Samantabhadra: Aptamimamsa Based on the edition of GajÃdhara Lal Jain. Benares : Jain Siddhant Prakashini Sanstha, 1914. Input by Diwakar Acharya ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Samantabhadra: आप्तमीमांसा देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ SAm_1 ॥ अध्यात्मं बहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥ SAm_2 ॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ SAm_3 ॥ दोषावरणयोर्हानिर्निःशेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥ SAm_4 ॥ सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतो ऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ SAm_5 ॥ स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ SAm_6 ॥ त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ SAm_7 ॥ कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ स्वपरवैरिषु ॥ SAm_8 ॥ भावैकान्ते पदार्थानामभावानामपह्नवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥ SAm_9 ॥ कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे । प्रध्वंसस्य च धर्मस्य प्रच्यवे ऽनन्ततां व्रजेत् ॥ SAm_10 ॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ SAm_11 ॥ अभावैकान्तपक्षे ऽपि भावापह्नववादिनाम् । बोधवाक्यं प्रमाणं न केन साधनदूषणम् ॥ SAm_12 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_13 ॥ कथंचित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा ॥ SAm_14 ॥ सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥ SAm_15 ॥ क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः । अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः ॥ SAm_16 ॥ अस्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया ॥ SAm_17 ॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि । विशेषणत्वाद्वैधर्म्यं यथा 'भेदविवक्षया ॥ SAm_18 ॥ विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ SAm_19 ॥ शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधो ऽस्ति मुनीन्द्र तव शासने ॥ SAm_20 ॥ एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथाकार्यं बहिरन्तरुपाधिभिः ॥ SAm_21 ॥ धर्मे धर्मे ऽन्य एवार्थो धर्मिणो ऽनन्तधर्मणः । अङ्गित्वे ऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ SAm_22 ॥ एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः ॥ SAm_23 ॥ अद्वैताकान्तपक्षे ऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ SAm_24 ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ॥ SAm_25 ॥ हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम् ॥ SAm_26 ॥ अद्वैतं न विना द्वैतादहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित् ॥ SAm_27 ॥ पृथक्त्वैकान्तपक्षे ऽपि पृथक्त्वादपृथक्कृतौ । पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥ SAm_28 ॥ सन्तानः समुदायश्च साधर्म्यं च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिह्नवे ॥ SAm_29 ॥ सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधा 'प्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥ SAm_30 ॥ सामान्यार्था गिरो ऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ SAm_31 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_32 ॥ अनपेक्षे पृथक्त्वैक्यं ह्यवस्तु द्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ SAm_33 ॥ सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ SAm_34 ॥ विवक्षा चाविवक्षा च विशेष्ये ऽनन्तधर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥ SAm_35 ॥ प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृती । तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥ SAm_36 ॥ नित्यत्वैकान्तपक्षे ऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥ SAm_37 ॥ प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्यं विकार्यं किं साधोस्ते शासनाद्बहिः ॥ SAm_38 ॥ यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रकॢप्तिश्च नित्यत्वैकान्तबाधिनी ॥ SAm_39 ॥ पुण्यपापक्रिया न स्यात्प्रेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥ SAm_40 ॥ क्षणिकैकान्तपक्षे ऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ॥ SAm_41 ॥ यद्यसत्सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियामो भून्माश्वासः कार्यजन्मनि ॥ SAm_42 ॥ न हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥ SAm_43 ॥ अन्येष्वनन्यशब्दो ऽयं संवृतिर्न मृषा कथम् । मुख्यार्थः संवृतिर्नास्ति विना मुख्यान्न संवृतिः ॥ SAm_44 ॥ चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्त्ययोगतः । तत्त्वान्यत्वमवाच्यं च तयोः सन्तानतद्वतोः ॥ SAm_45 ॥ अवक्तव्यचतुष्कोटिविकल्पो ऽपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् ॥ SAm_46 ॥ द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥ SAm_47 ॥ अवस्त्वनभिलाप्यं स्यात्सर्वान्तैः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ SAm_48 ॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥ SAm_49 ॥ अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यतोक्तिद्वयं न स्यात्किं व्याजेनोच्यतां स्फुटम् ॥ SAm_50 ॥ हिनस्त्यनभिसंधातृ न हिनस्त्यभिसन्धिमत् । बध्यते तद्द्वयापेतं चित्तं बद्धं न मुच्यते ॥ SAm_51 ॥ अहेतुकत्वानाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो nëÂÃÇgahetuka÷ // SAm_52 // विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्यो ऽसावविशेषादयुक्तवत् ॥ SAm_53 ॥ स्कन्धाः सन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ SAm_54 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_55 ॥ नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥ SAm_56 ॥ न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् ॥ SAm_57 ॥ कार्योत्पादः क्षयो हेतुर्नियमाल्लक्षणात्पृथक् । न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥ SAm_58 ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोहमाध्यस्थ्यं जनो याति सहेतुकम् ॥ SAm_59 ॥ पयोव्रतो न दध्यत्ति न पयो ऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ SAm_60 ॥ कार्यकारणनानात्वं गुणगुण्यन्यतापि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते ॥ SAm_61 ॥ एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा । भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥ SAm_62 ॥ देशकालविशेषे ऽपि स्याद्वृत्तिर्युतसिद्धिवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥ SAm_63 ॥ आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥ SAm_64 ॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥ SAm_65 ॥ सर्वथानभिसम्बन्धः सामान्यसमवाययोः । ताभ्यामर्थो न सम्बद्धस्तानि त्रीणि खपुष्पवत् ॥ SAm_66 ॥ अनन्यतैकान्ते ऽणूनां संघाते ऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ SAm_67 ॥ कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥ SAm_68 ॥ एकत्वे ऽन्यतराभावः शेषाभावो ऽविनाभुवः । द्वित्वसङ्ख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥ SAm_69 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_70 ॥ द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ SAm_71 ॥ संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥ SAm_72 ॥ यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ SAm_73 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_74 ॥ धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न स्वरूपं स्वतो ह्येतत्कारकज्ञापकाङ्गवत् ॥ SAm_75 ॥ सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ॥ SAm_76 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_77 ॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ॥ SAm_78 ॥ अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत्प्रमाणादृते कथम् ॥ SAm_79 ॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥ SAm_80 ॥ बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् । सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥ SAm_81 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_82 ॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ SAm_83 ॥ जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥ SAm_84 ॥ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बिकाः ॥ SAm_85 ॥ वक्तृश्रोतृप्रमातॄणां वाक्यबोधप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थौ तादृशेतरौ ॥ SAm_86 ॥ बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यते ऽर्थाप्त्यनाप्तिषु ॥ SAm_87 ॥ दैवादेवार्थसिद्धिश्चेद्दैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ SAm_88 ॥ पौरुषादेव सिद्धिश्चेत्पौरुषं दैवतः कथम् । पौरुषाच्चेदमोघं स्यात्सर्वप्राणिषु पौरुषम् ॥ SAm_89 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_90 ॥ अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ SAm_91 ॥ पापं ध्रुवं परे दुःखात्पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ SAm_92 ॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युञ्ज्यान्निमित्ततः ॥ SAm_93 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_94 ॥ विशुद्धिसंक्लेशाङ्गं चेत्स्वपरस्थं सुखासुखम् । पुण्यपापास्रवौ युक्तौ न चेद्व्यर्थस्तवार्हतः ॥ SAm_95 ॥ अज्ञानाच्चेद्ध्रुवो बन्धो ज्ञेयानन्त्यान्न केवली । ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद् बहुतो ऽन्यथा ॥ SAm_96 ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्ते ऽप्युक्तिर्नावाच्यमिति युज्यते ॥ SAm_97 ॥ अज्ञानान्मोहतो बन्धो नाज्ञानाद्वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहितो ऽन्यथा ॥ SAm_98 ॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्ध्यशुद्धितः ॥ SAm_99 ॥ शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साद्यनादी तयोर्व्यक्ती स्वभावो ऽतर्कगोचरः ॥ SAm_100 ॥ तत्त्वज्ञानं प्रमाणं ते युगपत् सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ SAm_101 ॥ उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वं वाज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ SAm_102 ॥ वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषकः । स्यान्निपातो ऽर्थयोगित्वात्तव केवलिनामपि ॥ SAm_103 ॥ स्याद्वादः सर्वथैकान्तयोगात्किंवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ SAm_104 ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥ SAm_105 ॥ सधर्मणैव साध्यस्य साधर्म्यादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ SAm_106 ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः । avibhrì भावसम्बन्धो द्रव्यमेकमनेकधा ॥ SAm_107 ॥ मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु ते ऽर्थकृत् ॥ SAm_108 ॥ नियम्यते ऽर्थो वाक्येन विधिना वारणेन वा । तथान्यथा च सो ऽवश्यमविशेष्यत्वमन्यथा ॥ SAm_109 ॥ तदतद्वस्तु वागेषा तदेवेत्यनुशासति । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥ SAm_110 ॥ वाक्स्वभावो ऽन्यवागर्थप्रतिषेधनिरङ्कुशः । आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् ॥ SAm_111 ॥ सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः satyalächana÷ ॥ SAm_112 // विधेयमीप्सितार्थाङ्गं प्रतिषेधविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ SAm_113 ॥ इतीयमाप्तमिमांसा विहिता हितमिच्छता । सम्यङ्मिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ SAm_114 ॥ जयति जगति क्लेशावेशप्रपंचहिमांशुमान् विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मताम्बुनिधेर्लवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते ॥ SAm_115 ॥