvāt.sāmānyam.dravyakarmabhyo.vyāvṛttihetutvāt.viśeṣaḥ./
                              tathā.karmatvam.parasparaviśiṣteṣūtkṣepaṇādiṣv.anuvṛttipratyayahetutvāt.sāmānyam.dravyaguṇebhyo.vyāvṛttihetutvād.viśeṣaḥ.evam.pṛthivītvarūpatvotkṣepaṇatvagotvaghaṭatvapaṭatvādīnām.api.prāṇyaprāṇigatānām.anuvṛttivyāvṛttihetutvāt.sāmānyaviśeṣabhāvaḥ.siddhaḥ./
                              etāni.tu.dravyatvādīni.prabhūtaviṣayatvāt.prādhānyena.sāmānyāni.svāśrayaviśeṣakatvād.bhaktyā.viśeṣākhyānīti.//
                              
Pdhs_10(314.15)               lakṣaṇabhedād.eṣām.dravyaguṇakarmabhyaḥ.padārthāntaratvam.siddham./
                              ata.eva.ca.nityatvam./
                              dravyādiṣu.vṛttiniyamāt.pratyayabhedāc.ca.parasparataś.cānyatvam./
                              pratyekam.svāśrayeṣu.lakṣaṇāviśeṣād.viśeṣalakṣaṇābhāvāc.caikatvam./
                              yady.apy.aparicchinnadeśāni.sāmānyāni.bhavanti.tathāpy.upalakṣaṇaniyamāt.kāraṇasāmagrīniyamāc.ca.svaviṣayasarvagatāni./
                              antarāle.ca.samyogasamavāyavṛttyabhāvād.avyapadeśyānīti.//
                              
Pdhs_10.0(314.23)             iti.praśastapādabhāṣye.sāmānyapadārthaḥ.samāptaḥ.//
Pdhs_11.0(321.11)             atha.viśeṣapadārthanirūpaṇam./
Pdhs_11(321.12)               anteṣu.bhavā.antyāḥ.svāśrayaviśeṣakatvād.viśeṣāḥ./
                              vināśārambharahiteṣu.nityadravyeṣv.aṇvākāśakāladigātmamanassu.pratidravyam.ekaikaśo.vartamānāḥ.atyantavyāvṛttibuddhihetavaḥ./
                              yathāsmadīnām.gavādiṣv.aśvādibhyas.tulyākṛtiguṇakriyāvayavasamyoganimittā.pratyayavyāvṛttir.dṛṣṭā.gauḥ.śuklaḥ.śīghragatiḥ.pīnakakudmān.mahāghaṇṭa.iti./
                              tathāsmadviśiṣṭānām.yoginām.nityeṣu.tulyākṛtiguṇakriyeṣu.paramāṇuṣu.muktātmamanassu.ca.anyanimittāsambhavād.yebhyo.nimittebhyaḥ.pratyādhāram.vilakṣaṇo.'yam.vilakṣaṇo.'yam.iti.pratyayavyāvṛttiḥ.deśakālaviprakarṣe.ca.paramāṇau.sa.evāyam.iti.pratyabhijñānam.ca.bhavati.te.'ntyā.viśeṣāḥ./
Pdhs_11(322.2)                yadi.punar.antyaviśeṣam.antareṇa.yoginām.yogajād.dharmāt.pratyayavyāvṛttiḥ.pratyabhijñānam.ca.syāt.tataḥ.kim.syān.naivam.bhavati./
                              yathā.na.yogajād.dharmād.aśukle.śuklapratyayaḥ.saṃjāyate.atyantādṛṣṭe.ca.pratyabhijñānam./
                              yadi.syān.mithyā.bhavet.tathehāpy.antyaviśeṣam.antareṇa.yoginām.na.yogajād.dharmāt.pratyayavyāvṛttiḥ.pratyabhijñānam.vā.bhavitum.arhati./
                              athāntyaviśeṣeṣv.iva.paramāṇuṣu.kasmān.na.svataḥ.pratyayavyāvṛttiḥ.kalpyate.iti.cen.na.tādātmyāt./
                              ihātadātmakeṣv.anyanimittaḥ.pratyayo.bhavati.yathā.ghaṭādiṣu.pradīpāt.na.tu.pradīpe.pradīpāntarāt./
                              yathā.gavāśvamāṃsādīnām.svata.evāśucitvam.tadyogād.anyeṣām.tathehāpi.tādātmyād.antyaviśeṣeṣu.svata.eva.pratyayavyāvṛttiḥ.tadyogāt.paramāṇvādiṣv.iti.//
                              
Pdhs_11.0(322.17)             iti.praśastapādabhāṣye.viśeṣapadārthaḥ.samāptaḥ.//
Pdhs_12.0(324.18)             atha.samavāyapadārthanirūpaṇam./
Pdhs_12(324.19)               ayutasiddhānām.ādhāryādhārabhūtānām.yaḥ.sambandha.ihapratyayahetuḥ.sa.samavāyaḥ./
                              dravyaguṇakarmasāmānyaviśeṣāṇām.kāryakāraṇabhūtānām.akāryakāraṇabhūtānām.vāyutasiddhānām.ādhāryādhārabhāvenāvasthitānām.ihedam.itibuddhir.yato.bhavati.yataś.cāsarvagatānām.adhigatānyatvānām.aviṣvagbhāvaḥ.sa.samavāyākhyaḥ.sambandhaḥ./
                              katham.yatheha.kuṇḍe.dadhītipratyayaḥ.sambandhe.sati.dṛṣṭas.tatheha.tantuṣu.paṭaḥ.iha.vīraṇeṣu.kaṭaḥ.iha.dravye.guṇakaṃraṇī.iha.dravyaguṇakarmasu.sattā.iha.dravye.dravyatvam.iha.guṇe.guṇatvam.iha.karmaṇi.karmatvam.iha.nityadravye.'ntyā.viśeṣā.itipratyayadarśanād.asty.eṣām.sambandha.iti.jñāyate.//
                              
Pdhs_12(326.1)                na.cāsau.samyogaḥ.sam.bandhinām.ayutasiddhatvāt.anyatarakarmādinimittāsambhavāt.vibhāgāntatvādarśanād.adhikaraṇādhikartavyayor.eva.bhāvād.iti.//
Pdhs_12(326.12)               sa.ca.dravyādibhyaḥ.padārthāntaram.bhāvaval.lakṣaṇabhedāt./
                              yathā.bhāvasya.dravyatvādīnām.svādhāreṣu.ātmānurūpapratyayakartṛtvāt.svāśrayādibhyaḥ.parasparataś.cārthāntarabhāvaḥ.tathā.samavāyasyāpi.pañcasu.padārtheṣv.ihetipratyayadarśanāt.tebhyaḥ.padārthāntaratvam.iti./
                              na.ca.samyogavan.nānātvam.bhāvaval.liṅgāviśeṣāt.viśeṣaliṅgābhāvāc.ca.tasmād.bhāvavat.sarvatraikaḥ.samavāya.iti.//
                              
Pdhs_12(327.9)                nanu.yady.ekaḥ.samavāyo.dravyaguṇakarmaṇām.dravyatvaguṇatvakarmatvādiviśeṣaṇaiḥ.saha.sambandhaikatvāt.padārthasaṅkaraprasaṅga.iti.na.ādhārādheyaniyamāt./
                              yady.apy.ekaḥ.samavāyaḥ.sarvatra.svatantraḥ.tathāpy.ādhārādheyaniyamo.'sti./
                              katham.dravyeṣv.eva.dravyatvam.guṇeṣv.eva.guṇatvam.karmasv.eva.karmatvam.iti./
                              evam.ādi.kasmād.anvayavyatirekadarśanāt./
                              ihetisamavāyanimittasya.jñānasyānvayadarśanāt.sarvatraikaḥ.samavāya.iti.gamyate./
                              dravyatvādinimittānām.vyatirekadarśanāt.pratiniyamo.jñāyate./
                              yathā.kuṇḍadadhnoḥ.samyogaikatve.bhavaty.āśrayāśrayibhāvaniyamaḥ./
                              tathā.dravyatvādīnām.api.samavāyaikatve.'pi.vyaṅgyavyaṃjakaśaktibhedād.ādhārādheyaniyama.iti.//
                              
Pdhs_12(328.19)               sambandhanityatve.'pi.na.samyogavad.anityatvam.bhāvavad.akāraṇatvāt./
                              yathā.pramāṇataḥ.kāraṇānupalabdher.nityo.bhāva.ity.uktam.tathā.samavāyo.'pīti./
                              na.hy.asya.kiñcit.kāraṇam.pramāṇata.upalabhyate.iti./
                              kayā.punar.vṛttyā.dravyādiṣu.samavāyo.vartate./
                              na.samyogaḥ.sambhavati.tasya.guṇatvena.dravyāśritatvāt./
                              nāpi.samavāyas.tasyaikatvāt.na.cānyā.vṛttir.astīti./
                              na./
                              tādātmyāt./
                              yathā.dravyaguṇakarmaṇām.sadātmakasya.bhāvasya.nānyaḥ.sattāyogo.'sti./
                              evam.avibhāgino.vṛttyātmakasya.samavāyasya.nānyā.vṛttir.asti.tasmāt.svātmavṛttiḥ./
Pdhs_12(326.2)                ata.evātīndriyaḥ.sattādīnām.iva.pratyakṣeṣu.vṛttyabhāvāt.svātmagatasaṃvedanābhāvāc.ca./
                              tasmād.ihabuddhyanumeyaḥ.samavāya.iti.//
                              
Pdhs_12.0(326.5)              iti.praśastapādabhāṣye.samavāyapadārthaḥ.samāptaḥ.//
Pdhs_0.0(326.7)               yogācāravibhūtyā.yas.toṣayitvā.maheśvaram./
                              cakre.vaiśeṣikam.śāstram.tasmai.kaṇabhuje.namaḥ.//
                              
Pdhs_0.0(326.9)               iti.praśastapādaviracitam.dravyādiṣaṭpadārthabhāṣyam.samāptam.//