Prasastapada: Padarthadharmasamgraha (commentary on Kanada's Vaisesikasutra) The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] Input by Muneo Tokunaga and Muroya [Compound is not analyzed into constiting words. Only word-boundary is marked by a dot.] [Page/line number of the edition in brackets; e.g., "(48.7)" = p. 48, line 7.] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Pdhs_0.0 प्रशस्तपादभाष्यम्./ Pdhs_1.1ab प्रणम्य.hetum.ईश्वरम्.मुनिम्.कणादम्.अन्वतः./ Pdhs_1.1cd पदार्थधर्मसंग्रहः.प्रवक्ष्यते.महोदयः.॥ Pdhs_2.1(6) द्रव्यगुणकर्मसामान्यविशेषसमवायानाम्.षण्णाम्.पदार्थानाम्.साधर्म्यवैधर्म्यतत्त्वज्ञानम्.{5.-वैधर्म्याभ्याम्.तत्त्व-}.निह्श्रेयसहेतुः.॥ Pdhs_2.1(7) तच्.चेश्वरचोदनाभिव्यक्ताद्.धर्माद्.एव.॥ Pdhs_2.2(8) अथ.के.द्रव्यादयः.पदार्थाः.किम्.च.तेषाम्.साधर्म्यम्.वैधर्म्यम्.चेति.॥ Pdhs_2.2(8) तत्र.द्रव्याणि.पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि.सामान्यविशेषसंज्ञयोक्तानि.{5.संज्ञोक्तानि}.नवैवेति.{5.नवैव}./.तद्व्यतिरेकेणान्यस्य.संज्ञान्.अभिधानात्.{5.तद्व्यतिरेकेण.संज्ञान्तरान्.अभिधानात्}.॥ Pdhs_2.2(10) गुणाश्.च.{5.गुणाः}.रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नाश्.चेति.कण्ठोक्ताः.सप्तदश./.चशब्दसमुच्चिताश्.च.गुरुत्वद्रवत्वस्नेहसंस्काराद्.ऊष्टशब्दाः.सप्तैवेत्य्.एवम्.चतुर्विंशतिर्.गुणाः.{5.चतुर्विंशतिगुणाः}.॥ Pdhs_2.2(11) उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि.पञ्चैव.कर्माणि./.गमनग्रहणाद्.भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पवननमनोन्नमनादयो.गमनविशेषा.न.जात्यन्तराणि.॥. Pdhs_2.2(11) सामान्यम्.द्विविधम्.परम्.अपरम्.चानुवृत्तिप्रत्ययकारणम्./.तत्र.परम्.सत्ता,.महाविषयत्वात्.सा.चानुवृत्तेर्.एव.हेतुत्वात्.सामान्यम्.एव./.द्रव्यत्वाद्यपरम्,.अल्पविषयत्वात्./.तच्.च.व्यावृत्तेर्.अपि.हेतुत्वात्.सामान्यम्.सद्विशेषाख्याम्.अपि.लभते.॥. Pdhs_2.2(13) नित्यद्रव्यवृत्तयो.'न्त्या.विशेषाः./.ते.खल्व्.अत्यन्तव्यावृत्तिहेतुत्वाद्.विशेषा.एव.॥ Pdhs_2.2(14) अयुतसिद्धानाम्.आधार्याधारभूतानाम्.यः.सम्बन्धः.`इह'-प्रत्ययहेतुः.स.समवायः.॥. Pdhs_2.2(15) एवम्.धर्मैर्.विना.धर्मिणाम्.उद्देशः.कृतः.॥. Pdhs_2.3(16) षण्णाम्.अपि.पदार्थानाम्.अस्तित्वाभिधेयत्वज्ञेयत्वानि.॥. Pdhs_2.3(16) आश्रितत्वम्.चान्यत्र.नित्यद्रव्येभ्यः.॥ Pdhs_2.3(16) द्रव्यादीनाम्.पञ्चानाम्.समवायित्वम्.अनेकत्वम्.च.॥. Pdhs_2.3(16) गुणादीनाम्.पञ्चानाम्.अपि.निर्गुणत्वनिष्क्रियत्वे.॥. Pdhs_2.3(17) द्रव्यादीनाम्.त्रयाणाम्.अपि.सत्तासम्बन्धः,.सामान्यविशेषवत्त्वम्,.स्वसमयार्थशब्दाभिधेयत्वम्,.धर्माधर्मकर्तृत्वम्.च.॥ Pdhs_2.3(17) कार्यत्वानित्यत्वे.कारणवताम्.एव.॥ Pdhs_2.3(18) कारणत्वम्.चान्यत्र.पारिमाण्डल्यादिभ्यः.॥ Pdhs_2.3(18) द्रव्याश्रितत्वम्.चान्यत्र.नित्यद्रव्येभ्यः.॥ Pdhs_2.3(19) सामान्यादीनाम्.त्रयाणाम्.स्वात्मसत्त्वम्,.बुद्धिलक्षणत्वम्,.अकार्यत्वम्,.अकारणत्वम्,.असामान्यविशेषवत्त्वम्,.नित्यत्वम्,.अर्थशब्दानभिधेयत्वम्.चेति.॥ Pdhs_3(20) पृथिव्यादीनाम्.नवानाम्.अपि.द्रव्यत्वयोगः,.स्वात्मन्य्.आरम्भकत्वम्.गुणवत्त्वम्,.कार्यकारणविरोधित्वम्,.अन्त्यविशेषवत्त्वम्.॥ Pdhs_3(21) अनाश्रितत्वनित्यत्वे.चान्यत्रावयविद्रव्येभ्यः.॥. Pdhs_3(21) पृथिव्युदकज्वलनपवनात्ममनसाम्.अनेकत्वापरजातिमत्त्वे.॥ Pdhs_3(21) क्षितिजलज्योतिर्.अनिलमनसाम्.क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वानि.॥. Pdhs_3(22) आकाशकालदिगात्मनाम्.सर्वगतत्वम्,.परममहत्त्वम्,.सर्वसम्योगिसमानद्सत्वम्.च.॥ Pdhs_3(22) पृथिव्यादीनाम्.पञ्चानाम्.अपि.भूतत्वेन्द्रियप्रकृतित्वबाह्यैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि.॥ Pdhs_3(24) चतुर्णाम्.द्रव्यारम्भकत्वस्पर्शवत्त्वे.॥ Pdhs_3(24) त्रयाणाम्.प्रत्यक्षत्वरूपवत्त्वद्रवत्वानि.॥ Pdhs_3(24) द्वयोर्.गुरुत्वम्.रसवत्त्वम्.च.॥ Pdhs_3(24) भूतात्मनाम्.वैशेषिकगुणवत्त्वम्.॥. Pdhs_3(25) क्षित्युदकात्मनाम्.चतुर्दशगुणवत्त्वम्.॥. Pdhs_3(25) आकाशात्मनाम्.क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम्.॥ Pdhs_3(25) दिक्कालयोः.पञ्चगुणवत्त्वम्.सर्वोत्पत्तिमताम्.निमित्तकारणत्वम्.च.॥. Pdhs_3(25) क्षितितेजसोर्.नैमित्तिकद्रवत्वयोगः.॥. Pdhs_3(26) एवम्.सर्वत्र.साधर्म्यम्.विपर्ययाद्.वैधर्म्यम्.च.वाच्यम्.इति.द्रव्यासङ्करः.॥. Pdhs_4.0(27) इहेदानीम्.एकैकशो.vaidharmyam.उच्यते.॥. Pdhs_4.1(27) पृथिवीत्वाभिसम्बन्धात्.पृथिवी./.रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती./ Pdhs_4.1(27) एते.च.गुणविनिवेशाधिकारे.रूपादयो.गुणविशेषाः.सिद्धाः./.`चाक्षुष'-वचनात्.सप्तसङ्ख्यादयः./.पतनोपदेशाद्.गुरुत्वम्./.`अद्भिः.सामान्य'-वचनाद्.द्रव्यत्वम्./.`उत्तरकर्म'-वचनात्.संस्कारः./ Pdhs_4.1(27) क्षिताव्.एव.गन्धः./.रूपम्.अनेकप्रकारम्.शुक्लादि./.रसः.षड्विधो.मधुरादिः./.गन्धो.द्विविधः.सुरभिर्.असुरबिह्श्.च./.स्पर्शो.'स्या.अनुष्णाशीतत्वे.सति.पाकजः./. Pdhs_4.1(27) सा.तु.द्विविधा./.नित्या.चानित्या.च./.परमाणुलक्षणा.नित्या./.कार्यलक्षणा.त्व्.अनित्या./.सा.च.स्थैर्याद्यवयवसन्निवेशविशिष्टा.'परजातिबहुत्वोपेता.शयनासनाद्यनेकोपकारकरी.च./.त्रिविधम्.चास्याः.कार्यम्./.शरीरेन्द्रियविषयसंज्ञकम्.॥. Pdhs_4.1(27) शरीरम्.द्विविधम्./.योनिजम्.अयोनिजम्.च./.तत्रायोनिजम्.अनपेक्ष्य.शुक्रशोणितम्.देवर्षीणाम्.धर्मविशेषसहितेभ्यो.'णुभ्यो.जायते./ Pdhs_4.1(28) क्षुद्रजन्तूनाम्.यातनाशरीराण्य्.अधर्मविशेषसहितेभ्यो.'णुभ्यो.जायन्ते./.शुक्रशोणितसन्निपातजम्.योनिजम्./.तद्.विविधम्.जरायुजम्.अण्डजम्.च./.माणुषपशुमृगाणाम्.जरायुजम्./.पक्षिसरीसृपाणाम्.अण्डजम्.॥. Pdhs_4.1(28) इन्द्रियम्.गन्धव्यंजकम्.सर्वप्राणिनाम्.जलाद्यनभिभूतैः.पार्थिवावयवैर्.आरब्धम्.घ्राणम्./ Pdhs_4.1(28) विषयस्.तु.द्व्यणुकादिक्रमेणारब्धस्.त्रिविधो.मृत्पाषाणस्थावरलक्षणः./.तत्र.भूप्रदेशाः.प्राकारेष्टकादयः.मृत्प्रकाराः./.पाषाणा.उपलमणिवज्रादयः./.स्थावरास्.तृणौषधिवृक्षगुल्मलतावतानवनस्पतय.इति.॥. Pdhs_4.2(35) अप्त्वाभिसम्बन्धाद्.आपः./.रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः./ Pdhs_4.2(35) पूर्ववद्.एषाम्.सिद्धिः./ Pdhs_4.2(35) शुक्लमधुरशीता.एव.रूपरसस्पर्शाः./.स्नेहो.'म्भस्य्.एव.सांसिद्धिकम्.च.द्रवत्वम्./ Pdhs_4.2(36) ताश्.च.पूर्ववद्.द्विविधाः./.नित्यानित्यभावात्./.तासाम्.तु.कार्यम्.त्रिविधम्./.शरीरेन्द्रियविषयसंज्ञकम्./ Pdhs_4.2(36) तत्र.शरीरम्.अयोनिजम्.एव.वरुणलोके,.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्./ Pdhs_4.2(36) इन्द्रियम्.सर्वप्राणिनाम्.रसव्यंजकम्.विजात्यनभिभूतैर्.जलावयवैर्.आरब्धम्.रसनम्./ Pdhs_4.2(36) विषयस्.तु.सरित्समुद्रहिमकरकादिः.॥ Pdhs_4.3(38) तेजस्त्वाभिसम्बन्धात्.तेजः./.रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्./ Pdhs_4.3(39) पूर्ववद्.एषाम्.सिद्धिः./ Pdhs_4.3(39) तत्र.शुक्लम्.भास्वरम्.च.रूपम्./.उष्ण.एव.स्पर्शः./ Pdhs_4.3(39) तद्.अपि.द्विविधम्.अणुकार्यभावात्./.कार्यम्.च.शरीरादित्रयम्./ Pdhs_4.3(39) शरीरम्.अयोनिजम्.आदित्यलोके,.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्./ Pdhs_4.3(39) इन्द्रियम्.सर्वप्राणिनाम्.रूपव्यंजकम्.अन्यावयवानभिभूतैस्.तेजो.'वयवैर्.आरब्धम्.चक्षुः./ Pdhs_4.3(39) विषयसंज्ञकम्.चतुर्विधम्./.भौमम्.दिव्यम्.उदर्यम्.आकरजम्.च./.तत्र.भौमम्.काष्ठेन्धनप्रभवम्.ऊर्ध्वज्वलनस्वभावम्.पचनदहनस्वेदनादिसमर्थम्.दिव्यम्.अबिन्धनम्.सौरविद्युदादि.भुक्तस्याहारस्य.रसादिपरिणामार्थम्.उदर्यम्.आकरजम्.च.सुवर्णादि./ Pdhs_4.3(39) तत्र.सम्युक्तसमवायाद्.रसाद्युपलब्धिर्.इति.॥ Pdhs_4.4(44) वायुत्वाभिसम्बन्धाद्.वायुः./.स्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्कारवान्./ Pdhs_4.4(44) स्पर्शो.'स्यानुष्णाशीतत्वे.सत्य्.अपाकजः./.गुणविनिवेशात्.सिद्धः./.`अरूपिष्व्.अचाक्षुष'-वचनात्.सप्त.सङ्ख्यादयः./.तृणकर्मवचनात्.संस्कारः./ Pdhs_4.4(44) स.चायम्.द्विविधो.'णुकार्यभावात्./ Pdhs_4.4(44) तत्र.कार्यलक्षणश्.चतुर्विधः.शरीरम्.इन्द्रियम्.विषयः.प्राण.इति./ Pdhs_4.4(44) तत्रायोनिजम्.एव.शरीरम्.मरुताम्.लोके.पार्थिवावयवोपष्टम्भाच्.चोपभोगसमर्थम्./ Pdhs_4.4(44) इन्द्रियम्.सर्वप्राणिनाम्.स्पर्शोपलम्भकम्.पृथिव्याद्यनभिभूतैर्.वाय्ववयवैर्.आरब्धम्.सर्वशरीरव्यापि.त्वगिन्द्रियम्./ Pdhs_4.4(44) विषयस्.तूपलभ्यमानस्पर्शाधिष्ठानभूतः.स्पर्शशब्दधृतिकम्पलिङ्गस्.तिर्यग्गमनस्वभावो.मेघादिप्रेरणधारणादिसमर्थः./ Pdhs_4.4(44) तस्याप्रत्यक्षस्यापि.नानात्वम्.सम्मूर्च्छनेनानुमीयते./.सम्मूर्च्छनम्.पुनः.समानजवयोर्.वाय्वोर्.विरुद्धदिक्क्रिययोः.सन्निपातः./.सो.'पि.सावयविनोर्.वाय्वोर्.ऊर्ध्वगमनेनानुमीयते;.तद्.अपि.तृणादिगमनेनेति.॥ Pdhs_4.4(44) प्राणो.'न्तह्सेरीरे.रसमलधातूनाम्.प्रेरणादिहेतुर्.एकः.सन्.क्रियाभेदाद्.अपानादिसंज्ञाम्.लभते.॥ Pdhs_5(48.7-) इहेदानीम्.चतुर्णाम्.महाभूतानाम्.सृष्टिसंहारविधिर्.उच्यते./ Pdhs_5(48.8-) ब्राह्मणे.मानेन.वर्षशतान्ते.{5..वर्षशतस्यान्ते}.वर्तमानस्य.ब्रह्मणो.'पवर्गकाले.संसारखिन्नानाम्.{5.संसारे.खिन्नानाम्}.सर्वप्राणिनाम्.निशि.vi÷ràmàrtham.सकलभुवनपतेर्.महेश्वरस्य.संजिहीर्षासमकालम्.शरीरेन्द्रियमहाभूतोपनिबन्धकानाम्.सर्वात्मगतानाम्.अदृष्टानाम्.वृत्तिनिरोधे.सति.महेश्वरेच्छात्माणुसम्योगजकर्मभ्यः.शरीरेन्द्रियकारणाणुविभागेभ्यस्.तत्सम्योगनिवृत्तौ.तेषाम्.आपरमाण्वन्तो.विनाशः.{किर्../.} Pdhs_5(48.15-) तथा.पृथिव्युदकज्वलनपवनानाम्.अपि.महाभूतानाम्.अनेनैव.क्रमेणोत्तरस्मिन्न्.उत्तरस्मिन्.{5.उत्तरस्मिंश्.च}.सति.पूर्वस्य.पूर्वस्य.{5.पूर्वपूर्वस्य}.विनाशः.ततः.प्रविभक्ताः.परमाणवोवतिष्ठन्ते.धर्माधर्मसंस्कारानुविद्धा.आत्मानस्.{5.आत्मानश्.च}.तावन्तम्.एव.कालम्./ Pdhs_5(48.19-) ततः.पुनः.प्राणिनाम्.भोगभूतये.महेश्वरसिसृक्षानन्तरम्.{5.महेश्वरस्य.सिसृक्षानन्तरम्}.सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्.तत्सम्योगेभ्यः.पवनपरमाणुषु.कर्मोत्पत्तौ.तेषाम्.परस्परसम्योगेभ्यो.द्व्यणुकादिप्रक्रमेण.महान्.वायुः.समुत्पन्नो.नभसि.दोधूयमानस्.तिष्ठति./ Pdhs_5(49.1-) तदनन्तरम्.तस्मिन्न्.एव.वायावाप्य्.एभ्यः.परमाणुभ्यस्.तेनैव.क्रमेण.महान्.सलिलनिधिर्.उत्पन्नः.पोप्लूयमानस्.तिष्ठति.तदनन्तरम्.तस्मिन्न्.एव.{5.तस्मिन्न्.एव.जलनिधो.}.पार्थिवेभ्यः.परमाणुभ्यो.{?.द्व्याणुकादिप्रक्रमेणोत्पन्न.}.महापृथिवी.{5.अद्द्स्.समुत्पन्ना}.संहतावतिष्ठते./ Pdhs_5(49.5-) तदनन्तरम्.तस्मिन्न्.एव.महोदधौ.तैजसेभ्यो.'णुभ्यो.द्व्यणुकादिप्रक्रमेणोत्पन्नो.महांस्.तेजोराशिः.केनचिद्.अनभिभूतत्वाद्.देदीप्यमानस्.तिष्ठति./ Pdhs_5(49.7-) एवम्.समुत्पन्नेन्षु.चतुर्षु.महाभूतेषु.महेश्वरस्याभिध्यानमात्रात्.तैजसेभ्यो.'णुभ्यः.{1.तैजसाणुभ्यः}.पार्थिवपरमाणुसहितेभ्यो.{1.पार्थिवादिपरमाणुसहितेभ्यो}.महदण्डम्.आरभ्यते.{5.उत्पद्यते}.तस्मिंश्.चतुर्वदनकमलम्.सर्वलोकपितामहम्.ब्रह्माणम्.सकलभुवनसहितम्.उत्पाद्य.प्रजासर्गे.विनियुङ्क्ते./ Pdhs_5(49.11-) स.च.महेश्वरेण.विनियुक्तो.ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसम्पन्नः.प्राणिनाम्.कर्मविपाकम्.विदित्वा.कर्मानुरूपज्ञानभोगायुषः.{6.ज्ञानवैराग्यभोगायुषः}.सुतान्.प्रजापतीन्.मानसान्.मौदेवर्षिपितृगणान्.मुखबाहूरुपादतश्.चतुरो.वर्णानन्यानि.चोच्चावचानि.भूतानि.च.सृष्ट्वाशयाणुरूपैर्.धर्मज्ञानवैराग्यैश्वर्यैः.सम्योजयतीति.॥ Pdhs_6.1(58.5-) आकाशकालदिशाम्.एकैकत्वाद्.परजात्यभावे.{6.साजात्यभावे}.पारिभाषिक्यस्तिस्रः.संज्ञा.bhavanti./.आकाशः.{5.आकाशम्}.कालो.दिग्.इति./.तत्राकाशस्य.गुणाः.शब्दसंख्यापरिमाणपृथक्त्वसम्योगविभागाः./ Pdhs_6.1(58) शब्दः.{5.तत्र.इत्यधिकम्}.प्रत्यक्षत्वे.सत्यकारणगुणपूर्वकत्वाद्.अयावद्.dravyabhàvitvàd.आश्रयाद्.अन्यत्रोपलब्धेश्.च.न.स्पर्शवद्.विशेषगुणः./.बाह्येन्द्रियप्रत्यक्षत्वाद्.आत्मान्तरग्राह्यत्वाद्.आत्मन्य्.असमवायाद्.अहङ्कारेण.विभक्तग्रहणाच्.च.नात्मगुणः./ Pdhs_6.1(58) श्रोत्रग्राह्यत्वाद्.वैशेषिकगुणभावाच्.च.न.दिक्कालमनसाम्./.परिशेषाद्.{6;4.पारिशेष्यात्}.गुणो.भूत्वा.आकाशस्याधिगमे.लिङ्गम्./.शब्दलिङ्गाविशेषाद्.{1.शब्दलिङ्गाविस्षत्वा}.एकत्वम्.सिद्धम्./ Pdhs_6.1(58) तद्.अनुविधानाद्.एकपृथक्त्वम्.{5.विधानात्.पृथक्त्वम्;.2.विधानाद्.एव.पृथक्त्वम्}./.विभववचनात्.परममहत्परिमाणम्.{1.महत्परिमाणम्}./.शब्दकारणत्ववचनात्.{5.शब्दकारणवचनात्}.सम्योगविभागाव्.इति./ Pdhs_6.1(58) अतो.गुणवत्त्वाद्.{6.गुणवचनवत्वा}.अनाश्रितत्वाच्.च.द्रव्यम्./.समानासमानजातोयकारणाभावाच्.च.नित्यम्./.सर्वप्राणिनाम्.च.शब्दोपलब्धौ.निमित्तम्.{5.शब्दोपलम्भेकनिमित्तम्;.1.शब्दोपलब्धिनिमित्तम्}.श्रोत्रभावेन./ Pdhs_6.1(58) श्रोत्रम्.पुनः.श्रवणविवरसंज्ञको.नभोदेशः.{6.नभह्प्रदेशः}.शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धस्.तस्य.च.नित्यत्वे.सत्य्.उपनिबन्धकवैकल्याद्.बाधिर्यम्.इति.॥ Pdhs_6.2(63.15-) कालः.परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गम्./.तेषाम्.विषयेषु.पूर्वप्रत्ययविलक्षणानाम्.{6.प्रत्ययानाम्.इत्य्.अधिकम्}.उत्पत्ताव्.अन्यनिमित्ताभावाद्.यद्.{6.निमित्तासम्भवाद्}.अत्र.निमित्तम्.स.कालः./ Pdhs_6.2(63) सर्वकार्याणाम्.{5;6.सर्वकार्याणाम्.उत्पत्ति}.चोत्पत्तिस्थितिविनाशहेतुस्.तद्व्यपदेशात्./.क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकलपमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः.{5.हेतुश्.च}./ Pdhs_6.2(63) तस्य.गुणाः.संख्यापरिमाणपृथक्त्वसम्योगविभागाः./.काललिङ्गाविशेषाद्.एकत्वम्.सिद्धम्./.तद्.अनुविधानात्.पृथक्त्वम्./.कारणे.काल.इतिवचनात्.परममहत्परिमाणम्./.कारणपरत्वादिवचनात्.{5.कारणमहत्त्वा}.सम्योगः./ Pdhs_6.2(64) तद्विनाशकत्वाद्.विभाग.इति./.तस्याकाशवद्.द्रव्यत्वनित्यत्वे.सिद्धे.{not.seen.in.1}.काललिङ्गाविशेषाद्.अंजसैकत्वे[m.']पि.सर्वकार्याणाम्.{5.पूर्वभूतकार्याणाम्}.आरम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपपाधिभेदान्.मणिवत्.पाचकवद्.वा.नानात्वोपचार.इति.॥ Pdhs_6.3(66.20-) दिक्.पूर्वापरादिप्रत्ययलिङ्गा./.मूर्तद्रव्यम्.अवधिम्.कृत्वा.मूर्तेष्व्.एव.द्रव्येष्व्.एतस्माद्.इदम्.{5.द्रव्येषु.तस्माद्.इदम्}.पूर्वेण.दक्षिणेन.पश्चिमेनोत्तरेण.पूर्वदक्षिणेन.दक्षिणापरेण.अपरोत्तरेण.{5.दक्षिणपश्चिमेन.पश्चमोत्तरेण}.उत्तरपूर्वेण.चाधस्ताद्.उपरिष्टाच्.चेति.{5.उपरिष्टाद्.इति}.दश.pratyayà.यतो.भवन्ति.{5.प्रत्ययान्.ना?.भवति;.6.प्रत्यया.भवन्ति.यतः}.सा.दिग्.इति./ Pdhs_6.3(66) अन्यनिमित्तासम्भवात्./. Pdhs_6.3(67) तस्यास्.तु.गुणाः.संख्यायपरिमाणपृथक्त्वसम्योगविभागाः.कालवद्.एते.सिद्धाः./.दिग्.लिङ्गाविशेषाद्.अंजसैकत्वे.'पि.दिशः.परममहर्षिभिः.{6.परमर्षिभिः.}.श्रुतिस्मृतिलोकसंव्यवहारार्थम्.{5.लोकव्यवहारार्थम्}.मेरुम्.प्रदक्षिणम्.आवर्तमानस्य.भगवतः.सवितुर्.ये.सम्योगविशेषाः.लोकपालपरिगृहीतदिक्प्रदेशानाम्.{5.सम्योगास्.तेषाम्.लोकपाल-}.अन्वर्थाः.प्राच्यादिभेदेन.दशविधाः.संज्ञाः.कृताः.अतो.{5.ततो}.भक्त्या.दश.di÷aþ.सिद्धाः./ Pdhs_6.3(67) तासाम्.एव.देवतापरिग्रहात्.{6.परिगृहीतत्वात्;.5.परिग्रहवशात्}.पुनर्.दश.saüj¤à.bhavanti./.{6.तद्यथा}.माहेन्द्री.वैश्वानरी.याम्या.{5.यामो}.नैरृती.वारुणी.वायव्या.कौवेरी.{5.वायवो.चान्द्रमसी}.ऐशानी.ब्राह्मी.नागी.चेति./ Pdhs_6.4(69.6-) आत्मत्वाभिसम्बन्धाद्.आत्मा./.तस्य.सौक्ष्म्याद्.अप्रत्यक्षत्वे.सति.{5.'पि}.करणैः.शब्दाद्युपलब्ध्यनुमितैः.श्रोत्रादिभिः.समधिगमः.क्रियते./.वास्यादीनाम्.{6;7.वास्यादीनाम्.इव}.करणानाम्.कर्तृप्रयोज्यत्वदर्शनात्.{1.प्रयोज्यत्व}.शब्दादिषु.प्रसिद्ध्या.च.प्रसाधको.'नुमीयते./ Pdhs_6.4(69) न.शरीरेन्द्रियमनसाम्.अज्ञत्वात्.{5.अज्ञानत्वात्;.1.न.शरीरेन्द्रियमनसाम्.चैतन्यम्.अज्ञत्वात्}./.न.शरीरस्य.चैतन्यम्.घटादिवद्.भूतकार्यत्वात्.मृते.चासम्भवात्./.नेन्द्रियाणाम्.करणत्वात्.उपहतेषु.विषयासान्निध्ये.चानुस्मृतिदर्शनात्.{1.चात्र.स्मृति}./ Pdhs_6.4(69) नापि.मनसः.करणान्तरानपेक्षित्वे.युगपदालोचनस्मृतिप्रसङ्गात्.{5.युगपदालोचनानुस्मृति}.स्वयम्.करणभावाच्.च./.परिशेषाद्.{5;6.पारिशेष्याद्}.आत्मकार्यत्वात्.{6.àtmakàryam.ज्ञानम्}.तेनात्मा.समधिगम्यते.शरीरसमवायिनीभ्याम्.च.हिताहितप्राप्तिपरिहारयोग्याभ्याम्.प्रवृत्तिनिवृत्तिभ्याम्.{1.प्रवृत्तिनिवृत्तिभ्याम्.not.seen}.रथकर्मणा.सारथिवत्.प्रयत्नवान्.विग्रहस्याधिष्ठातानुमीयते.प्राणादिभिश्.चेति./ Pdhs_6.4(69) कथम्.शरीरपरिगृहीते.{5.विगृहीते}.वायौ.विकृतकर्मदर्शनाद्.भस्त्राध्मापयितेव.निमेषोन्मेषकर्मणा.नियतेन.दारुयन्त्रप्रयोक्तेव.देहस्य.वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात्.{6.संरौहणाभ्याम्}. Pdhs_6.4(70) गृहपतिर्.इव.अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन.मनह्कर्मणा.गृहकोणेषु.पेलकप्रेरक.इव.{5.गृह?कोणव्यवस्थितपेलक.इव.प्रेरक.इव}.दारकः.नयनविषयालोचनानन्तरम्.रसानुस्मृतिक्रमेण.रसनविक्रियादर्शनाद्.अनेकगवाक्षान्तर्गतप्रेक्षकवद्.{5.प्रेरक}.उभयदर्शी.ka÷cid.एको.विज्ञायते./ Pdhs_6.4(70) सुखदुह्खेच्छाद्वेषप्रयत्नैश्.च.गुणैर्.गुण्यनुमीयते.ते.च.न.शरीरेन्द्रियगुणाः.{5.विशेषगुणाः}.कस्माद्.अहङ्कारेणैकवाक्यताभावात्.प्रदेशवृत्तित्वाद्.अयावद्द्रव्यभावित्वाद्.बाह्येन्द्रियाप्रत्यक्षत्वाच्.{5.ग्राह्यत्वा}.च.तथाहंशब्देनापि.पृथ्श्श्दिव्यादिशब्दव्यतिरेकाद्.इति./ Pdhs_6.4(70) तस्य.गुणाः.बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसम्योगविभागाः./.आत्मलिङ्गाधिकारे.बुद्ध्यादयः.प्रयत्नान्ताः.सिद्धाः.{6.प्रयत्नान्ताश्.च.प्रसिद्धाः}./ Pdhs_6.4(70) धर्माधर्माव्.आत्मान्तरगुणानाम्.अकारणत्ववचनात्.संस्कारः.स्मृत्युत्पत्तौ.कारणवचनात्./.व्यवस्थावचनात्.{5.वचनाभिसम्बन्धात्}.संख्या.पृथक्त्वम्.अप्य्.अत.एव.{1.मत.एव}.तथा.चात्मेतिवचनात्.परममहत्.परिमाणम्./ Pdhs_6.4(70) .सन्निकर्षजत्वात्.सुखादीनाम्.सम्योगः./.तद्विनाशकत्वाद्.विभाग.इति.॥ Pdhs_6.5(89.8-) मनस्त्वयोगान्.मनः./.सत्य्.अप्य्.àtmendriyàrthasànnidhye.ज्ञानसुखादीनाम्.अभूत्वोत्पत्तिदर्शनात्.करणान्तरम्.अनुमीयते./.श्रोत्राद्यव्यापारे.स्मृत्युत्पत्तिदर्शनात्.बाह्येन्द्रियैर्.अगृहीतसुखादिग्राह्यान्तरभावाच्.चान्तह्करणम्./ Pdhs_6.5(89) तस्य.गुणाः.संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्काराः./.प्रयत्नज्ञानायौगपद्यवचनात्.प्रतिशरीरम्.एकत्वम्.सिद्धम्./.पृथक्त्वम्.अप्य्.अत.एव./.तदभाववचनाद्.अणुपरिमाणम्./ Pdhs_6.5(89) अपसर्पणोपसर्पणवचनात्.सम्योगविभागौ./.मूर्तत्वात्.परत्वापरत्वे.संस्कारश्.च./.अस्पर्शवत्त्वाद्.द्रव्यानारम्भकत्वम्./.क्रियावत्त्वान्.मूर्तत्वम्./.साधारणविग्रहवत्त्वप्रसङ्गाद्.अज्ञत्वम्./ Pdhs_6.5(89) करणभावात्.परार्थम्./.गुणवत्त्वाद्.द्रव्यम्./.prayatnàdçùñaparigrahava÷àd.आशुसञ्चारि.चेति.॥ Pdhs_6.0(89) इति.प्रशस्तपादभाष्ये.द्रव्यपदार्थः.॥ ********************************************************************** Pdhs_7.0(94.5) अथ.गुणपदार्थनिरूपणम्./ Pdhs_7.0(94.6-) रूपादीनाम्.गुणानाम्.सर्वेषाम्.गुणत्वाभिसम्बन्धो.द्रव्याश्रितत्वम्.निर्गुणत्वम्.निष्क्रियत्वम्.॥ Pdhs_7.0(95.3-) रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा.मूर्तगुणाः.॥ Pdhs_7.0(95.9-) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा.अमूर्तगुणाः.॥ Pdhs_7.0(95.13) संख्यापरिमाणपृथक्त्वसम्योगविभागा.उभयगुणाः.॥ Pdhs_7.0(95.15) सम्योगविभागद्वित्वद्विपृथक्त्वादयो.'नेकाश्रिताः.॥ Pdhs_7.0(95.21) शेषास्.त्व्.एकैकद्रव्यवृत्तयः.॥ Pdhs_7.0(95.24-) रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा.वैशेषिकगुणाः.॥ Pdhs_7.0(96.5-) संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वनैमितिकद्रवत्ववेगाः.सामान्यगुणाः.॥ Pdhs_7.0(96.11-) शब्दस्पर्शरूपरसगन्धा.बाह्यैकैकेन्द्रियग्राह्याः.॥ Pdhs_7.0(96.14-) संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वस्नेहवेगा.द्वीन्द्रियग्राह्याः.॥ Pdhs_7.0(96.19-) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नास्.त्व्.अन्तह्करणग्राह्याः.॥ Pdhs_7.0(98.4) गुरुत्वधर्माधर्मभावना.ह्य्.अतीन्द्रियाः.॥ Pdhs_7.0(98.7-) अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेहवेगाः.कारणगुणपूर्वकाः.॥ Pdhs_7.0(98.20-) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा.अकारणगुणपूर्वकाः.॥ Pdhs_7.0(98.24-) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसम्योगनैमित्तिकद्रवत्वपरत्वापरत्वापाकजाः.सम्योगजाः.॥ Pdhs_7.0(99.6) सम्योगविभागवेगाः.कर्मजाः.॥ Pdhs_7.0(99.8) शब्दोत्तरविभागौ.विभागजौ.॥ Pdhs_7.0(99.11) परत्वापरत्वद्वित्वद्विपृथक्त्वादयो.बुद्ध्यपेक्षाः.॥ Pdhs_7.0(99.14-) रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाः.समानजात्यारम्भकाः.॥ Pdhs_7.0(99.22) सुखदूह्खेच्छाद्वेषप्रयत्नाश्.चासमानजात्यारम्भकाः.॥ Pdhs_7.0(100.3-) सम्योगविभागसंख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः.समानासमानजात्यारम्भकाः.॥ Pdhs_7.0(100.11-) बुद्धिसुखदुह्खेच्छाद्वेषभावनाशब्दाः.स्वाश्रयसमवेतारम्भकाः.॥ Pdhs_7.0(100.16) रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः.परत्रारम्भकाः.॥ Pdhs_7.0(100.20-) सम्योगविभागसंख्यैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास्.तूभयत्रारम्भकाः.॥ Pdhs_7.0(101.3-) गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसम्योगविशेषाः.क्रियाहेतवः.॥ Pdhs_7.0(101.9-) रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्वसनेहशब्दानाम्.असमवायिकारणत्वम्.॥ Pdhs_7.0(102.1-) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनानाम्.निमित्तकारणत्वम्.॥ Pdhs_7.0(102.4-) सम्योगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानाम्.उभयथा.कारणत्वम्.॥ Pdhs_7.0(102.12) परत्वापरत्वद्वित्वद्विपृथक्त्वादीनाम्.अकारणत्वम्.॥ Pdhs_7.0(102.16-) सम्योगविभागशब्दात्मविशेषगुणानाम्.प्रदेशवृत्तित्वम्.॥ Pdhs_7.0(103.8) ÷eùàõàm.आश्रयव्यापित्वम्.॥ Pdhs_7.0(103.11-) अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्वगुरुत्वस्नेहानाम्.यावद्द्रव्यभावित्वम्.॥ Pdhs_7.0(103.15) शेषाणाम्.अयावद्द्रव्यभावित्वम्.चेति.॥ Pdhs_8.1(103.18-) रूपादीनाम्.सर्वेषाम्.गुणानाम्.प्रत्येकम्.अपरसामान्यसम्बन्धाद्.रूपादिसंज्ञा.bhavanti.॥ Pdhs_8.1(104.1-) तत्र.रूपम्.चक्षुर्ग्राह्यम्./.पृथिव्युदकज्वलनवृत्ति.द्रव्याद्युपलम्भकम्.नयनसहकारि.शुक्लाद्यनेकप्रकारम्.सलिलादिपरमाणुषु.नित्यम्.पार्थिवपरमाणुष्व्.अग्निसम्योगविरोधि.सर्वकार्यद्रव्येषु.kàraõaguõapårvakam.आश्रयविनाशाद्.एव.विनश्यतीति.॥ Pdhs_8.2(105.8-) रसो.रसनग्राह्यः./.पृथिव्युदकवृत्तिः.जीवनपुष्टिबलारोग्यनिमित्तम्.रसनसहकारी.मधुरांललवणतिक्तकटुकषायभेदभिन्नः./.अस्यापि.नित्यानित्यत्वनिष्पत्तयो.रूपवत्.॥ Pdhs_8.3(105.23-) गन्धो.घ्राणग्राह्यः./.पृथिवीवृत्तिः.घ्राणसहकारी.सुरभिर्.असुरभिश्.च./.अस्यापि.पूर्ववद्.उत्पत्त्यादयो.व्याख्याताः.॥ Pdhs_8.4(106.8-) स्पर्शस्.त्वगिन्द्रियग्राह्यः./.क्षित्युदकज्वलनपवनवृत्तिः.त्वक्षहकारी.रूपानुविधायी.शीतोष्णानुष्णाशीतभेदात्.त्रिविधः./.अस्यापि.नित्यानित्यत्वनिष्पत्तयः.पूर्ववत्.॥ Pdhs_8.5(106.19-) पार्थिवपरमाणुरूपादीनाम्.पाकजोत्पत्तिविधानम्./.घटादेर्.आमद्रव्यस्याग्निना.सम्बद्धस्याग्न्यभिघातान्.नोदनाद्.वा.तदारम्भकेष्व्.अणुषु.कर्माण्य्.उत्पद्यन्ते.तेभ्यो.विभागाः.विभागेभ्यः.सम्योगविनाशाः.सम्योगविनाशेभ्यश्.च.कार्यद्रव्यम्.विनश्यति./ Pdhs_8.5(106) तस्मिन्.विनष्टे.स्वतन्त्रेषु.परमाणुष्व्.अग्निसम्योगाद्.औष्ण्यापेक्षाच्.छ्यामादीनाम्.विनाशः.पुनर्.अन्यस्माद्.अग्निसम्योगाद्.औष्ण्यापेक्षात्.पाकजा.जायन्ते./ Pdhs_8.5(107) तदनन्तरम्.भोगिनाम्.अदृष्तापेक्षाद्.आत्माणुसम्योगाद्.उत्पन्नपाकजेष्व्.अणुषु.कर्मोत्पत्तौ.तेषाम्.परस्परसम्योगाद्.द्व्यणुकादिक्रमेण.कार्यद्रव्यम्.उत्पद्यते./.तत्र.च.कारणगुणप्रक्रमेण.रूपाद्युत्पत्तिः./ Pdhs_8.5(107) न.च.कार्यद्रव्य.एव.रूपाद्युत्पत्तिर्.विनाशो.và.सम्भवति.सर्वावयवेष्व्.अन्तर्.बहिश्.च.वर्तमानस्याग्निना.व्याप्त्यभावाद्.अणुप्रवेशाद्.अपि.च.व्याप्तिर्.न.सम्भवति.कार्यद्रव्यविनाशाद्.इति.॥ Pdhs_8.6(111.3-) एकादिव्यवहारहेतुः.संख्या./.सा.पुनर्.एकद्रव्या.चानेकद्रव्या.च./.तत्रैकद्रव्यायाः.सलिलादिपरमाणुरूपदीनाम्.इव.नित्यानित्यत्वनिष्पत्तयः./.अनेकद्रव्या.तु.द्वित्वादिका.परार्धान्ता./ Pdhs_8.6(111) तस्याः.खल्व्.एकत्वेभ्यो.'नेकविषयबुद्धिसहितेभ्यो.निष्पत्तिर्.अपेक्षाबुद्धिविनाशाद्.विनाश.iti./.कथम्./ Pdhs_8.6(111) यदा.बोद्धुश्.चक्षुषा.समानासमानजातीययोर्.द्रव्ययोः.सन्निकर्षे.सति.तत्सम्युक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्ताव्.एकत्वसामान्यतस्.सम्बन्धज्ञानेभ्य.एकगुणयोर्.अनेकविषयिण्य्.एका.बुद्धिर्.उत्पद्यते.तदा.ताम्.अप्क्ष्यैकत्वाभ्याम्.स्वाश्रययोर्.द्वित्वम्.आरम्भ्यते.ततः.पुनस्.तस्मिन्.द्वित्वसामान्यज्ञानम्.उत्पद्यते.तस्माद्.द्वित्वसामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनश्यत्ता.द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो.द्वित्वगुणबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः./ Pdhs_8.6(111) तत.इदानीम्.अपेक्षाबुद्धिविनाशाद्.द्वित्वगुणस्य.विनश्यत्ता.द्वित्वगुणज्ञानम्.द्वित्वसामान्यज्ञानस्य.विनाशकारणम्.द्वित्वगुणतज्ज्ञानसम्बन्धेभ्यो.द्वे.द्रव्ये.इति.द्रव्यबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः./ Pdhs_8.6(111) तदनन्तरम्.द्वे.द्रव्ये.इति.द्रव्यज्ञानस्योत्पादः.द्वित्वस्य.विनाशः.द्वित्वगुणबुद्धेर्.विनश्यत्.ता.द्रव्यज्ञानात्.संस्कारस्योत्पद्यमानतेत्य्.एकः.कालः.तदनन्तरम्.द्रव्यज्ञानाद्.द्वित्वगुणबुद्धेर्.विनाशो.dravyabuddher.अपि.संस्कारात्./ Pdhs_8.6(112) एतेन.त्रित्वाद्युत्पत्तिर्.अपि.व्याख्याता./.एकत्वेभ्यो.'नेकविषयबुद्धिसहितेभ्यो.निष्पत्तिर्.अपेक्षाबुद्धिविनाशाच्.च.विनाश.iti./.क्वचिच्.चाश्रयविनाशाद्.इति./.कथम्./ Pdhs_8.6(112) यदैकत्वाधारावयवे.कर्मोत्पद्यते.तदैवैकत्वसामान्यज्ञानम्.उत्पद्यते.कर्मणा.चावयवान्तराद्.विभागः.क्रियते.अपेक्षाबुद्धेश्.चोत्पत्तिः./ Pdhs_8.6(112) ततो.यस्मिन्न्.एव.काले.विभागात्.सम्योगविनाशस्.तस्मिन्न्.एव.काले.द्वित्वम्.उत्पद्यते.सम्योगविनाशाद्.द्रव्यविनाशः.सामान्यबुद्धेश्.चोत्पत्तिः./ Pdhs_8.6(112) ततो.यस्मिन्न्.एव.काले.सामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनाशः.तस्मिन्न्.एव.kàle.आश्रयविनाशाद्.द्वित्वविनाश.iti.शोभनम्.एतद्विधानम्.बध्यघातकपक्षे.सहानवस्थानलक्षणे.तु.विरोधे.द्रव्यज्ञानानुत्पत्तिप्रसङ्गः./.कथम्./ Pdhs_8.6(112) गुणबुद्धिसमकालम्.अपेक्षाबुद्धिविनाशाद्.द्वित्वविनाशे.tadapekùasya.द्वे.द्रव्ये.इति.द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग.इति./.laiïgikavaj.ज्ञानमात्राद्.इति.चेतस्यान्.मतम्.यथा.'भूतम्.भूतस्येत्य्.अत्र.लिङ्गाभावे.'pi.ज्ञानमात्राद्.अनुमानम्.तथा.गुणविनाशे.'पि.गुणबुद्धिमात्राद्.द्रव्यप्रत्ययः.स्याद्.इति./ Pdhs_8.6(112) न./.विशेष्यज्ञानत्वात्./.नहि.विशेष्यज्ञानम्.सारूप्याद्.विशेषणसम्बन्धम्.अन्तरेण.भवितुम्.अर्हति./.तथा.चाह.सूत्रकारः.समवायिनः.श्वैत्याच्.छ्वैत्यबुद्धेः.श्वेते.बुद्धिस्.ते.कार्यकारणभूते.इति./ Pdhs_8.6(113.1-) न.तु.laiïgikam.ज्ञानम्.अभेदेनोत्पद्यते.तस्माद्.विषमो.'यम्.उपन्यासः.na.आशूत्पत्तेः.यथा.शब्दवद्.आकाशम्.इति.अत्र.trãõi.j¤ànàny.आशूत्पद्यन्ते.तथा.द्वित्वादिज्ञनोत्पत्ताव्.इत्य्.अदोषः./ Pdhs_8.6(113) बध्यघातकपक्षे.'पि.समानो.दोष.इति.चेत्.स्यान्.मतम्./.ननु.बध्यघातकपक्षे.'पि.तर्हि.द्रव्यज्ञानानुत्पत्ति.प्रसङ्गः./.कथम्./.द्वित्वसामान्यबुद्धिसमकालम्.संस्काराद्.अपेक्षाबुद्धिविनाशाद्.इति./.न./ Pdhs_8.6(113) समूहज्ञानस्य.संस्कारहेतुत्वात्.समूहज्ञान्म्.एव.संस्कारकारणम्.नालोचनज्ञानम्.इत्य्.अदोषः./.ज्ञानयौगपद्यप्रसङ्ग.इति.चेत्.स्यान्.मतम्.nanu.ज्ञानानाम्.badhyaghàtakavirodhe.ज्ञानयौगपद्यप्रसङ्ग.इति./.न./ Pdhs_8.6(113) अविनश्यतोर्.अवस्थानप्रतिषेधात्./ Pdhs_8.6(113) j¤ànàyaugapdyavacanena.ज्ञानयोर्.युगपद्.उत्पत्तिर्.अविनश्यतोश्.च.युगपदवस्थानम्.प्रतिषिध्यते.नहि.badhyaghàtakavirodhe.ज्ञानयोर्.युगपदुत्पत्तिर्.विनश्यतोश्.च.युगपदवस्थानम्.अस्तीति.॥ Pdhs_8.7(130.20-) परिमाणम्.मानव्यवहारकारणम्./.तच्.चतुर्विधम्.अणु.महद्.दीर्घम्.ह्रस्वम्.चेति./.तत्र.महद्.द्विविधम्..नित्यम्.अनित्यम्.च./.नित्यम्.आकाशकालदिगात्मसु.परममहत्त्वम्.अनित्यम्.त्र्यणुकादाव्.एव./ Pdhs_8.7(130) तथा.चाण्व्.अपि.द्विविधम्.नित्यम्.अनित्यम्.च./.नित्यम्.परमाणुमनस्सु.तत्.पारिमाण्डलुयम्./.अनित्यम्.द्व्यणुक.एव./.कुवलयामलकबिल्वादिषु.महत्स्व्.अपि.तत्प्रकर्षभावाभावम्.अपेक्ष्य.भाक्तो.'णुत्वव्यवहारः./ Pdhs_8.7(131.2-) दीर्घत्वह्रस्वत्वे.चोत्पाद्ये.महदणुत्वैकार्थसमवेते./.समिदिक्षुवंशादिष्व्.अंजसा.दीर्घेष्व्.अपि.तत्प्रकर्षभावाभावम्.अपेक्ष्य.भाक्तो.ह्रस्वत्वव्यवहारः./ Pdhs_8.7(131) अनित्यम्.चतुर्विधम्.अपि.संख्यापरिमाणप्रचययोनि./.तत्रेश्वरबुद्धिम्.अपेक्ष्योत्पन्ना.परमाणुद्व्यणुकेषु.बहुत्वसंख्या.तैर्.आरब्धे.कार्यद्रव्ये.त्र्यणुकादिलक्षणे.रूपाद्युत्पत्तिसमकालम्.महत्त्वम्.दीर्घत्वम्.च.करोति./ Pdhs_8.7(131) द्विबहुभिर्.महद्भिश्.चारब्धे.कार्यद्रव्ये.कारणमहत्त्वान्य्.एव.महत्त्वम्.आरभन्ते.न.बहुत्वम्./.समानसंख्यैश्.चारब्धे.'तिशयदर्शनात्./ Pdhs_8.7(131) प्रचय.तूलपिण्डयोर्.वर्तमानः.पिण्डारम्भकावयवप्रशिथिलसम्योगान्.अपेक्षमाण.इतरेतरपिण्डावयवसम्योगापेक्षो.वा.द्वितूलके.महत्त्वम्.आरभते.न.बहुत्वमहत्त्वानि./ Pdhs_8.7(131) समानसंख्यापलपरिमाणैर्.आरब्धे.'तिशयदर्शनात्./.द्वित्वसंख्या.चाण्वोर्.वर्तमाना.द्व्यणुके.'णुत्वम्.आरभते./.महत्त्ववत्.त्र्यणुकादौ.कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो.दीर्घत्वस्योपत्तिः./ Pdhs_8.7(131) अणुत्ववद्.द्व्यणुके.द्वित्वसंख्यातो.ह्रस्वत्वस्योत्पत्तिः./.अथ.त्र्यणुकादिषु.वर्तमानयोर्.महत्त्वदीर्घत्वयोः.पर्स्परतः.को.विशेषः.द्व्यणुकेषु.चाणुत्वह्रस्वत्वयोर्.इति./ Pdhs_8.7(131) तत्रास्ति.महत्त्वदीर्घत्वयोः.परस्परतो.विशेषः,.महत्सु.दीर्घम्.आनीयताम्.दीर्घेषु.च.महद्.आनीयताम्.इति.विशिष्टव्यवहारदर्शनाद्.इति./ Pdhs_8.7(132.2-) अणुत्वह्रस्वत्वयोस्.तु.परस्परतो.विशेषस्.तद्दर्शिनाम्.प्रत्यक्ष.इति./.तच्.चतुर्विधम्.अपि.परिमाणम्.utpàdyam.आश्रयविनाशाद्.एव.विनश्यतीति.॥ Pdhs_8.8(138.5-) पृथक्त्वम्.अपोद्धारव्यवहारकारणम्./.तत्.पुनर्.एकद्रव्यम्.अनेकद्रव्यम्.च./.तस्य.तु.नित्यानित्यत्वनिष्पत्तयः.संख्यया.व्याख्याताः./.एतावांस्.तु.विशेषः.एकत्वादिवद्.एकपृथक्त्वादिष्व्.अपरसामान्याभावः.संख्यया.तु.विशिष्यते.तद्विशिष्टव्यवहारदर्शनाद्.इति.॥ Pdhs_8.9(139.13-) सम्योगः.सम्युक्तप्रत्ययनिमित्तम्./.स.च.द्रव्यगुणकर्महेतुः./.द्रव्यारम्भे.निरपेक्षस्.तथा.भवतीति.सापेक्षेभ्यो.निरपेक्षेभ्यश्.चेति.वचनात्./.गुणकर्मारम्भे.तु.सापेक्षः.सम्युक्तसमवायाद्.अग्नेर्.वैशेषिकम्.इति.वचनात्./ Pdhs_8.9(139) अथ.कथंलक्षणः.कतिविधश्.चेति./.अप्राप्तयोः.प्राप्तिः.सम्योगः.स.च.त्रिविधः.अन्यतरकर्मजः.उभयकर्मजः.सम्योगजश्.च./.तत्रान्यतरकर्मजः.क्रियावता.निष्क्रियस्य./ Pdhs_8.9(139) यथा.स्थाणोः.श्येनेन्न.विभूनाम्.च.मूर्त्तैः./.उभयकर्मजो.विरुद्धदिक्क्रिययोः.सन्निपातः./.यथा.मल्लयोर्.मेषायोर्.वा./. Pdhs_8.9(139) सम्योगजस्.तूत्पन्नमात्रस्य.चिरोत्पन्नस्य.वा.निष्क्रियस्य.कारणसम्योगिभिर्.अकारणैः.कारणाकारणसम्योगपूर्वकः.कार्याकार्यगतः.सम्योगः./ Pdhs_8.9(140.2-) स.चैकस्माद्.द्वाभ्याम्.बहुभ्यश्.च.भवति./.एकस्मात्.तावत्.तन्तुवीरणसम्योगात्.द्वितन्तुकवीरणसम्योगः./.द्वाभ्याम्.तन्त्वाकाशसम्योगाभ्याम्.एको.द्वितन्तुकाकाशसम्योगः./.बहुभ्यश्.च.तन्त्तुरीसम्योगेभ्य.एकः.पटतुरीसम्योगः./ Pdhs_8.9(140) एकस्माच्.च.द्वयोर्.उत्पत्तिः./.कथम्./.यदा.पार्थिवाप्ययोर्.अण्वोः.सम्योगे.सत्य्.अन्येन.पार्थिवेन.पार्थिवस्यान्येनाप्येन.चाप्यस्य.युगपत्सम्योगौ.भवतस्.तदा.ताभ्याम्.सम्योगाभ्याम्.पार्ह्तिवाप्ये.द्व्यणुके.युगपद्.आरभ्येते./ Pdhs_8.9(140) ततो.यस्मिन्.काले.द्व्यणुकयोः.कारणगुणपूर्वक्रमेण.रूपाद्युत्पत्तिः.तस्मिन्न्.एव.काले.इतरेतरकारणाकारणगतात्.सम्योगाद्.इतरेतरकायाकार्यगतौ.सम्योगौ.युगपद्.उत्पद्येते./.किम्.कारणम्./ Pdhs_8.9(140) कारणसायोगिना.ह्य्.अकारणेन.कार्यम्.अवश्यम्.सम्युज्यते.इति.न्यायः.अतः.पार्थिवम्.द्व्यणुकम्.कारणसम्योगिनाप्येनाणुना.सम्बद्ध्यते.आप्यम्.अपि.द्व्यणुकम्.कारण्सम्योगिना.पार्थिवेनेति./ Pdhs_8.9(140) अथ.द्व्यणुकयोर्.इतरेतरकारणाकारणसम्बद्धयोः.कथम्.परस्परतः.सम्बन्ध.इति./.तयोर्.अपि.सम्योगजाभ्याम्.सम्योगाभ्याम्.सम्बन्ध.इति./.नास्त्यजः.सम्योगो.नित्यपरिमण्डलवत्.पृथगनभिधानात्./ Pdhs_8.9(140) यथा.चतुर्विधम्.परिमाणम्.उत्पाद्यम्.उक्त्वाह.नित्यम्.परिमण्डलम्.इत्य्.एवम्.अन्यतरकर्मजादिसम्योगम्.उत्पाद्यम्.उक्त्वा.पृथङ्नित्यम्.ब्रूयान्.न.त्व्.एवम्.अब्रवीत्.तस्मान्.नास्त्यजः.सम्योगः./ Pdhs_8.9(141.3-) परमाणुभिर्.आकाशादीनाम्.प्रदेशवृत्तिर्.अन्यतरकर्मजः.सम्योगः./.विभूनाम्.तु.परस्परतः.सम्योगो.नास्ति.युतसिद्ध्यभावात्./ Pdhs_8.9(141) सा.पुनर्.द्वयोर्.अन्यतरस्य.वा.पृथग्गतिमत्त्वम्.पृथगाश्रयाश्रयित्वम्.चेति./.विनाशस्.तु.सर्वस्य.सम्योगस्यैकार्थसमवेताद्.विभागात्.क्वचिद्.एस्रयविनाशाद्.अपि./.कथम्./ Pdhs_8.9(141) यदा.तन्त्वोः.सम्योगे.सत्यन्यतरतन्त्वारम्भके.अंशौ.कर्मोत्पद्यते.तेन.कर्मणा.अंश्वन्ततराद्.विभागः.क्रियते.विभागाच्.च.तन्त्वारम्भकसम्योगविनाशः.सम्योगविनाशात्.तन्तुविनाशस्.तद्विनाशे.tadà÷ritasya.तन्त्वन्तरसम्योगस्य.विनाश.iti.॥ Pdhs_8.10(151.4-) विभागो.विभक्तप्रत्ययनिमित्तम्./.शब्दविभागहेतुश्.च./.प्राप्तिपूर्विका.'प्राप्तिर्.विभागः./.स.च.त्रिविधः./.अन्यतरकर्मज.उभयकर्मजो.विभागजश्.च.विभाग.इति./ Pdhs_8.10(151) तत्रान्यतरकर्मजोभयकर्मजौ.सम्योगवत्./.विभागजस्.तु.द्विविधः.कारणविभागात्.कारणाकारणविभागाच्.च./.तत्र.कारणविभागात्.तावत्.कार्याविष्टे.कारणे.कर्मोत्पन्नम्.यदा.तस्यावयवान्तराद्.विभागम्.करोति.न.तदाकाशादिदेशात्.यदा.त्व्.आकाशादिदेशाद्.विभागम्.करोति.न.तदावयवान्तराद्.इति.स्थितिः./ Pdhs_8.10(151) अतो.'वयवकर्मावयवान्तराद्.एव.विभागम्.आरभते.ततो.विभागाच्.च.द्रव्यारम्भकसम्योगविनाशः.तस्मिन्.विनष्टे.कारणाभावात्.कार्याभाव.इत्य्.अवयविविनाशः.तदा.कारणयोर्.वर्तमानो.विभागः.कार्यविनाशविशिष्टम्.कालम्.स्वतन्त्रम्.वावयवम्.अपेक्ष्य.सक्रियस्यैवावयवस्य.कार्यसम्युक्ताद्.आकाशादिदेशाद्.विभागम्.आरभते.न.निष्क्रियस्य.कारणाभावाद्.उत्तरसम्योगानुत्पत्ताव्.अनुपभोग्यत्वप्रसङ्गः.न.तु.तदवयवकर्माकाशादिदेशाद्.विभागम्.करोति.तदारम्भकालातीतत्वात्.प्रदेशान्तरसम्योगम्.तु.करोत्य्.एव.अकृतसम्योगस्य.कर्मणः.कालात्ययाभावाद्.इति./ Pdhs_8.10(151) कारणाकारणविभागाद्.अपि.कथम्./ Pdhs_8.10(152.1-) यदा.हस्ते.कर्मोत्पन्नम्.अवयवान्तराद्.विभागम्.अकुर्वदाकाशादिदेशेभ्यो.विभागान्.आरभ्य.प्रदेशान्तरे.सम्योगान्.आरभते.तदा.ते.कारणाकारणविभागाः.कर्म.याम्.दिशम्.प्रति.कार्यारम्भाभिमुखम्.ताम्.अपेक्ष्य.कार्याकार्यविभागान्.आरभन्ते.तदनन्तरम्.कारणाकारणसम्योगाच्.च.कार्याकार्यसम्योगान्.इति./ Pdhs_8.10(152) यदि.कारणविभागानन्तरम्.कार्यविभागोत्पत्तिः.कारणसम्योगानन्तरम्.कार्यसम्योगोत्पत्तिः.नन्व्.एवम्.अवयवावयविनोर्.युतसिद्धिदोषप्रसङ्गः.इति./.न./ Pdhs_8.10(152) युतसिद्ध्यपरिज्ञानात्./.सा.पुनर्.द्वयोर्.अन्यतरस्य.वा.पृथग्गतिमत्त्वम्.इयन्तु.नित्यानाम्.अनित्यानाम्.तु.yuteùv.आश्रयेषु.समवायो.युतसिद्धिर्.इति./ Pdhs_8.10(152) त्वगिन्द्रियशरीरयोः.पृथग्गतिमत्त्वम्.नास्ति.yuteùv.आश्रयेषु.समवायोस्तीति.परस्परेण.सम्योगः.सिद्धः./.अण्वाकाशयोस्.tv.आश्रयान्तराभावेप्य्.अन्यतरस्य.पृथग्गतिमत्त्वात्.सम्योगविभागौ.सिद्धौ./ Pdhs_8.10(152) तन्तुपटयोर्.anityayor.आश्रयान्तराभावात्.परस्परतः.सम्योगविभागाभाव.इति./.दिगादीनाम्.तु.पृथग्गतिमत्त्वाभावाद्.इति.परस्परेण.सम्योगविभागाभाव.इति./ Pdhs_8.10(152) विनाशस्.तु.सर्वस्य.विभागस्य.क्षणिकत्वाद्.उत्तरसम्योगावधिसद्भावाद्.क्षणिक.इति./ Pdhs_8.10(152) न.तु.सम्योगविद्ययोर्.एव.विभागस्.तयोर्.एव.सम्योगाद्.विनाशो.bhavati.कस्मात्.सम्युक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात्.तस्माद्.उत्तरसम्योगावधिसद्भावात्.क्षणिक.इति./ Pdhs_8.10(153.3-) क्वचिच्.चाश्रयविनाशाद्.एव.विनश्यतीति./.कथम्./ Pdhs_8.10(153) यदा.द्वितन्तुककारणावयवे.अंशौ.कर्मोत्पन्नम्.अंश्वन्तराद्.विभागाम्.आरभते.तदैव.तन्त्वन्तरे.'पि.कर्मोत्पद्यते.विभागाच्.च.तन्त्वारम्भकसम्योगविनाशः.तन्तुकर्मणा.तन्त्वन्तराद्.विभागः.क्रियते.इत्य्.एकः.कालः./ Pdhs_8.10(153) ततो.यस्मिन्न्.एव.काले.विभागात्.तन्तुसम्योगविनाशः.तस्मिन्न्.एव.काले.सम्योगविनाशात्.तन्तुविनाशस्.तस्मिन्.विनष्टे.तदाश्रितस्य.तन्त्वन्तरविभागस्य.विनाश.iti./.एवम्.तर्ह्य्.उत्तरविभागानुत्पत्तिप्रसङ्गः./ Pdhs_8.10(153) कारणविभागाभावात्./.ततः.प्रदेशान्तरसम्योगवति.सम्योगाभाव.इत्य्.अतो.विरोधिगुणासम्भवात्.कर्मणश्.चिरकालावस्थायित्वम्.नित्यद्रव्यसमवेतस्य.च.नित्यत्वम्.इति.दोषः./.कथम्./ Pdhs_8.10(153) यदाप्यद्व्यणुकारम्भकपरमाणौ.कर्मोत्पन्नम्.अण्वन्तराद्.विभागम्.करोति.तदैवाण्वन्तरे.'पि.कर्म.ततो.यस्मिन्न्.एव.काले.विभागाद्.द्रव्यारम्भकसम्योगविनाशः.तदैवाण्वन्तरकर्मणा.द्व्यणुकाण्वोर्.विभागः.क्रियते.ततो.यस्मिन्न्.एव.काले.विभागात्.द्व्युअणुकाणुसम्योगस्य.विनाशः.तस्मिन्न्.एव.काले.सम्योगविनाशात्.द्व्यणुकस्य.विनाशः Pdhs_8.10(154) तस्मिन्.विनष्टे.तदाश्रितस्य.द्व्यणुकाणुविभागस्य.विनाशः.ततश्.च.विरोधिगुणासम्भवान्.नित्यद्रव्यसमवेतकर्मणो.नित्यत्वम्.इति./ Pdhs_8.10(154) तन्त्वंश्वन्तरविभागाद्.विभाग.इत्य्.अदोषः./.आश्रयविनाशात्.तन्त्वोर्.एव.विभागो.विनष्टो.न.तन्त्वंश्वन्तरविभाग.इति.एतस्माद्.उत्तरो.विभागो.जायते.अङ्गुल्याकाशविभागाच्.छरीराकाशविभागवत्.तस्मिन्न्.एव.काले.कर्म.सम्योगम्.कृत्वा.विनश्यतीत्य्.अदोषः./ Pdhs_8.10(154) अथवा.अंश्वन्तरविभागोत्पत्तिसमकालम्.तस्मिन्न्.एव.तन्तौ.कर्मोत्पद्यते.ततोंश्वन्तरविभागात्.तन्त्वारम्भकसम्योगविनाशः.तन्तुकर्मणा.च.तन्त्वन्तराद्.विभागः.क्रियते.इत्य्.एकः.कालः./ Pdhs_8.10(154) ततः.सम्योगविनाशात्.तन्तुविनाशः.तद्विनाशाच्.च.तदाश्रितयोर्.विभागकर्मणोर्.युगपद्विनाशः./.तन्तुवीरणयोर्.वा.सम्योगे.सति.द्रव्यानुत्पत्तौ.पूर्वोक्तेन.विधानेनाश्रयविनाशसम्योगाभ्याम्.तन्तुवीरणविभागविनाश.iti.॥ Pdhs_8.11(164.3) परत्वम्.अपरत्वम्.च.परापराभिधानप्रत्ययनिमित्तम्./.तत्.तु.द्विविधम्.दिक्कृतम्.कालकृतम्.च./.तत्र.दिक्कृतम्.दिग्विशेषप्रत्यायकम्./ Pdhs_8.11(164) कालकृतम्.च.वयोभेदप्रत्यायकम्./.तत्र.दिक्कृतस्योत्पत्तिर्.अभिधीयते./.कथम्./.एकस्याम्.दिश्य्.avasthitayoþ.पिण्डयोः.सम्युक्तसम्योगबह्वल्पभावे.सत्य्.एकस्य.द्रष्टुः.सन्निकृष्टम्.अवधिम्.कृत्वा.एतस्माद्.विप्रकृष्टो.'यम्.इति.परत्वाधारे.'सन्निकृष्टा.बुद्धिर्.उत्पद्यते./ Pdhs_8.11(164) ततस्.ताम्.अपेक्ष्य.परेण.दिक्प्रदेशेन.सम्योगात्.परत्वस्योत्पत्तिः./.तथा.विप्रकृष्टम्.चावधिम्.कृत्वा.एतस्मात्.सन्निकृष्टोयम्.इत्य्.अपरत्वाधारे.इतरस्मिन्.सन्निकृष्टा.बुद्धिर्.उत्पद्यते./ Pdhs_8.11(164) ततस्.ताम्.अपेक्ष्यापरेण.दिक्प्रदेशेन.सम्योगाद्.अपरत्वस्योत्पत्तिः./.कालकृतयोर्.अपि.कथम्./ Pdhs_8.11(164) वर्तमानकालयोर्.अनियतदिग्देशसम्युक्तयोर्.युवस्थविरयो.रूढश्मश्रुकार्कश्यबलिपलितादिसान्निध्ये.सत्य्.एकस्य.द्रष्टुर्.युवानम्.अवधिम्.कृत्वा.स्थिविरे.विप्रकृष्टा.बुद्धिर्.उत्पद्यते./ Pdhs_8.11(164) ततस्.ताम्.अपेक्ष्य.परेण.कालप्रदेशेन.सम्योगात्.परत्वस्योत्पत्तिः./.स्थविरम्.चावधिम्.कृत्वा.यूनि.सन्निकृष्टा.बुद्धिर्.उत्पद्यते./.ततस्.ताम्.अपेक्ष्यापरेण.कालप्रदेशेन.सम्योगाद्.अपरत्वस्योत्पत्तिर्.इति./ Pdhs_8.11(164) विनाशस्.त्व्.अपेक्षाबुद्धिसम्योगद्रव्यविनाशात्./.अपेक्षाबुद्धिविनाशात्.तावद्.उत्पन्ने.परत्वे.यस्मिन्.काले.सामान्यबुद्धिर्.उत्पन्ना.भवति.ततो.'पेक्षाबुद्धेर्.विनश्यत्ता.सामान्यज्ञानतत्सम्बन्धेभ्यः.परत्वगुणबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः./ Pdhs_8.11(165.4) ततो.'पेक्षाबुद्धेर्.विनाशो.guõabuddhe÷.चोत्पत्तिः.ततो.'पेक्षाबुद्धिविनाशाद्.गुणस्य.विनश्यत्ता.गुणज्ञानतत्सम्बन्धेभ्यो.द्रव्यबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः./.ततो.द्रव्यबुद्धेर्.उत्पत्तिर्.गुणस्य.विनाश.iti./ Pdhs_8.11(165) सम्योगविनाशाद्.अपि.कथम्./.अपेक्षाबुद्धिसमकालम्.एव.परत्वाधारे.कर्मोत्पद्यते.तेन.कर्मणा.दिक्पिण्डविभागः.क्रियते.अपेक्षाबुद्धितः.परत्वस्योत्पत्तिर्.इत्य्.एकः.कालः./ Pdhs_8.11(165) ततः.सामान्यबुद्धिएर्.उत्पत्तिः.दिक्पिण्डसम्योगस्य.च.विनाशः.ततो.यस्मिन्.काले.गुणबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.दिक्पिण्डसम्योगविनाशाद्.गुणस्य.विनाशः./.द्रव्यविनाशाद्.अपि.कथम्./ Pdhs_8.11(165) परत्वाधारावयवे.कर्मोत्पन्नम्.यस्मिन्न्.एव.काले.'वयवान्तराद्.विभागम्.करोति.तस्मिन्न्.एव.काले.'पेक्षाबुद्धिर्.उत्पद्यते.ततो.विभागाद्.यस्मिन्न्.एव.काले.सम्योगविनाशः.तस्मिन्न्.एव.काले.परत्वम्.उत्पद्यते.ततः.सम्योगविनाशाद्.द्रव्यविनाशः.तद्विनाशाच्.च.तदाश्रितस्य.गुणस्य.विनाशः./ Pdhs_8.11(165) द्रव्यापेक्षाबुद्धोर्.युगपद्विनाशाद्.अपि.कथम्./.यदा.परत्वाधारावयवे.कर्मोत्पद्यते.तदैवापेक्षाबुद्धिर्.उत्पद्यते.कर्मणा.चावयवान्तराद्.विभागः.क्रियते.परत्वस्योत्पत्तिर्.इत्य्.एकः.कालः./ Pdhs_8.11(166.1) ततो.यस्मिन्न्.एव.काले.'वयवविभागाद्.द्रव्यारम्भकसम्योगविनाशस्.तस्मिन्न्.एव.काले.सामान्यबुद्धिर्.उत्पद्यते.तदनन्तरम्.सम्योगविनाशाद्.द्रव्यविनाशः.सामान्यबुद्धेश्.चापेक्षाबुद्धिविनाश.ity.एकः.कालः./ Pdhs_8.11(166) ततो.द्रव्यापेक्षाबुद्धोर्.विनाशात्.परत्वस्य.विनाशः./.द्रव्यसम्योगविनाशाद्.अपि.कथम्./ Pdhs_8.11(166) यदा.परत्वाधारावयवे.कर्मोत्पन्नम्.अवयवान्तराद्.विभागम्.करोति.तस्मिन्न्.एव.काले.पिण्डकर्मापेक्षाबुद्धोर्.युगपद्.उत्पत्तिः.ततो.यस्मिन्न्.एव.काले.परत्वस्योत्पत्तिस्.तस्मिन्न्.एव.काले.विभागाद्.द्रव्यारम्भकसम्योगविनाशः.पिण्डकर्मणा.दिक्पिण्डस्य.च.विभागः.क्रियते.इत्य्.एकः.कालः./ Pdhs_8.11(166) ततो.यस्मिन्न्.एव.काले.सामान्यबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.द्रव्यारम्भकसम्योगविनाशात्.पिण्डविनाशः.पिण्डविनाशाच्.च.पिण्डसम्योगविनाशः.ततो.गुणबुद्धिसमकालम्.पिण्डदिक्पिण्डसम्योगविनाशात्.परत्वस्य.विनाशः./ Pdhs_8.11(166) सम्योगापेक्षाबुद्धोर्.युगपद्विनाशाद्.अपि.कथम्./.यदा.परत्वम्.उत्पद्यते.तदा.परत्वाधारे.कर्म.ततो.यस्मिन्न्.एव.काले.परत्वसामान्यबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.पिण्डकर्मणा.दिक्पिण्डविभागः.क्रियते.ततः.सामान्यबुद्धितो.'पेक्षाबुद्धिविनाशो.vibhàgàc.च.दिक्पिण्डसम्योगविनाश.ity.एकः.कालः./ Pdhs_8.11(166) ततः.सम्योगापेक्षाबुद्धिविनाशात्.परत्वस्य.विनाशः./ Pdhs_8.11(167.1) त्रयाणाम्.समवाय्यसमवायिनिमित्तकारणानाम्.युगपद्.विनाशाद्.अपि.कथम्./.यदापेक्षाबुद्धिर्.उत्पद्यते.तदा.पिण्डावयवे.कर्म.ततो.यस्मिन्न्.एव.काले.कर्मणावयवान्तराद्.विभागः.क्रियते.'पेक्षाबुद्धेः.परत्वस्य.चोत्पत्तिस्.तस्मिन्न्.एव.काले.पिण्डे.'पि.कर्म.ततो.'वयवविभागात्.पिण्डारम्भकसम्योगविनाशः.पिण्डकर्मणा.च.दिक्पिण्डविभागः.क्रियते.सामान्यबुद्धेश्.चोत्पत्तिर्.इत्य्.एकः.कालः./ Pdhs_8.11(167) ततः.सम्योगविनाशात्.पिण्डविनाशः.विभागाच्.च.दिक्पिण्डसम्योगविनाशः.सामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनाश.ity.एतत्.सर्वम्.युगपत्.त्रयाणाम्.समवाय्यसमवायिनिमित्तकारणानाम्.विनाशात्.परत्वस्य.विनाश.iti.॥ Pdhs_8.12(171.16) बुद्धिर्.upalabdhir.ज्ञानम्.प्रत्यय.इति.पर्यायाः.॥ Pdhs_8.12(172.13) सा.चानेकप्रकारार्थानन्त्यात्.प्रत्यर्थनियतत्वाच्.च.॥ Pdhs_8.12(172.19) तस्याः.सत्य्.अप्य्.अनेकविधत्वे.समासतो.द्वे.विधे.विद्या.चाविद्या.चेति./.तत्राविद्या.चतुर्विधा.संशयविपर्ययानध्यवसायस्वप्नलक्षणा.॥ Pdhs_8.12.1.1(174.20) संशयस्.तावत्.प्रसिद्धानेकविशेषयोः.सादृश्यमात्रदर्शनाद्.उभयविशेषानुस्मरणाद्.अधर्माच्.च.किंस्विद्.इत्य्.उभयावलम्बी.विमर्षः.संशयः./ Pdhs_8.12.1.1(174) स.च.द्विविधः.अन्तर्.बहिश्.च./.अन्तस्.तावत्.आदेशिकस्य.सम्यङ्मिथ्या..चोद्दिश्य.पुनर्.आदिशतस्.त्रिषु.कालेषु.संशयो.भवति.किन्.नु.सम्यङ्मिथ्या.वेति./ Pdhs_8.12.1.1(174) बहिर्.द्विविधः.प्रत्यक्षविषये.चाप्रत्यक्षविषये.च./ Pdhs_8.12.1.1(175.1) तत्राप्रत्यक्षविषये.तावत्.साधारणलिङ्गदर्शनाद्.उभयविशेषानुस्मरणाद्.अधर्माच्.च.संशयो.भवति./.यथा.'टव्याम्.विषाणमात्रदर्शनाद्.गौर्.गवयो.वेति./ Pdhs_8.12.1.1(175) प्रत्यक्षाविषये.'पि.स्थाणुपुरुषयोर्.ऊर्ध्वतामात्रसादूश्यदर्शनात्.वक्रादिविशेषानुपलब्धितः.स्थाणुत्वादिसामान्यविशेषानभिव्यक्ताव्.उभयविशेषानुस्मरणाद्.उभयत्राकृष्यमाणस्यात्मनः.प्रत्ययो.दोलायते.किम्.नु.खल्व्.अयम्.स्थाणुः.स्यात्.पुरुषो.वेति.॥ Pdhs_8.12.1.2(177.10) विपर्ययोपि.प्रत्यक्षानुमानविषय.एव.भवति./ Pdhs_8.12.1.2(177) प्रत्यक्षविषये.तावत्.प्रसिद्धानेकविशेषयोः.पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनात्.असन्निहितविषयज्ञानजसंस्कारापेक्षाद्.आत्ममनसोः.सम्योगाद्.अधर्माच्.चातस्मिंस्.तद्.इति.प्रत्ययो.विपर्ययः./ Pdhs_8.12.1.2(177) यथा.गव्येवाश्व.इति./.असत्य्.अपि.प्रत्यक्षे.प्रत्यक्षाभिमानो.भवति.यथा.व्यपगतघनपटलमचलजलनिधिसदूशम्बरम्.अंजनचूर्णपुंजश्याअम्.शार्वरम्.तम.इति./ Pdhs_8.12.1.2(177) अनुमानविषये.'पि.बाष्पादिभिर्.धूमाभिमतैर्.वह्यनुमाणम्.गवयविषाणदर्शनाच्.च.गौर्.इति./ Pdhs_8.12.1.2(177) त्रयीदर्शनविपरीतेषु.शाक्यादिदर्शनेष्व्.इदम्.श्रेय.इति.मिथ्याप्रत्ययः.विपर्ययः.शरीरेन्द्रियमनस्.स्वात्माभिमानः.कृतकेषु.नित्यत्वदर्शनम्.कारणवैकल्ये.कार्योत्पत्तिज्ञानम्.हितम्.उपदिशत्स्व्.अहितम्.इतिज्ञानम्.अहितम्.उपदिशत्सु.हितम्.इतिज्ञानम्.॥ Pdhs_8.12.1.3(182.1) अनध्यवसायोपि.प्रत्यक्षानुमानविषय.एव.संजायते./.तत्र.प्रत्यक्षविषये.तावत्.प्रसिद्धार्थेष्व्.अप्रसिद्धार्येषु.वा.व्यासङ्गाद्.अर्ह्तित्वाद्.वा.किम्.इत्य्.आलोचनमात्रम्.अनध्यवसायः./ Pdhs_8.12.1.3(182) यथा.वाहीकस्य.पनसादिष्व्.अनध्यवसायो.भवति./.तत्र.सत्ताद्रव्यत्वपृथ्वीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षो.'ध्यवसायो.भवति./ Pdhs_8.12.1.3(182) पनसत्वम्.अपि.पनसेष्व्.अनुवृत्तम्.आंरादिभ्यो.व्यावृत्तम्.प्रत्यक्षम्.एव.केवलम्.तूपदेशाभावाद्.विशेषसंज्ञाप्रतिपत्तिर्.न.भवति./ Pdhs_8.12.1.3(182) अनुमानविषये.'पि.नारिकेलद्वीपवासिनः.सास्नामात्रदर्शनात्.कोनु.खल्व्.अयम्.प्राणी.स्याद्.इत्य्.अनध्यवसायो.भवति.॥ Pdhs_8.12.1.4(183.13) उपरतेन्द्रियग्रामस्य.प्रलीनमनस्कस्येन्द्रियद्वारेणैव.यद्.अनुभवनम्.मानसम्.तत्.स्वप्नज्ञानम्./.कथम्./ Pdhs_8.12.1.4(183) यदा.बुद्धिपूर्वाद्.आत्मनः.शरीरव्यापाराद्.अहनि.खिन्नानाम्.प्राणिनाम्.निशि.vi÷ramàrtham.आहारपरिणामार्थम्.वादृष्टकारितप्रयत्नापेक्षाद्.आत्मान्तह्करणसम्बन्धान्.मनसि.क्रियाप्रबन्धाद्.अन्तर्हृदये.निरिन्द्रिये.आत्मप्रदेशे.ni÷calam.मनस्.तिष्ठति.तदा.प्रलीनमनस्क.इत्य्.आख्यायते Pdhs_8.12.1.4(183) प्रलीने.च.तस्मिन्न्.उपरतेन्द्रियग्रामो.भवति.तस्यामवस्थायाम्.प्रबन्धेन.प्राणापानसन्तानप्रवृत्ताव्.आत्ममनह्सम्योगविशेषात्.स्वापाख्यात्.संस्काराच्.चेन्द्रियद्वारेणैवासत्सु.विषयेषु.प्रत्यक्षाकारम्.स्वप्नज्ञानम्.उत्पद्यते./ Pdhs_8.12.1.4(184.1) तत्.तु.त्रिविधम्./.संस्कारपाटवाद्धातुदोषाद्.अदृष्टाच्.च./ Pdhs_8.12.1.4(184) तत्र.संस्कारपाटवात्.तावत्.कामी.क्रुधो.वा.यदा.यमर्थम्.आदूतश्.चिन्तयन्.स्वपिति.तदा.सैव.चिन्तासन्ततिः.प्रत्यक्षाकारा.संजायते./ Pdhs_8.12.1.4(184) धातुदोषाद्.वातप्रकृतिस्.तद्दूषितो.वा.आकाशगमनादीन्.पश्यति./.पित्तप्रकृतिः.पित्तदूषितो.वाग्निप्रवेशकनकपर्वतादीन्.पश्यति./ Pdhs_8.12.1.4(184) श्लेष्मप्रकृतिः.श्लेष्मदूषितो.वा.सरित्समुद्रप्रतरणहिमपर्वतादीन्.पश्यति./. Pdhs_8.12.1.4(184) यत्.स्वयम्.अनुभूतेष्व्.अननुभूतेषु.वा.प्रसिद्धार्थेष्व्.अप्रसिद्धार्थेषु.वा.यच्.छुभावेदकम्.गजारोहणच्छत्त्रलाभादि.तत्.सर्वम्.सांस्काराधर्माभ्याम्.भवति.विपरीतम्.च.तैलाभ्यंजनखरोष्टारोहणादि.तत्.सर्वम्.अधर्मसंस्काराभ्याम्.भवति./ Pdhs_8.12.1.4(184) अत्यन्ताप्रसिद्धार्थेष्व्.अदृष्टाद्.एवेति./ Pdhs_8.12.1.4(184) स्वप्नान्तिकम्.यद्य्.अप्य्.उपरतेन्द्रियग्रामस्य.भवति.तथाप्य्.atãtasya.ज्ञानप्रबन्धस्य.प्रत्यवेक्षणात्.स्मृतिर्.एवेति.भवत्य्.एषा.चतुरिविधा.'विद्येति.॥ Pdhs_8.12.2(186.6) विद्यापि.चतुर्विधा./.प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा.॥ Pdhs_8.12.2.1(186.12) तत्राक्षम्.अक्षम्.प्रतीत्योत्पद्यते.प्रतक्षम्.[.5:.प्रतीत्य.यद्.उत्पद्यते.तत्.प्रत्यक्षम्.]./ Pdhs_8.12.2.1(186) अक्षाणीन्द्रियाणि.घ्राणरसनचक्षुस्त्वक्छ्रोत्रमनांसि.षट्./.तद्.धि.द्रव्यादिषु.पदार्थेषूत्पद्यते./ Pdhs_8.12.2.1(186) द्रव्ये.तावद्.द्विविधे.महत्य्.अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद्.धर्मादिसामग्र्ये.च.स्वरूपालोचनमात्रम्./ Pdhs_8.12.2.1(186) सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षाद्.आत्ममनः.सन्निकर्षात्.प्रत्यक्षम्.उत्पद्यते.सद्.द्रव्यम्.पृथिवी.विषाणी.शुक्लो.गौर्.गच्छतीति./ Pdhs_8.12.2.1(186) रूपरसगन्धस्पर्शेष्व्.अनेकद्रव्यसमवायात्.स्वगतविशेषात्.स्वाश्रयसन्निकर्षान्.नियतेन्द्रियनिमित्तम्.उत्पद्यते./.तेनैवोपलब्धिः./ Pdhs_8.12.2.1(187.1) संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम्.प्रत्यक्षद्रव्यसमवायाच्.चक्षुः.स्पर्शनाभ्याम्.ग्रहणम्./ Pdhs_8.12.2.1(187) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नानाम्.द्वयोर्.आत्ममनसोः.सम्योगाद्.उपलब्धिः./.भावद्रव्यत्वगुणत्वकर्मत्वादीनाम्.upalabhyàdhàrasamavetànàm.आश्रयग्राहकैर्.इन्द्रियैर्.ग्रहणम्.इत्य्.एतद्.अस्मदादीनाम्.प्रत्यक्षम्./ Pdhs_8.12.2.1(187) अस्मद्विशिष्टानाम्.तु.योगिनाम्.युक्तानाम्.योगजधर्मानुगृहीतेन.मनसा.स्वात्मान्तराकाशदिक्कालपरमणुवायुमनसस्सु.तत्समवेतगुणकर्मसामान्यविशेषेषु.समवाये.चावितथम्.स्वरूपदर्शनम्.उत्पद्यते./ Pdhs_8.12.2.1(187) वियुक्तानाम्.पुनश्.चतुष्टयसन्निकर्षाद्.योगजधर्मानुग्रहसामर्थयात्.सूक्ष्मव्यवहितविप्रकृष्टेषु.प्रत्यक्षम्.उत्पद्यते./ Pdhs_8.12.2.1(187) तत्र.सामान्यविशेषेषु.स्वरूपालोचनमात्रम्.प्रत्यक्षम्.प्रमाणम्.प्रमेया.द्रव्यादयः.पदार्थाः.प्रमानात्मा.प्रमितिर्.dravyàdiviùayam.ज्ञानम्./ Pdhs_8.12.2.1(187) सामान्यविशेषज्ञानोत्पत्ताव्.अविभक्तम्.आलोचनमात्रम्.प्रत्यक्षम्.प्रमाणम्.अस्मिन्.नान्यत्प्रमाणान्तरम्.अस्ति.अफलरूपत्वात्./ Pdhs_8.12.2.1(187) अथवा.सर्वेषु.पदार्थेषु.चतुष्टयसन्निकर्षाद्.अवितथम्.अव्यपदेश्यम्.यज्ज्ञानम्.उत्पद्यते.तत्प्रत्यक्षम्.प्रमाणम्.प्रमेया.द्रव्यादयः.पदार्थाः.प्रमातात्मा.प्रमितिर्.गुणदोषमाध्यस्थ्यदर्शनम्.इति.॥ Pdhs_8.12.2.2(200.4) लिङ्गदर्शनात्.संजायमानम्.लैङ्गिकम्.॥ Pdhs_8.12.2.2(200.18) लिङ्गम्.पुनः Pdhs_8.12.2.2(200) यदनुमेयेन.सम्बद्धम्.प्रसिद्धम्.च.तदन्विते./ Pdhs_8.12.2.2(200) तदभावे.च.नास्त्य्.एव.तल्लिङ्गम्.अनुमापकम्.॥ Pdhs_8.12.2.2(200) विपरीतम्.अतो.यत्.स्याद्.एकेन.द्वितयेन.वा./ Pdhs_8.12.2.2(200) विरुद्धासिद्धसन्दिग्धम्.अलिङ्गम्.काश्यपो.'ब्रवीत्.॥ Pdhs_8.12.2.2(201.18) यदनुमेयेनार्थेन.देशविशेषे.कालविशेषे.वा.सहचरितम्.अनुमेयधर्मान्विते.चान्यत्र.सर्वस्मिन्न्.एकदेशे.và.प्रसिद्धम्.अनुमेयविपरीते.च.सर्वस्मिन्.प्रमाणतो.'सद्.एव.तदप्रसिद्धार्थस्यानुमापकम्.लिङ्गम्.भवतीति.॥ Pdhs_8.12.2.2(205.10) विधिस्.तु.यत्र.धूमस्.तत्राग्निर्.अग्न्यभावे.धूमो.'पि.न.भवतीति./.एवम्.प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात्.साहचर्यानुस्मरणात्.तदनन्तरम्.अग्न्यध्यवसायो.भवतीति./ Pdhs_8.12.2.2(205) evam.sarvatra.de÷akàlàvinàbhåtam.इतरस्य.लिङ्गम्./.शास्त्रे.कार्यादिग्रहणम्.निदर्शनार्थम्.कृतम्.नावधारणार्थम्.कस्माद्यूतिर्.एकदर्शनात्./ Pdhs_8.12.2.2(205) तद्यथा.अध्वर्युर्.ओंश्रावयन्.व्यवहितस्य.होतुर्.लिङ्गम्.चन्द्रोदयः.समुद्रवृद्धेः.कुमुदविकाशस्य.च.शरदि.जलप्रसादो.'गस्त्योदयस्येति./ Pdhs_8.12.2.2(205) एवमादि.तत्.सर्वम्.अस्येदम्.इति.सम्बन्धमात्रवचनात्.सिद्धम्./.तत्.तु.द्विविधम्./.दृष्टम्.सामान्यतो.दृष्टम्.च./ Pdhs_8.12.2.2(205) तत्र.दृष्टम्.प्रसिद्धसाध्ययोर्.अत्यन्तजात्यभेदे.'नुमानम्./.यथा.गव्य्.एव.सास्नामात्रम्.उपलभ्य.देशान्तरे.'पि.सास्नामात्रदर्शनाद्.गवि.प्रतिपत्तिः./ Pdhs_8.12.2.2(206.1) प्रसिद्धसाध्ययोर्.अत्यन्तजातिभेदे.लिङ्गानुमेयधर्मसामान्यानुवृत्तितो.'नुमानम्.सामान्यतो.दृष्टम्./ Pdhs_8.12.2.2(206) यथा.कर्षकवणिग्राजपुरुषाणाम्.च.प्रवृत्तेः.फलवत्त्वम्.उपलभ्य.वर्णाश्रमिणाम्.अपि.दृष्टम्.प्रयोजनम्.अनुद्दिश्य.प्रवर्तमानानाम्.फलानुमानम्.इति./ Pdhs_8.12.2.2(206) तत्र.लिङ्गदर्शनम्.प्रमाणम्.प्रमितिर्.अग्निज्ञानम्./.अथवाग्निज्ञानम्.एव.प्रमाणम्.प्रमितिर्.अग्नौ.गुणदोषमाध्यस्थ्यदर्शनम्.इत्य्.एतत्.स्वनिश्चितार्थम्.अनुमानम्./ Pdhs_8.12.2.2.A(213.12) शब्दादीनाम्.अप्य्.अनुमाने.'न्तर्भावः.समानविधित्वात्./ Pdhs_8.12.2.2.A(213) यथा.प्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्याम्.अतीन्द्रिये.'र्थे.भवत्य्.अनुमानम्.एवम्.शब्दादिभ्यो.'पीति./ Pdhs_8.12.2.2.A(213) श्रुतिस्मृतिलक्षणो.'प्य्.आम्नायोवक्तृप्रामाण्यापेक्षः.तद्वचनाद्.आम्नायप्रामाण्यम्.लिङ्गाच्.चानित्यो.बुद्धिपूर्वा.वाक्यकृतिर्.वेदे.बुद्धिपूर्वो.ददातिर्.इत्य्.उक्तत्वात्.॥ Pdhs_8.12.2.2.A(220.10) प्रसिद्धाभिनयस्य.चेष्टया.प्रतिपत्तिदर्शनात्.तद्.अप्य्.अनुमानम्.एव.॥ Pdhs_8.12.2.2.A(220.17) आप्तेनाप्रसिद्धस्य.गवयस्य.गवा.गवयप्रतिपादनाद्.उपमानम्.आप्तवचनम्.एव.॥ Pdhs_8.12.2.2.A(223.1) दर्शनार्थाद्.अर्थापत्तिर्.विरोध्य्.एव.श्रवणाद्.अनुमितानुमानम्.॥ Pdhs_8.12.2.2.A(225.10) सम्भवो.'प्य्.अविनाभावित्वाद्.अनुमानम्.एव.॥ Pdhs_8.12.2.2.A(225.14) अभावो.'प्य्.अनुमानम्.एव.यथोत्पन्नम्.कार्यम्.कारणसद्भावे.लिङ्गम्./.एवम्.अनुत्पन्नम्.कार्यम्.कारणासद्भावे.लिङ्गम्.॥ Pdhs_8.12.2.2.A(230.24) तथैवैतिह्यम्.अप्य्.अवितथम्.आप्तोपदेश.eveti.॥ Pdhs_8.12.2.2.B(231.3) पञ्चावयवेन.वाक्येन.स्वनिश्चितार्थप्रतिपादनाम्.परार्थानुमानम्./.पञ्चावयवेनैव.वाक्येन.संशयितविपर्यस्.ताव्युत्पन्नानाम्.परेषाम्.स्वनिश्चितार्थप्रतिपादनम्.परार्थानुमानम्.विज्ञेयम्.॥ Pdhs_8.12.2.2.B(233.24) अवयवाः.पुनः.प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः./ Pdhs_8.12.2.2.B.1(233.25) तत्रानुमेयोद्देशो.'विरोधी.प्रतिज्ञा./ Pdhs_8.12.2.2.B.1(234.1) प्रतिपिपादयिषितधर्मविशिष्टस्य.धर्मिणोपदेशविषयम्.आपादयितुम्.उद्देशमात्रम्.प्रतिज्ञा./.यथा.द्रव्यम्.वायुर्.इति./ Pdhs_8.12.2.2.B.1(234) अविरोधिग्रहणात्.प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो.निरस्ता.भवन्ति./ Pdhs_8.12.2.2.B.1(234) यथा.'नुष्णो.'ग्निर्.इति.प्रत्यक्षविरोधी.घनम्.अम्बरम्.इत्य्.अनुमानविरोधी.ब्राह्मणेन.सुरा.पेयेत्य्.आगमविरोधी.वैशेषिकस्य.सत्कार्यम्.इतिब्रुवतः.स्वशास्त्रविरोधी.न.शब्दो.'र्थप्रत्यायक.इति.स्ववचनविरोधी.॥ Pdhs_8.12.2.2.B.2(237.16) लिङ्गवचनम्.अपदेशः./.यदनुमेयेन.सहचरितम्.तत्समानजातीये.सर्वत्र.सामान्येन.प्रसिद्धम्.तद्विपरीते.च.सर्वस्मिन्न्.असद्.एव.तल्लिङ्गम्.उक्तम्.तस्य.वचनम्.अपदेशः./ Pdhs_8.12.2.2.B.2(237) यथा.क्रियावत्त्वाद्.गुणवत्त्वाच्.च.तथा.च.तदनुमेये.'स्ति.तत्समानजातीये.च.सर्वस्मिन्.गुणवत्त्वम्.असार्वस्मिन्.क्रियावत्त्वम्./ Pdhs_8.12.2.2.B.2(237) उभयम्.अप्य्.एतद्.अद्रव्ये.नास्त्य्.एव.तस्मात्.तस्य.वचनम्.अपदेश.iti.सिद्धम्.॥ Pdhs_8.12.2.2.B.2(238.9) एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानाम्.अनपदेशत्वम्.उक्तम्.भवति./.तत्रासिद्धश्.चतुर्विधः./.उभयासिद्धो.'न्यतरासिद्धः.तद्भावासिद्धो.'नुमेयासिद्धश्.चेति./ Pdhs_8.12.2.2.B.2(238) तत्रोभयासिद्धः.उभयोर्.वादिप्रतिवादिनोर्.असिद्धः.यथा.'नित्यः.शब्दः.सावयवत्वाद्.इति./ Pdhs_8.12.2.2.B.2(238) अन्यतरासिद्धः.यथा.'नित्यः.शब्दः.कार्यत्वाद्.इति./.तद्भावासिद्धो.यथा.धूमभावेनाग्न्यधिगतौ.कर्तव्यायाम्.उपन्यस्यमानो.वाष्पे.धूमभावेनासिद्ध.इति./ Pdhs_8.12.2.2.B.2(238) अनुमेयासिद्धो.यथा.पार्थिवम्.द्रव्यम्.तमः.कृष्णरूपवत्त्वाद्.इति./.यो.ह्य्.अनुमेये.'विद्यमानो.'पि.तत्समानजातीये.सर्वस्मिन्.नास्ति.तद्विपरीते.चास्ति.स.विपरीतसाधनाद्.विरुद्धः.यथा.यस्माद्.विषाणी.tasmàd.अश्व.इति./ Pdhs_8.12.2.2.B.2(238) यस्.तु.सन्न्.अनुमेये.तत्समानासमानजातीययोः.साधारणः.सन्न्.एव.स.सन्देहजनकत्वात्.सन्दिग्धः.यथा.यस्माद्.विषाणी.तस्माद्.गौर्.इति./.एकस्मिंश्.च.द्वयोर्.हेत्वोर्.यथोक्तलक्षणयोर्.विरुद्धयोः.सन्निपाते.सति.संशयदर्शनाद्.अयम्.अन्यः.सन्दिग्ध.इति.केचित्./ Pdhs_8.12.2.2.B.2(239) यथा.मूर्तत्वामूर्तत्वम्.प्रति.मनसः.क्रियावत्त्वास्पर्शवत्त्वयोर्.इति./ Pdhs_8.12.2.2.B.2(239) नन्व्.अयम्.असाधारण.एवाचाक्षुषत्वप्रत्यक्षत्ववत्.संहतयोर्.अन्यतरपक्षासम्भवात्.ततश्.चानध्यवसित.इत्.वक्ष्यामः./ Pdhs_8.12.2.2.B.2(239) ननु.शास्त्रे.तत्रतत्रोभयथा.दर्शनम्.संशयकारणम्.अपदिश्यत.इति.न.संशयो.विषयद्वैतदर्शनात्./ Pdhs_8.12.2.2.B.2(239) संशयोत्पत्तौ.विषयद्वैतदर्शनम्.कारणम्.तुल्यबलत्वे.च.तयोः.परस्परविरोधान्.निर्णयानुत्पादकत्वम्.स्यान्.न.तु.संशयहेतुत्वम्.न.च.तयोस्.तुल्यबलवत्त्वम्.अस्ति.अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद्.अयम्.तु.विरुद्धभेद.एव./ Pdhs_8.12.2.2.B.2(239) यश्.चानुमेये.विद्यमानस्.तत्समानासमानजातीययोर्.असन्न्.एव.सो.'न्यतरासिद्धो.'नध्यवसायहेतुत्वाद्.अनध्यवसितः.यथा.सत्कार्यम्.उत्पत्तेर्.इति./ Pdhs_8.12.2.2.B.2(239) अयम्.अप्रसिद्धो.'नपदेश.iti.वचनाद्.अवरुद्धः./ Pdhs_8.12.2.2.B.2(239) ननु.चायम्.विशेषः.संशयहेतुर्.अभिहितः.शास्त्रे.तुल्यजातीयेष्व्.अर्थान्तरभूतेषु.विशेषस्योभयथा.दृष्टत्वाद्.इति.नान्यार्थत्वाच्.छब्दे.विशेषदर्शनात्./ Pdhs_8.12.2.2.B.2(239) संशयानुत्पत्तिर्.इत्य्.उक्ते.नायम्.द्रव्यादीनाम्.अन्यतमस्य.विशेषः.स्याच्.छ्रावणत्वम्.किम्.तु.सामान्यम्.एव.सम्पद्यते.कस्मात्.तुल्यजातीयेष्व्.अर्थान्तरभूतेषु.द्रव्यादिभेदानाम्.एकैकशो.vi÷eùasyobhayathà.दृष्टत्वाद्.इत्य्.उक्तम्.न.संशयकारणम्.अन्यथा.षट्स्व्.अपि.पदार्थेषु.संशयप्रसङ्गात्.तस्मात्.सामान्यप्रत्ययाद्.एव.संशय.इति.॥ Pdhs_8.12.2.2.B.3(246.14) द्विविधम्.निदर्शनम्.साधर्म्येण.वैधर्म्येण.च./.तत्रानुमेयसामान्येन.लिङ्गसामान्यस्यानुविधानदर्शनम्.साधर्म्यनिदर्शनम्./ Pdhs_8.12.2.2.B.3(246) तद्यथा.यत्.क्रियावत्.तद्.द्रव्यम्.दृष्टम्.यथा.शर.इति./.अनुमेयविपर्यये.च.लिङ्गस्याभावदर्शनम्.वैधर्म्यनिदर्शनम्./.तद्यथा.यद्.अद्रव्यम्.तत्.क्रियावन्.न.भवति.यथा.सत्तेति.॥ Pdhs_8.12.2.2.B.3(247.1) अनेन.निदर्शनाभासा.निरस्ता.भवन्ति./ Pdhs_8.12.2.2.B.3(247) तद्यथा.नित्यः.शब्दो.'मूरत्वात्.यद्.अमूर्तम्.दृष्टम्.तन्.नित्यम्.यथा.परमाणुर्.यथा.कर्म.यथा.स्थाली.यथा.तमः.अम्बरवद्.इति.यद्.द्रव्यम्.तत्.क्रियावद्.दृष्टम्.इति.च.लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः.साधर्म्यनिदर्शनाभासाः./ Pdhs_8.12.2.2.B.3(247) यद्.अनित्यम्.तन्.मूरतम्.दृष्टम्.यथा.कर्म.यथा.परमाणुर्.यथाकाशम्.यथा.तमः.घटवत्.यन्.निष्क्रियम्.तद्.अद्रव्यञ्.चेति.लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता.वैधर्म्यनिदर्शनाभासा.इति.॥ Pdhs_8.12.2.2.B.4(249.7) निदर्शने.'नुमेयसामान्येन.सह.दृष्टस्य्स.लिङ्गसामान्यस्यानुमेये.'न्वानयनम्.अनुसन्धानम्./ Pdhs_8.12.2.2.B.4(249) अनुमेयधर्मात्रत्वेनाभितम्.लिङ्गसामान्यम्.अनुपलब्धशक्तिकम्.निदर्शने.साध्यधर्मसामान्येन.सह.दृष्टम्.अनुमेये.येन.वचनेनानुसन्धीयते.तदनुसन्धानम्./.तथा.च.वायुः.क्रियावान्.इति./ Pdhs_8.12.2.2.B.4(249) अनुमेयाभावे.च.तस्यासत्त्वम्.उपलभ्य.न.च.तथा.वायुर्.निष्क्रिय.इति.॥ Pdhs_8.12.2.2.B.5(250.25) अनुमेयत्वेनोद्दिष्टे.चानिश्चिते.च.परेषाम्.निश्चयापादनार्थम्.प्रतिज्ञायाः.पुनर्.वचनम्.प्रप्त्याम्नायः./ Pdhs_8.12.2.2.B.5(251.2) प्रतिपाद्यत्वेनोद्दिष्टे.चानिश्चिते.च.परेषाम्.हेत्वादिभिर्.अवयवैर्.आहितशक्तीनाम्.परिसमाप्तेन.वाक्येन.निश्चयापादनार्थम्.प्रतिज्ञायाः.पुनर्.वचनम्.प्रत्यामनायः./.तस्माद्.द्रव्यम्.एवेति./ Pdhs_8.12.2.2.B.5(251) न.ह्य्.एतस्मिन्.न.सति.परेषाम्.अवयवानाम्.समस्तानाम्.व्यस्तानाम्.वा.तदर्थवाचकत्वम्.अस्ति.गम्यमानार्थत्वाद्.इति.चेन्.न.अतिप्रसङ्गात्./ Pdhs_8.12.2.2.B.5(251) तथाहि.प्रतिज्ञानन्तरम्.हेतुमात्राभिधानम्.कर्तव्यम्.विदुषामन्वयव्यतिरेकस्मरणात्.तदर्थावगतिर्.भविष्यतीति.तस्माद्.अत्रैवार्थपरिसमाप्तिः./ Pdhs_8.12.2.2.B.5(251) कथम्.अनित्यः.शब्द.इत्य्.अनेनानिश्चितानित्यत्वमात्रविशिष्टः.शब्दः.कथ्यते.प्रयत्नानन्तरीयकत्वाद्.इत्य्.अनेनानित्यत्वसाधनधर्ममात्रम्.अभिधीयते./ Pdhs_8.12.2.2.B.5(251) इह.यत्.प्रयत्नानन्तरीयकम्.तदनित्यम्.दृष्टम्.यथा.घट.इत्य्.अनेन.साध्यसामान्येन.साधनसामान्यस्यानुगाममात्रम्.उच्यते./ Pdhs_8.12.2.2.B.5(251) नित्यम्.अप्रयत्नानन्तरीयकम्.दृष्टम्.यथाकाशम्.इत्य्.अनेन.साध्याभावेन.साधनस्यासत्त्वम्.प्रदर्श्यते./ Pdhs_8.12.2.2.B.5(251) तथा.च.प्रयत्नानन्तरीयकः.शब्दो.दृष्टो.न.च.तथाकाशवद्.अप्रयत्नानन्तरीयकः.शब्द.इत्य्.अन्वयव्यतिरेकाभ्याम्.दृष्टसामर्थ्यस्य.साधनसामान्यस्य.शब्दे.'नुसन्धानम्.गम्यते.तस्माद्.अनित्यः.शब्द.त्य्.अनेनानित्य.एव.शब्द.इति.प्रतिपिपादयिषितार्थपरिसमाप्तिर्.गम्यते.तस्मात्.पञ्चावयवेनैव.वाक्येन.परेषाम्.स्वनिश्चितार्थप्र्तिपादनम्.क्रियते.इत्य्.एतत्.परार्थानुमानम्.सिद्धम्.इति.॥ Pdhs_8.12.2.2.C(255.23) विशेषदर्शनजम्.अवधारणज्ञानम्.संशयविरोधी.निर्णयः./.एतद्.एव.प्रत्यक्षम्.अनुमानम्.वा./ Pdhs_8.12.2.2.C(255) यद्.विशेषदर्शनात्.संशयविरोध्य्.उत्पद्यते.स.प्रत्यक्षनिर्णयः./ Pdhs_8.12.2.2.C(255) यथा.स्थाणुपुरुषयोर्.ऊर्ध्वतामात्रसादृश्यालोचनाद्.विशेषेष्व्.अप्रत्यक्षेषूभयविशेषानुस्मरणात्.किम्.अयम्.स्थाणुपुरुषो.वेति.संशयोत्पत्तौ.शिरह्पाण्यादिदर्शनात्.पुरुष.एवायम्.इत्य्.अवधारणज्ञानम्.प्रत्यक्षनिर्णयः./ Pdhs_8.12.2.2.C(255) विषाणमात्रदर्शनाद्.गौर्.गवयो.वेति.संशयोत्पत्तौ.सास्नामात्रदर्शनाद्.गौरु.एवायम्.इत्य्.अवधारणज्ञानम्.अनुमाननिर्णय.इति.॥ Pdhs_8.12.2.3(256.17) ल्ङ्गदर्शनेच्छानुस्मरणाद्यपेक्षाद्.आत्ममनसोः.सम्योगविशेषात्.पट्वाभ्यासादरप्रत्ययजनिताच्.च.संस्काराद्.दृष्टश्रुतानुभूतेष्व्.अर्थेषु.शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुर्.अतीतविषया.स्मृतिर्.इति.॥ Pdhs_8.12.2.4(258.1) àmnàyavidhàtqõàm.ऋषीणाम्.अतीतानागतवर्तमानेष्व्.अतीन्द्रियेष्व्.अर्थेषु.धर्मादिषु.ग्रन्थोपनिबद्धेष्व्.अनुपनिबद्धेषु.चात्ममनसोः.सम्योगाद्.धर्मविशेषाच्.च.यत्.प्रातिभम्.yathàrthanivedanam.ज्ञानम्.उत्पद्यते.तदार्षम्.इत्य्.आचक्षते./ Pdhs_8.12.2.4(258) तत्.तु.प्रस्तारेण.देवर्षीणाम्.कदाचिद्.एव.लौकिकानाम्.यथा.कन्यका.ब्रवीति.श्वो.मे.भाता.'ऽगन्ति.हृदयम्.मे.कथयतीति.॥ Pdhs_8.12.2.5(258.21) सिद्धदर्शनम्.na.ज्ञानान्तरम्.कस्मात्.प्रयत्नपूर्वकम्.अंजनपादलोपखड्गगुलिकादिसिद्धानाम्.dç÷yadraùñqõàm.सूक्ष्मव्यवहितविप्रकृष्टेष्व्.अर्थेषु.यद्.दर्शनम्.तत्.प्रत्यक्षम्.एव./ Pdhs_8.12.2.5(259.1) अथ.दिव्यान्तरिक्षभौमानाम्.प्राणिनाम्.ग्रहनक्षत्रसञ्वारादिनिमित्तम्.धर्माधर्मविपाकदर्शनम्.इष्टम्.तद्.अप्य्.अनुमानम्.एव./ Pdhs_8.12.2.5(259) अथ.लिङ्गानपेक्षम्.ध्रमादिषु.दर्शनम्.इष्टम्.तद्.अपि.प्रत्यक्षार्षयोर्.अन्यतरस्मिन्न्.अतर्भूतम्.इत्य्.एवम्.बुद्धिर्.इति.॥ Pdhs_8.13(259.15) अनुग्रहलक्षणम्.सुखम्./.स्रगाद्यभिप्रेतविषयसान्निध्ये.सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्.धर्माद्यपेक्षाद्.आत्ममनसोः.सम्योगाद्.अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकम्.उत्पद्यते.तत्.सुखम्./ Pdhs_8.13(259) अतीतेषु.विषयेषु.स्मृतिजम्./.अनागतेषु.सङ्कल्पजम्./.यत्.तु.विदुषाम्.असतु.विषयानुस्मरणेछासङ्कल्पेष्व्.आविर्भवति.तद्.विद्याशमसन्तोषधर्मविशेषनिमित्तम्.इति.॥ Pdhs_8.14(260.19) उपघातलक्षणम्.दुह्खम्./ Pdhs_8.14(260) विषाद्यनभिप्रेतविषयसान्निध्ये.सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्.अधर्माद्यपेक्षाद्.आत्ममनसोः.सम्योगाद्.यद्.अमर्षोपघातदैन्यनिमित्तम्.उत्पद्यते.तद्.दुह्खम्./ Pdhs_8.14(260) अतीतेषु.सर्पव्याघ्राचौरादिषु.स्मृतिजम्./.अनागतेषु.सङ्कल्पजम्.इति.॥ Pdhs_8.15(261.6) स्वार्थम्.परार्थम्.वा.'प्रप्तप्रार्थनेच्छा./.सा.चात्ममनसोः.सम्योगात्.सुखाद्यपेक्षात्.स्मृत्यपेक्षाद्.वोत्पद्यते./ Pdhs_8.15(261) प्रयत्नस्मृतिधमाधर्महेतुः./.कामो.'भिलाषः.रागः.सङ्कल्पः.कारुण्यम्.वैराग्यम्.उपधा.भाव.इत्य्.एवम्.आदय.इच्छाभेदाः./.मैथुनेच्छा.कामः./ Pdhs_8.15(261) अभ्यवहारेच्छाभिलाषः./.पुनः.पुनर्.विषयानुरंजनेच्छा.रागः./.अनासन्नक्रियेच्छा.सङ्कल्पः./.स्वार्थम्.अनपेक्ष्य.परदुह्खप्रहाणेच्छा.कारुण्यम्./ Pdhs_8.15(261) दोषदर्शनाद्.विषयत्यागेच्छा.वैराग्यम्./.परवञ्वनेच्छा.उपधा./.अन्तर्निगूढेच्छा.भावः./.चिकीर्षाजिहीर्षेत्य्.आदिक्रियाभेदाद्.इच्छाभेदा.भवन्ति.॥ Pdhs_8.16(262.14) प्रज्वलनात्मको.द्वेषः./.यस्मिन्.सति.प्रज्वलितम्.इवात्मानम्.मन्यते.स.द्वेषः./.स.चातम्मनसोः.सम्योगाद्.दुह्खापेक्षात्.स्मृत्यपेक्षाद्.वोत्पद्यते./ Pdhs_8.16(262) प्रयत्नस्मृतिधर्माधर्महेतुः./.क्रोधो.द्रोहः.मन्युर्.अक्षम्.आमर्ष.इति.द्वेषभेदाः.॥ Pdhs_8.17(263.3) प्रयत्नः.संरम्भ.उत्साह.इति.प्रयायाः./.सद्.विविधो.जीवनपूर्वः.इच्छाद्वेषपूर्वकश्.च./.तत्र.जीवनपूर्वख्;.सुप्तस्य.प्राणापानसन्तानप्रेरकः.प्रबोधकाले.चान्तह्करणस्येन्द्रियान्तरप्राप्तिहेतुः./ Pdhs_8.17(263) अस्य.जीवनपूर्वकस्यात्ममनसोः.सम्योगाद्.धर्माधर्मापेक्षाद्.उत्पत्तिः./.इतरस्.तु.हिताहितप्राप्तिपर्हिहारसमर्थस्य.व्यापारस्य.हेतुः.शरीरविधारकश्.च./ Pdhs_8.17(263) स.चातम्मनसोः.सम्योगाद्.इच्छापेक्षाद्.द्वेषापेक्षाद्.वोत्पद्यते.॥ Pdhs_8.18(263.25) गुरुत्वम्.जलभूम्योः.पतनकर्मकारणम्./.अप्रत्यक्षम्.पतनकर्मानुमेयम्.सम्योगप्रयत्नसांस्कारविरोधि./.अस्य.चाबादिपरमाणुरूपादिवन्.नित्यानित्यत्वनिष्पत्तयः.॥ Pdhs_8.19(264.23) द्रवत्वम्.स्यन्दनकर्मकारणम्./.त्रिद्रव्यवृत्ति./.तत्.तु.द्विविधम्.सांसिद्धकम्.नैमित्तिकम्.च./.सांसिद्धिकम्.अपाम्.विशेषगुणः./.नैमित्तिकम्.पृथिवीतेजसोः.सामान्यगुणः./ Pdhs_8.19(264) सांसिद्धिकस्य.गुरुत्ववन्.नित्यानित्यत्वनिष्पत्तयः./.सङ्घातदर्शनात्.सांसिद्धिकम्.अयुक्तम्.इति.चेन्.न./. Pdhs_8.19(264) दिव्येन.तेजसा.सम्युक्तानाम्.आप्यानाम्.परमाणूनाम्.परस्परम्.सम्योगो.द्रव्यारम्भकः.सङ्घाताख्यः.तेन.परमाणुद्रवत्वप्रतिबन्धात्.कार्ये.हिमकरकादौ.द्रवत्वानुपत्तिः./ Pdhs_8.19(265.3) नैमित्तिकम्.च.पृथिवीतेजसोर्.अग्निसम्योगजम्./ Pdhs_8.19(265) कथम्.सर्पिर्.जतुमधूच्छिष्टादीनाम्.कारणेषु.परमाणुष्व्.अग्निसम्योगाद्.वेगापेक्षात्.कर्मोत्पत्तौ.तज्जेभ्यो.विभागेभ्यो.द्रव्यारम्भकसम्योगविनाशात्.कार्यद्रव्यनिवृत्ताव्.अग्निसम्योगादौष्ण्यापेक्षात्.स्वतन्त्रेषु.परमाणुषु.द्रवत्वम्.उत्पद्यते.ततस्.तेषु.भोगिनाम्.अदृष्टापेक्षाद्.आत्माणुसम्योगात्.कर्मोत्पत्तौ.तज्जेभ्यः.सम्योगेभ्यो.द्यूणुकादिप्रक्रमेण.कार्यद्रव्यम्.उत्पद्यते.तस्मिंश्.च.रूपाद्युत्पत्तिसमकालम्.कारणगुणप्रक्रमेण.द्रवत्वम्.उत्पद्यत.इति.॥ Pdhs_8.20(266.16) स्नेहो.'पाम्.विशेषगुणः./.up.to.here संग्रहमृजादिहेतुः./ अस्यापि.गुरुत्ववन्.नित्यानित्यत्वनिष्पत्तयः.॥ Pdhs_8.21(266.23) संस्कारस्.त्रिविधो.वेगो.भावना.स्थितिस्थापकश्.च./ तत्र.वेगो.मूर्तिमत्सु.पञ्वसु.द्रव्येषु.निमित्तविशेषापेक्षात्.कर्मणो.जायते.नियतदिक्क्रियाप्रबन्धहेतुः.स्पर्शवद्.द्रव्यसम्योगविशेषविरोधी.क्वचित्.कारणगुणपूर्वक्रमेणोत्पद्यते./ भावनासंज्ञकस्.त्व्.आत्मगुणो.दृष्टश्रुतानुभूतेष्व्.अर्थेषु.स्मृतिप्रत्यभिज्ञानहेतुर्.bhavati.ज्ञानमद्.अदुह्खादिविरोधी./ पट्वभ्यासादरप्रत्ययजः.पटुप्रत्ययापेक्षाद्.आत्ममनसोः.samyogàd.आश्चर्ये.'र्थे.पटुः.संस्कारातिशयो.जायते./ यथा.दाक्षिणात्य्.अस्योष्ट्रदर्शनाद्.इति./ विद्याशिल्पव्यायामादिष्व्.अभ्यस्यमानेषु.तस्मिन्न्.एवार्थे.पूर्वपूर्वसंस्कारम्.अपेक्षमाणाद्.उत्तरोत्तरस्मात्.प्रत्ययाद्.आत्ममनसोः.सम्योगात्.संस्कारातिशयो.जायते./ प्रयत्नेन.मनश्.चक्षुषि.स्थापयित्वा.'पूर्वम्.अर्थम्.दिदूक्षमाणस्य.विद्युत्.सम्पातदर्शनवद्.आदरप्रत्ययः.तम्.अपेक्षमाणाद्.आत्ममनसोः.सम्योगात्.संस्कारातिशयो.जायते./ यथा.देवह्रदेराजतसौवर्णपद्मदर्शनाद्.इति./ स्थितिस्थापकस्.तु.स्पर्शवद्.द्रव्येषु.वर्तमानो.घनावयवसन्निवेशविशिष्टेषु.कालान्तरावस्थायिषु.स्वाश्रयम्.अन्यथाकृतम्.यथावस्थितम्.स्थापयति./ स्थावरजङ्गमविकारेषु.धनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषु.भुग्नसंवर्तितेषु.स्थितिस्थापकस्य.कार्यम्.संलक्ष्यते./ नित्यानित्यत्वनिष्पत्तयोस्यापि.गुरुत्ववत्.॥ Pdhs_8.22(272.8) धर्मः.पुरुषगुणः./ कर्तुः.प्रियहितमोक्षहेतुः.अतीन्दिर्यो.'न्त्यसुखसंविज्ञानविरोधी.पुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजः.वर्णाश्रमिणाम्.प्रतिनियतसाधननिमित्तः./ तस्य.तु.साधनानि.श्रुतिस्मृतिविहितानि.वर्णाश्रमिणाम्.सामान्यविशेषभावेनावस्थितानि.द्रव्यगुणकर्माणि./ तत्र.सामान्यानि.धर्मे.श्रद्धा.अहिंसा.भूतहितत्वम्.सत्यवचनम्.अस्तेयम्.ब्रहमचर्यम्.अनुपधा.क्रोधवर्जनम्.अभिषेचनम्.शिचिद्रव्यसेवनम्.विशिष्टदेवताभक्तिर्.उपवासो.'प्रमादश्.च./ ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानि.ब्राह्मणस्य.विशिष्टानि.प्रतिग्रहाध्यापनयाजनानि.स्ववर्णविहिताश्.च.संस्काराः./ क्षत्रियस्य.सम्यक्.प्रजापालनम्.असाधुनिग्रहो.युद्धेष्व्.अनिवर्तनम्.स्वकीयाश्.च.संस्काराः./ वैश्यस्य.क्रियविक्रयकृषिपशुपालनानि.स्वकीयाश्.च.संस्काराः./ शूद्रस्य.पूर्ववर्णपारतन्त्र्यम्.अमन्त्रिकाश्.च.क्रियाः./ आश्रमिणाम्.तु.ब्रह्मचारिणो.गुरुकुलनिवासिनः.स्वशास्त्रविहितानि.गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि.मधुमांसदिवास्वप्नांजनाभ्यञजनादिवर्जनम्.च./ Pdhs_8.22(273.1) विद्याव्रतस्नातकस्य.कृतदारस्य.गृहस्थस्य.शालीनयायावरवृत्त्युपार्जितैर्.अर्थैर्.भूतमनुष्यदेवपितृब्रह्माख्यानाम्.पञ्वानाम्.महायज्ञानम्.सायम्प्रातरनुष्ठानम्.एकाग्निविधानेन.पाकयज्ञसंस्थानाम्.च.नित्यानाम्.शक्तौ.विद्यमानायाम्.अग्न्याधेयादीनाम्.च.हविर्यज्ञसंस्थानाम्.अग्निष्टोमादीनाम्.सोमयज्ञसंस्थानाम्.च./ ऋत्वन्तरेषु.ब्रह्मचर्यम्.अपत्योत्पादनम्.च./ ब्रह्मचारिणो.गृहस्थस्य.वा.ग्रामान्.निर्गतस्य.वनवासो.वल्ककाजिनकेशश्मश्रुनखरोमधारणम्.च./ वन्यहुतातिथिशेषभोजनानि.वानप्रस्थस्य./ त्रयाणाम्.अन्यतमस्य.श्रद्धावतः.सर्वभूतेभ्यो.नित्यम्.अभयम्.दत्त्वा.सम्न्यस्य.स्वानि.कर्माणि.यमनियमेष्व्.अप्रमत्तस्य.षट्पदार्थप्रसंख्यानाद्.योगप्रसाधनम्.प्रव्रजितस्येति./ दृष्टम्.प्रयोजनम्.अनुद्दिश्यैतानि.साधनानि.भावप्रसादम्.चापेक्ष्यात्ममनसोः.सम्योगाद्.धर्मोत्पत्तिर्.इति.॥ Pdhs_8.23(280.4) अधर्मो.'प्य्.आत्मगुणः./ कर्तुर्.अहितप्रत्यवायहेतुर्.अतीन्द्रियो.'न्त्यदुह्खसंविज्ञानविरोधी./ तस्य.तु.साधनानि.शास्त्रे.प्रतिषिद्धानि.धर्मसाधनविपरीतानि.हिंसानृतस्तेयादीनि.विहिताकरणम्.प्रमादश्.चैतानि.दुष्टाभिसन्धिम्.चापेक्ष्यात्ममनसोः.सम्योगाद्.अधर्मस्योत्पत्तिः.॥ Pdhs_8.24(280.20) अविदुषो.रागद्वेषवतः.प्रवर्तकाद्धर्मात्.प्रकृष्टात्.स्वल्पाधर्मसहितात्.brahmendraprajàpatipitçmanuùyalokeùv.आशयानुरूपैर्.इष्टशरीरेन्द्रियविषयसुखादिभिर्.योगो.भवति./ तथा.प्रकृष्टाद्.अधर्मात्.स्वल्पधर्मसहितात्.प्रेततिर्यग्योनिस्थानेष्व्.अनिष्टशरीरेन्द्रियविषयदुह्खाभिर्.योगो.भवति./ Pdhs_8.24(281.1) एवम्.प्रवृत्तिलक्षणाद्.धर्माद्.अधर्मसहिताद्.देवमनुष्यतिर्यङ्नारकेषु.पुनः.पुनः.संसारबन्धो.भवति.॥ Pdhs_8.24(281.19) ज्ञानपूर्वकात्.तु.कृताद्.असंकल्पितफलाद्.विशुद्धे.कुले.जातस्य.दुह्खविगमोपायजिज्ञासोर्.आचार्यम्.उपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ.विरक्तस्य.रागद्वेषाद्यभावात्.तज्जयोर्.धर्माधर्मयोर्.अनुत्पत्तौ.पूर्वसङ्चितयोश्.चोपभोगान्.निरोधे.सन्तोषसुखम्.शरीरपरिच्छेदम्.चोत्पद्य.रागादिनिवृत्तौ.निवृत्तिलक्षणः.केवलो.धर्मः.परमार्थदर्शनजम्.सुखम्.कृत्वा.निवर्तते./ तदा.निरोधात्.निर्बीजस्यात्.मनः.शरीरादिनिवृत्तिः.पुनः.शरीराद्यनुत्पत्तौ.दग्धेन्धनानलवदुपशमो.मोक्ष.इति.॥ Pdhs_8.24(287.17) शब्दो.'म्बरगुणः.श्रोत्रग्राह्यः.क्षणिकः.कार्यकारणोभयविरोधी.सम्योगविभागशब्दजः.प्रदेशवृत्तिः.समानासमानजातीयकारणः./ स.द्विविधो.वर्णलक्षणो.ध्वनिलक्षणश्.च./ तत्र.अकारादिर्वर्णलक्षणः.शङ्खादिनिमित्तो.ध्वनिलक्षणश्.च./ तत्र.वर्णलक्षणस्योत्पत्तिर्.आत्ममनसोः.सम्योगात्.स्मृत्यपेक्षाद्.वर्णोच्चारणेच्छा.तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.आत्मवायुसम्योगाद्.वायौ.कर्म.जायते.स.चोर्ध्वम्.गच्छन्.कण्ठादीन्.अभिहन्ति.ततः.स्थानवायुसम्योगापेक्षमाणात्.स्थानाकाशसम्योगात्.वर्णोत्पत्तिः./ Pdhs_8.24(288.2) अवर्णलक्षणो.'पि.भेरीदण्डसम्योगापेक्षाद्.भेर्याकाशसम्योगाद्.उत्पद्यते./ वेणुपर्वविभागाद्.वेण्वाकाशविभागाच्.च.शब्दाच्.च.सम्योगविभागनिष्पन्नाद्वीचीसन्तानवच्.छब्दसन्तान.इत्य्.एवम्ण्.सन्तानेन.श्रोत्रप्रदेशम्.आगतस्य.ग्रहणम्.श्रोत्रशब्दयोर्.गमनागमनाभावाद्.अप्राप्तस्य.ग्रहणम्.नास्ति.प्ररिशेषात्.सन्तानसिद्धिर्.इति.॥ Pdhs_8.0(288.9) प्रशस्तपादभाष्ये.गुणपदार्थः.समाप्तः.॥ ******************************************************************* Pdhs_9.0(290.1) अथ.कर्मपदार्थनिरूपणम्./ Pdhs_9.1(290.2) उत्क्षेपणादीनाम्.पञ्चानाम्.अपि.कर्मत्वसम्बन्धः./ एकद्रव्यवत्त्वम्.क्षणिकत्वम्.मूर्तद्रव्यवृत्तित्वम्.अगुणवत्त्वम्.गुरुत्वद्रवत्वप्रयत्नसम्योगजत्वम्.स्वकार्यसम्योगविरोधित्वम्.सम्योगविभागनिरपेक्षकारणत्वम्.असमवायिकारणत्वम्.स्वपराश्रयसमवेतकार्यारम्भकत्वम्.समानजातीयानारम्भकत्वम्.द्रव्यानारम्भकत्वम्.च.प्रतिनियतजातियोगित्वम्./ दिग्विशिष्टकार्यारम्भकत्वम्.च.विशेषः.॥ Pdhs_9.2.1(291.10) तत्रोत्क्षेपणम्.शरीरावयवेषु.तत्.सम्बद्धेषु.च.यद्.ऊर्ध्वभागिभिः.प्रदेशैः.सम्योगकारणम्.अधोभाग्भिश्.च.प्रदेशैः.विभागकारणम्.कर्मोत्पद्यते.गुरुत्वप्रयत्नसम्योगेभ्यस्.तद्.उत्क्षेपणम्.॥ Pdhs_9.2.1(291.17) तद्.विपरीतसम्योगविभागकारणम्.कर्मापक्षेपणम्.॥ Pdhs_9.2.2(291.21) ऋजुनो.द्रव्यस्याग्रावय्वानाम्.तद्.देशैर्.विभागः.सम्योगश्.च.मूलप्रदेशैर्.येन.कर्मणावयवी.कुटिलः.संजायते.तद्.आकुञ्चनम्.॥ Pdhs_9.2.2(292.3) तद्विप्रययेण.सम्योगविभागोत्पत्तौ.येन.कर्मणावयवी.ऋजुः.सम्पद्यते.तत्.प्रसारणम्.॥ Pdhs_9.2.3(292.6) यद्.अनियतदिक्प्रदेशसम्योगविभागकारणम्.तद्.गमनम्.इति.॥ Pdhs_9.3(292.8) एतत्.पञ्चविधम्.अपि.कर्म.शरीरावयवेषु.तत्.सम्बद्धेषु.च.सत्.प्रत्ययम्.असत्.प्रत्ययम्.च.यद्.अन्यत्.तद्.अप्रत्ययम्.एव.तेष्व्.अन्येषु.च.तद्.गमनम्.इति./ कर्मणाम्.जातिपञ्चकत्वम्.अयुक्तंगमनाविशेषात्./ सर्वम्.हि.क्षणिकम्.कर्म.गमनमात्रम्.उत्पन्नम्.स्वाश्रयस्योर्ध्वम्.अधिस्.तिर्यग्.वाप्य्.अणुमात्रैः.प्रदेशैः.सम्योगविभागात्न्.करोति.सर्वत्र.गमनप्रत्ययो.'वुसिष्टस्.तस्माद्.गमनम्.एव.सर्वम्.इति./ न.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्.इहोत्क्षेपणम्.परत्रापक्षेपणम्.इत्य्.एवम्.आदि.सर्वत्र.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्ती.दृष्टे.तद्.धेतुः.सामान्यविशेषभेदो.'वगम्यते./ तेषाम्.उदाद्युपसर्गविशेषात्.प्रतिनियतदिग्विशिष्टकार्यारम्भत्वाद्.उपलक्षणभेदो.'पि.सिद्धः./ एवम्.अपि.पञ्चैवेत्य्.अवधारणानुपपत्तिः./ निष्क्रामणप्रवेशनादिष्व्.अपि.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्./ यद्य्.उत्क्षेपणादिषु.सर्वत्र.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्.जातिभेद.इष्यते.एवम्.च.निष्क्रमणप्रवेशनादिष्व्.अपि./ कार्यभेदात्.तेषु.प्रत्ययानुवृत्तिव्यावृत्ती.इति.चेत्.न.उत्क्षेपणादिष्व्.अपि.कार्यभेदाद्.एव.प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः./ अथ.समाने.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे.उत्क्षेपणादीनाम्.एव.जातिभेदो.न.निष्क्रमणादीनाम्.इत्य्.अत्र.विशेषहेतुर्.अस्तीति.न.जातिसङ्करप्रसङ्गात्./ निष्क्रमणादीनाम्.जातिभेदात्.प्रत्ययानुवृत्तिव्यावृत्तौ.जातिसङ्करः.प्रसज्यते./ कथम्.द्वयोर्.द्रष्ट्रोर्.एकस्माद्.अपवरकादपवरकान्तरम्.गच्छतो.युगपन्.निष्क्रमणप्रवेशनप्रत्ययौ.दृष्टौ.तथा.द्वारप्रदेशे.pravi÷ati.निष्क्रामतीति.च./ यदा.तु.प्रतिसीराद्यपनीतम्.भवति.तदा.न.प्रवेशनप्रत्ययो.नापि.निष्क्रमणप्रत्ययः.किन्.तु.गमनप्रत्यय.एव.भवति./ तथा.नालिकायाम्.वंशपत्त्रादौ.पतति.बहूनाम्.draùñqõàm.युगपद्भ्रमणपतनप्रवेशनप्रत्यया.दृष्टा.इति.जातिसङ्करप्रसङ्गः./ न.चैवम्.उत्क्षेपणादिषु.प्रत्ययसङ्करो.दृष्टः.तस्माद्.उत्क्षेपणादीनाम्.एव.जातिभेदात्.प्रत्ययानुवृत्तिव्यावृत्ती.निष्क्रमणादीनाम्.तु.कार्यभेदाद्.इति./ कथम्.युगपत्.प्रययभेद.इति.चेत्./ अथ.मतम्.यथा.जातिसङ्करो.नासित्.एवम्.अनेककर्मसमावेशो.'पि.नास्तीत्य्.एकस्मिन्.कर्मणि.युगपद्.draùñqõàm.भ्रमणपतनप्रवेशनप्रत्ययाः.कथम्.भवन्तीति./ अत्र.ब्रूमः.न.अवयवावयविनोर्.दिग्विशिष्टसम्योगविभागानाम्.भेदात्./ Pdhs_9.3(294.1) यो.हि.द्रष्टा.अवयवानाम्.पार्श्वतः.पर्यायेण.दिक्प्रदेशैः.सम्योगविभागान्.पश्यति.तस्य.भ्रमणप्रत्ययो.भव्ति.यो.ह्य्.अवयविनि.ऊर्ध्वप्रदेशैर्.विभागम्.अधः.सम्योगम्.चावेक्षते.तस्य.पतनप्रत्ययो.भवति./ यः.पुनर्.नालिकान्तर्.देशे.samyogam.बहिर्.देशे.ca.विभागम्.पश्यति.तस्य.प्रवेशनप्रत्ययो.भवतीति.सिद्धः.कार्यभेदान्.निष्क्रमणादीनाम्.प्रत्ययभेद.इति./ भवतूत्क्षेपणादीनाम्.जातिभेदात्.प्रत्ययभेदः.निष्क्रमणादीनाम्.तु.कार्यभेदाद्.इति.॥ Pdhs_9.3(296.1) अथ.गमनत्वम्.किम्.कर्मत्वपर्यायः.आहोस्विद्.अपरम्.सामान्यम्.इति./ कुतस्.ते.संशयः./ समस्.तेषूत्क्षेपणादिषु.कर्मप्रत्ययवद्.गमनप्रत्ययाविशेषात्.कर्मत्वपर्याय.इति.गम्यते./ यतस्.तूत्क्षेपणादिवद्.विशेषसंज्ञयाभिहितम्.तस्माद्.अपरम्.सामान्यम्.स्याद्.इति./ न./ कर्मत्वपर्यायत्वात्./ आत्मत्वपुरुषत्ववत्.कर्मत्वपर्याय.एव.गमनत्वम्.इति./ अथ.विशेषसंज्ञया.किम्.अर्थम्.गमनग्रहणम्.कृतम्.इति.न.भ्रमणाद्यवरोधार्थत्वात्./ उत्क्षेपणादिशब्दैर्.अनवरुद्धानाम्.भ्रमणपतनस्पन्दनादीनाम्.अवरोधार्थम्.गमनग्रहणम्.कृतम्.इति./ अन्यथा.हि.यान्य्.एव.चत्वारि.विशेषसंज्ञयोक्तानि.तान्य्.एव.सामान्यविशेषसंज्ञाविषयाणि.प्रसज्येरन्न्.इति./ अथवा.अस्त्व्.अपरम्.सामान्यम्.गमनत्वम्.अनियतदिग्देशसम्योगविभागकारणेषु.भ्रमणादिष्व्.एव.वर्तते.गमनशब्दश्.चोत्क्षेपणादिषु.भाक्तो.द्रष्टव्यः.स्वाश्रयसम्योगविभागकर्तृत्वसामान्याद्.इति.॥ Pdhs_9.4(297.19) सत्.प्रत्ययकर्मविधिः./ कथम्.चिकीर्षितेषु.यज्ञाध्ययनदानकृष्यादिषु.यदा.हस्तम्.उत्क्षेप्तुम्.इच्छत्य्.अपक्षेप्तुम्.वा.तदा.हस्तवत्य्.आत्मप्रदेशे.prayatnaþ.संजायते.तम्.प्रयत्नम्.गुरुत्वा.चोपेक्षमाणाद्.आत्महस्तसम्योगाद्.धस्ते.कर्म.भवति.हस्तवत्.सर्वशरीरावयवेषु.पादादिषु.शरीरे.चेति./ तत्.सम्बद्धेष्व्.अपि.कथम्.यदा.हस्तेन.मुसलम्.गृहीत्वेच्छाम्.करोति.उत्क्षिपामि.हस्तेन.मुसलम्.इति.तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमणाद्.आत्महस्तसम्योगाद्.यस्मिन्न्.एव.काले.हस्ते.उत्क्षेपणकर्मोत्पद्यते.तस्मिन्न्.एव.काले.तम्.एव.प्रयत्नम्.अपेक्षमाणाद्.धस्तमुसलसम्योगात्.मुसलए.'पि.कर्मेति./ Pdhs_9.4(298.4) ततो.दूरम्.उत्क्षिप्ते.मुसले.तदर्थेच्छा.निवर्तते.पुनर्.अप्य्.अपक्षेपणेच्छोत्पद्यते.तदनतरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.यथोक्तात्.सम्योगाद्.धस्तमुसलयोर्.युगपद्.अपक्षेपणकर्मणी.भवतः.ततो.'न्त्येन.मुसलकर्मणोलूखलमुसलयोर्.अभिघाताख्यः.सम्योगः.क्रियते.स.सम्योगोमुसलगतवेगम्.अपेक्षमाणो.'प्रत्ययम्.मुसले.उत्पतनकर्म.करोति./ तत्.कर्माभिघातापेक्षम्.मुसले.संस्कारम्.आरभते.तम्.अपेक्ष्य.मुसलहस्तसम्योगो.'प्रययम्.हते.'प्य्.उत्पतनकर्म.करोति./ यद्य्.अपि.प्राक्तनः.संस्कारो.विनष्टः.तथापि.मुसलोलूखलयोः.सम्योगः.पटुकर्मोत्पादकः.सम्योगविशेषभावात्.तस्य.संस्कारारम्भे.साचिव्यसमर्थो.भवति./ अथवा.प्राक्तन.एव.पटुः.संस्कारो.'भिघाताद्.अविनश्यन्न्.अवस्थित.इति./ अतः.संस्कारवति.पुनः.संस्कारारम्भो.नास्त्य्.अतो.यस्मिन्.काले.संस्कारापेक्षाद्.अभिघाताद्.अप्रययम्.मुसले.उत्पतनकर्म.तस्मिन्न्.एव.काले.तम्.एव.संस्कारम्.अपेक्षमाणात्.मुसलहस्तसम्योगाद्.अप्रत्ययम्.हस्ते.'प्य्.उत्पतनकर्मेति.॥ Pdhs_9.4(300.12) पणिम्.उक्तेषु.गमनविधिः./ कथम्.यदा.तोमरम्.हस्तेन.गृहीत्वोत्क्षेप्तुम्.इच्छोत्पद्यते.तदनन्तरम्.प्रयत्नः.तम्.अपेक्षमाणाद्.यथोक्तात्.सम्योगद्वयात्.तोमरहस्तयोर्.युगपद्.आकर्षणकर्मणी.भवतः./ प्रसारिते.च.हस्ते.तदाकर्षणार्थः.प्रयत्नो.निवर्तते.तदनन्तरम्.तिर्यग्.ऊर्ध्व.दूरम्.आसन्नम्.वा.क्षिपामीतीच्छा.संजायते.तदनन्तरम्.तद्नुरूपः.प्रयत्नस्.तम्.अपेक्षमाणस्.तोमरहस्तसम्योगो.नोदनाख्यः.तस्मात्.तोमरे.कर्ंतोपन्नम्.नोदनापेक्षम्.तस्मिन्.संस्कारम्.आरभते.ततः.संस्कारनोदनाभ्याम्.तावत्.कर्माणि.भवन्ति.यावद्.धस्ततोमरविभाग.इति.ततो.विभागान्.नोदने.निवृत्ते.संस्काराद्.ऊर्ध्वम्.तिर्यग्.दूरम्.आसन्नम्.वा.प्रयत्नानुरूपाणि.कर्माणि.भवन्त्य्.आपतनाद्.इति.॥ Pdhs_9.4(301.13) तथा.यन्त्रम्.उक्तेषु.गमन्विधिः./ कथम्.यो.बलवान्.कृतव्यायामो.वामेन.करेण.धनुर्.विष्टभ्य.दक्षिणेन.शरम्.सन्धाय.सशराम्.ज्याम्.मुष्टिना.गृहीत्वा.आकर्षणेच्छाम्.करोति.सज्येष्व्.आकर्षयाम्य्.एतद्.धनुर्.इति./ तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.आत्महस्तसम्योगाद्.आकर्षणकर्म.हस्ते.यदैवोत्पद्यते.तदैव.तम्.एव.प्रयत्नम्.अपेक्षमाणाद्.धस्तज्याशरसम्योगाद्.ज्यायाम्.शरे.च.कर्म.प्रयत्नविशिष्टहस्तज्याशरसम्योगम्.अपेक्षमाणाभ्याम्.ज्याकोटिसम्योगाभ्याम्.कर्मणी.भवतो.धनुष्कोट्योर्.इत्य्.एतत्.सर्वम्.युगपत्./ एवम्.आकर्णाद्.आकृष्टे.धनुषि.नातः.परम्.अनेन.गन्तव्यम्.इति.yaj.ज्ञानम्.ततस्.तद्.आकर्शणार्थस्य.प्रयत्नस्य.विनाशस्.ततः.पुनर्.मोक्षणेच्छा.संजायते.तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.आत्माङ्गुलिसम्योगाद्.अङ्गुलिकर्म.तस्माज्.ज्याङ्गुलिविभागः.ततो.विभागात्.सम्योगविनाशः.तस्मिन्.विनष्टे.प्रतिबन्धकाभावाद्.यदा.धणुषि.वर्तमानः.स्थितिस्थापकः.संस्कारो.मण्डलीभूतम्.धनुर्.यथावस्थितम्.स्थापयति.तदा.तम्.एव.संस्कारम्.अपेक्षमाणाद्.धनुर्.ज्यासम्योगाज्.ज्यायाम्.शरे.च.कर्मोत्पद्यते.तत्स्व्.अकारणापेक्षम्.ज्यायाम्.संस्कारम्.करोति तम्.अपेक्षमाण.इषुज्यासम्योगो.नोदनम्.तस्माद्.इषावाद्यम्.कर्म.नोदनापेक्षम्.इषौ.संस्कारम्.आरभते./ Pdhs_9.4(302.8) तस्मात्.संस्कारान्.नोदनसहायात्.तावत्.कर्माणि.भवन्ति.यावद्.इषुज्याविभागो.विभागान्.निवृत्ते.नोदने.कर्माण्य्.उत्तरोत्तरानीषुसंस्काराद्.एवापतनाद्.इति./ बहूनि.कर्माणि.क्रमशः.कस्मात्.सम्योगबहुत्वात्.एकस्.तु.संस्कारो.'न्तराले.कर्मणो.'पेक्षाकारणाभावाद्.इति.॥ Pdhs_9.4(303.20) एवम्.आत्माधिष्ठितेषु.सत्प्रत्ययम्.असत्प्रययम्.च.कर्मोक्तम्./ Pdhs_9.5(303.21) अनधिष्ठितेषु.बाह्येषु.चतुर्षु.महाभूतेष्व्.अप्रत्ययम्.कर्म.गमनम्.एव.नोदनादिभ्यो.भवति./ तत्र.नोदनम्.गुरुत्वद्रवत्ववेगप्रयत्नान्.समस्तव्यस्.तान्.अपेक्षमाणो.यः.सम्योगविशेषो.नोदनम्.अविभागहेतोर्.एकस्य.कर्मणः.कारणम्.तस्माच्.चतुर्ष्व्.अपि.महाभूतेषु.कर्म.भवति.॥ Pdhs_9.5(304.7) यथा.पङ्काख्यायाम्.पृथिव्याम्./ वेगापेक्षो.यः.सम्योगविशेषा.विभागहेतोर्.एकस्य.कर्मणः.कारणम्.सो.'भिघातः./ तस्माद्.अपि.चतुर्षु.महाभूतेषु.कर्म.भवति.यथा.पाषाणादिषु.निष्ठुरे.वस्तुन्य्.अभिपतितेषु.तथा.पादादिभिर्.नुद्यमानायाम्.अभिहन्यमानायाम्.वा.पङ्काख्यायाम्.पृथिव्याम्.यः.सम्योगो.नोदनाभिघातयोर्.अन्यतरापेक्ष.उभयापेक्षो.वा.स.सम्युक्तसम्योगः.तस्माद्.अपि.पृथिव्यादिषु.कर्म.भवति./ ये.च.प्रदेशा.na.नुद्यन्ते.नाप्य्.अभिहन्यन्ते.तेष्व्.अपि.कर्म.जायते./ पृथिव्युदकयोर्.गुरुत्वविधारकसम्योगप्रयत्नवेगाभावे.सति.गुरुत्वाद्.यद्.अधोगमनम्.तत्.पतनम्./ यथा.मुसलशरीरादिषूक्तम्./ तत्राद्यम्.गुरुत्वाद्.द्वितीयादीनि.तु.गुरुत्वसंस्काराभ्याम्.॥ Pdhs_9.5(305.20) स्रोतोभूतानाम्.अपाम्.स्थलान्निम्नाभिसर्पणम्.यत्.तद्.द्रवत्वात्.स्यन्दनम्./ कथम्.समन्ताद्.रोधह्सम्योगेनावयविद्रवत्वम्.प्रतिबद्धम्.अवयवद्रवत्वम्.अप्य्.एकार्थसमवेतम्.तेनैव.प्रतिबद्धम्.उत्तरोत्तरावयवद्रवत्वानि.सम्युक्तसम्योगैः.प्रतिबद्धानि./ यदा.तु.मात्रया.सेतुभेदः.कृतो.भवति.तदा.समन्तात्.प्रतिबद्धत्वाद्.अवयविद्रवत्वस्य.कार्यारम्भो.नास्ति.सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषाम्.अवयवद्रवत्वानाम्.प्रतिबन्धकाभावाद्.वृत्तिलाभः./ ततः.क्रमशः.सम्युक्तानाम्.एवाभिसर्पणम्.ततः.पूर्वद्रव्यविनाशे.sati.प्रबन्धेनावस्थितैर्.अवयविर्.दीर्घम्.द्रव्यम्.आरभ्यते.तत्र.च.कारणगुणपूर्वक्रमेण.द्रवत्वम्.उत्पद्यते.तत्र.च.कारणानाम्.सम्युक्तानाम्.प्रबन्धेन.गमने.यद्.अवयविनि.कर्मोत्पद्यते.तत्.स्यन्दनाख्यम्.इति.॥ Pdhs_9.5(307.10) संस्कारात्.कर्म्.ऐष्वादिषूक्तम्./ तथा.चक्रादिष्व्.अवयवानाम्.पार्श्वतः.प्रतिनियतदिग्देशसम्योगविभागोत्पत्तौ.यद्.अवयविनः.संस्काराद्.अनियतदिग्देशसम्योगविभागनिमित्तम्.कर्म.तद्.भ्रमणम्.इति./ एवम्.आदयो.गमनविशेषाः.॥ Pdhs_9.5(308.1) प्राणाख्ये.तु.वायौ.कर्म.आत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज्.जाग्रत.इच्छानुविधानदर्शनात्.सुप्तस्य.तु.जीवनपूर्वकप्रयत्नापेक्षात्./ आकाशकालदिगात्मनाम्.सत्य्.अपि.द्रव्यभावे.निष्क्रियत्वम्.सामान्यादिवद्.अमूर्तत्वात्./ मूर्तिर्.असर्वगतद्रव्यपरिमाणम्.तद्.अनुविधायिनी.च.क्रिया.सा.चाकाशादिषु.नास्ति.तस्मान्.न.तेषाम्.क्रियासम्बन्धो.'स्तीति.॥ Pdhs_9.5(308.18) सविग्रहे.मनसीन्द्रियान्तरसम्बन्धार्थम्.जाग्रतः.कर्म.आत्ममनह्सम्योगाद्.इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्.अन्वभिप्रायम्.इन्द्रियान्तरेण.विषयान्तरोपलब्धिदर्शनात्./ सुप्तस्य.प्रबोधकाले.जीवनपूर्वकप्रयत्नापेक्षात्./ अपसर्पणकर्मोत्पसर्पणकर्म.चात्ममनह्सम्योगाद्.अदृष्टापेक्षात्./ कथम्.यदा.जीवनसहकारिनोर्.धर्माधर्मयोर्.उपभोगात्.प्रक्षयो.'न्योन्याभिभवो.वा.तदा.जीवनसहाययोर्.वैकल्यात्.तत्पूर्वकप्रयत्नवैकल्यात्.प्राणनिरोधे.सत्य्.अन्याभ्याम्.लब्धवृत्तिभ्याम्.धर्माधर्माभ्याम्.आत्ममनह्सम्योगसहायाभ्याम्.मृतशरीराद्.विभागकारणम्.अपसर्पणकर्मोत्पद्यते./ Pdhs_9.5(309.4) ततः.शरीराद्.वहिर्.अपगतम्.ताभ्याम्.एव.धर्माधर्माभ्याम्.समुत्पनेनातिवाहिकशरीरेण.सम्बन्ध्यते.तत्सङ्क्रान्तम्.च.स्वर्गम्.नरकम्.vàgatvà.आशयानुरूपेण.शरीरेण.सम्बध्यते.तत्सम्योगार्थम्.कर्मोपसर्पणम्.इति./ योगिनाम्.च.बहिर्.उद्रेचितस्य.मनसो.'भिप्रेतदेशगमनम्.प्रत्यागमनम्.च./ तथा.सर्गकाले.प्रत्यग्रेण.शरीरेण.सम्बन्धार्थम्.कर्मादृष्टकारितम्./ एवम्.अन्यद्.अपि.महाभूतेषु.यत्.प्रत्यक्षानुमानाभ्याम्.अनुपलभ्यमानकारणम्.उपकारापकारसमर्थम्.च.भवति.तद्.अप्य्.अदृष्टकारितम्./ यथा.सर्गादाव्.अणुकर्म.अग्निवाय्वोर्.ऊर्ध्वतिर्यग्.गमने.महाभूतानाम्.प्रक्षेभणम्./ अभिषिक्तानाम्.मणीनाम्.तस्करम्.प्रति.गमनम्./ अयसो.'यस्कान्ताभिसर्पणम्.चेति.॥ Pdhs_9.0(309) इति.प्रशस्तपादभाष्ये.कर्मपदार्थः.समापतः.॥ Pdhs_10.0(311.13) अथ.सामान्यपदार्थनिरूपणम्./ Pdhs_10(311.14) सामान्यम्.द्विविधम्.परम्.अपरम्.च./ स्वविषयसर्वगतम्.अभिन्नात्मकम्.अनेकवृत्ति.एकद्विबहुष्व्.आत्मस्वरूपानुगमप्रत्ययकारि.स्वरूपाभेदेनाधारेषु.प्रबन्धेन.वर्तमानम्.अनुवृत्तिप्रत्ययकारणम्./ कथम्.प्रतिपिण्डम्.सामान्यापेक्षम्.prabandhena.ज्ञानोत्पत्ताव्.अभ्यासप्रत्ययजनिताच्.च.संस्काराद्.अतीतज्ञानप्रबन्धप्रत्यवेक्षणाद्.यद्.अनुगतम्.अस्ति.तत्.सामान्यम्.इति./ तत्र.सत्तासा{m.mà}न्यम्.परम्.अनुवृत्तिप्रत्ययकारणम्.एव./ यथा.परस्परविशिष्टेषु.चर्मवस्त्रकम्बलादिष्व्.एकस्मानिलद्रव्याभिसम्बन्धात्.नीलम्.निलम्.इति.प्रत्ययानुवृत्तिः.तथा.परस्परविशिष्टेषु.द्रव्यगुणकर्मस्व्.अविशिष्टा.सत्.सद्.इति.प्रत्ययानुवृत्तिः.सा.चार्थान्तराद्.भवितुम्.अर्हतीति.यत्.तद्.अर्थानतर्म्.सा.सत्तेति.सिद्धा./ Pdhs_10(312.3) सत्तानुसम्बन्धात्.सत्.सद्.इति.प्रत्ययानुवृत्तिः.तस्मात्.सा.सामान्यम्.एव./ अपरम्.द्रव्यत्वगुणत्वकर्मत्वादि.अनुवृत्तिव्यावृत्तिहेतुत्वात्.सामान्यम्.विशेषश्.च.भवति./ तत्र.द्रव्यत्वम्.परस्परविशिष्टेषु.पृथिव्यादिष्व्.अनुवृत्तिहेतुत्वात्.सामान्यम्.गुणकर्मभ्यो.व्यावृत्तिहेतुत्वात्.विशेषः./ तथा.गुणत्वम्.परस्परविशिष्टेषु.रूपादिष्व्.अनुवृत्तिहेतुत्वात्.सामान्यम्.द्रव्यकर्मभ्यो.व्यावृत्तिहेतुत्वात्.विशेषः./ तथा.कर्मत्वम्.परस्परविशिष्तेषूत्क्षेपणादिष्व्.अनुवृत्तिप्रत्ययहेतुत्वात्.सामान्यम्.द्रव्यगुणेभ्यो.व्यावृत्तिहेतुत्वाद्.विशेषः.एवम्.पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनाम्.अपि.प्राण्यप्राणिगतानाम्.अनुवृत्तिव्यावृत्तिहेतुत्वात्.सामान्यविशेषभावः.सिद्धः./ एतानि.तु.द्रव्यत्वादीनि.प्रभूतविषयत्वात्.प्राधान्येन.सामान्यानि.स्वाश्रयविशेषकत्वाद्.भक्त्या.विशेषाख्यानीति.॥ Pdhs_10(314.15) लक्षणभेदाद्.एषाम्.द्रव्यगुणकर्मभ्यः.पदार्थान्तरत्वम्.सिद्धम्./ अत.एव.च.नित्यत्वम्./ द्रव्यादिषु.वृत्तिनियमात्.प्रत्ययभेदाच्.च.परस्परतश्.चान्यत्वम्./ प्रत्येकम्.स्वाश्रयेषु.लक्षणाविशेषाद्.विशेषलक्षणाभावाच्.चैकत्वम्./ यद्य्.अप्य्.अपरिच्छिन्नदेशानि.सामान्यानि.भवन्ति.तथाप्य्.उपलक्षणनियमात्.कारणसामग्रीनियमाच्.च.स्वविषयसर्वगतानि./ अन्तराले.च.सम्योगसमवायवृत्त्यभावाद्.अव्यपदेश्यानीति.॥ Pdhs_10.0(314.23) इति.प्रशस्तपादभाष्ये.सामान्यपदार्थः.समाप्तः.॥ Pdhs_11.0(321.11) अथ.विशेषपदार्थनिरूपणम्./ Pdhs_11(321.12) अन्तेषु.भवा.अन्त्याः.स्वाश्रयविशेषकत्वाद्.विशेषाः./ विनाशारम्भरहितेषु.नित्यद्रव्येष्व्.अण्वाकाशकालदिगात्ममनस्सु.प्रतिद्रव्यम्.एकैकशो.vartamànàþ.अत्यन्तव्यावृत्तिबुद्धिहेतवः./ यथास्मदीनाम्.gavàdiùv.अश्वादिभ्यस्.तुल्याकृतिगुणक्रियावयवसम्योगनिमित्ता.प्रत्ययव्यावृत्तिर्.दृष्टा.गौः.शुक्लः.शीघ्रगतिः.पीनककुद्मान्.महाघण्ट.इति./ तथास्मद्विशिष्टानाम्.योगिनाम्.नित्येषु.तुल्याकृतिगुणक्रियेषु.परमाणुषु.मुक्तात्ममनस्सु.च.अन्यनिमित्तासम्भवाद्.येभ्यो.निमित्तेभ्यः.प्रत्याधारम्.विलक्षणो.'यम्.विलक्षणो.'यम्.इति.प्रत्ययव्यावृत्तिः.देशकालविप्रकर्षे.च.परमाणौ.स.एवायम्.इति.प्रत्यभिज्ञानम्.च.भवति.ते.'न्त्या.विशेषाः./ Pdhs_11(322.2) यदि.पुनर्.अन्त्यविशेषम्.अन्तरेण.योगिनाम्.योगजाद्.धर्मात्.प्रत्ययव्यावृत्तिः.प्रत्यभिज्ञानम्.च.स्यात्.ततः.किम्.स्यान्.नैवम्.भवति./ यथा.न.योगजाद्.dharmàd.अशुक्ले.शुक्लप्रत्ययः.संजायते.अत्यन्तादृष्टे.च.प्रत्यभिज्ञानम्./ यदि.स्यान्.मिथ्या.भवेत्.तथेहाप्य्.अन्त्यविशेषम्.अन्तरेण.योगिनाम्.न.योगजाद्.धर्मात्.प्रत्ययव्यावृत्तिः.प्रत्यभिज्ञानम्.वा.भवितुम्.अर्हति./ अथान्त्यविशेषेष्व्.इव.परमाणुषु.कस्मान्.न.स्वतः.प्रत्ययव्यावृत्तिः.कल्प्यते.इति.चेन्.न.तादात्म्यात्./ इहातदात्मकेष्व्.अन्यनिमित्तः.प्रत्ययो.भवति.यथा.घटादिषु.प्रदीपात्.न.तु.प्रदीपे.प्रदीपान्तरात्./ यथा.गवाश्वमांसादीनाम्.स्वत.एवाशुचित्वम्.तद्योगाद्.अन्येषाम्.तथेहापि.तादात्म्याद्.अन्त्यविशेषेषु.स्वत.एव.प्रत्ययव्यावृत्तिः.तद्योगात्.परमाण्वादिष्व्.इति.॥ Pdhs_11.0(322.17) इति.प्रशस्तपादभाष्ये.विशेषपदार्थः.समाप्तः.॥ Pdhs_12.0(324.18) अथ.समवायपदार्थनिरूपणम्./ Pdhs_12(324.19) अयुतसिद्धानाम्.आधार्याधारभूतानाम्.यः.सम्बन्ध.इहप्रत्ययहेतुः.स.समवायः./ द्रव्यगुणकर्मसामान्यविशेषाणाम्.कार्यकारणभूतानाम्.अकार्यकारणभूतानाम्.वायुतसिद्धानाम्.आधार्याधारभावेनावस्थितानाम्.इहेदम्.इतिबुद्धिर्.यतो.भवति.यतश्.चासर्वगतानाम्.अधिगतान्यत्वानाम्.अविष्वग्भावः.स.समवायाख्यः.सम्बन्धः./ कथम्.यथेह.कुण्डे.दधीतिप्रत्ययः.सम्बन्धे.सति.दृष्टस्.तथेह.तन्तुषु.पटः.इह.वीरणेषु.कटः.इह.द्रव्ये.गुणकंरणी.इह.द्रव्यगुणकर्मसु.सत्ता.इह.द्रव्ये.द्रव्यत्वम्.इह.गुणे.गुणत्वम्.इह.कर्मणि.कर्मत्वम्.इह.नित्यद्रव्ये.'न्त्या.विशेषा.इतिप्रत्ययदर्शनाद्.अस्त्य्.एषाम्.सम्बन्ध.iti.ज्ञायते.॥ Pdhs_12(326.1) न.चासौ.सम्योगः.सम्.बन्धिनाम्.अयुतसिद्धत्वात्.अन्यतरकर्मादिनिमित्तासम्भवात्.विभागान्तत्वादर्शनाद्.अधिकरणाधिकर्तव्ययोर्.एव.भावाद्.इति.॥ Pdhs_12(326.12) स.च.द्रव्यादिभ्यः.पदार्थान्तरम्.भाववल्.लक्षणभेदात्./ यथा.भावस्य.द्रव्यत्वादीनाम्.स्वाधारेषु.आत्मानुरूपप्रत्ययकर्तृत्वात्.स्वाश्रयादिभ्यः.परस्परतश्.चार्थान्तरभावः.तथा.समवायस्यापि.पञ्चसु.पदार्थेष्व्.इहेतिप्रत्ययदर्शनात्.तेभ्यः.पदार्थान्तरत्वम्.इति./ न.च.सम्योगवन्.नानात्वम्.भाववल्.लिङ्गाविशेषात्.विशेषलिङ्गाभावाच्.च.तस्माद्.भाववत्.सर्वत्रैकः.समवाय.इति.॥ Pdhs_12(327.9) ननु.यद्य्.एकः.समवायो.द्रव्यगुणकर्मणाम्.द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः.सह.सम्बन्धैकत्वात्.पदार्थसङ्करप्रसङ्ग.इति.न.आधाराधेयनियमात्./ यद्य्.अप्य्.एकः.समवायः.सर्वत्र.स्वतन्त्रः.तथाप्य्.आधाराधेयनियमो.'स्ति./ कथम्.द्रव्येष्व्.एव.द्रव्यत्वम्.गुणेष्व्.एव.गुणत्वम्.कर्मस्व्.एव.कर्मत्वम्.इति./ एवम्.आदि.कस्माद्.अन्वयव्यतिरेकदर्शनात्./ ihetisamavàyanimittasya.ज्ञानस्यान्वयदर्शनात्.सर्वत्रैकः.समवाय.इति.गम्यते./ द्रव्यत्वादिनिमित्तानाम्.व्यतिरेकदर्शनात्.pratiniyamo.ज्ञायते./ यथा.कुण्डदध्नोः.सम्योगैकत्वे.bhavaty.आश्रयाश्रयिभावनियमः./ तथा.द्रव्यत्वादीनाम्.अपि.समवायैकत्वे.'पि.व्यङ्ग्यव्यंजकशक्तिभेदाद्.आधाराधेयनियम.इति.॥ Pdhs_12(328.19) सम्बन्धनित्यत्वे.'पि.न.सम्योगवद्.अनित्यत्वम्.भाववद्.अकारणत्वात्./ यथा.प्रमाणतः.कारणानुपलब्धेर्.नित्यो.भाव.इत्य्.उक्तम्.तथा.समवायो.'पीति./ न.ह्य्.अस्य.किञ्चित्.कारणम्.प्रमाणत.उपलभ्यते.इति./ कया.पुनर्.वृत्त्या.द्रव्यादिषु.समवायो.वर्तते./ न.सम्योगः.सम्भवति.तस्य.गुणत्वेन.द्रव्याश्रितत्वात्./ नापि.समवायस्.तस्यैकत्वात्.न.चान्या.वृत्तिर्.अस्तीति./ न./ तादात्म्यात्./ यथा.द्रव्यगुणकर्मणाम्.सदात्मकस्य.भावस्य.नान्यः.सत्तायोगो.'स्ति./ एवम्.अविभागिनो.वृत्त्यात्मकस्य.समवायस्य.नान्या.वृत्तिर्.अस्ति.तस्मात्.स्वात्मवृत्तिः./ Pdhs_12(326.2) अत.एवातीन्द्रियः.सत्तादीनाम्.इव.प्रत्यक्षेषु.वृत्त्यभावात्.स्वात्मगतसंवेदनाभावाच्.च./ तस्माद्.इहबुद्ध्यनुमेयः.समवाय.इति.॥ Pdhs_12.0(326.5) इति.प्रशस्तपादभाष्ये.समवायपदार्थः.समाप्तः.॥ Pdhs_0.0(326.7) योगाचारविभूत्या.यस्.तोषयित्वा.महेश्वरम्./ चक्रे.वैशेषिकम्.शास्त्रम्.तस्मै.कणभुजे.नमः.॥ Pdhs_0.0(326.9) इति.प्रशस्तपादविरचितम्.द्रव्यादिषट्पदार्थभाष्यम्.समाप्तम्.॥