Yuktidipika, a commentary on ä÷varakçùõa's Sàükhyakàrikà Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel #<...># = BOLD for ä÷varakçùõa's kàrikàs: "#< .......... // ISk_nn //>#" %<...>% = ITALICS for commentator's references to ä÷varakçùõa's kàrikàs: "(%%)" ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ युक्तिदीपिका ॥ वीतावीतविषाणस्य पक्षतावनसेविनः । प्रवादाः सांख्यकरिणः सल्लकीषंडभङ्गुराः ॥ 1 ॥ ऋषये परमायार्कमरीचिसमतेजसे । संसारगहनमध्वान्तसूर्याय गुरवे नमः ॥ 2 ॥ तत्त्वं जिज्ञासमानाय विप्रायासुरये मुनिः । तदुवाच महत्तन्त्रं दुःखत्रयनिवृत्तये ॥ 3 ॥ न तस्याधिगमः शक्यः कर्तुं वर्षशतैरपि । भूयस्त्वादिति संचिन्त्य मुनिभिः सूक्ष्मबुद्धिभिः ॥ 4 ॥ ग्रन्थेनाल्पेन संक्षिप्य तदार्षमनुशासनम् । निबद्धममलप्रज्ञैः शिष्याणां हितकाम्यया ॥ 5 ॥ प्रतिपक्षाः पुनस्तस्य पुरुषेशाणुवादिनः । वैनाशिकाः प्राकृतिका विकारपुरुषास्तथा ॥ 6 ॥ तेषामिच्छाविघातार्थमाचार्यैः सूक्ष्मबुद्धिभिः । रचिताः स्वेषु तन्त्रेषु विषमास्तर्कगह्वराः ॥ 7 ॥ शिष्यैर्दुरवगाहास्ते तत्त्वार्थभ्रान्तबुद्धिभिः । तस्मादीश्वरकृष्णेन संक्षिप्तार्थमिदं कृतम् ॥ 8 ॥ सप्तत्याख्यं प्रकरणं सकलं शास्त्रमेव वा । यस्मात् सर्वपदार्थानामिह व्याख्या करिष्यते ॥ 9 ॥ प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारार्थ्यञ्च तथानैक्यं वियोगो योग एव च ॥ 10 ॥ शेषवृत्तिरकर्तृत्वं चूलिकार्थाः स्मृता दश । विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः ॥ 11 ॥ करणानामसामर्थ्यमष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः ॥ 12 ॥ यथाक्रमं लक्षणतः कार्त्स्न्येनेहाभिधास्यते । तस्मादतः शास्त्रमिदमलं नानात्वसिद्धये ॥ 13 ॥ अल्पग्रन्थमनल्पार्थं सर्वैस्तन्त्रगुणैर्युतम् । पारमर्षस्य तन्त्रस्य बिम्बमादर्शगं यथा ॥ 14 ॥ तस्य व्याख्यां करिष्यामि यथान्यायोपपत्तये । कारुण्यादप्ययुक्तां तां प्रतिगृह्णन्तु सूरयः ॥ 15 ॥ आह, करिष्यति भवान् व्याख्याम् । इदं त्वादावुपन्यस्तं सर्वैस्तन्त्रगुणैर्युतमिदं तन्त्रमिति । के तन्त्रगुणाः, कियन्तो वेति ? उच्यते - सूत्रप्रमाणावयवोपपत्तिरन्यूनता संशयनिर्णयोक्तिः । उद्देशनिर्देशमनुक्रमश्च संज्ञोपदेशाविह तन्त्रसम्पत् ॥ सूत्राणि च प्रमाणानि च अवयवाश्च, सूत्रप्रमाणावयवाः । तेषाम् उपपत्तिः सूत्रप्रमाणावयवोपपत्तिः । उपपत्तिः सम्भव इत्यनर्थान्तरम् । अनन्यो ऽर्थो ऽनर्थान्तरम् । उपपत्तिशब्दः प्रत्येकं परिसमाप्यते सूत्रोपपत्तिरित्यादि । आह, लक्षणोपेतसूत्रोपपत्तिरिति वक्तव्यम् । इतरथा हि अलक्षणोपेतस्यापि सूत्रस्य तन्त्राङ्गभावः स्यादिति । उच्यते न, नान्तरीयकत्वात् । न ह्यन्तरेण लक्षणोपेतत्वं सूत्रत्वम् । अतो न वक्तव्यमेतदिति । आह, अथ सूत्रमिति कस्मात् ? उच्यते- सूचनात् सूत्रम् । सूचयति तांस्तानर्थविशेषानिति सूत्रम् । तद्यथा- कारणमस्त्यव्यक्तम् (%%), भेदानां परिमाणादिति (%%) / अत्र प्रतिज्ञाहेतू कण्ठोक्तौ । तयोरुपयोगि दृष्टान्तं साध्यसिद्धये समर्थमिति कृत्वा मूलशकलादयो ऽत्रान्तरनभिहिता अप्येतस्मादवसीयन्ते । अथवा भिक्षोरुपसंहृतबहिष्करणान्तःकरणस्य तेषु तेष्वतीन्द्रियेषु अपि प्रधानादिष्वर्थेषु बुद्धिं सूचयतीति सूत्रम् । अथवा, सौक्ष्म्यात्तदनुपलब्धिरिति (%%) सूत्रम् । तद्यथा- अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ अस्तोभमपुनरुक्तमित्यर्थः । तथा लभूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ प्रमाणानि च प्रत्यक्षादीनि, तान्युत्तरत्र वक्ष्यति 'दृष्टमनुमानमाप्तवचनं च' (%%), 'प्रतिविषयाध्यवसायो दृष्टमित्यादि' (%%) / अवयवाः पुनर्जिज्ञासादयः, प्रतिज्ञादयश्च । तत्र जिज्ञासादयो व्याख्याङ्गम् । प्रतिज्ञादयः परप्रत्यायनाङ्गम् /तानुत्तरत्र वक्ष्यामः । आह, अवयवानभिधानमुपदेशात् । न हि तथा प्रत्यक्षादीनि प्रमाणान्युपदिष्टानि तथा अवयवा उपदिष्टाः । तस्मादवयवोपपत्तिरित्येतदसत् । भाष्यकारप्रामाण्याददोष इति चेत् स्यान्मतम् । यद्यपि सूत्रकारेणावयवोपदेशो न कृतस्तथापि भाष्यकाराः केचिदेषां संग्रहं चक्रुः । ते च नः प्रमाणम् । तस्माद्युकतमवयवोपपत्तिरिति । एतच्चायुक्तम् । कस्मात् ? उत्सूत्रत्वात् । नह्युत्सूत्रं व्याचक्षाणा भाष्यकाराः प्रमाणं भवन्ति । तथा चैतदुत्सूत्रितमिति । उच्यते, न । लिङ्गात् । नैतद्युक्तमनुपदेशान्न सन्ति जिज्ञासादयः । किन्तर्ह्यनुपदिष्टमप्येषामस्तित्वं लिङ्गात् प्रतिपद्यामहे यदयमाचार्यो दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेताविति (%%) जिज्ञासाप्रयोजनमाचष्टे । कारणमस्त्यव्यक्तमिति (%%) प्रतिज्ञां करोति । भेदानां परिमाणादिति (%%) हेतुमुपदिशति । नटवद् व्यवतिष्ठते लिङ्गमिति (%%) दृष्टान्तं द्योतयति । क्षीरस्य यथा तथा प्रवृत्तिः प्रधानस्त्येत्युपसंहरति (%%) / तस्मात् त्रिविधं करणं द्वारीति (%%) निगमयति । न चानभिप्रेतैराचार्याणां शास्त्रे व्यवहारो लक्ष्यते । तेन वयं लिङ्गात्प्रतिपद्यामहे सन्ति जिज्ञासादयो ऽवयवाः शास्त्र इति । आह, सतामनुपदेशे प्रयोजनवचनम् । एवं चेन्मन्यसे- सन्ति जिज्ञासादयो ऽवयवाः, शास्त्रे तेषामनुपदेशे प्रयोजनं वक्तव्यम्- अमुष्माद्धेतोराचार्येण नोपदिश्यन्ते, सन्ति च ते इति । उच्यते, प्रमाणान्तर्भावात् । प्रमाणेष्वन्तर्भाव एषामित्ययमुपदिष्टो हेतुरस्माभिः । अनुमानाङ्गं हि जिज्ञासादयः, तस्मात्तदन्तर्भूतास्ते इति न पृथगुपदिश्यन्ते । किञ्च, तन्त्रान्तरोक्तेः । तन्त्रान्तरेषु हि विन्ध्यवासिप्रभृतिराचार्यैरुपदिष्टाः । प्रमाणं च नस्ते आचार्या इत्यतश्चानुपदेशो जिज्ञासादीनामिति । आह न, प्रमाणानुपदेशप्रसंगात् । यदि च तन्त्रान्तरोपदेशादेवावयवानामनुपदेशः, प्रत्यक्षादीन्यपि च तन्त्रान्तरेषूपदिश्यन्ते । श्रोत्रादिवृत्तिः प्रत्यक्षम् । सम्बन्धादेकस्माच्छेषसिद्धिरनुमानम् । यो यत्राभियुक्तः कर्मणि चादुष्टस्स तत्राप्तस्तस्योपदेश आप्तवचनमिति तेषामप्यनुपदेशप्रसङ्गः । अथ सति तन्त्रान्तरोपदेशे प्रमाणान्युपदिश्यन्ते नावयवा इति, नन्वेतदिच्छामात्रमिति । उच्यते, पूर्व एव तर्हि परिहारो ऽस्तु । अथवा पुनरस्तु तन्त्रान्तरोक्तेरित्ययमपि परिहारः । यत्तूक्तं प्रमाणानुपदेशप्रसङ्ग इति अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? प्रयोजनवतामुपदेशस्यादोषत्वात् । अनुपदेशो हि प्रयोजनवतश्चोद्यत इति युक्तमेतत् । उपदेशमेव तु सदोष इति कृत्वा कः प्रत्याचक्षीत ? तस्मान्न किञ्चिदेतत् । किञ्चान्यत्, प्रधानोपदेशे गुणभूतान्तर्भावसिद्धेः । तद्यथा, तक्ष्णुहि चैत्र इत्युक्ते यावद्भिस्साधनविशेषैर्विना तक्षणं नोपपद्यते सर्वास्तांश्चैत्र उपादत्ते । तथा प्रत्यक्षादिषु प्रमाणेषूपदिष्टेषु यैरेषामविनाभावः सर्वाणि तान्युपादास्यामहे । किञ्चान्यात्, अन्यत्रापि तदनुष्ठानात् । न केवलमिह, अन्यत्राप्ययमाचार्यः प्रधानामेवोपदेशं करोति । तदङ्गभूतास्तु तदुपदेशादेव प्रतीयन्ते । तद्यथा, कारणमस्त्यव्यक्तम् (%%) भेदानां परिमाणादिति (%%) / इतरथा हि दृष्टान्ताभावादसाधनमेतत्स्यात् । पश्यति त्वाचार्यो नादृष्टान्तं साधनं साध्यमाप्नोतीति कृत्वा प्रतिपादकाः प्रतिपादनकाले तन्त्रान्तरोपदिष्टानपि मूलशकलादीनाक्षेप्स्यन्ति इति । किञ्चान्यत्, अनुमाने भूतवदुपदेशात् । अतश्चैतदेवं यदयमाचार्यस्त्रिविधमनुमानमाख्यातमिति (%%) ब्रवीति । कथं कृत्वा ज्ञापकम्? आख्यातस्य हि प्रत्याम्नाये भूतवाचिना शब्देनोपदेशो भवति । न चानेन पूर्वं त्रिविधमनुमानमाख्यातम् । आख्यातमिति चेत्, न तदाख्यातं क्वचिदिति शक्यं प्रतिपादयितुम् । सो ऽयमनाख्यायापि यद्भूतवाचिनं शब्दमुपादत्ते तज्ज्ञापयत्याचार्यस्तन्त्रान्तरक्लृप्तानामपीह सन्निवेशो ऽङ्गीक्रियते । किमेतस्य ज्ञापने प्रयोजनम् ? तन्त्रान्तरोपदिष्टो ऽपि कर्मयोनीनाम् प्राणभेदादीनां च लक्षणोपदेशस्संगृहीतो भवतीति सिद्धं तन्त्रान्तरोपदेशादवयवानुपदेशः । तस्मात्सूक्तमेवावयवोपपत्तिरिति । अन्यूनता । पदार्थकार्त्स्न्यमशेषतान्यूनतेत्यभिधीयते । पदार्थाश्च दश चूलिकार्थाः, पंचाशत्प्रत्ययाः । तत्रास्तित्वमेकत्वं पंचभिर्वीतैः सिद्धम् । अर्थवत्त्वं कार्यकारणभावः । पारार्थ्यं संहत्यकारिणां परार्थत्वात् । अत एवान्यत्वम् । चेतनाशक्तेर्गुणत्रयाज्जन्ममरणकरणानामित्येवमादिभिः पुरुषबहुत्वम् । पुरुषस्य दर्शनार्थ इति संयोगः । प्राप्ते शरीरभेदे इति वियोगः । सम्यग्ज्ञानाधिगमादिति शेषवृत्तिः । तस्माच्च विपर्यासादिति पुरुषस्याकर्तृत्वमित्येते दश चूलिकार्थाः । पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥ (%%) इति पञ्चाशत्प्रत्ययाः । सैषा षष्टिः पदार्थानाम् । तदुपपत्तिरन्यूनता । संशयनिर्णयोक्तिः । संशयश्च निर्णयश्च तौ संशयनिर्णयौ तयोरुक्तिस्संशयनिर्णयोक्तिः । सामान्याभिधानं संशयः । तद्यथा महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं चेत्युक्ते (%%) संशयो भवति केन धर्मेण कार्यं प्रकृतिविरूपं केन वा सरूपमिति । विशेषाभिधानं निर्णयः । स च द्विविधः, शब्दतो ऽर्थतश्च । शब्दस्तावत् यथा हेतुमदादिभिः कार्यं प्रकृतिविरूपम्, त्रैगुण्यादिभिः प्रकृतिसरूपमिति । अर्थतस्तत् यथा तेभ्यो भूतानि पञ्च पञ्चभ्यः, एते स्मृता विशेषाः (%%) / किं कारणम् ? यस्मात् शान्ता घोराश्च मूढाश्च (%%) / अशान्तघोरमूढत्वात्तन्मात्राण्यविशेषाः । उद्देशनिर्देशम् । उद्देशश्च निर्देशश्च उद्देशनिर्देशम् । सर्वो द्वन्द्वो विभाषयैकवद्भवति इति द्वन्द्वैकवद्भावः । सङ्क्षेपवचनमुद्देशः । तद्यथा, एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः (%%) / विस्तरवचनं निर्देशः । तद्यथा, पञ्च विपर्ययभेदा भवन्ति (%%) भेदस्तमसो ऽष्टविध (%%) इत्यादिः । अनुक्रमश्च- पदार्थानामानुपूर्व्या सन्निवेशोपदेशो ऽनुक्रमः, तद्यथा - 'प्रकृतेर्महांस्ततो 'हंकारस्तस्माद् गणश्च षोडशकः' (%%) इत्यन्तेन । संज्ञोपदेशौ । संज्ञिप्रत्यायनार्थः शब्दः संज्ञा । सा च द्विविधा । अर्थनिबन्धना, स्वरूपनिबन्धना च । तत्रार्थनिबन्धनार्थवशेनार्थक्रियापेक्षा । जात्याद्यर्थस्वरूपान्तर्भावी यथार्थस्तथाभूतमेव संज्ञिनं प्रत्यायति । तद्यथा पाचको लावक इति । स्वरूपनिबन्धना पुनः संज्ञिप्रत्यायनोपायमात्रम् । स्वरूपमात्रोपकारिणी विनावयवार्थं समयवशादतथाभूतमपि संज्ञिनं प्रत्यायति । तद्यथा, गजकर्णो ऽश्वकर्ण इति । प्रयत्नतो भगवतः परमर्षेरार्षेण ज्ञानेन सर्वतत्त्वानां स्वरूपमुपलभ्य संज्ञां विदधतो नास्ति स्वरूपनिबन्धनः शब्दः । तद्यथा, प्रधीयन्ते ऽत्र विकारा इति प्रधानम्, पुरि शेत इति पुरुष इत्यादि । तन्मतानुसारिणामप्याचार्याणां ताभिरेव संव्यवहारान्नास्त्यपूर्वसंज्ञाविधानं प्रत्यादरः । उपदेशः । इतिकर्तव्यता, फलसमाख्यानमुपदेशः । तद्यथा, एवं तत्त्वाभयसान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ (%%) एते सूत्रोपपत्त्यादयस्तन्त्रगुणाः । इति करणं प्रकारार्थम् । एवम्प्रकारा अन्ये ऽपि द्रष्टव्याः । तद्यथा, उत्सर्गो ऽपवादो ऽतिदेश इत्यादिः । तत्रोत्सर्गः प्रकृतिविरूपं (%%) व्यक्तम्, सरूपं (%%) चेत्यपवादः । तथा तद्विपरीत (%%) इत्युत्सर्गः, तथा च पुमान् (%%) इत्यपवादः । सामान्यमचेतनं प्रसवधर्मि व्यक्तं, तथा प्रधानम् (%%) इत्यतिदेशः । इत्येवमन्या अपि तन्त्रयुक्तयः शक्या इह प्रदर्शयितुम् । अतिप्रसङ्गस्तु प्रकृतं तिरोदधातीति निवर्त्यते । सिद्धं तन्त्रयुक्तीनां सम्बन्धोपपत्तेस्तन्त्रमिदमिति । किञ्च तन्त्रान्तराविरोधात् । यदि खल्वपीदमपि प्रकरणं स्यात् तन्त्रान्तरे पातञ्जलपञ्चाधिकरणवार्षगणप्रभृतीनामन्यतमस्य शेषभूतं स्यात् । तैश्चाप्यविरोधस्तत्र तत्रेति वक्ष्यामः । पूर्वतन्त्रशेषभावादिति चेत्, तुल्यम् । एतान्यपि पूर्वतन्त्रशेषभूतानि, तेषामपि प्रकरणत्वप्रसङ्गः । अथ मतम्- सकलपदार्थसंग्रहात्तन्त्रान्तराण्येतानि, एवमिहापि सकलपदार्थसंग्रहात्तन्त्रान्तरत्वमभ्युपगन्तव्यम् । तस्माद्युक्तमेतत्तन्त्रमिदम् । इत्युपोद्घातः ॥ ---------------------------------------------------------------------- कारिका 1 ---------------------------------------------------------------------- आह, किंगुणविशिष्टाय शिष्याय पुनरिदं तन्त्रं व्याख्येयमिति । उच्यते- जिज्ञासवे मतिमते मीमांसकायार्थिने ऽभ्युपगताय शिष्याय व्याख्येयं शास्त्रम् । कस्मात् ? परमर्षिप्रामाण्यात् । यस्माद् भगवान् विश्वाग्रजः परमर्षिर्भगवदासुरेर्जिज्ञासामुपलभ्योत्तरगुणविशेषसम्पदं च व्याख्यातवान् । रज एव दुःखं तन्निराकरिष्णोर्विवेको ऽयं, सत्त्वात् । सत्त्वं चास्मान्नानेत्येवमादिना वचनप्रतिपाद्यो ऽयमर्थो महद्भिश्चोक्तः । तस्माद्रजोदुःखोपघातोपघातकजिज्ञासोः सत्त्वाद्धर्मादिकुशलमूलविपाकोत्पित्सोर्दुःखत्रयनिवृत्तय इदं शास्त्रं प्रवृत्तम् । तदर्थात्परिणमते शिष्यस्येति । कथं नाम शिष्यस्य निःश्रेयसेन योगः स्यादित्येवमर्थमिदं व्याख्यानं क्रियत इति । आह, यदुक्तं जिज्ञासवे व्याख्यानं कर्तव्यमिति तत्र कुतः पुनरियं जिज्ञासा कस्मिन् वार्थे भवतीति ? उच्यते - यत्तावदुक्तं कुतः पुनरियं जिज्ञासा भवतीत्यत्र ब्रूमः ## दुःखं रज इत्यनर्थान्तरम् । दुःखयतीति दुःखं भवतीति । त्रयमिति संख्यापदं सर्वद्रव्यविषयं, दुःखशब्देन विशिष्यते । प्राधान्याच्च व्यतिरिक्तबुद्ध्या गृह्यमाणं सम्बन्धित्वादाधारस्य भेदनिबन्धनायाः षष्ठ्या निमित्तत्त्वं प्रतिपद्यते- दुःखानां त्रयं दुःखत्रयम् । अभिहन्यते ऽनेनेत्यभिघातः । कः पुनरयमभिघातो नाम ? उच्यते- यो ऽसावुपर्युक्तदुःखत्रयेणान्तःकरणेन चेतनाशक्तेरभिसम्बन्धः । तस्माद्दुःखत्रयाभिघाताज्जिज्ञासा । यदुक्तं कस्मिन्नर्थे भवतीति तत्राह- ## अपहन्तीत्यपघातकः, तस्यापघातकस्तदपघातकः । आह, तदपघातके इति समासानुपपत्तिः, प्रतिषेधात् । कर्तरि यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते । तस्मात्तस्यापघातक इति वक्तव्यम् । उच्यते- न, शास्त्रे दर्शनात् । "तत्प्रयोजको हेतुश्च" इति शास्त्रे दृष्टः प्रयोगः । पदकारश्चाह- जातिवाचकत्वात् । तथा कदाचिद्गुणो गुणविशेषो भवति, कदाचिद्गुणिना गुणो विशिष्यत इति चूर्णिकारस्य प्रयोगः तस्मदनवद्यमेतत् । अयं तु पिण्डार्थः । त्रिविधेन दुःखेनाभिहतो ब्राह्मणस्तदपघातकं हेतुं जिज्ञासते । को नामासौ हेतुः स्याद्यो दुःखत्रयमभिहन्यादिति । आह, दुःखशब्दावचनमादावमङ्गलार्थत्वात् । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, अध्येतारश्च मंगलेनाभिहतसंस्काराः शास्त्रार्थानासु प्रतिपद्यन्ते । दुःखमित्ययं चामङ्गलार्थः शब्दः, तस्मान्नारब्धव्यः शास्त्रादाविति । उच्यते न, वाक्यस्यार्थे प्रयोगात् पदस्यानर्थक्यादमङ्गलार्थत्वानुपपत्तिः । वाक्यमर्थप्रत्यायनार्थं प्रयुज्यते, विशिष्टार्थाभिधानात् । न पदम् । तथा हि पदार्थव्यतिरेकेण विशिष्ट एव वाक्यार्थः प्रतीयते, केवलं तु पदं सामान्यार्थादप्रच्युतं विशिष्टार्थाभिधानासमर्थम् । अतएव न विवक्षितार्थप्रत्यायनयोग्यतयोपादीयते । तद्यथा- देवदत्तेत्ययं शब्दः कर्तृवाचकत्वेनोपात्तः, सर्वक्रियाविषयत्वात्, नान्तरेण कर्मक्रियाशब्दौ विशिष्टार्थः प्रतीयते । तथा गामिति कर्म, सर्वक्रियाकर्त्रभिधाननिमित्तत्वात् । तथा अभ्याजेति क्रिया, सर्वकर्मकर्तृविषयत्वात् । यदा तु देवदत्त गामभ्याज शुक्लामित्युच्यते तदा देवदत्तेन गोशब्देन कर्मान्तरेभ्यो विच्छिद्य स्वात्मन्यवस्थाप्यते । क्रिया च गोशब्दश्च सर्वकर्तृभ्यो देवदत्तकर्मतया व्यवस्थाप्यते । कर्तृकर्मणी चाभ्याजिक्रियायाः साधनभावेनैव नियम्येते । शुक्लशब्दो गोशब्दश्च गोशब्दं सर्वगुणविषयमाधेयान्तरेभ्यो व्यवच्छेद्य स्वात्मन आधारत्वे नियम्य, तद्विषयतां प्रतिपादयतीत्यनेन क्रमेण विशिष्टो वाक्यार्थः । केवलानान्तु पदानां सामान्यार्थात् प्रच्युतानाम्विशेषानभिधानादानर्थक्यम् । आह च- पृथङ्निविष्टतत्त्वानाम्पृथगर्थाभिपातिनाम् । इन्द्रियाणां यथा कार्यमृते देहान्न लभ्यते ॥ तथैव सर्वशब्दानाम्पृथगर्थाभिधायिनाम् । वाक्येभ्यः प्रविभक्तानामर्थवत्ता न लभ्यते ॥ इति एवं सति कुतो ऽयं निश्चयप्रतिलम्भो यद्दुःखशब्दो ऽयममङ्गलार्थो यावता सन्दिह्यत एव अयं किं स्वार्थप्रतिपत्त्यर्थमुपात्तो ऽथ हेयत्वायेति । वाक्यस्य तु मङ्गलार्थत्वम्, दुःखप्रहाणार्थमुपादानात् । यद्धि दुःखप्रहाणार्थं वाक्यमुपादीयते तन्मङ्गलार्थं दृष्टम् । तद्यथा व्याध्यपगमः स्यादलक्ष्मीर्मा भूदिति । दुःखप्रहाणार्थं चेदं वाक्यमुपात्तं तस्मान्मङ्गलार्थमिदम् । तत्र यदुक्तं दुःखशब्दावचनमादावमङ्गलार्थत्वादित्येतदयुक्तम् । आह, त्रयग्रहणानर्थक्यं, गुणैकत्वात् । दुःखं रज इति प्रतिपन्नो भवान्, तच्चैकं शास्त्रे पठ्यते । तस्मात्त्रयग्रहणमनर्थकमिति । निमित्तभेदाद्भेदोपचार इति चेत्, स्यान्मतम् । यद्यपि एकं दुःखं तथापि निमित्तानामध्यात्माधिभूताधिदैवलक्षणानां भेदादस्य भेदोपचारः करिष्यत इति । तच्च नैवम् । कस्मात् ? निमित्तानन्त्येन गुणानन्त्यप्रसङ्गात् । आध्यात्मिकं हि द्विविधं, शारीरं मानसं च । शारीरं तावद्वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । तथा मानसं कामक्रोधलोभमोहविषादभयेर्ष्यासूयारत्यविशेषदर्शननिमित्तम् । आधिभौतिकं च मनुष्यपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं शीतोष्णवातवर्षाशन्यवश्यायावेशनिमित्तम् । तत्र निमित्तभेदात्त्रित्वप्रगिज्ञस्य गुणानन्त्यप्रसङ्गः, स च नेष्टस्तस्मान्न निमित्तभेदात्त्रित्वम् । उच्यते- यदुक्तं रजस एकत्वात् त्रित्वानुपपत्तिः, तस्य निमित्तभेदात् त्रित्वोपचार इति सत्यमेतत् । यत्तूक्तं निमित्तानन्त्येन गुणानन्त्यप्रसङ्ग इति तदयुक्तम् । कस्मात् ? भेदे ऽपि सति वर्णसंख्यावद्द्व्यवस्थानोपपत्तेः । तद्यथा चत्वारो वर्णा इत्यस्याः संख्यायाः सति पैप्पलादादिभेदे तेषां ब्राह्मणत्वादिव्यतिरेकाभावान्न संख्यान्तरहेतुत्वं नो खल्वपि वर्णाव्यतिरेकादेकत्वं भवति । एवं त्रीणि दुःखानीत्यस्याः संख्यायाः सति शरीरादिभेदे तेषामाध्यात्मिकादिव्यतिरेकासम्भवान्न सङ्ख्यान्तरहेतुत्वं नो खल्वपि दुःखाव्यतिरेकादेकत्वं भवितुमर्हति । किञ्चान्यत्, निमित्तभेदाद् भेदोपचार इति भवानेव प्रतिपन्नः । न चोपचारः परमार्थ इत्यलमस्थाने यत्नेन । आह- अभिघाताज्जिज्ञासायामतिप्रसङ्गः, सर्वेषां सम्भवात् । यथासुरेर्दुःखत्रयाभिघाताज्जिज्ञासा भवतीत्येतदिष्टं तेन सर्वेषामभिघातो ऽस्तीति सर्वेषां जिज्ञासाप्रसङ्गः । अथ मतं दुःखाभिघाते कस्यचिज्जिज्ञासा भवति कस्यचिन्नेति । नन्वेवमिच्छामात्रम् । प्राक्प्रसङ्गाच्च । प्रागप्यासुरेर्जिज्ञासाया दुःखत्रयाभिघातो न चास्यात्यन्तिके हेतौ जिज्ञासा बभूव । तेन किं प्राप्तम् ? पश्चादस्य यतो बभूव तद्वक्तव्यम् । यथान्यत्र ब्रह्मणो ऽभ्यासनिमित्तादधर्मक्षयात् पूर्वधर्मानुग्रहाच्च विविदिषा, तथान्येषां कुशलमूलाभ्यासपरिपाकात् । न चापदिष्टमतो लघूक्तमेतत् । किञ्चान्यत्, तदपघाताच्चानिर्मोक्षो ऽकृत्स्नत्वात् । मोक्षो हि कामरूपारूप्यधातुत्रयादिष्यते । दैवमानुष्यतिर्यग्योनित्रयाद्वा । एकदेशश्च संसारस्य दुःखत्रयम् । तस्मात् प्रयोजनमप्ययुक्तम् । किञ्च निमित्तान्तरसद्भावाद्दिव्यकामध्यानसुखानपेक्षस्यापि विविदिषा सम्भवति, न केवलं तापोद्विग्नस्यापि । तस्मान्निमित्तमप्ययुक्तम् । किञ्चान्यत् । उभयथा चासम्भवात् । परिकल्प्यमाना खल्वपीयं जिज्ञासा पुरुषस्य वा स्याद्गुणानां वा । किंचातः ? तन्न तावत्पुरुषस्य सम्भवति । कस्मात् ? नैर्गुण्याभ्युपगमात् । इच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मज्ञानसंस्काराणामात्मगुणत्वं न भवद्भिरभ्युपगम्यते । न गुणानाम्, आचेतन्यात् । न ह्यचेतना घटादयो हिताहितप्राप्तिपरिहारं जिज्ञासमाना दृश्यते । न च चेतना भवतां गुणाः, सामान्यमचेतनं प्रसवधर्मि प्रधानमिति (%%) वक्ष्यमाणवचनात् । किंचान्यत्, तत्त्वान्तरानुपपत्तेः । न च गुणपुरुषव्यतिरिक्तं वस्तुतस्तत्त्वान्तरमस्ति यस्य जिज्ञासा परिकल्प्यमाना परिकल्प्येत । तस्मादनुपपन्ना जिज्ञासा । उच्यते । यदुक्तमभिघाताज्जिज्ञासायामतिप्रसङ्गः, सर्वेषां तत्सम्भवादिति अत्र ब्रूमः न, अभिघातत्वेनाप्रतिपत्तेः । यद्यप्यविशिष्टो ऽभिघातस्तथापि सर्वे नैनमभिघातत्वेन प्रतिपद्यन्ते । तथाहि, सत्स्वाध्यात्मिकादिदुःखेष्वर्जनरक्षणक्षयसंगहिंसासु च प्रीत्यभिष्वङ्गादेषां न विषयेषूद्वेगापद्वेषौ । न च विषयपरित्यागो भवति । तस्मान्नाविशिष्टो ऽभिघातः । विशेषे ऽभिघातबुद्धेर्निमित्ताभिधानमिति चेत् ? अथापि स्याद्येयमसति विशेषे सर्वप्राणभृतामासुरेरेव भगवतो दुःखत्रयाभिघातबुद्धिर्भवति, न पुनरन्येषामित्यत्र निमित्तमभिधानीयम् । न ह्यन्तरेण निमित्तमसौ विशेषो ऽवस्थापयितुं शक्यत इति । एतच्चायुक्तम् । कस्मात् ? प्रश्नासम्बन्धात् । कुतो जिज्ञासा भवतीत्येवं चोदकेन पूर्वमकारि प्रश्नस्तस्याश्च साक्षात् कारणमभिघातः कारणान्तराणामनभिधानादित्यस्यैव निर्देशः कृतः । यत्तु खल्विदानीं कारणकारणमपि पृच्छ्यते तदनवस्थाप्रसङ्गभयान्नोच्यते । अथ निर्बन्धः क्रियते तेन पूरवधर्मानुग्रहस्य कुशलमूलाभ्यासपरिपाकस्य कारणकारणत्वमस्माभिर्न प्रतिषिध्यत इति तदेव किं न गृह्यते ? एतेन प्राक्प्रसङ्गः प्रत्युक्तः । यत्तूक्तं तदभिघाते चानिर्मोक्षो ऽकृत्स्नत्वादित्येतदप्ययुक्तम् । कस्मात् ? शास्त्रार्थानवबोधात् । अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति, मानुष्यश्चैकविध (%%) इत्येतावानस्माकं संसारः । न तु तद्व्यतिरिक्ताः कामरूपारूप्यधातवः क्वचिदपि सिद्धाः । चतुर्दशविधे च संसारे या सुखमात्रा सा दुःखभूयस्त्वात्तच्छब्दवाच्या भवतीति । तथा चोक्तम्- अत्र जन्मजरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन ॥ (%%) दृश्यते च लोके भूयसा ग्रहणम् । तद्यथाम्रवनमिति । तस्मात् कृत्स्नविकल्पप्रतिषेधो ऽयम् । यत्पुनरेतदुक्तं दिव्यकामध्यानसुखानपेक्षस्यापि विविदिषासम्भवान्निमित्तमयुक्तमिति तदप्यनुपपन्नम् । कस्मात् ? उत्तरत्र प्रतिषेधात् । इष्टमेवैतत्सङ्गृहीतम् । तथा चोत्तरसूत्रेण प्रतिषेत्स्यत्याचार्यः "दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः" (%%) / तस्माद्दिव्यसुखानपेक्षस्यापि युक्ता विविदिषा । ध्यानसुखमपि क्षयातिशयौ नातिवर्तते । तदप्यत्रैव सङ्गृहीतम् । तस्मात्प्रतिषेध्य एवायं पक्ष इति न किञ्चिदभिधीयते । यदप्युक्तमुभयथासम्भवाज्जिज्ञासानुपपत्तिरिति अस्तु गुणानां जिज्ञासा । यत्तूक्तमाचेतन्यादसम्भव इति सत्याचेतन्ये बुद्धेरिच्छादिसद्भावमुत्तरत्र प्रतिपादयिष्यामः । तस्मादुपपन्ना जिज्ञासा । आह- तच्छब्दानर्थक्यं प्रतिपदसम्बन्धात् । यो ऽयमाचार्येण तच्छब्दः सूत्रे पठितो ऽस्य खलु प्रतिपदमसम्बन्धात् स्वल्पामप्यर्थवत्तां नोपलभामहे । तस्मानैनमपुष्कलार्थमध्येष्यामह इति । उच्यते- कथं हि नाम प्रयोक्तृपारतन्त्र्याच्छब्दस्य शब्दान्तरेण सम्बन्धो न स्यादिति ? आह, न ब्रूमो ऽविद्यमानसम्बन्धो ऽसम्बन्धः किन्तर्ह्ययुक्तसम्बन्धो यः स खल्वसम्बन्धः । तद्यथा अनाचारो माणवक इति द्रव्येण क्रियाशक्तित्वान्न शक्यं किञ्चिदनाचारवता क्षणमप्यवस्थातुम् । अयुक्तं त्वाचरन्ननाचार इत्युच्यते । तथा चास्य तच्छब्दस्य प्रतिपदं सम्बन्धो न युक्तस्तस्मादनर्थकस्तच्छब्दः । आनन्तर्याज्जिज्ञासाशब्दस्येति चेत्, स्यान्मतम् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्यनया युक्त्या जिज्ञासाशब्दस्य तच्छब्देनाभिसम्बन्धः शक्य इति । तच्च नैवम् । कस्मात् ? तदपघाते प्रयोजनासद्भावात् । न हि जिज्ञासापघाते किञ्चित् प्रयोजनमस्तीति सत्यपि सम्बन्धे न तच्छब्देनार्थः । अभिघातस्येति चेत् ? अथापि स्याद्यदि जिज्ञासापघातेन किंचित्प्रयोजनमस्तीति । अतस्तत्सम्बन्धो नेष्यते । तेन तर्ह्यभिघातशब्देनास्याभिसम्बन्धः करिष्यते । तथा चापि तच्छब्दोर्थवान् भविष्यतीति । एतदनुपपन्नम् । कस्मात् ? निमित्तावस्थाने पुनः पुनरुत्पत्तेः । नैमित्तिको ऽयमभिघातस्तस्य निमित्तवत्त्वादात्यन्तिको ऽपघातो न स्यात् । इतरथा ज्वरनिमित्तको दाह इव शीतद्रव्यसंस्पर्शात्प्रशान्तो ऽपि निमित्तावस्थानात्पुनः पुनः प्रवर्तते इत्यफलत्वमस्य व्यायामस्य । त्रयशब्दस्येति चेत् न, पारतन्त्र्यात् । आश्रयपरतन्त्रा हि संख्या, तस्या नान्तरेणाश्रयेणोपघातमपघातः शक्यः कर्तुम् । आनर्थक्यञ्च समानमिति सुतरां तच्छब्देन नार्थः । दुःखशब्दस्येति चेत्सामान्यम् - यद्येतेषाम्पदानामभिसम्बन्धे यथोक्तदोषोपपत्तिः, दुःखशब्दं तर्हि तत्-शब्देनाभिसंभन्त्स्यामः । तस्मिन्नेष निषेधो विशतीति । तच्च नैवम् । कस्मात् ? अनेकपदव्यवधानात् । कथमनन्तरवृत्तिना सर्वनाम्नानेकपदव्यवहितस्य दुःखशब्दस्याभिसम्बन्धः शक्येत् प्रतिपादयितुम् ? तस्मान्न किञ्चिदेतत् । किञ्चान्यत् । उपसर्जनत्वात् । अयं खल्वपि दुःखशब्दः समास उपसर्जनीभूतः । न चैकस्मिन्काले शब्दस्य प्रधानत्वमुपसर्जनत्वं च युक्तितः सम्भवति । प्रधानस्य च पदान्तरेणाभिसम्बन्धः । तस्माद्विवादास्पदमेवैतत्सूत्रम् । किञ्चान्यत् । नित्यानामपघातानुपपत्तेः । इह नित्यानामपघातः कर्तुं न शक्यते । तद्यथा पुरुषाणाम् । अनित्यानाञ्चापघातो दृष्टः । तद्यथा, ज्वरादीनाम् । नित्यञ्च दुःखम् । तस्मात्तदपघाते ऽभ्युत्थानानर्थक्यम् । वृत्त्यपघाते तदपघात इति चेत्, स्यात्पुनरेषा बुद्धिः । सत्यं नित्यानामपघातो न युक्तितः सम्भवति । न तु वयं गुणलक्षणस्य दुःखस्यापघातं ब्रूमः, किन्तर्हि वृत्तिरस्याभिभूयत इति । तच्च नैवम् । कस्मात् ? उक्तोत्तरत्वात् । उक्तमत्रोत्तरं निमित्तावस्थाने पुनः पुनरुत्पत्तेरिति । तस्मादयमप्यमार्गः । किञ्चान्यत् । अविशेषात्कल्पयित्वापि वृत्त्यपघातं वृत्तिवृत्तिमतोरनन्यत्वाद् वृत्त्यपघाते वृत्तिमदपघातः प्राप्त इति नास्ति कश्चिद्विशेषः । तस्मात् कृशो ऽयं परिहार इति नार्थस्तच्छब्देन । उच्यते- यदुक्तं तच्छब्दानर्थक्यम्, प्रतिपदमसम्बन्धादित्यस्तु दुःखशब्देनाभिसम्बन्धः । तत्सम्बन्धे यथोक्तदोषोपपत्तिरिति चेत् स्यान्मतम् । यदि तर्हि तच्छब्दस्य दुःखशब्देनैवाभिसम्बन्धो ऽभ्युपगम्यते तेन ये ऽस्माभिः पूर्वमभिहिता दोषास्ते प्रसज्यन्ते । तस्मात् प्रतिषिद्धस्य पक्षस्य परिग्रहे साहसमात्रमिति । एतच्च नैवं, कस्मात् ? प्रतिविधानात् । सत्यमसति प्रतिविधाने साहसमात्रं स्यात् । प्रतिविधीयते तु, तस्माददोषो ऽयमिति । किन्तदिति चेत् स्यान्मतम् । उच्यतान्तर्हि किन्तत् प्रतिविधानं यस्यावष्टम्भेनानेकदोषव्याहतो ऽप्ययं पक्ष आश्रीयते । न ह्यनुक्तमस्माभिराकारमात्रेण शक्यं प्रतिपत्तुमिति । उच्यते- बाढम् । यत्तावदुक्तमनेकपदव्यवधानान्न दुःखशब्दस्य तच्छब्देनाभिसम्बन्ध इत्यत्र ब्रूमः न, अनभ्युपगमात् । यो ह्यनन्तरकृतं शब्दस्य शब्दान्तरेण सह सम्बन्धमाचष्टे तम्प्रत्ययमुपालम्भः स्यात् । वयन्त्वर्थकृतं सम्बन्धमाचक्ष्महे । तथा चोक्तम्- यस्य येनाभिसम्बन्धो दूरस्थस्यापि तस्य सः । अर्थतस्त्वसमानामानन्तर्ये ऽप्यसम्भवः ॥ किञ्चान्यत्- शास्त्रे दर्शनात् । शास्त्रे च व्यवहितानामपि सर्वनाम्नामभिसम्बन्धो दृश्यते "यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने tvatalà"vityatràrthakçta÷ca सम्बन्धः शब्दानामभ्युपगतः । ङ्याप्प्रातिपदिकात्, बहुषु बहुवचनम्, सुपो धातुप्रातिपदिकयोः, अलुगुत्तरपदे इत्येवमादीनां सम्बन्धाभ्युपगमः । तथा "अनड्वाहमुदहारिणि भगिनि वहसि या त्वं शिरसि कुम्भमवाचीनमभिधावन्तमद्राक्षीरिति" वार्तिके दृष्टान्तः । न ह्यत्र सत्यानन्तर्ये शिरसानडुहो वहनं कुम्भस्य वा सरणमुपपद्यते । यथा चात्र व्यवहितानामभिसम्बन्धस्तथेहापि द्रष्टव्यः । यत्पुनरेतदुक्तमुपसर्जनत्वात्पदान्तरेणानभिसम्बन्ध इति एतदनुपपन्नम् । कस्मात् ? समासादपोद्धारे बुद्धया व्यवस्थितस्य स्वातन्त्र्योपपत्तेः । सत्यमुपसर्जनस्य पदान्तरेणाभिसम्बन्धो नोपपद्यते । न तु वयं समासवृत्तेरेव तच्छब्देनाभिसम्बन्ध इति प्रतिपद्यामहे, किन्तर्हि समासादपोद्धृतस्य बुद्धिव्यवस्थितस्योपजनितस्वातन्त्र्यस्य शब्दान्तरेण सम्बन्धमिच्छाम इति । अथैतदनिष्टम् "योगप्रमाणे च तदभावे दर्शनं स्यात्" "अथ शब्दानुशासनं, केषां शब्दानाम्" इति चैवमादीनाम्प्रयोगाणां विरोधः प्राप्नोति । अनिष्टञ्चैतत् । यत्पुनरेतदुक्तम्- नित्यानामपघातानुपपत्तेर्वृत्त्यपघाते च तदपघातप्रसङ्गादिति, एतदप्यनुपपन्नम् । कस्मात् ? गुणशक्तेः प्रयोजनोपरमे सत्यात्मकल्पेन व्यवस्थानाभ्युपगमात् । नैतदभ्युपगम्यते गुणस्योच्छित्तिर्भवति, वृत्तिर्वास्याभिभूयते । किन्तर्हि पुरुषार्थनिबन्धना चरितार्थ शक्तिरस्य पुरुषार्थप्रवृत्तौ प्रयोजनासद्भावादात्मकल्पेन व्यवतिष्ठत इत्येतद्विवक्षितम् । तस्माद्युक्तमेतत्तदपघातके हेतौ जिज्ञासा प्रवर्तत इति । ## स्यादेतत् प्रत्यक्षो दुःकप्रतीकारहेतुरस्ति । तस्य समतिक्रमे किं प्रयोजनम् ? तद्यथा शारीरस्य तावदयमपगमहेतुरनेकद्रव्यरसायनोपभोगः । मानसस्यापि मनोज्ञस्त्रीपानविलेपनभोजनवस्त्रालङ्कारादिविषयसम्प्राप्तिः । आधिभौतिकस्य नीतिशास्त्राभ्यासः, शस्त्रास्त्रकुशलता, विषमस्थानानध्यासनं च । आधिदैविकस्यापि यथाकालं विविधनिवसनास्तरणगर्भगृहप्रासादजालान्तरचन्दनव्यजनमणिहारादिसेवा विविधौषधमंगलस्तुतिमन्त्रप्रयोगानुष्ठानमिति दृष्टे हेतौ सा जिज्ञासापार्थेति चेत् - ## एतच्च नैवम् । कस्मात् ? एकान्तात्यन्ततो ऽभावात् । एकान्तो नाम नियमेन भावः । अत्यन्तं भूतस्याविनाशः । एकान्तश्च अत्यन्तं च ते एकान्तात्यन्ते तयोरभाव एकान्तात्यन्ततो ऽभावः तस्मात् । षष्ठीस्थाने पञ्चमी । षष्ठ्या एव वा तसिः षष्ठ्या व्याश्रय इति योगविभागात् । असमासकरणं वृत्तपूरणार्थम्, मानसस्य च दुःखस्य प्रतीकारे दोषान्तरोपसंग्रहार्थम् । तथा हि, स्त्र्यादीनां सत्येतस्मिन् दोषद्वये ऽशक्यमर्ज्जनं कर्तुमस्वाभाविकत्वात् । सत्यर्जने रक्षणमशक्यं, साधारणत्वात् । सति च रक्षणे क्षयः, कृतकत्वात् । सङ्गाच्चानुपशमो भूतोपघातमन्तरेण चासम्भव इत्येते दोषाः । आह, कथमेतदवगम्यते यद्दृष्टस्य हेतोरनैकान्तिकत्वमनात्यन्तिकत्वं चेति ? उच्यते- प्रत्यक्ष एवैतदुपलभ्यते । यदायुर्वेदविहितस्य क्रियाक्रमस्याभियुक्तमात्मवन्तं भेषजभिषक्परिचारकसम्पन्नं प्रत्यानर्थक्यम् । आह च - सर्वेषां व्याधिरूपाणां निदानं त्रिविधं स्मृतम् । आहारश्च विहारश्च कर्म पूर्वकृतं तथा ॥ तत्राहारविहारोत्थान् रोगान् द्रव्यमपोहति । यस्तु कर्मकृतो व्याधिर्मरणात्स निवर्तते ॥ पुनरप्याह- सोपद्रवः सर्वरूपो बलमांसेन्द्रियापहः । सारिष्ठश्चैव यो व्याधिस्तं भिषक् परिवर्जयेत् ॥ इत्येवमनैकान्तिकत्वम् । अनात्यन्तिकत्वं तु निवृत्तानामपि व्याधीनाम्पुनरुत्पत्तिदर्शनात् । महता खल्वपि प्रयत्नेन निवर्तिता व्याधयः पुनरुत्पद्यन्ते । तथा चोक्तम् - पुनर्ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा । इति तस्माद्यथैवास्यायुर्वेदादेः प्रतीकारहेतुत्वं प्रत्यक्षसिद्धमेवमेकान्तात्यन्ततो ऽभावो ऽपि । तथा मानसस्य च । यथा च शारीरदुःखप्रतीकारहेतवो ऽनैकान्तिकाः तथा स्त्र्यादयो ऽपि । कस्मात् ? तत्सन्निधाने विषयान्तराभिलाषदर्शनात् । यदि हि स्त्र्यादयो विषयाः सर्वदा दुःखप्रतीकारसमर्था भवेयुः, किमति तेषु सन्निहितेषु विषयिणो विषयान्तरजिघृक्षा स्यात् ? एवमनैकान्तिकत्वम् । अनात्यन्तिकत्वमपि । निवृत्तेच्छानामपि भूयः प्रार्थनासम्भवात् । यदि हि विषयोपभोगो ऽत्यन्तमेव मानसं दुःखमपहन्यात् किं प्राप्तं येन भूयस्तं प्रति विषयिणो ऽभिलाषः स्यात् ? किं कारणम् ? यस्मान्न ह्यविद्यमाने तमसि देवदत्तस्य प्रदीपं प्रत्यपेक्षा भवति । दृश्यते च निवृत्तेच्छानामपि विषयोपभोगाद्विषयिणां भूयो विषयाभिलाषः । तेन मन्यामहे नायं दृष्टो हेतुर्दुःखमहपन्ति । किन्तर्हि सुतरां वृद्धिं करोति । आह च - न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ अपर आह- संवेद्यत्वाद् गुरुत्वाच्च निन्दितत्वाच्च साधुभिः । सर्वत्रासन्निधानाच्च न दृष्टो हेतुरिष्यते ॥ संवेद्यत्वात् । भोगसाधनविकलानामर्थिनां मध्ये विषयिणोपयुज्यमानास्तैस्संवेद्यन्ते । तेषामप्रदायोपयुज्यमानं नैर्घृण्यमाविष्कुर्यात् । विषयिणा प्रदीयमानो वार्थिभ्यः परिमितत्वादवच्छिद्येतेत्यनुपायो ऽयं दुःखापघाते बुद्धिमताम् । किं च गुरुत्वात् । भोगानां विविधनिवसनस्त्रीपानभोजनविलेपनालंकारादीनां समग्र्ये सुखमुत्पद्यते । नान्यतरवैकल्ये । सामग्र्यं चैषां स्वाभाविकत्वादनुपपन्नम् । आह च - नाभिजातिं न विज्ञानं न च शौर्यमपेक्षते । लक्ष्मी संस्कारयोगाच्च क्वचिदेवावतिष्ठते ॥ इत्येवमनेकार्थाश्रयत्वाद् गुरुर्विषयोपभोगः । किं च निन्दितत्वाच्च साधुभिः । निन्दितः खल्वपि साधुभिर्विषयोपभोगः । यस्मादाह- आयासाश्च विघातश्च विप्रलम्भभयानि च । यच्चान्यदशिवं लोके तत्कामेभ्यः प्रवर्तते ॥ पुनरप्याह- अयं सक्षेत्रियो व्याधिरयमात्यन्तिको ज्वरः । इदमास्पदमीतीनामेष योनिः सपाप्मनाम् ॥ अगाधमेतत्पातालमेष पङ्को दुरुत्तरः । क्लेशव्याधिभयाकीर्णमेतच्छ्वभ्रं भयावहम् ॥ विविधायासशोकानामेतदायतनं महत् । दैन्यश्रमविषादानामेतत्क्षेत्रमपावृतम् ॥ यस्माद्विषयसम्भोगाद्विहगः पञ्जराविव । गतो वनेषु रमते स सुखानि समश्नुते ॥ तस्मात् साधुभिरपाकृतत्वादसाधुर्विषयोपभोगः । किं च सर्वत्रासन्निधानात् । न हि सुप्रतिनिविष्टस्यापि कामिनः सर्वत्र विषयसन्निधानेन भवितव्यम् । नो खल्वपि एकस्मिन् देशे ऽवस्थानं सम्भवति, विषयाभावप्रसङ्गात् । तस्मादवश्यं वियोगेन भवितव्यम् । वियोगे च सति ध्रुवो ऽनिष्टानुबन्ध इति को ऽर्थो विषयपरिग्रहेण ? तत्र यदुक्तं दृष्टस्य हेतोः सद्भावादपार्थका जिज्ञासेति एतदयुक्तम् ॥ 1 ॥ ---------------------------------------------------------------------- कारिका 2 ---------------------------------------------------------------------- आह- यद्येकान्तात्यन्ततो ऽभावाद्दृष्टे हेतावपरितोषस्तेन तर्ह्यस्त्ययमन्यो हेतुरुभयदोषवर्जितः स कस्मान्न परिगृह्यते ? को ऽसाविति चेत् उच्यते, शास्त्रोक्तः कर्मविधिः । स ह्यैकान्तिकः । कथम् ? एवं ह्याह - पशुबन्धेन सर्वांल्लोकान् जयति । न तूक्तं कदाचिज्जयति, कदाचिन्नेति । फलस्य प्रत्यक्षानुपलब्धेरनैकान्तिकत्वमिति चेत्, स्यान्मतम् प्रत्यक्षत एवेदं विहितस्य कर्मणः फलं नोपलभ्यते । तथा हि पुत्रकाम इष्टिं निरूप्य दुहितरमपि न प्राप्नोति । अर्थकामश्च कर्म कृत्वा माषकमपि न लभते । तस्मान्नायमनैकान्तिक इति । एतच्च नैवम् । कस्मात् ? साधनवैकल्यात्तदनुपपत्तेः । अनेकसाधनसाध्यो हि कर्मविधिः । यत्र फलं नोपलभ्यते तत्र साधनवैकल्यमनुमातव्यम् । कस्मात् ? न ह्येतदिष्टं, सति कारणे कार्यं न भवति । किं चान्यत्, संसाराभावप्रसङ्गात् । यदि खल्वपि कर्मणः फलवत्त्वं नेष्यते तेन तन्निमित्तस्य संसासरस्याभावप्रसङ्गः । अनिष्टं चैतत् । तस्मात्सिद्धमस्यैकान्तिकत्वम् । आत्यन्तिकत्वमपि सिद्धमेव । यस्मादाह अपाम सोमममृता अभूमेति । अत्र सोमपानादमृतत्वावाप्तिः श्रूयते । तस्मात्तदेवानुष्ठातव्यम् । किमन्येन हेतुना परिकल्पितेनेति जिज्ञासापार्थैवेति । उच्यते ## अनुश्रूयते इत्यनुश्रवः । अनुश्रवे भव आनुश्रविकः । दृष्टेन तुल्यं वर्तते दृष्टवत् । किमसावनभिप्रेत इति वाक्यशेषः । आह कः पुनरयमनुश्रवः ? उच्यते- मन्त्रब्राह्मणं यावद्वा पुरातनमनुश्रूयमाणं प्रामाण्येनाभ्युपगम्यते तत्रभवद्भिः । यथाश्रुतिनिबन्धनाः स्मृतयः । अङ्गानि वेदास्तर्का वा । यथाह वेदवेदाङ्गतर्केषु वेदसंज्ञा निरुच्यते । इति । आह, किं पूर्वस्मादेव हेतोरयमानुश्रविको हेतुरनभिप्रेत इति ? नेत्युच्यते । किन्तर्हि ## इति । स इत्यानुश्रविकस्य हेतोः प्रतिनिर्देशः । हिशब्दो यस्मादर्थे । अविशुद्धिश्च क्षयश्चातिशयश्च तैर्युक्तः । एतदुक्तं भवति । यस्मादयमानुश्रविको हेतुरविशुद्धो ऽनित्यस्तारतम्यवांश्चातो दृष्ट इवानभिप्रेतः । तत्राविशुद्धियुक्तस्तावत् हिंसाविधानात् । यदाह ब्राह्मणे- ब्राह्मणमालभेतेत्यादि । तथा- षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि । अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ॥ इति हिंसा चाविशुद्धिः । प्राणिनामिष्टशरीरव्यापादनात् । आह, तदनुपपत्तिः । शास्त्रचोदितत्वात् । यदि शास्त्रेण चोदितेयं हिंसा न स्यात् मुक्तसंशयमविशुद्धित्वमस्याः प्रतिपद्यामहे, शास्रचोदिता तु । तस्मान्नेयमविशुद्धिः । तत्प्रामाण्यानभ्युपगमादविशुद्धिरिति चेत् स्यान्मतम्, वेदप्रामाण्यमभ्युपगच्छतामसंशयमेतदेवं स्यात् । हेतुवादकुशलास्तु वयम् । तस्मादधीयतां यदि कश्चिदस्त्युभयपक्षप्रसिद्धो हेतुः यतो निस्संशयः प्रत्ययः स्यादिति । एतच्चायुक्तम् । कस्मात् ? अभ्युपगमविरोधात् । दृष्टमनुमानमाप्तवचनं चेति प्रामाण्यत्रयमभ्युपगतं भवद्भिः । इदानीं वेदस्याप्तवचनत्वे सत्यप्रामाण्यं ब्रुवतः स्वमतव्याघातः । तस्मादयुक्तमेतत् । वेदस्याप्तवचनत्वानुपपत्तेरदोष इति चेत्स्यान्मतम् । आप्तवचनत्वं प्राक्प्रसाध्यास्य वेदस्य पश्चात् अयमुपालम्भो युक्तमभिधातुं स्यात् । तत्त्वसिद्धम् । तस्मादनुपालम्भो ऽयमिति । एतदप्युक्तम् । कस्मात् ? पुरुषबुद्धिपूर्वकत्वे सति रागादियोगाच्छब्दो विचारार्हः स्यात् किमाप्तवचनं न वेति । अपुरुषबुद्धिपूर्वकस्त्वाम्नायः स्वतन्त्रः पुरुषनिश्श्रेयसार्थं प्रवर्तते । तस्मान्नैवंविधमनिष्टं विचारमर्हति । किं चान्यत् अविशुद्धित्वानुपपत्तिप्रसङ्गात् । यदि चैतस्मिन्नर्थे भवानपि पर्यनुपयुज्येत - कथमिदं निश्चीयते यदुत प्राणिनामिष्टशरीरव्यापादनादविशुद्धिहिंसेति ? अवश्यमभिधानीयं शास्त्रत इति । तदेव च शास्त्रं क्रतौ हिंसामाह । तस्मात् को ऽत्र हेतुः अन्यत्र प्रमाणमिहैवैतदप्रमाणं भवितुमर्हति हिंसातो धर्म इति ? अनुग्रहोपघातलक्षणत्वादहिंसाहिंसयोः प्रत्यक्षसिद्धिरिति चेत् - अथापि स्यात् अहिंसातश्चानुग्रहो भवतीष्टशरीरव्यापादनलक्षणः, हिंसातश्चोपघातो भवति अभिप्रेतशरीरव्यापादनलक्षणः । क्रियानुरूपं च फलमनुमातुं युक्तमिति प्रत्यक्षसिद्धमनयोरिष्टानिष्टफलहेतुत्वम् । तस्मात् को ऽत्र शास्त्रव्यापार इति ? एतच्चानुपपन्नम् । कस्मात् ? अनिष्टप्रसंगात् । एवं हि परिकल्प्यमाने गुरुभार्यागमने ऽपि सत्त्वान्तरानुग्रहसामर्थादिष्टफलसम्बन्धः स्यात् । माणवकं चोपनीय व्रतादेशशौचब्रह्मचर्य्यस्वाध्यायाभ्यासभैक्षाग्निपरिचरणगुरुशुश्रूषादिषु प्रवर्तयतो ऽनिष्टफलसम्बन्धः स्यात् । तस्माल्लोकशास्त्रविरुद्धो ऽसत्तर्को नेष्ट इति । उभयाभिधानाच्छास्त्रविरोधप्रसङ्ग इति चेत् स्यान्मतम् तदेव शास्त्रमहिंसामाह, तदेव हिंसाम् । एवं सति परस्परविरुद्धयोरर्थयोश्चोदितत्वादुभयानुग्रहासम्भवे शास्त्रविरोधप्रसङ्ग इति । तच्च नैवम् । कस्मात् ? उत्सर्गापवादयोर्विषयभेदात् । सामान्ये हि शास्त्रमहिंसामुत्सृज्य विशेषे क्रतुलक्षणे ऽपवादं शास्ति । सामान्यविहितं च विशेषविहितेन बाध्यते । तद्यथा - दधि ब्राह्मणेभो दीयतां तक्रं कौण्डिन्यायेति । तस्मादुत्सर्गापवादयोर्विषयभेदान्नास्ति शास्त्रविरोध इति । किं चान्यत् । कन्यागमनवत् पुनर्विधाने दोषाभावात् । यथा खल्वपि शास्रे प्रतिषिद्धं कन्यागमनमिति नेदानीमभिरूपः प्रतिगृह्य, तामभिगम्याधर्मभाग्भवति । गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्विकाम् । इति शास्त्रान्तरसद्भावात् । एवं शास्त्रे प्रतिषिद्धा हिंसा । नेदानीं क्रतौ हिंसायां प्रवर्तमानो ऽनिष्टफलभाक् स्यात् । पूर्वोक्तादेव शास्त्रान्तरसद्भावात् । तर यदुक्तं प्राणिनामिष्टशरीरव्यापादनादविशुद्धिर्हिंसेत्येतदयुक्तम् । उच्यते - न, अभिप्रायानवबोधात् । चित्रमपि बह्वेतदभिधीयमानो नाभिप्रायं वेद भवान् । किं कारणम् ? यस्मान्न वयं वेदस्य प्रामाण्यं प्रत्याचक्ष्महे । नो खल्वपि ब्रूमः शास्त्रचोदितायां हिंसायां प्रवर्तमानस्यानिष्टफलसम्बन्धो भवति । किन्तर्हि सति स्वर्गप्राप्तिनिमित्तत्वे वेदविहितस्य कर्मणः समनुष्ठानं प्राणिजमुपघातमन्तरेण न सम्भवति इति हितकामैरभ्युपेक्ष्यते । यस्मात् न ह्येतदुक्तं यदन्येषामुपघातेनात्मानुग्रहः कार्य इति । आह - न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ आह यद्येतन्नाभ्युपगम्यते कथं पूर्वमुक्तं प्राणिनामिष्टशरीरव्यापादनादविशुद्धिर्हिंसेति ? उच्यते कार्ये कारणोपचारात् । यो ऽसौ हिंसानिमित्तकः कारुण्यान् मनसि नः परिताप उत्पद्यते सा खल्वविशुद्धिरभिप्रेता । तस्यां कारणमुपचर्योक्तमविशुद्धिर्हिंसेति । यथा मुद्गैस्तृप्ताः गोभिः सुखिन इति । आह कथमेतदवगम्यते हिंसाकार्यं परितापमात्रमविशुद्धिराचार्यस्याभिप्रेता, न पुनर्हिंसैवेति ? उच्यते, प्रकर्षप्रत्ययोपलब्धेः । वक्ष्यत्युपदिष्टात् तद्विपरीतः श्रेयानिति (%%) / समानजातीयं च प्रतियोगिनमपेक्ष्य प्रकर्षप्रत्यय उत्पद्यते । यदि चानुश्रविकस्य प्रशस्यता नाभिप्रेता स्यात् प्रकर्षप्रत्ययानुपपत्तिप्रसङ्गः । तस्मान्नोत्सूत्रमेतत् । आह, सन्न्यासानुपपत्तिः । अवियोगश्रवणात् । न हि कर्मणो ऽत्यागसन्न्यासयोस्त्वमीशिषे । किन्तर्हि शास्त्रं यदाह तदवश्यं कर्तव्यम् । तच्चामरणात् कर्मभिरवियोगं शास्ति । कस्मात् ? एवं ह्याह- "जरामर्यमेतत् सत्रं यदग्निहोत्रदार्शपौर्णमासौ, जरया ह एतस्मात् सत्राद्विमुच्यते, मृत्युना च /" पुनरप्याह "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः /" तस्मादामरणात् कर्मणामत्यागः । तस्मिन् सति हेत्वन्तरकर्मणामानर्थक्यम् । उच्यते, न, साधनानामस्वभाविकत्वात् । पत्नीसंयोगादिभिरनेकैः साधनैरयं कर्मविधिः प्रसाध्यते । तेषां चास्वाभाविकत्वात् अशक्यमर्जनं प्रयोगतः पूर्वं कर्तुमिति प्रतिपादितम् । तस्मादनित्यानि कर्माणि । हेतुशास्त्रविप्रतिपत्तौ शास्त्रबलीयस्त्वमिति चेत् स्यान्मतम् । यत्र हेतुशास्त्रयोर्विप्रतिपत्तिर्भवति तत्र विप्रलम्भभूयिष्ठत्वादनुमानस्य बलीयः शास्त्रमित्यवशयमभ्युपगन्तव्यमिति । तच्चानुपपन्नम् । कस्मात् ? शक्तितो विनियोगात् । शक्तिमपेक्ष्य शास्त्रमग्निहोत्रादीनि कर्माणि विदधत्तेषामनित्यतां ज्ञापयति । कथम् ? एवं ह्याह, "यो ऽलं सन्नग्निहोत्रायाग्निहोत्रं न जुहोति तमेषा देवतापरुणद्ध्यस्माल्लोकादमुष्माच्चोभाभ्याम् /" तस्मादनित्यानि कर्माणि । किं चान्यत् । जराग्रहणसामर्थ्यात् । त्वदीय एव ज्ञापके जराग्रहणमस्ति । अतो ऽनुमीयते शक्त्यपेक्षमनित्यं च कर्म । किं चान्यत् शास्त्रहानेः । उभयं हि शास्त्रे निर्दिष्टम् । कर्माणि सन्न्यासश्च । यदि पुनः कर्माणि नित्यकर्तव्यतयेष्यन्ते तेन सन्न्यासशास्त्रं हीयते । तस्माद्विषयरागाविष्करणमेतद्वः । आह, न, श्रुतिबलीयस्त्वात् । तुल्यबलयोर्हि शास्त्रयोरेकविषयसन्निपाते द्वयोर्युगपदनुग्रहासम्भवे विकल्पपर्यायौ भवतः । श्रुतिस्मृतिसन्निपाते च श्रुतिर्बलीयसी, स्मृतिविहितश्च सन्न्यासः । तस्मान्नानयोर्विकल्पः । न खल्वपि पर्यायो न्याय्यः । उच्यते- तदितरत्र तुल्यम् । यथैव कर्मणां समनुष्ठानं शास्ति शास्त्रं तथा सन्न्यासमपि । कथम् ? एवं ह्याह- न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ तथा- न कर्मणा मृत्युमृषयो निषेद्धुः प्रजावन्तो द्रविणमिच्छमाणाः । अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वमानशुः ॥ ब्राह्मणं चात्र भवति- "तद्य इदं विदुः, ये चेमे ऽरण्याः श्रद्धातप इत्युपासते ते ऽर्चिषमभिसम्भवन्ति । अर्चिषो हरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्डेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो ऽमाणवः स एतान् ब्रह्म गमयति /" पुनरप्याह- "एतमेव विदित्वा मुनिर्भवति, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै पूर्वे विद्वांसः प्रजां नाकामयन्त, प्रजया किं करिष्यामो येषां नायमात्मा नायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीति /" तस्मादेते त्यागसन्न्यासयोरुभयोर्लिङ्गम् । आह - यद्यप्येवं शास्त्रं तथापि समनुष्ठाने विधिरस्ति । विहितं चावश्यं कर्तव्यम् । सन्न्यासे त्वर्थवादमात्रमित्यनयोरयं विशेषः । तस्मिन् सति समनुष्ठानं ज्यायो न त्यागः । उच्यते- को ऽयं विधिः, को ऽयमर्थवादः ? आह- विधिस्तदर्थत्वेनापूर्वोपदेशः । यो हि विध्यर्थेन लिङा लोटा कृत्यैर्वापूर्वोपदेशः क्रियते स विधिः । यथा- अग्निहोत्रं जुहुयात् स्वर्गकामः । वायव्यं श्वेतमजमालभेत भूतिकाम इति । स्तुतिरर्थवादः । तस्य तु विहितस्य प्ररोचनार्थं या स्तुतिः सो ऽर्थवादः । तद्यथा- "वायुर्वै क्षेपिष्ठा देवता वायुमेव तेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति" इति । एवंविधां हि स्तुतिमुपश्रुत्य फलार्थिने हि यजमानाय विधिः प्ररोचते । एतस्मिन् हितकामः प्रवर्तते इति । उच्यते- न, अत एव सन्न्याससिद्धिः । एवं चेन्मन्यसे यमाम्नायः श्रेयांसमर्थं मन्यते, तं प्ररोचनाय स्तौति तथा सन्न्याससिद्धिः । कस्मात् ? स्तुतत्वात् । बहुलार्थिनां सन्न्यासमाम्नायः स्तौति । स कस्मान्न प्ररोचते ? इतरथा ह्यानर्थक्यम् । यदि खल्वप्यर्थवादः स्तुवन्नपि न प्ररोचयेत् यदुक्तं प्ररोचनार्थो ऽर्थवाद इति तद्भवद्भिर्हापितव्यं स्यात् । अनर्थको ह्येवं सत्यर्थवादो न प्ररोचनार्थः । अर्थान्तरवचनं वा । यदि प्ररोचनार्थत्वमस्य नेष्यते तेन तर्ह्यर्थान्तरं वक्तव्यम् । मा भूदनर्थकत्वं वेदैकदेशस्येति । तस्मान्नानया विभीषिकया वयं शक्याः सन्मार्गादपनेतुम् । किंचान्यत् । उभयथा विकल्पे ऽनिष्टप्रसङ्गात् । इहायमाम्नायो विधेयत्वेन वा सन्न्यासं स्तूयात् अविधेयत्वेन वा । किंचातः ? तद्यदि तावद्विधेयत्वेन स्तौति किमन्यद्विचार्यते ? सिद्धः सन्न्यासः । अथ विधेयत्वेन, स्तुतावस्य प्रयोजनं कर्तव्यम् । यद्धि कर्तव्यतया नेष्टं तदपुरुषबुद्धिपूर्वकः स्वतन्त्रः पुरुषनिश्श्रेयसार्थं प्रवर्तमान आम्नायः किमिति प्ररोचयेत ? तस्मादेतामपि कल्पनां कृत्वा कृशमेवैतत् । अथवोभथा विकल्प इत्यस्यायमन्यो ऽर्थः । इहायमाम्नायो भूतार्थेन वा सन्न्यासं प्ररोचयेत् । अभूतार्थेन वा ? किं चातः ? तद्यदि तावद्भूतार्थेन प्ररोचयति तथा सत्यमृतत्वप्रापकस्य सन्न्यासस्यापरिग्रहे विषयारागादन्यो हेतुर्वक्तव्यः । अथाभूतार्थेन, पुरुषो निःश्रेयसाद्धीयते । कस्मात् ? न ह्येतद्युक्तं यदश्रेयसि मार्गे प्रमाणभूत आम्नायो मातृमोदकन्यायेनेहितार्थिनः प्राणिनः प्रतारयेत् । तस्मादयुक्तमेतत् । किञ्चान्यत् अनेकान्तात् । नचायमेकान्तो यद्विहितमेव कर्तव्यम् । तथा च शाबराः पठन्ति ग्रामगमनं भवतः शोभनमित्यत्रान्तरेण विधिं स्तुतिरेव देवदत्तं ग्रामगमनाय प्ररोचयतीति । किञ्चान्यत्, आशङ्काप्रसङ्गात् । यदि खल्वपि किञ्चित् सत्यं किञ्चिदनृतं ब्रूयाद्वेदः तथा सति पौरुषेयवाक्यवद्वेदवाक्ये ऽपि आशंका प्रसज्येत । तथा च सति यदुक्तमेव प्रसंगः । अनिष्टं चैतत् । किं च विध्यनुमानं वा तत्, एवमेकदेशभूतत्वात् । अथवा विध्येकदेशो ऽर्थवाद इत्यतिसृष्टं भवता । तत्र सन्न्यासे ऽर्थवादमुपलभ्य विधिरप्यस्तीति अनुमातव्यम् । अनुपलम्भाददोष इति चेत् स्याच्चैवं यद्यसौ विधिरुपलभ्यते । तस्मादनुपलम्भादयं दोषान्निवर्तिष्यत इति । एतच्चानुपपन्नम् । कस्मात् ? अनेकभेदत्वात् । उपलब्धौ यत्नः क्रियताम् । अनेकभेदो हि प्रतिवेदमाम्नायः । तत्र यदुक्तं विधिसद्भावात् क्रियाप्राधान्यमित्येतदप्ययुक्तम् । इतिकर्तव्यतानुपदेशात् सन्न्यासानुपपत्तिरिति चेत्- अथापि स्याद्यदि सन्न्यासमप्याम्नायो विधेयं मन्येत । तेन यथा गार्हस्थ्यस्येतिकर्तव्यतां भार्योद्वहनादिकां मन्त्रवदुपदिशति तथा सन्न्यासमप्युपदिशेत् । न तूपदिष्टवान् । तस्मान्नास्ति सन्न्यास इति । एतदप्ययुक्तम् । कस्मात् ? अभावात् । इतिकर्तव्यतानां हि सर्वासामभावः सन्न्यासः । तत्र किं शास्त्रमुपदेक्ष्यति ? यावती खल्वितिकर्तव्यता सन्न्यासाङ्गं तामुपदिशति शास्त्रम् । कथम् ? एवं ह्याह- "तपःश्रद्धे ये ह्युपवसन्ति अरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः सूर्यद्वारेण ते विरजसः प्रयान्ति यत्रामृतः स पुरुषो ऽव्ययात्मा /" तत्र तपःश्रद्धे ये ह्यपवसन्तीत्येनं श्रद्धयोपेतं यमनियमलक्षणं धर्ममाह । अरण्य इति गृहेभ्यो विनिस्सृतिम् । शान्ता इतीन्द्रियाणामन्तःकरणस्य च विषयाभिलाषाद्विनिवर्तनम् । विद्वांस इति पूर्वरात्रापररात्रादिषु कालेष्वनिर्विण्णस्य योगिनो ज्ञानाभ्यासम् । भैक्षचर्यां चरन्त इति शरीरस्थितिनिमित्तं परिमितमभ्यवहारनियोगम् । उत्तरार्धेन च फलमाचष्टे । तन्निबन्धनश्च विस्तरः सन्यासेतिकर्तव्यतायां मन्वादिभिरभिहितः । श्रुतिनिर्वचनाश्च स्मृतयो भवतां प्रमाणमिति पक्षः । तत्र यदुक्तमितिकर्तव्यतानुपदेशान्नास्ति सन्न्यास इत्येदयुक्तम् । एवं च नित्यानि कर्माणि । यत्त्वनेनैतदुक्तमानुश्रविको हेतुरनैकान्तिक इति सत्यमेतत् । अवश्यं हि कर्मणः फलमभ्युपगन्तव्यम् । इतरथा हि तन्निमित्तस्य संसारस्याभावादनिष्टप्रसङ्गः । तस्मादनिष्टामेवैतदाचार्यस्य । आह, कथमेतदनुमातव्यमिति ? उच्यते, क्षयग्रहणसामर्थ्यात् । यदि पूर्वसूत्रोक्तमिहानुवर्तते क्षयग्रहणमनर्थकं स्यात् । कस्मात् ? अत्यन्ताभावपर्यायो हि क्षय इति कृत्वा । एवं सिद्धो ऽविशुद्धियोगः । आह, क्षययोग इदानीं कथमनुमातव्य इति ? उच्यते - क्षययोगो ऽङ्गपरिमाणात् । क्षययोगः पुनरस्य हेतोरङ्गपरिमाणाद्वेदितव्यः । यानि हि यजेरङ्गानि पशुपुरोडाशादीनि तानि परिमितानि । परिमितानां साधनानां तन्त्वादीनां परिमितं कार्यं पटादि दृष्टम् । परिमितं क्षयधर्मि दृष्टम् । तद्वदेव । किञ्चान्यत् । संसारोपलम्भात् । दृश्यते चायं वाग्बुद्धिस्वभावाहारविहारभेदभिन्नकर्मविहारवैचित्र्यनिमित्तः संसारः । यदि पुनः साक्षात् कृतं कर्माक्षयफलं स्यात् स पुनरावृत्त्यभावात् प्राणिनां नोपलभ्येत । शब्दसामर्थ्यान्नित्यत्वमिति चेत् स्यादेतत् । "शब्दप्रमाणका वयं,यच्छब्द आह तदस्माकं प्रमाणम् /" स चास्य हेतोरमृतत्वमाह "तरति मृत्युं, तरति पाप्मानमित्यादि" / तस्मादनिच्छताप्येतदवश्यमभ्युपगन्तव्यम् । अनभ्युपगमे वा प्रतिज्ञाहानिर्वेदः प्रमाणमिति । एतच्च नैवम् । कस्मात् ? शब्दान्तरेण विरोधात् । अनित्यत्वमस्य हेतोः शब्दो ऽनुमन्यते । तस्यैवं सति विरोधः प्राप्नोति । कथम् ? एवं ह्याह- "अथ ये इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, अथैतमेवाध्वानं पुनर्निवर्तन्ते । यथैतमाकाशं आकाशाद्वायुम् । ते धूममभिसम्भवन्ति । धूमो भूत्वाभ्रं भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते । ततो वै यो ऽन्नमति यो रेतः सिञ्चति स भूय एव भवतीति /" तत्र यदुक्तं शब्दसामर्थ्यान्नित्यत्वमित्येदयुक्तम् । उभयथाभिधानाच्छास्त्रविरोधप्रसङ्ग इति चेत् स्यान्मतम् । तदेव शास्त्रं नित्यत्वमाह तदेवानित्यत्वम् । एवं सति परस्परविरोधिनोरर्थयोश्चोदितत्वात् उभयानुग्रहासम्भवे सति शास्त्रविरोधप्रसङ्ग इति । तच्च नैवम् । कस्मात् ? असम्भवे सत्यर्थान्तरक्लृप्तेः । यत्र हि प्रमाणभूता श्रुतिरसम्भविनमर्थं चोदयति, तत्रार्थान्तरं कल्पयति । तद्यथा- "स आत्मनो वपामुदखिदत्" "स्तेनं मनः" "अनृतवादिनो वाग्" इत्येवमादिषु । एवमिहापि नास्ति सम्भवः यदेको ऽर्थो नित्यश्च स्यादनित्यश्चेति । तस्मान्नित्यत्ववाचकस्य शास्त्रान्तरस्य भक्त्यार्थान्तरं परिकल्पयिष्यामः । तद्वदितरत्रापीति चेत् स्यान्मतम्- यथैव भवता नित्यानित्ययोरेकत्रासम्भवान्नित्यत्वस्य भक्त्या कल्पना कृता तथैवानित्यत्वस्यापि करिष्यत इति । एतच्चायुक्तम् । कस्मात् ? सर्वप्रमाणविरोधप्रसङ्गात् । विनाशे हि भक्त्या कल्प्यमाने सर्वप्रमाणविरोधः प्रसज्येत । कथम् ? प्रत्यक्षविरोधस्तावत् संसारोपलम्भात् । अनुमानविरोधः अङ्गपरिमाणे सत्यङ्गिनो नित्यत्वानुपपत्तेः । शब्दविरोधः ते धूममभिसम्भवन्तीति वचनात् । न तु नित्यत्वे भक्त्या कल्प्यमाने दोषो ऽयमुपद्यते । तस्माद्विषमेतत् । आह, कथमिदानीं भक्त्या कल्पयितव्यं शास्त्रमिति ? उच्यते, प्रकृष्टार्थतया । यथा खल्वप्यमृतं वा मृतमतिजीवो मा ते हासिषुरसवः शरीरमित्यभिधीयते । न च प्राणिनामत्यन्तायासवो जहति, किन्तर्हि प्रकृष्टं कालम् । एवमिहाप्युच्यते तरति मृत्युमिति । नात्यन्ताय मृत्युं तरति, किन्तर्हि प्रकृष्टं कालम् । उपचर्यते हि लोके प्रकृष्टे नित्यशब्दः । तद्यथा नित्यप्रहसितो नित्यप्रजल्पित इति । एवं सिद्धः क्षययोगः । आह, अतिशययोग इदानीमस्य हेतोः कथमनुमातव्य इति । उच्यते- अतिशययोगः क्रियाभ्यासात् । यत्र हि क्रिया सकृत् प्रवर्तते यत्र चासकृदावर्तते तत्रातिशयो दृष्टः । तद्यथा कृष्यादिषु । यज्ञे च द्रव्योपादानशक्त्यपेक्षा । क्वचित् सकृदेव प्रवृत्तिः, क्वचित् पुनःपुनरावृत्तिः । तस्मादतिशयेन भवितव्यम् । किं चान्यत् अङ्गातिशयात् । इहाङ्गानामतिशयादङ्गिनो ऽपि घटादेरतिशयो दृष्टः । अस्ति चायं प्रतियज्ञमङ्गानां दक्षिणादीनामतिशयः । तस्मादत्राप्यतिशयेन भवितव्यम् । देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरिति चेत्- अथापि स्यात् यो हि यज्ञे द्रव्यमात्रस्य साधनभावमनुमन्यते तं प्रति क्षयातिशयदोषावपरिहार्यौ स्याताम् । वयन्तु द्रव्यसमवायिनीं देवतां क्रतावङ्गभावमुपगच्छन्तीं विद्मः । तस्माददोषो ऽयमिति । तच्चानुपपन्नम् । कस्मात् ? साध्यत्वात् । देवतानामपरिमितत्वं साध्यम् । तदङ्गभावगमनाच्च दोषाभावः । न चात्मक्रियाङ्गत्वमुदासीनत्वात् इति नः सिद्धान्तः । तस्मादयुक्तमेतत् । उपेत्य वा । क्रतुसमनुष्ठानानर्थक्यप्रसङ्गात् । यदि द्रव्यसमवायिनीं देवतामुपलभ्य तदङ्गभावगमनादक्षयो निरतिशयश्च हेतुरवाप्यते इतीष्टं वः, तेन तर्हि यद्वा तद्वा वेदोक्तं कर्म कृत्वा शक्यो ऽवाप्तुमर्थः । किं प्राणिविनाशहेतुभिः क्रतुभिः ? कथम् ? न हि किंचित्कर्म विद्यते यत्र शरीरस्याङ्गभावो न स्यात् । सर्वदेवतामयं च शरीरं यस्मादाह तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते । सर्वा ह्यस्मिन् देवताः शरीरे ऽधि समाहिताः । तत्र यदुक्तं देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरित्येतदयुक्तम् । एवमयं हेतुस्त्रिदोषः । तेन यः फलविशेषो ऽभिनिर्वर्त्यते सो ऽपि तथाजातीयक इति शक्यमनुमातुम् । तस्मान्नास्य जिज्ञासोरत्र समाधिः । आह, यदि नायं श्रेयानिति कृत्वास्य जिज्ञासोर्नात्र समाधिः तेन तर्हि यः श्रेयान् फलविशेषः स उपदेष्टवय इति । उच्यते- ## तदित्यनेन कर्मविधिनिष्पादितस्य स्वर्गप्राप्तिलक्षणस्य फलस्याभिसम्बन्धः । तस्माद्विपरीतः शुद्धो ऽक्षयो निरतिशय इत्यर्थः । को ऽसावित्युच्यते मोक्षः श्रेयान् । एतदुक्तं भवति । उभावप्येतौ प्रशस्यौ स्वर्गापवर्गौ, आम्नायविहितत्वात् । मोक्षस्तु प्रशस्यतरः । कस्मात् ? यथोक्तदोषानुपपत्तेः । स ह्यवश्यंभावित्वादैकान्तिकः । अतीन्द्रियत्वादसंवेद्यः । स्वात्मन्यवस्थित्वाल्लघुः सर्वत्र सन्निहितश्च । आम्नायस्तुतत्वात्प्रशस्तः । सद्भिरासेवितत्वादनिन्दितः । यमनियमवैराग्यज्ञानाभ्युपायशुद्धेर्विशुद्धः । अद्रव्यत्वादक्षयो निरतिशयश्च । आह, कथं पुनरयमपवर्गः प्राप्यत इति ? उच्यते, संयोगाभावात् । दुःखं च प्रधानम् । तथा च तन्त्रान्तरेष्वप्युक्तम्- दुःखहेतुः कार्यकरणशक्तिरिति । तेन यदा पुरुषस्य संयोगस्तदाविशुद्धित्वमस्य । स्वशक्तिविशेषयोगात्तेषु तेषु जात्यन्तरपरिवर्तेषु धर्मादिनिमित्तसामर्थ्यादायासमनुभवति । यदा तु प्रधानसंयोगो विनिवर्तते तदा निमित्ताभावे नैमित्तिकस्याप्यभाव इति कृत्वा न पुनर्द्वन्द्वान्यनुभवति । आह, किमर्थः पुनरयं प्रधानस्य पुरुषेण सह संयोगः ? उच्यते, नैतदिहाभिधानीयम् । वक्ष्यत्ययमुपरिष्टादाचार्यः "पुरुषस्य दर्शनार्थः, कैवल्यार्थस्तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोग इति" (%%) / आह, वियोगस्तर्हि कस्मान्निमित्ताद् भवतीति ? उच्यते - ## व्यक्तं चाव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः । तेषां विज्ञानं व्यक्ताव्यक्तज्ञविज्ञानं तस्मात् । बहुष्वनियमादल्पाचो ऽपि ज्ञशब्दस्य न पूर्वनिपातः । अथवा ज्ञानस्य साधकतमं व्यक्तम् । तत्पूर्वकत्वादव्यक्तसमधिगमस्येत्यभिहितम् । यद्वा व्यक्तं च अव्यक्तं च ते व्यक्ताव्यक्ते, ते विजानाति इति व्यक्ताव्यक्तज्ञः, तद्विज्ञानात् संयोगो निवर्तते । वक्ष्यति चैतत्, "दृष्टा मयेत्युपेक्षत एको दृष्टाहमित्युपरमत्यन्या" इति (%%) / तत्र रूपप्रवृत्तिफललक्षणं व्यक्तम् । रूपं पुनः महानहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि । सामान्यतः प्रवृत्तिर्द्विविधा । हितकामप्रयोजना च, अहितप्रतिषेधप्रयोजना च । विशेषतः पंच कर्मयोनयो वृत्त्याद्याः प्राणाद्याश्च पञ्च वायवः । फलं द्विविधम् । दृष्टमदृष्टं च । तत्र दृष्टं सिद्धितुष्ट्यशक्तिविपर्ययलक्षणम् । अदृष्टं ब्रह्मादौ स्तम्बपर्यन्ते संसारे शरीरप्रतिलम्भ इत्येतद् व्यक्तम् । एषां गुणानां सत्त्वरजस्तमसामङ्गाङ्गिभावगमनाद्विशेषगृहीतिः । यदा त्वङ्गभावमगच्छन्तो निर्लिखितविशेषा व्यवतिष्ठन्ते तदाव्यक्तमित्युच्यन्ते । चेतनाशक्तिरूपत्वाच्चित्रं गुणवृत्तं जानातीति ज्ञः । एषां त्रयाणां भेदमभेदं च विज्ञाय संयोगनिवृत्तिं लभते । कस्मात् ? संयोगनिमित्तप्रतिद्वन्द्विभूतत्वाद्योगनिमित्तस्य । इह यदादर्शननिमित्तः प्रधानपुरुषयोः संयोगः तस्मादस्य प्रतिद्वन्द्विभूतेन ज्ञानेन वियोगहेतुना भवितव्यम् । को दृष्टान्तः ? तमःप्रकाशवत् । यथा तमसा तिरोहितानि द्रव्याणि घटादीनि नोपलभ्यन्ते, तत्प्रतिद्वन्द्विभूतेन तु प्रदीपेन प्रकशितानामेषामुपलब्धिर्भवति । तद्वदिहापि द्रष्टव्यमिति सिद्धं ज्ञानान्मोक्षः । उक्तं च- वृक्षाग्राच्च्युतपादो यद्वदनिच्छन्नरः पतत्येव । तद्वद् गुणपुरुषज्ञो ऽनिच्छन्नपि केवली भवति ॥ किं चान्यत् । आम्नायाभिहितत्वात् । आम्नायनिबन्धनो ह्ययमर्थो ज्ञानान्मोक्ष इति, न यादृच्छिकः । कथम् ? एवं ह्याह- "सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता /" "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ॥" "तमेव विदित्वामृतत्वमेति नान्यः पन्था अयनाय विद्यते /" तथा ब्राह्मणे ऽप्युक्तम् । "तरति शोकमात्मवित् /" "ब्रह्मविद् ब्रह्मैव भवतीति /" तस्मादाम्नायप्रामाण्यादपि मन्यामहे ज्ञानान्मोक्ष इति । आह, ज्ञानवाचिनो ऽमृतत्वनिमित्ताभ्युपगमान्महत आम्नायान्तरस्यानर्थक्यम् । यदि ज्ञानवाचिन आम्नायखण्डकादमृतत्वमवाप्यत इत्येतदभ्युपगम्यते, तेन क्रियावाचिनो महत आम्नायान्तरस्यानर्थक्यं प्राप्तम् । किं कारणम् ? न ह्यनायासेनेष्टावाप्तौ सत्याम् आयासभूयिष्ठे कर्मणि प्रवर्तमानः कृती भवतीति । आह च - अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वान् यत्नमाचरेत् ॥ उच्यते- यदि पुनः कर्माण्यत्यन्तकर्तव्यतयेष्यन्ते, ज्ञानवाचिन आम्नायस्य कथमर्थवत्ता सिद्धा भवति ? आह, समुच्चये तूभयार्थवत्त्वम् । ज्ञानकर्मणोस्तु समुच्चये ऽभ्युपगम्यमाने द्वयोरप्याम्नायार्थवत्ता सिद्धा भवति । विद्वान् यजेत विद्वान् याजयेदिति वचनात्, तथा सर्वपुरुषाणां क्रतावधिकारः अश्रोत्रियषण्ढशूद्रवर्जमितिन्यायात् । तस्माज्ज्ञानकर्मणोः समुच्चयादिष्टप्रसिद्धिः । उच्यते- न, पूर्वदोषापरिहारात् । यदि नियमतो विदुषैव कर्माणि कर्तव्यानीत्यभ्युपगम्यते तेन यः पूर्वोक्तो दोषः संसाराभावप्रसङ्गः, तस्यापरिहारः । किं च शास्त्रहानेश्च । यश्च शास्त्रमिष्टापूर्ते समुपास्यते ते धूममभिसंभवन्तीति तदेतस्यां कल्पनायां हीयते । किं चान्यत्- भिन्नफलत्वात् । इहाभिन्नफलानि द्रव्याणि समुच्चीयन्ते । तद्यथा भुज्यङ्गानि सूपादीनि । अभिन्नं तेषां तृप्तिलक्षणं फलमिति । न चैतज्ज्ञानकर्मणोरभिन्नं फलम् । स्वर्गापवर्गहेतुत्वात् । ज्ञानसामर्थात्कैवल्यमभिन्नं फलमिति चेत् पूर्वेणाविशेषः । यदुक्तं संसाराभावप्रसंग इति तदनपहृतमेव भवति । किंचान्यत्- श्रूयमाणफलविरोधश्च । यच्च क्रियायाः फलं श्रूयते अग्निहोत्रं जुहुयात् स्वर्गकामो, राष्ट्रमग्निष्टोमेन जयतीति तद्विरुध्यते । कर्मणश्च शेषभावः । स्वार्थोपसर्जनत्वे सत्यर्थान्तरनिष्पादकत्वात् । यथावहन्तीत्येवमाद्याः क्रियाः स्वं फलमुपसर्जनीकृत्य तद्द्वारेण यजेरुपकुर्वन्त्यस्तच्छेषभूता भवन्ति एवं क्रियापि ज्ञानफलभूतत्वात्तच्छेषभूता स्यात् । विधिसद्भावात् क्रियाप्राधान्यमिति चेन्न- उक्तत्वात् । कथमेतत् ? नास्ति विधिकृतो विशेषः । उपेत्य वा । तत्रापि तदुत्पत्तेः । अस्ति हि ज्ञानस्यापि विधायकं शास्त्रम् । कथम् ? एवं ह्याह- "य आत्मापहतपाप्मा विजिघत्सो विपिपासो विजरो विमृत्युर्विशोकः सन्न्यस्तसंकल्पः सो ऽन्वेष्टव्यः स जिज्ञासितव्यः । सर्वांश्च कामानवाप्नोति य आत्मानमनुविद्य विजानातीति" प्रजापतेर्वचनं श्रूयते । पुनरप्याह- "द्वे विद्ये वेदितव्ये परा चैवापरा च" या । तस्माद्विधिसद्भावात्क्रियाप्राधान्यमिति स्वपक्षानुरागमात्रमेतत् । दृष्टार्थत्वादित्येके । एके पुनराचार्या मन्यन्ते दृष्टमेव ज्ञानस्याज्ञाननिवृत्तिलक्षणं फलं तस्मान्न शास्त्रेण विधीयते । किं कारणम् ? दृष्टार्थस्य हि कर्मणो न शास्त्रं प्रयोजकम् । स्वयमेवार्थितत्वात्तत्र प्रवृत्तेर्भुज्यादिवत् । तेषां ज्ञानविधायकानि वाक्यानि तान्युपायगुणविधानार्थमनुवादभूतान्याश्रीयन्ते । तद्यथा दध्ना जुहोति, पयसा जुहोतीति । यत्तु खल्विदमुच्यते विद्वान्यजेत, विद्वान् याजयेत्, श्रोत्रियस्य च कर्मण्यधिकार इति तस्यामयमर्थः- अधीत्य वेदं क्रियानुपूर्वो च ज्ञात्वा कर्मणि प्रवर्तितव्यम् । एवं च सति न कश्चिद्दोषः । यदि पुनर्नियमत एवात्मविधां कर्मण्यधिकारस्तेन संसाराभावप्रसंगः । स्वाभाविकत्वात् । विज्ञानस्य शास्रस्य सर्वाधिकारविरोधः । तस्मान्नास्ति समुच्चयो ज्ञानकर्मणोः । अपर आह- सत्यम् । नास्त्यनयोः समुच्चयः किन्तर्हि सर्वार्था क्रिया ज्ञानं प्रतिषिद्धार्थम् । ये हि षण्ढान्धवबधिरादयः कर्मणो ऽत्यन्तं निराकृतास्तेषां ज्ञानादाश्रमान्तरे ऽमृतत्वावाप्तिः । इतरेषां तू मूलाश्रमे कर्मण एवेति तस्य नायं वादिनः परिहार इति । उच्यते- न, स्वसमयविरोधात् । एवं ब्रुवाणस्यास्य वादिनः स्वसमय एव विरुध्यते । यदुक्तम्- विद्वांसः प्रजां नाकामयन्त, किं प्रजया करिष्यामः ? अथ यदुक्तं पुत्रैषणायाश्च वित्तैषणायाश्च व्युत्थाय भैक्षचर्यां चरन्तीति । न च षण्डानां पुत्रैषणाव्युत्थानमथवद् भवति, देवकृतत्वात् । किं चान्यत् - रहस्यभूतत्वात् । रहस्यभूतं हि वेदानां ज्ञानम् । यस्मादाह- तद्ध स्मैतदारुणिरौद्दालकिर्ज्येष्ठाय पुत्राय प्रोवाच । इदं ज्येष्ठपुत्राय पिता ब्रह्म प्रब्रूयात् । प्रणाय्यान्तेवासिने नान्यस्मै यस्मै कस्मैचन । य इमामद्भिः परिगृहीतां वसुना वसुमतीं पूर्णां दद्यादेतदेव ततो भूय इति । भवति चात्र - परं रहस्यं वेदानामवसानेषु पठ्यते । षण्डाद्यर्थं तदिष्टं चेद्धिष्ट्या सफलता श्रुते ॥ विद्वान् कर्माणि कुर्वीतेत्येतदुक्तं किल श्रुतौ । स च पण्डादिरेवस्याद्यो ऽत्यन्तं कर्मणश्च्युतः ॥ स एव वर्त्यतां प्राज्ञैः किं न्याय्यो ऽथ मतिभ्रमः ? इन्द्रियार्थानुरागो वा द्वेषो वा मोक्षवर्त्मनि ॥ कैवल्यप्राप्तिहेतुत्वाद्या वेदविहिता स्तुतिः । प्रशस्ता याज्ञवल्क्याद्यैर्विशिष्टैस्तत्त्वनिश्चयात् ॥ सेयं विषयरागान्धैर्विपरीतार्थवादिभिः । विद्या कन्येव षण्डाय दीयमाना न शोभते ॥ तस्माद्रागानुगैरुक्तां कुहेतुपृतनामिमाम् । अपोह्य मतिमान्युवत्या ह्याश्रमादाश्रमं व्रजेत् ॥ इति श्रीमदाचार्येश्वरकृष्णविरचितायां सांख्यसप्ततौ युक्तिदीपिकानाम्नि विवरणे प्रथममाह्निकम् ॥ ----------------------------------------------------------------------- कारिका 3 ----------------------------------------------------------------------- आह- सम्यगुपदिष्टं भवता व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यते । इदानीमुपदेष्टव्यम् कथमेतत्त्रयं प्रतिपत्तव्यमिति । उच्यते - त्रयस्यास्य प्रतिपत्तिं द्वेधा समामनन्ति । समासतो विस्तरतश्च । तदेव त्रयं पंचभिरधिकरणैर्भिद्यते । कानि पुनरधिकरणानीति ? उच्यते- प्रकृतिविकारवृत्तं, कार्यकारणवृत्तं, अतिशयानतिशयवृत्तं, निमित्तनैमित्तिकवृत्तं, विषयविषयिवृत्तमिति । तत्र प्रकृतिविकारवृत्तपूर्वकत्वादितरेषामधिकरणानां तद्भेदान्वक्ष्यामः । तत्पुनश्चतुर्धा भिद्यते । किंचित्कारणमेव न कार्यम् । किंचित्कारणं च कार्यं च । किंचित्कार्यमेव न कारणम् । किंचिन्नैव कारणं न चापि कार्यमिति । आह- अतिसामान्योपदिष्टमेतन्नास्माकं बुद्धाववतिष्ठते । तस्माद्विभज्योपदिश्यतां कस्य पदार्थस्य किं वृत्तमिति ? उच्यते- बाढम् । उपदिश्यते- ## मूलमाधारः प्रतिष्ठेत्यनर्थान्तरम् । प्रकरोतीति । प्रकृतिः । मूलं चासौ प्रकृतिर्मूलप्रकृतिः । मूलप्रकृतिः कस्य मूलम् ? महदादीनाम् । संज्ञा खल्वियं प्रधानस्य मूलप्रकृतिरिति । सा चाविकृतिरविकारानुत्पाद्येत्यर्थः । आह- समासानुपपत्तिः विशेषणान्तरोपादानात् । मूलमित्ययं शब्दः प्रकृतिविशेषणार्थमुपात्तो महदादिविशेषणान्तरमुपादत्ते । तत्र सविशेषणानां वृत्तिर्नेति समासप्रतिषेधः प्राप्नोति । समासान्तरविधानाददोष इति चेत्स्यान्मतम्- यद्येतस्मिन् समासे दोषो ऽयमुपपद्यते समासान्तरमत्र विधास्यते मूलं प्रकृतीनां मूलप्रकृतिरिति । एतच्चानुपपन्नम् । कस्मात् ? दोषान्तरोपपत्तेः । एवमप्युपसर्जनं पूर्वं निपततीति षष्ठ्योक्तस्योपसर्जनत्वात्पूर्वनिपातः । तत्रैवं भवितव्यं मूलं प्रकृतीनां प्रकृतिमूलमिति । तस्मादिदमप्यसारमिति । उच्यते- पूर्व एव समासो ऽस्तु, सम्बन्धिशब्दः सापेक्षो नित्यं वृत्तौ समस्यते । यत्तूक्तं विशेषणान्तरोपादानात्समासानुपपत्तिरिति- तत्र ब्रूमः सम्बन्धिशब्दानां सम्बन्ध्यन्तरमनपेक्ष्य स्वरूपप्रतिलम्भ एव नास्तीत्याकांक्षावतामेव वृत्त्या भवितव्यम् । तद्यथा देवदत्तस्य गुरुकुलमिति सम्बन्धिशब्दत्वाद्देवदत्तशब्दमपेक्षमाणो ऽपि गुरुशब्दः कुलशब्देन सह वृत्तिं प्रतिपद्यते । एवमिहापि मूलमित्ययं शब्दः सम्बन्धिशब्दत्वान्महदाद्यपेक्षो ऽपि प्रकृतिशब्देन सह वृत्तिं प्रतिपद्यत इति । किञ्चान्यत् । वाक्यप्रतिपाद्यस्यार्थस्य वृत्तावुपलब्धेः । यत्र हि वाक्यप्रतिपाद्यो ऽर्थो वृत्त्या न लभ्यते यथा ऋद्धस्य राज्ञस्य पुरुषः इति तत्र सविशेषणानां वृत्तिर्नेति व्यवस्थितं शास्त्रे । गम्यते चेह वाक्यप्रतिपाद्यो ऽर्थो वृत्तावपि सत्याम् । तस्माददोषो ऽयमिति । किं च ज्ञापकात् । ज्ञापकं खल्वपि "कर्मवत्कर्मणा तुल्यक्रियः" / तथा "अकारस्य विवृत्तोपदेश" इत्यादि । तस्मान्नात्रासूया कर्तव्येति । आह- अवयवस्य प्रत्यवमर्शानुपपत्तिः संज्ञाशब्दत्वात् । संज्ञाशब्देषु हि नावयवस्य परामर्शो भवति । तद्यथा गजकर्णो ऽश्वकर्णः । कस्य गजस्य कस्याश्वस्येति । उच्यते न, अर्थोपपत्तेः । यत्र ह्यर्थ उपपद्यते भवत्येव तत्र संज्ञाशब्देष्वयवपरामर्शः । तद्यथा सप्तपर्णान्यस्य पर्वणि पर्वणि, अष्टौ पदान्यस्य पङ्क्तौ पङ्क्तौ सप्तपर्णो ऽष्टापदमिति । उपपद्यते चेहायमर्थः, तस्माददोषो ऽयम् । आह- मूलप्रकृतिरविकृतिः, प्रकृतिरिति वक्तव्यम् । यदाह महदाद्याः प्रकृतिविकृतयः सप्तेति । उच्यते- प्रकृतित्वावचनम् । प्रकृतित्वं च मूलप्रकृतेर्न वक्तव्यम् । किं कारणम् ? अर्थादापत्तेः । मूलप्रकृतिरविकृतिरित्येव सिद्धम् । उच्यमानं हि तदनर्थकं स्यात् । आह- प्रकृतित्वानुपपत्तिः । सत्कार्यवादाभ्युपगमात् । प्रकरोतीति प्रकृतिः, तद्भावः प्रकृतित्वम् । तच्च सति कार्ये न घटते । कस्मात् ? न हि सतामात्मादीनां कारणमुपपद्यत इति । उच्यते- तदितरत्रापि तुल्यम् । यथैव हि सतामात्मादीनां कारणं नोपपन्नमेवमसतां शशविषाणादीनामपीति नास्ति कश्चिद्विशेषः । तृतीया तु विषादावल्यैव कोटिः । एवमुभयपक्षव्युदासात्स्वपक्षसिद्धिरिति चेत् अथापि स्यात्- सदसतोः क्रियासम्बन्धं प्रत्यविशेष उपदर्श्यते भवता । तेनोभयोरपि पक्षयोर्व्युदासः कृतो भवति । न चोभयपक्षव्युदासात्स्वपक्षसिद्धिरिति । एतच्चायुक्तम् । कस्मात् ? उत्तरत्र प्रतिषेधात् । स खल्वेष वादी सत्कार्यवादं प्रत्याचष्टे तस्मात्स्वक एवैनमधिकारे निवर्तयिष्यामः । आह- अविकृत्यभिधानानर्थक्यम् । मूलप्रकृतित्वात्तत्सिद्धेः । यदि मूलं सर्वासां प्रकृतीनाम् अविकृत्यैव तया भवितव्यम् । इतरथा हि मूलप्रकृतित्वानुपपत्तिः । यदि खल्वपि प्रधानस्यापि प्रकृत्यन्तरं स्यान्मूलप्रकृतित्वं नोपपन्नं भवेत् । तस्मान्मूलप्रकृतित्ववचनादेव तत्सिद्धेरविकृतिग्रहणमनर्थकमिति । उच्यते- न । अनवस्थाप्रसंगनिवृत्त्यर्थत्वात् । यथा हि मूलादीनां बीजं प्रकृतिस्तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था एवं महदादीनां प्रधानं मूलप्रकृतिः तस्याप्यन्यदित्यनवस्था प्रसज्येत । सा मा भूदित्यतस्तन्निवृत्त्यर्थं तदभिधानम् । आह, न । हेत्वनुपदेशात् । असंशयमेतदेवं स्यात्, न तु हेतुरत्रोपदिष्टो भवद्भिः । न चानुपदिष्टहेतुकं विपश्चिद्भिः प्रतिपत्तुं न्याय्यम् । तस्मादयुक्तमेतत् । उच्यते, कारणान्तरप्रतिषेधात् । पुरुषाकर्तृत्वात्प्रधानाख्यानां गुणानां चावस्थान्तरानुपपत्तेरविकृतित्वसिद्धिः । इहारभ्यमाणा प्रकृतिः कारणान्तरैरीश्वरादिभिरारभ्यते, पुरुषेण वा, गुणैर्वा । किञ्चातः ? तन्न तावत्कारणान्तरैरीश्वरादिभिरारभ्यते । कस्मात् ? प्रतिषेधात् । यथा कारणान्तराणि न सन्ति तथोत्तरत्र प्रतिषेधः करिष्यते । इदानीं सत्त्वं रजस्तमः पुरुष इति पदार्थचतुष्टयं प्रतिज्ञायते । तत्रापि पुरुषकर्तृत्वं प्रत्याख्यायते । तस्मिन्प्रत्याख्याते गुणानामेवावस्थान्तरापेक्षः कार्यकारणभावः । सूक्ष्माणां मूर्तिलाभः कार्यम् । निवृतविशेषाणामविभागात्मनावस्थानं कारणमित्ययं सिद्धान्तः । तत्रास्तङ्गतविशेषाणां निवृत्तपरिणामव्यापाराणामङ्गाङ्गिभावमनुपगच्छतामुपसंहृतशक्तीनां सर्वविकारसाम्यं सर्वशक्तिप्रलयं निस्सत्तासत्तं निस्सदसदव्यक्तलक्षणमवस्थान्तरमुपसंप्राप्तानां नास्त्यन्यत्सूक्ष्मतरमवस्थान्तरम्, यस्येदं प्रधानलक्षणमवस्थान्तरं कार्यं स्यात् । तस्मात्सुष्ठूच्यते मूलप्रकृतिरविकृतिरिति । ## महानाद्यो यासां ता महदाद्याः । अवयवेन विग्रहः, समुदायः समासार्थः । अन्यथा महानेवात्रापरिगृहीतः स्यात् । प्रकृतयश्च विकृतयश्च प्रकृतिविकृतयः । कारणानि कार्याणि चेत्यर्थः । तत्र महानहंकारस्य प्रकृतिः प्रधानस्य विकृतिः । अहंकारो ऽपि तन्मात्रेन्द्रियपर्वणोः प्रकृतिर्विकृतिर्महतः । तन्मात्राणि च भूतपर्वणः प्रकृतिरहंकारस्य विकृतिः । आह- सप्तग्रहणं किमर्थम् ? उच्यते- सप्तग्रहणमवधिपरिच्छेदार्थम् । अक्रियमाणे हि सप्तग्रहणे न ज्ञायते क्रियान्प्रकृतिगणः प्रकृतिविकृतिसंज्ञो भवति । तत्र महाभूतेन्द्रियपर्वणोरपि प्रकृतित्वं प्रसज्येत । आह- नैतदस्ति प्रयोजनम् । परिशेषसिद्धेः । इह भवतां पञ्चशिखानां पञ्चविंशतिस्तत्त्वानि । तत्र मूलप्रकृतिरविकृतिरित्युक्तम्, षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष इति वक्ष्यति । परिशेषतः सप्तैवावशिष्यन्ते । तस्मान्नार्थस्तदर्थेन सप्तग्रहणेन । उच्यते- अहंकारपरिग्रहार्थम् । एवं तर्हि नैवाहंकारो विद्यत इति पतञ्जलिः । महतो ऽस्मिप्रत्ययरूपत्वाभ्युपगमात् । तत्परिहारार्थमेतद् भविष्यति । आह, न । उत्तरत्र परिग्रहात् । एतदस्ति नास्ति प्रयोजनम् । वक्ष्यति हि महता कण्ठेनोपरिष्टादाचार्यः "प्रकृतेर्महांस्ततो ऽहङ्कार" (%%) इति तेनैवेदं सिद्धम् । नार्थस्तदर्थेनापि सप्तग्रहणेन । उच्यते- रूपभेदे ऽपि तत्त्वाभेदज्ञापनार्थम् । एवं तर्हि धर्मादीन्यष्टौ रूपाणि बुद्धेर्वक्ष्यमाणानि, अहंकारश्च वैकारिकतैजसभूतादिरूपत्वात् त्रिलक्षणो वक्ष्यमाणः । तत्र रूपभेदात्तत्त्वभेदो मा भूदित्येवमर्थं सप्तग्रहणं क्रियते । आह, हेतुमन्तरेणाप्रतिपत्तेः । कण्ठोक्तमपि युक्तिमन्तरेण न तर्कशीलाः प्रतिपद्यन्ते किम्पुनः क्लेशोपपादितम् । तस्मादत्र समाधिर्वाच्यः कथमनेकरूपा बुद्धिरेकैवेति ? उच्यते न, उत्तरत्र विचारणात् । उत्तरत्रैतद्विचारयिष्यामः किमनेकरूपाविर्भावे ऽपि तदेव तद्वस्तु भवति आहोस्विद्रूपभेदात्तत्त्वभेदः ? तस्मादिह तावद्दृश्यतामिति सिद्धं महदाद्याः प्रकृतिविकृतयः सप्तेति । #<षोडशकस्तु विकारः># षोडशपरिमाणस्य सो ऽयं षोडशकः संघः । तस्य परिमाणं संख्यायाः संज्ञासंघसूत्राध्ययनेष्विति कन्प्रत्ययः । आह- कः पुनरयं षोडशक इति ? उच्यते - पञ्च महाभूतानि, एकादशेन्द्रियाणि । तुशब्दो ऽवधारणार्थः । आह- शक्यः पुनरयमर्थो ऽन्तरेणापि तुशब्दमवाप्तुम् । कथम् ? महदाद्याः प्रकृतिविकृतयः सप्तेति ह्युपदिष्टं पुरस्तात् । ततो ऽहङ्कारतमात्रपूर्वकत्वे सिद्धे सति इन्द्रियमहाभूतपर्वणोः पुनः श्रुतेर्नियमो भविष्यति । तद्यथा पञ्च पञ्चनखा भक्ष्या इत्यत्र क्षुत्प्रतीकारसमर्थानां द्रव्याणामर्थादेव सर्वेषां भक्षणे सम्प्राप्ते पुनः श्रुतेर्नियमो भवति, तद्वदिदं द्रष्टव्यम् । इष्टतो ऽवधारणार्थं इति चेत् स्यान्मतम् । इष्टतो ऽवधारणार्थस्तर्हि तुशब्दो भविष्यति । कथं नाम षोडशको विकार एवेति यथा विज्ञायते, षोडशकस्तु विकार इत्येवं मा ज्ञायीति । यद्येवमस्थाने तर्हि तुशब्दः पठितः । षोडशको विकारस्त्विति वक्तव्यम् । अथ मतं वृत्तपरिपूरनार्थमयमस्मिन्प्रदेशे पठितस्तुशब्दो यत्र निर्दोषस्तत्रैवायं द्रष्टव्य इति । एतदनुपपन्नम् । कस्मात् ? असन्देहात् । महदाद्याः प्रकृतिविकृतयः सप्तेत्यपदिष्टे किमिति सांशयिका भविष्यामः । तस्मात्पेलवमस्य पाठे प्रयोजनं पश्यामः । अथायमभिप्रायः स्यात् यद्यप्येतदर्थतः सिद्धं तथाप्ययमाचार्यः स्फुटप्रतिपत्त्यर्थमवधारणं प्रत्याद्रियते । किं कारणम् ? यस्मात् विचित्राः सूत्रकाराणामभिप्रायगतयः । तद्यथा भगवान् पाणिनिः न क्ये, रात्सस्येत्येवमादिष्वन्तरेण प्रयत्नमिष्टतो ऽवधारणे सिद्धे अन्यत्र अजादी गुणवचनादेव स्तौतिण्योरेव षण्यभासादित्येवमादिषु यत्नं करोति । तद्वदिहापि द्रष्टव्यमिति । एतदनुपपन्नम् । कस्मात् ? अशक्यत्वात् । सति वा पुनरवधारणार्थत्वे तुशब्दस्य कथमिवात्र शक्यमवधारणं प्रतिपत्तुम् ? यावता महाभूतानामपि शरीरादिलक्षणं कार्यमुपलभ्यत इति । तत्र केचित् समाधिमाहुः । शरीरादीनामनर्थान्तरभावात्पृथिव्यादीनामप्रकृतित्वम् । यस्मात् किल पृथिव्यादीनां सन्निवेशविशेषमात्रं कार्यं मुष्टिग्रन्थिकुण्डलादिवन्नार्थान्तरभूतम् । अत एषामप्रकृतित्वमिति । एतच्चानुपपन्नम् । कस्मात् ? अविशेषात् । सर्वमेव हि सांख्यानां कार्यमनर्थान्तरभूतम् । तत्रैतस्यां कल्पनायां सर्वतत्त्वानामप्रकृतित्वं प्रसज्येत । अथैतदनिष्टं, सत्कार्यव्याघातः । अन्ये पुनराहुः- अपरिणामित्वान्महाभूतानां विअकरित्वानवधारणमिति । तदप्यनुपपन्नम् । कस्मात् ? प्रत्यक्षोपलब्धेः । प्रत्यक्षत एवोपलभ्यते महाभूतानां कलिलाङ्कुरक्षीरादिपरिणामः । अनुमानग्राह्यस्तु तत्त्वान्तराणाम् । तदेतदधरोत्तरं भवति । तस्मादयुक्तमेतत् । आह - न तर्हि इदं प्रतिपत्तव्यं षोडशको विकार एवेति ? उच्यते- प्रतिपत्तव्यम् । किं कारणम् । तत्त्वान्तरानुपपत्तेः । इह पुरुषार्थेन हेतुना साम्यात्प्रच्युतानां गुणानां यो ऽयं महदादिर्विशेषान्तो विपरिणामः स तत्त्वान्तरोत्पत्तिनियमेन व्यवतिष्ठते । न तु पृथिव्यादिभ्यस्तत्त्वान्तरोत्पत्तिरस्ति । तस्मादेतेषां विकारत्वमेवेति । किं चान्यत् । ग्राहकान्तराभावात् । यथा तन्मात्रैरारब्धेषु पृथिव्यादिषु अहंकारात्तद्योग्यं ग्राहकान्तरमिन्द्रियलक्षणमुत्पद्यते, नैवं पृथिव्यादिविकाराणां घटादीनां ग्राहकान्तरमस्ति । तस्मान्न तत्त्वान्तरम् । अतश्च पृथिव्यादयो विकारा एवेति । किं चान्यत् । प्रधाने प्रकृतिभावप्रत्यस्तमयवत्तेषु विकारभावप्रत्यस्तमयात् । यथा प्रधानात्सूक्ष्मतरमवस्थान्तरं नास्तीति तत्र प्रकृतिभावस्य प्रत्यस्तमयस्तथा तेषु विकारभावप्रत्यस्तमयः । तस्माद्युक्तमुच्यते षोडशको ऽयं विकार एवेति । आह- पुरुषे तर्हि का प्रतिपत्तिरिति ? उच्यते- ## पुरुषो न ह्ययमवस्थान्तरं प्रतिपद्यते । नो खल्वप्यवस्थान्तरस्यावस्थान्तरं भवतीति । आह- नैतद्युक्तिमन्तरेण श्रद्धीयते, तस्मादुपपाद्यतां कथमस्याप्रकृतित्वमविकृतित्वं चेति । उच्यते- प्रकृतित्वानुपपत्तिः । उत्तरत्र प्रतिविधानात् । तस्माच्च विपर्यासादित्यत्र (%%) युक्तिमुपदेक्ष्यामः । तस्मात्तावदस्याप्रकृतित्वम् । अविकृतित्वं प्रधानवत् । यथा प्रधानमेवमयमपि पुरुषः क्रियमाणः कारणान्तरैरीश्वरादिभिर्नारभ्यते । कस्मात् ? प्रतिषेधात् । यथा कारणान्तराणि न सन्ति तथोत्तरत्र प्रतिषेधः करिष्यते । पुरुषान्तरैः समत्वात् । समाः सर्वे पुरुषाः । न च समानां कार्यकारणभावो दृष्टः । किं च निष्क्रियत्वात् शुद्धत्वाच्चैषां विपरिणामलक्षणा परिस्पन्दलक्षणा वा क्रिया विभुत्वादनुपपन्ना । कस्मात् ? एषामितरेतरानारम्भकत्वात् । न गुणैर्भिन्नजातीयकत्वात् । इहाचेतना गुणा इत्येतत्प्रतिपादयिष्यामः । यच्च येनारभ्यते तच्च तन्मयं भवति । यदि गुणैः पुरुषाणामारम्भः तदा तेषामप्यचेतनत्वं स्यात्, चेतनास्तु ते । तस्मान्न गुणैरारभ्यन्त इति सिद्धमेतत् । किंचित्कारणमेव न कार्यम् । किंचित्कारणं कार्यं च । किंचित्कार्यमेव । किंचिन्नैव कारणं नैव कार्यमिति चतुर्विधं कारणवृत्तं प्रतिपादितम् । एतेत्प्रतिज्ञापिण्डसूत्रम् । अत्र यदपदिष्टं भवद्भिरस्मिन् शास्त्रे प्रमेयमित्यवगन्तव्यम् ॥ 3 ॥ ----------------------------------------------------------------------- कारिका 4 ---------------------------------------------------------------------- आह- अथास्य प्रमेयस्य कुतः सिद्धिरिति ? उच्यते- ## प्रमीयते तदिति प्रमेयम् । प्रमेयस्य सिद्धिः प्रमेयसिद्धिः । सिद्धिरधिगमो ऽवबोध इत्यर्थः । प्रमीयते ऽनेनेति प्रमाणम् । करणसाधनो ल्युट् । तदेकमेव, बुद्धेरेकत्वाभ्युपगमात्; उपाधिवशात्तु भिन्नमाश्रीयते प्रत्यक्षमनुमानमित्यादि । तस्य यो ऽसावुपाधिकृतो भेदस्तमनाश्रित्य प्रमेयपरिच्छेदकत्वसामान्यमङ्गीकृत्यैकवचननिर्देशः क्रियते प्रमाणादिति । एतस्मात्प्रमेयसिद्धिरित्यवगन्तव्यम् । कथम् ? व्रीह्यादिवत् । यथा व्रीह्याति प्रमेयं प्रस्थादिना प्रमाणेन परिच्छिद्यते एवमिहापि व्यक्तादिप्रमेयं प्रत्यक्षादिप्रमाणेन परिच्छिद्यते इति । इह हिशब्द इदानीं किमर्थः स्यात् ? अवधारणार्थ इति । आह- यद्येवं हिशब्दावचनम् । अवधारणानुपपत्तेः । न ह्येतस्मिन् सूत्रे कथंचिदवधारणमुपपद्यते । तस्मादवचनमेव हिशब्दस्य न्याय्यम् । प्रमेयस्यैवेति चेत्- न । अन्यस्यासम्भवात् । सति हि व्यभिचारसम्भवे वस्त्ववधार्यते - तद्यथा गौरेवायं नाश्वः, देवदत्त एवायं न यज्ञदत्त इति । न च प्रमेयाप्रमेययोः प्रमाणपरिच्छेद्यत्वे ऽस्ति प्रसंगः यन्निवृत्त्यर्थं प्रमेयस्यैवेत्यवधार्यते । प्रमाणेभ्य एवेति चेन्न- आर्षज्ञानविरोधप्रसंगात् । परमर्षेर्हि भगवतः ज्ञानं सांसिद्धिकमप्रमाणपूर्वकमिति वः पक्षः । सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्या (%%) इति वचनात् । उभयावधारणे सति उभयोरपि पक्षयोर्ये दोषास्ते प्रसज्यन्ते । तस्मादयुक्तमेतत् । सिद्धिरेवेति चेन्न अनेकान्तात् । कदाचिद्द्ययं प्रमाता सन्निहिते ऽप्यादित्यादौ लिङ्गे दिङ्निश्चयादिष्वर्थेषु प्रतिहन्यते । तस्मादनेकान्तात् सिद्धिरेवेत्येतदयुक्तमवधारणम् । उच्यते- यदुक्तं हिशब्दावचनमवधारणानुपपत्तेरिति अस्तु प्रमाणेभ्य एवेत्यवधारणम् । यत्तूक्तमार्षज्ञानविरोधप्रसंग इति अयमदोषः । कस्मात् ? सिद्धरूपत्वात् । साध्यमानरूपाणि हि वस्तूनि नान्तरीयकत्वात् स्वरूपनिष्पत्तये साधनसम्बन्धं प्रत्याकांक्षावन्ति भवन्ति, सिद्धरूपं तु भगवतः परमर्षेर्ज्ञानम् । तस्मादस्य साधनसम्बन्धं प्रत्याकाङ्क्षा नोपपद्यत इति । अथवा पुनरस्तु सिद्धिरेवेत्यवधारणम् । यत्तूक्तमनेकान्तादिति तदनुपपन्नम् । कस्मात् ? सत्त्वादीनामङ्गाङ्गिभावानियमात् । तमःप्रकर्षसामग्र्यात्प्रमाणवैकल्योपपत्तेः । इह सत्त्वादीनामनियतो ऽङ्गाङ्गिभावः । देशकालनिमित्तसामर्थ्याद्धि कदाचित्सत्त्वं प्रकृष्यते, कदाचिद्रजः, कदाचित्तमः । सत्त्वप्रकर्षश्च प्रकाशरूपत्वात्प्रमाणम् । तत्र यदा तमः प्रकृष्यते तदा तेनाभिभूतत्वात् सत्त्वस्य तत्कार्यमनुमानं त्रिकालाङ्गमुत्तिष्ठते । इत्यतः सत्यामप्यादित्यादिलिङ्गप्रवृत्तौ दिङ्निश्चयादिष्वर्थेषु प्रतिहन्यते । इतरथा तु न स्वरूपहानम् । यस्य तु निष्पत्तिवैकल्यात्प्रमाणप्रतिबन्धो नेष्टः तस्य स्वरूपहानं प्रमाणानां प्राप्तम् । कथम् ? एतावद्धि तेषां स्वरूपं यदुत प्रमेयपरिच्छेदः । तस्माद्युक्तमेतदवधारणार्थो हिशब्दः । आह- बहूनि प्रमाणान्याचार्यैरभ्युपगम्यन्ते तानि सर्वाणि किं भवाननुमन्यते ? उच्यते- ## किन्तर्हि विधानं विधा, तिस्रो विधा अस्य तत्त्रिविधं त्रिप्रकारमित्यर्थः । अनेनैतदाचष्टे- एकमेव बुद्धिलक्षणं सत्त्वं निमित्तान्तरानुग्रहोपजनिताभिः कार्यविशेषपरिच्छिन्नरूपभेदाभिः शक्तिभिरुपकाराद्भिन्नमिव प्रत्यवभासमानं दृष्टादिशब्दवाच्यं भवति । न तु यथा तन्त्रान्तरीयाणां विषयोपनिपातिभिरिन्द्रियैरुपजनितावध्यो बुद्धयस्तथेह विद्यन्ते याः परिकल्प्यमानाः स्वतन्त्राणि त्रीणि प्रमाणानि स्युः । स्यान्मतम्, कथं पुनः प्रमाणलक्षणानां शक्तीनामकवस्तुसन्निवेशरूपभेदा भवन्तीति ? उच्यते- सत्त्वादिवत् । यथा सत्त्वादीनां गुणानामेकशब्दादिवस्तुसन्निवेशे ऽपि प्रकाशादिकार्यभेदाद्रूपसंकरो न भवति, यथा वा शब्दस्पर्शरूपरसगन्धानामेकद्रव्यसन्निवेशे ऽपि ग्राहकान्तरगम्यकत्वात्, यथा वा कर्तृकरणाधिकरणसम्प्रदानापादानकर्मलक्षणानां शक्तीनामेकद्रव्यसन्निवेशे ऽपि कार्यविशेषपरिच्छिन्नानि स्वरूपाणि न संकीर्यन्ते, तद्वदिदं द्रष्टव्यम् । शक्त्यन्तरोपजनने वस्त्वन्तरोपपत्तिरिति चेन्न, अनभ्युपगमात् । न हि क्षणभङ्गसाहसं युक्तिमन्तरेण दण्डभयादपि प्रतिपद्यामहे, न तु तस्यामवसर इति स्थीयतां तावत् । आह, कथं पुनरेतद् गम्यते यथा त्रिविधमेव प्रमाणं न पुनरनेकविधमपीति ? उच्यते- ## सर्वाणि च तानि प्रमाणानि सर्वप्रमाणानि । सिद्धस्य भावः सिद्धत्वम् । सर्वप्रमाणानां सिद्धत्वं सर्वप्रमाणसिद्धत्वम् । सिद्धत्वमन्तर्भाव इत्यर्थः । तस्मात् सर्वप्रमाणसिद्धत्वात् । तस्मिन्नेव त्रिविधे प्रमाण इति वाक्यशेषः । सर्वेषां परपरिकल्पितानां प्रमाणानामस्मिन्नेव त्रिविधे प्रमाणे ऽन्तर्भावादिति यावदुक्तं स्यात्तावदिदमुच्यते सर्वप्रमाणसिद्धत्वादिति । अथवा सर्वप्रमाणेषु सिद्धं सर्वप्रमाणसिद्धं- सप्तमी सिद्धशुष्कपक्वबन्धैरिति समासः, यथा सांकाश्यसिद्धः पाटलिपुत्रसिद्ध इति । तद्भावः प्रमाणसिद्धत्वं तस्मात् सर्वप्रमाणसिद्धत्वात् । कस्य त्रिविधस्य प्रमाणस्येति वाक्यशेषः । केन पुनराकारेण त्रिविधं प्रमाणं सिद्धमिति ? उच्यते- परस्परविशेषात् । अन्यानि पुनरस्मात् त्रयात् यथाभिन्नानि तथा प्रतिपादयिष्यामः । आह, किम्पुनस्तत् त्रिविधं प्रमाणमिति ? उच्यते- ## इति । तत्र दृष्टं नाम उपात्तविषयेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायः । अनुमानं द्वयोरविनाभाविनोरेकं प्रत्यक्षेण प्रमाय तत्पूर्वकं सम्बन्द्यन्तरे यत् पश्चान्मानं भवति । आप्तवचनं तु प्रमाणभूतद्वारको ऽत्यन्तपरोक्षे ऽर्थे निश्चयः । इत्युद्देशमात्रमिदम् । मूललक्षणं तु आचार्यो वक्ष्यति स्वयमेव प्रतिविषयाध्यवसायो दृष्टमित्यादि । आह, त्रैविद्यानुपपत्तिः, न्यूनाधिकश्रवणात् । तन्त्रान्तरीयाः केचित् चत्वारि प्रमाणानीच्छन्ति । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति वचनात् । तथा षडित्यन्ये । प्रत्यक्षमनुमानं च शब्दं चोपमया सह । अर्थापत्तिरभावश्च हेतवः सध्यसाधकाः ॥ इत्यभिधानात् । एतानि सम्भवैतिह्यचेष्टासहितानि नवेत्यपरे । प्रत्यक्षानुमाने एवेति वैशेषिकबौद्धाः । तत्र कथमिदं निश्चीयते त्रिविधमेव प्रमाणं, न पुनर्न्यूनमधिकं वेति ? उच्यते- किम्पुनरिदमुपमानं नाम ? आह, प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् । प्रसिद्धः प्रज्ञातः, तेन साधर्म्यात्, साध्यस्याप्रसिद्धस्य साधनमधिगमो यस्तदुपमानम् । अवबोधविधिस्तु येनानुपलब्धो गवयः स तस्योपलब्ध्यर्थमधिगतगवयं पर्यनुयुङ्क्ते किंरूपो गवय इति । स तस्मा आचष्टे- यथा गौरेवं गवय इति । तत्र प्रतिपत्त्यात्यन्तानुपलक्षितगवयस्वरूपो व्याख्यातृप्रतिपादितप्रसिद्धवस्तुसाधर्म्यज्ञानाहितसंस्कारः प्रतिपद्यते- नूनमेवंरूपो गवय इति । अपर आह- प्रतिराप्तवचनोपजनितप्रसिद्धवस्तुसाधर्म्यज्ञानाहितसंस्कारस्योत्तरकालं प्रत्यक्षेण तमुपलभ्य या समाख्यासम्बन्धप्रतिपत्तिः- अयमसावर्थो ऽस्य शब्दस्य समाख्या इति- तदुपमानमुच्यते । यद्येवमुपमैतिह्यावचनम्, आप्तोपदेशसिद्धेः । यथा गौरेवं गवय इति चाप्तोपदेशबलात् प्रतिपत्ता अप्रसिद्धं गवयमुपलभते न साधर्म्यमात्रात् । तस्मान्न शब्दात् पृथगुपमा । यत्तु खल्विति ह उवाच याज्ञवल्क्यस्य इत्येतदैतिह्यं नाम प्रमाणान्तरमुपकल्प्यते तदपि वक्तृविशेषापेक्षत्वान्न शब्दादर्थान्तरम् । आह, न । साधर्म्यापेक्षत्वात् । यदि ह्याप्तोपदेश उपमा स्यात्तेन यथा स्वर्गे ऽप्सरसः, उत्तराः कुरव इत्येवमादिष्वन्तरेण साधर्म्योपादानं प्रतिपत्तिर्भवति एवमिहापि स्यात् । गवयन्तु अयमाख्याता प्रतिपादयिष्यन् प्रसिद्धसाधर्म्यगर्भं शब्दमुपादत्ते न केवलम् । प्रतिपत्तापि तस्मादेव प्रतिपद्यते न शब्दमात्रात्, तस्मात्पृथगेवास्योपदेशः कर्तव्यः । शब्दव्यापारात्तदन्तर्भाव इति चेत् स्यान्मतम् शब्दव्यापारसहितो ऽयं प्रसिद्धसाधर्म्यलक्षणार्थो गवयप्रतिपत्तौ न केवलः, तस्मादस्य तत्रान्तर्भाव इति तदप्यनुपपन्नम् । कस्मात् ? वीतावीतयोरपि तत्प्रसङ्गात् । वीतावीतावपि हेतू परप्रतिपादनार्थमुपादीयमानौ शब्दव्यापारमपेक्षेते । तयोरप्याप्तवचनत्वप्रसंगः । अनिष्टं चैतत् । तस्मान्नोपमानमाप्तोपदेशः । उच्यते, साधर्म्याव्यतिरेक, उपायभूतत्वात् । आख्यातृप्रामाण्यादेव प्रतिपत्तुर्गवयविज्ञानमुपपद्यते । स तु कौशलाद्दुरुपपादो ऽयमर्थ इति कृत्वा प्रसिद्धसाधर्म्यमुपादत्ते । तस्मादाख्यातुर्गवयप्रतिपादनार्थमुपायभूतं साधर्म्यमुपाददानस्य शब्दादर्थान्तरमुद्भवति । अथैवंजातीयकानामपि प्रमाणान्तरत्वमिष्यते तेनात्यल्पमिदमुच्यते चत्वारि प्रमाणानीति । किं तर्हि पाणिविहाराक्षिनिकोचप्रभृतीनामप्युपसंख्यानं कर्तव्यम् । किंच वक्तृविशेषापेक्षत्वात् । यत्र ह्यर्थवशात्प्रतिपत्तिरुत्पद्यते न तत्र प्रतिपत्ता वक्तृविशेषमपेक्षते दृष्टार्थो ऽयमदृष्टार्थो ऽयमिति । तद्यथानुमाने । अस्ति चोपमाने वक्तृविशेषापेक्षा । तस्मान्न शब्दादर्थान्तरं तत् । अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते प्रसिद्धसाधर्म्यादेव गवयप्रतिपत्तिरिति यथाश्वस्तथा गवय इत्येतस्मादपि तस्य सम्प्रतिपत्तिः स्यात् । न चार्हति भवितुं, मिथ्याज्ञानत्वात् । यत्तु खल्विदमुच्यते यतः समाख्यासम्बन्धप्रतिपत्तिरिति तदुपमानमिति । एतदनुपपन्नम् । कस्मात् ? अनवस्थाप्रसंगात् । तद्यथा बहुषु निषण्णेषु को ऽत्र देवदत्त इत्युक्ते यो मुकुटी कुंडली व्यूढोरस्कस्ताम्रायताक्ष इति प्रत्याह । ततश्च समाख्यासम्बन्धप्रतिपत्तिरिति प्रमाणान्तरत्वप्रसङ्ग इत्येवमनवस्था प्रमाणानां स्यात् । अनिष्टं चैतत् । एवं हि न तावत् परत उपमानं प्रमाणान्तरम् । यदा स्वयमेव गां गवयं चोपलभ्य विकल्पयति यथायं तथायमिति तदा तस्यार्थस्य प्रमाणान्तरेणाधिगतत्वात् प्रमाणमेव तन्न भवतीति । तस्मात् सुष्ठूक्तमयमैतिह्याप्तवचनमाप्तोपदेशात् सिद्धेरिति । किञ्चान्यत्- अर्थापत्तिसंभवाभावचेष्टानामनुमानसिद्धेः । अवचनमित्यनुवर्तते । तत्रार्थापत्तिर्नाम यत्रार्थयोः पूर्वमव्यभिचारमुपलभ्य पश्चादन्यतरस्य दर्शनाच्छ्रवणाद्वान्यतरस्मिप्रतिपत्तिर्भवति । दर्शनाद्या गुडमुपलभ्य माधुर्यमिन्द्रियान्तरविषयं प्रतिपद्यते । श्रवणाद्यथा गुडशब्दं श्रुत्वा माधुर्यमशब्दकं प्रतिपद्यत इति । अपरा खल्वार्थापत्तिः । यत्र धर्मयोरव्यभिचारमुपलभ्य तत्प्रतिद्वन्द्विनोरपि साहचर्यकल्पना । सा तु द्विविधा, व्यभिचारिणी चाव्यभिचारिणी च । तत्र व्यभिचारिणी यथा सावयवमनित्यमित्युक्ते ऽर्थादापन्नं निरवयवं नित्यमिति । तच्च कर्मादिष्वदृष्टमित्येषानैकान्तिकत्वात्प्रमाणमेव न भवतीति । या त्वविनाभाविनी अव्यभिचारिणी यथा केसरिवराहयोरुपगह्वरे सन्निपातमुपलभ्योत्तरकालं केवलं केसरिणं वराहव्रणांकितशरीरं प्रयान्तमुपलभ्य प्रतिपद्यते जितो वराह इति तदनुमानम् । कथम् ? यस्मात्केसरिवराहयोर्यौ जयपराजयौ तयोरव्यभिचारी सम्बन्धः । तत्र यदा केसरिणो जयमुपलभ्याव्यभिचारिणमितरस्य पराजयं प्रतिपद्यते किमन्यत्स्यादृते ऽनुमानात् ? अधिगतोभयसम्बन्धिसमुदायस्य हि प्रतिपत्तुः प्रत्यक्षीभूतान्यतरसम्बन्धिनो या सम्बन्ध्यन्तरप्रतिपत्तिस्तदनुमानम् । इत्थं चार्थापत्तिरतो न तस्मात्पृथग्भवितुमर्हति । सम्भवो नाम द्रोणः प्रस्थ इत्युक्ते ऽर्धद्रोणादीनां सन्निधानमवसीयते । इत्ययमपि साहचर्यकल्पनयार्थापत्तिरेव । कथम् ? यस्मादुक्तपरिमाणे द्रव्ये द्रोणशब्दो वर्तते, न न्यूने नाधिके । तत्र द्रोण इत्युक्ते यदत्यन्तसहभुवां तदवयवानामन्यशब्दवाच्यानामपि सन्निधानम् तदर्थापत्तिरेव । स चानुमानमित्युक्तम् । अभावो नाम तद्यथा धूमस्य भावादग्नेर्भावः प्रतीयते एवं धूमाभावादग्न्यभाव इत्ययं प्रतिद्वन्द्विसाहचर्यकल्पनयार्थापत्तिरभिहितः । तत्र यदा व्यभिचारसाहचर्यकल्पना तदा प्रमाणाभाव एव । तद्यथायोगुणाङ्गारादिषु धूमाभावो नाग्न्यभावः । यत्र तु क्वचिदेकान्तः स्यात् यथाकृतकत्वान्नित्य इति तत्रानुमानम् । कथम् ? साहचर्योपपत्तेः । कृतकत्वानित्यत्ववत् । अन्ये तु अभावमन्यथा वर्णयन्ति । तद्यथा गेहे नास्ति चैत्र इत्युक्ते बहिरस्तीति सम्प्रत्ययो भवति, तत्र गेहाभावो बहिर्भावसम्प्रतिपत्तिहेतुरर्थान्तरापत्तिरेव प्रतिद्वन्द्विसाहचर्यकल्पनया । कथम् ? यथैव हि दिवा न भुङ्क्ते देवदत्तः पीन इत्यत्राभोजनप्रतियोगिनो मेदुरत्वस्योपलम्भाद्दिवाप्रतियोगिनि काले रात्रौ भुजिरवसीयते एवमिहापि गेहाभावाभिधानसामर्थ्यात्तत्प्रतियोगिनि विपर्ययः कल्प्यते । अन्यथा तु यद्यभाव एवाभिप्रेतः स्यान्नास्ति चैत्र एवेति ब्रूयात् । अर्थापत्तिश्चानुमानम् । चेष्टा नाम अभिप्रायसूचकः कश्चिदेवोदरताडनाञ्जलिकरणादिः शरीरव्यापारः । स हि बुभुक्षादीन्यप्रतीयमानानि प्रतिपादयतीति प्रमाणमित्युच्यते । स चानुमानमेव । कस्मात् ? यस्माद् भोजनेच्छादिसहचरो हि व्यापारो ऽनुष्ठीयमानो यदि सहचारिणं गमयति तदा नानुमानात्पृथगिति शक्यं प्रतिज्ञातुम् । आह- प्रतिभा तर्हि प्रमाणान्तरं भविष्यति । उच्यते- केयं प्रतिभा नाम ? आह, यो ऽयमनादौ संसारे देवमनुष्यतिरश्चामभिन्ने ऽर्थे बाह्ये स्त्र्यादौ प्रत्यये पूर्वाभ्यासवासनापेक्षः कुणपकामिनीभक्ष्याद्याकारभेदभिन्नप्रत्यय इतिकर्तव्यताङ्गमुत्पद्यते सा हि प्रतिभा । तथा चोक्तम्- यथाभ्यासं हि वाक्येभ्यो विनाप्यर्थेन जायते । स्वप्रत्ययानुकारेण प्रतिपत्तिरनेकधा ॥ येन हि यो ऽर्थो ऽभ्यस्तस्सुखादित्वेन तस्य विनापि तेनार्थेन शब्दमात्रात् प्रतिपत्तिरुत्पद्यते । तद्यथा व्याघ्रो ऽत्र प्रतिवसतीत्युक्ते विनापि बाह्येनार्थेनाभ्यासवशादेव स्वेदवेपथुप्रभृतयो भवन्ति । तस्मात् प्रतिभैव देवमनुष्यतिरश्चामितिकर्तव्यताङ्गत्वात्प्रमाणमिति । आह च- प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति । व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥ उच्यते प्रतिभाया दृष्टादिव्यतिरेकेन रूपान्तरानुपपत्तेः । अवचनमित्यनुवर्तते । यदि पूर्वाभ्यासवासनापेक्षः प्रत्ययः प्रतिभेत्युपगम्यते तेन तर्हि असौ प्रत्यक्षमनुमानमाप्तवचनं चेत्येतदापन्नम् । कस्मात् ? यतो न दृष्टादिव्यतिरेकेण प्रत्यक्षरूपं कदाचिदप्युपलभामहे । तस्मान्न तेभ्यो ऽर्थान्तरं प्रतिभा । आर्षप्रत्ययसम्भवादयुक्तमिति चेत्- स्यादेतत्, अस्त्यार्षो हि दृष्टादिव्यतिरेकेण सर्वपदार्थेषु सांसिद्धिकः प्रत्ययः । स प्रातिभो भविष्यतीति । एतच्चाप्ययुक्तम् । कस्मात् ? उक्तत्वात् । उक्तमेतत् सिद्धरूपं भगवतः परमर्षेर्ज्ञानम् । अतो न प्रमाणापेक्षमिति । योगिनामिति चेन्न, अनभ्युपगमात् । न हि योगिनामप्रमाणपूर्वकं ज्ञानमिति यथा तथा वक्ष्यामः । स लौकिक इति चेत् न । अनिश्चितत्वात् । स्यादेतत्- अस्ति लौकिकः प्रत्ययो दृष्टादिव्यतिरेकेण । तद्यथा सन्तमसे व्रजतो द्रागिति विज्ञानमुत्पद्यते - अस्ति मे प्रतीघाति द्रव्यं पुरस्तादूर्ध्वमवस्थितमिति । तच्च नैवम् । कस्मात् ? अनिश्चितत्वात् । न हि तत्र निश्चय उत्पद्यते इदं तद्द्रव्यमस्ति पुरतो वा व्यक्तमस्तीति । न चानिश्चितं प्रमाणज्ञानमिष्यते । किंचान्यत्- अनवस्थाप्रसंगात् । यदि चैवंजातीयतो ऽपि प्रत्ययः प्रमाणमभ्युपगम्यते तेनानवस्था प्राप्नोति । किं कारणम् ? अनवस्थानाद्विकरणस्य । कामक्रोधलोभयविषादद्वारको विकल्पः सम्यङ्मिथ्या वा यस्मादनेक उत्पद्यते तस्मान्न लौकिकः प्रत्ययः प्रतिभा । यत्तु खल्विदमुच्यते- अभ्यासवासनापेक्षासत्स्वपि व्याघ्रादिषु प्रतिपत्तिरुत्पद्यते । इति । सत्यमेतत् । सा तु मिथ्याज्ञानत्वात्प्रमाणत्वेन न परिगृह्यते इत्ययमदोषः । तस्मात् सिद्धं दृष्टादिव्यतिरेकेण रूपान्तरनुपपत्तेः प्रतिभायाः पृथगनभिधानम् । ततश्च सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टमिति स्थितमेतत् ॥ 4 ॥ ----------------------------------------------------------------------- कारिका 5 ----------------------------------------------------------------------- आह- अस्त्वेवमेतत् । लक्षणानभिधानात्तदप्रतिपत्तिः । तस्मात्तदभिधानम् । अनवस्थितं हि दृष्टादीनां लक्षणम्, दृष्टिवैचित्र्यात् । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति केचित् । तथात्मेन्द्रियमनो ऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यदित्येके । सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमित्यपरे । श्रोत्रादिवृत्तिरिति वार्षगणाः । कल्पनापोढमित्यन्ये । इत्थमनवस्थितं लक्षणम् । इति दृष्टादीनामप्रतिपत्तिः । तस्माल्लक्षणमभिधानीयम् । उच्यते- ## विषिण्वन्तीति विषयाः शब्दादयः । अथवा विषीयन्ते उपलभ्यन्ते इत्यर्थः । ते च द्विविधाः । विशिष्टा अविशिष्टाश्च । विशिष्टाः पृथिव्यादिलक्षणा अस्मदादिगम्याः । अविशिष्टाश्च तन्मात्रलक्षणा योगिनामूर्ध्वस्रोतसां च गम्याः । वक्ष्यति चैतदुपरिष्टात् "बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि" (%%) अध्यवसायो बुद्धिरिति (%%) च वक्ष्यति । विषयं प्रति वर्तत इति प्रतिविषयम् । किन्तत् ? इन्द्रियम् । तस्मिन् यो ऽध्यवसायः स प्रतिविषयाध्यवसायः । उपात्तविषयाणामिन्द्रियाणां वृत्त्युपनिपाति सत्त्वोद्रेकादरजस्तमस्कं यत्प्रकाशरूपं तद् दृष्टमिति यावत् । तद् दृष्टं प्रत्यक्षमित्यर्थः । एतत्प्रमाणम् । अनेन यश्चेतनाशक्तेरनुग्रहस्तत्फलम् । प्रमेयाः शब्दादयः । एवमुत्तरत्रापि प्रमाणफलभावो द्रष्टव्यः । आह- किं पुनरिदं प्रमाणात्फलमर्थान्तरमाहोस्विदनर्थान्तरम् ? कथं तावत् भवितुमर्हति अनर्थान्तरमिति ? आह- कस्मात् ? अधिगमरूपत्वात् । अधिगमरूपं हि ज्ञानं, तस्योत्पत्त्यैवाधिगतो ऽर्थ इति कुतः फलभेद इति ? उच्यते- करणभाव इदानीं कथं स्यात् ? आह- करणभावस्तु प्रसिद्धिवशात् । विषयनिर्भासा हि ज्ञानस्योत्पत्तिः अधिगमरूपापि लोके सव्यापारेव प्रतीतेति कल्पनया करणभावो ऽभ्युपगम्यते न परमार्थतः । उच्यते- फलस्यार्थान्तरभावः । अधिकरणभेदात् । बुद्ध्याश्रयं हि प्रमाणमध्यवसायाख्यम्, पुरुषाश्रयं फलमनुग्रहलक्षणम् । न च भिन्नाधिकरणयोरेकत्वमर्हति भवितुम् । यत्तूक्तमधिगमरूपत्वात् ज्ञानमेव फलमिति तदनुपपन्नम् । कस्मात् ? असिद्धत्वात् । यथैव हि घटादयो ऽर्था ज्ञानमन्तरेण न तद्रूपा नातद्रूपा इति न शक्यं प्रतिपत्तुम्, एवं ज्ञानमपि पुरुषप्रत्ययमन्तरेण न विषयरूपं नाविषयरूपम् । तथा च शास्त्रम्- "तत्संयोगादचेतनं चेतनावदिव लिङ्गमिति" (%%) वचनात् । अतः पुरुषप्रत्ययमन्तरेण ज्ञानमधिगमरूपमिति सांख्यं प्रत्यसिद्धमेतत् । उभयपक्षप्रसिद्धेन च व्यवहारः । पुरुषाभावादयुक्तमिति चेन्न उत्तरत्र प्रतिपादनात् । संघातपरार्थत्वादित्यत्र पुरुषास्तित्वं प्रतिपादयिष्यामः । तस्मात् सिद्धमध्यवसायप्रमाणवादिनः प्रमाणात्फलमर्थान्तरमिति । आह- यदि ह्यध्यवसायः प्रमाणं कथं लौकिकः प्रयोगो ऽर्थवान् भवति प्रत्यक्षं वस्तु इति ? उच्यते- विषये प्रत्यक्षशब्दः तत्प्रमितत्वात् तत्कारणात्वाच्च । यथा प्रस्थप्रमितो व्रीहिराशिः प्रस्थशब्दवाच्यो भवति एवं प्रत्यक्षप्रमितो ऽर्थः प्रत्यक्षशब्दवाच्यः स्यात् । आह, न । अन्यत्रापि तत्प्रसङ्गात् । यदि प्रत्यक्षप्रमितत्वाद्विषये प्रत्यक्षशब्दस्तेन तर्हि अनुमामप्रमितो ऽर्थो ऽनुमानमिति स्यात् । शब्दप्रमितो ऽर्थः शब्द इति । न चाग्निस्वर्गादयः प्रमाणशब्दवाच्या भवन्ति । तस्माद्विषमलिङ्गलिङ्गिपूर्वकम्, योगिनां च ध्यानभूमिकासु विहरतामनुमानागमातीतं प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसंख्येयं स्यात् । कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिग्राह्याः, योगिनां चातिन्द्रियं ज्ञानमिति । यथान्यासं तु क्रियमाणे ते ऽपि विषयाः, तेषां यो ऽध्यवसायस्तस्य प्रत्यक्षत्वं केन वार्यते ? उच्यते- तदभावादितरत्राप्रवृत्तिः । प्रमाणान्तरे तु नास्ति सामान्यं निमित्तम् । कथम् ? अनुमीयते ऽनेनेत्यनुमानम् । न चाग्न्यादिभिः कश्चिदनुमीयत इत्यतस्तुल्यशब्दवाच्यता न भवति । आह- अध्यवसायग्रहणं किमर्थम् ? उच्यते- अतिप्रसंगनिवृत्त्यर्थम् । प्रतिविषयं दृष्टमितीयत्युच्यमाने यावत्किंचित् प्रतिविषयं वर्तते ऽनुग्राहकत्वेनोपघातत्वेन वा तत् सर्वं दृष्टमित्येतदापद्यते । अध्यवसायग्रहणे पुनः क्रियमाणे न दोषो भवति । आह- न, प्रमाणाधिकारात् । नाध्यवसायशब्दस्य प्रयोजनम् । कुतः ? प्रमाणाधिकारो ऽयम् । न चाध्यवसायादृते यत्किंचिद्विषयं प्रतिपद्यते तेन किंचित् प्रमीयते । तेन वयं सामर्थ्यादध्यवसायमेवाभिसंभन्त्यस्यामः । तद्यथा- अध्ययनाधिकारे ब्राह्मणा आनीयन्तामित्युक्ते य एवाधीयन्ते त एवानीयन्ते । उच्यते- करणान्तराणां तु सन्देहनिवृत्त्यर्थम् । एवं तर्हि श्रोत्रादीनामन्यतममन्तःकरणं चेत्येतद् द्वारद्वारिभावेन चतुष्टयं विषयं प्रति वर्तते । तस्मादध्यवसायग्रहणं क्रियते सन्देहो मा भूदिति । आह- अस्त्वत्र सन्देहः, नैकेन केनचित् कश्चिद्विषय उपादीयते । तेन वयं सर्वेषां प्रत्यक्षत्वं प्रतिपत्स्यामहे । उच्यते- सर्वाभ्युपगमे हि शास्त्रहानिः । यदि पुनः सर्वेषामेव प्रमाणत्वमभ्युपगम्यते तेन यच्छास्त्रमेकमेव दर्शनं ख्यातिरेव दर्शनमिति तद्धीयते । वक्ष्यति चाचार्यः "एते प्रदीपकल्पाः" (%%), "सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिरिति" (%%) तद्विरुद्यते । तस्मादध्यवसायग्रहणं कर्तव्यम् । सन्देहो मा भूदिति । आह- न, सन्देहमात्रमेतद् भवति । सर्वसन्देहेषु चैतदुपतिष्ठते- व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम् । तत्राध्यवसायो दृष्टमिति व्याख्यास्यामः । उच्यते- मुक्तसंशयं चेन्द्रियवृत्तिप्रतिपत्तेः । स्यादेतत्, यद्यत्र सन्देहः स्यात् । नैवात्र सन्देहः प्राप्तः, किन्तर्हि श्रोत्रातिवृत्तेरेव ग्रहणम् । आह- किं पुनः कारणं येन निमित्ताविशेषे ऽपि श्रोत्रादिवृत्तेरेवात्र ग्रहणं प्राप्नोति, नान्तःकरणस्यैव प्रत्यक्षत्वम् ? उच्यते- तत्र च मुख्या श्रोत्रादिवृत्तिः । कस्मात् ? साक्षाद्विषयग्रहणसामर्थ्यात् । नान्तःकरणम्, तद्द्वारेण प्रतिपत्तेः । गौणमुख्ययोश्च मुख्ये सम्प्रतिपत्तिः । तद्यथा- गौरनुबन्ध्यः अजो ऽग्नीषोमीय इति वाहीको नानुबध्यते । आह- यदीयं श्रोत्रादिवृत्तिरेव प्रत्यक्षमित्यभुपेयते क एवं सति दोषः स्यात् ? उच्यते- रागादिविषयं यद्विज्ञानं लिङ्गलिङ्गिपूर्वकम्, योगिनां च ध्यानभूमिकासु विहरतामनुमानागमतीतं प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसंख्येयं स्यात् । कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिबाह्याः, योगिनां चातीन्द्रियं ज्ञानमिति । यथान्यासं तु क्रियमाने ते ऽपि विषयाः, तेषां यो ऽध्यवसायस्तस्य प्रत्यक्षत्वं केन वार्यते ? आह- प्रतिविषयग्रहणं तर्हि किमर्थम् ? उच्यते - प्रतिविषयग्रहणमसद्व्युदासार्थम् । अध्यवसायो दृष्टमितीयत्युच्यमाने मृगतृष्णिकालातचक्रगन्धर्वनगरादिषु अपि यो ऽध्यवसायस्तद् दृष्टमिति । प्रतिविषयग्रहणात्तु तेषां व्युदासः कृतो भवति । आह- यद्येवं विषयाध्यवसाय इत्येव चोच्यताम् । किम्प्रतिग्रहणेन ? उच्यते- प्रतिग्रहणं सन्निकर्षार्थम् । विषयाध्यवसायो दृष्टमितीयत्युच्यमाने विषयमात्रे सम्प्रत्ययः स्यात् । प्रतिग्रहणे पुनः क्रियमाणे प्रतिराभिमुख्ये वर्तते । तेन सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्युपलभ्यते । आह- कस्य पुनरतीन्द्रियसन्निकर्षे प्रत्यक्षत्वं प्राप्नोति ? उच्यते- अनुमानस्य । कस्मात् ? तद्धि लिङ्गदर्शनादसन्निकृष्टे विषये भवति । आह- अनुमानस्याप्रसङ्गः । सामान्यविहितस्य विशेषविहितेन बाधनात् । सामान्ये हि विषयमात्रे ऽध्यवसायस्य प्रत्यक्षत्वं विधाय विशेषे लिङ्गलिङ्गिपूर्वके ऽनुमानं शास्ति । सामान्यविहितं च विशेषविहितेन बाध्यते, यथा तद्धि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति । उच्यते- स्मृतेस्तर्हि प्रत्यक्षत्वं प्राप्नोति । तत्रायमपवादो नाभिनिविशत इति । आह न, स्मृतेः, प्रमाणाधिकारात् । प्रमाणाधिकारो ऽयम् । न च स्मृत्या किंचित् प्रमीयते । स्मृतेः प्रमिते ऽर्थे प्रादुर्भावात् । उच्यते- संशयस्य तर्हि प्राप्नोति । न संशयस्य, अध्यवसायग्रहणात् । अध्यवसायो हि दृष्टमित्युच्यते । न च संशयो ऽध्यवसायो ऽनिश्चितत्वात् । उच्यते- इन्द्रियान्तराकूतविषये तु प्रसङ्गः । एवं तर्हीन्द्रियार्थसन्निकृष्टेन्द्रियवृत्त्युपनिपातीति दोषो न भवति । आह- रागाद्युपसंख्यानम् । यदि सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्यभ्युपेयते, तेन रागादिविषयं विज्ञानमतीन्द्रियत्वात्प्रत्यक्षं न प्राप्नोति । तस्योपसंख्यानम् कर्तव्यम् । उच्यते- न तर्हीदं प्रतिग्रहणमिन्द्रियविशेषणं विषयं विषयं प्रति यो वर्तते तस्मिन् यो ऽध्यवसायस्तद् दृष्टमिति । किन्तर्हि- अध्यवसायविशेषणं विषयं विषयं प्रति यो ऽध्यवसाय इति । आह- अध्यवसायविशेषणमिति चेत्, शब्दाद्युपसंख्यानम् । शब्दादीनामेव तेन प्रत्यक्षत्वं प्राप्नोति । तेषामुपसंख्यानं कर्तव्यं प्राप्नोति । किं कारणम् ? अन्तःकरणस्य तैः सन्निकर्षानुपपत्तेः । प्रतिग्रहणं सन्निकर्षार्थमिति पूर्वमतिसृष्टं भवता । तच्चेदानीमन्तःकरणविशेषणम् । न चान्तःकरणस्य शब्दादिभिः सन्निकर्ष उपपद्यते, श्रोत्रादिवैयर्थ्यप्रसङ्गात् । द्वारिद्वारभावस्यापघातप्रसङ्गाच्च । तस्मात्सुदूरमपि गत्वा प्रतिग्रहणं प्रत्याख्यानान्न मुच्यते । रागाद्युपसंख्यानाद्वेति । उच्यते- अस्तु तर्हीन्द्रियाणां प्रति विषयग्रहणं विशेषणम् । यत्तूक्तं रागादीनामुपसंख्यानं कर्तव्यमिति तत्र ब्रूमः । एकशेषनिर्देशात् सिद्धम् । एवं तर्हि प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसाय इति सरूपाणामेकशेषः करिष्यते । तत्रैकेन बहिरङ्गस्यैन्द्रियस्य प्रत्यक्षस्य परिग्रहः । द्वितीयेनान्तरङ्गस्य प्रातिभस्येति रागादिविषयं योगिनां च यद्विज्ञानं तत् संगृहीतं भवतीति व्याख्यातं प्रत्यक्षम् । आह- अनुमानमिदानीं वक्तव्यम् । उच्यते- ## अनुमानं त्रिप्रकारमाचार्यैराख्यातम् । पूर्ववत्, शेषवत्, सामान्यतोदृष्टं च । तत्र पूर्वमिति कारणमुच्यते । यस्य हि यत् कारणं स लोके तत्पूर्वक इत्युच्यते । यथा तन्तुपूर्वकः पटो, देवदत्तपूर्वको यज्ञदत्त इति । पूर्वमस्यास्तीति पूर्ववत् । शेष इति विकारनाम, शिष्यत इति कृत्वा । तथा चोक्तम्- न शेषो ऽग्नेरन्यस्य जातमित्यस्ति । नापत्यमन्येन जातं सम्भवतीत्यर्थः । शेषो ऽस्यास्तीति शेषवत् । तत्र पूर्ववत् यदा कारणमभ्युदितं भविषयत्त्वं कार्यस्य प्रतिपद्यते । तद्यथा मेघोदये भविष्यत्त्वं वृष्टेः । आह- नैतदस्त्युदाहरणमनेकान्तात् । न हि मेघोदयो ऽवश्यं वृष्टेः कारणं भवति, वाय्वादिनिमित्तप्रतिबन्धसम्भवात् । उच्यते- यदि तर्हि कारणशक्तिं सहकारिशक्त्यन्तरानुगृहीतामप्रतियोगिनीं दृष्ट्वा कार्यस्य व्यक्तिं प्रतिपद्यते । तद्यथा यदा लौहदण्डादिसाधनसम्पन्ने व्यापारवता कुम्भकारेणाधिष्ठितां मृदमुपलभ्य घटस्य, तदा पूर्ववत् । शेषवत्- यदा कार्यनिर्वृतिं दृष्ट्वा कारणसद्भावं प्रतिपद्यते । तद्यथा कुमारकं दृष्ट्वा द्वयसमापत्तिम् । आह- नैतदस्त्युदाहरणम् । अनेकान्तात् । न हि द्वयसमापत्तिपूर्वक एव प्राणभृतां प्रादुर्भावो, द्रोणादीनामन्यथोत्पत्तिविशेषश्रवणात् । उच्यते- यदा तर्हि प्रभानुरंजितमन्तरिक्षं दृष्ट्वा चन्द्रार्कयोरुदयं प्रतिपद्यते तदा शेषवत् । आह- एतदपि नास्त्युदाहरणम् । अनेकान्तात् । न हि प्रभानुरागो ऽन्तरिक्षे चन्द्रार्कनिमित्त एव भवति । किन्तर्हि दिग्दाहादिनिमित्तो ऽपि । उच्यते - यदा तु नदीपूरं दृष्ट्वा वृष्टिं प्रतिपद्यते तदा शेषवत् । एतदपि नास्त्युदाहरणम् । अनेकान्तात् । नदीपूरस्य हि निमित्तमनेकविधं भवतीति हिमिलयनसेतुभंगगजक्रीडादि । तस्मादयुक्तमेतत् । उच्यते यदा तर्हि पर्णं दृष्ट्वा शालूकं प्रतिपद्यते, अंकुरं वा दृष्ट्वा बीजमिति तदा शेषवत् । अथवा पुनरस्तु पूर्वकमेवोदाहरणम् । यत्तूक्तं- अनेकान्तादिति अत्र ब्रूमः- वीतावीतसामर्थ्यात् । वीतावीताभ्यां हेतुभूताभ्यामभिप्रेतार्थसिद्धिरिति वक्ष्यामः । प्रसंगिधर्मान्तरनिवृत्तिमुखेन चावीतप्रयोगः । तत्र यदा प्रसंगिनां हिमविलयनादीनां देशकाललिङ्गैः प्रतिषेधः क्रियते तदा मुक्तसंशयं प्रतिपत्तिर्भवति । देशस्तावत्तद् यथा- दक्षिणापथे नास्ति हिमविलयनसम्भवः । कालतो यथा प्रावृट्काले । लिङ्गतो ऽपि यस्मान्मुद्गगवेधुकश्यामाककाष्ठसूत्रशकृत्प्रभृतीनामनुपलम्भस्तथोष्मकलुषत्वादीनामुपलम्भः । तस्मात् परिशेषतो मेध्या एवाप इति । तस्मान्नानेकान्तः । एवं कृत्वा पूर्वाण्यप्युदाहरणानि उपपन्नानि भवन्ति । देशादिविचारसामर्थ्यात् । सामान्यतोदृष्टं नाम यत्रैकदार्थयोरव्यभिचारमुपलभ्य देशान्तरे कालान्तरे च तज्जातीययोरव्यभिचारं प्रतिपद्यते । तद्यथा क्वचिद्धूमाग्निसम्बन्धं दृष्ट्वा क्वचिद्धूमान्तरेणाग्न्यन्तरस्यास्तित्वं प्रतिपद्यते । आह- नैतदस्त्युदाहरणम् । अविशेषप्रसङ्गात् । सर्वत्रैव ह्यनुमाने क्वचिदर्थयोरव्यभिचारमुपलभ्यान्यत्र तज्जातीययोरर्थयोरव्यभिचारं प्रतिपद्यते । तद्यथा क्वचित् साधनवतो मृत्पिण्डाद् घटनिष्पत्तिमुपलभ्यान्यत्र साधनवतः पिण्डान्तराद्घटान्तरनिष्पत्तिं प्रतिपद्यते, तथैकत्र नदीपूराद् वृष्टिमुपलभ्यान्यत्र नदीपूरान्तराद्वृष्ट्यन्तरमवसीयते । तथा च सति त्रयाणामविशेषप्रसंगः । उच्यते- यदा तर्हि सहभुवामेकस्य विशिष्टगुणमुपलभ्य शेषाणामपि तद्वत्त्वमनुमीयते तदा सामान्यतोदृष्टम् । तद्यथा वृक्षादेकस्य फलस्य पाकमुपलभ्य शेषाणां वृक्षान्तराणां च पाको ऽनुमीयते । आह- एतदपि नास्त्युदाहरणम् । अनेकातन्तात् । न हि सर्वेषां फलानां तुल्यकालं पाको भवति । पूर्वापरकालनिष्पन्नत्वात्, निमित्तभेदाच्च । उच्यते- यदा तर्हि समुद्रादेकमुदबबिन्दुं प्राश्य शेषस्य लवणतानुमीअते । स्थाल्यां वैकं पुलाकमुपलभ्य शेषाणां पाको ऽनुमीयते तदा सामान्यतोदृष्टम् । आह- नैतदस्त्युदाहरणम् । अकृत्स्नसङ्ग्रहात् । वक्ष्यत्ययमुपरिष्टादाचार्यः "सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानादिति" (%%) / तत्रैवं प्रमाणे परिकल्प्यमाने कार्यकारणयोस्तत्संघातानां च सुखदुःखमोहस्वभावोपलम्भात्तन्मात्राहङकारप्रधानानां समधिगमः स्यात् । न पुरुषस्य, तज्जातीयार्थानुपलम्भात् । उच्यते- यदा तर्हि क्वचिद्धर्मेण धर्मान्तरस्याव्यभिचारमुपलभ्यैकधर्मोपलम्भाद्भिन्नजातीये ऽत्यन्तानुपलब्धस्य धर्मान्तरस्य प्रतिपत्तिस्तदा सामान्यतोदृष्टम् । तद्यथा - देवदत्ते गमनाद्देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते । तथा प्रासादादीनां वृद्धिपूर्वकं दीर्घत्वमुपलभ्यौषधिवनस्पतीनां दीर्घत्वदर्शनाद्वृद्धिरनुमीयते । आह- नैतदप्यस्त्युदाहरणम् । पूर्वेणाविशेषात् । कार्यात् कारणस्याधिगमः शेषवदिति पूर्वमतिसृष्टं भवता । अत्रापि च देशान्तरप्राप्तिलक्षणात् कार्याद् गतिलक्षणस्य कारणस्याधिगमः । तस्मात् शेषवत्सामान्यतोदृष्टयोरभेदप्रसंगः । उच्यते- न, अनियमात् । यत्र हि नियमतः कार्येण कारणमधिगम्यते तच्छेषवदिति अयमस्मदभिसन्धिः । न तु तदस्ति सामान्यतोदृष्टे । कस्मात् ? संघातत्वसामान्यात् । पारार्थ्यसामान्यसाधनमपि दृश्यते । यथाह- अव्यभिचाराद्विशेषास्तु प्रतीताः प्रतिपादकाः इति । साध्यसाधनसामान्ययोरपि दृश्यते, यथानित्यः शब्दः कृतकत्वादिति । तत्रैवं सति नियमवादिनः प्रतिज्ञाहानिः । एतेनासिद्धविरुद्धानैकान्तिकसाधनाभासाः प्रत्युक्ताः । ते हि संशयविपर्ययाज्ञानहेतुकत्वादगमका इति व्याख्यातमनुमानम् । आह- आप्तवचनस्य किं लक्षणमिति ? उच्यते- #<आप्तश्रुतिराप्तवचनन्तु ॥ ISk_5 //># आप्ता नाम रागादिवियुक्तस्यागृह्यमाणकारणपरार्थाः व्याहृतिः । श्रवणं श्रुतिः । आप्ता चासौ श्रुतिराप्तश्रुतिः । अथवा आप्तास्यास्तीत्याप्तः । अकारो मत्वर्थीयः । तद्यथा तुन्दो घट इति । आप्तेभ्यः श्रुतिराप्तश्रुतिः । आप्तश्रुतिश्चाप्तश्रुतिः । सरूपाणिमित्येकशेषः । तत्र पूर्वेणाप्तश्रुतिग्रहनेन प्रतिपादयति अपुरुषबुद्धिपूर्वक आम्नायः, स्वतन्त्रः पुरुषनिःश्रेयसार्थं प्रवर्तमानो निःसंशयं प्रमाणमिति । द्वितीयेन मन्वादिनिबन्धनानां च स्मृतीनां वेदाङ्गतर्केतिहासपुराणानां शिष्टानां नानाशिल्पाभियुक्तानां चादुष्टमनसां यद्वचस्तत्प्रमाणमित्येतसिद्धं भवति । तुशब्दो ऽवधारणार्थः । आप्तश्रुतिरेवाप्तवचनं न शब्दमात्रम् । एवं सति यदुक्तं तन्त्रान्तरीयैः शिंशपादिशब्दानां निर्विकल्पमनुमाने ऽन्तर्भावस्त्रिलक्षणत्वादिति तदयत्नतः प्रतिक्षिप्तं भवतीति व्याख्यातानि प्रमाणानि । एतैः पूर्वोक्तं प्रमेयं यथास्वं प्रतिपत्तव्यमिति ॥ 5 ॥ ----------------------------------------------------------------------- कारिका 6-7 ----------------------------------------------------------------------- आह- अस्तु तावदक्षरान्निकर्षभाजामर्थानां प्रत्यक्षेणोपलब्धिः । असन्निकर्षभाजामपि चोपलब्धसम्बन्धानामनुमानेन । ये त्वतीन्द्रिया भावास्तेषामुभयवैलक्षण्यान्नास्ति प्रत्यक्षानुमानाभ्यामुपलब्धिः । आगमिकत्वे सर्ववादसिद्धिप्रसंगः । इत्यतो ऽत्यन्तमेवाग्रहणं प्राप्तम् । तत्र यदुक्तमेतावद्भिः प्रमाणैः सकलपदार्थावबोध इति एतदयुक्तम् । उच्यते- स्यादेतदेवं यद्येकरूपमेवानुमानमधीतं स्यात्, किं तर्हि त्रिविधम् । तत्र सत्यमेव पूर्ववच्छेषवती प्रागनुभूतसम्बन्धविषयफले इति कृत्वा न ताभ्यामशेषपदार्थाधिगमो ऽभ्युपगम्यते । ## यत्त्वेतत्सामान्यतोदृष्टमनुमानमेतस्मादतीन्द्रियाणामर्थानां समधिगमः प्रत्यवगन्तव्यः । कथम् ? यथा हि कृतकत्वानित्यत्वयोर्घटे सहभावमुपलभ्यान्यत्र शब्दादौ कृतकत्वदर्शनादनित्यत्वमनुमीयते । एवं शकलादीनां तज्जातीयता चन्दनादिपूर्वकत्वसिद्धेः, कार्यकारणस्य सुखादिजातीयतया तत्पूर्वकत्वसिद्धेः, शयनादीनां च संघातत्वात्पारार्थ्यसिद्धेः, कार्यकारणस्यापि संघातत्वात्पारार्थ्यसिद्धिरिति सर्वमिष्टं सङ्गृहीतं भवतीति । येषां तु शेषवदेव सामान्यतोदृष्टं तेषां तस्य कार्यद्वारेण समधिगमहेतुत्वात् पुरुषस्याग्रहणप्रसंगः । वृत्तौ कार्योपचाराददोष इति चेत् स्यान्मतम्, यद्यपि पुरुषस्य कार्याभावस्तथापि पुरुषाव्यक्तमहदहङ्कारविशेषाणां साम्प्रते काले स्ववृत्तिभ्यस्तेषां ग्रहणमित्युक्तम् । कस्मात् ? वृत्तिशक्तिरेषां कार्यत्वेनोपचरिता स्वमात्मानं युनक्तीति । तच्चायुक्तम् । कस्मात् ? हेत्वन्तराभिधानात् । यदि वृत्त्या ग्रहणं पुरुषस्य सूपपादमभविष्यत् संहतपारार्थ्यमाचार्यो हेतुत्वेन नावक्ष्यत् । तच्चावृत्तिभूतमित्यवश्यं शेषवत्सामान्यतोदृष्टयोरर्थान्तरभावो ऽभ्युपगन्तव्यः । तस्मात् सिद्धं सामान्यतोदृष्टादतीन्द्रियाणामर्थानां समधिगमः । तस्य प्रयोगमात्रभेदाद्द्वैविध्यम् । वीतः अवीत इति । तयोर्लक्षणमामनन्ति- यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते । स वीतो ऽर्थानराक्षेपादितरः परिशेषितः ॥ स्वरूपं हि साधनस्य द्विविधम्- साधारणमसाधारणं च । तत्र साधारणं साध्यसहभावी तत्प्रतिपत्तिहेतुत्वेन यथावदाश्रीयमाणो ऽर्थात्मा । असाधारणं पुनः परिमाणमन्वयः संघातपरार्थत्वमित्यादि । तत्र यदा हेतुः परपक्षमपेक्ष्य यथार्थेन स्वरूपेण साध्यसिद्धावुपदिश्यते तदा वीताख्यो भवति । यदा तु स्वसाध्यादर्थान्तरभूतानां प्रसंगिनां क्षेपमपोहं कृत्वा परिशेषतः साध्यसिद्धावपदिश्यते तदावीताख्यो भवति । तद्यथा न चेत् परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभ्यो जगदुत्पत्तिः सम्भवति परिशेषतः प्रधानादिति तदा पुनरवीताख्यो भवति । तत्र यदा वीतो हेतुः स्वबुद्धाववहितविज्ञानसरूपं विज्ञानान्तरमादधानेन वक्त्रा प्रतिपाद्यादौ वाक्यभावमुपनीयते /वाक्यमन्तरेणार्थस्य बुद्ध्यन्तरे संक्रामयितुमशक्यत्वात्, तदावयविवाक्यं परिकल्प्यते । तस्य पुनरवयवाः जिज्ञासासंशयप्रयोजनशक्यप्राप्तिसंशयव्युदासलक्षणाश्च व्याख्याङ्गम् । प्रतिज्ञाहेतुदृष्टान्तोपसंहारनिगमनानि परप्रतिपादनाङ्गमिति । तत्र ज्ञातुमिच्छा जिज्ञासा । कश्चित् कंचिदुपसद्याह- पुरुषं ज्ञातुमिच्छामि । किमस्ति नास्तीति ? कुतः संशय इति पर्यनुयुक्तः प्रत्याह- अनुपलभ्यमानस्योभयथा दृष्टत्वात् । इहानुपलभ्यमानमुभयथा दृष्टम्- सद्भूतमसद्भूतं चेति । सद्भूतं चार्केन्दुमण्डलापरभागादि, असद्भूतं च शशविषाणादि । अयमपि चात्मा नोपलभ्यते । अतः संशयः किमस्ति नास्तीति ? किमस्याश्चिन्तायाः प्रयोजनमिति पृष्टो व्याचष्टे - शास्त्रतत्त्वाधिगमः, ततश्च मोक्षावाप्तिः । कथमिति ? यदि तावदयमात्मास्ति ततो ऽस्य अप्रकृतित्वौदासीन्यविभुत्वादिसत्त्वविज्ञानान्नैरात्म्यभ्रान्तिविपक्षभूतादपवर्गप्राप्तिरवश्यंभाविनीति यदुक्तम् व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यत इति तच्छास्त्रमर्थवद् भवतीति । अथ नास्तीति निश्चीयते तेन सामान्यतोदृष्टादनुमानात्तद्वदन्ये ऽपि पदार्था न सन्तीति विप्रलम्भभूयिष्ठमार्षं दर्शनमपहायात्मग्रहदृष्टिविगमाल्लोकोत्तर्मवलम्बनं शून्यं ध्यानविषयमुपसम्प्राप्तस्त्रैधातुकक्लेशनिरोधलक्षणमात्यन्तिकं निर्वाणमवाप्स्यतीति । शक्यश्चायमर्थो निश्चेतुम्, प्रमाणत्रयपरिग्रहादिति व्यवस्थिते, व्युदास्य संशयं साध्यावधारणं प्रतिज्ञा । साध्यस्य यदवधारणमस्ति पुरुष इति सा प्रतिज्ञा । साधनसमासवचनं हेतुः । साध्यते ऽनेनेति साधनं लिङ्गम् । समासः संक्षेपः । साधनस्य समासवचनं साधनसमासवचनम् । साधनग्रहणं तदाभासप्रतिषेधार्थम् । न हि तानि साधनं, संशयविपर्ययहेतुत्वात् । समासग्रहणमवयवान्तरावकाशप्रदानार्थम् । लिङ्गनिर्देशमात्रं हेतुः । यस्तु तस्य साध्यसहभावित्वलक्षणः प्रपञ्चः सो ऽवयवान्तराणीत्युक्तं भवति । उदाहरणन्त्वत्र निदर्शनं दृष्टान्तः । तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं यदसौ दृष्टान्तः । तद्यथा संहत्यकारिणां परार्थत्वं दृष्टं, यथा शयनासनरथशरणानाम् । व्यतिरेकस्त्ववीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपत्वात्तदन्तर्भूत इति तदर्थं वैधर्म्यदृष्टान्त उच्यते । साध्यददृष्टान्तयोरेकक्रियोपसंहारः उपनयः । साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य, दृष्टान्तस्य च शयनादेरेकक्रियोपसंहारः । तत्रार्थान्तरभूतत्वात् साध्यदृष्टान्तयोरञ्जसा नैकक्रियोपपद्यते । तेनैव तस्यानिदर्शनादित्यतो धर्मसामान्याद्यथेदं तथेदमित्येकक्रियोपचर्यते । यथा शयनादयः संहतत्वात्परार्था एवं चक्षुरादिभिरपि परार्थैर्भवितव्यम् । यो ऽसौ परः स पुरुषः । तद्वशात्प्रतिज्ञाभ्यासो निगमनम् । हेतुदृष्टान्तोपसंहारापेक्षया यः पुनरभ्यासः तन्निगमनम् । तद्यथा- तस्मादस्ति पुरुष इत्येषामवयवानां परस्परसम्बन्धाद्विशिष्टार्थः समुदायो वाक्यमित्युपदिश्यते । वाक्यमप्यनेकं यदा गुणीभूतस्वार्थमर्थान्तरोपकारित्वादितरेण संसृज्यते तदा शास्त्रमप्येकं वाक्यमित्यवसीयते । आह- जिज्ञासाद्यनभिधानम् । तद्व्यतिरेकेणापि स्वयमर्थगतेः । स्वनिश्चयवच्च परप्रतिपादनात् । यथा हि स्वयमुत्पद्यते निश्चेतुः प्रत्ययस्तथैवान्यः प्रत्याय्य इत्येतन्न्याय्यम् । न च स्वयमेवार्थं प्रतिपद्यमानस्य जिज्ञासादीनां तत्र व्यापारः । तस्मात् परार्थमप्येषामुपादानं न कल्प्यते । संशयवचनानर्थक्यम् च, प्रतीतार्थत्वात् । निश्चितौ हि वादिप्रतिवादिनौ स्वपक्षयोः, तयोरितरेतरसंशयपर्यनुयोगे नास्ति प्रयोजनम् । किंचान्यत्- प्रयोजनशक्यप्राप्त्यवचनं च । साधनाभ्युपगमादेव तत्प्रतीतेः । न हि महतां निष्प्रयोजना प्रवृत्तिरुपपद्यते । न चाशक्ये ऽर्थे हिमवत्समीकरणादिषु प्रवृत्तेः । तस्मादनर्थकं तदभिधानम् । तद्भावे भावादिति चेत् स्यादेतत् सत्सु जिज्ञासादिषु तत्त्वाधिगमं प्रति प्रवृत्तिर्भवति, असत्सु न भवति । तस्मादेतान्यपि साधनं भविष्यन्तीति । एतच्चानुपपन्नम् । कस्मात् ? अतिप्रसंगात् । सत्स्वात्मान्तःकरणेन्द्रियालोकविषयेषु प्रवृत्तिदर्शनात्तेषामपि साधनत्वं स्यात् । अनिष्टं चैतत् । तस्माज्जिज्ञासादयो ऽनर्थकाः । प्रतिज्ञादयो दुर्विहिताः । कथम् ? साध्यावधारणस्यावयवान्तरेष्वप्युपपत्तेः । यदि साध्यावधारणं प्रतिज्ञेत्युच्यते तेन साध्यस्य हेतोर्दृष्टान्तस्य वा यदवधारणं तदपि प्रतिज्ञा प्राप्नोति, निमित्ताविशेषात् । साध्यशब्दो ह्ययं सामान्यवृत्तिः । न यत्नमन्तरेण विशेषे ऽवस्थापयितुं शक्यत इति । किं च हेतुलक्षणानुपपत्तिश्च, साधनानुपदेशात् । यो हि साधनसमासवचनं हेतुरित्येतल्लक्षणमाचष्टे तेन प्राक्साधनमभिधेयं स्यात् । ततो वक्तव्यममुष्य समासवचनं हेतुरिति न चैवमुक्तम् । तस्मादलक्षणमेतत् । किंचान्यत्, समासवचनं च विस्तरनिषेधप्रसङ्गात् । यदि हि समासग्रहणं क्रियते किं प्राप्तं यो ऽयमाध्यात्मिकानां भेदानां कार्यकारणात्मकानां चैकजातिसमन्वयो दृष्ट इत्येवमादिः साधनप्रपञ्चः सो ऽहेतुरित्युक्तं भवति । तस्मात् समासग्रहणमनिष्टम् । लिङ्गाभिधानाददोष इति चेत् स्यान्मतम्, लिङ्गं हि नः साधनम् । तस्यात्र निर्देशः कृतः । तस्मात्स्वमतिजाड्यादिदमनिष्टमध्यारोप्यते, न त्वस्मत्प्रमादादिति । एतदप्ययुक्तम् । कस्मात् ? तस्य द्विधा भिन्नस्य पञ्चधा साधनभावात् । तद्धि लिङ्गं वीतावीतत्वेनेष्टम् । तेन द्विधा भिन्नम् । तत्रापि वीतः पञ्चप्रभेदः इत्यतः समुदायान्निष्कृष्टस्यैकस्य लिङ्गत्वमशक्यं वक्तुमिति । किञ्चान्यत्, दृष्टान्तलक्षणायोगश्च, शब्दार्थलक्षणे ऽनिष्टप्रसङ्गात् । तन्निदर्शनं दृष्टान्त इति । अत्र शब्दो वा येन साध्यसाधने निदर्श्येते स दृष्टान्तः स्यात् ? अर्थो वा यत्र निदर्श्यते ? किञ्चातः ? न तद्यदि तावच्छब्दः परिगृह्यते तत उपनयलक्षणं बाध्यते । कस्मात् ? न हि यथाभिधानं तथा साध्यमित्येकक्रिया युज्यते इति । अथार्थः परिगृह्यते तेनाभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोधः । किञ्चान्यत्- दृष्टान्तोपनयनिगमनाभेदश्च हेतुप्रतिज्ञार्थाभिधानात् । साधनत्वमेव साध्याविनाभावित्वलक्षणं दृष्टान्तोपनययोः प्रत्यायय(य्य)ते । प्रतिज्ञार्थं च निगमनस्य नावयवान्तरत्वं युज्यते । उच्यते- यदुच्यते स्वनिश्चयेनाङ्गभावगमनात्परप्रत्यायनार्थं जिज्ञासाद्यनभिधानमिति अत्र ब्रूमः- न, उक्तत्वात् । उक्तमेतत् पुरस्ताद्व्याख्याङ्गं जिज्ञासादयः । सर्वस्य चानुग्रहः कर्तव्य इत्येवमर्थं शास्त्रव्याख्यानं विपश्चिद्भिः प्रतायते, न स्वार्थं स्वसदृषबुद्ध्यर्थं वा । तत्रैवं कल्प्यमाने ये व्युत्पाद्यास्तान्प्रति नैवैषामानर्थक्यम् । अथैतदनिष्टम्- यदुक्तं सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थो हि सतां विनिश्चयः शास्त्रकथेत्यस्य व्याघातः । किं च नियमानभ्युपगमात् । न हि वयमेषामावश्यकमभिधानमाचक्ष्महे, किन्तर्हि यदा प्रतिवादी पर्यनुयुङ्क्ते- किं जिज्ञासस इति अवश्यमभिधानीयं शब्दमिति । केन धर्मेण, किं नित्यो ऽनित्य इति ? कुतः संशयः ? मूर्तत्वात् । यस्तु न पर्यनुयुङ्क्ते न तं प्रत्येते वाच्याः । क्वचिदानर्थक्यात् सर्वत्र प्रसङ्ग इति चेन्न इतरेषामपि तत्प्रसङ्गात् । प्रतिज्ञादीनामपि तर्हि क्वचिदनभिधानमतस्तेषामपि सर्वत्रावचनं प्रसज्यते । तथा च भवतोक्तं कस्यचित्तु किञ्चित् प्रसिद्धमेव भवतीत्यन्यतरोक्तिरपि साधनं भवति, शब्द इवार्थद्वयप्रतीतत्वादुभयानभिधानमिति । यदप्युक्तं निश्चितत्वात् संशयावचनमिति असदेतत् । कस्मात् ? उक्तत्वात् । उक्तमेतत् सति पर्यनुयोगे तद्वचनमिति । एतेन प्रयोजनशक्यप्राप्ती प्रत्युक्ते । यो हि पर्यनुयुञ्जीत किं प्रयोजनो ऽयं शक्यो वायमर्थ इति तं प्रति वाच्यमेतत् । यदप्युक्तं तद्भावे भावादिति- न, अनभ्युपगमात् । न ब्रूमो यस्मात् सत्सु जिज्ञासादिषु तत्त्वाधिगमसद्भावस्तस्मादेतेषामवयवत्वमिति । किन्तर्हि यं प्रत्येषां प्रतिपत्तावङ्गभावगमनं तं प्रत्येतानि साधनमिति । यदप्युक्तं साध्याभिधायिनः प्रतिज्ञाभ्युपगमाद्धेतुदृष्टान्तयोरपि तत्प्रसङ्ग इति अयुक्तमेतत् । कस्मात् ? जिज्ञासादेः सद्भावे सति तत्प्रतीतेः । यद्यपि साध्यशब्दो ऽयमविशेषेण सिद्धत्वादर्थान्तरमाचष्टे तथापि यं प्रति जिज्ञासासंशयप्रयोजनशक्यप्राप्तयस्तस्य व्युदस्य संशयं साध्यस्यावधारणं प्रतिज्ञा, न हेतुदृष्टान्तयोस्तदस्तीत्यसदेतत् । किंचान्यत् तद्भावे ऽविरोधात् । यदा तु जिज्ञासादयो हेतौ दृष्टान्ते वा भवन्ति तदा किं कृतकः शब्दो ऽथ न कृतको ऽथ बुद्धिर्नित्या क्षणिका वेति भवत्येव तदवधारणं प्रतिज्ञा । यदप्युक्तम् साधनानुपदेशाद्धेतुलक्षणायोग इति असदेतत् । कस्मात् ? लोकप्रसिद्धत्वात् । यथा साध्यवत्वेनेप्सितः पक्ष इति प्रतिज्ञालक्षणमाचक्षाणो भवान्न साध्यलक्षणमाचष्टे, कस्मात् ? साधनीयं साध्यमिति लोके सिद्धत्वात्, एवं साधनसमासवचनं हेतुलक्षणमाचक्षाणा वयं न साधनमाचक्ष्महे । कस्मात् ? साध्यते ऽनेनेति कृत्वा साधनमिति लोके सिद्धत्वात् । उपेत्य वानुमाननिर्देशात् । लिङ्गं हि नः साधनं, तच्च निर्दिष्टैमिति । यत्तूक्तं वीतावीतभेदे सति पञ्चधा साधनभावादिति, अत्र ब्रूमः, अयुक्तमेतत् । कस्मात् ? समासग्रहणसामर्थ्यात् । अतएव समासग्रहणं क्रियते, साधनस्वरूपाभिधानमात्रं हेतुरिति यथा विज्ञायते । प्रपञ्चस्त्ववयवान्तराणीति । एतेन विस्तरप्रतिषेधप्रसङ्गः प्रयुक्तः । कथम् ? न हि समासशब्दस्यायमर्थ इति कृत्वा । यत्पुनरेतदुक्तं शब्दार्थकल्पने ऽनिष्टप्रसङ्गाद् दृष्टान्तलक्षणायोग इति, अस्तु तावच्छब्दो दृष्टान्तः । यत्तूक्तं उपनयलक्षणं बाध्यत इति अनुपपन्नमेतत् । कस्मात् ? असम्भवे सति सम्बन्ध्यन्तरे कार्यविज्ञानात् । शब्दे ऽसम्भवादर्थे कार्यं विज्ञास्यामः । अथवा पुनरस्त्वर्थो दृष्टान्तः । यत्तूक्तमभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोध इति अर्थे ऽसम्भवाच्छब्दे कार्यं विज्ञास्यामः । यदप्युक्तम् प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति अयमदोषः । कस्मात् ? अप्रतिज्ञानात् । न ह्येतदस्माभिः प्रतिज्ञायते । किं तर्हि प्रमेयवचनं प्रतिज्ञा । प्रमाणरूपमात्रवचनं हेतुः । तस्य प्रमेयसहभावित्वनिदर्शनं दृष्टान्तः । साध्यदृष्टान्तयोर्धर्मसामान्यादेकक्रियोपसंहार उपनयः । समुदायस्य साध्यसिद्धये व्यापारनिर्देशो निगमनम् । तस्मादयुक्तमेतत् । किंचान्यत् । एकस्य साधनभावपरिकल्पनावत्तत्परिकल्पने दोषाभावात् । यथा वाक्यम् एवं च तदर्थश्च मुख्यौ शब्दार्थौ, तयोरभिन्नार्थत्वादित्यभ्युपगमादेकमेवार्थमभागमक्रमं च बुद्धाववस्थाप्य श्रोत्रग्राह्यत्वानित्यत्वकृतकत्वप्रमेयत्वादिलक्षणानां शक्तीनामपोद्धारात्साध्यसाधनसंशयरूपापन्नं वक्तारो भिन्नमाचक्षते, न चैकार्थधर्मत्वात्साध्यसाधनसंशयाभिधानानामेकत्वमनुषज्यते । तथैकस्य साधनस्य साध्यधर्मतत्सहभावित्वलक्षणानां शक्तीनामभिधानं हेतुदृष्टान्तादिनावयवान्तरं नः स्यात् । तत्र यदुक्तं प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति एतदयुक्तम् । तस्मात्सूक्तं दशावयवो वीतः । तस्य पुरस्तात्प्रयोगं न्याय्यमाचार्या मन्यन्ते । किं कारणम् ? अवीतलक्षणाविरोधात् । अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः । तत्रान्वयदिना स्वरूपेणाधिगते प्रधानलक्षणे धर्मिणि परपक्षप्रतिषेधमात्रेणोपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते । कस्मात् ? इह प्रतिषेधमात्रमादावुच्यते । तेन यथा हेतुविरोधात्परमाण्वदिभ्यो न व्यक्तमुत्पद्यते तथा हेत्वभावात् प्रधानादपि नोत्पद्यते इति शक्यं कल्पयितुम् । अतस्तद्व्यवच्छेदो ऽपि चावीताद्गम्यते । तथा सति कः परिशेषः स्यात् ? स्वरूपेण तु परिच्छिन्ने धर्मिणि उपसंहारो यथावदवकल्प्यते । न चेत्परमाण्वादिभ्यो व्यक्तमुत्पद्यते परिशेषतः प्रधानादेव व्यक्तमुत्पद्यते इति यथोक्तेभ्यो ऽन्वयादिभ्य इत्युक्तं भवति । तस्मात्प्राग्वीतप्रयोग इति सिद्धं सामान्यतोदृष्टादनुमानादतीन्द्रियाणामर्थानां समधिगम इति । आह- न, कारणान्तरतो ऽनुपलभ्यमानानामग्रहणात् । यदि सामान्यतोदृष्टादनुमानात्सर्वं परोक्षमधिगम्यते इत्यभ्युपगम्यते प्राप्तमिदं येषामप्यर्थानां कारणान्तरतो ऽनुपलब्धिस्तेषामपि तस्मादेव ग्रहणम् । तद्यथा- ## तत्रातिदूरात्तावत् तद्यथा प्रोड्डीनस्य शकुनेः । अतिसामीप्यादञ्जनप्रभृतीनाम् । इन्द्रियघाताच्छब्दादीनाम् । मनो ऽनवस्थानाच्छकटादीनाम् । सौक्ष्म्यात्त्रुट्यादीनाम् । व्यवधानाद्धिरण्यादीनाम् । अभिभवात्सूर्यप्रकाशाद्ग्रहादीनाम् । समानाभिहारादनेकप्रदीपप्रभाणाम् । चशब्दादैश्वर्ययोगाद्देवादीनाम् । न चार्हति भवितुं धर्मसामान्यानुपपत्तेः । तस्मादयुक्तं सर्वमतीन्द्रियमनुमानग्राह्यमिति । उच्यते- शक्यं तावत्कारणान्तरतो ऽनुपलभ्यमानं किंचित्सामान्यतोदृष्टादनुमानादधिगन्तुम् । तद्यथा समीपावस्थितस्य शकुनेरयत्नेन चक्षुषा ग्रहणं, यथा यथा तु विप्रकर्षं प्रतिपद्यते प्रणिधाय चक्षुर्गृह्यते तावद्यावत्क्रमेणादर्शनमुपसंप्राप्तः । तत्र देशविप्रकर्षे प्रचीयमाने ऽदर्शनमुपचीयमानमवगम्यात्यन्तादर्शनमपि पश्चात्तद्धेतुकमनुमीयते । तथा नातिसमीपावस्थितस्य द्रव्यस्यास्फुटमाकारमवधार्य पश्चाद्यथा यथारादुपसंपद्यते तथा तथा प्रतिपद्यमानदर्शनशक्तयो ऽनुमातारः कृष्णसाराञ्जनप्रभृतीनामग्रहणमतिसामीप्यादनुमीयते । तथा गिरिसरित्समुद्रसमीपवर्तिनं श्रवणप्रतिघातिनं प्राक् शब्दमुपलभ्य पश्चात्तस्मिन्नेव देशे शब्दमगृह्णानाः श्रवणोपघातमनुमिमते । ## तस्मादपि चासिद्धमित्यनेनागमविषये सामान्यतोदृष्टस्यानवतारमाचष्टे । परोक्षमिति विषयं प्रति निर्दिशति । आप्तागमात्साध्यमिति विषयिणमाह । एतदुक्तं भवति- तस्मादपि सामान्यतोदृष्टादनुमानाद्यन्न सिद्ध्यति प्रत्यक्षग्राह्यमपि स्वयमदृष्टं कारणान्तरप्रतिबद्धविषयभावमत्यन्तपरोक्षं वा स्वर्गापवर्गदेवतादि धर्मसामान्यरहितं तदाप्तागमात्साध्यम् । सर्ववादसिद्धिप्रसङ्गादप्रामाण्यमिति चेत् स्यादेतत्, यदि तर्ह्यागमः प्रमाणीक्रियते तेन प्रतिशास्त्रं ये ऽभियुक्तास्तेषां प्रामाण्यमित्यवश्यमभ्युपगन्तव्यम् । एवं सति सर्वाचार्यप्रामाण्यादनेकविकल्पविचित्रा तर्कवृत्तिरित्यपरिनिश्चितत्वाद्भ्रान्तिः प्रसज्येत । तथा च सति जिज्ञासूनामपवर्गप्राप्तिविघातः स्यात् । तस्माद्भिषजेव भवता परोपदेशः प्रयुक्तो नास्मानयं प्रीणाति । एतच्चायुक्तम् । कस्मात् ? आप्तलक्षणस्यानवधारितत्वात् । व्यपगतरागादिदोषाणामसन्दिग्धमतीनामतीन्द्रियार्थदृश्वनामीश्वरमहर्षीणामाप्तत्वमाचक्ष्महे, न सर्वेषाम् । यदि चान्यो ऽप्येवंधर्मो ऽस्ति भवतु प्रमाणम् । किंचान्यत् । स्वविषये च तत्प्रामाण्यस्यादोषवत्त्वात् । यस्य खल्वपि यो विषयस्तस्य तस्मिन्विषये वचो ऽन्तरेणापि साधनं प्रमाणमित्यवश्यमभ्युपगन्तव्यम् । इतरथा प्रतिशास्त्रमाचारस्थितिनियमानामदृष्टार्थानामप्रतिपत्तिः स्यात् । एतेनाखिललिङ्गादागमो ऽर्थान्तरम् । यस्मान्महताभिधानेन युक्तिरन्विष्यते तस्माद्युक्त्यपेक्षाल्लिङ्गादागमो ऽर्थान्तरमिति । आह न, अन्वयव्यतिरेकाभ्यामधिगमहेतुत्वात् । यथा कृतकत्वादिधर्मो ऽनित्यत्वादौ विषये दृष्टस्तदभावे चादृष्ट इत्यनित्ये ऽर्थे निश्चयमादधाति एवं शब्दो ऽपि स्वार्थे तज्जातीये न दृष्टः प्रतिपत्तिहेतुर्भवति । तस्मादनुमानादभिन्न एवायमिति । उच्यते- चन्द्रादिष्विदानीमसाधारणविषयेषु का प्रतिपत्तिः स्यादिति ? आह- अवयवापेक्षत्वाच्चन्द्रशब्दो ह्यनेकेषु वचनेषु वर्तते, जातिद्रव्यगुणक्रियासु च, तथा डित्थादिशब्दः, तस्मादेवंजातीयकानामपि चानुमानादभेदः । उच्यते- स्वर्गादीनां तर्हि कथमनुमानत्वमिति ? आह- आप्तवचो ऽविसंवादसामर्थ्यात् । यथा हैरण्यकप्रभृतीनामाप्तानां वाक्यमव्यभिचारि एवमीश्वरमहर्षयो ऽपि चाप्ताः । तस्मादेषामपि वाक्यमव्यभिचारीति शक्यमत्रापि सामान्यविषयत्वं कल्पयितुम् । एवमनुमानमेवागम इति । उच्यते- यदुक्तमन्वयव्यतिरेकाभ्यामधिगमहेतुत्वाच्छब्दो ऽनुमानमिति अत्र ब्रूमः न, अप्रतिज्ञानात् । न हि वयं व्यवहारानुपातिनां वृक्षादीनामागमत्वमाचक्ष्महे, किं तर्हि स्वर्गादीनामत्यन्तपरोक्षविषयाणाम् । तस्मादप्रतिज्ञानादनुपालम्भो ऽयमिति । उपेत्य वा वक्त्रपेक्षत्वात् । अथवोपेत्यापि सर्वशब्दानामागमत्वमनुमानादर्थान्तरभावं ब्रूमः । तथा हि कृतकत्वादिति लिङ्गं चण्डालकापालिकैरपि प्रयुज्यमानं साहचर्यापेक्षं निश्चयमादधाति । न वक्तृविशेषमपेक्षते । वक्तृविशेषापेक्षस्तु शब्दः । तस्मान्न लिङ्गम् । किं चान्यत् विपर्ययात् । न हि लिङ्गं देशान्तरे विपर्येति । शब्दस्य तु दृष्टो विपर्ययः । स एव हि शब्दो देशान्तरे, कालान्तरे तु स्वार्थं न प्रत्याययति अर्थान्तरं च प्रशंसति । सम्बन्धानुपलब्धेरिति चेत् स्यादेतत्, सम्बन्धान्तरं देशान्तरे ऽनुपलक्षितम् । तस्माच्छब्दार्थविपर्यय इति । एतदनुपपन्नम् । लिङ्गवैधर्म्यात् । न हि प्रत्यक्षाभिमतस्य लिङ्गिन उपलब्धौ गवादेर्लिङ्गं नोपलभ्यते । शब्दस्तूपलभ्यमानो गवादौ नोपलभ्यते । तस्मान्न लिङ्गम् । किंचान्यत् । देशनियमात् । न हि लिङ्गस्य देशनियमो दृष्टः । अस्ति तु शब्दस्य देशनियमः । तद्यथा शवतिर्गतिकर्मा काम्बोजेष्वेव भाष्यते । रंहतिः प्राच्येषु, तथा दातिर्लवनार्थः, दात्रमुदीच्येषु नान्यत्र । तस्मान्न शब्दो लिङ्गम् । किंचान्यत्, इष्टतो विनियोगात् । स्वाभाविकं लिङ्गम् । न हि धूमोग्नेरपकृष्य शक्यते ऽप्सु वायावाकाशे ऽन्यत्र वा निवेशयितुम् । शब्दस्तु यत्र वक्तुरभिप्रायस्तत्र तत्र विनिवेश्यते । यथ वृद्ध्यादयः शब्दाः स्वार्थाभ्युच्चयादिषु प्रसिद्धा आदैक्षु विनिवेश्यन्ते । तस्मान्न ते लिङ्गम् । सर्वाभिधानशक्तित्वाच्छब्दस्यादोष इति चेत् स्यान्मतं सर्वाभिधानशक्तिः शब्दः सर्वाभिधेयशक्तिश्चार्थस्तयोः पुरुषव्यापारेण शक्त्यववच्छेदः क्रियते । कथम् ? अयमेव शब्दो ऽस्यार्थस्य प्रत्यायको भवतु । अयमेव चार्थो ऽनेन शब्देनाभिधीयताम् । एतावति पुरुषव्यापारः । तस्माच्छब्दस्य स्वाभाविकः सम्बन्धो वक्त्रपेक्षया व्यज्यत इति । एतदप्यन्युपपन्नम् । कस्मात् ? सुतरामनुमानादर्थान्तरत्वप्रसंगात् । एवमपि कल्पयित्वानुमानात्सुतरां शब्दस्यार्थान्तरत्वमापद्यते । कस्मात् ? न हि यथा वक्रपेक्षया सर्वार्थस्य सतः शब्दस्य शक्त्यवच्छेदस्तथा सर्वार्थं लिङ्गं वक्त्रपेक्षयार्थान्तरादवच्छिद्यते । यथा चैकः शब्दो जगत्येवमुदितः पुरुषविनियोगापेक्षः सर्वमर्थमभिधातुं समर्थस्तथैकं लिङ्गं कयाचिद्युक्त्या सर्वार्थप्रत्यायनसमर्थम् । तस्मान्न शब्दो लिङ्गम् । यत्पुनरेतदुक्तम् चन्द्रादीनामवयवापेक्षं सामान्यमभ्युपगम्यते । तदयुक्तम् । असाधारणत्वात् । अनुमानाभावे शब्दप्रसिद्धो ऽर्थ इति व्याघातः । किं चान्यत् । जात्यादिसाध्यत्वात् जातिगुणद्रव्यक्रियाणां च परस्परतो ऽर्थान्तरत्वं, समुदायश्च साध्यः । तस्मादयुक्तमेषां तदपेक्षया सामान्यविषयत्वम् । यदप्युक्तमाप्तवादाविसंवादसामान्यात्स्वर्गादिशब्दानामनुमानत्वमिति, अत्र ब्रूमः- एतदप्यनुपपन्नम् । कस्मात् ? प्रमाणविषयत्वात् । सत्यमस्त्येषां सामान्यपरिकल्पना, सा तु प्रमाणविषया न तु प्रमेयविषया । प्रमेयं तु सामान्यमनुमानमस्येत्ययमभ्युपगमो वः । तच्चासाधारणत्वात्स्वर्गादीनां प्रतिषिद्धम् । तस्मात्त्यज्यतामियमाशङ्कानुमानमेवागम इति । अन्यः पुनरनुमानागमयोरभेदप्रतिज्ञ इदमाह । स्वर्गादयः शब्दा न प्रमाणम् । कस्मात् ? प्रमाणान्तरेण तदर्थानुपलब्धेः । यस्य हि शब्दस्यार्थः प्रत्यक्षतो ऽनुमानतो वा नोपलभ्यते स न प्रमाणम् । इतरस्तु प्रमाणम् । तद्यथा नद्यास्तीरे पक्वमाम्रवनं, पथि गुडशकटं विपर्यस्तमिति । न च स्वर्गादिशब्दानामर्थः प्रमाणान्तरेणोपलभ्यते । तस्माद्यथा विभुरात्मा सर्वत्र सुखादिसम्भवादित्येवमादयो बौद्धं प्रति धर्म्यसिद्धत्वादयो यथार्थास्तथा वेदशब्दा अपि प्रायेणेति । एतत्तु न युक्तरूपम् । कस्मात् ? अन्यायेन सर्वशब्दापवादात् । का ह्यत्र युक्तिर्यदस्मदादिभिरनुपलभ्यमानार्थं प्रमाणभूतानामपि वाक्यमयथार्थं स्यात् ? सवेण चावश्यं कश्चिदाप्तस्तस्य च वाक्यमदृष्टार्थमित्यभ्युपगन्तव्यम् । अतो ऽयं तवात्रापि समानः प्रसंगः । न च प्रमाणं स्वार्थसिद्धये प्रमाणान्तरमपेक्षते । तत्र यदि शब्दस्य प्रमाणान्तरापेक्षं यथार्थत्वमाश्रीयते तेन न केवलं स्वर्गादयः किं तर्हि शब्दा एवाप्रमाणमिति प्राप्तम् । अनुमानस्य च प्रमाणान्तरनिरपेक्षस्य गमकत्वाभ्युपगमादागमस्य ततो ऽर्थान्तरत्वं सुतरां प्रसज्यते । तस्माद्युक्तागमविरोधिन एवंविधा नास्तिकवादाः श्रेयो ऽर्थिभिर्दूरादपोह्या इति स्थितमेतत्- अनुमानादसिद्धं वस्तु यत्तदाप्तागमात्साध्यमिति । एवमस्य त्रिविधस्य प्रमाणस्यैन्द्रियिकं कारणान्तरतो ऽनुपलभ्यमानं च प्रमेयं व्याख्यातम् । एतस्मात्तु यदन्यत्तदसदिति प्रत्यवगन्तव्यम् ॥ 6-7 ॥ ---------------------------------------------------------------------- कारिका 8 ---------------------------------------------------------------------- आह, यद्येवं प्रधानस्यासत्त्वप्रसङ्गः । अनुपलब्दौ कारणान्तरत्वानुपलब्धेः । तद्धि प्रत्यक्षाविषयत्वे सत्यतिदूरादिभिरनुपलब्धिकारणैर्नोपलभ्यते । तन्न तावत् अतिदूरात्सामीप्याद्व्यवधानाच्चास्याग्रहणम् । कस्मात् ? विभुत्वात् । नेन्द्रियघातात्, अविकलेन्द्रियैरग्रहणात् । न मनो ऽनवस्थानात्, अवस्थितमनोभिरग्रहणात् । न सौक्ष्म्यात्, शशविषाणादीनां सत्त्वप्रसङ्गात् । नाभिभवात्, असम्भवात् । न समानाभिहारादेकत्वात् । तस्मात् कारणान्तराभावतो ऽनुपलभ्यमानस्यासत्त्वमिच्छतः प्रधानस्यापि शशविषाणादीनामपि सत्त्वप्रसङ्गः । अथैतन्नेष्यते कारणान्तरं तर्ह्यनुपलब्धौ वक्तव्यमिति । उच्यते- यत्तावदुक्तं अनुपलब्धौ कारणान्तरानुपपत्तेः प्रधानस्यासत्त्वप्रसङ्ग इति, अत्रास्तु । ## यत्तूक्तं शशविषाणादीनामपि सत्त्वप्रसङ्ग इति तदयुक्तम् । कस्मात् ? साधनोपपत्तेः । अस्ति हि प्रधानस्य सौक्ष्म्यात्तदनुपलब्धौ साधनं, न शशविषाणादीनाम् । किं तत् ? उच्यते ## प्रधानस्य हि कार्यत उपलब्धिरित्येतदुपरिष्टात्प्रतिपादयिष्यामः । न तु शशविषाणादीनां कार्यमस्ति । तस्माद्विषमो ऽयमुपन्यासः । आह- एवमपि प्रतिज्ञान्तरानर्थक्यम्, एकेन कृतत्वात् । सौक्ष्म्यात्तदनुपलब्धिरित्युक्ते गम्यत एतन्नाभावादिति । तस्मात्तद्वचनमनर्थकमिति । उच्यते- न, वीतावीतपरिग्रहार्थत्वात् । एवं सिद्धे यत्प्रतिज्ञाद्वयं करोति तत् ज्ञापयत्याचार्यः वीतावीताभ्यामभिप्रेतार्थसिद्धिः । प्राक्च सौक्ष्म्यातिशयात्तदनुपलब्धिरित्याचक्षाणः प्रतिपादयति पुरस्ताद्वीतः प्रयोक्तव्यव इति । एकस्मिंश्च विषये द्वौ प्रयुंजानः समुच्चयेन सिद्धिं द्योतयति । किं सिद्धं भवति ? यदुक्तं तन्त्रान्तरीयैः न पृथक्प्रतिपत्तिहेतू वीतावीताविति तदिष्टमेवं संगृहीतं भवति । तत्र वीतस्य प्रतिज्ञा सौक्ष्म्यात्तदनुपलब्धिः । तस्य चावीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपेण, नाभावात् हेतुरुभययोगी । कथम् ? यस्य प्रत्यक्षतो ऽनुपलभ्यमानस्य कार्यस्तदुपलब्धिस्तस्य सौक्ष्म्यात्तदनुपलब्धिर्दृष्टा । तद्यथेन्द्रियाणि । यदि पुनरस्याभावादनुपलब्धिस्स्यात्, कार्यतो ऽनुपलब्धिप्रसङ्गः । अस्ति चेयं कार्यत उपलब्धिः । तस्मान्नाभावात् । न चेदभावात्, परिशेषतः सौक्ष्म्यात् तदनुपलब्धिरिति ॥ आह, किं पुनस्तत्कार्यं यद्भवान्प्रधानस्यास्तित्वे लिङ्गमाचष्ट इति ? उच्यते- ## तद्धि महदहंकारेन्द्रियविशेषाविशेषलक्षणं कार्यं प्रधानेन विसदृशं सदृशं चेत्युपरिष्टात्प्रवेदयिष्यामः । आह- प्रस्तावाभावादयुक्तमेतत् । किं पुनरधिकृत्येदमुच्यते प्रकृतिविरूपं सरूपं च महदादि कार्यमिति ? उच्यते- व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यत इत्येतत्प्रकृतम् । एतानि च परस्परवैधर्म्यसाधर्म्यप्रतिपत्तिमन्तरेण न शक्यानि विज्ञातुमित्येवमर्थमिदं प्रस्तूयते । तस्मान्नाकस्मिको वैरूप्यसारूप्योपन्यास इति ॥ 8 ॥ ॥ इति श्रीयुक्तिदीपिकायां सप्ततिपद्धतौ द्वितीयमाह्निकम् ॥ ---------------------------------------------------------------------- कारिका 9 ---------------------------------------------------------------------- आह- आस्तां तावद्वैरूप्यसारूप्यचिन्ता । कार्यमिदमेव तावन्महदादि परीक्षिष्यामहे । किं प्रागुत्पत्तेरस्ति नास्तीति ? कुतः संशय इति चेत् स्यान्मतम्- असङ्गतार्थं प्रकरणान्तरमुपक्षिप्यते भवता । न चाविद्यमानसम्बन्धस्य संशयस्य प्रकरणान्तरे ऽभिधीयमानस्य निर्णीतिं साध्वीमाचार्या मन्यन्ते । अवकाशासम्भवादिति । उच्यते- अस्ति संशयावकाशः । कस्मात् ? आचार्यविप्रतिपत्तेः । प्रागुत्पत्तेः कार्यमसदित्याचार्याः कणादाक्षपादप्रभृतयो मन्यन्ते । सदसदिति बौद्धाः । नैव सन्नासदित्यन्ये । तस्मादुपपन्नः संशयः । तत्रेदानीं भवतः का प्रतिपत्तिरिति ? उच्यते । नाविद्यमानस्य महदादेर्विकारस्य प्रधानादाविर्भाव इति प्रतिजानीमहे । कस्मात् ? सन्निवेशविशेषमात्राभ्युपगमात् । न हि नः कारणादर्थान्तरभूतं कार्यमुत्पद्यत इत्यभ्युपगमः । किं तर्हि विश्वात्मकानां सत्त्वरजस्तमसामपगतविशेषाविशेषाः सन्मात्रलक्षणोपचयाः प्रतिनिवृत्तपरिणामव्यापाराः परमविभागमुपसंप्राप्ताः सूक्ष्माः शक्तयः । तासामधिकारसामर्थ्यादुपजातपरिणामव्यापाराणां सन्मात्रानुक्रमेण प्रचयमुपसंपद्यमानानां सन्निवेशविशेषमात्रं व्यक्तम् । एतस्यां कल्पनायामसत उत्पत्तौ कः प्रसङ्ग इति ? एतेनैव बाह्यानां तन्त्वादिकार्याणां पटादीनां सन्निवेशविशेषमात्रत्वादसत उत्पत्तिः प्रतिषिद्धा बोद्धव्या । आह- अविद्यमानमेतत् । कस्मात् ? असिद्धे, नार्थान्तरसिद्धेः । यदि हि सन्निवेशविशेषमात्रत्वं कार्यस्य सिद्धं स्यादत एतद्युज्यते वक्तुम्- तदभ्युपगमादसदुत्पत्तेरप्रसङ्ग इति । तत्त्वसिद्धम् । द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानात् । तस्मात् काकविषाणात् शशविषाणसिद्धिवदयुक्तं सन्निवेशविशेषमात्राभ्युपगमात्सत्कार्यसिद्धिरिति । इतश्चासत् कार्यम्, अग्रहणात् । इह श्रोत्रादीनां विषयभूतस्य तत्सन्निधानादवश्यं ग्रहणेन भवितव्यम् । यदि च प्रागुत्पत्तेः सत्कार्यं स्यात् तदपि श्रोत्रादिसन्निधानात् गृह्येत । न तु गृह्यते । तस्मादसत्कार्यम् । अनुपलब्धिकारणसद्भावादिति चेत्, तत्रैतत्स्यात्, अस्ति प्रागुत्पत्तेः कार्यस्यानुपलब्धिकारणं तस्मादस्य सतो ऽप्यग्रहणं भवति । उत्तरकालं तद्विगमात् ग्रहणमिति । एतच्चानुपपन्नम् । कस्मात् ? अनुपलब्ध्यसम्भवात् । तद्धि प्रत्यक्षाविषयत्वे सत्यतिदूरादिभिरनुपलब्धिकारणैर्नोपलभ्यते । न चैषां तत्र सम्भवः । तस्मादसदेतत् । कारणान्तरानभिधानात् । न चातिदूरादिव्यतिरिक्तमनुपलब्धौ कारणान्तरमधीध्वे यतो ऽस्याग्रहणं स्यात् । अतश्चासदेव । किं चान्यत् कारणानुपलब्धिप्रसङ्गात् । अनुपलब्धिकारणसद्भावात्कार्यस्याग्रहणमिच्छतः कारणाग्रहणप्रसङ्गः । कस्मात् ? अभिन्नदेशत्वात् । एकेन्द्रियग्राह्यत्वात् स्थूलत्वाच्च । तत्त्वनिष्टम् । तस्मादयुक्तमनुपलब्धिकारणसद्भावात्सतः कार्यस्याग्रहणमिति । प्रमाणान्तरनिवृत्तिप्रसङ्गादयुक्तमिति चेत्, स्यादेतत् यदि तर्हि प्रत्यक्षविषयमेवास्ति । ततो ऽन्यत्रास्तीत्येतदुपगम्यते । तेनातीन्द्रियविषयस्यानुमानस्य निवृत्तिप्रसङ्गः । अनिष्टं चैतत् । तस्मान्नानुपलब्धेरसत्कार्यमिति । एतदप्ययुक्तम् । कस्मात् ? क्रियागुणव्यपदेशासम्भवात् । यद्धि प्रत्यक्षतो नोपलभ्यते तत्क्रिययास्तीति संसूच्यते । यथा हर्म्यावस्थितानां तृणानामुद्वहनाद्वायुः गुणेन, यथा मालतीलतागन्धेन व्यपदेशेन वा, कार्यादिना यथेन्द्रियाणि । न तु प्रागुत्पत्तेः कार्यस्य क्रियागुणव्यपदेशसम्भवः तस्मादसत्कार्यम् । इतश्चासत्कार्यम् । कर्तृप्रयाससाफल्यात् । इह प्राग्व्यापारोपक्रमात् कर्तारस्तस्मात्फलमुपलिप्समानाः कार्यविशेषनियतसामार्थ्यं साधनमुपादाय व्याप्रियन्ते । तच्चेत्प्रागपि व्यापारात् स्यात्तदर्थस्य परिस्पन्दस्यानर्थक्यं प्राप्तम् । अनिष्टं चैतत् । तस्मात् कर्तृप्रयाससाफल्यात् असत्कार्यम् । परिणामाद्युपपत्तेर्न दोष इति चेत् स्यान्मतं कारणस्य परिणामव्यूहसंश्लेषव्यक्तिप्रचयक्षणान्धर्मान् यस्मात् कर्त्रादीनि कुर्वन्ति नानर्थकानि स्युः । सत्त्वं च कार्यस्य न निरुप्यते । क एवं सति दोषः स्यादिति ? उच्यते- न शक्यमेवं कल्पयितुम् । कस्मात् ? मार्गान्तरानुपपत्तेः । परिणामो हि नामावस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिः धर्मान्तरप्रवृत्तिश्च । तत्र सतो धर्मान्तरस्य निरोधाभ्युपगमादसतश्चोत्पत्तिप्रतिज्ञानान्नेदमर्थान्तरमारभ्यते । एवं व्यूहादयो ऽप्युपसंहर्तव्याः । तस्मात् परिणामादिभिरभिभवात् कर्त्रादीनामर्थवत्त्वादसत्कार्यम् । तथा चोक्तम्- जहद्धर्मान्तरं पूर्वमुपादत्ते यदा परम् । तत्त्वादप्रच्युतो धर्मो परिणामः स उच्यते ॥ कुतश्च न सत्कार्यम् ? आरम्भोपरमयोराद्यन्ताविशेषप्रसंगात् । यदि सत्कार्यं स्यात् तेन यः क्रियार्थः साधनानामादौ परिस्पन्दः सो ऽन्ते ऽपि स्यात् । वा यो ऽन्ते विरामः स आदावपि स्यात् । कस्मात् ? सदविशेषात् । न तु तदस्ति । तस्मादसत्कार्यम् । इतश्चासत्कार्यम् उत्पत्तिधर्मस्याद्यन्तयोरविशेषप्रसङ्गात् । यदि सत्कार्यं स्यात् तेन यथा निष्पन्नस्योत्पत्तिधर्मेणाभिसम्बन्धः तथा आदावपि स्यात् । यथैवादावभिसम्बन्धः तथान्ते ऽपि स्यात् । दृष्टस्त्वभिसम्बन्धो नाभिसम्बन्धश्चाद्यन्तयोः । तस्मादसत्कार्यम् । इतश्चासत्कार्यम् । जन्मसच्छब्दयोर्विरोधात् । इह जन्मशब्दः प्रागभूतस्यार्थस्य भावक्रममाह । सच्छब्दस्तु क्रियान्तरहेतुत्वमाह । यदि सतो जन्म स्यादैकार्थ्यमनयोः स्यात् । न त्वेतदस्ति । तस्मादयुक्तं सज्जायत इति । उच्यते- यदुक्तं द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानान्न सन्निवेशविशेषमात्रत्वात् सत्कार्यमित्यत्र ब्रूमह- तदसिद्धिः, भेदेनाग्रहणात् । यदि तन्त्वादिभ्यो द्रव्यान्तरभूतस्यावयविनो निष्पत्तिः स्यात् तेन यथा तन्तुकलापे पटस्तत्रैव वा पटान्तरमाहितं भेदेनोपलभ्यते तथैवोपलभ्येत । न तूपलभ्यते । तस्मात् न द्रव्यान्तरम् । समवायादग्रहणमिति चेत् स्यादेतत्, संयोगिनोर्द्रव्ययोः सत्याधाराधेयभावे भेदेन ग्रहणं भवति । समवायलक्षणा तु प्राप्तिस्तन्तुपटयोः । तस्मान्नास्ति भेदेन ग्रहणमिति । तच्चानुपपन्नम् । कस्मात् ? असिद्धत्वात् । सिद्धे सत्यर्थान्तरभावे ऽवयविनस्तत्प्राप्तौ च समवाये सर्वमेतत्स्यात् । तत्त्वसिद्धमुभयम् । तस्मादयुक्तमेतत् । किंचान्यत् दृष्टान्ताभावात् । महापरिमाणं द्रव्यमन्यत्राहितं समवायात् भेदेन नोपलभ्यते इत्येतस्मिन्नर्थे पर्यनुयुक्तस्य कस्ते दृष्टान्तः ? न चास्त्यनुदाहृतो वादः । व्याप्ते न ग्रहणमिति चेत् स्यान्मतमकार्यकारणभूतं द्रव्यं सत्यपि सम्बन्धे न द्रव्यान्तरं व्यश्नुत इत्यतो भेदेन गृह्यते । तन्तुपटयोस्तु कार्यकारणभूतत्वात् व्याप्तिः । तस्मान्नास्ति भेदेन ग्रहणमिति । एतदप्ययुक्तम् । कस्मात् ? साध्यत्वात् । सत्यर्थान्तरभावे ऽवयविद्रव्यान्तरवत् कार्यकारणभावः साध्यः समवायश्च । अत इयं व्याप्तिः स्यात् । सा चाप्रसिद्धा इत्यतो न सम्यगेतत् । वेमादिवत् इति चेत् स्यादेतत्- यथा सत्यर्थान्तरभावे वेमादयो ऽवयविनः कारणम् एवं तन्तवो ऽपि । एतदनुपपन्नम् । कस्मात् ? अनभ्युपगमात् । करणं वेमादयः पटस्य, न कारणमित्ययमभ्युपगमो नः । तस्मात् विषमो ऽयं दृष्टान्तः । किं चान्यत् । तद्वदव्याप्तिप्रसङ्गात् । वेमादिवदर्थान्तरं पटात्तन्तव इत्येवं ब्रुवतस्तद्वदव्याप्तिप्रसङ्गः । किं चान्यत् । स्पर्शक्रियामूर्तिगुरुत्वान्तरवतस्तद्वति प्रतिघातादिति । इह स्पर्शान्तरवति स्पर्शान्तरवत्प्रतीघातो दृष्टः । तद्यथा घटस्याश्मनि । स्पर्शान्तरवांश्च ते पटस्तन्तुभ्य इत्यतो ऽस्य तद्व्यापित्वमयुक्तम् । एवं च क्रियादयो वक्तव्याः । तस्माद्युक्तमेतत् भेदानां ग्रहणान्नावयवी द्रव्यान्तरमिति । इतश्च नावयवी द्रव्यान्तरम् । कृत्स्नैकदेशवृत्त्यनुपपत्तेः । स ह्यवयवेषु वर्तमानः कृत्स्नेषु वा वर्तते प्रत्यवयवं वा ? किं चातः ? तन्न तावत् कृत्स्नेषु वर्तते । कस्मात् ? एकदेशग्रहणे ग्रहणाभावप्रसङ्गात् । यदनेकेषु वर्तते तस्य कृत्स्नाधारग्रहणे सति ग्रहणं दृष्टम् । तद्यथा द्वित्वादीनाम् । एवं च सति विषाणादिग्रहणे गोग्रहणप्रसङ्गः । किं चावयवानवसथाप्रसङ्गात् । स ह्यवयवान् व्याप्नुवंस्तद्द्व्यतिरेकेणावयवान्तराभावात् केन व्याप्नुयात् ? अवयवान्तराभ्युपगमे चानवस्थाप्रसंगः । कृत्स्नैकदेशवृत्तिप्रसङ्गश्च समानः । तस्मान्न सर्वेषु परिसमाप्यते, न प्रत्येकमनेकत्वप्रसङ्गात् । अनेकाधारपरिसमाप्तं ह्यनेकं रूपादि दृष्टमिति । किंचान्यत् शास्त्रहानेः । प्रत्यवयवं परिसमाप्तो ऽवयवीत्येतदिच्छतो मूर्तिमतावयवेन समानदेशः स्यात् । ततश्च यच्छास्त्रं मूर्तिमतामसमानदेशत्वमिति तस्य व्याघातो ऽवयवपरिमाणं च प्राप्नोति । न महत्त्वादिपरिसमाप्तत्वादेकद्रव्यं च प्राप्नोति । ततश्च यच्छास्त्रं द्रव्यमनेकद्रव्यमद्रव्यं वा तस्य हानिरेतावता चास्य वृत्तिर्भवन्ती भवेत् । सर्वथा च दोषः । तस्मान्नावयवी द्रव्यान्तरम् । अर्थान्तरावस्थाने ऽर्थान्तरोत्पत्तिविनाशदर्शनादन्यत्वमिति चेत् स्यादेतत् - विद्यमानेषु तन्तुषु पटो न भवति संयोगलक्षणस्य कारणान्तरस्यानुत्पत्तेः । संयोगोत्तरकालं तु भवति । कारणसामग्र्या विधमानेष्वेव च तन्तुषु विनाशमुपयाति । विभागादर्थान्तरावस्थाने चार्थान्तरोत्पत्तिविनाशौ दृष्टौ । तद्यथा हिमवदवस्थाने दवाग्नेः । तस्मादर्थान्तरं पटस्तन्तुभ्य इति । एतदप्ययुक्तम् । कस्मात् ? साध्यत्वात् । साध्यं तावदेतत्- किमत्रार्थान्तरमुत्पद्यते विनश्यति वा ? आहोस्वित्तन्तुष्वेव समवस्थानविशेषापेक्षस्य पटाभिधानस्य प्रवृतिनिवृत्ती सेनावनवद्भवतः ? तस्मादेतदपि नावयविनो द्रव्यान्तरभावे लिङ्गम् । तत्पुरुषबहुव्रीहिद्वन्द्वसमासोपपत्तेरन्य इति चेत् स्यान्मतम्, इहार्थान्तरत्वे सति तत्पुरुषो दृष्टः । तद्यथा राज्ञः पुरुषो राजपुरुष इति । बहुव्रीहिश्च चित्रगुः शबलगुः । द्वन्द्वश्च प्लक्षन्यग्रोधाविति । अस्ति चेहापि तत्पुरुषस्तन्तूनां पटः । बहुव्रीहिश्च दृढतन्तुः शुक्लतन्तुः । द्वन्द्वश्च तन्तुपटाविति । तस्माच्चावयव्यर्थान्तरम् । एतच्चायुक्तम् । कस्मात् ? अनेकान्तात् । अनन्यत्वे ऽपि हि तत्पुरुषो दृष्टः । तद्यथा सेनागजः काननवृक्ष इति । बहुव्रीहिश्च वीरपुरुषा मत्तगजा सेना इति । द्वन्द्वस्तु यदि स्यात्सत्यमेवार्थान्तरमवयवी स्यात् । न तु कश्चित्पटावस्थायामेवं प्रयुङ्क्ते- तन्तुपटावानयेति । तस्मान्मनोरथमात्रमेतत् । एतेन समाख्यासामर्थ्यभेदाः प्रयुक्ताः । ते चापि चानर्थानत्वे सति सेनादिषु दृष्टाः । तस्मान्नावयवी द्रव्यान्तरम् । द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानात्, न सन्निवेशविशेषमात्रत्वात् सत्कार्यमित्येतदयुक्तम् । यत्पुनरेतदुक्तमनुपलब्धेरसत्कार्यमिति, अत्र ब्रूमः । एतदप्ययुक्तम् । कस्मात् ? संशयकारणत्वात् । स च सद्विषयानुपलब्धिः । इत्येतस्मादेव हेतोस्सांशयिका वयम् । तामेव तु निश्चयार्थमवलम्बमानो न युक्तिमार्गमनुयाति । यत् पुनरेतदुक्तं कारणान्तरानभिधानादिति- एतदप्यनुपपन्नम् । कस्मात् ? अभिप्रायानवबोधात् । यो हि यथा कुण्डे बदराण्यर्थान्तरभूतान्याहितानि तथा कारणे कार्यमस्तीत्येतदाचष्टे तं प्रत्ययमुपालम्भः स्यात् । वयन्तु अनेकशक्तधर्मिणः सहकारिशक्त्यन्तरानुगृहीतस्य पूर्वस्याश्शक्तेस्तिरोभावमुत्तरस्याश्चाविर्भावमुपादधानाः कारणमेव कार्यमित्यनुमन्यामहे । तयोस्तु शक्त्योर्युगपदग्रहणम् । इतरेतरप्रतिबन्धहेतुत्वात् । वस्त्रस्यायामविस्तारवत्, कूर्माङ्गमिव द्रष्टव्यम् । यथा वस्त्रस्योपसंहारप्रतिबन्धादायामविस्तारौ न ग्रहणविषयतां प्रतिपद्येते, सत्तां वा न जिहीतः कूर्मस्येवाङ्गानि, तथ तन्त्वादीनामपि भावानां कारणाभिमता कार्याभिमता चावस्था क्रमेण वा स्थिरश्च भवत् तन्निमित्तस्तद्ग्रहणाग्रहणविकल्पः । एतेन कारणग्रहणं प्रत्युक्तम् । यदप्युक्तं प्रमाणान्तरनिवृत्तिप्रसङ्गादिति सत्यमेतत् । यत्तूक्तं क्रियागुणव्यपदेशासम्भवादनुमानाभाव इति तदनुपपन्नम् । कस्मात् ? पृथक्त्वानभ्युपगमात् । कार्यकारणपृथक्त्ववादिनस्तत्क्रियागुणानां पृथक्त्वमनुमातुं युक्तमित्यतस्तन्त्ववस्थाने पटक्रियागुणग्रहणादनुमानाभाव इत्ययमुपालम्भः सावकाशः स्यात् । अस्माकन्तु कारणमात्रस्यैव संघातादाकारान्तरपरिग्रहाद्वा क्रियागुणानां प्रचितिर्व्यक्तिविशेषो भवतीति ब्रुवतामदोषः । व्यपदेशस्तु कार्यकारणपर्यायः । सो ऽयुक्तः । कस्मात् ? अनेकान्तात् । द्रव्यगुणत्वकर्मत्वादीनां क्रियागुणकार्यकारणभावो ऽथ च सत्यमिष्यते ऽथ लिङ्गपर्यायः । न तर्हि वयं पर्यनुयोज्या व्यपदेशाभावादसत्कार्यमिति । किं कारणम् ? प्रकरणात् । विप्रतिपत्तौ हि सत्यां लिङ्गतः प्रागुत्पत्तेः कार्यस्य समधिगमं करिष्याम इति प्रकृतमेवैतत् । अनैकान्तिकत्वं च समानम् । निष्पत्त्यनन्तरं द्रव्यस्यास्तित्वाभ्युपगमादगुणवतो द्रव्यस्य गुणारम्भः । कर्मगुणा अगुणा इति वचनादुत्पन्नमात्रं द्रव्यं निष्क्रियं निर्गुणमवतिष्ठते इति वः पक्षः । न चास्य तथाभूतस्य लिङ्गमस्ति । अथ चास्तित्वं भवद्भिरभ्युपगम्यते । सिद्धेर्ग्रहणात्सद्भाव इति चेन्न । सर्वविवादसिद्धिप्रसङ्गात् । दृष्टान्तविरुद्धमर्थं प्रतिज्ञाय प्रतिषिध्यमानेन सिद्धबुद्धिविषयता स्मर्तव्येत्येतस्यां कल्पनायां सर्वविवादसिद्धिप्रसंगः स्यात् । किं चान्यत् । प्रतिपक्षे समानत्वात् । अस्मत्पक्षे ऽपि तर्हि भगवत्पञ्चशिखादीनां प्रत्यक्षत्वात्सत्कार्यमभ्युपगन्तव्यम् । तस्मान्न क्रियागुणव्यपदेशासम्भवादसत्कार्यम् । यत्पुनरेतदुक्तं- कर्तृप्रयाससाफल्यादसत्कार्यमिति, अत्र ब्रूमः- एतदप्ययुक्तम् । कस्मात् ? ## यद्युभयपक्षप्रसिद्धस्यासतः क्रियायोगः स्यात् अत एतद्युज्यते वक्तुम् कार्ये सति कर्तुः प्रयासो ऽनर्थक इति । तत्त्वसतः करणमनुपपन्नम् । तस्मादयुक्तमेतत् । हेत्वभिधानादसिद्धिरिति चेत् स्यादेतत्- यथा निष्पन्नत्वान्मध्वादीनां धारणसमर्थो घटो न क्रियत इत्ययमपदिष्टो हेतुरस्माभिः एवमित्थं कार्यस्यासतः कारणं नोपपन्नमिति नोक्तं भवता । तस्मादसिद्धिरिति । एतच्चानुपपन्नम् । कस्मात् ? सत्यसति वा सम्बन्धे दोषप्रसङ्गात् । तद्धि क्रियमाणं सति वा सम्बन्धे कारकैः क्रियते ऽसति वा ? सम्बन्धश्चास्य भवन्प्रवृत्तिकाले वा कारणानां स्यात्, निष्पत्तिकाले वा ? किं चातः ? तन्न तावत्प्रवृत्तिकाले सम्बन्धो युक्तः । कस्मात् ? अद्रव्यत्वात् । प्रवृत्तिकाले कर्त्रादीनां क्रियागुणव्यपदेशाभावादवस्तुभूतं शशविषाणस्थानीयं वः कार्यम् । न चास्ति तथाभूतस्य वस्तुभूतेन सम्बन्धः । अथ निष्पत्तिकाले ऽभिसम्बध्यते यदुक्तं सतो निष्पन्नत्वात्क्रियानुत्पत्तिरिति तस्य व्याघातः । अथ मतमसत्यपि सम्बन्धे निष्पत्तिर्भवतीति तेन कारकव्यापारवैयर्थ्यप्रसंगः । प्रागपि च कारकोपादानात्कार्यनिष्पत्तिप्रसङ्ग इति । उक्तं च असत्त्वान्नास्ति सम्बन्धः कारकैः सत्त्वसंगिभिः । असम्बन्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ इति । आह, ननु च मध्यमे काले कर्त्रादिभिः कार्यं क्रियते । कः पुनरसौ मध्यमः काल इति ? आह- आरम्भाय प्रसृता यस्मिन्काले भवन्ति कर्त्तारः । कार्यस्यानिष्पादात्तं मध्यमं कालमिच्छन्ति ॥ इति । यदा हेतवः प्रवृत्तारम्भा भवन्त्युद्दिश्य कार्यं न च तावन्नैमित्तिकस्यात्मलाभः संवर्तते स मध्यमः कालः । तस्मिन्क्रियते कारकैः कार्यमिति । उच्यते, न, अवस्थान्तरानुपत्तेः । प्राङ्निष्पत्तेरसत्ता । निष्पन्नस्य सत्तेत्यवस्थाद्वयम् । सदसद्रूपा चावस्था नास्ति यो मध्यमः स्यात् । अतो न युक्तमेतदिति । किंचान्यत् । पूर्वदोषापरिहारादुद्दिश्य कार्यं तस्यात्मनो लाभात्मकेन सह सम्बन्ध इति ? अत्राप्ययं पर्यनुयोगो नैव निवर्तत इति । तस्माच्चित्रमपि वाक्यं प्रसार्य न किंचित्परिहृतं भवता । तस्माद्युक्तमेतत् सत्यसति वा सम्बन्धे दोषप्रसंगादसन्न क्रियत इति । यस्य पुनः सत्कार्यं तस्य दोषो नास्ति । कस्मात् ? ## उपादानमिति कारणं तन्त्वाद्याचक्ष्महे । तद्धि तस्य कारकैर्गृह्यते अभिसम्बध्यत इत्यर्थः । तस्माच्च नार्थान्तरं कार्यम् इत्यतः कारणेनाभिसम्बद्धानां कारकाणां कार्येणैव सम्बन्धो भवतीत्यदोषः । आह- ननु च यस्यापि सत्कार्यं तस्योपादानादर्थान्तरं तत्कार्यं स्यात् । कस्मात् ? कार्यार्थिरुपादानात् । यद्यदर्थमुपादीयते तत्तस्मादर्थान्तर यथा वेमादिभ्यः पटः । तन्तवश्च पटादिभिरुपादीयन्ते । तस्मात्तेभ्यो ऽप्यर्थान्तरं पट इति । एतेन सत्त्वं प्रयुक्तम् । यद्यदर्थमुपादीयते तत्तस्मिन्नसत् । यथा वेमादिषु पट इति । उच्यते, न अवयविप्रतिषेधात् । प्रतिषिद्धस्तावदवयवी द्रव्यान्तरभूतस्तस्मादनुपपन्नार्थमेतत् । किं चान्यत् । ## उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो ऽर्थान्तरत्वसामान्यात्तन्तुवत्सर्वस्मात्कारणात्कार्यस्य सम्भवः स्यात् । न त्वेवमस्ति । तस्मात्सर्वसम्भवाभावादसम्यगेतत् । किंचान्यत्, जातिभेदप्रसंगादर्थान्तरारम्भप्रसङ्गाच्च उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो यथा वेमादिभ्यो भिन्नजातीयो भिन्नदेशश्च, तथा तन्तुभ्यः पटः स्यात् यथा चावस्थिते पटे वेमादयः पटान्तरं कुर्वन्ति तथा ह्यवस्थिते पटे तन्तवो ऽपि पटान्तरमारभेरन् । न चैतदिष्टम् । न तर्ह्युपादानसामान्याद्वेमादिवत्तन्तुभ्यः पटस्यार्थान्तरत्वम् । यत्पुनरेतदुक्तं यद्यदर्थमुपादीयते न तत् तत्रास्तीति, अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? आधाराधेयभावानभ्युपगमात् । असकृदुक्तमस्माभिर्न तन्तुषु पटो नाम कश्चिदस्ति । किं तर्हि तन्तव एव पटः । तत्तु सन्मार्गविद्वेषाद्भवता न गृह्यते । किं चान्यत् । अनेकान्तात् । उपेत्य वा ब्रूमः कथं तावत्तिलास्तैलार्थमुपादीयन्ते, भवति चात्र तैलम् । मृद्वीका रसार्थमुपादीयते, भवति चास्यां रसः । गोधुक्च पयो ऽर्थं गामादत्ते, भवति च तस्यां क्षीरम् । शालिकलापश्च तण्डुलार्थमुपादीयते, सन्ति चात्र तण्डुला इत्यनैकान्तिको हेतुः । आह- आवरणोपलब्धेरयुक्तम् । तिलादिष्वावरणं प्रत्यक्षत उपलभ्यते । तत्प्रतिबन्धात्तैलादीनामग्रहणम् । व्यापारश्च कर्तुस्तद्विगमार्थो न तु कार्यस्यावरणमस्ति । तस्माद्विषमो दृष्टान्तः । उच्यते न, मार्गान्तरत्वात् । यद्यत्रास्ति तत्र तदर्थमुपादीयते इति पूर्वं भवतातिसृष्टम् । इदानीं त्ववगमविगमार्थं सतो ऽप्युपादानमिति ब्रूवतो मार्गान्तरगमनं पूर्ववादत्यागो ऽनैकान्तिकस्य चापरिहार इति । यत्पुनरेतदुक्तं परिणामाद्युपपत्तेरदोष इति तथा तदस्तु । यत्तूक्तं मार्गान्तरानुपपत्तेरिति अत्र ब्रूमः- एतदप्ययुक्तम् । कस्मात् ? परिणामधर्मानवबोधात् । सतो धर्मान्तरस्य निरोधमसतश्चोत्पत्तिं परिणाममभिदधतो व्यक्तमयमुपालम्भः स्यात् । न त्वनयानुसृत्या प्रतिष्ठामहे । किं तर्हि साधनानुगृहीतस्य धर्मिणो धर्मान्तरस्याविर्भावः पूर्वस्य च तिरोभावः परिणामः । न चाविर्भावतिरोभावावुत्पत्तिनिरोधौ । व्यूहसंश्लेषव्यक्तिप्रचयास्तु किमसतो धर्मा उत स्वतो ऽसन्त इति विचार्यम् । किं चातः । यदि तावदसतो धर्माः यथा कस्येति वाच्यम् । अथ स्वयमसन्तः पश्चाद्भवन्ति तदप्ययुक्तम् । कस्मात् ? अनर्थान्तरत्वात् । सत्यर्थान्तरभावे प्रागसन्तः पश्चादुपलभ्यमानाः सत्कार्यवादं निराकुर्युः । स चैषामर्थान्तरभावो न प्रसिद्धः । तस्मात्किमत्रोपपन्नम् ? ग्रहणाग्रहणविकल्पे चोक्तः परिहारः । किं चान्यत् । द्रव्यान्तरोत्पत्तिव्याघातात् । उपेत्य वैषामुत्पत्तिं ब्रूमः- यदि हि परिणामव्यूहसंश्लेषव्यक्तिप्रचयमात्रं कार्यमिष्यते यदुक्तं द्रव्याणि द्रव्यान्तरमारभन्त इति तस्य व्याघातः । कस्मात् ? न ह्येते भावा द्रव्यान्तरम् । तस्माद्दिनकरकिरणप्रतापमूर्छितस्येव दावाग्न्युपसर्पणदोषोनुतापायैव भवतः प्रतिपत्तिः । एतेनारम्भोपरमोत्पत्त्यविशेषप्रसङ्गो जन्मसच्छब्दः प्रत्युक्तः । कथम् ? आत्मभूतं हि तन्तूनां पटाख्यं व्यूहस्थानीयं सन्निवेशविशेषं यदा कारकाणि स्वेन स्वेन व्यापारेणाविष्कुर्वन्ति तदा क्रियते उत्पद्यते जायत इत्येवमादिर्लोकस्य व्यवहारः प्रवर्तते । यदा तु कारकाणि शक्त्यन्तराविर्भावात्संस्थानान्तरेणउत्सुक्यवर्तितामवस्थामुपसंहरन्ति तदा प्रागुपलब्धं संस्थानं विनाशशब्दवाच्यतां प्रतिपद्यते । परमार्थतस्तु न कस्यचिदुत्पादो ऽस्ति न विनाशः । यत्पुनरेतदुक्तं जन्मशब्दः प्रागभूतस्यार्थस्य भावोपक्रममाहेति तदपीच्छामात्रम् । कस्मात् ? विवादात् । सदसद्विषयं जन्मेति विवादे ऽनुषक्ते जन्मशब्दः प्रागभूतस्य सद्भावमाचष्ट इति ब्रूवतो ऽनुक्तसमम् । पुरुषादावदृष्टत्वादसिद्धिरिति चेत् स्यादेतत् यदि तर्हि क्रियते उत्पद्यते जायत इत्येषोर्थः सद्विषयः कल्प्यते, प्रधानपुरुषयोरपि तत्प्रसंगः, सदसदविशेषादिति । अतश्च विवादावस्थमेवैतत्प्रकरणमिति । एतच्चायुक्तम् । कस्मात् ? संस्थानविषयत्वात् । यदा भावः स्वतो ऽनर्थान्तरभूतं संस्थानं भजते तदैते शब्दाः प्रवर्तन्त इत्युक्तम् । दृष्टं च लोके तद्यथा मुष्टिग्रन्थिकुण्डलानि करोति जनयत्युत्पादयति, अभिव्यक्तात्मसु च मूलोदकादिषु भवत्युत्पन्नं जातमिति । उभयपक्षप्रसिद्धे तु शशविषाणादौ नैते शब्दाः प्रवर्तन्ते । तस्माद्भवत एवानिष्टप्रसङ्ग इति । उक्तं च यद्यसत्त्वं घटादीनामुत्पत्तौ हेतुरिष्यते । शशशृङ्गे ऽपि तुल्यत्वादुत्पत्तिस्ते प्रसज्यते ॥ इति सिद्धं सत्कार्यम् । इतश्च सत्कार्यम् । #<शक्त्यस्य शक्यकरणात्># शक्यमिदमस्य, शक्तश्चायमस्येत्ययं नियमः सतां दृष्टः । तद्यथा चक्षुषो रूपस्य । आस्ति चायं पटस्य वेमादीनां च नियमः । तस्माच्च सत्कार्यम् । सहकारिवत्तन्नियम इति चेत् स्यान्मतम् यथापो बीजाङ्कुरस्योत्पत्तौ समर्था भवन्ति न काष्ठादग्नेर्वा । उभयं च तत्तासु च विद्यते । बीजादपां विच्छिन्नत्वात् । यथा च सूर्यः सूर्यकान्तादग्निमुत्पादयितुं समर्थो न चन्द्रकान्ताच्च पानीयम् । उभयं तत्तत्र न विद्यते । तथा च तत्त्वादीनां पटस्यैव शक्तिनियमः स्यात् । न च पटस्य तन्तुषु सत्त्वं स्यादिति । एतच्चायुक्तम् । कस्मात् ? साध्यत्वात् । अंकुरादयो ऽपि कार्यमबादीनाम् । अतः साध्यम् । किमङ्कुरो ऽस्त्यथ नास्त्येव । तथा सूर्यकान्ते ऽग्निः । तदर्थमेव चायं विवादो ऽनुषक्तः । यत्तूक्तमपां विच्छिन्नवान्न तास्वङ्कुरो ऽस्तीति तत्रापि यासामपां बीजानुप्रवेशदङ्कुरभावेन विपरिणामस्ताभ्यस्तस्यानन्यत्वं साध्यम् । अतो न किंचिदेतत् । किं चान्यत् । रूपव्यवस्थानाच्च । तद्यथा विज्ञानोत्पत्तिहेतुत्वे सति न रूपं दृष्टमिति नेदानीं तत्सामान्यात् रूपमप्यरूपं भवति । एवं पटकारणत्वाद्वेमादयो न पट इति नेदानीं तन्तवोप्यपटः । तस्माद्युक्तमेतच्छक्तस्य शक्यकरणात्सत्कार्यम् । ## इहासति कार्ये कारणभावो नास्ति । तद्यथा वन्ध्यायाः । अस्ति चेह कारणभावस्तन्तुपटयोस्तस्मात्सत्कार्यम् । कारणान्तरात्कार्योत्पत्तिदर्शनादन्यत्र तद्बुद्धिरिति चेत् स्यान्मतं प्राक्कारणान्तरात्कार्यान्तरस्यासत उत्पत्तिमुपलभ्य पश्चात्कारणान्तरे कारणबुद्धिर्भवतीति । एतच्चायुक्तम् । कस्मात् ? अनभ्युपगमात् । असतः कार्यस्योत्पत्तिरेव न सिद्धा शशविषाणादिष्वसिद्धत्वात् । कुतः पुनस्तन्निमित्ताकारबुद्धिः ? कारणभावादिति चेत् - स्यादेतत्, असत्त्वाविशेषे ऽपि पटस्य कारणं समवाय्यसमवायिनिमित्तलक्षणमस्ति । तस्मात्पट उच्यते, न शशविषाणस्येति । एतच्चायुक्तम् । कुतः हेत्वभावात् । असत्त्वाविशेषे ऽपि पटस्य कारणमस्ति न शशविषाणस्येत्यत्र हेतुरनुक्तः । पुरुषवदिति चेत् स्यादेतत्, यथा तुल्यत्वे सत्त्वे पटस्य कारणमस्ति न पुरुषस्य, एवमसत्त्वे पटस्य संस्थानं न शशविषाणस्येत्येतदप्ययुक्तम् । कस्मात् ? उक्तत्वात् । संस्थानं कार्यं पटस्य । संस्थानं न पुरुषस्येत्युक्तं प्राक् । संस्थानवत्तद्विशेष इति चेत् स्यान्मतं यथा सत्त्वाविशेषे पटः संस्थानं न पुरुष एवमसत्त्वाविशेषे पटः कार्यं न शशविषाणमिति । एतदप्ययुक्तम् । कस्मात् ? सामान्यविशेषभावात् । सामान्यस्य हि विशेषपरिग्रहः संस्थानम् । न त्वयमस्ति चेतनाशक्तौ विकल्पः । तस्मान्न पुरुषः संस्थानम् । असतस्तु निरात्मकत्वाद्विशेषो दुरुपपादः । तदुपपत्तौ वा सत्त्वप्रसंग इति । आह च- निरात्मकत्वादसतां सर्वेषामविशिष्टता । विशेषणं चेद्भिन्नं ते सत्त्वमभ्युपगम्यताम् ॥ तस्माद्युक्तमेतत्कारणभावाच्च सत्कार्यम् । एवं तावद्वैशेषिकमतेनासत्कार्यवादो न विमर्दसहः । बौद्धपक्षे तु भूयान्दोषः । कथं तर्हि द्रव्यान्तरं पटो नेष्यते ? "तन्तुष्वेव तथास्थेषु पट इत्यादिबुद्धयः" इत्येवमादिना न्यायेनावयविप्रतिषेधात्संयोगो ऽपि न संयोगिभ्यस्तेषामर्थान्तरमिष्टः । तत्रैतावती परिकल्पना स्यात्- यदुत तन्तुसंयोगो वा पटः, संयोगकारणं वा द्रव्यान्तरम् ? उभयं च तेषां नार्थान्तरम् । अथोत्पत्तिविनाशौ कस्यापीति मायाकारचेष्टितम् । तदपि चित्रतरो ऽयमुपन्यासः । काणादानां तु द्रव्यान्तरोत्त्पतिविनाशाभ्युपगमान्न तार्किकसदृशो विचारः । तस्मात्पारमर्ष एव पक्षो ज्यायान् । यथा चासत्कार्यं न संभवति तथा चशब्दात्सदसत्कार्यमपि । परस्परविरोधात् नैव सन्नासदिति एके । एतदप्यनुपपन्नम् । कस्मात् ? सत्त्वे हेत्वभिधानान्निश्चितः प्रागुत्पत्तेः कार्यस्य सद्भावः ॥ 9 ॥ ----------------------------------------------------------------------- कारिका 10 ----------------------------------------------------------------------- प्रकृतमिदानीं वक्ष्यामः । किं च प्रकृतम् ? महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं चेति वचनाद्वैरूप्यम् । आह- प्राक्सारूप्यग्रहणं, सुखप्रतिपत्तिहेतुत्वात् । अधिगतसारूप्यस्य हि सुखं वैरूप्यस्य प्रतिपत्तिर्भवतीति प्राक्सारूप्यग्रहणं कर्तव्यम् । यथा तन्त्रान्तरीयाणां सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषसामान्यमुक्त्वा द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमित्येवमादिः विशेषो ऽभिधीयते । उच्यते- तदनुपपत्तिः । अविशेषात् । यथैवाधिगतसारूप्यस्य लघीयसी वैरूप्यप्रतिपत्तिरेवमधिगतवैरूप्यस्य लघीयसी सारूप्यप्रतिपत्तिः । कस्मात् ? परस्परापेक्षत्वात् । वैरूप्यापेक्षं हि सारूप्यं, सारूप्यापेक्षं च वैरूप्यमिति । आह- एवमपि वैरूप्यस्य प्रागभिधाने प्रयोजनवचनम् । द्वयोरविशेषे ऽन्यतरस्य प्रागभिधाने नियमहेतुर्वक्तव्य इति । उच्यते न, वैरूप्यस्य प्रकरणानङ्गभावात् । विच्छिन्नं हि वैरूप्यमतस्तत्पूर्वमभिधाय प्रकरणाङ्गं सारूप्यं सुखमभिधातुमित्येवमर्थमाचार्येणैवं क्रियते । कथं सारूप्यस्य प्रकरणाङ्गत्वमिति चेत् त्रैगुण्याभिधानद्वारेण गुणलक्षणोपदेशात् । तत्सिद्धौ चाविवेक्यादीनां व्यक्तसिद्धेः, कारणगुणात्मकत्वाच्च कार्यस्य प्रधाने त्रैगुण्यादिप्रतिपत्तेः, कार्यकारणभावासन्देहाच्च प्रधानास्तित्वप्रसिद्ध्यपदेशात्तत्सिद्धौ च भोग्यस्य भोक्त्रपेक्षत्वात् पुरुषसिद्धेरधिगतभोक्तृभोग्यस्य तत्संयोगस्य च सुखप्रतिपाद्यत्वात्तादर्थ्याच्च तत्त्वभूतभावसर्गाणाम् । तस्माद्युक्तमेतत्प्रकरणाङ्गत्वात्सारूप्यं पश्चान्निर्दिश्यते । तदसम्बन्धादितरत्प्रागिति । आह- यदि तर्हि भवान्प्राग्वैरूप्याभिधानं न्याय्यं मन्यते तद्वक्तव्यं किं पुनरिदं वैरूप्यमिति । उच्यते- ## तत्र हेतुः कारणमित्यनर्थान्तरम् । तदस्यास्तीति हेतुमत् । नित्यं ध्रुवम् । न नित्यमनित्यम् । व्याप्नोतीति व्यापि । न व्याप्यव्यापि । असर्वगतमित्यर्थः । सह क्रियया सक्रियम् । अनेकं भिन्नम् । आश्रितमाधेयम् । लिङ्गं तल्लक्षणोपपन्नम् । अवयूयन्त इत्यवयवाः । पृथगुपलभ्यन्त इत्यर्थः । सहावयवैः सावयवम् । परतन्त्रमन्याधीनम् । एते हेतुमदादयः परतन्त्रान्ता निरपवादाः व्यक्तस्यासाधारणा प्रधानपुरुषाभ्यां धर्माः । आह- हेतुमदित्यविशेषः सर्वत्र सद्भावात् । व्यक्ताव्यक्तपुरुषाणां हि सर्वेषां हेतुरस्तीति अविशेष एवायं पठितव्यः । उच्यते न, कारकपरिग्रहात् । यद्यपि व्यक्ताव्यक्तपुरुषाणामविशिष्टं हेतुमत्त्वं तथापि विशिष्टस्य कारकस्य हेतोः परिग्रहं करिष्यामः । स च व्यक्तस्यैव नान्यस्येति नायमविशेषो भविष्यति । आह- तदनुपपत्तिः, विशेषानुपादानात् । हेतुरिति सामान्यशब्दो ऽयम् । सामान्यशब्दाश्च नार्थप्रकरणशब्दान्तराभिसम्बन्धमन्तरेण विशेषे ऽवतिष्ठन्त इति विशेष उपादेयः स्यात् । स तु नोपादीयते । तस्मात्ते अविशेषा एवेति । उच्यते न, सर्वसम्भविनो ऽभिधानस्य प्रकर्षार्थत्वात् । इह यः सर्वसंभवी धर्म एकविषय उपादीयते तस्मात्प्रकर्षो विज्ञायते । तद्यथा भोक्ता माणवक इत्युक्ते सर्वेषां भोक्तृत्वस्य संभवादेवं विज्ञायते प्रकर्षेणायं भोक्तेति, एवमिहापि सर्वसम्भवीत्याहाचार्यो व्यक्तं हेतुमदिति । तेन वयमस्मात्प्रकर्षं विज्ञास्यामः । कश्च प्रकर्षः ? कारकज्ञापकयोरुभयोरपि सम्भवे कारकस्यैव ग्रहणम् । अनित्यशब्दसम्बन्धाद्वा । अथवायमाचार्यो हेतुमदित्युक्त्वानित्यमिति पठति । शब्दान्तराभिसम्बन्धात् । यो ऽनित्यसहचरो हेतुस्तस्येह ग्रहणं गम्यते । कश्चानित्यसहचरो हेतुः ? कारकः । आह एवमप्यनुपपन्नमेतत् । कस्मात् ? उभयत्र तत्संभवात् । उत्पाद्यव्यङ्ग्ययोर्हि विनाशं पटादिषु दृष्टत्वात् अव्यभिचारात्तन्त्रान्तरीया मन्यन्ते । तस्य वा परिहारो वक्तव्यः । न वा वक्तव्यो विशेषे स्थितिरस्तीति । उच्यते न, एकान्तवादप्रसङ्गात् । सर्वेण हि वादिनावश्यं किंचिन्नित्यमभ्युपगन्तव्यम् । अन्ततो विनाशे ऽपि न कश्चिदर्थः शब्दबुद्धिभ्यां न व्यज्यते । तथा सत्येकान्तवादो ऽयं स्यात् । स च युक्तिमद्भिर्नेष्यते । तथा च संस्कृतमप्येवं कल्प्यमाने विनाशि स्यात् । तस्मादुत्पाद्यव्यङ्ग्ययोर्विनाशं ब्रुवतो ऽतिसाहसम् । आह- अनित्यत्वानुपपत्तिः सत्कार्यवादाभ्युपगमात् । यथैव हि नासत उत्पत्तिरस्त्येवं सतो ऽपि विनाशेन न भवितव्यम् । अथ सतो ऽपि विनाशो ऽभ्युपगम्यते तेन प्रलयकाले विनष्टानां तत्त्वादीनां प्रश्चादसतामुत्पत्तिः सत्कार्यवादं निराकुर्यात् । तस्मादनित्यं व्यक्तमित्ययुक्तम् । उच्यते- न, व्यक्त्यपगमप्रतिज्ञानात् । सदा वयं सतो ऽविनाशमाचक्षाणाः (न ?) सत्कार्यवादं प्रत्याचक्षीमहि । कारणानां तु यः परस्परं संसर्गात् संस्थानविशेषपरिग्रहस्तस्य विरोधिशक्त्यन्तराविर्भवाद्व्यक्तिस्तिरोधीयत इत्येतद् विनाशशब्देन विवक्षितम् । तथा च वार्षगणाः पठन्ति- "तदेतत् त्रैलोक्यं व्यक्तेरपैति, न सत्त्वादपेतमप्यस्ति विनाशप्रतिषेधात् । असंसर्गाच्चास्य सौक्ष्म्यं सौक्ष्म्याच्चानुपलब्धिस्तस्माद्व्यक्त्यपगमो विनाशः । स तु द्विविधः- आ सर्गप्रलयात् तत्त्वानां किञ्चित्कालान्तरावस्थानादितरेषाम्" इति । आह- अयुक्तमेतत् । कस्मात् ? विप्रतिपत्तेः । सर्वमेव क्षणिकं बुद्धिबोध्यमाकाशनिरोधवर्जितमिति शाक्यपुत्रीयाः प्रतिपन्नाः । तेषां प्रतिषेधो वक्तव्यो वा न वक्तव्यं द्विविधमनित्यमिति । उच्यते- न, हेत्वनुपगमात् । प्रतिक्षणमुच्छिद्यते त्रैलोक्यमित्यत्र लिङ्गमभियुक्ता अपि नोपलभामहे । तस्मात् नैतदस्माकं बुद्धाववतिष्ठत इति । आह- अन्ते क्षयदर्शनात्, इह यस्यान्ते क्षयस्तस्य क्षणिकत्वं दृष्टम् । तद्यथा, प्रदीपज्वालाबुद्धिशब्दानाम् । अस्ति चान्ते क्षयः संस्काराणां तस्मात् क्षणिकाः उच्यन्ते । तदनुपपत्तिः, साध्यत्वात् । इह तु सिद्धेनातिदेशो भवति । तद् यथा गवा गवयस्य । न तु प्रदीपज्वालाबुद्धिशब्दानां क्षणिकत्वं प्रसिद्धम् । अतो न किञ्चिदेतत् । आह- नैतदप्रसिद्धम् । कस्मात् ? वृद्ध्यदर्शनात् । यदि हि अविनष्टायां ज्वालायामिन्धनान्तराले ज्वालान्तरमुत्पद्येत वृद्धिरपि स्यात्, न तु दृश्यते । तस्मादनवस्थिता प्रदीपज्वाला । किञ्चाश्रयाभावात् । यदाश्रया ज्वालोत्पत्तिस्तदुत्पद्यमानैवासौ निरुणद्धीति न युक्तमस्या विनाश्रयेणावस्थातुम् । उपयुक्तेन्धनाया अप्यवस्थानप्रसङ्गात् । किञ्चावरणोपरिपातेन प्रभाभेदप्रसङ्गात् । ज्वालानामवस्थानमिच्छत उपरिष्टादावरणोपनिपातात् प्रभायास्तन्तोरिव द्वैधीकरणं स्यात् । अनिष्टञ्चैतत् । तस्मान्न दीपे ज्वालानामवस्थितिरस्तीति । एतेन शब्दो ऽपि प्रत्युक्तः । कथम् ? तस्यापि यदि विनाशो न स्यात्, द्रुतपवनाम्बुधाराभिघातात् प्रतिक्षणमपूर्वशब्दाविर्भावात् पूर्वशब्दविनाशाच्च वृद्धिः स्यात् । अदृष्टा चासौ । किञ्च, प्रत्यक्षत उपलब्धेः । पाण्युपघातजो हि शब्द उत्पत्तेरूर्ध्वं न भवतीति प्रत्यक्षसिद्धम् । अभिव्यक्तिरिति चेन्न, नियमादर्शनात् । शब्दानां वाच्यवक्तृभेदभिन्नानां कारणनियमो दृष्टः । न चैतदस्ति समानेन्द्रियग्राह्याणाम् । किञ्च- पृथक् श्रुतेः । अभिव्यक्तिकारणदेशाच्च पृथक् श्रूयते शब्दः । न चैतदभिव्यङ्ग्यानां घटादीनां दृष्टमिति । क्षणिकबुद्धेस्तु प्रागेवोक्ता नाशहेतवः । तत्र यदुक्तं साध्यत्वात् प्रदीपज्वालाबुद्धिशब्दादीनां क्षणिकत्वस्य न संस्काराः क्षणिका इत्येतदयुक्तम् । उच्यते- यदुक्तं वृद्ध्यदर्शनादिति, अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? विशेषप्रतिपत्तेः । क्षणिकमित्युक्तपरिमाणो ऽयं कालनिर्देश आश्रीयते, वृद्ध्यभावादिभ्यश्च कदाचिद्विनाशमात्रं प्रतीयते । स तु विनाश एकक्षणमवस्थितानां ज्वालानां भवति न पुनः क्षणद्वयमित्येतदप्रमाणकमाज्ञामात्रञ्च गृहीतशिक्षाकः कः प्रतिपत्तुमुत्सहेत ? यत्तूक्तमावरणोपनिपातात् प्रभाभेदप्रसङ्ग इति, एतदप्ययुक्तम् । कस्मात् ? उभयथानुपपत्तेः । किं तावद्यस्य द्वैधीभावो दृष्टस्तदक्षणिकमाहोस्विद् यस्य न दृष्टस्तत् क्षणिकमिति । किञ्चातः ? तद्यदि तावदेवमभ्युपगम्यते यस्य द्वैधीभावस्तदक्षणिकमिति तन्तोरक्षणिकत्वप्रसङ्गः । अथ मतं यस्य द्वैधीकरणं न दृष्टं तत् क्षणिकमिति यथा किमत्रोदाहरणम् । कुतः ? यस्मात् न ह्यनुदाहृतो वादः । एतेन शब्दवृद्धिः प्रत्युक्ता । यत्पुनरेतदुक्तं पाण्युपघातजशब्दानवस्थानादिति, तत्र भवतैवोक्तं व्यङ्ग्यत्वादिति । यत्तूक्तं नियमदर्शनान्न व्यङ्ग्यः शब्द इति तदयुक्तम्, अनेकान्तात् । यथा शुक्लकृष्णौ नियमतः शुक्लकृष्णशब्दाभ्यां प्रत्याय्येते, न च तौ तयोर्न व्यङ्ग्यौ । एवं शब्दस्यापि वक्त्यवादिनियमः स्यात्, न चाव्यङ्ग्यः स्यात् । यदप्युक्तं व्यङ्ग्यव्यञ्जकयोर्देशभेदानुपपत्तेर्न व्यङ्ग्यः शब्द इति, तदप्ययुक्तम् । कस्मात् ? चक्षुर्वत् तत्सिद्धेः । तद्यथा- चक्षुषो रूपस्य च देशभेदे ऽपि व्यङ्ग्यव्यञ्जकभावः, एवं शब्दस्यापि स्यात् । तस्मान्न शब्दो ऽपि क्षणिकः । बुद्धेस्तु स्वाधिकार एव क्षणिकत्वे हेतुरिति करणो (कारणम् ?) वक्ष्यामः । तत्र यदुक्तमन्ते क्षयदर्शनात् प्रदीपज्वालाबुद्धिशब्दवत् क्षणिकाः संस्कारा इत्येतदयुक्तमिति । आह- इतस्तर्हि प्रदीपादीनामन्येषां च भावानां क्षणिकत्वम् । कुतः ? अनवस्थानहेत्वभावात् । नष्टश्चेदर्थो ऽभ्युपगम्यते ननु प्राप्तमिदमुत्पन्नमात्रस्यास्य विनाशविघ्नो नास्तीति कौटस्थ्यं सर्वभावानां प्राप्तमिति । उच्यते- न, कारणोपपत्तेः । अधिकारो हि सर्वभूतानां संस्कारवशादुत्पत्तिस्तदवस्थानमेव तेषामलं स्थितये । सति विनश्वरत्वे संस्कारोपयोगे तु स्थित्यपभ्रंश इत्यतो ऽस्ति किञ्चित्कालमवस्थानं भावानाम् । न च कौटस्थ्यप्रसङ्गः । किञ्चान्यत्- सन्ततिविनाशप्रसङ्गात् । नंष्टुश्चेदुत्पत्तिसमनन्तरं विनाश इष्यते, सन्ततिरप्यन्ते क्षयदर्शनात् नंष्ट्री । तस्या अपि तथैव विनाशः प्राप्तः । ततश्च तडिद्विलसितवत्क्षणदृष्टनष्टस्य त्रैलोक्यस्याभावे संसारोच्छेदप्रसङ्गः । तस्मादयुक्तं नंष्टुरुत्पत्तिसमकालमेव विनाश इति । कारणावस्थानात् न दोष इति चेत्- स्यान्मतम्, अस्ति कारणं पूर्वोत्पन्नो भाव उत्तरस्योत्पत्तौ । स चाप्युत्तरस्य, इत्येवं सन्ततेरनुच्छेदो विरोधिभावान्तरसंसर्गात् तूभयतस्तथोत्पत्तेर्भ्रंश इति । एतदप्ययुक्तम् । कस्मात् ? पूर्वहेतुत्यागात् । प्रागुक्तं येन नंष्टव्यमसौ मन्त्रौषधप्रयोगैरपि क्षणादूर्द्ध्वं नावतिष्ठते । साम्प्रतं तु नंष्ट्री सन्ततिः कारणवशादेव तिष्ठतीति सो ऽयं पूर्वहेतुत्यागः । विनाशहेत्वभावात् क्षणिकत्वमिति चेत्, स्यादेतत् नास्ति भावानां विनाशहेतोरुपलम्भ इति । अतः स्वाभाविकः प्रध्वंसः । तस्मादुत्पत्तिसमकालमसौ केन वार्यते । इदमप्ययुक्तम् । कस्मात् ? अनभ्युपगमात् । को ह्येतदवमंस्यति अहेतुको विनाशः । किं तर्हि प्रागेवोक्तमर्थवशाद्भावानां स्थितिस्तदव....विरोधिद्रव्यान्तरसम्बन्धेनाध्यात्मिकादिना भवतीति । विनाशस्य विनाशप्रसङ्गादयुक्तमिति चेत्, यदि तर्ह्यभावो ऽपि हेतुमान् परिकल्प्यते; प्राप्तमस्यापि घटवद् विनाशित्वम् । अनिष्टं चैतत् । तस्मादहेतुको विनाश इत्येतदयुक्तम् । कस्मात् ? व्यक्त्यपगमप्रतिज्ञानात् । भावविनाशिनं प्रति सत्यमेवायमुपालम्भः स्यात् । व्यक्त्यपगमस्तु नो विनाशः । स तु हेतुमत्त्वेन कथं विरोत्स्यत इति । तस्मान्न विनाशहेत्वभावात् क्षणिकं संस्कृतमिति । इतश्च न क्षणिकम् । कस्मात् ? अग्रहणप्रसङ्गात् । इहासतो ऽग्रहणं दृष्टम् । तद्यथा द्वितीयस्य शिरसः । क्षणादूर्ध्वं च ते घटादयो न भवन्ति । तस्मात्तेषामप्यग्रहणप्रसङ्गः । तत्सदृशोत्पत्तेरदोष इति चेत् स्यादेतत् - उत्पत्तिसमकालं निरोधे ऽपि घटस्यान्यस्य तादृशस्योत्पत्तिर्भवति, तन्निरोधे ऽन्यस्येत्येवमविच्छेदेन ग्रहणं भवति, ज्वालानदीस्रोतो ऽनुसन्धानवदिति । एतदप्ययुक्तम् । कुतः ? कारणाभावात् । स्यादेतदेवं यदि तदानीं सदृशोत्पत्तौ कारणं स्यात् । न तु तदस्ति, प्रागेव निरोधात् । तस्मादसदेतत् । पूर्वोत्पन्नस्य कारणभावात्तत्सिद्धिरिति चेन्न, उपादानात् तन्निष्पत्तिप्रसिद्धेः । इहोपादानान्मृत्पिण्डकसंज्ञकाल्लोके घटनिष्पत्तिः प्रसिद्धा । न च तदानिमस्ति मृत्पिण्डः । किञ्च क्रमनुपलब्धेः । इह शिबिकादीनामनुक्रमेण घटोत्पत्तिरुपलभ्यते । न चानुक्रमो ऽस्ति । किञ्च कारकसामग्र्याभवात् । इह कुम्भकारदण्डचक्रसूत्रोपलसामग्र्याद् घटनिष्पत्तिः प्रसिद्धा । न चास्त्येषां तत्र सम्भवः । किञ्च तदुत्पाद्यान्तरोत्पाद्यस्यानिष्पत्तेः । इह घटाद् घटे निर्वृत्तिर्न प्रसिद्धा लोके । न चाप्रसिद्धो ऽस्ति दृष्टान्तः । बुद्धिशब्दवदिति चेत् स्यादेतत् यथा बुद्धिर्बुद्ध्यन्तरं सदृशं सूते, शब्दश्च शब्दान्तरमेवं घटाद्घटनिष्पत्तिर्भवति इति । एतदप्यसत् । कस्मात् ? सिद्धं हि बुद्धेर्बुद्ध्यन्तरं शब्दाच्च शब्दान्तरं जायत इत्येतदप्यस्माकं प्रसिद्धम् । तस्मात्प्रलापमात्रमेतत् । तत्र यदुक्तं सदृशोत्पत्तेः सो ऽयमिति ग्रहणमविच्छिन्नं क्षणिकत्वे ऽपि भावानामित्येतदयुक्तम् । किञ्चान्यत् । कार्योत्पत्तिकाले कारणनिवृत्तेः । यदा न कारणमस्ति न तदा कार्यमुत्पद्यते द्वयोर्घटयोर्युगपदुपलब्धिप्रसङ्गात् । यदा तु कार्यमुत्पद्यते तदा कारणं निरुद्धमिति निर्बीजः प्रदुर्भावः प्राप्नोति । अनिष्टं चैतत्, सततोत्पत्तिप्रसंगात् । अनुत्पन्ने हेतुसामर्थ्याददोष इति चेत् स्यात्तदनुत्पन्ने कार्ये कारणेन प्रयोजनम् । उत्पन्ने तद्व्यापारानर्थक्यात् । अस्ति चानुत्पन्ने कार्ये कारणम् । अतो न निर्बीजः प्रादुर्भाव इति । एतदप्ययुक्तम् । कस्मात् ? अभावे ऽपि तदुत्पत्तिप्रसङ्गात् । अंग तावत् अणुशो विभज्यतामग्नौ वा क्षिप्यन्ताम्, तन्तवस्तदापि प्रसिद्धविनाशानामभूवन्निति शक्यमुपदेष्टुं, यदि तेभ्यः पट उत्पद्यते । तस्माद्भ्रान्तिरियम् । युगपत्कार्यकारणयोरुत्पत्तिनिरोधौ तुलानतोन्नतवदिति चेत् स्यादेतद्यथा नामोन्नामौ तुलान्तर्या (?) यौगपद्येन भवत एवमुत्पत्तिविनाशौ कार्यकारणयोरिति । तदप्ययुक्तम् । कस्मात् ? कार्यकारणभावादर्शनात् । किमिदमुदके निमज्जद्भिः फेनमवलम्ब्यते ? तुल्या तस्य ह्येकस्यावनतिरवस्था तद् द्वितीयस्योन्नतये हेतुर्भवति, भवतः कारणविनाशः कार्योत्पत्तिश्च यौगपद्येन भवतः । न च तयोर्हेतुमद्भावः शक्यः कल्पयितुम् । तस्मादयुक्तमेतत् । विशेषग्रहणात् क्षणिकत्वसिद्धिरिति चेत् स्यान्मतम्- यद्युत्पन्नमात्रोपरतिर्नास्ति भावानां, किंकयुतः शरीरादीनां प्राणापानश्रमरूपादिकृतो ऽब्जाश्मप्रभृतीनां च शीतोष्णस्पर्शकृतो भेदः ? घण्टादीनां चाशब्दकानां पश्चाच्छब्दवतां ग्रहणम्, तस्मादनिषिद्धः क्षणभङ्ग इत्येतच्चायुक्तम् । कस्मात् ? उक्तत्वात् । उक्तमत्रोत्तरं कारणाभावे ऽनुत्पत्तिप्रसङ्गाएदिति । किञ्च संस्थानान्तरानुपलधेः । न ह्यत्र पूर्वसंशानविपरीतं संस्थानान्तरं गृह्णीमहे । तस्मादविशिष्टास्त इत्येवमवगम्यताम् । विशेषग्रहणन्त्ववस्त्वन्तरानुग्रहे शक्त्यन्तराविर्भावात् । uuktaü च- "व्यक्तेरपगमो ऽभीष्टः पूर्वसंस्थानहानितः । तदभावादसिधो ऽस्य विशे.... ********************** Here in the Ms, a considerable portion is left blank and it is apparent that discussion on the karikas 11 and 12 has been left out ********************** ---------------------------------------------------------------------- कारिका 13 ---------------------------------------------------------------------- ## एवशब्दः प्रत्येकं परिशमाप्यते । सत्त्वं लघु प्रकाषकमेवेष्टम् । यत् किंचित्कार्यकरणे लघु प्रकाशं च तत्सत्त्वरूपमिति प्रत्यवगन्तव्यम् । तत्र कार्यस्य तावदुद्गमहेतुर्धर्मो लघुत्वम्, करणस्य वृत्तिपटुत्वहेतुः । प्रकाशस्तु पृथिवीधर्मस्य च्छायालक्षणस्य तमसस्तिरस्कारेण द्रव्यान्तरप्रकाशनम् । करणस्यापि ग्रहणं सङ्कल्पाभिमानाध्यवसायविषयेषु यथास्वं प्रवर्तमानम् । उपष्टम्भकं चलमेव रजः । यः कश्चिदुपस्तम्भश्चलता चोपलभ्यते तद्रजोरूपमित्यवगन्तव्यम् । तत्रोपस्तम्भः प्रयत्नः, चलता क्रिया । सा च द्विविधा, परिंणामलक्षणा प्रस्पन्दलक्षणा च । तत्र परिणामलक्षणया सहकारिभावान्तरानुगृहीतस्य धर्मिणः पूर्वधर्मात्प्रच्युतिः । प्रस्पन्दलक्षणा प्राणादयः कर्मेन्द्रियवृत्तयश्च वचनाद्याः । बाह्यानां द्रव्याणामुत्पतननिपतनभ्रमणादीनि । गुरु वरणकमेव तमः । यत्किंचिद् गौरवं वरणं चोपलभ्यते तत्तमोरूपमिति प्रत्यवगन्तव्यम् । तत्र गुरुत्वं कार्यस्याधोगमनहेतुर्धर्मः करणस्य वृत्तिमन्दता । वरणमपि कार्यगतं च द्रव्यान्तरतिरोधानम् । करणगता चाशुद्धिः प्रकाशप्रतिद्वन्द्विभूता । इत्येष सत्त्वादीनामव्यतिकरेण स्वभावोपलम्भो यत एषां नानात्वमवसीयते । यत्पुनरेतदुक्तं स्त्रीक्षत्रमेघेषु स्वभावव्यतिकरोपलम्भादेको गुणस्त्रिरूपः, सर्वे वा सर्वरूपा, रूपान्तरस्य वा सत उत्पत्तिरिति अत्र ब्रूमः न, गुणभूतस्य भक्तित उपकारात्प्रधानरूपोपपत्तेः । इह गुणभूतस्य भक्तितः प्रधानोपकारित्वे सति भक्तितस्तद्रूपोपपत्तिर्दृष्टा । तद्यथा क्षीरादेः । तद्धि मुखादिषु दृष्टप्रतिलब्धप्रवृत्तिः पित्तस्य स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकारात्तिक्तं संपद्यते । न च तथा सदेव । सत्त्वमपि स्त्रैणगुणभूतं सपत्नीरजसः स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकाराद्दुःखं संपद्यते । तमसो मोहः । एवं क्षात्रं रजः आर्यदारलक्षणस्य सत्त्वस्य दस्युलक्षणस्य च तमसः । एवं मेध्यं तमः कार्षिके सत्त्वस्य प्रोषितदयितायाश्च रजसः । तस्मान्नास्ति गुणानां स्वाभावव्यतिकरः । किं चान्यत् । अगुणभूतानां स्वभावग्रहणात् । यदा चैते ऽङ्गभावमपगच्छन्तो मध्यस्थास्तुल्यसंस्काराश्च प्रतिपद्यन्ते तदा स्वरूपेणैव । तस्मादसंकीर्णं गुणरूपम् । आह- न, सन्देहात् । उभयथा हि रूपान्तरग्रहणं क्षीरादिषु दृष्टम् । ताद्रूप्यात्तैश्च विपरिणतानां गुणभावाच्च । यथोक्तं तत्र कथमिदमेकान्तेन निश्चीयन्ते गुणभावात्सत्त्वादीनां रूपान्तरग्रहणं न पुनस्ताद्रूप्यादेवेति ? उच्यते- ग्रहणविकल्पोपलम्भात् । यदि स्त्रैणं सत्त्वं ताद्रूप्यादेव सपत्न्या तेन गृह्यते तेन भर्तुरपि तथा ग्रहणप्रसंगो मध्यस्थानां तुल्यसंस्काराणां च । अनिष्टं चैतत् । तस्माद् भाक्तो ऽयं गुणविकल्पोपलम्भः । किं चान्यत् । उत्तरकालं स्वरूपग्रहणान्निवृत्तानुशयाभिश्चैकार्थतामुपगताभिः सपत्नीभिः स्वेनैव रूपेण स्त्रैणस्य सत्त्वस्य ग्रहणमुपलभ्यते । स्वगृहसमवस्थितैश्चार्यदारैः क्षत्रियाणाम् । निष्पन्नशस्यैश्च कृषीवलैर्मेघानाम् । तस्माद्भाक्तो ऽयं ग्रहणविकल्पोपलम्भः । तस्माद्युक्तमेतत् अन्यो ऽन्यजननवृत्तयो गुणाः, न च संकीर्णस्वभावा इति । यत्पुनरेतदुक्तम् अन्योन्यमिथुनत्वानुपपत्तिः, सत्त्वस्येतरविरोधात्, इत्यत्र ब्रूमः - अस्ति चायं विरोधो गुणानां ## किमुत्पद्यत इति वाक्यशेषः । तद्यथा वर्तिज्योतिस्तैलानां परस्परविरोधे ऽपि प्रदीपकरणैककार्यसाधनभावोपगतानां वृत्तय एकत्र संमूर्छिताः सहभावः प्रकृष्टमपि कालमनुभवन्ति एवं सत्त्वरजस्तमसां सति विरोधे महदाद्येककार्यसाधनभावोपगतानां वृत्तय एकत्र मूर्छिताः सह भवन्तीति । युक्त्यभावादसिद्धिरिति चेत् स्यान्मतम् - का पुनरत्र युक्तिर्येन विरोधिनामेककार्यता भवतीति ? उच्यते- गुणप्रधानभावात् । गुणभूतो हि प्रतियोगी प्रधानभूतेन तदुपकरकत्वान्न विरुध्यत इति संसर्गेण वर्त्तितुमुत्सहते । तुल्यबलयोस्तु द्वयोः सत्यमेव सहावस्थानस्य नास्ति सम्बन्धः । तथा च भगवान् वार्षगण्यः पठति रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्ते । तद्यथा जलाग्नी पचनीयस्वेदनीयेषु कार्येषु, छायातपौ च सूक्ष्मरूप्रकाशने, शीतोष्णे च प्रजावस्थितौ । एवं तत्सिद्धः प्रदीपवत्सत्त्वरजस्तमसां विरोधे ऽपि सहभावः । आह, यदुक्तं लघ्वादिभावस्वभावभेदाद् गुणनानात्वमित्यत्र ब्रूमः भिन्ना लक्षणभेदाश्चेन्मिथः सत्त्वादयो गुणाः । तर्हि लक्षणयुक्तत्वात्षड्गुणाः प्राप्नुवन्ति ते ॥ यदि लघ्वादिलक्षणभेदात्सत्त्वादीनां नानात्वं मिथो ऽभ्युपगम्यते तेन लघुत्वप्रकाशत्वयोरपि भेदो ऽस्ति गुणद्वयप्रसंगः । एवमुपस्तम्भचलताभ्यां गौरववरणाभ्यां च द्वयं द्वयमिति षड्गुणाः प्राप्नुवन्ति । अथ मतं लघुत्वप्रकाशयोरभेद इति पृथगनभिधानं प्राप्तम् । तद्भेदे वा ग्रहणभेदमनिच्छतः प्राप्तो लघुत्वादिभेदे ऽपि गुणाभेदस्तथा चैको गुण इति प्राप्तम् । यत्पुनरेतदुक्तं गुणभूतस्य भक्तित उपकारात्प्रधानरूपापत्तिरिति, अङ्गभावं व्रजत्सत्त्वं दुःखं सम्पद्यते यदि । वैरूप्यस्योपसंहारात्पूर्वदोषानिवर्तनम् ॥ यदि हि रजसो ऽङ्गभावमुपगच्छत्सत्त्वमुपकारात्तद्रूपं भवति तेन प्रतिज्ञातस्य रूपान्तरस्योपसंहारात्त्रैरूप्यं गुणानामेकैकस्य प्राप्तम् रूपान्तरस्य वा सत उत्पत्तिः । तस्मात्पूर्वदोषापरिहारात्प्रतिज्ञामात्रमेवायं समाधिः । यदप्युक्तं अगुणभूतानां स्वभावग्रहणादिति । अङ्गभावानपेक्षं तु ग्रहणं नास्त्यृषेरपि । परमर्षेरपि गुणानां कार्यमेव प्रत्यक्षं न शक्तिमात्रेणावस्थानमसंवेद्यत्वात् । तत्र चाङाङ्गिभावगमनमनिवार्यम् । तस्माद्दोषमनिच्छता गुणा परित्याज्याः । नास्ति वा सुदूरमपि गत्वा तत्संकरदोषपरिहारः । उच्यते- यत्तावदुक्तं लक्षणभेदाद् गुणनानात्ववादिनो लक्षणद्वययोगादेकैकस्य गुणषट्त्वप्रसंग इति तन्न । कस्मात् ? द्वयोर्गुणप्रधानभावानुपपत्तेः । इहार्थान्तरस्यार्थान्तरेण गुणप्रधानभावो भवति । यथा स्त्रीक्षत्रमेघेषु व्याख्यातम् । न च लघुत्वप्रकाशयोरुपस्तम्भचलनयोर्गौरववरणयोश्च मिथौ गुणप्रधानभावो ऽस्ति, तदनर्थान्तरं धर्मास्त इति नास्ति षट्त्वप्रसंग इति । किं च अप्रसिद्धत्वात् । न ह्येतत्क्वचित्प्रसिद्धम् यथा यावन्तो धर्मास्तावन्तो धर्मिण इति । न चाप्रसिद्धेन व्यवहारः । किंच पृथक्त्वैकान्तप्रसङ्गात् । लक्षणभेदान्नानात्वप्रतिज्ञस्य सर्वार्थानां स्वसामान्यलक्षणयोगात्स्वतो ऽर्थान्तरमिति पृथक्त्वैकान्तप्रसंगः । अथैतदनिष्टं न तर्हि वक्तव्यं लक्षणभेदाद् गुणानां षट्त्वमिति । यत्पुनरेतदुक्तं अङ्गभूतस्य प्रधानरूपापत्तेः पूर्वदोषानिवृत्तिरिति तदप्ययुक्तम् । कस्मात् ? भक्त्यभिधानात् । असकृदधीतमस्माभिर्भाक्तो ऽयं गुणानां ग्रहणविकल्प इति । न च भक्तिः परमार्थ इत्यस्थाने यत्नः । यत्पुनरेतदुक्तं अगुणभूतानां सत्त्वादीनामृषेरप्यविषयत्वमिति सत्यमेतत् । यत्तूक्तं कार्यस्य विषयभूतत्वादङ्गाङ्गिभावगमनं गुणानां सकलसत्कार्यमपेक्षते । तथा स्त्रीक्षत्रमेघाः प्रकृतास्तेष्वङ्गभावमगच्छत इति विज्ञायत इति । सामान्यशब्दानां हि प्रकरणाद्विशेषे ऽवस्थानं भवति । तद्यथा भोजनकाले सैन्धवमानयेत्युक्ते लवणे संप्रतिपत्तिर्नाश्वादिषु । तस्मात्प्रकरणमनपेक्ष्य महति तन्त्रे दोषाभिधानं बालवाक्यस्थानीयम् । एवं गुणलक्षणोपदेशात्सिद्धं त्रैगुण्यम् ॥ 13 ॥ ---------------------------------------------------------------------- कारिका 14 ---------------------------------------------------------------------- आह- अविवेक्यादिरिदानीं गणः कथं प्रतिपत्तव्य इति ? उच्यते- ## यत्त्रिगुणं तदविवेकि विषयः सामान्यमचेतनं प्रसवधर्मीति (%%) / कथमवगम्यत इति चेत् ## यस्माद्गुणविपर्ययः क्षेत्रज्ञः । तत्र विषयत्वमचेतनत्वं प्रसवधर्मित्वं च न भवतीति पुरस्तात्प्रतिपादयिष्यामः । तस्मात्परिशेषतो व्यक्ते एतेषां धर्माणामविरोधः । आह, तथा प्रधानमिति प्रागुक्तं (क- 11) भवता । तदिदानीं कथं प्रतिपत्तव्यम् प्रधानमपि त्रिगुणादियुक्तमिति ? उच्यते ## इह कारणगुणात्मकं कार्यं दृष्टं पटादि । व्यक्ते च त्रैगुण्याद्युपलभ्यते । तस्मात्कारणमप्यस्य तथाजातीयकमिति शक्यमनुमातुम् । सिद्धान्तमात्रोपदर्शनमेतदाचार्यः करोति । न्यायं तु यथोक्तेषु प्रदेशेषूपपादयिष्यामः ॥ 14 ॥ ---------------------------------------------------------------------- कारिका 15 ---------------------------------------------------------------------- आह, कार्यधर्मस्य कारणोपलब्धौ हेतुमदादिप्रसंगः, अविशेषात् । यदि कार्ये दृष्टस्य धर्मस्य कारणे सद्भावो ऽभ्युपगम्यते प्राप्तौ हेतुमदादीनामपि धर्माणां कार्यदृष्टत्वात्प्रधाने प्रसंगः । अथ कार्योपलब्धौ तुल्यायां हेतुमदादयो नेष्यन्ते न तर्हीतरेषामपि कारणावस्थितिरस्तीति । उच्यते न, स्वरूपविरोधित्वे तदपवादविज्ञानात् । कारणगुणात्मकत्वात्कार्यस्येत्यनेन लिङ्गेन हेतुमदादयो ऽपि कारणे प्रसज्यन्ते । तेषां तु कार्यकारणरूपविरोधित्वादपवादो विज्ञायते । कथम् ? यदि तावद्धेतुमदादयो व्यक्ते दृष्टत्वात्प्रधाने व्यञ्जन्ते, कृतकत्वात्कार्यमेव तन्न कारणमिति प्राप्तम् । अनित्यत्वाच्च स्वयमुच्छिद्यमानमननुग्राहकमव्यापित्वादिभिश्चानन्तविकारोत्पादनशक्तिहीनम् । अहेतुमदादयः प्रधाने ऽभ्युपगमाद्व्यक्तेरपि प्राप्यन्ते तादृशाः कारणासम्भवात्कार्यमेव तन्न भवतीति प्राप्तम् । अविवेक्यादयस्तूभयत्रापि भवन्तो नेतरेतरस्वरूपविरोधिनः । तस्मात्कार्यकारणभावाभ्युपगमाद्धेतुमदाद्यपवादः, इतरेषां च कारणसद्भावः सिद्धः । यदुक्तं कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति तदयुक्तम् । कस्मात् ? व्यक्ताव्यक्तयोः कार्यकारणभावाप्रसिद्धेः । सिद्धे हि व्यक्ताव्यक्तयोः कारणत्वे एतदेवं स्यात् । तत्त्वसिद्धम् । तस्मादयुक्तमेतत् । विशेषानभिधानादुभयसाम्यमिति चेत् स्यान्मतम्, यथा भवानाह व्यक्ताव्यक्तयोः कार्यकारणभावो ऽप्रसिद्धः, एवं वयं वक्ष्यामः- तयोः कार्यकारणभावाप्रसिद्धिरप्यसिद्धा । न च क्वचिद्विशेषो ऽस्त्युभयसाम्यं भविष्यतीति । तच्चायुक्तम् । कस्मात् ? सद्भावासिद्धेः । सत्यम्, अनभिधीयमाने विशेषे स्यादुभयसाम्यम् । अव्यक्तस्य तु सद्भाव एवासिद्ध इत्ययं विशेषः । तस्मादयुक्तमेतदपीति । कार्यस्य कारणपूर्वकत्वाद्व्यक्तस्य च कार्यत्वादव्यक्तसद्भावे प्रतिपत्तिरिति चेत् स्यादेतत् । कार्यं कारणपूर्वकं दृष्टम् । घटादिकार्यं चेदव्यक्तं प्रमितत्वात्तस्मादिदमपि कारणपूर्वकं भवितुमर्हति । यच्च तस्य कारणं तदव्यक्तमिति । तच्चानुपपन्नम् । कस्मात् ? अनेकान्तात् । इहाकस्मिकी च कार्यस्योत्पत्तिर्दृष्टा । तद्यथेन्द्रधनुषः । असतश्च भ्रान्तिमात्रात् । तद्यथा मायास्वप्नेन्द्रजालमृगतृष्णिकालातचक्रगन्धर्वनगराणाम् । सतश्च कारणात् । तद्यथा मृदादिभ्यो घटादीनाम् । कार्यं चेदव्यक्तमतः संशयः किमिन्द्रधनुर्वदकस्मादस्य प्रादुर्भावो ऽथ मायादिवदसतो ऽथ कारणात्सतो घटवदिति ? उच्यते- नाकस्मिकमसत्पूर्वं व्यक्तम् । कस्मात् ? ## यत्परिमितं तस्य सत उत्पत्तिर्दृष्टा । तद्यथा मूलाङ्कुरपर्णनालदण्डवुसतुषशूकपुष्पक्षीरतण्डुलकणानाम् । परिमिता महदहंकारेन्द्रियतन्मात्रमहाभूतलक्षणभेदाः । तस्मात्सत्कारणपूर्वकाः । यदेषां कारणं तदव्यक्तम् । ॥ इति युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ तृतीयमाह्निकं प्रथमं च प्रकरणं समाप्तम् ॥ ______________________________________________________________________ आह- कस्मादस्त्यव्यक्तम् ? असद्भेदानामपि परिमाणदर्शनात् । अनेकान्त इति चेत् स्यान्मतम्, अस्ति हि मायास्वप्नेन्द्रजालानुविधायिनामपि भेदानां परिमाणमिति । तस्मादनैकान्तिको हेतुरिति । तच्च नैवम् । कस्मात् ? न हि तेषां नियमो ऽस्ति, एतावद्भिरेवोत्पत्तव्यं नान्यैरिति । महदादयस्तु प्रलयकाले तिरोभूतास्तावन्त एवोत्पद्यन्ते । आह, परिमाणानवस्थानं कालद्वयानुपलब्धेः । सत्यं, साम्प्रते काले महदादयो युक्तपरिमाणाः प्रत्यक्षानुमानोपलब्धेः । अतीतानागतयोस्तु कालयोर्नास्ति प्रसिद्धिः । तस्मादयुक्तमेतत् । उच्यते न, विपर्यये प्रमाणानुपलब्धेः । इदानीमेतावन्तो भेदा इत्येतच्छक्यमनुमातुम् अतीतानागतयोस्तु कालयोर्नास्ति प्रसिद्धिः । तस्मान्न भेदानवस्थाप्रसंगः । आह, भेदाभेदानवस्थानात् । महदादीनां ये भेदा देवमनुष्यतिर्यञ्चो घटादयश्च तेषामशक्यं परिमाणं परिच्छेत्तुम् । सामान्ये ऽन्तर्भावादयुक्तमिति चेत् स्यान्मतम्, अस्ति शरीराणां महाभूतसामान्यं घटादीनां च पृथिवीसामान्यं, तत्परिमाणादेते ऽपि परिमिता इति । तदयुक्तम् । कस्मात् ? अभावात् । नहि वः सामान्यं द्रव्यादर्थान्तरभूतमस्ति । सारूप्यमात्रे सामान्यपरिकल्पनात् । उच्यते न, तत्त्वान्तरानुपपत्तेः । तत्त्वभेदेन परिमिता भेदा इत्येतद्विवक्षितं यथोक्तमस्माभिरुक्तं च यद्यस्ति तत्त्वान्तरमुच्यताम् । यत्पुनरेतदुक्तं सामान्यस्यार्थान्तरभूतस्य भवत्पक्षे ऽनुपपत्तिरिति सत्यमेतत् । तथाविधेनापि तु तेन संव्यवहारो न प्रतिषिध्यते इति वक्ष्यामः । तस्मात्सिद्धं भेदानां परिमाणादस्त्यव्यक्तम् । किं चान्यत् । ## इह येन भेदानां समनुपगतिस्तस्य सत्त्वं दृष्टम् । तद्यथा मृदा घटादीनाम् । अस्ति चेयं सुखदुःखमोहैः शब्दादीनां समनुगतिः । तस्मात्ते ऽपि सन्ति ये च सुखादयो ऽस्तमितविशेषास्तदव्यक्तम् । तस्मादस्त्यव्यक्तम् । आह, नासिद्धत्वात् । सुखादिभिः शब्दादयो ऽनुगम्यन्त इत्येतदप्रसिद्धम् केन कारणेन प्रतिपत्तव्यमिति ? उच्यते- तद्बुद्धिनिमित्तत्वात् । इह शब्दस्पर्शरूपरसगन्धानां सन्निधाने स्वसंस्कारविशेषयोगात्सुखदुःखमोहाकाराः प्राणिनां बुद्धय उत्पद्यन्ते । यच्च यादृशीं बुद्धिमुत्पादयति तत्तेनान्वितम् । तद्यथा चन्दनादिभिः शकलादयः । तस्मान्नासिद्धिः समन्वयस्येति । आह, असिद्ध एवायं समन्वयः । कस्मात् ? विलक्षणकार्योत्पत्तिदर्शनात् । न ह्ययं नियमः कारणसदृशमेव कार्यमुत्पद्यते । किं तर्हि विलक्षणं अग्निधूमशब्दादि । कथम् ? न ह्यग्निस्तृणादिस्वभावको ऽग्निस्वभावको वा धूमः । न च भेरीदण्डादिस्वभावः शब्दः । तस्मात्सुखाद्यनुगताः शब्दादय इतीच्छामात्रम् । उच्यते न, विशेषितत्वात् । सुखादिस्वरूपाः शब्दादयः, तत्सन्निधाने सुखाद्याकारप्रत्ययोत्पत्तिरित्येतदादित एवास्माभिर्विशेषितम् । तस्मान्न भिन्नजातीयास्त इति । यत्तु खल्विदमुच्यते ऽग्न्यादीनां विलक्षणानामुत्पत्तिदर्शनात्प्रधानभेदानामतज्जातीयप्रसंग इति तदयुक्तम् । कस्मात् ? अभिप्रायानवबोधात् । नैव ब्रूमो यो यस्य विकारः स तज्जातीयक इति । किं तर्हि यो यज्जातीयकः स तस्य विकार इति । तस्मादयुक्तमेतत् । किंचान्यत् उदाहरणाप्रसिद्धेः । न चैतदुदाहरणं प्रसिद्धं अग्न्यादयः स्वकारणजातिं नानुविदधतीत । कस्मात् ? बलवीर्यानुविधानात् । तद्यथा अग्नेर्धूमस्य च त्वक्चन्दननलिकादिस्निग्धतानुवृत्तेस्तैक्ष्ण्याद्यनुवृत्तेश्च । भेरीविकारः शब्दो न तु यथा भेरीरूपमवस्थितम् । प्रदीपेनेव तु दण्डाभिघातेन व्यज्यत इति साध्यमेतत् । न चैकैको रूपादीनां द्रव्याकारः समुदायधर्मत्वात् । तस्मान्न भेरीविकारः शब्दः । तत्र यदुक्तं विलक्षणकार्योत्पत्तिदर्शनादसिद्धो ऽन्वय इत्येतदयुक्तम् । तस्माद्युक्तमेतत् समन्वयादस्त्यव्यक्तमिति । किं चान्यत् । #<शक्तितः प्रवृत्तेश्च /># इह यावती काचिल्लोके प्रवृत्तिरुपलभ्यते सा सर्वा शक्तितः । तद्यथा कुम्भकारस्य दण्डादिसाधनविन्यासलक्षणायाश्च शक्तेः सन्निधानाद् घटकरणे प्रवृत्तिरस्ति । व्यक्तस्य चेयं कार्यत्वात्तद्भावे प्रवृत्तिरिति । अतस्तस्यापि शक्त्या भवितव्यम् । यासौ शक्तिस्तदव्यक्तम् । तस्मादस्त्यव्यक्तमिति । आह, प्राक्प्रवृत्तेः शक्त्यभावः, प्रवृत्त्यनुपलब्धेः । यदि शक्तिपूर्विका प्रवृत्तिरिति मन्यध्वं तेन यावत्प्रवृत्तिर्नोपलभ्यते तावच्छक्तिर्नास्तीत्येतदापन्नम् । कस्मात् ? सत्यां शक्त्यां कार्याभावे स्वरूपाभावप्रसंगात् । यदि खल्वपि विद्यमाना शक्तिः केनचित्प्रबन्धेन कार्यं नोत्पादयेच्छक्तितरशक्तेत्येतदापन्नम् । तस्मात्सहकारिभावान्तरसन्निधानात्प्रव्रुत्तिसमकलामेवार्थानां शक्तय उत्पद्यन्ते । ताश्च तावदेव प्रध्वंसन्ते । तत्र यदुक्तं प्राक्प्रवृत्तेः शक्तिदर्शनाद्व्यक्तस्यापि निष्पादिका शक्तिरस्तीत्येतदयुक्तम् । किं चान्यत् भेदाभेदकल्पनानुपपत्तेः । इह प्रधानमेव वा शक्तिः स्यात् प्रधानाद्वा भिन्ना ? किं चातः ? तद्यदि तावत्प्रधानमेव शक्तिस्तेन कार्ये भेदाच्छक्तिभेदो ऽवसीयत इति शक्तिभेदात्प्रधाननानात्वप्रसंगः । प्रधानैकत्वाद्वा तदव्यतिरिक्तानां शक्तीनामेकत्वप्रसंगः । ततश्च कार्यनानात्वाभावः । अथ मा भूदयं दोष इति प्रधानादर्थान्तरभावः शक्तीनामभ्युपगम्यते तेन भिन्नानां शक्तीनां प्रवृत्तितः सिद्धौ प्रधानसिद्धिर्नास्तीत्येतदापन्नम् । किं चान्यत् । स्वरूपाभिधानं च । प्रधानस्य शक्तिमात्रादप्यर्थान्तरत्वमभ्युपगम्य रूपमीदृक्प्रधानं स्वावस्थायामिति, तच्चाशक्यमभिधातुम् । तस्माद् भेदाभेदकल्पनानुपपत्तेरकल्पनीया शक्तिरिति । उच्यते- यदुक्तं प्राक्प्रवृत्तेः शक्त्यभावः प्रवृत्त्यनुपलब्धेरिति, अत्र ब्रूमः नाप्रसिद्धत्वात् । कारणं शक्तिः कार्यं प्रवृत्तिः । न च कार्यानुपलब्धौ कार्याभाव इत्येतल्लोके प्रसिद्धम् । यत्पुनरुक्तं कार्यनिष्पत्तौ शक्तेः स्वरूपहानमिति अत्र ब्रूमः न, प्रदीपदृष्टान्तात् । यद्यथा प्रदीपस्य घटादिप्रकाशनशक्तिरस्ति । अथ च कुड्याद्यावरणसामर्थ्यान्न घटादीन्प्रकाशयितुं शक्नोति । न च शक्यते वक्तुं प्रदीपस्य प्रकाशनशक्तिरशक्तेति । एवमन्येषामपि भावानां प्राक्प्ररुत्तेरपि शक्तिः स्यात् । न चाप्रवृत्तिदर्शनादस्याः स्वरूपहानं स्यात् । यत्तूक्तं सहकारिभावान्तरसन्निधानात्प्रवृत्तिसमकालमेवार्थानां शक्तिप्रादुर्भाव इति अत्र ब्रूमः- तदप्रसिद्धिः शक्त्यपेक्षत्वात् । इह सर्वः कर्ता स्वगतां शक्तिमपेक्ष्य तद्योग्यतया सहकारिभावान्तरमुपादत्ते, सा चेत्प्राक्प्रवृत्तेर्न स्यात्साधनानां विषयस्वभावानवधारणादनुपादानप्रसंगः । अनिष्टं चैतत् । तस्मात्प्राक्प्रवृत्तेः शक्तिः । यत्पुनरेतदुक्तं तावदेव प्रध्वंसं इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनात् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनत् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः स्यात्कार्यनिष्ठैव न स्यात् । तन्निमित्तत्वात्कार्यस्य अस्ति त्वसौ । तस्मान्न प्रवृत्तिसमकालमेव शतिप्रध्वंसः । सदृशसन्धानोत्पत्या कार्यनिष्ठेति चेन्न । विनाशसमकालोत्पत्त्यसम्भवात् । अथापि स्यादेकस्यां शक्तौ क्षणसाध्यमंशमवसाय विनष्टायामन्यत्तत्सदृशं शक्त्यन्तरमुत्पद्यते, तस्मिन्विनष्टे ऽन्यदिति । एवं शक्तिसन्तानात्कार्यनिष्ठा भवतीति । एतदप्ययुक्तम् । कस्मात् ? विनाशकालोत्पत्त्यसम्भवात् । को ह्यत्र हेतुर्येन विनाशसमकालमन्यच्छक्तिरूपं कार्यमवसीययति न पुनः प्राक्तनमेवावस्थितमिति ? किं चान्यत् । कौटस्थ्यदोषपरिहारात् । क्षणोत्तरकालावस्थाने च भावानां यो दोष उपात्तः कौटस्थ्यप्रसंग इति तस्य परिहार उक्तः । तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः । प्रवृत्त्युत्तरकालमपि नास्ति । कस्मात् ? पुनः प्रवृत्तिदर्शनात् । शक्त्यन्तरोत्पत्तौ प्रवृत्युत्तरकालमपि इति चेत् न, हेत्वभावात् । को ह्यत्र निर्बन्धः तस्यां विनष्टायामन्या प्रवृत्त्यन्तरहेतुर्भवति नैव पुनः सैवेति ? कृतार्थत्वादि चेत् न अनभ्युपगमात् । न ह्येकघटार्था शक्तिरभ्युपगम्यते । तत्र येनैव हेतुना एकं घटमवसाय न विनश्यति तेनैव यावन्ति कर्तव्यानीति । तस्मात्त्रिषु कालेषु शक्तयो ऽवतिष्ठन्ते । यत्पुनरेतदुक्तं भेदाभेदकल्पनानुपपत्तिरिति, अत्र ब्रूमः- अस्तु प्रधानादभिन्ना शक्तिः । न तस्य नानात्वं शक्त्येकत्वं वा प्रसज्यते । कस्मात् ? संख्याव्यवहारस्य बुद्ध्यपेक्षत्वाद्बुद्धिनिमित्तस्य चासत्कारेण प्रधानशक्तिस्वभावात्, इहायं संख्याव्यवहारो बुद्ध्यपेक्षः । कथम् ? यदभिन्नां बुद्धिमुत्पादयति तदेकं, प्रधानावस्थायां च शक्तयो ऽस्तमितविशेषत्वादभिन्नां बुद्धिमुत्पादयन्ति । तस्मादेकं तत्प्रवृत्तिकाले विशेषावग्रहणे भेदं प्रतिपद्यते, देवशक्तिर्मनुष्यशक्तिरित्यादि । तस्मान्नासामेकत्वमतो न भेदाभेदकल्पनानुपपत्तिरिति । व्यक्ते दर्शनाच्छक्तीनामव्यक्ते प्रतिपत्तिरिति चेत् स्यादेतत् । व्यक्ते शक्तिप्रवृत्ती दृष्टे न चाव्यक्ते । क्वचिदन्यतो व्यक्तमेवैतस्माद्धेतोः सिद्ध्यति नाव्यक्तमित्येतच्चायुक्तम् । कस्मात् ? सामान्यतोदृष्टान्तात्सिद्धेः । यथैव हि देवदत्ताधारया क्रियया तस्य देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टं ज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते एवं प्रवृत्तेः शक्तिनियमितत्वाद्व्यक्तस्य च प्रवृत्तिभूतत्वादवश्यमत्यन्तादृष्टा शक्तिरभ्युपगन्तव्येति सिद्धं शक्तितः प्रवृत्तेरस्त्यव्यक्तम् । किं चान्यत् । ## कारणं च कार्यं च कारणकार्ये तयोर्विभागः कार्यकारणविभागः । इदं कारणमिदं कार्यमिति बुद्ध्या द्विधावस्थापनं विभागो यः स कारणकार्यविभागः । तदवस्थितभावपूर्वकं दृष्टम् । तद्यथा शयनासनरथचरणादिः । अस्ति चायं व्यक्तस्य कारणकार्यविभागस्तस्मादिदमप्यवस्थितभापूर्वकं, यो ऽसाववस्थितो भावस्तदव्यक्तम् । आह, तदनुपलब्धेरयुक्तम् । न हि शयनादीनां कारणकार्यविभागः कश्चिदुपलभ्यते । तस्मादयुक्तमेतत् । उच्यते न कार्यकारणयोरुपकारकोपकार्यपर्यायत्वात्कारणं कार्यमिति निर्वत्यनिर्वर्तकभावो ऽभिप्रेतः । किं तर्ह्युपकारकोपकार्यभावः । स चास्ति शयनादीनां व्यक्तस्य च । अतो न प्रमादाभिधाननेतत् । आह, कः पुनर्व्यक्तस्य परस्यपरस्य कार्यकारणभाव इति ? उच्यते गुणानां तावत्सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण यथा प्रवृत्तिर्भवति, तथ प्रीत्यप्रीतिविषादात्मका इत्येतस्मिन्सूत्रे (%%) व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतरार्जनरक्षणसंस्काराः । करणस्य कार्यात्स्थानसाधनप्रख्यापनादिकार्यस्य करणाद्वृत्तिक्षतभंगसंरोहणसंशोषणपरिपालनानि । पृथिव्यादीनां वृत्तिसंग्रहणपन्थिव्यूहावकाशदानैर्गवादिभावो दैवमानुषतिरश्चां यथर्तुविधानेज्यापोषणाभ्यवहारसंव्यवहारैरितरेतराध्ययनं वर्णानां स्वधर्मप्रवृत्तिविषयभावः । अन्यश्च लोकाद्यथासंभवं द्रष्टव्यः । आह, तदनुपपत्तिः । क्रमयौगपद्यासम्भवात् । यो ऽयं गुणानां प्रकाशप्रवृत्तिनियमैरितरेतरोपकारो ऽभ्युपगम्यते स खलु क्रमेण वा स्यात् युगपद्वा ? किं चातः ? तन्न तावत्क्रमेण संभवति । कस्मात् ? एकस्य निरपेक्षस्य प्रवृत्तावितरयोरपि तत्प्रसंगात् । यदि तावत्सत्त्वं पूर्वं गुणान्तरनिरपेक्षं स्वशक्तित एव प्रकाशते तयोरुपकारकमित्याश्रीयते । तेन यथा सत्त्वमेवमितरावप्युपकारनिरपेक्षौ स्वकार्यं करिष्यत इत्युपकारानर्थक्यम् । अथ मा भूदयं दोष इत्यतो यौगपद्यमाश्रीयते । तदप्यनुपपन्नम् । कस्मात् ? सहभूतानामनुपकारकत्वाद्, गोविषाणवत् । किं चान्यत् । सदसद्विकल्पानुपपत्तेः । इह सत्त्वं प्रकाशमानं रजस्तमसोर्विद्यमानं वा प्रकाशमाविष्कुर्यात् अविद्यमानं वा ? किं चातः ? तद्यदि तावद्विद्यमानमभिव्यनक्ति तेन सर्वेषामेकस्वाभाव्याद्गुणत्वप्रसंगः । किंच सत्त्ववच्चेतरयोः स्वातंत्र्यप्रसंगः । यथा सत्त्वस्य प्रकाशक्तिरस्तीत्यतस्तद् गुणान्तरनिरपेक्षं प्रकाशते तद्वदितरावपीत्यदोषः । अथ वाविद्यमाना प्रकाशशक्तिः सत्त्वस्म्बन्धाद्रजस्तमसोरुपजायते । तेन यदुक्तं प्राक्प्रवृत्तेरेव तिष्ठन्ते शक्तय इति तद् हीनम् । ततश्च सत्कार्यवादव्याघातः । किं चायमनेकान्तात् । न ह्ययमेकान्तः परस्परोपकारिणामवस्थितभावपूर्वकत्वमिति । तथा हि सत्त्वादयः परस्परोपकारिणो न चावस्थितभावपूर्वकाः । तेन यदुक्तं कारणकार्यविभागाद्भेदानामव्यक्तमस्ति एतदयुक्तम् । उच्यते- यदुक्तमुपकाराभावः, क्रमयौगपद्यासम्भवादिति, अस्तु युगपदुपकारः । यत्तूक्तम् सहभूतानामनुपकारकत्वं गोविषाणादिवदिति, अत्र ब्रूमः न, अन्यथानुपपत्तेः । न हि गोविषाणयोः सहभूतत्वादौकारानुपपत्तिः । किं तर्हि एककार्याभावात् । येषां तु कार्यमेकं सहभावे तु तेषामुपकारो न प्रतिषिध्यते । तद्यथा पृथिव्यादीनां धृतिसंग्रहशक्तिव्यूहावकाशदानैः । शरीरस्थितयोरक्रमभाविनोरपि खुरविषाणयोर्नास्ति परस्परोपकारः । तस्मान्न सहभावासहभावावुपकारानुपकारहेतू । किं च दृष्टत्वात् । दृष्टः खलु वेगेनोर्ध्वगमने वायोररघट्टादीनां युगपदुपकारः न कश्चिद्दोषः तथा गुणानामपि स्यात् । संयोगनिमित्त इति चेत् साध्यं किमर्थान्तरभूतमुत प्राप्तिमात्रं संयोग इति । यत्पुनरेतदुक्तं सदसद्विकल्पानुपपत्तेरिति अत्र ब्रूमः अयुक्तमेतत् । कस्मात् ? पङ्ग्वन्धवत्तदुपकारे दोषानुपपत्तेः । तद्यथा पङ्ग्वन्धयोरितरेतरसम्बन्धान्न विद्यमानयोर्दृग्गतिशक्त्योरन्योन्यात्मनि व्यक्तिः न चाविद्यमानयोरथ चैककार्यसिद्धिर्यथा च पृथिव्यादीनां परस्परोपकारित्वं शक्तयोरभिव्यज्यते न परशक्त्या एवं गुणानामपीति । यत्पुनरेतदुक्तमनेकान्तादिति तदयुक्तम् । कस्मात् ? शास्त्रानवबोधात् । इहास्माकं कार्यकारणयोरर्थानभ्युपगमाद्गुणानामवस्थान्तरमेवावस्थान्तरानपेक्षं कार्यकारणशब्दवाच्यतां लभते । तत्र ये तावत्प्रधानावस्थानुभाविनो गुणास्तेषां शक्तिमात्ररूपत्वादनिर्देश्यप्रकाशादिस्वभावानां नास्ति तन्निबन्धन उपकारः । यदा वैषम्यमापद्यन्ते तदानिवारितप्रकाशादिरूपास्तन्निमित्तमुपकारं प्रतिपद्यन्ते । तस्माद्व्यक्तानामुपकाराभ्युपगमादवस्थितभावपूर्वकत्वं न विरुध्यत इति शास्त्रमनवगम्यैवमुच्यते ऽनैकान्तिको ऽयं हेतुः । प्रधानावस्थायामुपकारानभ्युपगमादुत्तरकालमपि तत्प्रसंग इति चेत् स्यान्मतम्, यदि गुणानामाद्ये प्रकोपे स्वसामर्थ्यादेव पूर्वस्मात्प्रच्युतिस्तेनोत्तरकालमपि तद्वदेव भविष्यति । अथ प्रधानावस्थायामपि चोपकारो न तर्हि नानैकान्तिको हेतुरिति । तच्च नैवम् । कस्मात् ? अग्निवत्स्वशक्तिनिमित्तत्वात् । तद्यथा सूक्ष्मो ऽग्निः सूक्ष्मं प्रकाशं स्वयमेव करोति, घटादिप्रकाशने तु तैलवर्त्त्याद्यपेक्षते । तद्वद्गुणानामाद्यः प्रकोपः स्वशक्तितः । महदाद्यपेक्षस्तूपकारतः । तस्माद्युक्तमेतत् कारणकार्यविभागादस्त्यव्यक्तमिति । किं चान्यत् । ## इह यद्विश्वरूपं तस्याविभागो दृष्टः । तद्यथा सलिलादीनाम् । जलभूमी विश्वरूपाश्च महदादयः । तस्मादेषामप्यविभागेन भवितव्यम् । यो ऽसावविभागस्तदव्यक्तम् । तस्मादस्त्यव्यक्तम् । आह, किं पुनस्तद्वैश्वरूप्यं, को वा विश्वरूप इति ? उच्यते- वैश्वरूप्यमिति विशिष्टमवस्थानमाचक्ष्महे, अस्तमितविशेषत्वमविभाग इति । विशेषस्य सामान्यपूर्वकत्वादिति यो ऽर्थस्तदुक्तं भवति अविभागाद्वैश्वरूप्यस्येति । एवमेतैः पञ्चभिर्वीतैर्व्यक्तस्य कारणमस्त्यव्यक्तमिति सिद्धम् । आह- विप्रतिषेधप्रसंगः । कारणान्तरप्रतिषेधावचनात् । यथा भवानाह- प्रधानं जगदुत्पत्तिसमर्थं कारणमस्ति । एवं तन्त्रान्तरीयाः परमाणुपुरुषेश्वरकर्मदैवस्वभावकालयदृच्छाभावान्कारणत्वेनाभिदधति, तेषां च प्रतिषेधो नोच्यत इति । अतो विप्रतिषेधः प्राप्नोति । किं प्रधानमेव कारणं आहोस्विदेतान्येव वोभयमिति ? अन्वयदर्शनात्तदनुपपत्तिरिति चेत् स्यान्मतम् प्रधानान्वय एव पृथिव्यादिषु सुखादिलक्षण उपलभ्यते । यच्च येनान्वितं तस्यासौ विकार इति युक्तमेतत्प्रागपदिष्टम् । तस्मात्प्रधानविकार एव व्यक्तमिति । तच्चानुपपन्नम् । कस्मात् ? अनेकान्वयसंभवात् । परमाण्वन्वयो ऽपि हि व्यक्त उपलभ्यते रूपादिसत्त्वात् । पुरुषान्वयः करणस्य संवेदकत्वात् । ईश्वरान्वयः शक्तिविशेषयुक्तानामुपलब्धेः । कर्मदैवान्वयः जगद्वैचित्र्योपलम्भात् । स्वभावान्वयो द्रव्यान्तरसंसर्गे ऽपि भावानां तस्मादप्रच्युतेः । कालान्वयः युगाद्यनुविधानात् । यदृच्छान्वयो नियमाभावात् । अभावान्वयो गवादीनां परस्परात्मस्वदर्शनादितरेतराणि प्रयुक्तानि । कारणान्तरपूर्वकत्वे ऽपि खलु व्यक्तस्य शक्त्याः परिमाणादयः पूर्वमेव कल्पयितुम् । तस्मादयुक्तमन्वयादिभ्यः कारणमस्त्यव्यक्तमिति । उच्यते- यत्तावदुक्तं परमाणूनामप्रतिषेधात् विप्रतिषेधप्रसंग इति, अत्र ब्रूमः- तदनुपपत्तिरस्तित्वानभ्युपगमात् । अस्तित्वे हि परमाणूनामभ्युपगम्यमाने सति सत्यमेवं स्यादियमाशंका, किं परमाणुपूर्वकमिदं विश्वमथ प्रधानपूर्वकमिति ? न तु तेषां सद्भावो निश्चितः । तस्मादयुक्तमेतत् । यत्तु खल्विदमुच्यते पृथिव्यादिषु रूपाद्युपलम्भादन्वयदर्शनादणूनां सद्भावः प्रधानवदेव कल्पयितव्य इत्येतदपि चानुपपन्नम् । कस्मात् ? अन्यथापि तदुपपत्तेः । तन्मात्रपूर्वकत्वे ऽपि हि पृथिव्यादीनां कल्प्यमाने रूपादिसत्त्वादतो न युक्तमेतत् । सुखादीनामात्मगुणत्वेनाभ्युपगमात्प्रधाने ऽपि तत्प्रसंग इति चेत्, अथापि स्याद्यथा तन्मात्राणां रूपादिमत्त्वं कल्प्यते तत्पूर्वकत्वं च पृथिव्यादीनां दृश्यमपि तेषु रूपादिसत्त्वलिङ्गेन परमाणुभ्यो निष्कृष्यते, एवमस्माभिः सुखादीनामात्मगुणत्वाभ्युपगमात्तद्बुद्धिनिमित्तत्वे पृथिव्यादीनां प्रधानपूर्वत्वाक्षेपः करिष्यत इति । एतच्चानुपपन्नम् । कस्मात् ? आत्मगुणत्वतिषेधात् । तस्माच्च विपर्यासादित्यत्र (%%) सुखादीनामात्मगुणत्वप्रतिषेधं करिष्यामः तस्मादसम्यगेतत् । आह, यदि पुनस्तन्मात्राणामेव परमाणुत्वमभ्युपगम्यते क एवं सति दोषः स्यात् ? उच्यते- न शक्यमेवं भवितुम् । किं कारणम् ? वृद्धिमत्यस्तन्मात्रलक्षणाः प्रकृतयो ऽस्माभिरभ्युपगम्यन्ते । कस्मात् ? स्वकार्याद्धि प्रथीयसी प्रकृतिर्भवतीति च नः समयः । महान्ति च पृथिव्यादीनि महाभूतानि । तस्मात्तेषां तदतिरिक्ततया पृथिव्या भवितव्यम् । परिच्छिन्नदेशाश्च परमाणवः । तस्मान्न तन्मात्राभ्युपगमात्तेषामभ्युपगमः । उपेत्य वा तदसम्भवः कृतकत्वात् । अस्तु वा परमाणूनां सद्भावस्तथापि तेभ्यो जगदुत्पत्तेरसम्भवं ब्रूमः । किं कारणम् ? कृतकत्वात् । अकृतकेन हि जगत्कारणेन युक्तं भवितुं, कृतकाश्च परमाणवः । तस्मात्सत्यपि सद्भावे न तेषां जगत्कारणमिष्यते इति ? उच्यते- तस्यैव कारणत्वप्रसंगात् । यद्धि तत्परमाणूनां कारणं तदेव जगत्कारणत्वेन युक्तं कल्पयितुं स्यात् न तन्निषादिमताः परमाणवः । कृतकत्वासिद्धेरयुक्तमिति चेत् स्यान्मतं यदि परमाणूनां कृतकत्वं प्रसिद्धमत एतद्युज्यते वक्तुममुष्माद्धेतोरकारणं परमाणव इति । तत्त्वसिद्धम् । तस्मान्न किंचिदेतत् । उच्यते- परिच्छिन्नदेशत्वात् । इह यत्परिच्छिन्नदेशः तत्कृतकं दृष्टम् । तद्यथा घटः, परिच्छिन्नदेशश्च । तस्मात्परमाणवः कृतकाः । किं चान्यत् रूपादिमत्त्वात् । इह यद्रूपादिमत्तत्कृतकं दृष्टम् । तद्यथा घटाः, रूपादिमन्तश्च परमाणवः । तस्मात्कृतकाः । किं चान्यत् औष्ण्ययोगात् । यदौष्ण्ययुक्तं तत्कृतकम् । तद्यथा प्रदीपः, तद्वन्तश्चाग्नेयाः परमाणवः । तस्मात्कृतकाः । किंच वेगवत्त्वात् । इह यद्वेगवत्तत्कृतकम् । तद्यथा इषुर्वेगवान्, तद्वन्तो वायवीयाः परमाणवः । तस्मात्कृतकाः । किंच स्नेहद्रवत्वयोगात् । इह यत्स्नेहद्रवत्वयुक्तं तत्कृतकम् । यथा केदारादिष्वापः । इत्थं चाप्याः परमाणवः । तस्मात्कृतकाः । किंचाधेयत्वात् । इह यदन्यस्मिन्नाधीयते तत्कृतकम् । तद्यथा ठघवम् । आधीयन्ते च परमाणवः पृथिव्याम्, तस्मात्कृतकाः । किंच अर्थान्तराधारत्वात् । इह यदर्थान्तरस्याधारत्वं प्रतिपद्यते तत्कृतकम् । तद्यथा घटः । अर्थान्तरस्य च द्व्यणुकादेराधारत्वमणवः प्रतिपद्यन्ते तस्मात्कृतकाः । किंच प्राप्तिव्यवधानात् । इह ययोर्मध्ये अन्तरा द्रव्यमवस्थितम् प्राप्तेर्व्यवधायकं भवति, तौ कृतकौ । तद्यथा, द्व्यङ्गुली । तथा चाणू द्वावन्तराण्वन्तरमवस्थितं, यो यः प्राप्तेर्व्यवधायकं तौ कृतकौ तस्मात्तावपि कृतकौ । किंच द्रव्यान्तरारम्भकत्वात् । इह यद् द्रव्यान्तरारम्भकं तत्कृतकं वः । तद्यथा तन्तुः, द्रव्यारम्भकाश्च परमाणवः । तस्मात्कृतकाः । किंच प्रत्यक्षत्वात् । इह यत्प्रत्यक्षं तत्कृतकं दृष्टम् । तद्यथा घटः, प्रत्यक्षाश्च योगिनां परमाणवः । तत्कृतकाः । अतएव कृतकत्वमिति चेत् स्यान्मतं यत एव योगिनां प्रत्यक्षाः परमाणवस्तत एव कृतकाः । किं कारणम् । अस्मदादिप्रत्यक्षं घटादि हि कृतकं दृष्टमिति कृत्वा । एतदप्यनुपपन्नम् । कस्मात् ? शरीरकृतकत्वप्रसङ्गात् । शरीरमपि हि योगिनां प्रत्यक्षं, कामं तदप्यकृतकमस्तु । अथ नैतदेव तर्हि नाकृतकाः परमाणवः । प्रधानादिषु प्रसंग इति चेन्न अनभ्युपगमात् । श्रीकपिलब्राह्मणैरपि प्रधानपुरुषावप्रत्यक्षाविति नः शास्त्रम् । तस्माद्यत्किंचिदेतत् । सत्तादिवदिति चेत् स्यान्मतम्, यथा सत्तागुणत्वरूपत्वादीनां सति प्रत्यक्षत्वे ऽकृतकत्वम् एवं परमाणूनां भविष्यतीति । तदप्ययुक्तम् । कस्मात् ? साध्यत्वात् । परमाण्वकृतकत्ववत्सत्तादीनां सद्भावो ऽसिद्धः । तस्माच्छशविषाणात्पुरुषविषाणसिद्धिवदग्राह्यमेतत् । सौक्ष्म्यादणूनां कृतकत्वाप्रसंग इति चेत् स्यान्मतम्, न हि परमाणुभ्यः सूक्ष्मतरमन्यद् भावान्तरमस्ति यदेषामारम्भकं स्यात् । परा खल्वेषा काष्ठा सौक्ष्म्यस्य यत्परमाणवः । तस्मादेषां कृतकत्वमनुपपन्नमिति । एतच्चायुक्तम् । कस्मात् ? पाकजेष्वतिप्रसंगात् । सौक्ष्म्यादकृतकत्वप्रसंगः । ते ऽपि परमाणवः सूक्ष्माः । यत्तु खल्वतिसौक्ष्म्यात्प्रधानपुरुषयोरकृतकत्वं दृष्टं तत्सति विभुत्वे । न च यथा प्रधानपुरुषावेवमणवो ऽपि विश्वं व्यश्नुवते । तस्मात्सति सौक्ष्म्ये पाकजवदेषां कृतकत्वमनिवार्यम् । येषां तु कार्यद्रव्यं पच्यत इति पक्षस्तेषामयमनुपालम्भ इत्यतः परमाणुसमवेतं कर्मोदाहार्यम् । तद्धि सूक्ष्ममतीन्द्रियं कृतकं चेति सिद्धं कृतकाःपरमाणवः । कृतकत्वाच्चैषामनित्यताप्यनपातिनीति कृत्वान्तरालप्रलयमहाप्रलयेषु प्रध्वंसात्परमाणूनां कारणाभावात्कार्याभाव इति स्वशास्त्रसिद्धादनुमानाज्जगदुच्छित्तिदोषप्रसंगः । तथा भोगिनामुपचितस्य स्वकर्मणो ऽनुपभोगात्कृतस्य विप्रणाशः । अनिष्टं चैतत् । तस्मान्न जगत्कारणं परमाणवः । यापि खल्वियमाशंका पुरुषाज्जगदुत्पत्तिर्भविष्यतीति साप्ययुक्ता । कस्मात् ? प्रतिषेधात् । तस्माच्च विपर्यासादित्यत्र (%%) पुरुषस्याकर्तृत्वमुपपादयिष्यामः । चैतन्याविशेषादीश्वरस्यापि स एव विधिः कारणत्वप्रतिषेधे बोद्धव्यः । आह अस्त्येवमीश्वर इति पाशुपतवैशेषिकाः । कस्मात् ? कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वात् । इह कार्यविशेषः प्रासादविमानादिरतिशयबुद्धिपूर्वको दृष्टः । अस्ति चायं महाभूतेन्द्रियभुवनविन्यासादिलक्षणः कार्यविशेषः । तस्मादनेनाप्यतिशयबुद्धिपूर्वकेण भवितव्यम् । यत्पूर्वको ऽयं स ईश्वरः । तस्मादस्तीश्वर इति । किं चान्यत् चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वात् । इह चेतनाचेतनयोरभिसम्बन्धश्चेतनकृतो दृष्टः, तद्यथा गोशकटयोः । अस्ति चायं चेतनाचेतनयोः शरीरशरीरिणोरभिसम्बन्धः । तस्मादनेनापि चेतनकृतेन भवितव्यम् । यत्कृतो ऽयं स ईश्वरः । तस्मादस्तीश्वरः कारणम् । उच्यते- यत्तावदुक्तं कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वादीश्वरसद्भावसिद्धिरिति अत्र ब्रूमः न, साध्यत्वात् । अस्मदादिबुद्धिपूर्विकाः प्रासादादयः, अतिशयबुद्धिपूर्विका वा इति साध्यमेतत् । तस्मादनुत्तरम् । किंच प्राक्प्रधानप्रवृत्तेर्बुद्ध्यसम्भवात्कारणान्तरप्रतिषेधात् प्रधानादयं बुद्धिपूर्वकं कार्यविशेषं कुर्वीत । प्राक्च प्रधानविपरिणामाद् बुद्धिरेव नास्तीत्युपपन्नमेतत् । शक्तिमत्त्वात्स्वत इति चेत् स्यात्पुनरेतत् सर्वशक्तिप्रचित ईश्वरः । तस्य प्रागपि प्रधानविपरिणामात्स्वत एवेच्छायोगाद् बुद्धिसद्भावो न प्रतिषिध्यत इति । एतदप्यनुपपन्नम् । कस्मात् ? दृष्टान्ताभावात् । बुद्धिः स्वत एवेत्यत्र पर्यनुयुक्त(स्य) कस्ते दृष्टान्तः ? तस्मादसदेतत् । शक्तिविशेषाददोष इति चेत्, अथापि स्यात् नान्येषां बुद्धिमतामीश्वरतुल्या शक्तिः । अत एषां प्रधानाच्छरीरव्यूहसमकालमात्मादिसन्निकर्षाद्वा बुद्धय उत्पद्यन्त इति, ईश्वरस्य तु स्वत इति । एतदप्यनुपपन्नम् । कस्मात् ? सर्ववादसिद्धिप्रसंगात् । दृष्टान्तविरुद्धमर्थमादाय प्रतिबध्यमानेन शक्तिविशेषः स्मर्तव्य इत्येतस्यां कल्पनायां सर्ववादसिद्धिप्रसंगः स्यात् । तस्माद् ग्रहमात्रमेतत् । एवं स्वत ईश्वरस्य बुद्धिसम्भवो न चेद्भवेत् युक्तमुच्यते प्राक्प्रधानप्रवृत्तेर्बुद्ध्यसम्भवान्न बुद्धिमत्पूर्वको ऽयं कार्यविशेषः । किंच फलानुपपत्तेः । दृष्टमदृष्टं वा फलमुद्दिश्य बुद्धिमन्तः कार्यविशेषान्प्रासादविमानादीनारभमाणा दृश्यन्ते । अनुपहतश्चायमैश्वर्यात् । किं च प्रयोजकानुपपत्तेः । किं च अनेकान्तात् । न च सर्वः कार्यविशेषो बुद्धिपूर्वकः । वृक्षादीनां तद्व्यतिरेकेणोत्पत्तेः । सर्वस्येश्वरबुद्धिपूर्वकत्वाभ्युपगमे दृष्टान्ताभावः । न चास्त्यनुदाहृतो वादः । तस्मादनेकान्न बुद्धिमत्पूर्वकं व्यक्तम् । किं च दुःखोत्तरत्वात् । बुद्धिपूर्वकश्चेदस्य कार्यविशेषः स्यात्कर्तुर्दुःखोत्तरविधाने प्रयोजनं नास्ति । शक्तिमांश्चायमिति सुखोत्तरमेव विदध्यात् । दुःखोत्तरश्चायं, तस्मान्न बुद्धिपूर्वकः कार्यविशेषः । किंच दुःखोपायत्वात् । बुद्धिपूर्वकश्चेदयं कार्यविशेषः स्याद्धर्मार्थकाममोक्षप्राप्तयः सुखोपायाः स्युः, दुःखोपायाश्च, तस्मादबुद्धिपूर्वकः । धर्माधर्मनिमित्तत्वाददोष इति चेत् स्यान्मतम्, यद्यपीश्वरपूर्वको ऽयं कार्यविशेषः तथाप्यादिसर्गे सुखोत्तराणामस्मदुत्पन्नानां प्राणिनां धर्माधर्मपरिग्रहाद् हीनमध्यमोत्कृष्टवयोजातिस्वभावादियोगो भवति । ततश्च नापराधो ऽयमीश्वरस्येति । एतदप्ययुक्तम् । कस्मात् ? अधर्मोत्पत्तिहेत्वभावात् । ईश्वरश्चेद्धर्माधर्मयोरुत्पत्तावीष्टे धर्ममेव प्राणिनां सुखहेतुत्वादुत्पादयेत् नाधर्मं, प्रयोजनाभावात् । अथ मतम् स्वाभाविकी धर्माधर्मयोः स्वकारणादुत्पत्तिः, यदुक्तं सर्वमीश्वरबुद्धिपूर्वकं व्यक्तमिति तु तस्य व्याघातः । तस्मादीश्वरो न कारणम् । यत्पुनरेतदुक्तं चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वादीश्वरस्य सद्भाव इति, अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? साध्यत्वात् । यो ऽयं चेतनाचेतनयोर्गोशकटयोरभिसम्बन्धः स केन चेतनेन कृतः ? यदि चैत्रेण, तस्य कार्यकारणसंघातत्वादाचेतन्यम् । अथ चैत्रशब्दवाच्यस्य पिण्डस्योपद्रष्टा क्षेत्रज्ञः तत्कृत इष्यते तदयुक्तम्, साध्यत्वात् । न हि पुरुषकर्तृत्वमस्मत्पक्षे प्रसिद्धम् । उभयपक्षप्रसिद्धेन व्यवहारः । किं चान्यत् अनवस्थाप्रसंगात् । चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वं ब्रुवतः प्राप्तमीश्वरकार्यकारणयोरभिसम्बन्धस्य चेतनकृतत्वम् । तथा चानवस्थाप्रसंगः । अथ मा भूदयं दोष इति स्वाभाविक ईश्वरस्य कार्यकारणयोरभिसम्बन्ध इष्यते, न तर्ह्यैकान्तिको हेतुः । तयोराचेतन्याददोष इति चेत्, स्यात्पुनरेतत् ईश्वरस्य यत्कार्यकारणं तदपि चेतनमीश्वरो ऽपि, तस्मात्सम्बन्धेन प्रत्युदाहरणमुपपद्यत इति । एतदयुक्तम् । कस्मात् ? असम्बन्धप्रसंगात् । चैतन्याविशेषादात्मन आत्मान्तरेणाभिसम्बन्धो नास्ति । एवमीश्वरकार्यकारणयोरपि न स्यात् । अनिष्टं चैतत् । किं च अविपर्ययप्रसंगात् । उभयचैतन्यप्रतिज्ञस्य यथेश्वरस्य करणं बुद्ध्यादयः, एवमीश्वरो ऽपि बुद्ध्यादीनां करणं स्यात् । कस्मात् ? अविशेषात् । अथैतदनिष्टं, न तर्ह्युभयोश्चैतन्यम् । कार्यकारणवत्तानभ्युपगमाददोष इति चेत् व्यापी निरवयवो ऽनन्तशक्तिः सूक्ष्मेभ्यः सूक्ष्मतमो महद्भ्यो महत्तमो ऽधिकरणधर्मानादिरित्येवमनन्तलक्षणमीश्वरपदार्थ तद्विदो व्याचक्षते । तस्य कुतः कार्यकारणमवलम्ब्येदमाध्यारोपितमिति ? एतदप्यनुपपन्नम् । कस्मात् ? अनुमानविरोधात् । इत्थं चेदीश्वरो यदिदमनुमानं कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वाच्च चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वादिति तद्व्याहन्यते । कस्मात् ? न ह्येतावदीदृशार्थेन सहैतद्दृष्टमिति । उपेत्य वा, मूर्तिपरिग्रहव्याघातात् । यद्येकान्तेनैवंरूप ईश्वरः, क्षित्यादिमूर्तिपरिग्रहो व्याहन्येत । किं चान्यत्- श्रुतेः । श्रुतिरपि चास्य मूर्तिमाचष्टे कृत्तिवासाः पिनाकहस्तो विततधन्वा नीलशिखण्डीत्यादि । तदभ्युपगमात्स्वपक्षहानिरिति चेत्, स्यान्मतं यदि तर्हि श्रुतिवचनान्मूर्तिमानीश्वरः परिगृह्यते । तेन सिद्धमस्यास्तित्वम् । कस्मात् ? न ह्यसतो मूर्तिमत्त्वमुपपद्यत इति कृत्वा । एतदप्ययुक्तम् । अभिप्रायानवबोधात् । न ह्येकान्तेन वयं भगवतः शक्तिविशेषं प्रत्याचक्ष्महे, माहात्म्यशरीरादिपरिग्रहात् । यथा तु भवतोच्यते प्रधानपुरुषव्यतिरिक्तः तयोः प्रयोक्ता नास्तीत्ययमस्मदभिप्रायः, तस्मादेतस्य बाधकम् । अतो न प्रधानपुरुषयोरभिसम्बन्धो ऽन्यकृतः । किं चान्यत् अशक्यत्वात् । कुर्वाणः खल्वप्ययमभिसम्बन्धं शरीरमात्रेण वा शरीरिणः कुर्यात्, शरीरकारणेन वा ? किं चातः ? तन्न तावच्छरीरमात्रेण करोति । कस्मात् ? अनपेक्षस्य शरीरोत्पत्तौ निमित्ताभावात् । न शरीरकारणेन, विभुत्वात् । परिच्छिन्नयोर्गोशकटयोरभिसम्बन्धो ऽन्यकृतः, विभू च प्रधानपुरुषौ । किं च पारार्थ्यात् । गोशकटयोरभिसम्बन्धः परार्थो दृष्टः । न तु प्रधानपुरुषयोरभिसम्बन्धः परार्थ इति । ईश्वरार्थ इति चेन्न, उक्तत्वात् । दृष्टादृष्टार्थ ईश्वरस्यानुपपन्न इत्यादावेवोक्तमेतत् । एवं तावत्पाशुपतानामीश्वरपरिग्रहे दोषः । वैशेषिकाणां चायं दोषः । किं च द्रव्यादिपदार्थान्तरभावाभावपरिकल्पनानुपपत्तिश्च । तैरीश्वरो द्रव्यगुणकर्मसामान्यविशेषसमवायभूतो वा परिकल्प्यमानः परिकल्प्यते, पदार्थान्तरभूतो वा ? किं चातः ? तन्न तावद् द्रव्यादिभूतः । कस्मात् ? द्विविधं हि द्रव्यं अनेकद्रव्यमद्रव्यं च । तत्र नानेकद्रव्यमीश्वरः, कृतकत्वादिदोषप्रसंगात् । नाद्रव्यं, परिसंख्यानात् । पृथिव्यादीनि मनःपर्यन्तानि नवैव द्रव्याणि वः सिद्धान्तः । इतिकरणस्य परिसमाप्त्यर्थत्वात् । किं च गुणकर्मनिर्देशात् । सति चास्य द्रव्यत्वे वैशेषिकगुणनिर्देश आचार्येण कृतः स्यात् । कारणान्तरप्रयोगसमर्थस्य च कर्म निर्दिष्टं स्यात् । न तु तथा । तस्मान्न द्रव्यगुणादयः । आश्रयपरतन्त्रा हि गुणादयः परार्थाः । एवं न द्रव्यादिभूतो नापि पदार्थान्तरभूतः । पदार्थत्वे हि सति द्रव्यादिवल्लक्षणमुक्तमभविष्यत् । आचार्येण तु नोक्तम् । तस्मासूत्रकारमते नास्तीश्वरः । लिङ्गादिति चेत्, स्यान्मतम्- संज्ञाकर्मत्वमस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षपूर्वकत्वाद्वा संज्ञाकर्मण इत्येतस्माल्लिङ्गादीश्वरपरिग्रह आचार्यस्य सिद्ध इति । तदप्ययुक्तम् । कस्मात् ? अभिप्रेतासिद्धेः । सत्यमनेन लिङ्गेनास्मदादिभ्यो विशिष्टशक्तेः कस्यचिदेव माहात्म्यशरीरस्यान्यस्य वा प्रतिपत्तिः स्यात् । संज्ञामात्रं तु यथा भवद्भिः सर्वकारणानां सृष्ट्युपसंहारप्रवृत्तिहेतुरेकः स्वतन्त्र इष्यते । तथा चास्माल्लिङ्गात्प्रतिपत्तिः । किं चान्यत् । प्रागनुपदेशे ऽकौशलप्रसंगात् । ईश्वरपरतन्त्रे चेदणूनां प्रवृत्तिनिवृत्ती स्यातां तमेव प्रागुपदिशेत् । धर्मवत्प्रधानपदार्थस्य वा प्रागनुपदेशादकुशलः सूत्रकार इत्येतदापद्यते । न चैतदिष्टमुभयम् । किं चान्यत् असंकीर्तनात् । शास्त्रप्रदेशे चायमीश्वरो न कस्मिंश्चिदप्याचार्येण संकीर्तितः । न चास्य वध्वा इव श्वशुरनामसंकीर्तने दोषोपपत्तिः स्यात् । दोषसंविभागार्थमिदमाचार्यस्यानिष्टमध्यारोप्यते, न तु मतमस्यैतत् । एवं काणादानामीश्वरो ऽस्तीति पाशुपतोपज्ञमेतत् । तस्मादीश्वरो ऽप्यकारणम् । कर्माणुभिर्व्याख्यातम् । कथम् ? यथा कृतकत्वान्न जगत्कारणमणवः, एवं कर्मापि न शरीरनिमित्तं, तस्मात्तदप्यकारणम् । इतरेतरनिमित्तत्वाददोष इति चेत् स्यान्मतम्, यथान्तरेण शरीरं कर्म नोत्पद्यमानं दृष्टमेवमन्तरेण कर्म शरीरस्यापि कारणान्तरमशक्यं कल्पयितुमिति परस्परनिमित्तत्वान्नास्य परिवर्तस्य पूर्वकोटिः प्रज्ञायते । तस्मान्नास्त्यनयोः कारणान्तरमिति । एतच्चायुक्तम् । कस्मात् ? अनवस्थानामवस्थानपूर्वकत्वदर्शनात् । तद्यथा शुक्रशोणिताच्छरीरं शरीराच्छुक्रशोणितमित्यस्य परिवर्तस्य पूर्वकोटिरदृष्टा, प्रतिज्ञायते चायोनिजत्वमीश्वरशरीराणामादिसर्गे च । तथा च बीजाङ्कुरादयो ऽङ्कुरादिभ्यो बीजमित्यनवस्था । भाति चात्रादिसर्गे परमाणुमात्रादपि बीजप्रादुर्भावस्तथा शरीरकर्मणोरनवस्था । इदानीमपि चादिसर्गे चाधिकारमात्रवशाच्छरीरोत्पत्तिः स्यात् । साधारणविग्रहत्वप्रसंग इति चेत् स्यादेतत्, यद्यधिकारनिमित्ता शरीरोत्पत्तिरादिसर्गे ऽभ्युपगम्यते प्राप्तमेकेन शरीरेण सर्वपुरुषाणामभिसम्बन्धो नियमहेत्वभावात् । ततश्च शरीरान्तरानर्थक्यम् । तेनैव सर्वेषामुपभोगसामर्थ्यादिति । एतदनुपपन्नम् । कस्मात् ? प्रत्यक्षविरोधात् । सत्यमेतदनुमानतः । प्रत्यक्षतस्तु शरीराणि प्रतिपुरुषम्, तस्मान्नायं प्रसंगः । अपवर्गनियमप्रसंग इति चेत् स्यान्मतं यद्यधिकारमात्रवशाच्छरीरोत्पत्तिः परमर्षेरेवापवर्गसाधनं शरीरादुत्पद्येतेति । उच्यते- न तस्यैव, किं तर्हि सर्वेषां गुणानां प्राधान्यात्तन्निमित्तानि शरीराण्यादिसर्गे सांसिद्धिकान्युत्पद्यन्ते । तत्र यस्य सत्त्वप्रधानं कार्यकरणं स परमर्षिः । यस्य सत्त्वं रजोबहुलं स माहात्म्यशरीरः । एवं गुणसम्पर्काद् गुणप्रधानाप्रधानभावेन यावत्स्थावरशरीरप्रादुर्भाव इत्यतो नास्ति गुणानां शरीरविनियोगपक्षपातः । तस्माद्युक्तमेतत्कृतकत्वान्न कर्म जगत्कारणमिति । एतेन चैवं व्याख्याम् । तदपि हि कर्मणामेव प्राप्तपरिपाकाणामभिधानमर्थान्तरमेवेति चेत्साध्यम् । तस्मादप्यकल्पनीयमिति । यदप्युक्तं कालाज्जगदुत्पत्तिर्भविष्यतीति तदनुपपन्नम् । कस्मात् ? कारणपरिस्पन्दस्यैव तदभिधानसन्निवेशात् । न हि नः कालो नाम कश्चिदस्ति, किं तर्हि क्रियमाणक्रियाणामेवादित्यगतिगोदोहघटास्तनितादीनां विशिष्टावधिसरूपप्रत्ययनिमित्तत्वत् । परापरादिलिङ्गसद्भावात्प्रतिपत्तिरिति चेन्न, अकृतकेषु तदनुपपत्तेः । यदेव कृतकं तत्रैव परमपरमित्यादिः प्रत्ययो दृष्टः । स यदि क्रियाव्यतिरिक्तनिमित्तः स्यादविशेषान्नित्यानित्येषु स्यात् । क्वचित्सामर्थादपाकजवददोष इति चेत् स्यान्मतम्- यथाग्निसंयोगः पाकजहेतुः तथा चाविशेषे ऽपि पृथिव्यामेव पाकजोत्पत्तिनिमित्तं भवति नाकाशादिषु । एवं कालो ऽपि परापरादिहेतुरथ चानित्येष्वेव स्यान्न नित्येष्विति । तच्चायुक्तम् । कस्मात् ? विशेषोपपत्तेः । रूपादिविक्रियाहेतुरग्निस्तद्युक्तं यदसौ तद्वति द्रव्ये पाकजानादद्यात्, (ना) तद्वत्याकाशादौ । कालस्तु सम्बन्धमात्रोपकारी न विक्रियाहेतुः । तस्मादसदेतत् । एवं यदि क्रियाभ्यो ऽन्यः काल इष्यते कारणपरिस्पन्दस्य जगत्कारणत्वमथान्यत्साध्यम् । यदृच्छापि न कारणं कर्मवत् कार्यकारणभावात् । कार्यकारणभूतं हीदं व्यक्तमिति प्राग्व्याख्यातम् । स च कार्यकारणभावः प्रेक्षापूर्वकृतानां शयनादीनामुपलब्धौ यादृच्छिकेषु चानुपलब्धौ न तस्या लिङ्गमिति शक्यं वक्तुम् । अभावो ऽप्यकारणम्, परिमाणादिदर्शनात् । न हि तत उत्पन्नानां परिमाणमुपपद्यत इत्यतो नाप्यन्वयः । सात्मकनिरात्मकयोरत्यन्तजातिभेदात् । नापि शक्तिस्तदभावात् । नोपकारो ऽनवस्थानात् । न विभागो निरात्मकत्वात् । तस्मान्न परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभावेभ्यो व्यक्तमुत्पद्यते । न चेदेभ्यः, परिशेषतः प्रधानस्यैवास्तित्वलिङ्गमिदम् । तस्माद्युक्तमेतत् भेदानां परिमाणादिभ्यः कारणमस्त्यव्यक्तमिति ॥ 15 ॥ ----------------------------------------------------------------------- कारिका 16 ----------------------------------------------------------------------- आह एवमप्यस्य व्यक्तहेतुत्वमनुपपन्नम्, एकत्वात् । बहूनां कार्यारम्भो दृष्टस्तन्त्वादीनाम् । एकं प्रधानं, तस्मान्न तदारम्भशक्तियुक्तमिति । उच्यते- यद्यपि गुणानां प्रधानलक्षणमवस्थान्तरमभिन्नबुद्धिनिमित्तत्वादेकमपि कार्यकाले किंचिद्वैषम्योपजनितव्यपदेश्यरूपाभिरितरेतरोपकारिणीभिः शक्तिभिः स्मुदायत्वमापद्यते । तस्मादिदानीं ## प्रवर्तते इत्यनेनोत्पत्तिमाचष्टे । त्रिगुणत इत्यव्यपदेश्यरूपाणां प्रधानाप्रधानभावेन गुणशक्तीनां वैषम्याद्व्यपदेश्यरूपान्तरमाह । यत्रैतच्छक्यते वक्तुं त्रयः सत्त्वादय इति तदवस्थानं कार्यारम्भकमिति । समुदयादित्यनेन परस्परापेक्षाणामारम्भशक्तिमवद्योतयति । एतदुक्तं भवति- कार्यकाले गुणाः परित्यक्तपूर्वावस्था भेदं प्रतिलभ्य परस्परोपकारेण संहन्यते । संहताश्च व्यक्तमुत्पादयन्ति । तस्मान्नावस्थान्तरस्याभिन्नबुद्धिनिमित्तत्वात्प्रधानैकत्वदोषः गुणभेदान्नैकस्य कार्यारम्भ इति । आह, निष्क्रियत्वात्तर्हि प्रकृतेः कार्यारम्भो ऽनुपपन्नः । क्रियात्वानभ्युपगमे वा व्यक्तवैधर्म्यविरोध इति । उच्यते- न, क्रियावैधर्म्यभेदात् । द्विविधा हि क्रिया प्रस्पन्दलक्षणा परिणामलक्षणा च । तत्र प्रस्पन्दः प्रधानस्य सौक्ष्म्यात्प्रतिषिध्यते । ## तु तत्कार्यमारभते इति । आह- ननु च परिणामो ऽपि सौक्ष्म्यात्प्रधानस्य नोपपद्यते । कस्मात् ? न हि सौक्ष्म्यात्सूक्ष्मस्याकाशादेर्विपरिणामो दृष्ट इति । उच्यते- संस्कारस्य सौक्ष्म्ये ऽपि परिणामो ऽभ्युपगन्तव्यः । तस्माद् युक्तः सूक्ष्मपरिणामीति ॥ आह, कः पुनरयं परिणामो नाम ? उच्यते- जहद्धर्मान्तरं पूर्वमादत्ते यदा परम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥ इति । यदा शक्त्यन्तरानुग्रहात्पूर्वधर्मान् तिरोभाव्य स्वरूपादप्रच्युतो धर्मी धर्मान्तरेणाविर्भवति तदवस्थानमस्माकं परिणाम इत्युच्यते । आह, नैतदभिधानमात्रं दृष्टान्तमन्तरेण प्रतिपद्यामहे । तस्माद्यथा किमिति वक्तव्यम् । उच्यते- यथा पालाशं पलाशादप्रच्युतनिमित्तान्तरस्यातपादेरनुग्रहाच्छ्यामतां तिरोभाव्य पीततां व्रजति तथेदं द्रष्टव्यम् । आह न, अन्यथोत्पत्तेरप्रतिषेधात् । कथं पुनरेतवगम्यते पालाशं स्वरूपादप्रच्युतं धर्मान्तरस्य परित्यागमुपादानं च करोति, न पुनरन्यथा चान्यथा चोपपद्यत इति ? उच्यते- क्षणभङ्गप्रतिषेधात् प्रागेव क्षणभङ्गनिर्दिष्टं विनष्टानां भावानां पुनरुत्पत्तौ नास्ति कारणम् । तदभावे चोत्पत्तिरयुक्तेति । आह, धर्मधर्मिणोरनन्यत्वाभ्युपगमाद्धर्मोत्पत्तिविनाशे धर्म्युत्पत्तिविनाशप्रसंगः । न हि वो धर्मेभ्यो ऽन्यो धर्मी । तत्र यदि धर्मस्य निवृत्तिरभ्युपगम्यते धर्मिणो ऽपि निवृत्तिरनन्यत्वात्प्राप्ता । धर्मोत्पत्तौ तदुत्पत्तिः । तत्र यदुक्तं धर्मोत्पत्तिविरोधे धर्मीस्वरूपावस्थानमिति एतदयुक्तम् । उच्यते न, सेनादिवद्व्यवस्थानोपपत्तेः । तद्यथा सेनाङ्गेभ्यो ऽनन्यत्वं सेनायाः । न च सेनाङ्गानां विनाशे सेनाविनाशः । तद्यथा नान्यः पटः । बौद्धानां संयोगावयविप्रतिषेधात् । न च पटविनाशे तन्तुविनाशः । तत्र यदुक्तं धर्मिविनाशे धर्मविनाश इति एतदयुक्तम् । आह, एवमप्ययुक्तम् । तत्कस्मात् ? सामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तेः । इह रूपादिसामान्यं वा धर्मिरूपत्वेन परिकल्प्यमानं परिकल्प्येत रूपादिविशेषो वा ? किं चातः । तत्र तावद्रूपादिसामान्यं धर्मिस्वरूपमिति शक्यं कल्पयितुम् । कस्मात् ? असम्भवात् । यदि तावत्पृथिवी सामान्यं घटादिर्विशेषस्तेन पृथिव्यपि तन्मात्रापेक्षया विशेषः । यावत्प्रधानमिति नास्ति सामान्यम् । तदभावाद् धर्मिस्वरूपाभावः । अथ विशेषा घटादयस्तेषां विशेषान्तरेण सहावस्थानाद्धर्मिस्वरूपानवस्थानात् । ततश्च यदुक्तं स्वरूपादप्रच्युतो धर्मी धर्मान्तरं विजहाति, धर्मान्तरमुपादत्ते इति तद्व्याहन्यत इति । उच्यते- यदुक्तं रूपादिसामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तिरिति, अस्तु सामान्यम् । यत्तूक्तं सामान्यं सामान्यान्तरापेक्षं विशेषत्वमिति न प्रत्ययनिवृत्तौ सामान्याभावावस्थितेस्ततश्च धर्मिस्वरूपसिद्धेः, यावत्पृथिवीत्ययं प्रत्ययो न निवर्तते सामान्यं घटादिर्विशेषः, द्रव्यत्वं चासौ, धर्मान्तरपरिवर्तेषु तदाकारप्रत्ययोत्पत्तितः स्वरूपावस्थानसिद्धेर्धर्मा घटादयः । यदा तु पृथिवीप्रत्ययनिवृत्तिस्तदा तन्मात्राणां सामान्यभावो द्रव्यत्वं च विशेषो धर्म इति यावत्प्रधानं तस्य तु सामान्यान्तरानुपपत्तेः कौटस्थ्यमेव । यत्र सर्वविशेषाभावस्तत्प्रधानम् । यदि तु पृथिव्यादीनां नित्यमव्यावृतं सति कौटस्थ्यमेषां प्राप्तम् । तस्मान्न धर्मिस्वरूपाभावः । शक्तेर्वा सामान्यभावाभ्युपगमात् । अथवा सुखदुःखमोहशक्तय एवेह महदादिना विशेषान्तेन लिङ्गेन परिणामं प्रतिपद्यन्ते । तासां च सततं सामान्यप्रत्ययनिमित्तत्वात्स्वरूपादप्रच्युते तद्द्रव्यत्वं लिङ्गस्य धर्मत्वम् । अप्रसिद्धेरयुक्तमिति चेन्नोक्तत्वात् । प्रागुक्तमेतत्सुखादिपूर्वकं विश्वमिति । आह- एवमपि वैश्वरूप्यानुपपत्तिः । कारणविशेषात् । यदि सुखादिशक्तय एव परिणामिन्यो यदिदं ब्रह्मादि स्थावरान्तं वैश्वरूप्यं तन्नोपपद्यते । कस्मात् ? न ह्यभिन्नं कार्यमुत्पद्यत इति । उच्यते- शक्तितश्च परिणामिनि, भवति तेन वैश्वरूप्यम् । कथम् ? ## यथान्तरिक्षाविशिष्टस्याम्भसः प्रच्युतिराश्रयेण गोभुजङ्गमोष्ट्रादीनां, विशेषात्क्षीरमूत्रविषादिवैश्वरूप्यं चोपपद्यते । तथा गुणशक्तयो विशिष्टाः परस्पराश्रयविशेषाद् ब्रह्मादि स्तम्बान्तं जात्याकृतिवाग्बुद्धिस्वभावाहारविहाररूपं वैश्वरूप्यं प्रतिपद्यन्ते । तस्मात्सिद्धमेतत् प्रकृतिरेव सर्वभावनां प्रसवित्री । न च कश्चिद्दोष इति ॥ 16 ॥ ॥ युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ चतुर्थमाह्निकम् ॥ ----------------------------------------------------------------------- कारिका 17 ----------------------------------------------------------------------- आह, समधिगतं प्रधानम् । पुरुष इदानीं कार्यकारणव्यतिरिक्तो ऽस्तीत्येतत्प्रतिपाद्यम् । कुतः संशय इति चेत् अनुपलभ्यमानस्योभयथा दृष्टत्वादित्युक्तम् । किं चान्यत् । आचार्यविप्रतिपत्तेः । विज्ञानस्कन्धव्यतिरिक्तो नास्ति कश्चिदर्थ इति शाक्यपुत्रीयाः प्रतिपन्नाः । कस्मात् ? सर्वप्रमाणानुपलब्धेः । इह यदस्ति तत्प्रत्यक्षादिना प्रमाणेनोपलभ्यते, तद्यथा रूपादि । ततश्च तावदयमात्मा न प्रत्यक्षत उपलभ्यते । कस्मात् ? अशब्दादिलक्षणात् । नान्तःप्रत्यक्षतः । कस्मात् ? त्रिगुणादिविपरीतस्य तदविषयत्वात् । न पूर्ववच्छेषवद्भ्याम् । कार्यकारणानुपपत्तेः । न च सामान्यतोदृष्टात् । धर्मसामान्याभावात् । नाप्तवचनात् । अनभ्युपगमात् । न हि बौद्धानां श्रुतिस्मृतिपुराणेतिहासाः प्रमाणम् । यश्चैषामागमः, स एवमाह "आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते । नैवेह सत्त्वमात्मास्ति धर्मास्त्वेते सहेतुकाः ॥ द्वादशैव तवाङ्गानि स्कन्धायतनधातवः । विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥ शून्यमाध्यात्मिकं विद्धि शून्यं पश्य बहिर्गतम् । न दृश्यते सो ऽपि कश्चिद्यो भावयति शून्यताम् ॥ पुनरप्याह "अस्ति कर्मास्ति विपाकः, कारकस्तु नोपलभ्यते य इमान्स्वान्धर्मानाक्षिपति । अन्यांश्च प्रति सन्दधाति, अन्यत्र धर्मसंकेतात् । तस्मात्सर्वप्रमाणानुपलब्धेर्नास्त्यात्मेति । उच्यते- यत्तावदुक्तं प्रत्यक्षतः पूर्ववच्छेषवद्भ्यां चात्मनो नोपलब्धिरिति, सत्यमेतत् । यत्तूक्तं सामान्यतोदृष्टादनुपलब्धिरात्मसामान्यानुपपत्तेरिति, तदयुक्तम् । कस्मात् ? ## इह संघाताः परार्था दृष्टाः । तद्यथा शयनासनरथचरणादयः । अस्ति चायं शरीरलक्षणः संघातः । तस्मादनेनापि परार्थेन भवितव्यम् । यो ऽसौ परः स पुरुषः । तस्मादस्ति पुरुषः । आह, संघातपरार्थत्वोपलब्धेः । शयनादयो हि सत्यपि परार्थत्वे संघातार्थाः । यदि च तैरतिदेशः कार्यकारणसंघातस्य क्रियते प्राप्तमस्य तद्वत्संघातार्थत्वम् । एवं पुरुषविपरीतार्थसिद्धिप्रसंगः । अथैतदनिष्टं, न तर्हि चक्षुरादयः परार्थाः । उच्यते- न शक्यमेतदापादयितुम् । कस्मात् ? असंहतत्वसिद्धौ वादप्रवृत्तेः । सिद्धे सत्यसंहतत्वे पुरुषस्यायं वादः प्रवृत्तः । तस्मान्न पारार्थ्यमनेन बाध्यते । कथमवगम्यत इति चेत्, प्रत्यक्षतो ऽनुपलब्धेः । सति हि संघातत्वे देवदत्तादिवदयं पुरुषः प्रत्यक्षत एवोपलभ्येत । तथा च सति संशयाभावात्प्रवृत्तिरेवास्य वादस्य न स्यात् । तस्मादयुक्तं संहतार्थाः शयनादिवच्चक्षुरादयः । आह, परस्परोपकारित्वात्पारार्थ्यसिद्धिः । इह क्षेत्रोदकसूर्यादयः शस्यादीनामुपकारकाः । तथा कार्यकारणत्वात्संघातश्च । यथोक्तं तस्मादयुक्तमेतेषां पारतन्त्र्यमिति । उच्यते- न शयनादिवत्ततो ऽन्येनार्थवत्त्वात् । तद्यथा शयनाद्यङ्गानां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वात्तदभावे चार्थानर्थक्यम् । एवं चक्षुरादीनां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वं भवितुमर्हति । तदभावे चार्थानर्थक्यमिति । आह, शयनादीनां देवदत्तार्थत्वात्तस्य च भेदा बहिर्भावात्परस्परार्थत्वप्रसंगः । एवं शयनादयो देवदत्तार्थाः, कार्यकारणसंघातश्च देवदत्तशब्दवाच्यस्तत्र भेदानामेव भेदार्थत्वात्पुरुषार्थसिद्धिः । दृष्टान्ताभावो वा । अथ मतं शयनादयो न देवदत्तार्थाः, किं तर्हि क्षेत्रज्ञार्थाः । तथा सति साध्यसमो दृष्टान्त इति । उच्यते- न, प्रसिद्ध्यनुरोधात् । सत्यं कार्यकारणसंघातस्य पारार्थ्यम् । भोक्तृत्वं नोपपद्यते । लोके तु देवदत्तार्थत्वं शयनादीनां प्रसिद्धम् । अतस्तदनुगच्छन्तो वयमप्येवं ब्रूमः । कस्मात् ? प्रसिद्धेः । प्रसिद्धेन ह्यप्रसिद्धं तद्धर्मतामापद्यते भवद्भिरप्युक्तं "यस्य हि प्रतिक्षणमन्यथात्वं नास्ति तस्य बाह्यप्रत्यययोः भेदः, पश्चाद्विशेषग्रहणे नास्ति । तद्यथा भूमेरपच्यमानायाः पाकजानाम् /" न च भूमेः प्रतिक्षणमन्यथात्वं नास्ति, अक्षणिकत्वप्रसंगात् । सौक्ष्म्याद्दुरधिगमो भेद इति दृष्टान्तः प्रयुक्तः । तस्मात्सिद्धं संघातपरार्थत्वादस्ति पुरुषः । इतश्च- ## त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि च बाह्याध्यात्मिकं तथा प्रधानम् । तत्र यद्येतावदेतत्स्यात् किमपेक्ष्य व्यक्ताव्यक्तयोस्त्रैगुण्यादिति ? किं चान्यत् । ## इहाकस्मिक्यां प्रधानप्रवृत्तावर्थवशः सन्निवेशनियमो न स्यात् । श्रोत्रादि पृथिव्यादीनां देवमानुषतिर्यक्षु हितयोगार्थश्चाप्रतिषेधार्थश्च सः । तस्मादस्ति तद्व्यतिरिक्तो यदधिष्ठितानां गुणानामयं चित्ररूपो विपरिणामः । कर्तृत्वप्रसंगादधिष्ठानानुपपत्तिरिति चेत्, स्यान्मतं यदि गुणानां पुरुषाधिष्ठितानां प्रवृत्तिरभ्युपगम्यते, कर्तृत्वमस्य प्राप्तम् । अथाकर्ता न तर्ह्यस्त्यधिष्ठातृत्वमिति । एतच्चायुक्तम् । कस्मात् ? अर्थे तदुपचारात् । यथापुरुषार्थः सिद्ध्यति तथा गुणा कार्यकारणभावेन व्यूह्यन्त इत्यतस्तत्पारतन्त्र्यादेषामधिष्ठितत्वमुपपद्यते, पुरुषस्य चाधिष्ठितृत्वम् । अतो नास्य कर्तृत्वप्रसंगः । तस्माद्युक्तमेतत् अधिष्ठानात्पुरुषः । किञ्चान्यत् । ## इह सुखदुःखमोहात्मकत्वादचेतनं व्यक्तमव्यक्तं च, तस्मादस्य परस्परेण भोगो नोपपद्यते, इत्यवश्यं भोक्त्रा भवितव्यम् । यो ऽसौ भोक्ता स पुरुषः । आह, कः पुनरयं भोगो नाम ? उच्यते- भोग उपलब्धिसद्भावात् । विज्ञानमेव हि विषयोपलब्धिसमर्थमित्यतस्तावन्मात्रमेवास्तु किं पुरुषेण परिकल्पितेनेति ? उच्यते- किं पुनरिदं विज्ञानं नामेति ? आह, चित्तं मनो विज्ञानमिति । तच्च षड्विधं ज्ञानं- चक्षुर्विज्ञानं, श्रोत्रविज्ञानं, घ्राणविज्ञानं, जिह्वाविज्ञानं, कायविज्ञानं, मनोविज्ञानमिति । तत्र रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानम् । एवं श्रोत्रशब्दघ्राणगन्धजिह्वारसमनोधर्माश्चित्तमुत्पादयन्ति । तस्य धर्माः - वेदना, संज्ञा, स्पर्शो, मनः, संस्कार एवमादयः तस्माद्विज्ञानस्कन्धस्यैवोपभोगसामर्थान्नास्त्यात्मेति । उच्यते- न, अचेतनविकारस्य चेतनानुपत्तेः । तत्तु खल्विदमिष्यते रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानमित्यादि, तेनाचेतनविकारत्वात्तदचेतनं घटादिवदित्यापन्नम् । तस्मान्मनोधर्मश्चेतनेति मनोरथमात्रमेतत् । विलक्षणकार्योत्पत्तिदर्शनात्तत्सिद्धिरिति चेत्, स्यान्मतं नायं नियमः यदुत यज्जातीयं कारणं तज्जातीयकेन कार्येण भवितव्यम् । किं तर्हि विलक्षणकार्योत्पत्तिरिति भावानामुपलभ्यते । तद्यथा- शृङ्गाच्छरो जायते, गोलोमाविलोमभ्यो दूर्वा । वत्सतरान्मुक_यश्चन्द्रकान्तेन्दुसंयोगात्सलिलम् । सूर्यकान्तगोमयार्कसम्पर्कात् सुधोदकसम्पर्कादरणीनिर्मथनाच्चाग्निः । एवमचेतनेभ्यो रूपादिभ्यश्चेतनमुत्पद्यत इति । एतच्चायुक्तम्, चेतनाचेतनोत्पत्तिनियमवत्तन्नियमात् । यथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे भवतश्चेतनाच्चित्तान्नाचेतनं घटाद्युत्पद्यत इति नियमः, तथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे नाचेतनेभ्यो रूपादिभ्यश्चेतनं चित्तमुत्पद्यत इत्ययं नियमो नः । तस्मादेषां दृष्टानां सति बहुत्वे मायाकारनगरविन्यासवदयथार्थज्ञानविषयत्वादसाधीयस्त्वम् । प्रदीपवत्तद्व्यवस्थेति चेत्, स्यादेतत् यथाचेतनेभ्यः सत्त्वादिभ्यो ऽव्यवसायकं घटाद्युत्पद्यत इति नेदानीं व्यवसायको महान्नोत्पद्यते । एवं रूपादिभ्यो ऽचेतनं घटाद्युत्पद्यत इति नेदानीं चेतनं चित्तं नोत्पद्यत इति । एतदप्यनुपपन्नम् । कस्मात् ? शक्तिभेदात् । प्रकाशस्वाभाव्याद्व्यवसायात्मकं सत्त्वम् । तद्युक्तं यदि तत्प्रान्याद्व्यवसायात्मको महानुत्पद्यते । तमः प्राधान्याद्व्यवसायका घटादयः । भवतस्त्वेकाकाराः रूपादयः तस्मादायमसमः समाधिरिति । आह, किं व्यवसायचैतन्ययोः कश्चिद्रूपभेदो ऽस्ति न वेति ? उच्यते- किं तर्हि त्रैगुण्यात्सति प्रत्ययरूपत्वे संवेद्या बुद्धिर्यथा तु व्यवसायरूपं तथा चैतन्यरूपमिति । तथा च वार्षगणाः पठन्ति- बुद्धिवृत्त्याविष्टो हि प्रत्ययत्वेनानुवर्तमानामनुयाति पुरुष इति । आह च अर्थाकार इवाभाति यथा बुद्धिस्तथा पुमान् । आभासमानो बुद्ध्यातो बोद्धा मणिवदुच्यते ॥ यथा यथा मनोवृत्तिः पुरुषो ऽस्ति तथा तथा । बुद्धिरूपमवाप्नोति चेतनत्वात्पराश्रयम् ॥ आह, रूपाभेदात्पुरुषान्तःकरणयोरन्यतरपरिकल्पनानर्थक्यम् । यदि तर्हि यथा व्यवसायरूपं तथा चैतन्यरूपम्, एवं सति व्यवसायमात्रं परिकल्पनीयं चैतन्यमात्रं वा ? कस्मात् ? न ह्येकान्तकारिणोर्युगपत् कल्पने सामर्थ्यमस्ति । रूपान्तराभिधानं वा । अथ व्यवसायचैतन्ययोः पदार्थानामन्तरमेवेति नित्यतो विशेष्यते, तर्हि वक्तव्यमिदममुष्यैव रूपं नामुष्येति । उच्यते- य एवमाह रूपाभेदादर्थाभेद इति स तावदिदं प्रष्टव्यः- अथ किम् ? भवतः किं विज्ञानविषययोराकारहेदो ऽस्ति उत नास्तीति ? नेत्याह । कस्मात् ? आकारान्तरे सति विषयपरिच्छेदानुपपत्तेः । न हि विषयस्य विज्ञानप्रत्यवभासमन्तरेण शक्यं स्वरूपं परिच्छेत्तुम् । तत्र यदन्याकारो गौरन्याकारं गोविज्ञानं स्यात्तेन यथान्याकारेणाश्वविज्ञानेनान्याकारस्य गोरपरिच्छेदः, एवमन्याकारेण गोविज्ञानेनान्याकारस्य गोपरिच्छेदः स्यात् । तस्मान्नास्ति विषयविज्ञानयोराकारभेद इति । उच्यते- तयोरिदानीं विषयविषयविज्ञानयोः किमुभयत्वमुताभेद इति ? आह, कस्मात् ? ज्ञाप्यज्ञापकभावादिति । उच्यते- ज्ञानविज्ञेययोर्यद्वद्रूपाभेदे ऽपि भिन्नता । ग्राह्यग्राहकभावेन तथैवात्मप्रकाशयोः ॥ यथैव तर्हि भवतः सत्यप्याकारभेदे ज्ञानविज्ञेययोर्ग्राह्यग्राहकभावपरिकल्पनाद्भेद एवं पुरुषान्तःकरणयोरपीति । ग्राह्यग्राहकभावासिद्धेरयुक्तमिति चेत् स्यादेतत्, यथा गोतद्विज्ञानयोर्ग्राह्यग्राहकभावो निश्चितो नैवं पुरुषान्तःकरणयोः । तस्माद्वैषम्यमिति । एतदनुपपन्नम् । कस्मात् ? मार्गान्तरगमनात् । प्रागुक्तं येषामाकारभेदो नास्ति तेषामेकत्वम् । इदानीं तु रूपाभेदे ऽपि ग्राह्यग्राहकभावादेवं ब्रुवतो मार्गान्तरम् । ज्ञानमात्राभ्युपगमादशाक्यीयमिति चेत् स्यान्मतम्, ज्ञानमेवान्तरासद्विषयभूतानुरञ्जितं विषयविषयिरूपेण प्रत्यवभासते । न तु किंचिद्बाह्यं किंचिद् ग्राह्यरूपापन्नमस्ति । तस्माज्ज्ञानविज्ञेययोर्ग्राह्यग्राहकभेदाद्भेद इत्यशाक्यीयमेतत् इति । तदप्ययुक्तम् । कस्मात् ? सिद्धान्तभेदात् । येषां बाह्यो विषयो ऽस्ति तत्पक्षे ऽयं दोषः । इतरेषां तु ज्ञानमात्रस्य विषयविषयिभावं प्रतिषेत्स्याम इति । आह, एवमपि विषयानवस्थाप्रसंगः । विषयिणो विषयत्वप्रतिज्ञानात् । यदि विषयिणो ऽप्यध्यवसायस्य विषयभावः प्रतिज्ञायते, तेन पुरुषस्यापि विषयिणो ऽन्यो विषयीति प्राप्तम्, तस्याप्यन्य इत्यनवस्थाः । अथ मा भूदयं दोष इति पुरुषो निश्चयरूपत्वान्न विषयो न तर्ह्यध्यवसायादपि निश्चेतुरर्थान्तरं कल्पयितव्यमिति । उच्यते- चेतनात्वात्पुरुषे तदनुपपत्तिः । इन्द्रियाणि तावद्ग्रहणमात्ररूपत्वादप्रत्ययानीति प्रत्ययवदन्तस्तावत्करणं परिकल्प्यते । अनःकरणमप्युपात्तविषयेन्द्रियवृत्त्युपनिपातात्तद्रूपापत्तावपि सत्यामचेतनत्वात्स्वयमुपलब्धुमसमर्थमेव विषयमित्यतो भोक्तारं चेतनं पुरुषमपेक्षते । पुरुषस्य तु चेतनत्वाद् द्रष्ट्रन्तरमशक्यं कल्पयितुम् । तस्मान्नानवस्थाप्रसंगः । आह, पुरुषस्याध्यवसायकर्तृत्वप्रसंगः, चैतन्यात् । यद्यचेतना बुद्धिस्तेन तस्या अध्यवसायो वृत्तिर्घटादिवन्न प्राप्नोति । अतः पुरुषस्याध्यवसायः प्राप्तः । ततश्च बुद्ध्यभाव इति । उच्यते- न, कैवल्यादप्रतिबन्धप्रसंगात् । अनामिश्ररूपं पुरुषतत्त्वमिति एतदुपरिष्टाद्वक्ष्यामः । स यदि व्यवसायात्मकः स्यात्, अप्रतिबन्धेन दिङ्निश्चयादिषु सुप्तमत्तमूर्च्छितानां च व्यवसायः स्यात् । दृष्टस्त्वेवमवस्थस्य व्यवसायप्रतिबन्धः । तस्मान्न पुरुषस्य व्यवसायह । यस्य पुनरन्तःकरणं व्यवसायकं तस्यैवं दोषो नास्ति । कस्मात् ? त्रैगुण्यात् । सत्त्वादिसंस्थानविशेषो हि बुद्धिः, करणान्तरप्रतिषेधात् । तत्र यदाध्यवसायलक्षणं सत्त्वं गुणाभावात्प्रधानभूतेन तमसा तिरस्कृतशक्ति भवति तदाध्यवसायप्रतिबन्धः । आह, कथं पुनरेतद् गम्यते सर्वमिदमचेतनमिति ? उच्यते- प्रकृतिविकारभूतत्वात् । इह यत्प्रकृतिविकारभूतं तदचेतनम् । तद्यथा तन्तुपटादयः प्रकृतिविकारभूतं तस्मादचेतनम् । आकाशे दर्शनान्नैकान्त इति चेन्न, असिद्धत्वात् । न ह्याकाशस्यात्मपक्षे प्रकृतिविकारत्वाभावः सिद्धः । तस्माद्युक्तमेतत्प्रकृतिविकारभूतत्वादचेतनं सर्वम् । अत एव च चेतनस्याप्रकृतिविकारभूतत्वं परस्परवैधर्म्यात् । तस्मान्नान्यस्य परमार्थस्य भोक्तृत्वमाचेतन्यादुपपद्यते, न चेत् सूक्तं भोक्तृभावादस्ति पुरुषः । ## इह प्रवृत्तिमतां निमित्तमन्तरेण निवृत्तिर्नोपपद्यते । प्रधानमपि च प्रवृत्तिमद्, व्यक्तदर्शनात् । तस्माद्यस्य कैवल्यं प्रधानप्रवृत्तिहेतुः स पुरुषः । प्रधानानभ्युपगमादुभयाप्रसिद्धिरिति चेत् स्यादेतत्, प्रधानं चेतनवदस्माकमप्रसिद्धम् । यावत्तस्य कैवल्यार्थं प्रवृत्तिर्भवता पुरुषास्तित्वे लिङ्गमपदिश्यते तदिदमसिद्धं प्रदिपाद्यत इति । एतच्चायुक्तम् । कस्मात् ? पूर्वं तत्प्रतिपादनात् । प्राक्प्रधानमप्रतिपाद्यैवमाचक्षाणः सत्यमेवं पर्यनुयोगार्हः स्यात्, साधितं तु प्रधानं परिमाणादिभिरित्यतो न किंचिदेतत् । सर्वाचार्यविप्रतिपत्तेः पुरुषार्थसिद्धिरिति चेत् स्यान्मतम्, यदि पुरुषस्य सत्त्वमेव स्यात्तेन तं प्रत्याचार्याणां न धर्मविवादः स्यात् । अस्ति चासौ । तथा हि केषांचिन्निर्गुणः, केषांचित्परवान् । अतः सर्वेषां विभुः, परिमितो ऽन्येषां, तथैको नैक इति । तस्माद्भ्रान्तिमात्रं पुरुषकल्पनेति । एतदनुपपन्नम् । कस्मात् ? सर्वपदार्थाभावप्रसंगात् । रूपादिष्वपि विप्रतिपत्तेः । केषांचित्क्षणिकाः, केषांचित्कालान्तरावस्थायिनः, तथाश्रिताः, स्वतन्त्रा इत्यादि । तथा श्रोतादीनि भौतिकानि, आहंकारिकाणि, पौरुषाणीति विप्रतिपत्तिः । एवं सर्वपदार्थाभावः स्यात् । तस्मादस्ति पुरुषः । तत्र युक्तं सर्वप्रमाणानुपलब्धेर्नास्ति पुरुष इति एतदयुक्तम् । यदप्युक्तम् "शून्यकमाध्यात्मिकं पश्येति" तस्य पश्चात्प्रतिषेधं वक्ष्यामः । यत्पुनरेतदुक्तं "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यत" इति सत्यमेतत् । न हि पुरुषस्कन्धानां निक्षेपे प्रतिसंधाने ऽन्यत्र वा कारक इति नः पक्षः । तस्माच्छ्रेयो ऽर्थिभिः सर्वागमतर्कविरुद्धां नैरात्म्यवादपरिकल्पनाभ्रान्तिमसमञ्जसामपोह्य पुरुषसत्त्वपरिज्ञानादेव जननमरणादिसर्वोपद्रवप्रतिपक्षभूतं परममृतं ध्रुवं स्थानमवाप्तव्यमिति ॥ 17 ॥ ---------------------------------------------------------------------- कारिका 18 ---------------------------------------------------------------------- आह, गृह्णीमहे तावदस्त्ययमात्मेति । इदानीमनेको ऽथैक इति विचार्यम् । कुतः संशय इति चेत्, सम्बन्धिनामुभयथा दृष्टत्वात् । इह कस्यचिदनेकस्यानेकेन सम्बन्ध उपलभ्यते । तद्यथा श्रोत्रादिना शरीरस्य । कस्यचिदेकस्यानेकेन । तद्यथाकाशस्य घटादिना । अयमपि चात्मा कार्यकारणसम्बन्धीत्यतः संशयः किं श्रोत्रादिवदनेकः, आकाशवदेको वेति ? किं चान्यत् । आचार्यविप्रतिपत्तेः । औपनिषदाः खलु एक आत्मेति प्रतिपन्नाः । काणादाक्षपादार्हतप्रभृतयः पुनरेक इति । यथा चैकानेकत्वं प्रत्यात्मनो विप्रतिपत्तिरेवं साक्षित्वौदासीन्यद्रष्टृत्वाकर्तृत्वेषु । तस्माद्वक्तव्यं कथमेते धर्माः पुरुषे ऽवतिष्ठन्त इति ? उच्यते- यत्तावदुक्तं सम्बन्धित्वादात्मपदार्थे सन्देहः किमनेको ऽथैक इति, अत्र ब्रूमः- बहवः पुरुषा इति प्रतिज्ञा । कस्मात् ? ## जन्मेति महदादेः सूक्ष्मशरीराश्रितस्य लिङ्गस्य यथासंस्कारं बाह्येन शरीरेण सम्बन्धः । मरणमिति पूर्वकृतस्य कर्मणः फलभोगपरिसमाप्तेः साम्प्रतस्य च फलभोगस्य प्रत्युपस्थाने लिङ्गस्य पूर्वशरीरत्यागः । करणं त्रयोदशविधमिति (%%) वक्ष्यति । जन्म च मरणं च करणानि च जन्ममरणकरणानि । तेषां प्रतिपुरुषं नियमः /एतस्माल्लिङ्गादात्मनो बहुत्वमवसीयते । एतदुक्तं भवति- जन्मलक्षणं च मरणलक्षणं च कार्यकारणस्यावस्थान्तरम् । परस्परविरोधिनी तमःप्रकाशवत् । तत्र यद्येक आत्मा स्यात् तेन यथैकं द्रव्यं तमःप्रकाशावेकप्रदेशोपनिपातिनौ न शक्नोत्यनुभवितुमसम्भवात्, एवमयं जन्ममरणे अपि न शक्नुयादुपभोक्तुम् । अस्ति चायं केनचित्कार्यकरणेन जन्मोपभोगः केनचिन्मरणोपभोगः । तेन मन्यामहे नाना आत्मानः, येषां विरोधिधर्मोपभोगसामर्थ्यमिति । तथा करणानां प्रकाशातिशयो विषयग्रहणलक्षणाशुद्ध्यतिशयश्चाष्टाविंशतिधाशक्तिः, तयोः परस्परविरोधादेकेनात्मना युगपदुपभोगो नोपपद्यते । न हि शक्यमेकेनात्मना प्रकाशातिशयो विषयग्रहणलक्षणो ऽशुद्ध्यतिशयश्चाशक्तिलक्षणो विरोधित्वाद्युगपदुपभोक्तुम् । अस्ति चायं करणनिमित्तः प्रतिपुरुषं नियमः । तेन मन्यामहे नाना आत्मान इति । किं चान्यत् । ## कस्मात् ? अयुगपत्प्रवृत्तेः प्रधानस्येतिशेषः, यस्य प्रवृत्तिरुपपद्यते । कस्य प्रवृत्तिरुपपद्यते ? प्रधानस्य । कथमिति ? उच्यते- यद्येक आत्मा स्यात्तेनैकपुरुषाधिकारनिबद्धं प्रधानम् । शक्तश्चासौ युगपदनेकानि शरीराणि उपभोक्तुमित्यतो यावद्भिः शरीरैरपचितासु कालमात्रास्वस्मिन्भवपरिवर्ते भवितव्यं सर्वेषामुत्पत्तिं प्रति युगपत्प्रवर्तेत । दृष्टा तु प्रधानस्यायुगपच्छरीरभावेन प्रवृत्तिः । तस्मादयुगपत्प्रवृत्तेश्च नाना आत्मान इति । अन्ये पुनराहुः- बहिष्करणामेवायुगपत्प्रवृत्तेः । कथम् ? यद्येक आत्मा स्यात्तेन तत्संस्कारोपनिबद्धान्येव सर्वाणि करणानीत्यतः प्रतिपण्डितमवस्थितैः करणैर्युगपद्विषयान्गृह्णीयात् । बाधिर्याद्युपघाते वा सति पिण्डान्तरसम्बन्धिना करणेनास्य शब्दादिकरणमप्रतिषिद्धं स्यात् । न तु तथा भवति । तस्मात्करणानामयुगपत्प्रवृत्तेर्नाना आत्मान इति । तदयुक्तम् । कस्मात् ? पूर्वेणाविशेषात् । करणानां प्रतिनियमादित्यनेनायमुपसंगृहीतो ऽर्थः । तस्माद्यथोक्तमेवास्तु । किं चान्यत् । ## इह त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मीत्येते धर्माः प्रतिपिण्डमुपलभ्यन्ते । यथा चैते तथा तत्प्रतियोगिनो नैर्गुण्यादयः पुरुषधर्माः । तत्र यथैव गुणस्वभावविपरीतस्वभावस्योपलम्भादेकस्मात्पिण्डादेकपुरुषसिद्धिः एवं प्रतिपिण्डं गुणस्वभावविपरीतस्वभावस्योपलम्भात्पुरुषनानात्वमवसेयम् । तस्मादवस्थितमेतन्नानात्मान इति ॥ 18 ॥ ----------------------------------------------------------------------- कारिका 19 ----------------------------------------------------------------------- आह, सिद्धमात्मनो नानात्वम् । साक्षित्वकैवल्यमाध्यस्थ्यद्रष्टृत्वाकर्तृत्वानामिदानीं कस्माद्धेतोः प्रतिपत्तिरिति ? उच्यते- ## तस्मादित्यनेन हेतुसामान्यमाचष्टे । चशब्दो ऽवधारणे । विपर्यासादिति सामान्येन हेतुमुपात्तं विशेषे ऽवस्थापयति । सिद्धं साक्षित्वमस्य पुरुषस्येत्येवमादिना साध्यधर्मनिर्देशं करोति । तत्र साक्षित्वमित्यनेन गुणानां प्रवृत्तावस्त्वातन्त्र्यं ख्यापयति, प्रधानस्य तदर्थनिबन्धनत्वात्प्रवृत्तेः । अधिष्ठातृत्वं कथमिति ? उच्यते- यथा हि क्रियासाक्षिणि कस्मिंश्चिदवस्थिते कर्ता तदिच्छानुविधायी कार्यं निर्वर्तयति, न स्वतन्त्रः, एवं प्रधानमपि । प्रवृत्तिनिवृत्त्योर्यथा पुरुषस्यार्थः सिध्यति तथा महदहङ्कारतन्मात्रेन्द्रियभूतदेवमनुष्यतिर्यक्स्थावरभावेन व्यूहते, न यदृच्छातः । तस्मात्पुरुषस्तदर्थपरतन्त्रत्वात्प्रधानप्रवृत्तिनिवृत्त्योः साक्षी । कैवल्यमित्यनेन संसर्गधर्मत्वमात्मनो निवर्तयति, न यथा सत्त्वादीनां परस्परेण प्रकाशादिधर्मापेक्षाणां संसर्गः, एवं पुरुषस्य तैर्भवति । माध्यस्थ्यमित्यनेनातिशयनिह्रासानुपपत्तेः पुरुषस्य गुणैः सह बाधानुग्रहानुपपत्तिं स्वकार्यप्रवृत्तौ चापक्षपातं दर्शयति । द्रष्टृत्वमित्यनेनोदासीनस्य कार्यकारणपिण्डव्यूहसमकालं चैतन्यशक्तिसद्भावात्सुखदुःखमोहस्वभावानां गुणचेष्टानामनिवृत्तार्थानां सन्निधानमात्रादुपलब्धिमात्रं प्रतिजानाति । अकर्तृभावश्चेत्यनेन सप्तविधमकर्तृत्वमाश्रयति । न ह्ययं विषयेषु बाह्यान्तःकरणसान्निध्ये ऽध्यवसायं कुरुते । न च सत्त्वादीनां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण प्रवर्तमानानां स्वेन चैतन्यलक्षणेन धर्मेणाङ्गभावं प्रतिपद्यते, नाप्यङ्गिभावम् । एवं सह गुणैः कार्यं न कुरुते स्त्रीकुमारवत् । स्थितप्रयोगं न कुरुते रथशकटयन्त्रप्रेरकवत् । न स्वात्मनो मृत्पिण्डवत् । न परतः कुम्भकारवत् । नाप्यदेशान्मायाकारवत् । नोभयतो मातृपितृवत् । तदेवमनेन सूत्रेणाचार्यः पुरुषस्याधिष्ठातृत्वं नैर्गुण्यमौदासीन्यं भोक्तृत्वमकर्तृत्वं च साध्यतामापाद्य त्रिगुणयादिविपर्ययं साधनत्वेनोपन्यति । तैः पञ्चभिस्त्रिगुणादिविपरीतैः कर्मभिः पञ्चानामेषां यथासंभवं प्रवृत्तिरवगन्तव्या । यस्मादयं सुखादिभ्यो ऽर्थान्तरभूतः तस्मादयं तत्क्रियासाक्षी । तत्र नैर्गुण्यात्साक्षित्वम् । आह, तदसिद्धेः । नैर्गुण्यासिद्धेः । यद्यस्य सुखादिधर्मत्वमात्मनः प्रसिद्धं स्यादत एतद्युज्जते वक्तुम् । तत्त्वसिद्धम् । तस्मादयुक्तमेतत् । विशेषानभिधानादितरात्सिद्धिरपीति चेत् स्यान्मतम्, आत्मगुणाः सुखादयो न शब्दगुणा इत्यत्रापि भवता विशेषो नाभिधीयते । तस्मादेतदप्यसिद्धम् । एतदप्ययुक्तम् । कस्मात् ? अहंकारेणैकवाक्यत्वे भिन्नाधिकरणत्वं स्यात् । दृष्टं तु सुखितो ऽहं दुःखितो ऽहमिति । तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः । उच्यते- न, गौरादिष्वनेकान्तात् । तद्यथा गौरः कृष्णो ऽहमिति शरीरधर्मेरात्मनो भिन्नाधिकरणत्वमहङ्कारेण एवं सुखदुःखयोरपि स्यात् । न चात्मगुणत्वं स्यादिति । आह, पृथगुपलब्धेरयुक्तम् । यद्यपि गौरादीनामविभक्तमहंकारेण ग्रहणं तथापि पृथगयं प्रागेतानात्मनो गृहीत्वा पश्चादविभक्तान्गृह्णन्शक्त्नोति व्यवस्थापयितुमुष्यैते न पुनरमुष्येति । न त्वेवं सुखदुःखयोः पृथगुपलब्धिः । तस्मादसदेतदिति । उच्यते- नैवमुत्पद्यते । कस्मात् ? मार्गान्तरगमनात् । अहंकारेणाविभक्तग्रहणादात्मगुणत्वमिति प्रागपदिष्टम् । इदानीं तु सत्यपि तस्मिन्पृथग्ग्रहणादभावं ब्रुवतो मार्गान्तरगमनमनैकान्तिकस्य चापरिहारः । किं चान्यत्, संशयाव्यतिरेकात् । यत एव गौरादयः पृथगुपलभ्यन्ते न सुखादयो एव संशयः । न च यत एव संशयस्तत एव निर्णयो युक्तः । तस्माद्युक्तमेतद् गौरादिवदहङ्कारेणाप्यभिन्नग्रहणाच्छब्दाद्यात्मभूताः सुखादयः । किं चान्यत् । स्वभावानवधारणादनुपादानप्रसंगात् । सुखाद्यात्मकाः शब्दादय इति चेत् स्यान्मतं, यथाग्निः पाकजनिमित्तमुपादीयते ऽथ चैषां पार्थिवत्वमेवं शब्दादयो ऽपि सुखादिनिमित्तत्वेनोपादीयेरन् अथ चैषामात्मगुणत्वमेव स्यादिति । तदप्यनुपपन्नम् । कस्मात् ? सामानाधिकरण्यदर्शनात् । यथा निमित्तस्याग्नेर्न पाकजैः सामानाधिकरण्यं पक्वो ऽग्निः पच्यते ऽग्निरिति एवं शब्दादीनां निमित्तत्वान्न सामानाधिकरण्यं स्यात् । सुखशब्दो दुःख इति दृष्टं तु । तस्मान्न तेषां निमित्तार्थेनोपादानमिति । आह, एवमपि सुखादीनां शब्दाद्यात्मभावो न युक्तः । कस्मात् ? विप्रतिपत्तेः । यथा हि शब्दाः शब्दात्मका एति सर्वैः शब्दरूपेण गृह्यन्ते, एवं सुखात्मको ऽयमिति सर्वैस्तद्रूपेण गृह्यते । दृष्टा तु विप्रतिपत्तिः । तस्मादात्मगुणा इति । उच्यते- न, संस्कारविशेषनिमित्तत्वात् । तद्यथा पित्तादिसामर्थान्माधुर्यादिषु विप्रतिपत्तिः । न चैषामशब्दादिगुणत्वसंस्कारविशेषयोगात्सुखादिषु विप्रतिपत्तिः । न चैषामशब्दादिगुणत्वमिति । किं चान्यत् । निमित्तत्वे ऽपि तत्प्रसंगात् । निमित्तवादिनो ऽप्येतत्समानम् । न हि निमित्तनैमित्तिकयोर्विप्रतिपत्तिरस्ति । तद्यथा प्रदीपप्रकाशयोः । ततश्च विप्रतिपत्तेर्निमित्तत्वमपि शब्दादीनामकल्पनीयं स्यात् । यश्च द्वयोर्दोषो न तमेकश्चोद्यत इति । आत्मगुणाकांक्षित्वाददोष इति चेत् स्यान्मतम् निमित्तप्रधानत्वादन्यपरिपाकवशेन सुखदुःखेनोत्पादयत्यात्मनः । तन्मयत्वे तु निराकांक्षत्वात्प्रधानस्य व्यवस्थाभेदो न युक्त इति । तच्च नैवम् । कस्मात् ? उक्तत्वात् । तन्मयत्वे ऽपि गुणभावान्माधुर्यादिषु विप्रतिपत्तिरित्यादावेवोक्तमेतत् । तस्मात्तन्मयत्वे प्राधान्यमिति चानिश्चिताभिधानमेतत् । आह, एवमप्ययुक्तमेतत् । कस्मात् ? अतीतानागतेष्वपि तु दृष्टेः । तस्मात्सुखादीनां शब्दाद्यात्मभावो न युक्त इति । उच्यते- न, स्मृतिनिमित्तत्वाद् बुद्धेः । अयमतीतानागतेष्वपि शब्दादिषु स्मार्तसुखदुःखयोगो भवति । तत्संपर्कात्तु पुरुषेण तथानुभूयते । पुरुषगुणत्वे तु पाकजवन्निमित्तादुत्पन्नानां सुखादीनां विशेषभावात्तीव्रमन्दतानुपपत्तिः स्यात् । तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः । किंचान्यत् । अनिर्मोक्षप्रसंगात् । द्रव्यस्य गुणैरविप्रयोगात्सुखदुःखयोरात्मगुणत्वे सत्यात्मनस्ताभ्यामनिर्मोक्षप्रसंगः । तस्मात्तयोरात्मगुणत्वमयुक्तमिति । श्यामादिवत्तद्विनिवृत्तिरिति चेत् स्यान्मतम्, यथा श्यामगुणत्वे सत्यणोरग्निसम्बन्धात्तद्विनिवृत्तिः, शब्दादिगुणत्वे चाकाशस्याशब्दकस्यावस्थानमेवमात्मनो ऽपि । एतदयुक्तम् । कस्मात् ? विशेषोपादानप्रसंगात् । साध्यत्वाच्च, यथा ह्यणुः श्यामतां परित्यज्य रूपविशेषमेव रक्तलक्षणमुपादत्ते, न रूपवत्तां त्यजति, एवमात्मापि बाह्यनिमित्तसामर्थ्यात्सुखान्तरं दुःखाद् दुःखान्तरमुपाददीत । न ते अत्यन्तं जह्यात् । तथा आकाशं शब्दलक्षणं कस्यांचिदवस्थायामशब्दकं भवतीत्यस्मान्प्रति साध्यो ऽयमर्थः । भेर्यादिशब्दास्तु तद्गुण एवेति प्रतिपादयिष्यामः तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो ऽयुक्तः । एवमनामिश्ररूप आत्मा । ततश्चेच्छाद्वेषप्रयत्नधर्मज्ञानसंस्काराणामनेकस्वभावानां परस्परविरोधिनां च तद्गुणत्वमनुपपन्नम् । तस्माद्युक्तमेतन्निर्गुण आत्मा नैर्गुण्याच्च साक्षिमात्र इति केवलो विविक्तत्वात् । तस्मादयं गुणेभ्यः पृथग्भूतः तस्मात्केवलः न तैः सह संसर्गेण वर्तते । आह, कः पुनरस्यात्मनो गुणेभ्यः पृथग्भावो ऽभिप्रेत इति ? उच्यते- तदुपकारनिरपेक्षाणां सत्त्वादीनां स्वकार्यसामर्थ्यपृथग्भावः । न हि सत्त्वादयः प्रकाशादिभिर्धर्मैरितरेतरोपकारेण वर्तमानाः पुरुषकृतमुपकारमपेक्षन्ते । प्रकाशादिधर्मसन्निधानमात्रादेव तु प्रवर्तन्ते । तथा च वार्षगणाः पठन्ति "प्रधानप्रवृत्तिरप्रत्यया पुरुषेणापरिगृह्यमाणादिसर्गे वर्तन्ते" इति । यस्माद्गुणास्तदुपकारनिरपेक्षाः प्रवर्तन्ते तस्मादसावपि तत्संसर्ग नानुभवति । दृष्टा तु लोके ऽप्येककार्यत्वापृथक्पृथग्भावपरिकल्पना । तद्यथा इमे भ्रातरः पृथक्, एषां नैकं कार्यम् । न पृथगिमे येषामेकमिति । मध्यस्थो विषयित्वात् । यस्मादयं पुरुषो विषयी तस्मान्मध्यस्थः । किं कारणम् ? विषयाणां ह्यतुल्यबलत्वात्, न्यूनातिशयोपपत्तेश्च परस्परेण बाधानुग्रहावुत्पन्नौ । विषयी चायम् । तस्मान्नास्ति न्यूनताद्युपपत्तिः । ततश्चेतनाभावः । न चामिश्ररूपत्वात्सङ्गद्वेषौ गुणविषयौ, अतो मध्यस्थः ? द्रष्टृत्वं चैतन्यात् । प्रकृतिविकारभूतत्वात् सत्त्वादिभ्यश्चैतन्यमपोद्धृत्य पुरुषे व्यवस्थापनीयम् । न चाचेतनानां द्रष्टृत्वमुपपद्यते इत्यतः पुरुष एव चैतन्याद् दृष्टा नान्यत्तत्त्वान्तरम् । अकर्तृभावः, अप्रसवधर्मित्वात् । प्रसवार्थो धर्मः प्रसवधर्मः सो ऽस्यास्तीति प्रसवधर्मी । कः पुनरसौ प्रसवार्थो धर्म इति ? उच्यते- प्रस्पन्दनपरिणामौ । निष्क्रियत्वादकर्तेति यावत् । तदिदमप्रसवधर्मित्वादकर्तेति । कथमस्य निष्क्रियत्वमिति चेत् ? चैतन्यात् । अचेतनानां हि क्षीरादीनां क्रियावत्त्वमुपलब्धं, चेतनस्य न कस्यचिदित्यतो निष्क्रियः पुरुषः । किंच अनामिश्ररूपत्वात् । अनामिश्ररूपं हि क्रियादिमत्क्षीरादि । अनामिश्ररूपश्चायम् । तस्मान्निष्क्रियः । विभुत्वादिति चेत् स्यादेतत्, यथा विभुत्वे सति प्रधानस्य सक्रियत्वमेवं पुरुषस्य इति विभुत्वे सक्रियत्वेन भवितव्यमिति । तच्च नैवम् । कस्मात् ? धर्मद्वयसहितस्य साहचर्योपलब्धेः । तद्विभुत्वमाचेतन्यानेकरूपत्वसहितं क्रियावति दृष्टं, न केवलम् । न तु तथा पुरुषे । तस्माद्विषममेतत् । एवं निष्क्रियः पुरुषः निष्क्रियत्वाच्च प्रधानात्कार्यकारणं न कुरुते । कस्मात् ? क्रियावतः कुम्भकारस्य मृत्पिण्डात्कार्यनिष्पत्तिसामर्थ्यदर्शनात् । स्यादेतत् । उत्पादितस्यान्येन स्थितिं कुरुते, धात्रीकुमारवत् । स्थितस्य वा प्रयोगं रथशकटयन्त्रप्रेरकवदिति । एतदप्यनुपपन्नं, पूर्वस्मादेव हेतोः अथापि स्यात्स्वतः पुरुषः कार्यकरणं कुरुत इति तदप्ययुक्तम् । चेतनाचेतनयोरत्यन्तभेदात्प्रकृतिविकारभावानुपपत्तेः । अथ मतमुभयत इति, तदपि नैव संभवति, उभयदोषप्रसंगात् । स्यात्पुनरेतत् अव्यपदिश्य योनिं पुरुषो ऽभिध्यानमात्रेण कार्यकरणं कुरुते इत्यसदेतत् । कस्मात् ? अनुत्पत्तावभिध्यानानुपपत्तेः । ईश्वरकारणप्रतिषेधे ऽभिहितं प्राक् प्रधानविपरिणामाद्बुद्धिमतो बुद्धिर्नास्ति । न च बुद्धिमन्तरेणाभिध्यानमुपपद्यते, तद्वृत्तिभूतत्वात् तथा बुद्धिमत्पूर्वकसृष्टिप्रतिषेधः कृतः । स इहापि योज्यः, अध्यवसायकर्तृत्वं च प्राक्प्रतिषिद्धम् । एवं सप्तविधेनाकर्तृत्वेनाकर्ता पुरुषः । उक्तं च नाध्यवसायं कुरुते पुरुषो नैवं स्थितिं प्रयोगं वा । न स्वात्मनो न परतो न व्यपदेशान्न चोभयतः ॥ तद्युक्तमेतत् ## ॥ 19 ॥ ----------------------------------------------------------------------- कारिका 20 ----------------------------------------------------------------------- यतश्चेतनाशक्तिसम्बन्धात्पुरुष एव द्रष्टा नान्यत्तत्त्वान्तरं, गुणाश्च कर्तारो, न पुरुषः ## पुरुषसम्पर्काद् हि ग्रहणधारणविज्ञानवचनोहापोहक्रिया यथान्यायाभिनिवेशानां करणधर्माणां प्रत्ययरूपाणामिवोपलब्धेश्चेतनाशक्तेश्चाध्यवसायवृत्तिमनुरुध्यमानायास्तद्भावसन्निवेशिनां सत्त्वादीनां व्यापारवतामभिसम्बन्धाद् व्यापाराविष्टाया इवोपलब्धिः । यतस्तत्रायमनेककालप्रवृत्तमिथ्याप्रत्ययाभ्यासवासनापेक्षो भवबीजहेतुर्ज्ञानविशेषः प्राणभृतामवभासते । श्रोत्रमुपलभ्यते त्वक्चक्षुर्जिह्वा घ्राणमित्यादि । तथा पुरुषः कर्मणां कर्ता, पुरुषः सुखदुःखयोरिति । तस्मात्करणस्य ग्रहणरूपता पुरुषस्य च कर्तृरूपता, सम्बन्ध्यन्तरसम्पर्कादन्यगतान्यत्रोपलभ्यमाना भक्त्याध्यवसातव्या, न परमार्थतः । उक्तं च चेतनाधिष्ठाता बुद्धिश्चेतनेव विभाव्यते । कर्तृष्ववस्थितश्चात्मा भोक्ता कर्तेव लक्ष्यते ॥ आह, संयोगात्पररूपतापत्तावतिप्रसंगः, अविशेषात् । यदि चेतनसंयोगाद् बुद्ध्यादीनां प्रत्ययवदुपचारः व्यापित्वादस्य घटादिभिरपि संयोगो न प्रतिषिध्यत इत्यतः प्राप्तस्तेषामपि प्रत्ययवदुपचारः । अथ संयोगाविशेषात्करणानामेव प्रत्ययवदुपचारो न घटादीनां, विशेषस्तर्हि वक्तव्य इति । उच्यते- तदप्रसंगः । शक्त्यपेक्षत्वात् स्फटिकादिवत् । यथोपधानसंयोगविशेषे सत्याकाशस्फटिकयोः स्फाटिकमेवोपधनसरूपं प्रत्यवभासते शक्तितो नाकाशम्, एवं पुरुषसंयोगाविशेषे बुद्धिघटयोः शक्तितो बुद्धिरेव चेतनारूपापन्नेवोपलभ्यते, न घटः । आह, पुरुषस्य विकार्यत्वप्रसंगः, रूपान्तरोपादनात् । यदि तर्हि करणसम्बन्धात्पुरुषः कर्तृत्वोपचारं विषयसरूपतां च प्रतिपद्यते, प्राप्तमस्यापि स्फटिकवद्रूपान्तरोपादानाद्विकार्यत्वम् । अथ नास्य विषयरूपापत्तिः, न तर्हि करणस्वरूपः पुरुष इति । उच्यते- न, भक्तितो ऽभ्युपगमात् । बुद्धिरुपात्तविषयेन्द्रियवृत्त्युपनिपातात्ताद्रूप्यं प्रतिपद्यते । बुद्धिरूपं तु सन्निधानमात्राच्छक्तिविशेषयोगात्फलभोक्तृत्वाच्च राजनि भृत्यजयपराजयोपचारवत्पुरुष उपचर्यते । न त्वसौ बुद्धिसंपर्कात्तद्रूपो भवति । अत एवास्य सत्यां चेतनाशक्तौ व्यवसायकर्तृत्वं प्रतिषिध्यते, मा भूत् विषयरूपापत्तौ सत्यामनेकस्वभावत्वादिकार्यत्वप्रसंगः । तस्माद्विषयसम्पर्कादप्यविकार्यः पुरुषः, न ह्यस्य नित्यत्वात्किंचिदनुग्रहाय नापघाताय । आह च मुष्टिर्यथा विकीर्णः सूच्यग्रे सर्षपादीनाम् । तिष्ठन्ति न सूक्ष्मभावात्तद्वद् द्वन्द्वानि सर्वज्ञे ॥ इति । चेतनाशक्तियोगात्तु द्रष्टृत्वमस्य स्वाभाविकम् । एवं चेद्ययुक्तं वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सो ऽनित्यः खतुल्यश्चेदसत्समः ॥ इति तदयुक्तम् । किं कारणम् ? यस्मादविकार्यरूपस्याकाशस्य सन्निधानमात्रान्मेघपयोरजोधूमप्रभृतिभिरभिन्नदेशत्वादत्यन्तशुद्धस्यापि मलिनमिव रूपमुपलक्ष्यते, न च विकार्यत्वम्, एवमनात्मनो ऽपि स्यात् । तद्युक्तमेतत्पुरुषसंयोगात्करणस्य प्रत्ययोपचारः, पुरुषस्य च गुणसंयोगात्कर्तृत्वोपचार इति । आह, अयुक्तमेतत् । कस्मात् ? संयोगानुपपत्तेः । पुरुषस्य हि गुणानां च संयोगः परिकल्प्यमानो ऽन्यतरकर्मजो वा परिकल्प्यते यथा स्थाणुश्येनयोः, उभयकर्मजो यथा मेषयोः, संयोगजो वा द्व्यङ्गुलाकाशयोः, स्वाभाविको वा यथाग्न्युष्णयोः, शक्तिनिमित्तो वा यथा चक्षुरूपयोः, योग्यतालक्षणो वा यथा मत्स्योदकयोरिति ? तन्न तावदन्यतरकर्मज उभ्यकर्मजश्च संयोग एषामुपपद्यते । कस्मात् ? विभुत्वात् । न स्वाभाविकः अनिर्मोक्षप्रसंगात् । यथाग्नेः स्वाभाविकादौष्ण्यान्मोक्षो न भवति एवमात्मनः स्वाभाविकत्वाद्गुणसंयोगादनिर्मोक्षप्रसंगः स्यात् । शक्तिनिमित्तश्च । किम् ? अनिर्मोक्षप्रसंगादेव, स न भवतीत्यनुवर्तते । स्वस्वामिशक्तिनिमित्ते हि संयोगे परिकल्प्यमाने शक्त्योः सततावस्थानादनिर्मोक्ष एव प्रसज्येत । योग्यतालक्षणः शक्तिमात्ररूपत्वादसंवेद्यो ऽतस्तदसिद्धिः । किंच प्रयोजनान्तरानुपपत्तेः । प्रवृत्त्यनुगुणं हि योग्यमित्युच्यते । तस्या एव तु प्रवृत्ते पुरुषार्थमपोह्य निमित्तान्तरं शक्यं कल्पयितुम् । आकस्मिकत्वे च नियमद्वैतानुपपत्तिः । तस्मादयुक्तं पुरुषस्य गुणानां च योग्यतालक्षणः सम्बन्धः । न यादृच्छिकः । मोक्षकारणनियमानुपपत्तेः । संयोगकारणप्रतिद्वन्द्वं कैवल्यकारणम् । यदि च यादृच्छिको गुणपुरुषसंयोगः स्यात्तस्याज्ञानान्निवृत्तिर्नास्तीति तदर्थस्याभ्युत्थानस्यानर्थक्यं प्राप्तं विशेषानुपपत्तेश्च कारणान्तरं कल्पयितुम् । अत एतदप्ययुक्तमिति । न वैषयिकः, अनिर्मोक्षप्रसंगात् । सततमेव हि पुरुषस्य विषयित्वमव्यावृत्तं गुणानां च विषयत्वमित्यनिर्मोक्षप्रसंग एव स्यात् । एतावांश्च संयोगः परिकल्प्यमानः परिकल्प्येत । सर्वथा च नोपपद्यते । तस्मात्तत्संयोगादित्ययुक्तमभिधातुमिति । उच्यते- संयोगानित्यत्वादिह चौपकारिकपरिकल्पनाददोषः । इहानेकविधः संयोगः । तद्यथा प्राप्तिपूर्विका प्राप्तिः । यथोदाहृतं अन्यतरज उभयकर्मजः संयोग इत्यादि । यत्रासौ न संभवति तत्र सन्निधिमात्रसामान्याद् भक्त्या कल्प्यते । तद्यथाकाशस्य गवादिभिः । प्रदेशैरिति चेन्न अभावात् । ते ऽपि हि निरवयवत्वादाकाशस्य भक्त्या कल्प्यन्ते, मा भूत्कृतकत्वानित्यत्वदोषप्रसंगः । तस्मात्प्रदेशोपचारात्कार्यमप्युपचरितम् । अन्यस्तु शास्त्रीयः संयोगो ऽर्थनिमित्तः । तत्रानेकसंयोगोपपत्तेरिह पुरुषान्तःकरणयोरभिन्नदेशत्वात्सन्निधिमात्रसामान्याद्भाक्तं संयोगं परिकल्प्यैवमुच्यत इत्यदोषः ॥ 20 ॥ ----------------------------------------------------------------------- कारिका 21 ----------------------------------------------------------------------- आह, विज्ञातं संयोगद्वयम् । अयं त्वन्यो ऽर्थनिमित्तः शास्त्रीयः संयोगो भवता परिभाष्यते । तत्र वक्तव्यं किमर्थो ऽसाविति ? उच्यते ## दृष्टिर्दर्शनम् । अर्थशब्दो निमित्तवचनः । दर्शनमर्थो ऽस्यासौ दर्शनार्थः । दर्शननिमित्तो दर्शनहेतुः दर्शनकारण इत्यर्थः । एतदुक्तं भवति- सन्निधानाविशेषे सति आत्मन आकाशादेश्च यस्माद्दृक्छक्तियुक्तः पुरुषः तस्मात्कार्यकारणतामापन्नेन प्रधानेन सह भोक्तृत्वेन संबध्यते, नाचैतन्यादाकाशादय इति । अथवा अर्थशब्दः फलवचनः । यथा तृप्त्यर्था भुजिक्रिया तृप्त्यौ सत्यां निवर्तते प्राप्त्यर्था गमिक्रिया प्राप्तौ सत्याम्, एवं पुरुषस्य प्रधानेन दर्शनार्थः संयोगः दर्शने सति निवर्तते । तथा च वक्ष्यति दृष्टा मयेतियुपेक्षक एको दृष्टाहमित्युपरतैकेति (%%) / आह, एवमपि शब्दाद्युपलब्धिसमकालमेव निवृत्तिप्रसंगः । किं कारणम् ? तस्यामप्यवस्थायां शक्यं वक्तुं दृष्टा प्रकृतिरिति । उच्यते यद्यप्येतदेवं तथापि यथा पुरुषस्य दर्शनार्थः संयोगः ## कैवल्यमिति विवेकपरिच्छिन्नं सत्त्वादिभिरसंसर्गधर्मित्वमात्मनः, सो ऽर्थो ऽस्य सो ऽयं कैवल्यार्थः । सत्यपि हि दर्शनाविशेषे प्रधानं पुरुषस्य कैवल्यार्थं प्रवर्तते । यदास्य बुद्धिस्तमसो ऽङ्गित्वाद्ये गुणाः कार्यरूपापन्नाः शिरःपाण्यादय आध्यात्मिका, बाह्याश्च गवादयः, कारणरूपापन्नाश्चालोचनक्रियासंकल्पाभिमानाध्यवसायलक्षणाः, सो ऽहमित्यविशिष्टप्रत्ययोपसंहारं करोति तदा प्रवर्तत एव । यदा त्वन्ये गुणाः प्रकृतिभूता विकारभूताः कार्यभूताः कारणभूता अचेतनाः परार्था अन्यो ऽहं न प्रकृतिर्न विकृतिर्न कार्यं न कारणं नाचेतनः स्वार्थ इति भिन्नप्रत्ययोपसंहारं करोति तदा निवर्तते । सो ऽयं पुरुषस्य दृक्छक्तिनिमित्तः प्रधानस्य च कैवल्यावधिपरिच्छिन्नः पुरुषार्थः । सत्यपि पारिभाषिकत्वे ## एतदुक्तं भवति । प्रागपि कार्यकारणसम्बन्धात्पुरुषे चैत्वन्यमवस्थितम् । तद्यथा अग्नेर्दहनं परशोश्छेदनमसति दाह्ये छेद्ये न व्यज्यते । तत्सन्निधानसमकालमेव तु व्यज्यते । इत्यतः प्रधानमपेक्षते । तथा प्रधानमप्यन्तरेण पुरुषोपकारं स्वकादसर्मर्थमनिष्पन्नकार्यसमं चेतितमनर्थकम स्यादित्यतः पुरुषमपेक्षते । तत्र उभयोरितरेतरापेक्षा तं संयोगमधिकारबन्धमाहुराचार्याः । पङ्ग्वन्धदृष्टान्तस्तु नान्तरीयकमात्रप्रदर्शनार्थम् । यथा पङ्गुर्नान्तरेणान्धं दृक्छक्त्या विशिष्टेनार्थेनार्थवान्भवति अन्धश्च नान्तरेण पङ्गुं विशिष्टेनार्थेन, एवं प्रधानं नान्तरेण पुरुषं कृतमपि कार्यं द्रष्टुं शक्तमनवधिकं च प्रवर्तमानं विशेषाभावान्नैव निवर्तते । तथा पुरुषः सत्यपि चेतनत्वे नान्तरेण प्रधानमुपलभ्याभावादुपलब्धा भवेदिति प्रधानमपेक्षते । तस्मादितरेतरापेक्षया संयोगत्वे कल्प्यमाने यदुक्तं विना सर्गेण बन्धो हि पुरुषस्य न युज्यते । सर्गस्तस्यैव मोक्षार्थमहो सांख्यस्य सूक्तता ॥ इति तदयुक्तम् । कस्मात् ? न ह्यसौ विना सर्गेण न युज्यत इति । आह च दृश्यदर्शनभावेन प्रकृतेः पुरुषस्य च । अपेक्षा शास्त्रतत्त्वज्ञैर्बन्ध इत्यभिधीयते ॥ एवं विनापि सर्गेण यस्माद्बद्धः पुमान्गुणैः । तस्माद्विफलतां यातु मनोरथमनोरथः ॥ इति सिद्धः संयोगः । ## प्रधानपुरुषयोर्हि भोक्तृभोग्यभावापेक्षनिमित्तो ऽयं तत्त्वसर्गो महदादिः, भावसर्गश्च धर्मादिः, भूतसर्गश्च ब्राह्मादिः प्रवर्तते । सा चापेक्षा पुरुषानन्त्यान्न निवर्तत इत्यतो ऽर्थवतीनां हि प्रकृतीनां तदपरिसमाप्तेर्न निवृतिरस्ति ॥ 21 ॥ ॥ इति श्रीयुक्तिदीपिकायां सप्ततिपद्धतौ पञ्चममाह्निकं द्वितीयं च प्रकरणम् ॥ ----------------------------------------------------------------------- कारिका 22 ----------------------------------------------------------------------- एवं कारणान्तरप्रतिषेधात्प्रकृतेः पुरुषार्थो ऽयं व्यक्तभावेन विपरिणाम इति स्थितम् । तत्रेदानीं विप्रतिपत्तिराचार्याणाम् । केचिदाहुः प्रधानादनिर्देश्यस्वरूपं तत्त्वान्तरमुत्पद्यते । ततो महानिति । पतञ्जलिपञ्चाधिकरणवार्षगणानां तु प्रधानान्महानुत्पद्यत इति । तदन्येषां पुराणेतिहासप्रणेत्ःणां महतो ऽहंकारो विद्यत इति पक्षः- महतो ऽस्मिप्रत्ययकर्तृत्वाभ्युपगमात् । अहंकारात्पञ्च तन्मात्राणीति सर्वे । महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति विन्ध्यवासिमतम् । तथा अहंकारादिन्द्रियाणीति सर्वे । भौतिकानीन्द्रियाणीति पञ्चाधिकरणमतम् । एकरूपाणि तन्मात्राणीत्यन्ये । एकोत्तराणीति वार्षगण्यः । इन्द्रियाणि संस्कारविशेषयोगात्परिगृहीतरूपाणीति केचित् । परिच्छिन्नपरिमाणानीत्यपरे । विभूनीति विन्ध्यवासिमतम् । अधिकरणमपि केचित्त्रयोदशविधमाहुः । एकादशकमिति विन्ध्यवासी । तथान्येषां महति सर्वार्थोपल्ब्धिः, मनसि विन्ध्यवासिनः । संकल्पाभिमानाध्यवसायनानात्वमन्येषाम्, एकत्वं विन्ध्यवासिनः । तथा करणं निर्लिखितस्वरूपं शून्यग्रामनदीकल्पम्, प्राकृतवैकृतिकानि तु ज्ञानानि प्रेरकाङ्गसंगृहीतानि प्रधानादागच्छन्ति चेति पञ्चाधिकरणः, न तु तथेत्यन्ये । कारणानां महती स्वभावातिवृत्तिः प्रधानात्, स्वल्पा च स्वत इति वार्षगण्यः । सर्वा स्वत इति पतञ्जलिः । सर्वा परत इति पञ्चाधिकरणः । बुद्धिः क्षणिकेति च कालान्तरावस्थायिनीत्यपरे । एवमनेकनिश्चयेष्वाचार्येषु ये तावत्प्रधानमहतोरन्तराले तत्त्वान्तरमिच्छन्ति तत्प्रतिक्षेपायाचार्यः स्वमतमुपन्यस्यति । ## प्रकृतेर्महानुत्पद्यते । महान्बुद्धिर्मतिर्ब्रह्मापूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाः । स तु देशमहत्त्वात्कालमहत्त्वाच्च महान् । सर्वोत्पाद्येभ्यो महापरिमाणयुक्तत्वान्महान् । अन्यस्य तु पक्षे नैवाहंकारो विद्यत इति प्रतिषेधविवक्षयेदमाह । ## तस्मान्महतो ऽहंकार उत्पद्यते । यः पुनराह, महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति तन्निरासार्थमाह ## तस्मादहंकारात्षोडशको गण उत्पद्यते, पञ्च तन्मात्राणि एकादशेन्द्रियाणि च । अनेनैव च भौतिकेन्द्रियवादी प्रतिक्षिप्तो बोद्धव्यः । ## तस्मादपि षोडशकाद्गणाद्यः पञ्चको गणस्ततः पञ्च महाभूतान्युत्पद्यन्ते । पूर्वपदलोपेनात्र महाभूतानीति वक्तव्ये भूतानीत्युच्यते । भूतसंज्ञा हि तन्मात्राणां न पृथिव्यादीनामत्र तु सांख्याचार्याणामविप्रतिपत्तिः भूतकौटस्थ्यवादिनस्तु मीमांसका आर्हताश्च । तत्प्रतिक्षेपेणेदमुच्यत इति ॥ 22 ॥ ----------------------------------------------------------------------- कारिका 23 ----------------------------------------------------------------------- आह, उक्तं प्रधानाद्बुद्धिरुत्पद्यत इति । तत्र वक्तव्यं किंलक्षणा पुनर्बुद्धिरित्युच्यते ## को ऽयमध्यवसायः ? गौरेवायं, पुरुष एवायमिति यः प्रत्ययो निश्चयो ऽर्थग्रहणं सो ऽध्यवसायः । अत्र क्षणिकवाद्याह यद्यर्थग्रहणं बुद्धिः, अनित्या । कस्मात् ? हेत्वपेक्षणात् । अर्थग्रहणं हीन्द्रियादिविषयसन्निधानमावरणाद्यभावं चापेक्षते । न च नित्यस्य कारणापेक्षोपपद्यते । तस्मादनित्या बुद्धिः । अभिव्यक्तेरदोष इति चेत्स्यादेतन्नेन्द्रियसन्निधानादिभिरर्थग्रहणं जन्यते किं तर्ह्यभिव्यज्यत इति । तच्च नैवम् । द्विधा दोषात् । सा ह्यभिव्यक्तिः स्वरूपलाभो वा स्यात् ग्रहणप्रतिबन्धव्युदासो वा । किं चातः ? तद्यदि तावत्स्वरूपलाभः क्रियते ऽर्थग्रहणमिति प्राप्तम् । अर्थग्रहणप्रतिबन्धस्यान्धकारस्य व्युदासस्तदप्ययुक्तम् । विप्रतिषेधात् । ग्रहणं च स्यात्तत्प्रतिबन्धश्चेति विप्रतिषिद्धम् । किंच भेदात् । व्यङ्ग्यं हि घटादि चन्द्रार्कौषधिमणिरत्नप्रदीपभेदान्न भिद्यते । अस्ति बुद्धीनामर्थभेदाद् भेदः । वृत्तिभेदाददोषो मृद्वदिति चेत् स्यान्मतम् , यथा मृद्द्रव्यस्य घटादिसंस्थानवृत्तिभेदे ऽप्यभेद एवं बुद्धेरिति । तदप्ययुक्तम् । अनन्यत्वात् । यदा बुद्धिरन्या वृत्तिभ्यः, प्राप्तस्तद्भेदे बुद्धिभेदः । किंच दृष्टान्तासिद्धेः । साध्यं चैतत् किं तदेव मृद्द्रव्यं घटादिवृत्तिभेदमनुभवति आहोस्वित्प्रत्ययान्तरवशादन्यच्चान्यच्चोत्पद्यते इति ? अवयवभेदाच्च । उपेत्य वानुवृत्तिं ब्रूमः- न हि तदेकं मृद्द्रव्यम्, किं तर्हि बहवो मृत्परमाणवो ऽनेकदेशावच्छिन्नवृत्तय इति । किं चान्यत् । निवृत्तिविभक्तिग्रहणात् । तद्धि मृद्द्रव्यं संस्थानमपेक्ष्यापि गृह्यते, न त्वर्थग्रहणमनपेक्ष्य बुद्धेर्ग्रहणमस्ति । तस्माद्विषमो दृष्टान्तः । परिमाणाददोष इति चेत् स्यान्मतम् सत्त्वादीनामङ्गाङ्गिभावनियमात्तेन तेनार्थग्रहणात्मना विपरिणामो वृत्तिरिति । एतच्चायुक्तम् । उभयकल्पने दोषप्रसंगात् । यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती, दत्तोत्तर एष पक्षः । अथ नाशोत्पादौ तेन धर्मधर्मिणोरनन्यत्वाद्धर्माणां नाशोत्पादाद्बुद्धेरपि नाशोत्पादप्रसंगः । तदनभ्युपगमे वान्यत्वमिति दोषः । आह च नष्टोत्पन्नमनन्यत्वादनित्यं नित्यमेव वा । नष्टोत्पन्नाविनष्टानां नित्यं तो नास्ति चैकदा ॥ यदप्युक्तम्- सत्त्वादीनामङ्गाङ्गिभावनियमादिति, तदयुक्तम् । अत एवानित्यत्वसिद्धेः । तुल्यानां गुणप्रधानभावानुपपत्तेः । सत्त्वादीनानङ्गाङ्गिभावाभ्युपगमात् वृद्धिक्षयावभ्युपगन्तव्यौ । ततश्च बुद्धिरनित्येति प्राप्तम् । तेभ्यो ऽनन्यत्वात् । अथ मतं तदवस्थाप्यसौ नित्येति, न तर्हि सत्वाद्यात्मभूता बुद्धिरिति प्राप्तम् । ततश्च कार्यकारणयोरविवेक इत्यस्य विरोधः । तस्मादनित्या बुद्धिरिति । उच्यते- यत्तावदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति तदयुक्तम् । कस्मात् ? सिद्धसाधनात् । कस्यात्र विप्रतिपत्तिरनित्या वा बुद्धिः स्यान्नित्या वेति ? किं तर्हि हेतुमदनित्यं व्यक्तमिति वचनादनित्यैव । तस्मादिष्टमेवैतत्सङ्गृहीतम् । अतएव क्षणिकत्वमिति चेत्, अथापि स्याद्धेत्वपेक्षा हि संस्कृतत्वम् । संस्कृतं तु क्षणिकम् । तद्यथा प्रदीप इति । तस्मादनित्ये सत्यपि विशेषानभिधाने क्षणिकत्वमेवानेन हेतुना बुद्धेः प्रतिपाद्यत इति । कस्मात् ? उत्तरवचनविरोधप्रसंगात् । एवमपि यदुत्तरं क्षणिकत्वप्रसिद्ध्यर्थमुच्यते प्रत्यर्थग्रहणान्यत्वादनित्येत्यादि तस्यानर्थक्यम् । तस्मात् पूर्वोत्तरविरुद्धत्वात्सकलमेवेदं प्रकरणं नाध्ययनं, न प्रत्याख्यानमर्हति । परेषां त्वभिनिष्टा बुद्धिरत्रेत्यसंगतार्थोत्तरापवाददोषमनपेक्ष्यापि प्रत्येकमप्येतदसाधनम्, वृत्तिविषयत्वात् । स्वकारणपरिनिष्पन्नाया हि बुद्धेर्व्यापारो ऽर्थग्रहणसंज्ञक इन्द्रियादिसन्निधानापेक्षो न बुद्धिः । तदनन्यत्वात्प्रसंगनिवृत्तिरिति चेदथ मतम्, वृत्तिवृत्तिमतोरनन्यत्वादित्थमपि कल्पयित्वायं प्रसंगो न निवर्तते । तथा चोक्तम्- स्वालक्षण्यं वृत्तिस्त्रयस्येति (%%) / तदप्यबाधकम् । कस्मात् ? उपचारात् । सत्यमनन्या, वृत्तिवृत्तिमतोर्भेदेनाग्रहणात्, तथाप्युपरतव्यापारस्यापि परश्वादेर्वृत्तिमतः स्वरूप नोपरमतीति भेदमुपचर्य व्यवहारो नानाकार्यविषयः प्रवर्तते । अतएवान्यत्वमपि स्यादिति तदयुक्तम्, एकान्तात् । तद्यथा सेनापङ्क्तिसेनाकुण्डलाद्युपरमे न तत्सन्निवेशिनामुपरमः कार्यभेदश्च, न चान्यत्वम् । एवं वृत्तितद्वतोरपि च स्यात् । तस्माद्युक्तमेतद्धेत्वपेक्षणस्य वृत्तिविषयत्वान्न बुद्धेरनित्यत्वमिति । एतेन व्यक्तिविकल्पः प्रयुक्तः, सो ऽपि वृत्तिविषय इति कृत्वा तदप्युक्तमिन्द्रियादिभेदे भेदादिति । तदप्यनेनैवोक्तम् । वृत्तिभेदो ऽत्र न भेद इति । किं चानेकान्तात् । यथोदकादिभेदात्प्रतिबिम्बभेदो न चाव्यङ्ग्यत्वमेवमन्यत्रापि स्यात् । द्रव्यान्तरोत्पत्तेरदोष इति चेत्स्यान्मतम्, उदकस्याननसंयोगाद्द्रव्यान्तरमेव प्रतिबिम्बलक्षणमुत्पद्यते न तु मुखं भिद्यते इति असदेतत् । कस्मात् ? उभयोः कारणत्वेन कल्पनानुपपत्तेः । न हि मुखः निमित्तं शक्यं वक्तुम् , विप्रकृष्टत्वान्नासादयो मुखापगमे ऽप्युपलब्धिप्रसंगात्पाकजवत् । यत्पुनरेतदुक्तं वृत्तिभेदाददोषो मृद्वदिति तथा तदस्तु । यत्तूक्तमनन्यत्वाद्दृष्टान्तासिद्धेश्चेति वृत्त्यनन्यत्वमिदानीमेव प्रत्युक्तम् । क्षणभङ्गप्रतिषेधे चोक्तं न पृथिव्यादीनामन्यथा चान्यथा चोत्पत्तिः । यत्पुनरेतदुक्तं नैकं मृद्द्रव्यमिति तत्र बुद्धिः प्रमाणम् । यदेकबुद्धिनिमित्तं तदेकं, तत्र यदि मृदो ऽनेकत्वेन प्रयोजनं बुद्धिरुपलभ्यते- वयमिति । यत्पुनरेतदुक्तम्, मृद्द्रव्यस्य संस्थानव्यतिरेकेण स्वभावो ऽवधार्यते न तु बुद्धेरर्थग्रहणमन्तरेण स्वरूपग्रहणमिति, तदयुक्तम् । अभावस्यारूपत्वात् । उपेत्य वा यथा बाह्याद्यवस्थासु व्याकारा चित्तसन्ततिः । विद्यते बीजमात्रा वस्तथा धीरिति गृह्यताम् ॥ यथा बाह्यार्थाकारवच्चित्तसन्ततिरथ च सुप्तमूर्छितविरोधसमापन्नानामर्थरूपादृते बीजमात्रास्तीत्युपगम्यते सा चिति कापि वावस्थेति वचनात्, न च गृह्यते तथा बुद्धिरपीति कस्मान्न परिकल्प्यते ? यत्पुनरेतदुक्तम् यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती दत्तोत्तर एष पक्ष इति । तदितरत्र तुल्यम् । अस्माभिरपि तर्ह्यसत्कार्यप्रत्याख्याने दत्तोत्तर एष पक्षो व्यक्तितर्न क्रियते इति । नाशोत्पादौ तु अनिष्टावेवेति न परिहारं प्रत्यादरः क्रियते । यदप्युक्तं नष्टादुत्पन्नाच्चानष्टमनुत्पन्नं चान्यन्नास्तीति तदयुक्तम्, अनभ्युपगमात् । नाशोत्पादौ कः प्रतिजानीते यं प्रत्येतदर्थवत्स्यात् ? किं च त्वत्पक्षप्राप्तेः । भवत एव नष्टोत्पन्नेभ्यः स्कन्धेभ्यो नान्या सन्ततिरथ च नास्ति दोषः । कयापि युक्तया स्यादेतदन्यैवासाविति ततश्चैका सन्ततिरिति हीनम् । यदप्युक्तं गुणवृद्धिक्षये ऽनित्यत्वमिति तदनुपपन्नम् । कस्मात् ? रूपान्तराप्यायनात् । सत्त्वं हि प्रकर्षमनुभवद्रजस्तमसी च न्यूनतां धर्मादिरूपां बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नो खल्वप्यभावम्, एवं रहस्तमो वा प्रकर्षमनुभवत्सत्त्वं च न्यूनताधर्मादिरूपं बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नाभावम् । एवं गुणवृद्धिक्षये ऽपि रूपान्तराप्यायनान्नास्ति क्षयो बुद्धेः । तत्र यदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति एतदयुक्तम् /यत्पुनरेतदुक्तं प्रत्यक्षग्रहणान्यत्वात्प्रतिक्षणं दीपादितैलधारासु शब्दभेदाच्च क्षणिकेति, अत्र ब्रूमः- ग्रहणान्यत्वे चोक्तं वृत्तिभेदो न वृत्तिमद्भेदः । किं चान्यत् । भिन्नार्थग्रहणैकत्वात् । उपेत्य वा ब्रूमः- यदि प्रत्यर्थमन्यदन्यद्ग्रहणं कल्प्यते, विकल्पबाधसमुच्चयसंशयद्वित्वातिशयनिवारणेषु, तथा कल्माषं शबलं चित्रमित्यनेकार्थरूपमेकं ग्रहणं न स्यात् । दृष्टं तत् । तस्मान्नायं क्षणिकत्वे हेतुः । एवमवस्थितमिदं- अध्यवसायो बुद्धिर्न क्षणिकेति । बुद्धेस्तु त्रिगुणात्मकत्वात्तस्य गुणस्य प्रकर्षे तत्तद्रूपान्तरमुत्पद्यत इति । आह, कस्य गुणस्य प्रकर्षे बुद्धेः किं लक्षणं रूपान्तरमुपजायते ? इत्युच्यते ## अत्र त्वेतद्रूपमिति सत्यपि धर्मादिभेदे बुद्धिरित्यभेदविवक्षाविषय एकवचननिर्देशः क्रियते । एतदुक्तं भवति यदा रजस्तमसी वशमापाद्य बुद्धिगतं सत्त्वमुत्कृष्टं भवति तदा धर्मो ज्ञानं विराग ऐश्वर्यमित्येतद्रूपं भवति । तत्र श्रुतिस्मृतिविहितानां कर्मणामनुष्ठानाद्बुद्ध्यवस्थः सत्त्वावयव आशयभूतो धर्म इत्युच्यते । स तु द्विविधः । ब्रह्मादिस्थानेष्वभिप्रेतशरीरेन्द्रियविषयोपभोगनिर्वर्तको ज्ञानाद्यङ्गभूतश्च प्रथमः । अग्निहोत्रहवनादिक्रियानुष्ठानसाधनो यमनियमसाधन इतरः । तत्राहिंसा सत्यमस्तेयमकल्कता ब्रह्मचर्यमिति पञ्च यमाः । अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवमप्रमाद इति पञ्च नियमाः । एतेषामविलोपेनानुष्ठानाद्यतेरेवंविधोत्तरणे सत्त्वधर्म आशयतां प्रतिपद्यते, यो ज्ञानादीनां रूपाणामाप्यायनं करोति । एतदभ्युदयनिःश्रेयसयोः सोपानभूतं प्रथमं पर्व । यत्रायमवस्थितो यतिरितरेषां पर्वणामनुष्ठाने योग्यो भवति । ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च । तत्र शब्दाद्युपलब्धिलक्षणं प्रत्यक्षानुमानागमरूपम् । गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधं अपूर्वमभ्यासजं च । तयोरपूर्वम्- ऊहः शब्दो ऽध्ययनमिति (%%) सिद्धिकाण्डानुपतितानि प्रमाणानि । अभ्यासजं पुनः वैराग्यपूर्वावजयपृष्ठलब्धं शान्तममलं ध्रुवं सकलभवाभवप्रतिपक्षभूतम् । यदाचार्यो वक्ष्यति- एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानमिति ॥ (%%) विरागस्तु रागप्रतिपक्षभूतो ज्ञानाभ्यासोपजनितो बुद्धेः प्रसादः । तस्य तु यतमानव्यतिरेकैकेन्द्रियवशीकारलक्षणाश्चतस्रो ऽवस्था भवन्ति । तत्रेन्द्रियाणां विषयाभिलाषलक्षणकषायपाचनं प्रति यः प्रयत्न उत्साहः सा यतमानसंज्ञा । यतमानको ह्ययमस्मिन्पर्वण्यवस्थितो यतिर्भवति । यदा तु केषांचिदिन्द्रियाणां परिपक्वं सा व्यतिरेकसंज्ञा । व्यतिरिच्यन्ते हि तदा यतेरिन्द्रियाणि परिपक्वाण्यपरिपक्वेभ्यो विशिष्टतराणि भवन्तीत्यर्थः । विपरिपक्वसर्वेन्द्रियस्तु संकल्पमात्रावस्थितकषायो यदा भवति तदैकेन्द्रियसंज्ञा । निवृत्तसर्वेन्द्रियविषयेच्छस्य यतेरेकमेव मनोलक्षणमिन्द्रियं तदा परिपक्वं भवति । संकल्पमात्रावस्थितस्यापि परिपाको वशीकारसंज्ञा । संकल्पमूलोच्छिन्नविषयमृगतृष्णो हि अयं यतिरिन्द्रियाणामन्तःकरणस्य च प्रवृत्तिनिवृत्त्योरीष्टे । एकाग्र एकरामो ऽविद्यापर्वणो ऽतिक्रान्तः, परस्य ब्रह्मणः प्रत्यनन्तरो भवति । तदेवं चतुरवस्थं वैराग्यपर्व विज्ञाय तदनुष्ठानाय यतिः प्रयतेत । तस्योपायो दृष्टानुश्रविकविषयप्रत्याख्याने य उपदिष्टो यश्च तुष्टिषु वक्ष्यमाणस्तमेकीकृत्योत्तरोत्तरां तत्त्वभूमिं विज्ञानस्य विषयीकुर्वन्पूर्वस्यां तत्त्वभूमौ मध्यस्थः स्यात् । ऐश्वर्यमप्रतिघातलक्षणम्, यत्पुनरष्टविधं अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वमिति । अत्राणिमा, महिमा, लघिमा, गरिमेति भूतवैशेषिकम् । बुद्धेस्तु प्राप्त्यादि । एवमेतच्चतुर्विधं महतः सात्त्विकं रूपमिति । आह, अथ गुणान्तररूपं किम् ? उच्यते ## एतत् अस्माद्धर्मादेः सत्त्वरूपादिविपर्यस्तं तामसं तमःप्रकर्षोपजनितमित्यर्थः । अत्र शास्त्रचोदितानुष्ठानादाशयनिष्पन्नसत्त्वावयवो धर्म इत्युक्तम् । शास्त्रचोदितस्य नित्यस्य च कर्मणो ऽनुष्ठानाद् बुद्ध्यवस्थस्तमो ऽवयव आशयतां प्रतिपन्नो ऽधर्मः । स चापि द्विविधः- अनिष्टशरीरेन्द्रियविषयोपभोगनिर्वर्तकः, ख्यातिवारकश्च । यथा च ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चैवमज्ञानमपि विपर्ययेण वाच्यम् । यथा च चतुरवस्थं वैराग्यं तथा यतमानादिकश्चतुरवस्थो रागः यथा चाष्टगुणमैश्वर्यमणिमादि तथाष्टगुणमनैश्वर्यमेवमेतत्तामसं महतो रूपम् । यच्चैतदधर्मादिनिमित्तभूतमुत्कृष्टं तमोरूपं तद्रजसा सहाविरोधादेकतामिवापन्नमशुद्धिरित्याचार्यैः पठ्यते । सत्त्वरूपं तु प्रकाश इति । अनयोश्चाभिधानाद्यः पञ्चाधिकरणपक्षः प्राकृतवैकृतानां ज्ञानानां प्रधानवच्छुष्कनदीस्थानीयान्तःकरणे बाह्ये च प्रेरकज्ञानांशककृत उपनिपातः तथा सात्त्विकस्थित्यात्मककृतमप्रत्ययस्यावस्थानमिति तत्प्रतिक्षिप्तं भवति । किं कारणं ? यस्मादशुद्धिरेव प्रकाशमलमतिप्रवृत्तं निवर्तयितुं प्रकर्षापन्नान्याभूता च प्रवर्तयितुम् । इत्येवमष्टरूपा बुद्धिर्व्याख्याता ॥ 23 ॥ ----------------------------------------------------------------------- कारिका 24 ----------------------------------------------------------------------- यस्त्वसावनन्तरमुक्तो ऽहङ्कारस्तं व्याख्यास्यामः । आह, यद्येवं तस्मादिदमेव तावदुच्यतां किमस्याहङ्कारस्य लक्षणमिति ? उच्यते- ## कर्तुः स्वात्मप्रत्यवमर्शात्मको यो ऽयमहमिति प्रत्यय उत्पद्यते स खल्वहंकारः, महतस्तत्त्वान्तरम् । कस्मात् ? तस्य सर्वविषयाध्यवसायरूपत्वात्, अस्य तु स्वात्मप्रत्यवमर्शात् । न त्वर्थान्तरम् । कस्मात् ? प्रकृतिविकारयोरनन्यत्वाभ्युपगमात् न हि नः प्रकृतेरर्थान्तरभूतो विकार इति प्राग्विस्तरेण प्रतिपादितम् । स च मूर्तिप्रत्ययाभ्यां महतः स्थूलतरः । कस्मात् ? अविभागात्, विभागनिष्पत्तेः कालादिवत् । त्रिगुणस्य च महतो विकारत्वादसावपि त्रिगुणः । कस्मात् ? प्रकृतिरूपस्य विकारे दृष्टत्वात् तन्तुपटवत् । तद्भावसन्निविष्टास्तु ये सत्त्वादयस्य आचार्यैर्वैकारिकतैजसभूतादिशब्देनाख्यायन्ते । तथा च शास्त्रमाह "एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते वैकारिकतैजसभूतादयो ऽहंकारलक्षणाः । अहमित्येवैषां सामान्यलक्षणं भवति । गुणप्रवृत्तौ च पुनर्विशेषलक्षणमिति" / आह, का पुनर्गुणप्रवृत्तिर्यस्यामस्मिप्रत्ययैकरूपस्याहङ्कारस्य विशेषप्रतिपत्तिर्भवतीति ? उच्यते- यो ऽयं ## द्विविध इन्द्रियलक्षनस्तन्मात्रलक्षणश्च । सा गुणवृत्तिरित्युच्यते । कस्मात् ? तत्कार्यत्वात् । गुणप्रवृत्तिकार्यो हि सर्गः । दृश्यते च खलु लोके कार्यकारणमुपचर्यमाणम् । तद्यथा शालीन्भुङ्क्त इति । आह, प्रागुक्तमहंकारात्षोडशको गण उत्पद्यते । इदानीं पुनरुच्यते तस्माद्द्विविधः प्रवर्तते सर्गः । तदिदं पूर्वोत्तरव्याघातादयुक्तमिति । उच्यते- न, सामान्येन विवक्षितत्वात् । अभेदविवक्षायां हि कृत्वा कार्यकारणलक्षणमेवमस्माभिरुपदिष्टं द्विविधः सर्ग इति । भेदविवक्षायां पुनः ## इन्द्रियाणामयमैन्द्रियः एकादश परिमाणमस्य एकादशकः । एवं तन्मात्रेषु वक्तव्यम् । तन्मात्राणां शब्दस्पर्शादीनामयं तान्मात्रः सर्गः । पञ्चकश्च पञ्च परिमाणमस्येति पञ्चकः । अस्य तु षोडशकस्य विकारस्य संज्ञालक्षणप्रयोजनान्युत्तरत्र वक्ष्यति । एषा गुणप्रवृत्तिर्व्याख्याता । यस्यामस्मिप्रत्ययस्य विशेषग्रहणं भवति- शब्दे ऽहं स्पर्शे ऽहं रूपे ऽहं रसे ऽहं गन्धे ऽहमिति । आह, अहङ्कारे सत्त्वादीनां संज्ञान्तरावचनम्, आनर्थक्यात् । यदिदमहंकारे सत्त्वादीनां संज्ञान्तरमारभ्यते वैकारिकस्तैजसो भूतादिरिति, तन्न वक्तव्यम् । कस्मात् ? आनर्थक्यात् । न हि तत्त्वान्तरसन्निवेशिनां सत्त्वादीनां संज्ञान्तराभिधाने किंचित्प्रयोजनमस्तीति, संज्ञाभूयस्त्वात् । अथायं निर्बन्धस्तत्त्वान्तरम्, संज्ञाभूयस्त्वं प्राप्नोति । प्रयोजनाभिधानं वा । विशिष्टयत्नानामनाकस्मिकत्वात् । अथवा प्रयोजनं वक्तव्यम्- एवमर्थमहङ्कारे संज्ञान्तराभिधानमिति । कस्मात् ? न हि विशिष्टयत्नानामाकस्मिकत्वमुपपद्यत इति । उच्यते- न, कार्यविशेषहेतुत्वात् । महदादिलक्षणानां हि गुणानामनेकरूपस्तत्त्वारम्भ इति हि न संज्ञान्तरमारभ्यते । अहंकारस्तु सत्त्वतमोबहुलयोरिन्द्रियतन्मात्रपर्वणोः प्रकृतिः तदर्थमाचार्याणां यत्नविशेषः । धर्मादिविशेषाभ्युपामान्महति प्रसंग इति चेत् न विशेषितत्वात् । तत्त्वान्तरारम्भ इति विशेषितम्, न तु धर्मादयस्तत्त्वान्तरमतो न महति प्रसंगः । विशेषानभिधानादयुक्तमिति चेत् स्यादेतत्, कः पुनरत्र विशेषो येन धर्मादि न तत्त्वान्तरम्, तत्त्वान्तरं तु श्रोत्रादीति ? एतच्च नैवम् कुतः ? वृत्तिमात्रे तदुपचारात् । वृत्तिमात्रे हि महतो धर्माद्युपचारः । तथा च तन्त्रान्तरे ऽप्युक्तम् "प्रकाशवृत्तिर्धर्म" इति । वृत्तिनिष्पादितस्तु संस्थानविशेषो वृत्तिमतस्तत्त्वान्तरमित्यनयोर्विशेषः । तस्माद्युक्तमेतत् कार्यविशेषहेतुत्वमिति ॥ 24 ॥ ----------------------------------------------------------------------- कारिका 25 ----------------------------------------------------------------------- आह, यद्येवमिदं तर्हि वक्तव्यमुष्य कार्यविशेषस्यैवं संज्ञकादहंकारात्प्रवृत्तिरिति । उच्यते- ## सर्ग इत्यनुवर्तते । एकादशेन्द्रियाणि सत्त्वबहुलानि वैकृतादहंकारात्प्रवर्तन्ते निष्पद्यन्त इत्यर्थः । एकादशाभिधानादेव चेन्द्रियप्रतीतिः, पूर्वसूत्रे तत्सामानाधिकरण्यात् । अतो न पुनरिन्द्रियग्रहणम् । आह, तन्मात्रसर्गः पुनः किंगुणः, कस्माच्चाहङ्कारात्प्रवर्तते इति ? उच्यते- ## भूतादेर्भूतादिसंज्ञकात्तमःप्रधानात्तान्मात्रः सर्गः । तान्मात्रस्तु तमोबहुलो भूतादिसंज्ञकादहङ्कारात्प्रवर्तते । तत्र पुनस्तन्मात्रग्रहणात्संख्या शस्यत इति नोच्यते । आह, प्रकृतिविशेषनिर्देशानर्थक्यम् । प्रागुक्तं सत्त्वादीनामहङ्कारावस्थितानां वैकारिकाद्याः संज्ञा उच्यन्ते । तद्यदि सत्त्वं वैकारिकशब्देनोच्यते वैकारिकाणि चैन्द्रिय एकादशकः सर्गः प्रवर्तत इत्युक्ते गम्यत एतत् सात्त्विको ऽसौ, भूतादेस्तान्मात्र इत्युक्ते गम्यत एतत् तामस इति । कस्मात् ? न ह्यस्ति सम्भवो यत्सत्त्वात्तमोबहुलः सर्गः स्यात्तमसश्च सत्त्वबहुल इति । उच्यते- न, अप्रसिद्धत्वज्ञापनात् । यस्यैवार्थस्य ज्ञापनार्थमेवमिह क्रियते, कथं गम्यते सत्त्वं वैकारिकशब्देनोच्यते, तमो भूतादिशब्देन, रजस्तैजसशब्देन ? अप्रसिद्धार्था हि तान्त्रिकी परिभाषेयमनिर्णीता न गम्यत इति । आह, तैजससंज्ञानर्थक्यमिति । उच्यते न, ## उभयत्र तत्सामर्थ्यात् । स्यादेतदेवं यद्यस्य कार्यसामर्थ्यमेव न स्यात् । अस्मात्तु तैजसादुभयमप्येतत्तन्मात्रेन्द्रियसंज्ञकं प्रवर्तत इत्यनुवर्तते । कथम् ? यदा हि वैकारिको ऽहङ्कार इन्द्रियभावेन प्रवर्तते तदा निष्क्रियत्वात्तैजसं प्रवर्तकत्वेनाकांक्षति, भूतादि भेदकत्वेन । कस्मात् ? तेनैव तद्भेदात् । तद्यथाग्निनाग्नौ प्रक्षिप्तो ऽग्निरेव भवति, आपो वाप्सु प्रक्षिप्ता आप एव भवन्ति, एवं सत्त्वमेव सत्त्वे तु भेदं जनयति गुणान्तरसंसर्गमपेक्षते । भूतादिलक्षणस्य तु तमसः संसर्गाद् भिद्यमानं तैजसेन च रजसा क्रियात्मकेनानुगृहीतमेकादशेन्द्रियभावमपेक्षते । तथा भूतादिलक्षणं तमो ऽहङ्कारात्तन्मात्रभावेन प्रवर्तमानं प्रवृत्त्यर्थं तैजसमाकांक्षति, वैकारिकं भेदत्वेन । कस्मात् ? तेनैव तस्य भेदादिति योज्यम् । शास्रं चैवमाह- "तदेतस्मिन्वैकारिके स्त्रक्ष्यमाण एष भूतादिस्तैजसेनोपष्टब्ध एवं वैकारिकमभिधावति । तथैव तस्मिन्भूतादौ स्रक्ष्यमाणे एष भूतादिस्तैजसेनोष्टब्ध एतं भूतादिमभिभवति /" इत्यनेन न्यायेन तैजसादुभयनिष्पत्तिरिति व्याख्यातो ऽहङ्कारः ॥ 25 ॥ ----------------------------------------------------------------------- कारिका 26 ----------------------------------------------------------------------- आह, प्रागपदिष्ट ऐन्द्रिय एकादशकः प्रवर्तते वैकृतादहंकारादिति, तत्सामान्याभिधानान्न प्रतिपद्यामहे । तस्माद्वक्तव्यं कानीन्द्रियाणि भवतो ऽभिप्रेतानि ? उच्यते- द्विविधानीन्द्रियाणि, बुद्धीन्द्रियाणि, कर्मेन्द्रियाणि च । तत्र ## कर्णौ त्वक्चक्षुषी च रसनं च नासिका च कर्णत्वक्चक्षूरसननासिकाः । आख्यानमाख्या प्रत्यायनमित्यर्थः । एतैः शब्दैराख्या येषां तानीमानि कर्णत्वक्चक्षूरसननासिकाख्यानि । अधिष्ठानभेदाद्द्विवचनेन विग्रहः क्रियते । एतानि बुद्धीन्द्रियाणि प्रत्यवगन्तव्यानि । बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि । किं पुनरेतानि बुद्धेरिति ? उच्यते- शब्दादिविषयप्रतिपत्तौ द्वारम् । कस्मात् ? अबहिर्वृत्तित्वात् । अन्तःकरणस्य नास्ति बहिर्वृत्तिरित्यतो नालमेतत्साक्षाच्छब्दादीनर्थान्प्रतिपत्तुम् । तस्माच्छ्रोत्रादिलक्षणं साक्षाद् बाह्यविषयप्रकाशनसमर्थं कारणान्तरमपेक्षते । तत्प्रणालिकया तस्य विषयग्रहणम् । तस्माद्युक्तमुक्तं बुद्धेर्बाह्यविषयप्रतिपत्तौ द्वारभूतत्वाद्बुद्धीन्द्रियाणीति । आह, कर्मेन्द्रियाणि पुनः कानीति ? ## वाक्च पाणी च पादौ पायुश्चोपस्थश्च वाक्पाणिपादपायूपस्थाः । एतानि कर्मेन्द्रियाण्याहुराचक्षते । कर्मार्थानीन्द्रियाणि कर्मेन्द्रियाणि । किं पुनः कर्म ? वचनादि वक्ष्यमाणम् । एतद्विकुर्वत् इति कर्मेन्द्रियाणि । आह, कथमेतदुपलभ्यते अधिष्ठानादर्थान्तरभूतानीन्द्रियाणि, न पुनरधिष्ठानमात्रमिति ? उच्यते- अधिष्ठानादिन्द्रियपृथक्त्वम्, शक्तिविशेषोपलम्भात् । यथा शरीरासम्भविनो विषयव्यवसायलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरं बुद्धिरनुमीयते, एवमधिष्ठानासम्भविनो विषयग्रहणलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरमिन्द्रियमिति । आह, न, असम्भवासिद्धेः । अधिष्ठानमात्रस्य विषयग्रहणं न सम्भवति, अर्थान्तरस्य च सम्भवति इत्येतदुभयमपि चाप्रसिद्धमिति । उच्यते- नैतदप्रसिद्धम् । तुल्यजातीयेषु तदनुपपत्तेः । यस्माद् भौतिकेष्वन्येषु घटादिषु विषयग्रहणसामर्थ्यासम्भवः आहंकारविकारवत्तत्सामर्थ्याप्रतिषेधान्नेन्द्रियाणां नस्तत्प्रतिषेधो ऽनुमातव्य इति । एतच्चायुक्तम् । कस्मात् ? शक्तिभेदापत्तेः । वैकारिकं सत्त्वमाहङ्कारिकं प्रकाशरूपं, तच्छक्तिविशेषादिन्द्रियाणि उत्पद्यन्ते । भूतादिलक्षणस्य तमसः सामर्थ्यात् तन्मात्राणि परस्य, पृथिव्यादीनामेकरूपत्वात् । तस्मादयमसमः समाधिरिति । एतेन भौतिकत्वं प्रत्युक्तम् । आह, कथमवगम्यते बहूनीन्द्रियाणि, न पुनरेकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादिति ? उच्यते- न, युगपत्प्रवृत्त्यप्रवृत्तिप्रसंगात् । यद्येकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादेकविषयप्रतिपत्तौ वा सर्वविषयप्रतिपत्तिः । दृष्टस्तु ग्रहणभेदस्तस्मान्नैकमिन्द्रियमिति । भौतिकैरनुग्रहोपघातदर्शनादिन्द्रियाणां भौतिकत्वमिति चेत् स्यान्मतम्, इह भौतिकानां घटादीनां भौतिकैर्मृद्दण्डचक्रसूत्रोदकमुद्गरादिभिरनुग्रहोपघातो दृष्टः । यदि च भौतिकानीन्द्रियाणि न स्युः नैषां भौतिकैरञ्जनादिभिरनुग्रहः क्रियते, उपघातश्च रजःप्रभृतिभिरिति । एतच्चायुक्तम् । कस्मात् ? अनेकान्तात् । तद्यथा भौतिकैर्वदनादिभिरन्तःकरणस्य ग्रहणधारणस्मृतिलक्षणो ऽनुग्रहः क्रियते, उपघातश्चोपलादिभिः । न चास्य भौतिकत्वम् । एवमिन्द्रियस्यापि स्यात् । वैशेषिकगुणव्यञ्जकत्वाद्विकारप्रतीतिरिति चेत् अथ मतम्- पृथिव्यादिवैशेषिको गन्धो घ्राणेनाभिव्यज्यते । औदको रसे रसनेन च । आग्नेयं रूपं वीक्षणेन । वायवीयः स्पर्शस्त्वचा /आकाशीयः शब्दः श्रोत्रेण । येन च यस्य वैशेषिकगुणाभिव्यक्तिस्तस्य तद्विकारत्वं दृष्टम् । तद्यथा प्रदीपस्य रूपाभिव्यञ्जकत्वे सति तैजसत्वमिति । एतच्चानुपपन्नम् । कस्मात् ? अनिष्टप्रसंगात् । वैशेषिकगुणव्यञ्जकानां तद्विकारमिच्छतः प्राप्तमपां गन्धाभिव्यक्तिहेतुत्वात् पार्थिवत्त्वम् । अथैतदनिष्टं, न तर्ह्यैकान्तिको हेतुरिति । तत्र यदुक्तं वैशेषिकगुणाभिव्यञ्जकत्वाद् भौतिकानीन्द्रियाणीति एतदयुक्तम् ॥ 26 ॥ ----------------------------------------------------------------------- कारिका 27 ----------------------------------------------------------------------- आह, एकादशेन्द्रियाणि अहङ्कारादुत्पद्यन्त इति प्रागपदिष्टम् । इदानीं बुद्धीन्द्रियकर्मेन्द्रियाणि दशापदिश्यन्ते । तदिदं पदार्थन्यूनमिति । उच्यते- स्यादेतदेवम्, यद्येतावदिन्द्रियपर्व स्यात् । किं तर्हीति- ## अत्रेन्द्रियपर्वणि मनो भवद्भिः प्रत्यवगन्तव्यम् । तत्र संकल्पकमिति लक्षणमाचक्ष्महे । संकल्पो ऽभिलाष इच्छातृष्णेत्याद्यनर्थान्तरम् । संकल्पयतीति संकल्पकम् । एतन्मनसो लक्षणम् । तस्मादस्य प्रत्यक्षतो ऽनुपलभ्यमानस्यास्तित्वमवसीयते । कस्मात् ? व्यस्तसमस्तानामिन्द्रियान्तराणां तदसम्भवात् । अपोह्य हि मनः संकल्पं व्यस्तानामिन्द्रियान्तराणां भवान्परिकल्पयेत् समस्तानां वा ? किं चातः ? तन्न तावद्व्यस्थानामिन्द्रियाणां संकल्पो भवति । किं कारणम् ? अनियतविषयत्वात् । नियतो हि श्रोत्रादीनां शब्दादिर्विषयः । अनियतविषयश्च संकल्पः । किंच त्रिकालविषयत्वात् । वर्तमानविषया श्रोत्रादिवृत्तिः त्रिकालविषयश्च संकल्पः । तस्मान्न व्यस्तानां नापि समस्तानाम् । बधिरादिषु तदभावप्रसंगात् । यदि समस्तेन्द्रियवृत्तिः संकल्पः स्यात्प्राणादिवदिति चेत् स्यान्मतम्, यथा समस्तेन्द्रियवृत्तिः प्राणादिः, न चान्यतरवैकल्ये तदभावः, एवं समस्तेन्द्रियवृत्तिः संकल्पः स्यान्न चान्यतरवैकल्ये तदभावः स्यादिति । एतच्चानुपपन्नम् । विशेषितत्वात् । निर्विषया प्राणादिवृत्तिः । शब्दादिविषयस्तु संकल्प इति विशेषितम् । तस्माद्व्यस्तसमस्तानामिन्द्रियाणां संकल्पानुपपत्तेर्मनसो लिङ्गमेतदस्तित्वे इति सिद्धम् । आह, तदवधारणीयम्, इन्द्रियद्वैविध्यात् । द्विप्रकाराणि हीन्द्रियाणि पुरस्तादुपदिष्टानि । तत्र मनो ऽप्यवधारणीयं किं बुद्धीन्द्रियमथ कर्मेन्द्रियमिति ? उच्यते- ## ह्यर्थे चः पठितः । तद्धीन्द्रियमुभयथेत्यर्थः । मनो न केवलं बुद्धीन्द्रियमपि तु कर्मेन्द्रियमपि । नियमहेत्वभावादयुक्तमिति चेत् स्यात्पुनरेतत्, को ऽत्र नियमहेतुः यदिन्द्रियत्वाविशेषे मनस एवोभयप्रचारत्वमभ्युपगम्यते, नान्येषामिति ? उच्यते- ## त्रिकालविषयत्वात् । इह यस्यान्तस्त्रिषु च कालेषु करणस्य वृत्तिस्तदुभयप्रचारम्, तद्यथा बुद्धिः । साक्षात् विषयानभिसन्धानादतीतानागतवर्तमानविषयत्वाच्च मनो ऽन्तस्त्रिकालविषयम् । तस्मादुभयप्रचारं तदिति सिद्धम् ॥ 27 ॥ ॥ युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ षष्ठमाह्निकम् ॥ ----------------------------------------------------------------------- कारिका 28 ----------------------------------------------------------------------- समधिगतं करणपर्व । तस्येदानीं व्यस्तसमस्तवृत्तयो वक्तव्याः । सति चोभयाभिधाने व्यस्तवृत्तिरेव तावदुच्यते, न समस्तवृत्तिः । किं कारणम् ? प्रकरणशेषभूतत्वात् । श्रोत्रादीनां हि सद्भावप्रकरणमिदमनुक्रान्तम् । स चैषां सद्भावः शक्तिविशेषोपालम्भादित्युक्तम् । इदानीमसौ शक्तिविशेषो ऽस्माकं व्यस्तवृत्तिरित्युच्यते । तस्मात्तदनुक्रमणं करिष्यामः । आह, यद्येवं तस्मादुच्यतां तस्य करणस्य कस्मिन्नर्थे वृत्तिः, किं लक्षणं वेति ? उच्यते- यदुक्तं तस्य कस्मिन्नर्थे वृत्तिरित्यत्र ब्रूमः ## रूपादिषु शब्दस्पर्शरूपरसगन्धेषु स्वभेदभिन्नेषु पञ्चानां श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां श्रवणस्पर्शनदर्शनरसनघ्राणलक्षणो व्यापारो वृत्तिरित्युच्यते । तत्र करणनिर्देशे श्रोत्रेन्द्रियस्य प्राक्पाठात्तद्विषयनिर्देशातिलंघने प्रयोजनं नास्तीति कृत्वा शब्दादिषु पञ्चानामित्येव पठितव्यम् । प्राक्तनस्तु प्रमादपाठः । यत्पुनरेतदुक्तं किंलक्षणेति अत्र ब्रूमः- आलोचनमात्रमिष्यते । आलोचनं ग्रहणमित्यनर्थान्तरम् । मात्रशब्दो विशेषनिवृत्त्यर्थः । तद्यथा भैक्षमात्रमस्मिन्ग्रामे लभ्यत इत्युक्ते नान्यो विशेष इति ज्ञायते । छन्द्रोमात्रमधीते माणवक इत्युक्ते नान्यदधीत इति । एवमालोचनमात्रमिन्द्रियाणामिष्यते वृत्तिरित्युक्ते नान्यो विशेष इति गम्यते । तेन किं सिद्धं भवति ? यदुक्तमन्यैराचार्यैः सामान्यज्ञानमिन्द्रियाणां विशेषज्ञानं बुद्धेरिति तत्प्रतिषिद्धं भवति । आह, कः पुनरस्मिन्दर्शने दोषो यत एतत्प्रतिषिद्यत इति ? उच्यते- सामान्यविशेषयोरितरेतरापेक्षत्वे सत्येकस्मिन्नविरोधादन्यतरपरिकल्पनानर्थक्यम् । यदि खल्विन्द्रियस्य सामान्यज्ञानं न स्यात्तेन विशेषापेक्षं सामान्यं सामान्यापेक्षश्च विशेष इति यत्र सामान्यज्ञानं तत्र विशेषज्ञानमपि न प्रतिषिध्यत इत्युभयमपीन्द्रियस्य स्यात् । ततश्चान्तःकरणपरिकल्पनानर्थक्यम् । विशेषवतो वान्तःकरणस्य कः सामान्येन विरोध इत्युभयस्यापि तत्र सम्भवादिन्द्रियानर्थक्यम् । तस्मादप्रत्ययमिन्द्रियमिति । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यानियतविषयत्वम्, एवमस्यापि स्यात् न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किंच कालातिवृत्तिप्रसंगात् । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्य त्रिकालविषयत्वमेवमस्यापि स्यात् । न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किं चान्यत् स्मृत्यदर्शनात् । इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यादिरूपोपपत्तिरेवमत्रापि स्यात् । न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियं सिद्धमिति । उच्यते- न कारणान्तरप्रसंगात् । यदि प्रदीपवदिन्द्रियं प्रकाशकं स्यात्तेन यथा तत्प्रकाशितेषु घटादिष्वर्थेषु करणान्तरमार्गणमेवमत्रापि स्यात् । न चैतदिष्टम् । अतो न प्रदीपवदिन्द्रियं प्रकाशकमिति । अन्तःकरणसद्भावादयुक्तमिति चेत् स्यान्मतम्- अस्ति कारणान्तरं बुद्धिलक्षणं यदिन्द्रियेण प्रदीपवत्प्रकाशितमर्थं गृह्णाति । तस्मात्परवादानुवादो ऽयं क्रियते, न प्रतिषेध इति । तच्च नैवम् । कस्मात् ? प्रदीपेन्द्रिययोरन्यतरानुपादानप्रसंगात् । इन्द्रियमपि प्रकाशकम्, प्रदीपो ऽपि । तत्रान्यतरस्यानुपादानं प्रसक्तम् । कस्मात् ? न ह्येकार्थकारिणो युगपत्करणे सामर्थ्यमस्तीति । किं चान्यत् । अन्तःकरणहानेः । इन्द्रियेण प्रदीपवत्प्रकाशितान्बाह्यानर्थान्साक्षादन्तःकरणं गृह्णातीति वदतो ऽन्तःकरणमेव हीयते । तस्मादयुक्तमन्तःकरणस्य सामर्थ्यम् । पुरुषस्येति चेन्न करणानर्थक्यप्रसंगात् । साक्षाद्विषयग्रहणसमर्थं पुरुषमिच्छतः करणानर्थक्यं प्रसज्यते । तस्माद्युक्तमेतत् ग्राहकमिन्द्रियं न तु प्रदीपवत्प्रकाशकमिति । आह, भवतु तावद् ग्रहणमात्रमिन्द्रियवृत्तिरप्रत्यया । ग्रहणप्रत्ययप्रकाशाभेदः ? उच्यते- विषयसम्पर्कात्ताद्रूप्यापत्तिरिन्द्रियवृत्तिग्रहणं, तथा विषयेन्द्रियवृत्त्यनुकारेण निश्चयो गौरयं शुक्लो धावतीत्येवमादिः प्रत्ययः । तथा विषयसम्पर्कागमे श्रोत्रादिवृत्तेः ताद्रूप्यागमो वर्तमानकालता, ग्रहणस्यानुभवात्तु संस्काराधानं तत्पूर्विका च स्मृतिरिति त्रिकालविषया प्रत्ययस्येत्ययमनयोर्विशेषः । बाह्यस्तु प्रकाशो न विषयरूपापन्नः । संस्कारात्तु घटादीनां व्यवधानरूपं पार्थिवं छायालक्षणं व्यञ्जकत्वाय कल्पते, चक्षुषो ऽनुग्रहाय । उभयोर्वा चक्षुर्विषययोरित्यपरे । तस्मादुपपन्नमेतत् प्रकाशकं प्रदीपादि, ग्राहकं श्रोत्रादि, व्यवसायकमन्तःकरणमिति । अथ कर्मेन्द्रियाणां का वृत्तिरित्युच्यते- नैयायिकास्त्वेवमाहुः- घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणीन्द्रियाणि भूतेभ्यः । भूतेभ्य इत्यनेन स्वविषयोपलब्धिलक्षणं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति (?) नान्यथा । तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि । एभ्यः पञ्चभ्यो यथासंख्यं घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणि पञ्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावं व्याख्यायमानं पञ्चस्वपि सम्भवति । भूतकारणत्वं त्वन्येषु चतुर्षु तथैव । श्रोत्रे तु कथंचित्कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम् । एवं भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति, अतो भूतेभ्य इत्युक्तम् । एतत्तु सांख्याचार्याणां नेष्टम् । एवं हि सांख्यवृद्धा आहुः- आहङ्कारिकाणीन्द्रियाणि अर्थं साधयितुमर्हन्ति नान्यथा । तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति । भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दुरवर्तिनि विषये भवेयुः ? आहंकारिकाणां तु तेषां व्यापकत्वात् । विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो ऽनन्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् अपि च महदणुगुणग्रहणमाहङ्कारित्वे तेषां कल्पते, न भौतिकत्वे । भौतिकत्वे हि यत्परिमाणं करणं तत्परिमाणं ग्राह्यं गृह्णीयात् । आह, अथ कर्मेन्द्रियाणां का वृत्तिरिति ? उच्यते- ## वाक्पाणिपादपायूपस्थानां तु वचनादानविहरणोत्सर्गानन्दलक्षणा यथाक्रमं वृत्तयः प्रत्यवगन्तव्याः । तत्रोच्यते ऽनेनेति वचनम् । तस्माद्य एवार्थप्रत्यायनसमर्थो वर्णसमुदायः पदवाक्यश्लोकग्रन्थलक्षणः स वागिन्द्रियस्यार्थो नान्यः । आदीयते ऽनेनेत्यादानम् । आङभिविध्यर्थे प्रयुज्यते । ततश्च यदेव प्रक्षालनपरिमार्जनोपस्पर्शनाध्ययनप्रहरणशिल्पव्यायामादि कृत्स्नं ग्रहणं स इन्द्रियार्था नान्यः । विशिष्टं हरणं विहरणम् । अतश्च यदेव समविषमनिम्नोन्नतचङ्क्रमणपरिवर्तननाट्यव्यायामादिः स इन्द्रियार्थो नान्यः । एवमुत्कृष्टः सर्ग उत्सर्गः । नान्यः । अतश्च य एवाशितपीतविपरिणामस्य सम्यक्स्त्रोतोमार्गानुसारिणो विसर्गः स इन्द्रियार्थो नान्यः । एवमभिव्याप्यानन्दमानन्दः । ततश्च य एवासाधारणप्रीतिनयनाभिनिष्पत्तिलक्षणः स इन्द्रियार्थो नान्यः ॥ 28 ॥ ----------------------------------------------------------------------- कारिका 29 ----------------------------------------------------------------------- आह, प्रागन्तःकरणवृत्तिनिर्देशः, सर्गक्रमानुगमात्पूर्वं बुद्ध्यहंकारमनसां वृत्तिनिर्देशः कर्तव्यः । किं कारणम् ? एवं हि सर्गक्रमो ऽनुगतो भवति । क्रमभेदे वा प्रयोजनं वक्तव्यमिति । उच्यते- न, इन्द्रियवृत्तिपूर्वकत्वात् । अन्तःकरणस्य हि इन्द्रियवृत्तिप्रवर्तकः प्रत्ययः । तथा च वक्ष्यति- दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरिति (%%) / तस्मात्सर्गक्रमेण विना तन्निर्देशः प्रागाचार्येण क्रियते इति । आह, तदसम्भवः, शास्त्रे प्रागभिमानाभिधानात् । शास्त्रं ह्येवमाह- का नु भोः संज्ञा मातुरुदरे ऽवस्थितं कुमारं प्रत्यभिनिर्विशत इति ? अस्मीत्येषा माहात्मी संविदिति । तथा कार्यकारणव्यूहसमकालं माहात्म्यशरीरो ऽस्मीति प्रतिबुद्ध्यते । प्रवृत्ताश्चैव ह्यव्यक्ता भवन्त्यस्मीत्यस्मितामात्राः । प्रमाणं च शास्त्रम् । तस्मात्प्रागन्तःकरणनिर्देशः कर्तव्यः । उच्यते- तन्निमित्तार्थेन विवक्षितत्वात् । सत्यमेतत् कार्यकारणव्यूहनिष्पत्तिसमकालमस्मीत्येषा माहात्मी संवित् प्रत्युपधीयते । शब्दादिविषयस्त्वन्तःकरणप्रत्ययः श्रोत्रादिनिमित्त इति । एतत्पूर्वशब्देन विवक्षितम् । न च निमित्तमतिक्रम्य नैमित्तिकाभिधानं न्याय्यम् । अथवा नैव वयमिदं प्रष्टव्या यथा प्रागन्तःकरणवृत्तिनिर्देशः कर्तव्य इति । किं कारणम् ? यस्मात् ## स्वलक्षणमेव स्वालक्षण्यम् । स्वार्थे तद्धितवृत्तिः, अन्यभावस्तु कालशब्दव्यवायादिति । यथा बुद्ध्यहंकारमनसां हि सौक्ष्म्यान्न शक्यं स्वरूपमभिधातुमित्यतो वृत्तिरेव लक्षणभावेनोपदिश्यते । श्रोत्रादीनामपि च सौक्ष्म्याल्लक्षणमपदेष्टुमशक्यमिति वृत्तिरेवोच्यते, न लक्षणम् । तदेव चैषा लक्षणं भवति । यच्छब्दालोचनसमर्थं तच्छ्रोत्रम् । एवमितरेष्वपि वक्तव्यम् । बुद्ध्यहंकारमनसां च लक्षणमध्यवसायाद्युक्तम् । तदेव वृत्तित्वेनाचक्षाणः श्रोत्रादीनामेव चाभिदधानं लक्षणं चाप्याचक्षाणो वृत्तिवृत्तिमतोरनन्यत्वं ज्ञापयति । अन्यथा तु यथाध्यवसायादि लक्षणमेवं रूपादिषु पञ्चानामलोचनमात्रं लक्षणमित्युच्यते, न तु वृत्तिरिति । श्रोत्रादिवद् बुद्ध्यादीनामपि व्यवसायादयो वृत्तिरित्युच्यते, न तु लक्षणम् । तस्मादन्यथा निर्देशो ज्ञापकं वृत्तिवृत्तिमतोरन्यत्वस्येति व्याख्याता करणवृत्तिः । ## सेति पूर्वकृतां वृत्तिमभिसम्बध्नाति । एषेति सर्वनाम्ना प्रत्याकृष्टां तामेव प्रत्यक्षं प्रति निर्दिशति । भवतीति वक्ष्यमाणेन धर्मान्तरेणास्यास्तद्वत्तानुभावितं ख्यापयति । असामान्येति धर्ममाचष्टे । सामान्या साधारणेत्यर्थः । न सामान्यासामान्या । प्रतिकरणं नियतेत्युक्तं भवति । या हीयमनुक्रान्ता करणपर्वणो ऽध्यवसयादिका वृत्तिरियं व्यस्तानां करणानां प्रतिस्वं नियता । ततश्चैषां बुद्ध्यादीनां कार्यविशेषनिमित्तभावसंसूचितस्य स्वरूपस्यासंकरः सिद्धः । आह, सामान्यविशेषयोरितरेतरापेक्षत्वादसामान्याभिधानेन सामान्यस्याप्यभिधानादध्यवसायादिका करणानामसामान्या वृत्तिरित्युक्ते ऽर्थादापन्नमेषां सामान्यापि वृत्तिरस्तीति । तस्मादसावपि वक्तव्येति । उच्यते- ## सामान्या चासौ करणवृत्तिः सामान्यकरणवृत्तिः । प्राणश्चाद्यो येषां ते प्राणाद्याः, प्राणापानसमानोदानव्यानाः पञ्च समस्तकरणवृत्तिः प्रत्यवगन्तव्येति । तैः सर्वैः सहितः प्राण इति वेदान्तेष्वपि । आह, अयुक्तमेतत् । कस्मात् ? धर्मिणो धर्म्यन्तरवृत्तिभावानुपपत्तेः । वृत्तिरित्ययं शब्दो व्यापारमाचष्टे । न च धर्मान्तरं धर्मान्तरस्य व्यापारो भवितुमर्हतीति । उच्यते- न कार्ये कारणोपचारात् । सत्यमेतत् । धर्मी धर्म्यन्तरस्य वृत्तित्वेनाशक्यः परिकल्पयितुम् । किं तु सामान्यकरणवृत्त्या प्रेर्यमाणो वायुस्तत्प्रवणत्वात्तत्कार्यतां प्रतिपद्यते । तत्र प्राणादिकार्ये वायौ प्राणोपचारं कृत्वा एवमुच्यते- प्राणाद्या वायवः पञ्च । तत्प्रेरणासिद्धेरयुक्तमिति चेत् स्यादेतत्, कथमेतदवगम्यते ऽर्थान्तरप्रेरितस्य वायोरियं क्रिया भवति न पुनः स्वतन्त्रस्येति ? उच्यते- न स्वतः, तद्व्यतिरिक्तत्वानुपपत्तेः । इहेयमकस्माद्भिन्ना क्रियावायोः स्वतो वा स्यात्, करणवृत्तिव्यतिरिक्तत्वाद्वा । किं चातः ? तत्र तावत्स्वत उपपद्यते । कस्मात् ? सर्वत्र प्रसंगात् स्वाभाविके हि वायोर्दिक्संचारे ऽभ्युपगम्यमाने सर्वत्र तत्संभवः स्यात् । ततश्च तिर्यक्पातादिवृत्तिर्हन्येत, न चान्यतः । कस्मात् ? अदर्शनात् । न हि पृथिव्यादीनां वायुप्रेरणसामर्थ्यं क्वचिदुपलब्धम् । भस्त्रादिषु दृष्टमिति चेन्न, अन्यनिमित्तत्वात् । अत्रापि चैत्रव्यापार उपलभ्यते इत्यवश्यमन्यन्निमित्तमुपलभ्यते इत्यभ्युपगन्तव्यम् । आत्मेति चेन्न, क्रियाप्रतिषेधात् । उपपादितमेतत्पूर्वमात्मा निष्क्रिय इति । न च निष्क्रियस्य प्रेरणमुपपद्यते । न च निर्निमित्ता स्वभावभेदानामनाकस्मिकत्वात् । तस्माद्यत्तन्निमित्तं सा समस्तकरणवृत्तिः । स चायं वायुरेक एव स्थानसंचारविशेषान्नानाख्यो भवति । यथैको देवदत्तः पाचको लावक इति क्वचित् । तदयुक्तम् । कस्मात् ? युगपत्परस्परातिशयविरोधात् । पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो वायुर्बलीयानिति ह्यभ्युपगमः । तदेतदेकस्यैकस्मिन्काले नोपपद्यते । तस्मादुपपन्नं प्राणाद्या वायवः पञ्च । किं पुनरेषां प्राणादीनां लक्षणमिति ? उच्यते- द्विविधाः प्राणादयः । अन्तर्वृत्तयो बहिर्वृत्तयश्च । तत्र मुखनासिकाभ्यां प्रगमनात्प्रणतेश्च प्राणः । यो ऽयं मुखनासिकाभ्यां सञ्चरति सो ऽन्तर्वृत्तिर्वायुः प्राण इत्यभिधीयते । या काचित्प्रणतिर्नाम भूतेषु तद्यथा प्रणतेयं सेना, प्रणतो ऽयं वृक्षः, प्रणतो ऽयं धर्मे, प्रणतो ऽयमर्थे, प्रणतो ऽयं कामे, प्रणतो ऽयं विद्यायाम् । तद्विपरीतेषु वा बाह्यप्राणवृत्तिरेषा । प्राणिविषय एवैषा भवति । स खल्वयमत्राभिव्यक्तो भवति । तद्यथा महता वा दुःखेनाभिप्लुतस्य महता वा बन्धुना वियुक्तस्य, सहितस्य वा सौरभेयस्य, निपानावतीर्णस्य वा महिषस्यावगतेः । अपक्रमणाच्चापानः । यो ऽयं रसं धातून् शुक्रं मूत्रं पुरीषं वातार्तवगर्भांश्चाकर्षन्नधोगच्छन्नयमन्तर्वृत्तिर्वायुरपान इत्यभिधीयते । यच्चापि किंचिदपक्रमणं नाम भूतेषु तद्यथा अपक्रान्तो ऽयं धर्मादिभ्यस्तद्विपरीतेभ्यो वा इति बाह्या खल्वपानवृत्तिरेषा । अपानविषय एवैष भवति । बलवत्तरश्चायं प्राणोद्वायोः कस्मात् ? एषा ह्येतं प्राणमूर्ध्वं वर्तमानमर्वागेव सन्नियच्छति अर्वागेव सन्निरुणद्धि । एषो ऽत्राभिव्यक्तो भवति । तद्यथा उपकूपमुपश्वभ्रं वा परिवर्तमानस्या__शतपदीं लङ्घयतः । हृद्यवस्थानात्सह भावाच्च समानः । यस्त्वयं प्राणापानयोर्मध्ये हृद्यवतिष्ठते स समानो वायुरन्तर्वृत्तिः यश्चापि कश्चित्सह भावो नाम भूतेषु द्वन्द्वारामता । तद्यथा सह दास्ये, सह यक्ष्ये, सह तपश्चरिष्यामि सह भार्यापुत्रैर्बन्धुभिः सुहृद्भिश्च वर्तिष्य बाह्या समानवृत्तिरेषा । समानविषय एवैष भवति इति । बलवत्तरः खल्वयं प्राणापानाभ्याम् । एष ह्येतौ प्राणापानौ ऊर्ध्वमर्वाक्च वर्तमानौ मध्य एव सन्नियच्छति, मध्य एव सन्निरुणद्धि, स चैषौ 'त्राभिव्यक्तो भवति । तद्यथा स्रुतसारस्य वा सारमेयस्य, अनडुहो वोढभारस्य, धर्माभितप्ताया वा एडकाया अर्धार्धकायं शकशकेति । प्राणान्ते सर्वप्राणिनां प्राणापानावुत्सृज्योर्ध्वमधश्च मुक्तयोक्त्रौ हयाविव विषमं संचारयन् शरीरं स परास्यति । मूर्धारोहणदात्मोत्कर्षणाच्चोदानः । यस्त्वयं प्राणापानसमानानां स्थानान्यतिक्रम्य रसं धातूंश्चादाय मूर्धानमारोहति ततश्च प्रतिहतो निवृत्तः स्थानकरणानुप्रदानविशेषाद्वर्णपदवाक्यश्लोकग्रन्थलक्षणस्य शब्दस्याभिव्यक्तिनिमित्तं भवति अयमन्तर्वृत्तिर्वायुरुदान इत्युच्यते । यश्चापि कश्चिदात्मोत्कर्षो नाम भूतेषु तद्यथा हीनादस्मि श्रेयान्, सदृशेन वा सदृशः, सदृशादस्मि श्रेयान्, श्रेयसा वा सदृशः, श्रेयसो वा श्रेयान् । एतस्मिंस्तथा रूपाभिमानो वा प्राप्तविद्यस्तु । तद्यथा बह्वन्तरविशेषादल्पान्तरविशेषो ऽस्म्यगुणवतो वा गुणवानस्मीति बाह्योदानवृत्तिरेषा । उदानविषय एवैष भवति । बलवत्तरः खल्वयं पूर्वभ्यः । कथम् ? एष ह्येतान्प्राणादीनूर्ध्वमवाङ्मध्ये च वर्तमानानूर्ध्वमेवोन्नयति, ऊर्ध्वमेवोत्कर्षति । स चैषो ऽत्राभिव्यक्तो भवति शीतोदकेन वा पर्युक्षितस्य प्रासमसिं विकोशं चोद्यतमभिपश्यतः । शरीरव्याप्तेरत्यन्ताविनाभावाच्च व्यानः । यस्त्वयमालोमनखाच्छरीरं व्याप्य रसादीनां धातूनां पृथिव्यादिनां व्यूहं मर्मणां च प्रस्पन्दनं प्राणादीनां च स्थितिं करोति सो ऽन्तर्वृत्तिर्व्यानः । यश्चापि कश्चिदत्यन्ताविनाभावो नाम भूतेषु तद्यथा पतिव्रता भर्तारं मृतमप्यनुगच्छति भवान्तरे ऽप्ययमेव भर्ता स्यात् तथा धर्मादिभिस्तद्विपरीतैश्चेति बाह्यो व्यानविषय एवैष प्रभवति । बलवत्तमश्चायं सर्वेभ्यः । कथम् ? अनेन हि व्याप्ते शरीरदण्डके तद्वशीकृतानां प्राणादीनां समा स्थितिर्भवति । स एषो ऽन्तकाले प्राणभृतामविनाभावेन वर्तमानो ऽभिव्यज्यते । तद्यथा हा तर्हि पादौ हैमौ शीतीभूतौ गुल्फे जङ्घे उरू कटिरुदरमुरःकण्ठे ऽस्य खुरघुरो वर्तते हू(?) इत्यवैषो बाह्यो व्यान इति । एवमेते प्राणाद्याः स्थानकार्यविशेषसूचिताः पञ्च वायवो व्याख्याताः तेषां प्रेरिका सामान्यकरणवृत्तिः । एषा च तन्त्रान्तरेषु प्रयत्न इत्युच्यते । स च धर्मादिसंस्कारभावनावशादनुपरतो जीवनम् । आह च वृत्तिरन्तः समस्तानां करणानां प्रदीपवत् । अप्रकाशा क्रियारूपा जीवनं कायधारिका ॥ सा यावदनिरुद्धा तु हन्ति वायुं रजो ऽधिका । धर्माद्यनावृत्तिवशात्तावज्जीवति मानवः ॥ अत्र च सामान्यकरणवृत्तिग्रहणसामर्थ्यात्प्राणाद्याः पञ्च वायवः । बुद्धीन्द्रियाणि षष्ठम् । कर्मेन्द्रियाणि सप्तमम् । पूरष्टमम् । पूरित्यहंकारावस्थासंविधमधिकुरुते । यस्मादाह- तत्र संविदहंकारगतं कार्यं कारणं पूरयति यस्मात् । तस्मात्पूरित्युक्ता प्रत्यवभासाष्टमं भोक्तुः ॥ सा चाहङ्कारगता संविद् बुद्धिगतैव पुरुषेणोपलभ्यते । यस्माद्वक्ष्यति- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ (%%) सर्वप्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ॥ (%%) तस्मात्सैव पूरिति । शास्त्रं चैवमाह- प्राणापानसमानोदानव्यानाः पञ्च वायवः । षष्ठं मनः । सप्तमी पूरष्टमी वाक् । वाग्ग्रहणेन कर्मेन्द्रियपर्वणो ग्रहणम् । मनोग्रहणेन बुद्धीन्द्रियपर्वणः । तदेतत्प्राणाष्टमं वैकारिकं गुणशरीरस्य परिद्रष्टुः क्षेत्रज्ञस्य शरीरमाददानस्य नित्यं स्तम्भस्थानीयं प्रत्यङ्गं भवति, अच्छेद्यमभेद्यमदाह्यमविनाश्यमविकम्प्यम् । अनित्यानि पुनर्भौतिकानि बाह्यानि कुशमृत्तिकास्थानीयानि उपचीयन्ते चेति । आह, कुतः पुनरियं प्राणादिवृत्तिः प्रवर्तत इति ? उच्यते- सा कर्मयोनिभ्यः । महतः प्रच्युतं हि रजो विकृतम् अण्डस्थानीयाः पञ्च कर्मयोनयो भवन्ति- धृतिः श्रद्धा सुखा विविदिषा अविविदिषेति । आह च प्रच्युतो महतो यस्तु न प्राप्तो ज्ञानलक्षणम् । व्यापारो ज्ञानयोनित्वात्सा योनिः कुक्कुटाण्डवत् ॥ तासां लक्षणविषयसतत्त्वगुणसमन्वया भवन्ति । तत्र लक्षणं तावत् व्यवसायादप्रच्यवनं धृतिः । फलमनभिसन्धाय शास्त्रोक्तेषु कार्येष्ववश्यकर्तव्यताबीजभावः श्रद्धा । दृष्टानुश्रविकफलाभिलाषद्वारको हि बुद्धेराभोगः सुखा । वेत्तुमिच्छा विविदिषा । तन्निवृत्तिरविविदिषा । तत्र यदायं जन्तुः शुभाशुभेषु कार्येषु वृत्त्यनुसारी जिज्ञासुरजिज्ञासुर्वा शरीरं परित्यजति तामेव कर्मयोनिमुपपद्यते । तस्यामुपपन्नस्तामेव भावयति । एतत्तावल्लक्षनसतत्त्वम् । आह च वाचि कर्मणि संकल्पे प्रतिज्ञां यो न रक्षति । तन्निष्ठस्तत्प्रतिज्ञश्च धृतेरेतद्धि लक्षणम् ॥ अनसूया ब्रह्मचर्यं यजनं याजनं तपः । दानं परिग्रहः शौचं श्रद्धायां लक्षणं स्मृतम् ॥ सुखार्थी यस्तु सेवेत विद्यां कर्म तपांसि वा । प्रायश्चित्तपरो नित्यं सुखायां स तु वर्तते ॥ द्वित्वैकत्वपृथक्त्वं नित्यं चेतनमचेतनं सूक्ष्मम् । सत्कार्यमसत्कार्यविविदिषितव्यं विविदिषायाः ॥ विषपीतसुप्तमत्तवदविविदिषा ध्यायिनां सदा योनिः । कार्यकरणक्षयकरी प्राकृतिका गतिः समाख्याता ॥ विषयसतत्त्वं पुनः सर्वविषयिणी धृतिः । आश्रमविषयिणी श्रद्धा । दृष्टानुश्रविकविषयिणी सुखा । व्यक्तविषयिणी विविदिषा । अव्यक्तविषयिण्यविविदिषा । गुणसमन्वयस्तु रजस्तमोबहुला धृतिः । सत्त्वरजोबहुला श्रद्धा । सत्त्वतमोबहुला सुखा । रजोबहुला विविदिषा । तमोबहुलाविविदिषा इति । उक्तं च लक्षणविषयसतत्त्वं त्रैगुण्यसमन्वयं च पञ्चानाम् । योनीनां यो विद्याद्यतिवृषभं तं त्वहं मन्ये ॥ इत्युक्ताः प्राणादयो योनयश्च । एतद् द्वयमधिगम्य सम्यङ्मार्गानुगमनं कुर्यात् । रजस्तमोधर्मादिसाधनभावविनिवृत्तितस्त्वत्र प्राणानामन्तर्वृत्तिरनुपाधिकत्वादनिवर्त्या । बहिर्वृत्तिस्तु मार्गामार्गविषयतया प्रयोक्तव्या । कथमित्युच्यते- प्राणविषया तावत्प्रणतिर्धर्मादिविषय एवापरोद्धव्या । ततो ह्यस्य सत्त्ववृद्धिः, सत्त्ववृद्धेश्चोत्तरोत्तरबुद्धिरूपाधिगमः । अपानविषयस्त्वपक्रमणं धर्मादिविषय एवापरोद्धव्यमेवं ह्यस्य ख्यातिविषयाकारस्य तमसो निर्ह्रासः । ततश्चोत्तरोत्तरबुद्धिरूपाधिगमः । तथा समानविषयं साहचर्यसत्त्वधर्मानुगुणं कुर्यात् । यस्माच्छास्त्रमाह- सत्त्वारामः सत्त्वमिथुनश्च सदा स्यादिति । आत्मोत्कर्ष तूदानविषयम् । अविद्यापर्वणो ऽन्त्यं रूपं विवर्ज्य तत्प्रतिपक्षैर्निवर्तयेत् । अत्यन्ताविनाभावं च व्यानविषयं ज्ञानविषय एव भावयेत् । योनीनां चतसृणां धर्मताबीजतामेवादद्यात् । अविविदिषामपि अनिष्टफलहेतुषु भावयेत् । सो ऽयं धर्मादिषु प्रवणस्तत्प्रतिपक्षापक्रान्तः सत्त्वारामो विनिवृत्ताभिमानो ज्ञाननिष्ठः सविशुद्धयोनिरचिरेण परम ब्रह्मोपपद्यत इति । आह च बाह्यां प्राणविवृत्तिं सम्यङ्मार्गे बुधः प्रतिष्ठाप्य । विनिवृत्तविखरकलुषो ध्रुवममृतं स्थानमभ्येति ॥ पञ्चानां योनीनां धर्मादिनिमित्ततां च संस्थाप्य । परिपक्वमित्यधस्तान्न पुनस्तद्भावितो गच्छेत् ॥ इति व्याख्याता व्यस्तसमस्ता करणानां वृत्तिः ॥ 29 ॥ ----------------------------------------------------------------------- कारिका 30 ----------------------------------------------------------------------- आह, येयमेकैकस्मिन् रूपादावर्थे करणचतुष्टयस्य वृत्तिः सा किं युगपत् आहोस्वित् क्रमेणेति ? कुतः संशय इति चेत् उभयथा दृष्टत्वात् । इहैकार्थविषयाणां युगपदपि वृत्तिर्दृष्टा । तद्यथा चन्द्रमण्डले चक्षुषां मनसो वा । क्रमशश्च तद्यथा घटे मधूदकपयसाम् । एकार्थविषयं च करणचतुष्टयम् । अतो नः संशयः किं चक्षुर्मनोवद्युगपदस्य वृत्तिः, आहोस्विन्मध्वादिवत्क्रमेणेति ? उच्यते- यथादर्शनमपि तावदुच्यताम् । किमत्र युक्तं भवान् मन्यते ? स चेत्सप्यगुपदेक्ष्यसि को निर्बन्धस्तदेव प्रतिपद्यामहे इति । यद्यवं तस्मादिदमस्मद्दर्शनम् ## तुशब्दो ऽवधारणार्थः युगपदेवेत्यर्थः । बुद्ध्यहंकारमनसां हि बुद्धीन्द्रियाणां च समानदेशत्वम् । तत्र न शक्यत एतद्वक्तुं सति शक्तिसद्भावे विषयसम्बन्धे च कस्यचित्तत्र वृत्तिः कस्यचिन्नेति । किं चान्यत् । मेघस्तनितादिषु क्रमानुपलब्धेः । यदि हि क्रमेण श्रोत्रादीनामन्तःकरणस्य च बाह्ये ऽर्थे वृत्तिः स्यादपि तर्हि मेघस्तनितकृष्णसर्पालोचनादिष्वप्युपलभ्यते क्रमः । न तूपलभ्यते । तस्माद्युगपदेव बाह्ये ऽर्थे चतुष्टयवृत्तिरिति । उच्यते- यदुक्तं श्रोत्रादीनामन्तःकरणस्य चाभिन्नकालं वृत्तिरित्यत्र ब्रूमः, अयुक्तमेतत् । किं कारणम् ? यस्मादस्माकं ## तस्येति चतुष्टयमपि सम्बध्यते । चशब्दो ऽवधारणार्थः । क्रमश एवेत्यर्थः । क्रमश एव हि बाह्यान्तःकरणवृत्त्योरेकार्थनिपातः । यत्तूक्तं समानदेशानां शक्तिसम्बन्धसद्भावे वृत्त्यभावानुपपत्तिरिति, अत्र ब्रूमः- चक्षुरादिवदेतत्स्यात् । तद्यथा चक्षुस्त्वचोः समानदेशत्वे शक्तिविषयसम्बन्धोपपत्तौ रजोधूमातपादिगतः स्पर्श एवोपलभ्यते, न रूपम् । एवमिहापि स्यात् । तस्मात् ## क्रमश एव चतुष्टयस्य वृत्तिः । अदृष्टग्रहणेन पुनरत्रातीनागतव्यवहितविषयग्रहणम् । तत्रातीतं द्विविधम्, दृष्टविषयदृष्टविषयं च । अत्रापि दृष्टविषयं प्रत्यभिज्ञानमित्यभिप्रेतम्, अदृष्टविषयं स्मृतिः । सा तु लिङ्गागमाभ्यामकस्माद्वा भवति । तथा च वृषगणवीरेणाप्युक्तं भवति ___ अनागतव्यवहितविषयज्ञानं तु लिङ्गगागमाभ्याम् । आह च विषयेन्द्रियसंयोगात्प्रत्यक्षज्ञानमुच्यते । तदेवातीन्द्रियं जातं पुनर्भावनया स्मृतिः ॥ तदेव भावनापेक्षज्ञानं कालान्तरे पुनः । तत्रैव सेन्द्रियं जातं प्रत्यभिज्ञानमुच्यते ॥ तत्र दुष्टे क्रमः प्रति नास्ति सन्देहः । यत्पुनरेतदुक्तं दृष्टे मेघस्तनितकृष्टसर्पालोचनादौ क्रमानुपलब्धेर्युगपच्चतुष्टयस्य वृत्तिरित्यत्र ब्रूमः- एतदप्ययुक्तम् । किं कारणम् ? यस्मात् ## न तावद् बुद्ध्यहंकारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्तःकरणानुपपत्तिप्रसंगात्, श्रोत्रादिवैयर्थ्यप्रसंगात्, द्वारिद्वारभावव्याघातप्रसङ्गाच्च । तस्मात्पूर्वं श्रोत्रादीनामर्थसम्बन्धो ऽस्ति मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् । पश्चात्तु तद्वृत्त्युपनिपातादन्तःकरणस्येत्यस्ति क्रमो ऽत्रापि । तत्र यदुक्तं मेघस्तनितादिषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिरित्येतदयुक्तम् । अन्यैस्त्वन्यथान्वयो दर्शितः । तद्यथा चतुष्टयस्य मनो ऽहंकारबुद्धीनामन्तःकरणानां बाह्येनैकेन करणेन श्रोत्रेण वा चक्षुषा वा सह चतुष्टयस्येत्यर्थः । अस्य दृष्टे वर्तमाने युगपद्वृत्तिः पूर्वाचार्यैर्निर्दिष्टा । आचार्येण तु क्रमेणेत्यर्थः । अदृष्टे ऽतीतादावपि क्रमशश्च क्रमेणैव, यतस्त्रयस्यान्तःकरणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः । यदा यथानुभवस्तथा संस्कारः, यथा च संस्कारस्तथा स्मृतिरित्येवं वृत्तिर्बाह्येन्द्रियपूर्विकेति ॥ 30 ॥ ----------------------------------------------------------------------- कारिका 31 ----------------------------------------------------------------------- आह, किं पुनरेषां करणानां स्वविषयनियमेन वृत्तिर्भवति आहोस्विद्व्यतिकरेणेति ? उच्यते- ननु च प्रागेव रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति (%%) चोक्त्वाचार्येणान्ते ऽपदिष्टं सैषा भवत्यसामान्येति (%%) / तत्रैवं गते भवतः संशयः । कुतः इत्युच्यते- सत्यमेवैतत् । तथापि जायते संशयः । कुतः ? करणान्तरेण स्वविषयोपलब्धौ करणान्तरौत्सुक्यदर्शनात् । इह करणान्तरेण चक्षुषाम्रदाडिमादिरूपोपलब्धौ सत्यां करणान्तरस्य जिह्वालक्षणस्यौत्सुक्यं प्रवृत्तिश्चोपलब्धा । तद्यदि स्वविषयनियतानीन्द्रियानि, नैषां करणान्तरविषयोपलम्भात्तत्साहचर्यापेक्षः स्वविषयग्रहणभावः स्यात् । अस्ति च । तस्मादुपपन्नः संशयः । तत्रेदानीं भवतः प्रतिपत्तिरिति । उच्यते- अत्रापि नास्तीन्द्रियाणां स्वविषयग्रहणव्यतिकरः । किं तर्हि ## यस्य करणस्य या वृत्तिरपदिष्टा तद्यथा श्रोत्रस्य शब्दग्रहणम्, चक्षुषो रूपग्रहणम् इत्यादि । तामेव प्रतिपद्यन्ते- स्वविषयजिधृक्षयावलम्बन्त इत्यर्थः । परस्परस्याकूतं परस्पराकूतम् । आकूतमभिप्रायो ऽभिसन्धिरित्यर्थः । परस्पराकूतं हेतुः प्रतिपत्तेरस्याः, सेयं परस्पराकूतहेतुकी । परस्पराकूतं प्रतिपत्तेः कारणमिति कृत्वा ताच्छब्द्यं लभते । तद्यथा दधित्रपुसं ज्वरः । एतदुक्तं भवति यदा चक्षुषाम्रदाडिमादि रूपमुपलब्धं भवति तदा रसनेन्द्रियमुपात्तविषयस्य चक्षुषो वृत्तिं संवेद्य स्वविषयजिघृक्षयौत्सुक्तवद्विकारमापद्यते, रसनस्य वृतिं संवेद्य पादौ विहरणमारभेते हस्तावादानं, तावद्यावदसौ विषयो रसनेन्द्रिययोग्यतां नीतः । ततो रसनं स्वविषये प्रवर्तते । एवमितरेष्वपि वक्तव्यम् । आह, यद्येवं तेन तर्हीन्द्रियान्तरवृत्तिसंवेदने ऽक्षप्रत्ययवत्वप्रसंगः । यदि तर्हीन्द्रियान्तरेणेन्द्रियान्तरस्य वृत्तिः संवेद्यते, प्राप्तमस्य प्रत्ययवत्त्वम् । अथाप्रत्ययमिन्द्रियं परस्पराकूतसंवेदनं, तर्हि न वाच्यमिति । किं च परस्परद्वारिद्वारभावप्रसंगश्च । इन्द्रियान्तरं चेदिन्द्रियान्तरस्य वृत्तिं संवेद्य स्वार्थमाकांक्षेत्, प्राप्तमस्य द्वारित्वमितरस्य च द्वारत्वम् । तदयुक्तमिन्द्रियाणां परस्पराकूतसंवेदनमिति । उच्यते- न, उपचारात् । प्रागेवोपदिष्टमस्माभिरप्रत्ययमिन्द्रियमिति । किं तर्हि स्वविषयस्य पटोः सहचारिणमर्थमिन्द्रियान्तरविषयतामापन्नं संस्पृश्य स्वभावत इन्द्रियान्तरं स्वविषयं प्रति साकांक्षं भवति, तत्सन्निधौ विक्रियादर्शनात् । तत्र संवेदनमुपचर्यैवमुच्यते इत्यदोषः । किं चान्यत् । भौतिकावयवप्रत्ययविवृत्तिवत्तद्विवृत्तेः । यथा बुद्धेः प्रसादमनन्तरं भौतिकानामवयवानां मुखनयनादीनां प्रसादो भवति, न चैषां प्रत्ययवत्त्वम्, एवमिहापि स्यात् । न च प्रत्ययवत्त्वम् । एतेन द्वारिद्वारभावः प्रत्युक्तः । मनो ऽधिष्ठानसामर्थ्याद्वा । अथवा परस्परविषयमाकूतं परस्पराकूतम्, यथा जलविषयः पुरुषः जलपुरुषः । आकूतमिच्छा संकल्पः मन इत्यर्थः । स हेतुरस्याः सेयं परस्पराकूतहेतुकी ताम् । एतदुक्तं भवति, यथा किंचिदिन्द्रियं विषये प्रवृत्तं भवति तदा तद्द्वारेण समस्तमर्थमुपलभ्य तत्सहचारिणमर्थान्तरमाकांक्षदिन्द्रियान्तरं वृत्त्या प्रतितिष्ठते । तेनाकांक्षावता मनसाधिष्ठितामिन्द्रियं विक्रियामापद्यते । तथा च तन्त्रान्तरे ऽप्युक्तं- "यस्य यस्येन्द्रियस्य विषयं मनोध्यायत्यभिसम्पत्त्यर्थेन तस्य तस्यौत्सुक्यं प्रवृत्तिश्च भवतीति /" एतदुक्तं स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकीं वृत्तिरिति । किमिन्द्रियं मनोवृत्त्याधिष्ठाय स्वविषये प्रवर्तयति यथा परश्वादींश्चैत्र इति ? नेत्युच्यते । किं तर्हि स्वविषयसंकल्पानुगृहीतस्य मनसः संस्पर्शात्स्वयमेवेन्द्रियं स्वविषयं प्रतिपद्यते । कस्मात् ? प्रयोगशक्त्यसिद्धेः । न हि यथा चैत्रस्य परश्वादिप्रयोगशक्तिः सिद्धा एवं मनस इन्द्रियप्रयोगशक्तिः । तस्मादयुक्तमिन्द्रियस्य मनः प्रेरकमिति । रज इति चेत्स्यान्मतम्, रजसो हीन्द्रियान्तरप्रयोगसामर्थ्यं विद्यते । तस्मादयुक्तमुक्तं प्रयोगशक्त्यसिद्धेर्नेन्द्रियाणां मनःप्रयोजकमिति । एतच्चायुक्तम् ? कस्मात् ? अविशेषात् । इन्द्रियान्तरे ऽपि हि तर्हि रजो ऽस्तीत्यत आत्मभूतेनैवास्य निमित्तेन प्रवृत्तिरप्रतिषिद्धा, किं मनसा परिकल्पितेनेति ? किं चान्यत्, करणान्तरानुपपत्तेः । चैत्रो हि परश्वादीनां प्रयोगं करणान्तरेण करोति । न तु मनसः करणान्तरमस्तीत्यसमानम् । पाणिवदिति चेन्न चैत्रव्यापारापेक्षत्वात् । तदपि हि चैत्रव्यापारापेक्षं प्रवर्तते न स्वतः । किंच तद्व्यतिरेकेण प्रवृत्त्युपलब्धेः । यस्य हि प्रयोजकान्तरापेक्षा प्रवृत्तिः न तस्य कदाचिदपि स्वतन्त्रस्य भवति । अस्ति तु संकल्पव्यतिरेकेण मेघस्तनितादिष्विन्द्रियस्य प्रवृत्तिः । तस्मान्नेन्द्रियान्तरस्य मनः कारकम् । न चेत्कारकं यथा मौलानां गुणानामेवमिहापि पुरुषार्थ एवं हेतुर्न केन चित्कार्यते करणमिति सिद्धम् ॥ 31 ॥ ----------------------------------------------------------------------- कारिका 32 ----------------------------------------------------------------------- आह, करणं प्रत्याचार्यविप्रतिपत्तेः । तदवधारणं कर्त्तव्यम् । आचार्याणां करणं प्रति विप्रतिपत्तिः । एकादशविधमिति वार्षगणाः । दशविधमिति तान्त्रिकाः पञ्चादिकरणप्रभृतयः । द्वादशविधमिति पतञ्जलिः । तस्माद्भवतः कतिविधं करणमभिप्रेतमिति वक्तव्यमेतत् । उच्यते- ## पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनो ऽहङ्कारो बुद्धिश्चेत्येतत्सर्वं पुरुषार्थोपयोगिकरणम् । कस्मात् ? अपुरुषार्थोपयोगित्वे तत्त्वान्तरानुपपत्तिप्रसंगात् । यदि यथा वार्षगणा आहुः- लिङ्गमात्रे महानसंवेद्यः कार्यकारणरूपेण विशिष्टाविशिष्टलक्षणेन, तथा स्यात्तत्त्वान्तरम् । तन्न स्यात्, अनर्थकत्वात् । आह, सत्यम्, प्रधानलक्षणानां गुणानां वैषम्यमात्ररूपत्वे ऽपि तत्त्वान्तरमसौ भविष्यतीति । कस्मात् ? साम्याद्वैषम्यमुपाख्यान्तरमिति । एतच्चायुक्तम् । कस्मात् ? तत्त्वानवस्थाप्रसंगात् । एवं हि परिकल्प्यमाने प्रधानमहतोर्यदन्तरालं तदपि च क्रियारूपत्वादक्रियावत उपाख्यान्तरमिति तत्त्वान्तरानवस्थाप्रसंगः । अभ्युपगमे वा महतस्तत्त्वान्तराणां च क्रियाकालविरोधः । तस्मात्तत्त्वान्तरानुपपत्तिरनवस्था वा, त्रयोदशविधं करणमित्यन्यतरवदवश्यमभ्युपगन्तव्यम् । तत्र चास्मत्प्रतिज्ञातमेव निर्दोषं लक्ष्यते । तस्मादुपपन्नमेतत् त्रयोदशविधं करणमिति । आह, करणमिति क्रियाकारकसम्बन्धगर्भो ऽयं निर्देशः । कथम् ? येन तत्करणमिति । तत्र वक्तव्यम् का क्रिया, किं च तत्क्रियते यदपेक्ष्य बुद्ध्यादीनां करणत्वमिति ? उच्यते- यदुक्तं का क्रियेत्यत्र ब्रूमः- तन्निर्वर्तकमिहाभिप्रेतात् न दण्डादिवत्, किं तर्हि तदाहरणधारणप्रकाशकरम् । तत्राहरणं कर्मेन्द्रियाणि कुर्वन्ति, विषयार्जनसमर्थत्वात् । धारणं बुद्धीन्द्रियाणि कुर्वन्ति, विषयसन्निधाने सति श्रोत्रादिवृत्तेस्तद्रूपापत्तेः । प्रकाशमन्तःकरणं करोति, निश्चयसामर्थ्यात् । अपर आह- आहरणं कर्मेन्द्रियाणि कुर्वन्ति । धारणं मनो ऽहंकारश्च । प्रकाशनं बुद्धीन्द्रियाणि बुद्धिश्चेति । एतदभिसन्धाय बुद्ध्यादीनां करणत्वमुच्यत इति । यत्तूक्तं किं कार्यमिति, उच्यते- ## दशधेति पञ्च विशेषाः पञ्चाविशेषाः । तदप्यत एव कार्यशब्दं लभते । #<आहार्यं धार्यं प्रकाश्यं च ॥ ISk_32 //># तद्ध्याहर्तव्यं धारणीयं प्रकाशयितव्यं च । अतः कार्यमित्युच्यते, न निर्वर्त्यत्वात् ॥ 32 ॥ ----------------------------------------------------------------------- कारिका 13 ----------------------------------------------------------------------- एतस्मिंस्त्रयोदशविधे तु करणे त्रयोदशं कतरदिति ? उच्यते- बुद्धिरहंकारो मनश्च । तस्मात् । ## कस्मात् ? विषयानभिसन्धानात् । श्रोत्रादिप्रणालिकया च विषयसंप्रतिपत्तेः । अविशेषाभिधानाद् बुद्ध्यादिप्रतिपत्तिरयुक्तेति चेत्स्यान्मतम्, अविशेषेणेदमुक्तमाचार्येण अन्तःकरणं त्रिविधमिति । तत्र कथमिदमवगम्यते बुद्ध्यहंकारमनसां ग्रहणाभिप्रेतं, न पुनरन्येषामिति ? उच्यते- न, प्रथमसंख्याव्यतिक्रमहेत्वनुपपत्तेः । बुद्ध्यादिसंख्यां हि व्यतिक्रममाणस्य प्रतिपत्तौ नास्ति हेतुः । तस्मात्तेषामेव ग्रहणम् । यथा वसन्ताय कपिञ्जलानालभत इति । श्रोत्रस्यान्तःकरणत्वप्रसंगादयुक्तमिति चेत् स्यादेतत्- बुद्धिमहंकारं चोक्त्वा तत आह बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानीति (%%) / तस्माच्छ्रोत्रमन्तःकरणं प्रसज्यत इति । एतदनुपपन्नम् । कस्मात् ? मनसः पृथगभिधानात् । अत एवेदमाचार्येणापेक्ष्य मनसो ऽन्तःकरणत्वं पृथगुक्तम्- तच्चेन्द्रियमुभयथा समाख्यातम्, अन्तस्त्रिकालविषयमिति (%%) तस्मादुपपन्नमन्तःकरणं त्रिविधं बुद्ध्यादीनि । ## पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीत्येतद्बाह्यं दशप्रकारमाचार्यैराख्यायते । आह, दशधा बाह्यमित्यस्यानर्थक्यम्, परिशेषबुद्धेः । अन्तःकरणं त्रिविधमित्युक्ते गम्यत एतत्परिशेषादेव दशधा बाह्यमिति । तस्मात्तद्ग्रहणमनर्थकमिति । उच्यते- न, विषयार्थत्वात् । त्रयस्य विषयाख्यमित्येवं वक्ष्यामीत्याचार्य आरभते । अक्रियमाणे त्वस्मिन् किन्तत् त्रयस्य विषयाख्यमिति न ज्ञायते । आह, एवमपि विषयग्रहणात्सिद्धेर्बाह्यग्रहणपार्थकमिति । उच्यते- वक्तव्यं तावदिदमवश्यं विषयभावप्रतिपत्त्यर्थम् । तत्र शेषे वा यथान्यासं वोच्यमाने न कश्चिद्विशेषः । अथवा नेदं बाह्यसंज्ञाप्रतिपत्त्यर्थमारभ्यते, किं तर्हि नियमार्थम् । कथम् ? दशधा बाह्यं शब्दादिविषयग्रहणभूतमेव त्रयस्यापि विषयाख्यं यथा स्यात्, मा भूदन्तःप्राणादिभूतम् । अथवा दशधैव बाह्यम् । भेदविषयं बाह्यमित्यर्थः । प्राणादिभूतस्य तु भेदो नास्तीत्यदोषः । तदेतत् ## बुद्ध्यहंकारमनोलक्षणस्य हि त्रयस्योपात्तविषया बुद्धीन्द्रियकर्मेन्द्रियवृत्तयः सम्पर्काद्विषयरूपप्रत्यवभासनिमित्ततामुपगच्छन्त्यो विषयाख्यतां लभन्ते । तथा मनो ऽहंकारावपि बुद्धेः । बुद्धिस्तु निश्चयरूपत्वात्करणान्तरनिरपेक्षा सर्वमर्थं प्रवृत्तौ प्रति निश्चयरूपेणाध्यस्तं पुरुषायोपसंहरति । तत्र शब्दादिसन्निधाने वृत्तीनां ताद्रूप्यापत्तेस्तदपगमे च ताद्रूप्यापगमात् प्राप्यकारि । ## उपात्तविषयेन्द्रियवृत्तिसन्निधानात्तु तदाकारसंस्काराधाननिमित्तस्मृतिप्रत्ययवशात् ## ----------------------------------------------------------------------- कारिका 34 ----------------------------------------------------------------------- आह, प्राक्छब्दादिषु श्रोत्रादीनामालोचनमात्रं वृत्तिरित्यविशेषेणोक्तम् । तत्र किं तथैव प्रतिपत्तव्यमथेन्द्रियाणां विषयविशेषो ऽस्तीति ? अथ चोक्तं कार्यं च तस्य दशधा विशेषलक्षणमविशेषलक्षणं च । तत्र केन करणेन कस्य विषयस्य ग्रहणमिति ? उच्यते- ## तेषां पूर्वोक्तानामिन्द्रियाणां यानि बुद्धीन्द्रियाणि पञ्च श्रोत्रादीनि तानि विशेषाविशेषविषयाणि प्रतिपत्तृभेदेन । तत्र देवानां यानि इन्द्रियाणि तानि धर्मोत्कर्षाद्विशुद्धान्यविशेषानपि गृह्णन्ति प्रागेव विशेषात्, योगिनां च संप्राप्तविशेषाणाम् । अस्मदादीनां तु विशेषानेव तमसा परिवृतत्वात् । आह, किं कर्मेन्द्रियाणामपि प्रतिपत्तृभेदाद्ग्रहणभेदो भवति ? नेत्युच्यते । किं तर्हि सर्वेषामेव ## वागिन्द्रियस्य वाय्वभिहतेषु वदनप्रदेशेषु ताल्वादिषु ध्वनेर्वर्णपदवाक्यश्लोकग्रन्थभावेन विकारापादनं सर्वप्राणिनामविशिष्टम् । आह, अथेतरानि कर्मेन्द्रियाणि कथमिति ? उच्यते- #<शेषाण्यपि पञ्चविषयाणि ॥ ISk_34 //># पाणिपादपायूपस्थास्तु आदानविहरणोत्सर्गानन्दलक्षणैः कर्मभिः शब्दस्पर्शरसरूपगन्धसमुदायरूपा मूर्तीर्विकुर्वन्तीति । आह, यदि पञ्चविषयाण्येवाविशेषाणीति नियमो ऽभ्युपगम्यते तेनैककरणेष्वादानादिक्रियानुपपत्तिप्रसंग इति । उच्यते न, नियमप्रतिषेधार्थत्वात् । स्वविषयनियमो बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि मा विज्ञायीत्यतो नियमप्रतिषेधार्थमिदमारभ्यते । तदर्थमेव चापिशब्दमाचार्यो ऽधिजगे । सम्भावनार्थमपि च पञ्चविषयाण्येतानि प्रागेव तु चतुस्त्रिविषयाणीति । आह, कथमेतदवगम्यते विशेषाविशेषविषयाणीन्द्रियाणि, न पुनरसद्विषयाणि इति ? उच्यते- विशेषाणामसत्त्वासिद्धेः । प्रत्यक्षतस्तावद्विशेषा उपलभ्यन्ते । तस्मादेषामसत्त्वमशक्यं प्रतिज्ञातुम् । अथापि स्यात्साध्यमेतत्प्रत्यक्षमेवैतदनवद्यम्, बाह्यवस्तुविषयमयमृगतृष्णिकादिविज्ञानवत्प्रत्यक्षाभासम् । एतच्चायुक्तम् । कस्मात् ? विकल्पानुपपत्तेः । सर्वमभूतमभ्युपगन्तव्यम् । यत्र नास्ति किंचिद् भूतार्थेन प्रत्यक्षं यदप्येक्ष्येतरत् प्रत्यक्षाभासं स्यात् । उक्तस्त्वयं विकल्पः । तस्मादयुक्तं ज्ञानमात्रमिदमिति । किं चान्यत् । विपरीतदर्शनप्रसंगात् । मृगतृष्णिकास्वप्नविषयैरसद्भिः सतामसत्त्वमिच्छतस्तद्वदेव विपरीतदर्शनप्रसंगः । तथा हि गन्धर्वनगरादिषु कदाचित्तमेवार्थं गां पश्यति, कश्चिद्गजं पश्यति, कदाचित्पताकाम् । स्वप्ने चैकमूर्तिपतितानां गोपुरुषाश्वरासभनदीवृक्षप्रभृतीनां दर्शनं स्मरणे विपर्ययेण दृष्टम् । तथा वातायनेन हस्तियूथप्रवेशने___ / विच्छिन्नानां चावयवानां पुनः सन्धानं आकाशगमनमनीश्वरस्यानिमित्तं राज्यलाभ इति । तदितरत्रापि स्यात् । न त्वस्ति । तस्मादयुक्तं मृगतृष्णिकास्वप्नादिवदसत्त्वं भावानाम् । अर्थक्रिया च न स्यात् । यथा स्वप्ने स्नातानुलिप्ताशितपीतवस्त्राच्छादितानामफलत्वं दृष्टम्, एवमिहापि स्यात् । शुक्रविसर्गवदिति चेत्, स्यादेतत्- यथा द्वयसमाप्तिपूर्वकः शुक्रविसर्गः स च तदभावे ऽपि स्वप्ने भवति, एवमितरत्स्यादिति । तदयुक्तम्, रागादिनिमित्तत्वात् । तथाहि जाग्रतो ऽपि तत् द्वयसमापत्तिमन्तरेण भवति । तस्मान्मनोरञ्जनानिमित्तं तत् । प्रेतवदिति चेत् स्यादियं मम सद्बुद्धिः, यथा प्रेतानामसद्भिःपूयनद्यादिभिरर्थक्रिया, नरकपालैश्च बाधनम् । एवमत्रापि स्यादिति । तदयुक्तम् । असिद्धत्वात् । न ह्येतदसदिति सिद्धम् । किंच प्रत्यक्षेण चाप्रत्यक्षबाधनात् । इह प्रत्यक्षं बलीय इत्यप्रत्यक्षस्य तेन प्रत्याख्यानमुपपद्यते । भवन्तस्त्वप्रत्यक्षेन प्रत्यक्षं प्रत्याचक्षते । तस्मादयुक्तं नरकलापादिवदसतामर्थक्रियेति । स्वभावभेदात्तदसत्त्वमिति चेत्, स्यादेतत्- यदि परमार्थतो नरकपालाः स्युस्तेषामपि दुःखसम्बन्धः स्यात्, मूर्तिमत्त्वाविशेषात् । न तु तेषां बाधास्ति । तस्माद् भ्रान्तिरसाविति । एतदयुक्तम् । कस्मात् ? कर्मशक्तिवैचित्र्यात् । प्रत्यक्षमेव तावत्कर्मनिमित्तो वाग्बुद्धिस्वभावाहारविहारशक्तिभेदभिन्नो विचित्रः संसार उपलभ्यते । स निपुणमवेक्षितुमशक्यः, गम्भीरत्वात् । किं पुनरप्रत्यक्षकर्मणां विपाकवैश्वरूप्यमतर्कगोचरमस्मदादिबुद्धयः परिच्छेत्स्यन्ति ? तस्मान्मनोरथमात्रमेतत् । धर्माधर्मानुपपत्तिश्च स्यात् । यथा स्वप्ने ब्रह्महत्यासुरापानागम्यगमनादीनामफलत्वम्, एवमितरत्रापि स्यात्, असदविशेषात् । मिद्धोपघातात्तद्विशेष इति चेत् न, अविशेषात् । असत्त्वे तुल्ये क्वचिदुपघातः क्वचिन्नेतीच्छामात्रमेतत् । एवं चेत् नासन्तः पृथिव्यादयः । न चेदसन्तो युक्तमुपदिष्टं बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणीति ॥ 34 ॥ ॥ इति श्रीयुक्तिदीपिकायां सप्तममाह्निकम् ॥ ----------------------------------------------------------------------- कारिका 35 ----------------------------------------------------------------------- द्वारिद्वारभावमेषामिदानीं वक्ष्यामः । तत्र बाह्यं करणं द्वारम्, अन्तःकरणं द्वारीति । आह, करणाविशेषादयुक्तम् अन्तःकरणस्य हीन्द्रियानां च करणत्वमविशिष्टम् । तत्र को हेतुरन्तःकरणं द्वारि, द्वाराणीन्द्रियाणीति ? उच्यते- ## सहान्तःकरणेन वर्तते या सान्तःकरणा बुद्धिः । अहंकारमनोभ्यां सहिता बुद्धिरित्यर्थः । अत्र चान्तःकरणग्रहणेनैव बुद्धेर्ग्रहणे सिद्धे भूयो बुद्धिग्रहणं प्राधान्यख्यापनार्थम् । भवति हि प्रधानस्य सामान्ये ऽन्तर्भूतस्यापि पृथगुपदेशः । तद्यथा जगाम तं वनोद्देशं व्यासः सह महर्षिभिः । इति महर्षिग्रहणे व्यासो ऽप्यन्तर्भूतः प्राधान्यात्पृथगुच्यते, एवं सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते, विशिष्टानविशिष्टांश्च शब्दादीन्सन्निकृष्टविप्रकृष्टव्यवहितान्प्रमाणबलेन स्ववृत्ते विषयीकरोतीत्यर्थः । एतदुक्तं भवति अनियतविषयो द्वारी, नियतविषयाणि द्वाराणि । तद्यथा प्रासादस्य पूर्वोत्तरदक्षिणपश्चिमानां स्वदिङ्नियमो न पूर्वमुत्तरं दक्षिणं पश्चिमं वा कदाचिद्भवति, तथेतराण्यपि द्वारीणि । तत्रानियताः सर्वदिगवस्थितैर्द्वारैः प्रवर्तन्त एवमिहापि श्रोत्रादीनि स्वविषयनियतानि । सान्तःकरणा तु बुद्धिः सर्वं विषयमवगाहते यस्मात् तस्मादनियतविषयत्वादुपपन्नमेत्त्रिविधं करणं द्वारि, द्वाराणि शेषाणीति ॥ 35 ॥ ----------------------------------------------------------------------- कारिका 36 ----------------------------------------------------------------------- ## एते इत्यनेन त्रयमभिसम्बध्नाति श्रोत्रादीनामन्यतमं मनो ऽहंकारश्च । प्रदीपकल्पा इत्यनेन प्रकाशसाम्यं करणपर्वण आचष्टे, यथा प्रदीपः प्रकाशक एवं करणमपि, तद्व्यापारे सति विषयाविर्भावानुपपत्तेः । परस्परविलक्षण इत्यनेन व्यस्तवृत्तिं पूर्वोक्तामाकर्षति । तया ह्येषां वैलक्षण्यमनुमीयते, आलोचनसंकल्पाभिमानभेदात् । गुणविशेषा इत्यनेन सत्त्वादीनां पुरुषविज्ञानमुद्दिश्य तद्भावेन परिणामं ख्यापयति । कृत्स्नं पुरुषस्यार्थमिति विशेषाविशेषलक्षणं कार्यं आहार्यधार्यप्रकाश्यतया यथासम्भवं प्रकाश्य स्ववृत्त्यनुगुणं कृत्वा विषयव्यापारेणानुभूय बुद्धावाधत्ते, अतद्विषयतामापादयतीत्यर्थः । कदाचित्तु बुद्धिरेव बाह्यकरणसंकल्पाभिमानगृहीतम् । सर्वथा त्वयं शास्त्रार्थो येन वा तेन करणेन विषयमुपात्तं बुद्धिरध्यवस्यति । तया चाध्यवसायरूपापन्नया चेतनाशक्तिरनुगृह्यते न करणान्तरस्य पुरुषेण समबन्धो ऽस्ति । ततश्च द्वारिणां बहुत्वात्तद्दर्शनविशेषस्वातन्त्र्यसमुच्चयान्तःकरणपुरुषकर्तृत्वदोषाणामप्रसंगः ॥ 36 ॥ ----------------------------------------------------------------------- कारिका 37 ----------------------------------------------------------------------- आह, कः पुनरत्र हेतुर्येन द्वारित्वाविशेषे सत्यहंकारमनसी बुद्धौ विषयाधानं कुरुतो न पुनरनयोः साक्षात्पुरुषेण सम्बन्ध इति ? उच्यते- ## अहंकारमनसोर्हि, नास्ति निश्चयरूपता, संकल्पाभिमानमात्ररूपत्वात् । अनिश्चितविषयया च करणवृत्त्या पुरुषस्य समन्धो ऽनर्थकः स्यात् । स्वयं वा निश्चेतुरस्य कर्तृत्वं स्यात् । ततश्चामिश्रनिश्चयकारणत्वादयमप्यामिश्ररूपः स्यात् । सर्वं चैतदुक्तोत्तरं निश्चयरूपा हि बुद्धिः । अतस्तद्वृत्त्युपनिपाती विषयः सन्निधानमात्रात्पुरुषेण संचेतितो नास्यौदासीन्यं बाधितुमुत्सहते, नो खल्वप्यानर्थक्यमनुषज्यते । एतदुक्तं सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिरिति । आह, एवमपि शब्दादिलक्षणो विषयः प्रकृतः, स च बुद्ध्या सर्वः प्रतिपाद्यते । तत्र विषयान्तरमप्यस्ति प्रधानपुरुषान्तरलक्षणम् । तथा चाहुः । "उपभोगस्य शब्दाद्युपलब्धिरादिः गुणपुरुषोपलब्धिरन्तः" / तस्मात्तत्प्रतिपत्त्यर्थं करणान्तरं वक्तव्यमिति । उच्यते- न वक्तव्यम् । किं कारणम् । यस्मात् ## यतो यस्मात्कारणात् सा बुद्धिरेव हि काष्ठापन्नेन तमसाभिभूतत्वाद्धर्मादीनां सत्त्वधर्माणां प्रकृतिभूतान्विकारभूतान्परतन्त्रानुपकार्यानुपकारकानचेतनान्संसर्गधर्मिणश्च गुणानात्मत्वेनाध्यवस्य पुरुषायोपहरति । स च मिथ्याज्ञानाभ्यासवासनानुरञ्जितं बुद्धिप्रत्ययमनुरुध्यमानो दर्शितविषयत्वात्तथैव प्रतिपद्यते । यदा तु धर्माद्यभ्यासात्तमोरूपागमे सत्युत्तरोत्तराणां सत्त्वधर्माणमुत्कर्षस्तदा विनिवृत्तमिथ्याप्रत्यया वृत्तिः । न प्रकृतिविकारभूतः स्वतन्त्रो ऽनुपकार्यो ऽनुपकारकश्चेतनो ऽसंसर्गधर्मा च । ततो विपरीताश्च गुणा इति शुद्धाध्यवसायं करोति । पुरुषश्च परोपहृतप्रवृत्तित्वात्तथैव प्रतिपद्यते । तदेतद् गुणानां पुरुषस्य चान्तरं द्वयोरपि निश्चयस्वभावत्वादस्मात्पूर्वोक्तधर्मभेदे ऽपि सति सूक्ष्मं गम्भीरं दुर्ज्ञेयम् । अतश्च सूक्ष्मं यद् बुद्धिमात्रमवलम्ब्य तदविशिष्टायाश्चेतनाशकक्तेर्ग्राह्यग्राहक_____ ॥ 37 ॥ ----------------------------------------------------------------------- कारिका 38 ----------------------------------------------------------------------- व्याख्यातं करणपर्व । कार्यपर्वेदानीं वक्तव्यम् । तस्य च पुरस्तादुद्देशः कृतः- कार्यं च तस्य दशधा पञ्च विशेषा इति । साम्प्रतं तु निर्देशं करिष्यामः । आह, यद्येवं तस्मादिदमेव तावदुच्यतां के विशेषाः, के ऽविशेषा इति । उच्यते- ## यानि तन्मात्राणि पञ्चाहंकारादुत्पद्यन्ते इति प्रागपदिष्टम् । ते खल्वविशेषाः । कानि पुनस्तन्मात्राणीत्युच्यते शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति । कथं पुनस्तन्मात्राणीति ? उच्यते- तुल्यजातीयविशेषानुपपत्तेः । अन्ये शब्दजात्यभेदे ऽपि । सति विशेषा उदातानुदात्तस्वरितानुनासिकादयस्तत्र न सन्ति तस्माच्छब्दतन्मात्रम् । एवं स्पर्शतन्मात्रे मृदुकठिनादयः । एवं रूपतन्मात्रे शुक्लकृष्णादयः । एवं रसतन्मात्रे मधुराम्लादयः । एवं गन्धतन्मात्रे सुरभ्यादयः । तस्मात्तस्य तस्य गुणस्य सामान्यमेवात्र, न विशेष इति तन्मात्रास्वेते ऽविशेषाः । आह, अथ के पुनर्विशेषा इति ? उच्यते- यानि खलु ## उत्पद्यन्ते ## तत्र शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात्पृथिवी । तेभ्यो भूतानीत्येतावति वक्तव्ये पञ्च पञ्चभ्य इति ग्रहणं समसंख्याकतस्तदुत्पत्तिज्ञापनार्थम् । तेनैकैकस्मात्तन्मात्रादेकैकस्य विशेषस्योत्पत्तिः सिद्धा । ततश्च यदन्येषामाचार्याणामभिप्रेतम् एकलक्षणेभ्यस्तन्मात्रेभ्यः परस्परानुप्रवेशादेकोत्तरा विशेषाः सृज्यन्त इति तत्प्रतिषिद्धं भवति । किन्तर्हि अन्तरेणापि तन्मात्रानुप्रवेशमेकोत्तरेभ्यो भूतेभ्य एकोत्तराणां भूतविशेषाणामुत्पत्तिः । तत्र शब्दगुणाच्छब्दतन्मात्रादाकाशमेकगुणम्, शब्दस्पर्शगुणात्स्पर्शतन्मात्राद्द्विगुणो वायुः, शब्दस्पर्शरूपगुणाद्रूपतन्मात्रात्त्रिगुणं तेजः, शब्दस्पर्शरूपरसगुणाद्रसतन्मात्राच्चतुर्गुणा आपः, शब्दस्पर्शरूपरसगन्धाद् गन्धतन्मात्रात्पञ्चगुणा पृथिवी । अत्र च वायोः शीतः स्पर्श अपां च, तेजस उष्णः, अनुष्णाशीतः पृथिव्याः । रूपं च शुक्लं भास्वरं च तेजसो ऽपां च, कृष्णं पृथिव्याः । रसो मधुरो ऽपाम्, साधारणः पृथिव्याः । गन्धस्तु पार्थिव एव तदवयवानुप्रवेशाद्भूतान्तरेषूपलभ्यते । इत्येते पृथिव्यादीनां धर्माः । अन्ये च परस्परानुग्राहकाः । के पुनस्त इत्याह- आकारो गौरां रौक्ष्यं वरणं स्थैर्यमेव च । स्थितिभेदः क्षमा कृष्णच्छाया सर्वोपभोग्यते ॥ इति ते पार्थिवा धर्मास्तद्विशिष्टास्तथा परे । जलाग्निपवनाकाशव्यापकास्तान्निबोधत ॥ स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्तानश्चउदका गुणाः ॥ ऊर्ध्वगं पावकं दग्धृ पाचकं लघु भास्वरम् । प्रध्वंस्योजस्विता ज्योतिः पूर्वाभ्यां सविलक्षणम् ॥ तिर्यग्गतिः पवित्रत्वमाक्षेपो नोदनं बलम् । रौक्ष्यमच्छायता शैत्यं वायोर्धर्माः पृथग्विधाः ॥ सर्वतोगतिरव्यूहो विष्कम्भश्चेति ते त्रयः । आकाशधर्मा विज्ञेयाः पूर्वधर्मविरोधिनः ॥ संहतानां तु यत्कार्यं सामान्यं ते गवादयः । इतरेतरधर्मेभ्यो विशेषान्नात्र संशयः ॥ तत्राकारादिधर्मैः पृथिव्या लोकस्य चोपक्रियते भूतान्तराणां च । तत्राकारात्तावत् गवादीनां घटादीनां चाकारनिर्वृत्तिः गौरवादेषामवस्थानम् । रौक्ष्यादपां संग्रहो वैशद्यं च भूतानाम् । वरणादनभिप्रेतानां छादनम् । स्थैर्याद्वृत्तिः प्रजानां भूतान्तराणां च । स्थितेर्मात्रादिसन्निधानाद्यनुग्रहः । भेदाद्घटादिनिष्पत्तिः । व्यूहश्चावयवानाम् । क्षान्तेरुपभोगभोग्यता । कृष्णच्छायत्वाद्रात्रिसम्पच्छायाकार्यप्रसिद्धिश्च । सर्वोपभोग्यत्वात्सर्वभूतानुग्रहः । एवं स्नेहादिभिर्लोकस्योपकारः क्रियते भूतान्तराणां च । स्नेहाद्रूपसंपद्वायुप्रतीकारो ऽग्निशमनं संग्रहश्च पृथिव्याः । सौक्ष्म्यादनुप्रवेशः । शौक्ल्याच्चन्द्राद्विनिर्वृत्तिः । मार्दवात्स्नानावगाहनमेकक्रिया कठिनानाम् चावनामनम् । गौरवात्सन्तानाच्च भूतानुग्रहार्थं स्रोतस्त्वम् । शैत्यादुष्णप्रतीकारः । रक्षातः प्रजासु घोरशमनम् । पवित्रत्वाद्धर्मोपचयः शौचविधिरलक्ष्योपघातश्च । सन्तानाद्द्रव्यसंघातः । तथोर्ध्वगत्यादिभिर्धर्ममात्रैस्तेजसां लोकस्य चोपक्रियते भूतान्तराणां च । ऊर्ध्वगतेः पाकप्रकाशसिद्धिः । पावकत्वाद् द्रव्यशौचं च । दाहकत्वात्क्षारोत्पत्तिः । शीतप्रतीकारो नभसश्चोष्णत्वं शब्दनिष्पत्त्यर्थम् । पाचकत्वात्स्वेद्य स्वेदनमन्नपक्तिः पृथिव्यवयवानां क्रियायोग्यता, तथा बाह्यान्तरपरिणामः, रसलोहितमांसस्नाय्वस्थिमज्जाशुक्राणां लाघवाद्दाह्यातिक्रमः । भास्वरत्वाद्द्रव्यान्तरप्रकाशनम् । प्रध्वंसित्वाद्दग्धपक्वानामुपभोगः । तैजसः प्रजापालनम् । तथा तिर्यक्पातादिभिर्धर्मैर्वायुना लोकस्य चोपकारः क्रियते भूतान्तराणां च । तिर्यक्पाताद्दृष्टिविक्षेपो गन्धसंवहनं च । पवित्रत्वात्पूतिद्रव्यपवनम् । आक्षेपनोदनाभ्यामुत्कर्षः प्रथमं धर्माम्भसः । व्यूहश्च शरीरे रसादीनां धातूनां च । अग्नेश्चोपध्मानमभिधातश्चाकाशस्य । बलात्समीकरणं सर्वेषाम् । रौक्ष्याद्विशोषणम् । अच्छायत्वादहोरात्रप्रसिद्धिः । शैत्यादुष्णप्रतीकारः । तथा सर्वतोगत्यादिभिर्धर्मैर्नभसा लोकस्योपकारः क्रियते भूतान्तराणां च । सर्वतोगतेः समन्तात्तुल्यदेशश्रवणनामेकश्रुतित्वम् । अव्यूहविष्कम्भाभ्यां सर्वेषामवकाशतादानमित्युक्ताः पृथिव्यादयः । एते विशेषा इत्युच्यन्त इति । आह, कथं पुनरेते विशेषा इत्युच्यन्ते ? यस्मात् #<शान्ता घोराश्च मूढाश्च ॥ ISk_38 //># तत्र शान्तास्तावत् स्वसंस्कारविशेषयोगात्तत्सन्निधौ प्रसादादिधर्मोत्पत्तेः । घोरास्तु शेषादिधर्मनिमित्तत्वात् । मूढाश्च वरणादिधर्महेतुत्वात् । तन्मात्राणि पुनरशान्तघोरमूढानि अतो ऽविशेषा इत्युच्यन्ते । तदेते यथा व्याख्याता अविशेषा विशेषाः पुरुषार्थसिद्ध्यर्थं बहुधा व्यवतिष्ठन्ते । कस्मात् ? न ह्येतेषामेकधावस्थाने पुरुषार्थः सिद्ध्यतीति ॥ 38 ॥ ----------------------------------------------------------------------- कारिका 39 ----------------------------------------------------------------------- आह, अतिसामान्योक्तमिदमित्यतो न प्रतिपद्यामहे । तस्माद्वक्तव्यं कथं विशेषणामवस्थानमिति ? उच्यते- ## तत्र सूक्ष्मा नाम चेष्टाश्रितं प्राणाष्टकं संसरति । मातृपितृजास्तु द्विविधाः । जरायुजा अण्डजाश्च । तेषां कोशोपहृताः कोशाः लोमरुधिरमांसास्थिस्नायुशुक्रलक्षणः । तत्र लोमरुधिरमांसानां मातृतः सम्भवः । अस्थिस्नायुशुक्राणां पितृतः । तत्रैवाशितपीताध्यासा दष्टौ कोशानपरे व्याचक्षते । कथं पुनरेषां कोशत्वम् ? आवेष्टनसामर्थ्यात् । यथा कोशकारः कोशेनावेष्टितो ऽस्वतन्त्रः, एवं सूक्ष्मशरीरं सप्राणमेतैरावेष्टितमस्वतन्त्रं तत्तत्कर्मोपचिनोति । प्रभूतास्तूद्भिज्जाः स्वेदजाश्च तदेतैस्त्रिविधैर्दैवमानवतैर्यग्योनलक्षणस्त्रिविधो भूतसर्ग आरभ्यते । तत्र देवानां चतुर्विधं शरीरं प्रधानानुग्रहात्, यथा परमर्षेर्विरिञ्चस्य च । तत्सिद्धिभ्यो यथा ब्रह्मणः पुत्राणां तत्पुत्रपुत्राणां च । मातापितृतो यथादितेः कश्यपस्य च पुत्राणाम् । केवलाद्वा यथा पितृतो मित्रावरुणाभ्यां वशिष्ठस्य । मनुष्याणां तु जरायुजम् । धर्मशक्तिविशेषात्तु कस्यचिदन्यथापि भवति । यथा द्रोणकृपकृपीधृष्टद्युम्नादीनाम् । तिर्यग्योनीनामपि चतुर्विधम् जरायुजं गवादीनामण्डजं चैव पक्षिणाम् । तृणादेश्चोद्भिज्जं क्षुद्रजन्तूनां स्वेदजं स्मृतम् ॥ एवं त्रिविधा विशेषा व्याख्याताः । तत्र केचिन्नियताः केचिदनियता इत्याह- के पुनरत्र नियताः, के वानियताः ? ## सूक्ष्मा आसर्गप्रलयान्नित्याः मातृपितृजा निवर्तन्ते । सह प्रभूतैरिति वर्तते । केचित्तु प्रभूतग्रहणेन बाह्यानामेव विशेषाणां ग्रहणमिच्छन्ति । तेषामुद्भिज्जस्वेदजयोरग्रहणम् । तस्मादुभयथा प्रभूता इत्येतदनवद्यम् । आह, सूक्ष्माभिधानमप्रसिद्धत्वात् । मातापितृजाश्च प्रभूताश्च इत्यतो युक्त एषां परिग्रहः । सूक्ष्मास्त्वप्रसिद्धा । तस्माद्वक्तव्यं कथमेषामुत्पत्तिरस्तित्वं वेति ? उच्यते- पूर्वसर्गे प्रकृतेरुपपन्नानां प्राणिनां सत्त्वधर्मोत्कर्षादन्तरेण द्वयसमापत्तिं मनसैवापत्यमन्यद्वा यथेप्सितं प्रादुर्बभूव । प्रियं खल्वपि चक्षुषा निरीक्ष्य कृतार्थमात्मानं मन्यते । तस्यामपि क्षीणायां वाक्सिद्धिर्बभूव । अभिभाष्य प्राणिनो यदिच्छन्ति तदापादयन्ति । तदद्याप्यनुवर्तते- यच्छङ्खी विरुतेनापत्यं बिभर्ति । प्रियं खल्वपि सम्भाष्य महतीं प्रीतिमनुभवति । तस्यामुपक्षीणायां हस्तसिद्धिर्बभूव । संस्पृश्य पाणिमीप्सितमर्थमुपपादयन्ति । तदेतदद्याप्यनुवर्तते- यत्प्रियं चिरादालोक्य पाणौ संस्पृश्य प्रीतिर्भवति । अस्यामुपक्षीणायामाश्लेषसिद्धिर्बभूव । आलिङ्गनेन प्राणिन ईप्सितं लभन्ते । तदेतदद्याप्यनुवर्तते- यत्प्रियमालिङ्ग्य निर्वृत्तिर्भवति । तस्यामुपक्षीणायां द्वन्द्वसिद्धिरारब्धा । स्त्रीपुंसौ संधृष्यापत्यमुत्पादयेतां ममेदं ममेदमिति च परिग्रहाः प्रवृत्ताः । एतस्मिन्नेवावसरे संसारो वर्ण्यते । तत्र चाचार्याणां विप्रतिपत्तिः । पञ्चाधिकरणस्य तावद्वैवर्तं शरीरं मातापितृसंसर्गकाले करणाविष्टं शुक्रशोणितमनुप्रविशति । तदनुप्रवेशाच्च कललादिभावेन विवर्धते । व्यूढावयवं तूपलब्धप्रत्ययं मातुरुदरान्निस्सृत्य यौ धर्माधर्मौ षट्सिद्ध्युपभोगकाले कृतौ तद्वशादवतिष्ठते । यावत्तत्क्षयाच्छरीरपातस्तावत् । यदि धर्मसंस्कृतं करणं ततो द्युदेशं सूक्ष्मशरीरेण प्राप्यते, तद्विपर्ययात्तु यातनास्थानं तिर्यग्योनिं वा, मिश्रीभावेन मानुष्यम् । एवमातिवाहिकं सूक्ष्मशरीरमिन्द्रियाणां धारणप्रापणसमर्थं नित्यं बाह्येनापायिना परिवेष्ट्यते परित्यज्यते च । पतञ्जलेस्तु सूक्ष्मशरीरं यत्सिद्धिकाले पूर्वमिन्द्रियाणि बीजदेशं नयति तत्र तत्कृताशयवशात् द्युदेशं यातनास्थानं वा करणानि वा प्रापय्य निवर्तते । तत्र चैवं युक्ताशयस्य कर्मवशादन्यदुत्पद्यते यदिन्द्रियाणि बीजदेशं नयति तदपि निवर्तते, शरीरपाते चान्यदुत्पद्यते । एवमनेकानि शरीराणि । विन्ध्यवासिनस्तु विभुत्वादिन्द्रियाणां बीजदेशे वृत्त्या जन्म । तत्त्यागो मरणम् । तस्मान्नास्ति सूक्ष्मशरीरम् । तस्मान्निर्विशेषः संसार इति पक्षः । एषा सूक्ष्मशरीरस्योत्पत्तिः ॥ 39 ॥ ----------------------------------------------------------------------- कारिका 40 ----------------------------------------------------------------------- आह, एवमनेकनिश्चयेष्वाचार्येषु भवतः का प्रतिपत्तिरिति ? उच्यते- यत्तावत्पतञ्जलिराह सूक्ष्मशरीरं विनिवर्तते पुनश्चान्यदुत्पद्यते, तत् सूक्ष्मास्तेषां नियता इति वचनादस्माभिर्नाभ्युपगम्यते । तस्मात् ## तत्र पूर्वोत्पन्नमित्यनेन महदादेः सूक्ष्मपर्यन्तस्य लिङ्गस्यासर्गप्रलयान्नित्यत्वमाह । असक्तमित्यनेन गूढस्थिरबीजानुप्रवेशमाचष्टे । न हि लिङ्गं क्वचिद्व्याहन्यते, किं तर्हि लिक्षादि बीजमप्याविशति । बदरगोलमपि भित्वा प्रविशति । नियतमित्यनेन प्रतिपुरुषव्यवस्थां प्रतिजानाति । साधारणो हि महान्प्रकृतित्वादिति वार्षगणानां पक्षः । महदादीत्यनेन प्राणाष्टकं परिगृह्णाति पूर्वात्मानः प्राणाद्याश्च पञ्च वायव इति । सूक्ष्मपर्यन्तमिति तत्त्वान्तरप्रतिषेधमाह, एतावदेव नातो ऽन्यदिति । संसरतीति गतिमाचष्टे, ततश्चाविभुत्वाद् बीजावेशत्यागौ प्रख्यातो भवतः । निरुपभोगमिति शरीरान्तरस्यावकाशं करोति । सूक्ष्मशरीरस्य ह्युपभोगसामर्थ्ये ऽभ्युपगम्यमाने शरीरान्तरस्य निरवकाशत्वादनुत्पत्तिप्रसंगः स्यात् । भावैरधिवासितमित्यनेन भावाष्टकपरिग्रहं द्योतयति । बुद्धिरूपैरिह धर्मादिभिरधिवासितम् । तत्सामर्थ्यात्सर्वत्राप्रतिहतं प्राणाष्टकं सूक्ष्मशरीरे ऽवस्थानगमनमात्रफले व्यवस्थितम् । द्युतिर्यक्प्रेतेषु संसरतीति तेनैव चार्थसिद्धौ शरीरान्तरपरिकल्पनानर्थक्यमतो न बहूनि शरीराणि ॥ 40 ॥ ----------------------------------------------------------------------- कारिका 41 ----------------------------------------------------------------------- यत्पुनरेतदुक्तम्- विभुत्वादिन्द्रियाणां स्वात्मन्यवस्थानं वृत्तिलाभो वृत्तिनिरोधश्च संसार इति, अयुक्तमेतत् । कस्मात् ? विभुत्वासिद्धेः । न हि विभुत्वमिन्द्रियाणां कश्चिदभ्युपगच्छति । किं कारणम् ? सततोपलब्धिप्रसंगात् । युगपदुपलब्धिप्रसंगाच्च । कार्यकरणपुरुषाणां हि विभुत्वे सततोपलब्धिप्रसंगः । विषयाणां प्रतिबन्धाभावात्प्रसज्यते । प्रात्प्यविशेषाच्च सर्वविशेषाणां युगपदुपलब्धिप्रसंगः । व्यवहितविषयग्रहणं च । सर्वत्र सन्निधानात्सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षानुमानागमानां चाविशेषः प्रसज्यते । वृत्तिविशेषात्तद्विशेष इति चेत् न, हेत्वभावात् । विभूनामिहास्ति वृत्तिविशेष इत्यत्र हेतुरनुक्तः । तस्मान्न करणानां विभुत्वमुपपद्यते । तस्मात् ## यथा हि चित्रस्य कुड्यमृते ऽवस्थानं नास्ति, स्थाणुपुरुषादिभ्यो वा विना च्छायायाः तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् । तस्मादुपपन्नमेतत् सविशेषः संसारः । आह, यदि सविशेषः संसारबीजदेशगमने शरीरमुपलभ्येत । न त्वेवम् । तस्मादयुक्तमेतत् । उच्यते- न, विशेषितत्वात् । सूक्ष्मं तच्छरीरमिति विशेषितम् । ततो नास्याहेतुकमग्रहणमिति । आह, सूक्ष्मशरीरयोगात्पूर्वेश्वरत्वप्रसंगः । तस्मादयुक्तं तन्निमित्तमस्याग्रहणमिति । उच्यते- न अनेकान्तात् । तद्यथा क्षुद्रजन्तूनां सूक्ष्मशरीरं लघिमा च, न चैषामीश्वरत्वमेवं सर्वप्राणिनां स्यात् । अथ मतमगृह्यमाणेन सम्बन्धात् स्थूलस्यापि शरीरस्याग्रहणं प्रेताञ्जनसिद्धमाल्यादिवत् । तदप्यनुपपन्नम् । अनेकान्तात् । तद्यथा करणैरगृह्यमाणैः शरीरस्य सम्बन्धः । न चाग्रहणम्, पिशाचादिभिर्वा तथैतदपि स्यात् । किंच अन्तःकरणानुविधाने चैश्वर्याभिमानात् । यस्य चाध्यवसायमनुविदधत्यणिमादीनि तस्यैश्वर्यमभिप्रेतम् । न तु यस्य स्वभावसिद्धानि । अन्यथा तु पिपीलिकादीनामप्याकाशगमनादैश्वर्यं स्यात् । आह, न, शरीरानुपपत्तिप्रसंगात् । सूक्ष्मशरीरोत्पत्तौ तर्हि चरितार्थयोः शरीरान्तरसामर्थ्यं विरुध्यते । तस्मादयुक्तम् सविशेषः संसारः । उच्यते- न अनभ्युपगमात् । न धर्माधर्मनिमित्तं वैवर्तं शरीरम्, किं तर्हि आधिकारिकमित्यदोषः । न चानेकशरीरत्वमभ्युपगम्यते । तस्मात्पक्षान्तरोपालम्भो ऽयम् । किं च कृत्स्नाशयपरिणामाप्रतिज्ञानात् । कृत्स्नस्याशयस्य परिणामं जानन्नेवमुपालभ्यः स्यादेकदेशस्तु नो विपरिणामी । तस्मान्न किंचिदेतत् । निमित्तावशेषादाशयैकदेशाभिव्यक्तिरयुक्तेति चेत्, स्यान्मतम्- इह निमित्तानामल्पबहुत्वविशेषादाशयाभिव्यक्तिविशेषो दृष्टः । तद्यथा वाय्वादिक्रोधादिषु । प्रायणकालश्चायं फलाभिव्यक्तौ निमित्तम् । अविशिष्टश्चासौ । तस्मादाशयैकदेशपरिणामो ऽनुपपन्न इति । एतच्चायुक्तम् । कस्मात् ? नैमित्तिकत्वात् । पूर्वकृतस्य कर्मणः फलभोगपरिसमाप्तिः, साम्प्रतस्य च फलोपभोगार्थविपरिणामः प्रायणस्य निमित्तम् । न तु प्रायणो विपरिणमस्येति । किंच शरीरान्तराभावश्च । कृत्स्नस्याशयस्याभिव्यक्तिमिच्छतः शरीरान्तराभावो निमित्तान्तराभावात्प्राप्नोति । तत्र कृतेनेति चेत् न, कललाद्यवस्थानाशे तदसम्भवात् । तत्र कृताभ्यां हि बीजावेशः करणस्य निष्पादितो यावत्कललाद्यस्थायामेव तच्छरीरं विनष्टमिति तत्र कृताशयस्यासम्भवाच्छरीरान्तरानुपपत्तिप्रसंगः । किं च स्थावराणां च शरीरान्तरासम्भवः । आशयस्य स्थावरशरीरारम्भे चरितार्थत्वात्स्थावरशरीरेण चाशयोपादानसम्भवात्तस्य संसाराभावः प्राप्तः । तस्मादुपपन्नमेतत्पुरुषार्थमादिसर्गोत्पन्नं सूक्ष्मशरीरं संसरति । यावच्च स पुरुषार्थो न परिसमाप्यते तावत्तिष्ठत इति ॥ 41 ॥ ----------------------------------------------------------------------- कारिका 42 ----------------------------------------------------------------------- आह, यदि पुरुषार्था लिङ्गस्योत्पत्तिरभ्युपगम्यते तत्समनन्तरमेवानेन पुरुषार्थो ऽवसाययितव्यो न पुनर्देवमानुषतिर्यग्भावेन पुनः पुनराजञ्जवीभावो ऽनुष्ठातव्य इति । उच्यते- ## यद्यपि पुरुषार्थसिद्ध्यर्थं लिङ्गमुत्पद्यते, तथापि सत्त्वरजस्तमसां त्रयाणामपि प्राधान्याद्रजस्तमोभ्यामभिभूते सत्त्वे तत्प्रेरितं निमित्तनैमित्तिकशरीरेन्द्रियविषयोपभोगनिर्वर्तकं शृणोति । तद्यथा अग्निहोत्रं जुहुयात्स्वर्गकामो, यमराज्यमग्निष्टोमेनाभिजयतीति । तत्र फलेच्छया योनीः प्राणादींश्च सम्मुखीकृत्य क्रियामारभते । गुणवृत्तवैचित्र्याच्च प्रयत्नवानपि मनोवाग्देहैर्मलिनमपि कर्म करोति । ततश्च प्रकृतेर्विभुत्वयोगात्तेन तेन निमित्तेनोपस्थापितं देवमनुष्यतिर्यक्प्रेतादिशरीरमेकस्वभावमपि सन्नटवद्व्यवतिष्ठते लिङ्गमाकृतिविशेषोपादानत्यागसाम्यतः । विभुत्वं गुणानां त्रयाणामपि साम्यादितरेतराभिभवो दृष्टः । तस्माद्भावनिमित्तः संसारः । तन्निमित्तानुपादानान्मोक्षः ॥ 42 ॥ ----------------------------------------------------------------------- कारिका 43 ----------------------------------------------------------------------- आह, भावा इति तत्र भवताभिधीयते, न चास्य शब्दस्यार्थं प्रतिपद्यामहे । तस्माद्वक्तव्यमिदं के पुनरमी भावा इति ? उच्यते- धर्माद्या भावाः । धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमित्येते भावाः । तत्राचार्याणां विप्रतिपत्तिः । पञ्चाधिकरणस्य तावद्द्विविधं ज्ञानं प्राकृतिकं वैकृतिकं च । प्राकृतिकं त्रिविधं- तत्त्वसमकालं सांसिद्धिकमाभिष्यन्दिकं च । तत्र तत्त्वसमकालं संहतश्च महांस्तत्त्वात्मना महति प्रत्ययो भवति । उत्पन्नकार्यकारणस्य तु सांसिद्धिकमाभिष्यन्दिकं च भवति । सांसिद्धिकं यत्संहतव्यूहसमकालं निष्पद्यते, यथा परमर्षेर्ज्ञानम् । आभिष्यन्दिकं च संसिद्धकार्यकरणस्य कारणान्तरेणोत्पद्यते । वैकृतं तु द्विविधं स्ववैकृतं परवैकृतं च । स्ववैकृतं तारकम् । परवैकृतं सिद्ध्यन्तराणि । आह च तत्त्वसमं वैवर्तम् तत्राभिष्यन्दिकं द्वितीयं स्यात् । वैकृतमतस्तृतीयं षाट्कौशिकमेतदाखातम् ॥ अत्र तु सत्त्वैः सहोत्पत्त्यविशेषात्सांसिद्धिकमभेदेनाह- वैकृतमपि च द्विविधं स्ववैकृतं तत्र तारकं भवति । स्यात्सप्तविधं परवैकृतं स्वतारादि निर्दिष्टम् ॥ इति यथा ज्ञानमेवं धर्मादयो ऽपीति । विन्ध्यवासिनस्तु नास्ति तत्त्वसमं सांसिद्धिकं च । किं तर्हि सिद्धिरूपमेव । तत्र परमर्षेरपि सर्गसंघातव्यूहोत्तरकालमेव ज्ञानं निष्पद्यते यस्माद् गुरुमुखाभिप्रतिपत्तेः प्रतिपत्स्यत इत्यपीत्याह- सिद्धं निमित्तं नैमित्तिकस्यानुग्रहं कुरुते, नापूर्वमुत्पादयतीति । निमित्तनैमित्तिकभावाच्चैवमुपपद्यते । तत्र परमर्षेः पटुरूहः अन्येषां क्लिष्ट इत्ययं विशेषः । सर्वेषामेव तु तारकाद्यविशिष्टमाचार्य आह- त्रिविधा भावाः सांसिद्धिकाः प्राकृतिका वैकृतिकाश्चेति । तत्र सांसिद्धिकग्रहणात्तत्त्वसमकालं प्रत्याचष्टे, नैव तदस्तीति । कथम् ? यदि हि तथा स्यात्तत्त्वान्तरानुत्पत्तिसंघातो व्यूहश्चानर्थकः स्यात् । महत्युत्पन्नं ज्ञानं तत्रैवोपलब्धमिति कः संघातार्थः ? तथा चर्षेरूहो नोपपद्यते, प्रतिबन्धाभावात् । न ह्यस्य कार्यकारणव्यूहसमकालज्ञानोत्पत्तौ कश्चित्प्रतिबन्धो ऽस्ति । अपरिवृतखलत्वाद्यतः कालान्तरं प्रतीक्षते । तस्मादस्य सहैव कार्यकारणाभ्यां ज्ञानमभिनिष्पद्यते प्रदीपप्रकाशादित्यतः सांसिद्धिकम् । अन्येषां तु सत्त्वस्यापटुत्वात्कालान्तरेण प्रकृत्यभिष्यन्दाद् द्रागिति भवति । कृष्णसर्पदर्शनवत् । तत्प्राकृतम् । वैकृतं तु द्विविधं पूर्ववत् । यथा च परमर्षेर्ज्ञानं सांसिद्धिकमेवं माहात्म्यशरीरस्यैश्वर्यं, भृग्वादीनां धर्मः, सनकादीनां वैराग्यम् । अधर्मो यक्षरक्षःप्रभृतीनाम् । अनैश्वर्यं षट्सिद्धिक्षयकालोत्पन्नानां मनुष्याणां तिरश्चाञ्च । रागो ऽज्ञानं परमर्षिवर्ज्यानाम् । प्राकृतास्तु तद्यथा वैराग्यं भगवदासुरेः । तस्य हि परमर्षिसम्भावनादुत्पन्नो धर्मः, अशुद्धिं प्रतिद्वन्द्विभावादपजगाम । तस्यामपहतायां प्रकृतेः शुद्धिस्रोतः प्रवृत्तं येनानुगृहीतो दुःखत्रयाभिघातादुत्पन्नजिज्ञासः प्रव्रजितः । तथा महेश्वरसम्पर्कान्नन्दिन ऐश्वर्यम् । नहुषस्यागस्त्यसम्पर्काद्धर्म इत्यादि । वैकृतास्तु भावा अस्मदादीनाम् । एवं त्रिविधभावपरिग्रहात्त्वाचार्यस्य न सर्वं स्वतः पतञ्जलिवत्, न सर्वं परतः पञ्चाधिकरणवत् । किन्तर्हि महती स्वभावातिवृत्तिः प्रकृतितो ऽल्पा स्वतो विकृतितः । एवम् ## यथा चैते तथा ## त्रिविधा एवेति कललादिग्रहणेन शरीराण्याह । तेषामाकृतिवैश्वरूप्यं चतुर्दशविधे संसारे त्रिविधम् । तत्र सांसिद्धिकस्तावत् वैवर्त्तानां ग्रहनक्षत्रतारादीनाम् । जातिकृतश्च विशेषः हंसानां शौक्ल्यम्, तित्तिरमयूरादीनां चित्रच्छदत्वमिति । प्राकृतं यथामाहात्म्यं शरीराभिमानात् तस्य ह्यभिमानो भवति- हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति । ये मां परं च ज्ञास्यन्ति । स यादृक्सर्गमभिध्यायति तादृक्प्रधानादुत्पद्यते । तद्यथा महेश्वरस्य रुद्रकोटिसृष्टाविति । वैकृतास्तु कललाद्याः । यथा भिषग्वेदे ऽभिहितम्- क्षीरं पीत्वा गर्भिणी गौरं पुत्रं जनयतीति । एते भावा व्याख्याताः । एषां वैश्वरूप्याल्लिङ्गस्य गतिविशेषः संसारो भवतीति ॥ 43 ॥ ----------------------------------------------------------------------- कारिका 44 ----------------------------------------------------------------------- आह, कस्य पुनर्भावस्यानुष्ठानात्को गमनविशेषो लिङ्गस्य निष्पद्यत इति ? उच्यते- ## उक्तो धर्मः । तदनुष्ठानादष्टविकल्पायां देवभूमावुत्पत्तिर्भवति । ## अधर्मो ऽप्युक्तः । तदनुष्ठानापञ्चविकल्पायां तिर्यग्भूमावुत्पत्तिर्भवति । आह, एकभूमिविशेषानुपपत्तिः, गतिविशेषात् । यदि भावानां भूमिविशेषनिमित्तत्वं नियम्यते तेनैकस्यां भूमौ हीनमध्यमोत्कृष्टत्वं जात्याकृतिस्वभावानुग्रहोपघातानां न प्राप्नोति । उच्यते- न तर्ह्यनेन भूमिविशेषो नियम्यते, किं तर्हि ऊर्ध्वशब्द उत्कृष्टवचनः । धर्मेण देवेषु मानवेषु तिर्यक्षु चोर्ध्वगमनमुत्कृष्टं जन्म भवति । तथाधर्मादधोगमनमपकृष्टं जन्म भवति । ## चशब्दो ऽवधारणार्थः । ज्ञानेनैवापवर्गः, न भावान्तरेणेति । यदुक्तमन्यैराचार्यैः- वैराग्यात्पुरुषकैवल्यं ज्ञानवैराग्याभ्यां चेति तत्प्रतिषिद्धं भवति । आह, यदि पुनर्वैराग्यात्पुरुषकैवल्यमभ्युपगम्यते क एवं सति दोषः स्यात् ? उच्यते- न शक्यमेवं प्रतिपत्तुम् । कस्मात् ? संसारनिमित्ताप्रतिपक्षत्वात् । यदि रागनिमित्तः प्रधानपुरुषसंयोगः स्यात् प्राप्तमिदं तत्प्रतिपक्षेण वैराग्येण वियोगो भविष्यतीति । न त्वेवम् । कुतः ? संयोगकृते कार्यकरणसर्गे निष्पत्तेः । कार्यकरणव्यूहोत्तरकालं हि रागो भवति । तस्मान्नासौ कार्यकरणनिष्पत्तेर्निमित्तमिति शक्यमाश्रयितुम् । यस्य तु ज्ञानान्मोक्ष इति पक्षः, तस्य प्रतिपक्षादज्ञानाद्बन्ध इति प्राप्तमस्ति, न चासौ प्रागपि कार्यकरणनिष्पत्तेः । तस्मान्न वैराग्यान्मोक्षः । अतएव न ज्ञानवैराग्याभ्यां मोक्षो ऽस्ति । उभयनिमित्तासम्भवात् । तस्मात्सूक्तं ज्ञानेनैवापवर्गः । ## ज्ञानविपर्ययो ऽज्ञानम् । तस्माद् बन्धस्त्रिविधो भवति प्रकृतिबन्धो दक्षिणाबन्धो वैकारिकबन्धश्चेति ॥ 44 ॥ ----------------------------------------------------------------------- कारिका 45 ----------------------------------------------------------------------- आह, कस्माद् भावात्प्रकृतिबन्धो भवति ? उच्यते- ## वैराग्यादष्टसु प्रकृतिषु लयं गच्छति, असावुच्यते प्रकृतिबन्ध इति । आह, यदि वैराग्यात्प्रकृतिलयः प्राप्तो यदेतत्प्रकृतौ वैराग्यमाञ्जसम् । अन्या प्रकृतिस्त्रिगुणा, कारणभूता, कार्यभूता, कार्यकारणभूता, अकार्यकारणभूता अचेतना परतन्त्रा चेति । अन्यः पुरुषो निर्गुणो, न कार्यं, न कारणं, न कार्यकारणं, तद्विपरीतः चेतनः स्वतन्त्रश्चेति ततो ऽपि प्रकृतौ लयः ततश्चानिर्मोक्षप्रसंग इति । उच्यते- विपर्ययादिति वर्तते । तदिहाभिसम्भन्त्स्यामः । ततश्च विपरीतं यदेव वैराग्यं तुष्टिकाण्डानुपतितं प्रकृत्यादिषु परत्वाभिमानः तत एव प्रकृतिलयो भवति नान्यस्मात् । अथवात्रापि यत्तत्प्रकृतावन्यत्वज्ञानं तत एव मोक्षो न वैराग्यात् । कुतः ? भवबीजाप्रतिपक्षत्वादिति ह्युक्तम् । आम्भसिकस्य च मोक्षप्रसंगात् । तुल्या ह्यस्य नानात्वसंविद्, आसंगदोषनिवृत्तेः । न चैतदिष्टम् । तस्माद्युक्तमेतत् वैराग्यात्प्रकृतिलय इति । आह, अथ दक्षिणाबन्धः कुतः ? उच्यते- ## यो ऽयं दृष्टानुश्रविकविषयाभिलाषः स रागः । तत्र दृष्टविषयरागात्तत्प्राप्तिनिर्वर्तकं कर्म करोति । ततश्च तत्रोपपद्यते । आनुश्रविकविषयाभिलाषादग्निहोत्रादिषु प्रवर्तते । ततश्च स्वर्गादिषूपपत्तिर्भवति । असौ दक्षिणाबन्धः । दृष्टानुश्रविकविषयाभिलाषद्वारेण तन्निर्वर्तके कर्मणि प्रवर्तमानो गुणवृत्तिवैचित्र्यादनिष्टफलनिर्वर्तकमपि कर्म करोति । एवं मानुष्ये गत्यन्तरे योपपत्तिः सर्वासौ रागात् । आह, राजसंग्रहणानर्थक्यम् तत्पूर्वकत्वाद्रागस्य । रजोनिमित्त एव हि रागः । तत्र संसारो रागादित्येव वक्तव्यम्, राजसग्रहणमनर्थकमिति । उच्यते- न, विषयविशेषणत्वात् । विषये यो रागः स संसारहेतुरित्यस्यार्थस्य ज्ञापनार्थमिदमुच्यते । अन्यथा यो यतेः सात्त्विको यमनियमध्यानाद्यनुष्ठानानुरागः प्रवचनरागो वा सो ऽपि संसाराय स्यात् । ## यदष्टगुणमैश्वर्यमणिमादि प्रागुपदिष्टं तस्मात्स्वे स्वे विषये ऽविघात उत्पद्यते । तदभिरतिर्वैकारिको बन्धः । आह, यदि त्रिभिस्त्रिभिर्निमित्तैर्वैराग्यादिभिस्त्रिविधो बन्धो निर्वर्त्यते यदुक्तमज्ञानाद् बन्ध इति तदयुक्तम् । भावान्तरं ह्यज्ञानमतः फलान्तरेण भवितव्यमिति । उच्यते- न, मूलकारणत्वात् । ज्ञानवर्जितानां हि भावानां यत्फलं तत्राज्ञानं मूलम् । तन्निमित्तत्वात्सर्वेषाम् । न हि ज्ञानिवैराग्यमलं प्रकृतिलयाय । तथेतराणि परमर्ष्यादावदृष्टत्वाद् विचित्रं कार्यमेकस्मात्कारणादयुक्तमिति वैराग्यादीन्यसाधारणानि पृथक् कल्प्यन्ते, साधारणं त्वज्ञानमतो न कश्चिद्दोषः । ## अनैश्वर्यात्तु अणिमादेरष्टविधादविघातविपर्ययो विघातो भवति । तदेवमेतदष्टविधं धर्मादिविधानमुपादायाष्टविधं नैमित्तिकमुपपद्यते । एवमेष तत्त्वसर्गो भावसर्गश्च व्याख्यातः । एतच्च व्यक्तस्य रूपं प्रवृत्तिश्च परिकल्प्यते । फलमिदानीं वक्ष्यामः ॥ 45 ॥ ॥ इति युक्तिदीपिकायामष्टममाह्निकं तृतीयं च प्रकरणम् ॥ ______________________________________________________________________ ----------------------------------------------------------------------- कारिका 46 ----------------------------------------------------------------------- आह, किं पुनस्तत्फलमिति ? उच्यते- यः खलु ## तत्फलमिति वाक्यशेषः । एष इति वक्ष्यमाणस्य सम्मुखीकरणार्थमुच्यते । प्रत्ययसर्ग इति प्रत्ययः पदार्थो लक्षणमिति पर्यायाः, प्रत्ययानां सर्गः प्रत्ययसर्गः पदार्थसर्गो लक्षणसर्ग इत्यर्थः । अथवा प्रत्ययो बुद्धिर्निश्चयो ऽध्यवसाय इति पर्यायाः । तस्य सर्गो ऽयमतः प्रत्ययसर्गः प्रत्ययकार्यं प्रत्ययव्यापार इत्यर्थः । अथवा प्रत्ययपूर्वकः सर्गः प्रत्ययसर्गः । बुद्धिपूर्वक इत्युक्तः । कथम् ? एवं हि शास्त्रम्- "महदादिविशेषान्तः सर्गो बुद्धिपूर्वकत्वात् । उत्पन्नकार्यकरणस्तु माहात्म्यशरीर एकाकिनमात्मानमवेक्ष्याभिदध्यौ हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति । ये मां परं चापरं च ज्ञास्यन्ति । तस्याभिध्यायतः पञ्च मुख्यस्रोतसो देवाः प्रादुर्बभूवुः । तेषूत्पन्नेषु न तुष्टिं लेभे । ततो ऽन्ये तिर्यक्स्रोतसो ऽष्टाविंशतिः प्रजज्ञे । तेष्वप्यस्य मतिर्नैव तस्थे । अथापरे नवोर्ध्वस्रोतसो देवाः प्रादुर्बभूवुः । तेष्वप्युत्पन्नेषु नैव कृतार्थमात्मानं मेने । ततो ऽन्ये ऽष्टावर्वाक्स्रोतस उत्पेदुः । एवं तस्माद् ब्रह्मणो ऽभिध्यानादुत्पन्नस्तस्मात्प्रत्ययसर्गः । स विपर्ययाख्यः अशक्त्याख्यः तुष्ट्याख्यः सिद्ध्याख्यश्चेति /" तत्राश्रेयसः श्रेयस्त्वेनाभिधानं विपर्ययः । वैकल्यादसामर्थ्यमशक्तिः । चिकीर्षितादूनेन निर्वृतिस्तुष्टिः । यथेष्टस्य साधनं सिद्धिः । तद्यथा धर्मार्थप्रवृत्तो ऽग्निष्टोमादीन्परित्यज्य संकरं कुर्वीत सो ऽस्य विपर्ययः । साधनवैकल्यादसामर्थ्यमशक्तिः । आधानमात्रसन्तोषस्तुष्टिः । कृत्स्नस्य क्रियातिशेषस्यानुष्ठानं सिद्धिः । एवमर्थादिषु योज्यम् । यश्चायं चतुर्विधः फलविशेषो विपर्ययादिराख्यातः । ## गुणानां वैषम्यं गुणवैषम्यम् । गुणवैषम्यं प्राधान्यगुणभावयोग इत्यर्थः । गुणवैषम्याद्विमर्दो गुणवैषम्यविमर्दः, प्रत्ययपर्यायेण सत्त्वरजस्तमसामितरेतरभावः । तन्निमित्ता एषां प्रत्ययाणां पञ्चाशद्भेदा भवन्ति ॥ 46 ॥ ----------------------------------------------------------------------- कारिका 47 ----------------------------------------------------------------------- कथमित्युच्यते- ## तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्र इति । तत्राश्रेयसि प्रवृत्तस्य प्रत्ययावरे श्रेयो ऽभिमाने आद्यो विपर्ययस्तम इत्यभिधीयते । भौतिकेष्वाकारेषु शिरःपाण्यादिष्वात्मग्रहो यो ऽयं व्यूढोरस्कः सितदशनस्ताम्राक्षः प्रलम्बबाहुः सो ऽहमिति । तथा श्रवणस्पर्शनरसनघ्राणवचनादानविहरणोत्सर्गानन्दसंकल्पाभिमानाध्यवसायलक्षणासु करणवृत्तिष्वहं श्रोता द्रष्टा चेत्येवमादिराद्यकालप्रवृत्तो ग्रहः सर्वस्मादवरो मोह इत्युच्यते । कथं पुनरयमवरः इत्युच्यते पूर्वं शरीरेन्द्रियव्यतिरिक्तमुपलब्धुमिच्छन्सौक्ष्म्यात्तत्तदनधिगमे भूताकारमभूतं प्रमाणं परपरिकल्पितं वानुमन्येत, स्वयं वा परिकल्पयेदिति न मार्गाद् दूरापगतमेतत् । अयं तु प्रत्यक्षादिगतोत्पत्तिस्थितिविनाशेष्वनेकरूपकेषु कार्यकरणेष्वहमिति अभिमन्यते, तस्मात्पूर्वस्यादवरः । बाह्ये तु विषये ममेदमित्यभिनिवेशः पूर्वस्मादवर इत्युच्यते । पूर्वः शरीरिणो ऽप्रत्यक्षत्वात्करणवृत्त्यविशेषाद् वात्मवृत्तेः कार्यकरणे कुर्यादात्मबुद्धिमिति शक्यमेतद् भिन्ननिमित्ताकारदेशस्वभावप्रयोजनानुग्रहोपघातोत्पत्तिस्थितिविनाशांश्च मातृपितृपुत्रभ्रातृपुत्रदारगोहिरायवसनाच्छादनादीनयमकस्मादात्मत्वेन पश्यति, तस्मात्पूर्वस्मादवरः । क्रोधश्चतुर्थो विपर्ययः पूर्वस्मादवरः तामिस्र इत्यभिधीयते । कथं पुनरयं पूर्वस्मादवर इति ? उच्यते- पूर्वो ऽभिनिवेशप्रतिषेधमभ्यनुजानाति । यदास्य बाह्यद्रव्यवियोगे कश्चित्कुशलसंसृष्ट एवं ब्रवीति संसारस्य ___ बुद्धाववस्थाप्य विमृश्यतां यावदयं कालो यदि कश्चित्प्रियेणावियुक्तपूर्वः । तस्मादागमापायिषु बाह्येषु द्रव्येषु विदुषा नाभिनिवेशः कार्य इति, तदा प्रत्याह सत्यमेवमेतदिति । सन्निकृष्टस्तु वियोगकाल इति न बुद्धिरवस्थापयितुं शक्यते । क्रोधाविष्टस्तु स्वविकल्पितग्राहविपरीतबुद्धिरशक्यो दण्डेनापिनिवर्तयितुम् । तस्मात्पूर्वस्मादवरः । मरणविषादः पञ्चमो विपर्ययः पूर्वस्मादवरो ऽन्धतामिस्त्र इत्यभिधीयते । कथं पुनरयं पूर्वस्मादवर इत्युच्यते- पूर्वो ऽभिनिवेशात्प्रतिषिध्यमानः प्रतीकारमन्ततो जिह्वाक्षिनिरीक्षतो (?) नापि तावदारभते । न तु ब्रह्मादौ स्तम्बपर्यन्ते संसारे स्वनिमित्तनियततमपातस्य विनाशस्य केनचित्प्रतीकारः कृतः । तस्मादपरिहार्यं मरणमनुशोचत्पूर्वस्मादवर इति । एते पञ्च विपर्ययभेदा भवन्ति । ## भवतीत्यनुवर्तते । तत्र बाह्यकरणवैकल्यं सह मनसैकादशप्रकारम् । सप्तदशविधं बुद्धिवैकल्यम् । एते ऽशक्तिभेदाः । ## एवं चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशद्भेदा भवन्ति ॥ 47 ॥ ----------------------------------------------------------------------- कारिका 48 ----------------------------------------------------------------------- विस्तरेण तु पदार्थशतसहस्रमानन्त्यं वा लक्षणानाम् । कथमित्युच्यते यस्मात्- ## य एते पञ्च विपर्ययभेदा व्याख्याताः तेषु तमसो ऽष्टविधो भेदः । कथम् ? परविज्ञानमाश्रित्य प्रवृत्तस्याष्टासु प्रकृतिष्वपरासु पराभिमानग्रहात् । ## किम् ? अष्टविधो भेद इति । चशब्दात्कार्यकरणसामर्थ्ये ऽष्टविधे ऽणिमादावहमिति प्रत्ययः । ## मातृपितृभ्रातृस्वसृपत्नीपुत्रदुहितृगुरुमित्रोपकारिलक्षणे दशविधे कुटुम्बे यो ऽयं ममेत्यभिनिवेशः । दृष्टानुश्रविकेषु वा शब्दादिष्वित्यपरे । स दशविधो महामोहः परिसंख्यायते । ## अष्टविधे कार्यकरणसामर्थ्ये दशविधे च कुटुम्बे विषयेषु वा यः प्रतिहन्यमानस्यावेशः । ## तथेति सामान्यातिदेशार्थः । अन्धतामिस्रो ऽष्टादशधैवेति । कथम् ? असावप्यष्टविधात्कार्यकरणसामर्थ्याद्दशविधाच्च कुटुम्बात्प्रत्यवसानस्य विषादः । एवमेते पञ्च विपर्ययभेदाः स्वलक्षणतो विषयविशेषा लक्षिताः । तत्रापि चाष्टासु प्रकृतिषु सत्त्वरजस्तमसां संहतविविक्तपरिणतव्यस्तसमस्तानां परत्वाभिमानभेदादेकैका प्रकृतिः पञ्चदशभेदा । अत एव ते ऽष्टौ पञ्चदश विंशं शतं च भवन्ति । यथा मोक्षे प्रवृत्तस्य एवं धर्मकामेष्वपि । एकः पदार्थो विस्तरेण परिसंख्यायमानो ऽनन्तभेदः सम्पद्यते । निदर्शनमात्रमेतदाचार्येण कृतम् । एवमशक्त्यादिष्वपि लक्षणान्तरेषु योज्यम् । सेयमविद्या पञ्चपर्वा सप्रपञ्चा व्याख्याता । तदनन्तरोद्दिष्टानशक्तिभेदान्वक्ष्यामः ॥ 48 ॥ ----------------------------------------------------------------------- कारिका 49 ----------------------------------------------------------------------- आह, अतिव्यासाभिहितमिदमिति नास्माकं बुद्धाववतिष्ठते । तस्माद्विपर्ययोक्तं भेदाभिधानं परित्यज्य वक्तव्यम् कथमशक्तिरष्टाविंशतिभेदेति ? उच्यते- ## इन्द्रियाणां वधा इन्द्रियवधाः । स्वसंस्कारविषययोगात्प्रकर्षापन्नेन तमसा ग्रहणरूपस्य सत्त्वस्याभिभवात्स्वविषयेष्वप्रवृत्तयः । तद्यथा बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता च या । उन्मादकौष्ठ्यकौण्यानि क्लैब्योदावर्तपङ्गुताः ॥ तत्र बाधिर्यं श्रोत्रस्य, आन्ध्यं चक्षुषः, अघ्रत्वं नासिकायाः, मूकता वाचः, जडता रसनस्य, उन्मादो मनसः, कौष्ठ्यं त्वचः, कौण्यं पाणेः, क्लैब्यमुपस्थस्य, उदावर्तः पायोः, पङ्गुता पादयोरित्येवमिन्द्रियवधा एकादश । अन्ये तु ## तत्र तुष्टयः प्रकृत्याद्या वक्ष्यमाणाः, तासां द्विविधो विपर्ययः । अव्युत्पन्नस्य योगधर्मेण तस्यां भूमावप्रवृत्तिः, व्युत्पन्नस्य चोत्तरभूम्यपरिज्ञानात्पूर्वस्यां भूमावक्षेमरूपेण ग्रहणम् । आत्मविदो वा सर्वासु भूमिषु । तेषु यत्पूर्वं तदशक्तिभावाभिप्रेतम् । यन्मध्यमं तदापेक्षिकम् । कथम् ? तन्मात्रभूम्यवस्थो हि योग्यस्मितादिभूम्यनवजयात्तुष्टो महाभूतातिक्रमात्सिद्धः । तथा विजितास्मितारूपो महदाद्यवस्थापेक्षया तुष्टः, पूर्वभूम्यपेक्षया सिद्धः । एवं महदवस्थः प्रधानापेक्षया पूर्वापेक्षया च । प्रधानावस्थः पुरुषापेक्षया पूर्वापेक्षया च । गुणपुरुषान्तरज्ञस्तु सिद्ध एव । तस्मादव्युत्पन्नस्याम्भःप्रभृतिषु नवानम्भःप्रभृतयो बुद्धिवधाः । तारकादिविपर्ययेणाष्टावतारकादयः । एषा खल्वशक्तिरष्टाविंशतिभेदा । तुष्टिस्तु सन्निहितविषयसन्तोषाच्चिकीर्षितादर्थादूनेन निवृत्तिः सामान्यत एकैव, प्रत्यर्थमनन्ता, शतेन तुष्टः सहस्रेणेति । शास्त्रे तु बाह्याध्यात्मिकानां सुखदुःखमोहानां प्राप्तिष्वपगमेषु वाचाव्यवस्थ्यलक्षणा उपायनवत्वान्नव तुष्टयो भवन्ति ॥ 49 ॥ ----------------------------------------------------------------------- कारिका 50 ----------------------------------------------------------------------- तासाम् #<आध्यात्मिक्यश्चतस्रः । प्रकृत्युपादानकालभाग्याख्याः /># आध्यात्मिकी इति शरीरशरीरिणोर्विशेषमुपलिप्समानेन योगिना यदनात्मन्यात्मबुद्धिरवस्थाप्यते सा खल्वाध्यात्मिकी सिद्धिः तुष्टिः सन्तोषः क्षेम इत्यर्थः । तासां प्रकृत्याख्या । यदा वीतावीतैः प्रधानमधिगम्य तत्पूर्वकत्वं च महदादीनां विकाराणामानन्त्याच्च प्रधानात्मनः कृत्स्नस्य महदादिभावेन विपरिणामासम्भवादेकदेशस्याप्रकृतिविकारभूतस्य भोक्तृत्वमकर्तृत्वं चाध्यवस्य सङ्गद्वेषनिवृत्तिं लभते, साद्या तुष्टिरम्भ इत्यभिधीयते । कस्मात् ? अमितं हि प्रधानतत्त्वं भाति जगद्बीजभूतत्वान्महदादिभावपरिणामेन न्यूनस्यैकदेशस्यात्मन एवापूरात् । तद्व्यतिरेकेण चान्यस्यैकदेशस्योभयधर्मिणो भोक्तृभूतस्य सद्भावात्संप्रक्षालने ऽपि चापसंहृतम्, वैश्वरूप्यस्यानुच्छेदात् । तथा च शास्त्रमाह- अम्भ इति गुणलिङ्गसन्निचयमेवाधिकुरुते । गुणाश्च सत्त्वरजस्तमांसि । लिङ्गं च महदादि अत्र सन्निहितं भवति । तदिदं प्रधानममितं भात्यमितमुपलभ्यत इत्यम्भः । स खल्वयं योगी प्रधानलक्षणां भूमिमवजित्य तन्महिम्ना च तदशून्यं दृष्ट्वा व्यतिरिक्तस्य पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे प्रकृतौ लयं गच्छति, ततश्च पुनरावर्तते । तस्यां च तुष्टावन्ये सप्त महदादिकारणिनो ऽवरुद्धा द्रष्टव्याः । तत्र यथा प्राधानिकस्य पुरुषे नास्ति विज्ञानं एवमितरेषामुत्तरेषु तत्त्वेषु । महत्कारणिनः प्रधाने ऽस्मिताकारणिनो महति, तन्मात्रकारणिनो ऽहंकारे । तदेकदेशाश्चैषां भोक्तारः पूर्ववत् । अत्रापि च सत्त्वादीनां संहतविविक्तपरिणतव्यस्तसमस्तानां भेदादविद्यावच्छेदानन्त्यमवसेयम् । आह, तुष्ट्यविद्ययोरभेदः लक्षणैकत्वात् । अष्टासु प्रकृतिष्वात्मबुद्धिस्तुष्टिः । तदेव च तम इत्यविद्याकाण्डे निर्दिष्टम् । तस्मात्पदार्थसंकर इति । उच्यते- न, प्रत्ययविशेषात् । तमःप्रधानपुरुषोपदेशे सति प्रत्ययनिर्दिधारयिषया तयोः प्रधानमेव ज्यायो न पुरुष इत्यभिनिविशेत । तुष्टिस्तु किं परमित्याश्रित्य प्रवृत्तः प्रधानज्ञानमात्रे सन्तोषात्पदार्थान्तरं विज्ञातुमेव नाद्रियते । किं च प्रहाणविशेषात् । निरूढमूलो ह्यनात्मनि आत्मग्रहो ज्ञानोत्तरकालभावनया प्रहातव्यः । तमोबहुलत्वात्तम इत्यभिधीयते । पेलवस्तु सत्त्वबहुलो दर्शनप्रणयस्तुष्टिः । किंच तत्त्वाभिजयात् । विजितभूमिकस्य हि योगिनस्तन्माहात्म्यवशीकृतत्वाद् भूम्यन्तरे प्रवृत्तिस्तुष्टिः । इतरस्य त्वभिनिवेशमात्रमेवेत्यनयोर्विशेषः । तस्मान्न पदार्थसंकर इति व्याख्याता प्रकृत्याख्या तुष्टिः । यदा तु सत्यपि प्रकृतिसामर्थ्ये नानपेक्ष्य यथास्वमुपादानं भावानामुत्पत्तिः सम्भवति प्रकृत्यविशेषे सर्वकालमुत्पत्तिप्रसंगात्, प्रकृतिकृत्यमेवेदं विश्वमित्यभ्युपगच्छतस्तदविशेषाद् गोः पुरुषादुत्पत्तिप्रसंगः, पुरुषस्य वा महिषात् । किं च जात्यभेदप्रसंगात् । प्रकृतिकृत्यमिदं विश्वमित्यभ्युपगच्छतो जातिभेदो न स्यात्, तदविशेषात् । दृष्टं तूपादानाज्जात्यनुविधानं भावानाम् । तस्मात्तदेव कारणत्वेन परिकल्पयितुं न्याय्यम् । उपादानैकदेश एव च कार्यकारणविधात्मा भोक्तेत्येतस्माद् दर्शनात्सङ्गद्वेषनिवृत्तिं लभते, सा द्वितीया तुष्टिः सलिलमित्यभिधीयते । कथं पुनरेतत्सलिलम् ? सत्युपादाने विकारो लीयत इति । तथा च कृत्वा शास्रमाह "सलिलं सलिलमिति वैकारिकोपनिपातमेवाधिकुरुते, सति तस्मिंल्लीयते जगदिति" / स खल्वयं योगी पार्थिवानवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे पृथिव्यादिषु लीयते । ततश्च पुनरावर्तते । यदा च सत्युपादानसामर्थ्ये न तावतैव भावानां प्रादुर्भावः किं तर्हि सन्निहितसाधनानामपि कालं प्रत्यपेक्षा भवति- कालविशेषाद्बीजादङ्कुरो जायते, अङ्कुरान्नालं, नालात्काण्डम्, काण्डात्प्रसव इत्यादि । अन्यथा तूपादानानां सन्निधानमात्रात्क्षणेनैवामीषामवस्थाविशेषाणामभिव्यक्तिः स्यात् । किंच कालविपर्ययेणोत्पत्तिप्रसंगात् । न चैतदिष्टम् । किं च तदनभिधानात् । दृश्यन्ते च प्राणिनां कालानुरूपाः स्वाभावाहारविहारव्यवस्थाः । तस्मादसावेव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते, सा तृतीया तुष्टिरोघ इत्यभिधीयते । कथं पुनरयं काल ओघ इत्युच्यते ? सलिलौघवत्सर्वाभ्यावहनात् । तद्यथा सलिलौघस्तृणं काष्ठमश्मानं प्राणिनं वा स्वमूर्तिसंसृष्टं सर्वमेवाभ्यावहति, एवमयं कालो गर्भाद्बाल्यं, बाल्यात्कौमारं, कौमाराद्यौवनं, यौवनात्स्थाविर्यम्, स्थाविर्यान्मरणं, तथा बीजान्मूलं मूलादङ्कुरमिति वहति । तथा चाह यामेव प्रथमां रात्रिं गर्भे भवति पूरुषः । संप्रस्थितस्तां भवति स गच्छन्न निवर्तते ॥ तस्मादोघसामान्यादोघः कालः । स खल्वयं योगी कालमवजित्य पदार्थान्तराभावं मन्यमानस्तामेव भूमिं कैवल्यमिति मन्यते । देहभेदे च कालमनुप्रविशति । ततश्च पुनरावर्तते । यदा तु सत्यपि कालसामर्थ्ये भावानामुत्पत्तिः भाग्यानपेक्षते । कस्मात् ? तत्सन्निधाने ऽप्यप्रादुर्भावात् । सत्यपि साधनसामर्थ्ये कालविशेषे च कस्यचिदुत्पत्तिर्भवति कस्यचिन्नेति । तस्मादस्ति कारणान्तरं यदपेक्ष्य भावानामुत्पत्तिरनुत्पत्तिश्च । किं चाभ्युत्थानानुपपत्तिप्रसंगात् । कालमात्रात्फलं भवतीत्येतदिच्छतः शास्त्रोक्तेषु क्रियाविशेषेष्वभिषेचनव्रतोपवासाग्निहोत्रादिष्वभ्युत्थानं न स्यात् । कस्मात् ? आनर्थक्यात् । अस्ति च, तस्मान्न कालनिमित्ता भावानामुत्पत्तिः । किं च तदनुविधानात् । दृश्यन्ते खल्वपि प्रकृत्युपादानकालाविशेषे ऽपि भाग्यविशेषात्फलविशेषाः । तस्मात्तत्संकार एव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते । सा चतुर्थी तुष्टिर्वृष्टिरित्यभिधीयते । कथं पुनर्वृष्टिरित्युच्यते । सर्वसत्त्वाप्यायनात् । यथा हि शीर्णानामपि तृणलतादीनां वृष्टिं प्राप्य पुनराप्यायनं भवति, एवमेव सर्वेषां प्राणिनां भाग्यविपरिणामात्पुनराप्यायनं भवति । तस्माद्वृष्टिसाम्याद् भाग्याख्या तुष्टिर्वृष्टिरित्यभिधीयते । शास्त्रमप्याह- "वृष्टिर्वृष्टिरिति श्रिय एवोपनिपातमधिकुरुते । सा हि वृष्टिवत्सर्वमाप्यायतीति /" स खल्वयं योगी भाग्यान्यवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । स तस्यामेव देहभेदे लीयते । ततश्च पुनरावर्तत इति । आह, कालभाग्ययोरप्रतिपत्तिः, समाख्यापरिज्ञानात् । प्रकृत्यात्मकस्य तावद्योगिनो ऽष्टौ प्रकृतयो विषय इत्युक्तं पुरस्तात् । उपादानात्मकस्य च पृथिव्यादीनि महाभूतानि । कालभाग्ययोस्तु न तथोक्तम् । तस्माद्वक्तव्यं कस्य तत्त्वस्यैषा समाख्येति ? उच्यते- न, उक्तत्वात् । प्रागेवैतदपदिष्टं न कालो नाम कश्चित्पदार्थो ऽस्ति । किं तर्हि क्रियासु कालसंज्ञा । ताश्च करणवृत्तिरिति । प्रतिपादितम् । न चान्या वृत्तिर्वृत्तिमतः । तस्मात्कारणचैतन्यप्रतिज्ञः कालात्मक इति । भाग्यसंज्ञा तु धर्माधर्मयोः । तौ च बुद्धिधर्माविति प्रागपदिष्टम् । तस्माद्भाग्यवादी बुद्धिचैतनिक इति । आह, न तुष्ट्यन्तरत्वात् । प्रकृतित्वान्महान्पूर्वं प्रकृत्याख्यायां तुष्टाववरुद्धः । तस्येदानीं तुष्ट्यन्तरत्वेन परिकल्पनं नातिसमञ्जसमिति । उच्यते- महांस्तर्हि पूर्वतुष्टिविषयभावादपकृष्यत इति । कार्यकरणवृत्तिक्रियारूपां वृत्तिमद्द्योत्यां परिकल्प्य तस्यां कालत्वमयमाह । महतश्च रूपं धर्मादिकं महतो ऽर्थान्तरं भाग्यमिति भाग्यवान् । अथवा बाह्य एवायं कालः कर्मकारणं निर्दिश्यते । तत्र चान्ये ऽपि स्वमतिपरिकल्पितपदार्थान्तरात्मभावग्रहा एवेति साङ्ख्याः प्रवादिनः प्रतिक्षिप्ता बोद्धव्या इति । अपर आह, प्रकृतिचैतनिकः प्रधानभावाशाद्युपादानकालभाग्यवादिनो महदहङ्कारतन्मात्रवादिन इति । तदेतदपसिद्धत्वादयुक्तम् । न हि महदहङ्कारतन्मात्रलक्षणाः प्रकृतय उपादानकालभाग्यभावेन प्रसिद्धाः । तस्मादिदमप्ययुक्तम् । एवमेता आध्यात्मिक्यश्चतस्रस्तुष्टयः । ## चशब्दो ऽवधारणार्थः । अव्युत्पन्नात्मविचारस्य योगिनो विषयदोषदर्शनमात्रात्संगदोषनिवृत्तिर्बाह्या तुष्टिः । तत्र यदार्जनदोषमवगच्छति न तावत्सर्वस्याभिजातिरस्तीति अर्थिनावश्यं विषयार्जने वर्तितव्यम् । तेषामस्वाभाविकत्वात्क्वचिदेवावस्थितिरित्युक्तं प्राक् । किं च सप्रत्यनीकत्वात् । स्वाभाविकमवस्थानं विषयाणामपरिकल्प्यापि यदा प्रतिग्रहादिभिरर्जनं प्रत्याद्रियते तदप्ययुक्तम् । कुतः ? सप्रत्यनीकत्वात् । एवमपि नास्ति कश्चिदप्रत्यनीक विषयोपार्जनाय इति तद्विघाते ऽवश्यं प्रयतितव्यम् । स च यदि प्रतियतमानः प्रत्यनीकिविघातं कुर्यात्परोपघातेनात्मानुग्रहानुष्ठानाच्छास्त्रविरोधः । यस्मादाह- न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ पुनरप्याह- प्राणिनामुपघातेन यो ऽर्थः समुपजायते । सो ऽनपेक्षैः प्रहातव्यो लोकान्तरविघातकृत् ॥ तस्मात्संघातमात्रत्वात्सत्त्वादीनां घटादिवत् । आब्रह्मणः परिज्ञाय देहानामनवस्थितिम् ॥ सत्यं सद्भिरादीप्तं तृणोल्काचपलं सुखम् । सुदृढैर्न निपातव्यं दुःखैर्देहान्तरोद्भवैः ॥ अथ पुनरयं प्रत्यनीकैर्विहन्यते, ततो ऽस्य विषयाभावः । सुखार्थं च प्रवृत्तस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा पञ्चमी तुष्टिः सुतारमित्यभिधीयते । कथं पुनः सुतारमित्युच्यते ? सुखमनेनोपायेन तरन्ति विषयसंकटमिति सुतारम् । यदा तु योगी पूर्वदोषाधिगमे ऽभिजात्या वा यत्नार्जितविषयत्वे सति रक्षादोषमुपन्यस्यति । कथम् ? भोक्तृभोग्यभावाव्यतिरेकात् सर्वप्राणिसाधारणा विषयाः, तस्मात्तेषां रक्षा विधेया । तस्यां च प्रवर्तमानो यदि परमुपरुन्ध्यात् तदा पूर्वोक्तदोषः, अथात्मानं, विषयाभावः । रात्रिन्दिवं च तदेकाग्रमनसः सुखार्थं प्रवृतस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते । सा षष्ठी तुष्टिः सुपारमित्यभिधीयते । कथं पुनः सुपारमित्युच्यते ? सुखमनेन पारं विषयार्णवस्य प्रयान्तीति । यदा तु सति पूर्वदोषे, सति वा ग्रामनगरनिगमसन्निवेशाद्युपायानुष्ठानाद्वा कृतविषयरक्षो योगी क्षयदोषमुपन्यस्यति । कथम् ? येन द्रव्येण मोहाद्वरन्तुमिच्छन्ति देहिनः । तदेवैषां विनाशित्वाद् भवत्यरतिकारणम् ॥ यत्नोपात्ताः सुगुप्ताश्च विषया विषयैषिणाम् । पश्यतामेव नश्यन्ति बुद्बुदाः सलिले यथा ॥ न तदस्ति जगत्यस्मिन्भूतं स्थावरजङ्गमम् । प्रत्यक्षतो ऽनुमानाद्वा विनाशो यस्य नेक्ष्यते ॥ तस्माद्विनाशिष्वासक्तानां पुत्रदारगृहादिषु । ममेति बुद्धिं यत्नेन बुद्धिमान्विनिवर्तयेत् ॥ इति एतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा सप्तमी तुष्टिः सुनेत्रमित्युच्यते । कथं पुनः सुनेत्रमित्युच्यते ? सुखमनेनात्मानं कैवल्यावस्थां नयन्तीति सुनेत्रम् । यदा तु सत्सु पूर्वदोषेषु प्रसङ्गदोषमुपन्यस्यति । कथम् ? प्राप्तविषयाणामिन्द्रियाणां तदभिलाषान्निवृतिस्तत्सुखम् । विषयजिघृक्षया च दुःखम् । प्राप्तिरप्येषामनुपशान्तये तदुपभोगकौशलाय च । यस्मादाह- यदा प्रबन्धाद्विषयी विषयानुपसेवते । तदास्येतस्त्वभिप्रायः सुतरां संप्रवर्तते ॥ अतो ऽपि येन पुरुषः शमयेद् वडवानलम् । नेन्द्रियाण्युपभोगेन विषयेभ्यो निवर्तयेत् ॥ तस्माद्विषयसम्पर्कमसमर्थं निवर्तने । इन्द्रियाणां परिज्ञाय निरासङ्गमतिश्चरेत् ॥ इत्येतस्माद् दर्शनान्माध्यस्थ्यं लभते साष्टमी तुष्टिः सुमारीचमित्युच्यते । कथं सुमारीचमित्युच्यते ? अर्चतेः पूजार्थस्य शोभनमर्चितं विषयसंगनिवृत्तस्य योगिनो ऽवस्थानं भवति । यदा तु पूर्वदोषेषु हिंसादोषमुपन्यस्यति । कथम् ? अनुपहत्यान्यभूतानि विषयभोगानुपपत्तेः । उपभोगो हि नाम मनोज्ञाभ्यवहारः, स्त्रीसेवा, हयगजनरादिभिर्यानमित्येवमादि । तत्र मनोज्ञाभ्यवहारचिकीर्षुषा तदङ्गानां गो ऽजाविबलीवर्दस्त्रीपुरुषादीनामवश्यमुपघातः कार्यः । अनुपघाते वा विषयानुपपत्तिप्रसंगः । स्त्रियमासेवमानेनान्यासां स्त्रीणां मातृपितृभ्रातृप्रभृतीनां च, अन्यथा तदभावो हयादीनाम् । तस्मादुपभोगार्थिनावश्यमन्योपघातः कार्यो निहितदण्डेन वा विषयोपभोगस्त्याज्य इति । आह च यथा यथा हि विषयो वृद्धिं गृह्णाति देहिनाम् । अपघातस्तदङ्गानां तथैवास्य विवर्धते ॥ तस्मादनिच्छन्नन्येषां प्राणिनां देहपीडनम् । सन्तोषेणैव वर्तेत त्यक्तसर्वपरिच्छदः ॥ सत्यवाचः प्रशान्तस्य सर्वभूतान्यनिच्छतः । भावान्धकारान्तज्ञानमचिरेण प्रवर्तते ॥ इत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा नवमी तुष्टिरुत्तमाभयमित्यपदिश्यते । कथम् ? उत्तमं हि प्राणिनां सर्वेभ्यो हिंसाभयमिति तदपगमादुत्तमाभयमिति । आह, अर्जनरक्षणलक्षणयोरपि तुष्ट्योः परोपघातदोषाः, अपदिष्टो ऽस्यामपि च । तत्र कथमनयोर्विशेषः प्रतिपत्तव्य इति ? उच्यते न, विषयभेदात् । तत्र येषामर्जनरक्षणे प्रत्याद्रियते विषयी तदर्थिना प्रत्यनीकानामवश्यमभिघातो ऽनुष्ठातव्य इत्यादावुक्तम् । इह तु येषामेवार्जनरक्षणे तदनुपघातेनाशक्यो विषयोपभोग इत्येतद्विवक्षितम् । तस्मादसंकीर्णमेतदित्येवमम्भःप्रभृतयो नव विषयेभ्यः संगद्वेषनिवृत्तिहेतवो व्याख्याताः । ते ज्ञानविरहितानां योगिनां तुष्टिशब्दवाच्यतां लभन्ते । ज्ञानिनां तु वैराग्यपर्वसंज्ञिता स्वासु स्वासु तत्त्वभूमिषु सिद्धा एवेति ॥ 50 ॥ ----------------------------------------------------------------------- कारिका 51 ----------------------------------------------------------------------- आह- प्रागपदिष्टमष्टधा सिद्धिरिति तदिदानीमभिधीयतामिति । उच्यते- #<ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानञ्च सिद्धयो ऽष्टौ># तत्रोहो नाम यदा प्रत्यक्षानुमानागमव्यतिरेकेणाभिप्रेतमर्थं विचारणाबलेनैव प्रतिपद्यते, साद्या सिद्धिः तारकमित्यपदिश्यते- तारयति संसारार्णवादिति तारकम् । यदा तु स्वयं प्रतिपत्तौ प्रतिहन्यमानो गुरूपदेशात् प्रतिपद्यते सा द्वितीया सिद्धिः सुतारमित्यपदिश्यते । कथम् ? सुखमनेनद्यत्वे ऽपि भवसङ्कटात् तरन्तीति । यदा त्वन्योपदेशादप्यसमर्थः प्रतिपत्तुमध्ययनेन साधयति सा तृतीया सिद्धिः तारयन्तमित्यपदिश्यते । तदेतत् तारणक्रियाया अद्यत्वे ऽपि अव्यावृतत्वात् महाविषयत्वात् तारयन्तमित्यपदिश्यते । त एते त्रयः साधनोपायैराब्राह्मणः प्राणिनो ऽभिप्रेतमर्थं प्राप्नुवन्ति । आह च- "साक्षात्कृतधर्माण ऋषयो बभूवुः, ते ऽपरेभ्यो ऽसाक्षात्कृतधर्मेभ्य उपदेशेन मन्त्रान् सम्प्राहुरुपदेशाय ग्लायन्तो ऽपरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदञ्च वेदाङ्गानि चेति" / बिल्मं भासनम्- सम्यक् प्रतिभासाय विशिष्टः संकेत उक्तः । एषां तु साधनोपायानां प्रत्यनीकप्रतिषेधाय दुःखविघातत्रयम् । दुःखानि त्रीणि- आध्यात्मिकादीनि । तत्र चाध्यात्मिकानां वातादीनां सिद्धिप्रत्यनीकानामायुर्वेदक्रियानुष्ठानेन विघातं कृत्वा पूर्वेषां त्रयाणामन्यतमेन साधयति सा चतुर्थी सिद्धिः प्रमोदमित्यभिधीयते । कथम् ? निवृत्तरोगा हि प्राणिनः प्रमोदन्त इति कृत्वा । यदा त्वाधिभौतिकानां मानुषादिनिमित्तानां सिद्धिप्रत्यनीकानां सामादिना यतिधर्मानुगुणेन वोपायेन पूर्वेषां त्रयाणामन्यतमेन साधयति, सा पञ्चमी सिद्धिः प्रमुदितमित्यभिधीयते । कथम् ? अनुद्विग्नो हि प्रमुदित इति कृत्वा । यदा तु शीतादीन्याधिदैविकानि द्वन्द्वानि सिद्धिप्रत्यनीकानि स्वधर्मानुरोधेन प्रतिहत्य पूर्वेषां त्रयाणामन्यतमेन साधयति, सा षष्ठी सिद्धिर्मोदनाममित्यभिधीयते । कथम् ? द्वन्द्वानुपहता हि प्राणिनो मोदन्त इति कृत्वा । सुहृत्प्राप्तिः- यदा तु कृशलं संस्पृष्टं सन्मित्रमाश्रित्य सन्देहनिवृत्तिं लभते, सा रम्यकमिति सप्तमी सिद्धिरपदिश्यते । रम्यो हि लोके सन्मित्रसम्पर्कः, तस्य संज्ञायां रम्यमेव रम्यकम् । दानम्- यदा तु दौर्भाग्यं दानेनातीत्य पूर्वेषां त्रयाणामन्यतमेन साधयति साष्टामी सिद्धिः सदाप्रमुदितमित्यभिधीयते । सुभगो हि सदाप्रमुदितो भवति, तस्माद्दौर्भाग्यनिवृत्तिः सदाप्रमुदितम् । इत्येवमेताः सिद्धयो ऽष्टौ व्याख्याताः । एतासां संश्रयेणाभिप्रेतमर्थं यतः संसाधयन्तीत्यतः पूर्वाचार्यागतं मार्गमारुरुक्षुस्तत्प्रवणः स्यादिति । आह, कः पुनरत्र हेतुर्येन पुरुषार्थत्वाविशेषे सति गुणानां सर्वसिद्धिनिमित्तं त्वनुभवतीति ? उच्यते- यस्मात् ## साध्यप्रतिपत्तिसामर्थ्यसामान्यमङ्गीकृत्याह सिद्धेरिति । पूर्वो विपर्ययाशक्तितुष्टिलक्षणः अंकुश इवांकुशः, निवर्तनसामान्यात् । नित्यप्रवृत्तस्यापि प्रधानात्सिद्धिस्रोतसो विपर्ययाशक्तितुष्टिप्रतिबन्धात्सर्वप्राणिष्वप्रवृत्तिर्भवति । विपर्ययात्तावत्स्थावरेषु । ते हि मुख्याः स्रोतसो विपर्ययात्मानः । अशक्तेस्तिर्यक्षु । ते हि तिर्यक्स्रोतसो ऽशक्त्यात्मानः । तुष्टिर्देवेषु । ते ह्यूर्ध्वस्रोतसस्तुष्ट्यात्मानः । मानुषास्त्वर्वाक्स्रोतसः संसिद्ध्यात्मानः । तस्मात्त एव तारकादिषु प्रवर्तन्ते । सत्त्वरजस्तमसां चाङ्गाङ्गिभावनियमाद्विपर्ययाशक्तितुष्टिभिः प्रतिहन्यत इति न सर्वेषां सर्वदा सिद्धिर्भवति । अत एतदुक्तं सिद्धेः पूर्वो ऽङ्कुशास्त्रिविध इति । यथा च सिद्द्धेः विपर्ययाशक्तितुष्टयः प्रतिपक्षाः, एवं सिद्धिरपि विपर्ययादीनाम् । सा ह्युत्पन्ना सर्वानेतान्निवर्तयति । कथम् ? अविपरीतज्ञानं विपर्ययमतीतानागतवर्तमानेषु सन्निकृष्टेषु विप्रकृष्टेषु इन्द्रियग्राह्येष्वतीन्द्रियेषु चाप्रतिघातादशक्तिं पुरुषस्य प्रकृतिविकारव्यतिरिक्तस्य दर्शनात्सर्वासु भूमिषु तुष्टिम् । एवमेतानि स्रोतांसि प्राणादयः कर्मयोनयश्च व्याख्याताः । एतेषां मार्गे ऽवस्थापनात्परां सिद्धिकैवल्यलक्षणामचिरेण प्राप्नोति । आह च योनीनां सप्रमाणानां सम्यङ्मार्गे नियोजनात् । स्रोतसां च विशुद्धत्वान्निरासङ्गमतिश्चरेत् ॥ इति ॥ ॥ 51 ॥ ॥ इति युक्तिदीपिकायां नवममाह्निकम् ॥ ______________________________________________________________________ ----------------------------------------------------------------------- कारिका 52 ----------------------------------------------------------------------- एवं यत्पूर्वमपदिष्टं संयोगकृतः सर्ग (%%) इति तद्व्याख्यातम् । अत्रेदानीमाचार्याणां विप्रतिपत्तिः । धर्मादीनां शरीरमन्तरेणानुत्पत्तेः । शरीरस्य च धर्माद्यभावे निमित्तन्तरासम्भवादुभयमिदमनादि । तस्मादेकरूप एवायं यथैवाद्यत्वे तथैवातिक्रान्तास्वनागतासु कालकोटिषु सर्ग इति । आचार्य आह- नैतदेवम्, किं तर्हि प्राक्प्रधानप्रवृत्तेर्धर्माधर्मयोरसम्भवो बुद्धिधर्मत्वात्तस्याश्च प्रधानविकारत्वात् । ततस्तद्व्यतिरिक्तं शब्दाद्युपलब्धिगुणलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चार्थमुद्दिश्य सत्त्वादयो महदहङ्कारतन्मात्रेन्द्रियभूतत्वेनावस्थाय परमर्षिहिरण्यगर्भादीनां शरीरमुत्पादयन्ति । षट्सिद्धिक्षयकालोत्तरं तु गुणविमर्दवैचित्र्याद्रजस्तमोवृत्त्यनुपाति संसारचक्रं प्रवृत्तम् । ## देवमनुष्यतिर्यग्भावेन व्यवतिष्ठत इति वाक्यशेषः । ## संसिद्धिरत्र निष्पत्तिरभिप्रेता । ## सो ऽयं लिङ्गाख्यो भावाख्यश्च षट्सिद्धिक्षयकालादूर्ध्वं भवति । गुणसमनन्तरं तु अधिकारलक्षणः । तस्माद् द्विधा सर्गः अधिकारलक्षणो भावाख्यश्च । येषां तु धर्माधर्मशरीरयोः पर्यायेण हेतुहेतुमद्भावस्तेषां कारणमस्त्यव्यक्तमित्यत्र (%%) प्रतिविहितम् । ये ऽपि च सांख्या एवमाहुः- "धर्माधर्माधिकारवशात्प्रधानस्य प्रवृत्तिरिति" तेषामन्यतरपरिकल्पनानर्थक्यमिति । कथम् ? यदि तावदधिकार एवायं प्रधानप्रवृत्तये ऽलम्, किं धर्माधर्माभ्याम् ? अथ तावदन्तरेणाधिकारस्य प्रधानप्रवृत्तावसामर्थ्यम्, एवमपि किमधिकारेण ? तयोरेव प्रवृत्तिसामर्थ्यात् । तस्मादधिकारभावनिमित्तो द्विधा सर्गः । तत्र यथेदं शरीरमविभक्तं धर्मार्थकाममोक्षलक्षणासु क्रियासु विभक्तं भवेदित्यतः पाण्यादिविकल्पो ऽस्य भवति, एवं सत्त्वसर्गो ऽप्यविभक्तो धर्मार्थकाममोक्षलक्षणासु क्रियासु समर्थो भवेदिति ॥ 52 ॥ ----------------------------------------------------------------------- कारिका 53 ----------------------------------------------------------------------- ## अष्टौ विकल्पा अस्य सो ऽयमष्टविकल्पः । अष्टप्रकारो ऽष्टभेद इत्यर्थः । तद्यथा ब्रह्मप्रजापतीन्द्रपितृगन्धर्वनागरक्षःपिशाचाः । तैर्यग्योनश्च पञ्चधा भवति- पशुमृगपक्षिसरीसृपस्थावराः । मानुष्यश्चैकविधः च जात्यन्तरानुपपत्तेः । आह किमेतावानेव भूतसर्गविकल्पः, आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानानामन्तर्गणभेदात् । अयं तु आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानामन्तरगणभेदात् । अयं तु ## किम् ? उपदिष्ट इत वाक्यशेषः । तत्र देवानां साध्यमरुद्रुद्रादिभेदात् । तिरश्चां ग्राम्यारण्यादिभेदात् । मानुषाणां च ब्राह्मणक्षत्रियविट्शूद्रभेदात् । उद्भिद्भेदश्च विस्तरेणापदिश्यमान आनन्त्यमापादयेत् । तस्मात्समासतो भूतसर्गो ऽपदिश्यते ॥ 53 ॥ ----------------------------------------------------------------------- कारिका 54 ----------------------------------------------------------------------- आह, विकल्पान्तरवचनम्, स्रोतोभेदात् । दैवमानुषतैर्यग्योना इति त्रिविधो भूतानां विकल्प उपदिश्यते । स्रोतांसि तु चत्वार्युक्तानि । तस्माद्विकल्पान्तरं वक्तव्यमिति । उच्यते- न, गुणधर्मसंग्रहसामर्थात् । सत्त्वबहुला ऊर्ध्वस्रोतसः । रजोबहुला अर्वाक्स्रोतसः । तमोबहुलास्तिर्यक्स्रोतसो मुख्यस्रोतसश्च । तस्मादनयोरभेदेनोपदेशः । आह, असुराद्युपसंख्यानं कर्तव्यम् । इतरेष्वनन्तर्भावादभेदेन वोपदेशः कार्या न तु दैवमानुषतिरश्च इति । उच्यते- न, उक्तेष्वेव तत्संग्रहात् । असुराणां तावदैन्द्र एव स्थाने ऽन्तर्भावः, पूर्वदेवत्वात् । पूर्वदेवा ह्यसुराः । किंच पर्यायेणेन्द्रत्वात् । धन्विप्रभृतीनां पर्यायेणेन्द्रत्वं श्रूयते । तथा यक्षाणां रक्षस्स्वेकरूपत्वात् । किन्नरविद्याधराणां गन्धर्वेषु, समानशीलत्वात् । प्रेतानां पितृष्वधिपतिसामान्यात् । तस्मात्त्रिविकल्प एव भूतसर्गः । स चायम् #<ऊर्ध्वं सत्त्वविशालः># ऊर्ध्वमित्यनेनाष्टौ देवस्थानान्याह । तत्रायं सर्गं सत्त्वविशालः । पिशाचेभ्यो रक्षसाम्, रक्षोभ्यो नागानाम्, नागेभ्यो गन्धर्वाणाम्, गन्धर्वेभ्यः पित्ःणाम्, पितृभ्यस्त्रिदशानाम्, तेभ्यः प्रजापतीनाम्, तेभ्यो ऽपि ब्रह्मणः । एवं विशालग्रहणं समर्थितं भवति । ## मूलतस्तु सर्गस्तमोविशालः । पशुभ्यो हि मृगाणां प्रकृष्टतरं तमः, मृगेभ्यः पक्षिणाम्, पक्षिभ्यः सरीसृपाणाम्, सरीसृपेभ्यः स्थावराणाम् । ## देवेभ्यस्तिर्यग्भ्यश्चावकृष्टासु भूमिषु यथा यथा सत्त्वतमसो निर्ह्रासः, तथा तथा रजसो वृद्धिः । मनुष्यास्तूभयोर्मध्यमिति तत्र परमः प्रकर्षो रजसः । अर्वाक् स्रोतसः सिद्धिरूपत्वादत्यन्तं क्रियाप्रवृत्तत्वात् । यथा च मानुषेषु रजःप्रकर्ष एवं ब्रह्मणः स्थाने सत्त्वस्य, स्थावरेषु तमसः । स खल्वयम्- ## चतुर्दशभेदस्त्रिविकल्पः सत्त्वाद्यतिशयनिर्ह्रासविषयभावेन यः सर्गो व्याख्यातः । ----------------------------------------------------------------------- कारिका 55 ----------------------------------------------------------------------- ## जराकृतं मरणकृतं जरामरणकृतम् । तत्र जराकृतं तावद्यथा बलीतरंगितगात्रत्वम्, दण्डमन्तरेण चङ्क्रमणादिष्वप्रवृत्तिः, सर्वेन्द्रियाणां विषयोपभोगेष्वसामर्थ्यम्, प्रबलकासश्वासता, सास्राविलेक्षणता, दशनानामस्थिरत्वम्, वर्णविकृतिः, शैथिल्यमभिव्याहारसंगो मन्दा स्मृतिरित्येवमादि । मरणकृतमपि पृथिव्यादीनां शरीरभावेनावस्थितौ सहभावप्रतिपक्षता स्वभावभेदवृत्तिसंग्रहपन्थिव्यूहावकाशदानादेरुपकारस्य प्रच्युतिः । इन्द्रियाधिष्ठानविकाराच्छब्दस्पर्शरूपरसगन्धानां सतामग्रहणमसतां च ग्रहणमभूताकारं सम्भवविपरीतं वा सर्वार्थानां ग्रहणम् । तद्यथा पौर्णमास्यां दक्षिणतः खण्डस्येन्दुमण्डलस्य पिशाचादीनां पाण्डरस्य च नभस इत्यादि । तथा वातादिवैषम्यात्समुपजनितानेकप्रकारव्याधिः प्रभ्रश्यमानसकलेन्द्रियवृत्तिः स्रस्ताङ्गः ताम्रपीतास्राविलेक्षणो भ्रमदाहश्वासादिपरिगमान्तर्मर्मसन्धिर्जलार्थं दिशो ऽवलोकयन् सब्रह्मलोकेष्वपि लोकेषु त्रातारमविन्दन् रागाद्यनेककालात्पक्वेनात्मग्रहेणात्मकार्यकरणोपह्यिमाणबुद्धिर्मन्दमन्देष्वपि स्मृतिप्रलम्भेषु दयितजनस्यात्मनश्चानुस्मरन्दशविधात्कुटुम्बाद्यः प्रभ्रश्यते सो ऽयमवश्यम्भावी सर्वसत्त्वानां प्रकृष्टोद्वेगकारी चाव्युत्पन्नश्चापरिहार्यश्चानियतकालश्च महात्मभिः परमर्ष्यादिभिरन्धतामिस्रशब्देनापदिष्टो मरणकृतं दुःखम् । तच्चेदं दुःखं प्रधानमहदहंकारतन्मात्रेन्द्रियभूतविशेषलक्षणस्य तत्त्वपर्वणश्चैतन्यासम्भवात्पुरुष एव चैतन्यशक्तियोगादुपलभ्यते । तदपि समीक्ष्योक्तमाचार्येण अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुष इति । आह, जन्मकृतस्योपसंख्यानम् । यथैव हि जरामरणं चात्मनः प्रकृष्टोद्वेगकारकमेवं जन्मापि । तथा ह्ययं मातुरुदरे जरायुपरिवेष्टितशरीरो ऽमेध्यपरिस्नुतो व्रणमात्रायां गर्भधान्यां यथासुखसम्भवात्परिपीतितगात्रो मातुरशनादिभिः पीड्यमानो गर्भावासे दुःखमनुभूय पश्चात्संवृतेनास्थिद्वयविवरेण निस्सृतो मूत्ररुधिरकलिलैः परिषिक्तगात्रो बाह्येन वायुना करैश्च संस्पर्शदसिभिरिव तुद्यमानः स्वसंवेद्यं दुःखमात्मनि वर्तमानमाख्यातुमसमर्थः स्वसुखदुःखसामन्यात्परत्र परिकल्पितसुखदुःखबुद्धिभिर्दृढगात्रैरुपचितक्लेशैश्च यात्यमानो जन्मदुःखमनुभवति । तस्मात्तदपि वक्तव्यमिति । उच्यते- न, अव्यापितवात् । मानुषतिरश्चामेव जन्मकृतं दुःखं भवति न देवानाम् । कथम् ? तडिद्विलसितवत्क्षणमात्रेण शरीरप्रादुर्भावात् । जरामरणकृतं तु तेष्वपि न निवर्तते । तस्मात्प्राधान्यादेतदेवोपदिष्टं नेतरदिति । आह, इतरग्रहणाप्रसंगः, तुल्यत्वात् । न हि देवस्थानेषु जरामरणं वा श्रूयते, तस्मादव्यापित्वात्तयोरप्यग्रहणप्रसंगः । उच्यते- न, स्मृतिवचनात् । जीर्यते ऽनयेति जरा क्षय इत्युक्तं भवति । स च देवभूमावपि भवति । कस्मात् ? एवं ह्याह- रजोविषक्तिरङ्गेषु वैवर्ण्यं म्लानपुष्पता । पतिष्यतां देवलोकात्प्राणिनामुपजायते ॥ शक्रादीनां व्याधिश्रवणाच्छरीरक्षयः । एवं ह्याह- "त्वाष्ट्रीयं साम भवति इन्द्रं क्षाममपि न सर्वभूतानि प्रस्वापयितुं नाशक्नुवं स्तमेतेन साम्ना त्वाष्ट्रीयेणास्वापयदिति /" तथा प्रजापतेर्वायुरक्षयीत् । दक्षाभिशापाच्च सोमस्य क्षयः । तथा "प्रजापतिर्वै सोमाय राज्ञे दुहित्ःरदान्नक्षत्राणि, स रोहिण्यामेवावसत् । तान्यपेक्ष्यमाणानि पुनरगच्छन् । तस्मात् स्वाननुपेयमाना पुनर्गच्छति । तान्यन्वागच्छत्तानि पुनरयाचत । तान्यस्मै न पुनरददात् । साब्रवीत्सर्वेष्वेव समासत वसाथ ते पुनर्दास्यामीति । स रोहिण्यामेवावसत्तस्मिन्ननृते यक्ष्मो ऽगृह्णात् । चन्द्रमा वै सोमो राज यद्राजानं यक्ष्मोगृह्णात्तद्राजयक्ष्मस्य जन्म । स तृणमिवाशुष्यत् । स प्रजापता अनाथत । सो ऽब्रवीत्सर्वेष्वेव समावद्वसाथ त्वातो मोक्ष्यामीति । तस्माच्चन्द्रमाः सर्वेषु नक्षत्रेषु समावद्वसति । तं वैश्वदेवेन चरुणामावस्यां रात्रीमया यजन्ते नैनं यक्ष्मोदमुञ्चदित्यादि /" तस्माद्देवभूमावपि जराकृतं दुःखमस्ति । तथा मरणकृतं भूम्यन्तरगमनात्तत्रोत्पन्नानां ययातिरुदाहरणम् । यथा गोपथब्राह्मणम्- "देवानां ह वा पञ्चदशशतानि आसंस्तानि ब्रह्मकिल्बिषादक्षीयन्त । ततस्त्रयस्त्रिंशदेवासत तदेतदृचाप्युक्तम् । सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशदुदशिष्यन्त देवाः । शेषाः प्रासीयन्तेति /" श्वेतारण्ये चान्तकस्य रुद्रेण कृतं दुःखमस्तीति । उदाहरणमात्राद्वा । अथवोदाहरणमात्रमेव दुःखानाम् । आदिशब्दलोपो वा वक्तव्यः । जरामरणकृतमेवोदाहरणत्वेनाभिप्रेतम् । न पुनर्दुःखान्तरम् । कस्मात् ? तत्रापि ह्यादिशब्दलोप उदाहरणमात्रत्वात् शक्त्या परिकल्पयितुमिदमित्युच्यते । न सर्वदुःखास्पदत्वात् । सर्वेषां हि दुःखानामास्पदं जरामरणकृतं साधारणम् । कथम् ? तद्बन्धुमित्राणामप्युद्वेगहेतुत्वात् । न तु जन्मकृतम्, सम्बन्धिनां प्रहर्षनिमित्तत्वात् । यतश्च ब्रह्मादौ स्तम्बपर्यन्ते जगति जरामरणकृतं दुःखं न कश्चिदतिवर्तते । ## सुखलेशस्य तद्व्याप्तत्वात् । यावदिदं लिङ्गं न निवर्तते तावदवश्यं दुःखेन भवितव्यम् । पर्यायेण संस्कारस्य सामर्थ्याल्लोकान्तरोपपत्तेः । तथा चाह- सुखं च दुःखं च हि संशयं वारेणायं सेवते तत्र तत्र । कथम्पुनर्दुःखेन व्याप्तं सुखमिति चेत्, आब्रह्मणो ऽशुद्ध्यातिशयोपपत्तेः । तस्याश्च दुःखमूलत्वात् । प्रजापतेरक्षिरोगश्रवणात्, इन्द्रस्य कामोपतापात् । गौतमपरिभावाद् रम्भायाश्चाभिशापात्पाषाणभावोपपत्तेः, नागानां सर्पसत्रायासात्, वैश्रवणस्य यस्काभिशापाद्धस्तिभावोपपत्तिः । जरत्कारो पित्ःणां च गर्ते ऽवलम्बनात्, पिशाचानां मन्त्रौषधिमङ्गलप्रयोगैरुद्वासनान्मानुषतिरश्चां प्रत्यक्षत एव प्रायेण दुःखास्पदत्वात् । तस्मान्नास्ति संसारे कश्चित्प्रदेशो यत्र सह लिङ्गेनात्मानं दुःखं नावाप्नुयादित्यत एवं प्रयतितव्यं येन लिङ्गस्यैवात्यन्तोच्छेदः । ततो हि सर्वदुःखानामत्यन्तोपशमः । समासग्रहणं तु सुखमोहयोरवकाशदानार्थम् । अन्यथा संसारे तयोरभाव एवाभ्युपगतः स्यात् ॥ 55 ॥ ----------------------------------------------------------------------- कारिका 56 ----------------------------------------------------------------------- एवं यथावत्सर्गमुपाख्यायोपसंहरन्नाह- ## इतिकरणेन सर्गसमाप्तिं द्योतयति । एष इत्युक्तमपि प्रत्याम्नायार्थं पुनरपेक्षते । प्रकृत्या कृतः प्रकृतिकृतः । अनेन वाक्यपरिसमाप्त्यर्थं वीतावीताभ्यां सिद्धं प्रधानास्तित्वम् । अण्वादिप्रतिषेधं चापेक्षते । प्रकृतिकृत एव नाण्वादिकृतः । प्रवर्तत इति क्रियाप्रबन्धमाह । प्रवृत्तो न प्रवर्त्स्यति किं तर्हि प्रवर्तत एवानन्तानां शरीरादिभावेन परस्परानुग्रहेण च । नेयं क्रिया कदाचिदपि भूतभविष्यद्रूपा भवति । किन्तर्हि वर्तमानरूपा । यथा वहन्ति नद्यः, तिष्ठन्ति पर्वता इति । तत्त्वभूतभावाख्य इत्युक्तानां निगमार्थं प्रत्याम्नायं करोति । तत्त्वाख्यो महदादिभिर्भावाख्यो व्योमादिः । पुरुषं पुरुषं प्रति विमोक्षः प्रतिपुरुषविमोक्षः । तदर्थं प्रतिपुरुषविमोक्षार्थम् । सर्वपुरुषाधिकारनिबद्धायाः सर्वशक्तेर्निराकांक्षीकरणार्थमित्यर्थः । स्वार्थ इव परार्थ आरम्भः । कार्यकारणभावेन । तत्र कार्यस्य तावच्छब्दादेः स्वार्थ इवेन्द्रियाणां विषयभावः । इन्द्रियाणामप्राप्तविषयाणां लौल्यमधिष्ठानविकारानुमेयं स्वार्थमिव । करणानां च संकल्पाभिमानाध्यवसायानां विषयद्वारिभावोपगमनं मनःप्रभृतीनां च स्वप्रवृत्तिविषयत्वम् । मनो ऽहंकारयोश्च बुद्धौ स्वप्रवृत्त्युपसंहारो बुद्धेश्च शान्तघोरमूढत्वं व्यवसायकर्तृत्वं च सत्तरजस्तमसां च प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैः परस्परोपकारित्वम् । न चैष स्वार्थः, सर्वस्यास्याचैतन्यात् । किं तर्हि परार्थ एवायमारम्भः । संघातत्वादिति । आह, यदुक्तं प्रतिपुरुषविमोक्षार्थमयमारम्भ इति तदयुक्तम् । आचार्यविप्रतिपत्तेः । प्रतिपुरुषमन्यत्प्रधानं शरीराद्यर्थं करोति । तेषां च माहात्म्यशरीरप्रधानं यदा प्रवर्तते तदेतराण्यपि । तन्निवृत्तौ च तेषामपि निवृत्तिरिति पौरिकः सांख्याचार्यो मन्यते । तत्कथमप्रतिषिध्यैका प्रकृतिरभ्युपगम्यते इति ? उच्यते- न, प्रमाणाभावात् । न तावत्प्रत्यक्षत एव तच्छक्यं निश्चेतुम् । प्रधानानामतीन्द्रियत्वात् । लिङ्गं चासन्दिग्धं नास्ति । आप्ताश्च नो नाभिदधुरतो मन्यामहे नैतदेवमिति । किंच एकेनार्थपरिसमाप्तेः । अपरिमितत्वादेतदेकं प्रधानमलं सर्वपुरुषशरीरोत्पादनाय । तस्मादन्यपरिकल्पनानर्थक्यम् । परिमितमिति चेदथ मतम्, परिमितं प्रधानमिति न, उच्छेदप्रसंगात् । एवमपि तस्योच्छेदः प्राप्तः क्षीरवत् । तथा च संसारोच्छेदप्रसंगः । किं च अनवस्थाप्रसंगात् । एकस्येश्वरस्य योगिनो वेच्छायोगादनेकशरीरत्वम् । तत्परिमितादयुक्तम् । प्रतिशरीरं वा प्रधानपरिकल्पने प्रधानानवस्था भवति । परिमितशरीरकारणत्वाभ्युपगमादन्यपरिकल्पनानर्थक्यम् । ततश्च प्रधानैकत्वमेव । तस्मादयुक्तं प्रतिपुरुषं प्रधानानीति । यत्तूक्तं माहात्म्यशरीरप्रधानप्रवृत्तावितरेषां प्रवृतिस्तन्निवृत्तौ निवृत्तिरित्यत्र ब्रूमः- न, अतिशयाभावात् । यथा क्षेत्रज्ञानां निरतिशयत्वादितरेतराप्रवर्तकत्वमेवमेषामपि सातिशयत्वे वा प्रधानानुपपत्तिप्रसंगः, वैषम्यात् । तस्माद्युक्तं प्रतिपुरुषविमोक्षार्थमेका प्रकृतिः प्रवर्तत इति ॥ 56 ॥ ----------------------------------------------------------------------- कारिका 57 ----------------------------------------------------------------------- आह, तदनुपपत्तिराचेतन्यात् । इहाचेतनानां घटादीनामुद्दिश्य प्रवृत्तिरदृष्टा । सा चेदियमचेतना प्रकृतिरस्या अप्युद्दिश्य पुरुषार्थं प्रवृत्तिर्नोपपद्यते । भवति चेच्चैतन्यं तर्हि प्राप्तमस्या । तत्र यदुक्तं प्रतिपुरुषविमोक्षार्थ प्रकृतेः प्रवृत्तिरिति एतदयुक्तमिति । उच्यते- न, दृष्टान्तोपपत्तेः । ## यथा क्षीरमचेतनं वत्सविवृद्धिमुद्दिश्य प्रवर्तते, एवं प्रधानमपि पुरुषविमोक्षमुद्दिश्य प्रवर्तते । न चास्य चैतन्यं स्यात् । साध्यत्वादयुक्तमिति चेत् स्यान्मतम्, साध्यमेतत् किं क्षीरस्योद्दिश्य वत्सविवृद्धिं प्रवृत्तिः, अथ नेति ? तस्मादुदाहरणं साध्यत्वादयुक्तमिति । एतच्चायुक्तम् । कस्मात् ? तदभावे ऽभावात् तद्भावे च भावात् । यत्र नास्ति वत्सविवृद्धिस्तत्र न क्षीरस्य प्रवृत्तिरुपलब्धा । यत्रास्ति तत्रोपलब्धा । यद्यस्मिन् सति भवति तस्य तदर्था प्रवृत्तिर्दृष्टा । तद्यथा घटे कुम्भकारस्य । स चायमीदृशो ऽस्माकमुद्देशो ऽभिप्रेतः यदुत तादर्थ्यम् । तस्मान्नास्त्युदाहरणसाध्यत्वमिति । असद्भावाभिधानात्सत्कार्यविरोध इति चेन्न, व्यक्तिपर्यायत्वात् । व्यक्तिपर्यायो हि तदिति शास्त्रलोकप्रामाण्यात् । शास्त्रं तावत् सत्तामात्रो महान् व्यक्तिमात्र इत्यर्थः । लोके ऽपि नास्त्यस्मिन्कूपे सलिलमित्युच्यते । न क्वचिदपि कूपे सलिलं नास्त्यभिव्यक्तं न तद् भवति । तस्मान्न सत्कार्यविरोधः । अदृष्टप्रेरणत्वादसिद्धिरिति चेदथ मतम् । धर्माधर्मप्रेरितं क्षीरं प्रवर्तते न वत्सविवृद्ध्यर्थमिति, तदप्ययुक्तम् । कस्मात् ? दोषसाम्यात् । धर्माधर्मावचेतनौ विवृद्धिकाले क्षीरं प्रवर्तयतस्तदवसाने च निवर्तयतः । तसमादित्थमपि परिकल्प्यमाने समानो दोषः । ईश्वरप्रेरणादिति चेत् स्यान्मतम् ईश्वरस्तत्र क्षीरं प्रवर्तयते वत्सार्थं, न स्वयमिति । तदयुक्तम् । कस्मात् ? प्रतिषेधात् । प्राक्प्रतिषिद्धमीश्वरकर्म । तस्मादिदमप्ययुक्तम् । एवं चेदवस्थितो दृष्टान्तः । वार्षगणानां तु यथा स्त्रीपुंशरीराणामचेतनानामुद्दिश्येतरेतरं प्रवृत्तिस्तथा प्रधानस्येत्ययं दृष्टान्तः । आह, कथमवगम्यते तादर्थ्यादुत्पन्नेन व्यक्तेन पुरुषस्य सम्बन्धो न पुनः सान्निध्यमात्रात्, भिक्षुवदिति ? उच्यते- न, अनपवर्गप्रसंगात् । सान्निध्यमात्रात्पुरुषोपभोगमभ्युपगच्छतो नापवर्गप्रसंगः स्यान्नित्यसान्निध्यात् । तस्मादयुक्तमेतत् । अप्रवर्तयितारं प्रति कार्यकारणानां प्रवृत्तिरयुक्तेति चेत् स्यान्मतम्- अप्रवर्तयिता कृष्णादीनां भिक्षुरतो न तेषामपि तं प्रति प्रवृत्तिः । एवमप्रवर्तयिता कार्यकरणानां पुरुषः । तस्मात्तेषामपि तं प्रति प्रवृत्तिरयुक्तेत्येतदप्यत एवानैकान्तिकम् । वत्सो हि क्षीरस्याप्रवर्तयिताथ च तं प्रति तस्य प्रवृत्तिः । तस्माद्युक्तमेतपुरुषविमोक्षार्था प्रकृत्तेः प्रवृत्तिर्न चैतन्यप्रसंग इति ॥ 57 ॥ ----------------------------------------------------------------------- कारिका 58 ----------------------------------------------------------------------- आह, न, अप्रवृत्तिप्रसंगात् । यदि प्रधानस्य पुरुषकैवल्यार्था प्रवृत्तिस्तेन तदभावे कैवल्यं सिद्धमेवेत्यप्रवृत्तिप्रसंगः । अथ केवले पुरुषे प्रधानं प्रवर्तते न तर्ह्यस्य तदर्था प्रवृत्तिरिति । ## प्रागेवैतदपदिष्टम्- यथा दृश्यदर्शनशक्तियुक्तत्वादन्यतराभावे च तयोरानर्थक्यात्प्रधानपुरुषयोरितरेतरसम्बन्धं प्रत्यौत्सुक्यम् । दृष्टा चोपरमार्थापि लोकस्यौत्सुक्यनिवृत्त्यर्था प्रवृत्तिस्तथा प्रधानस्याप्युपरमार्था प्रवृत्तिः । अथ दृश्यदर्शनशक्त्योरौत्सुक्यनिवृत्त्यर्थं प्रवर्तत इत्येकत्र कृतार्थत्वादितरेष्वप्रवृत्तिप्रसंग इति चेत् स्यादेतत् । प्रधानमेकस्य पुरुषस्यात्मानं प्रकाश्योपरमेदे दृश्यदर्शनशक्तयोरौत्सुक्यनिवृत्तिर्भविष्यति ॥ 58 ॥ ----------------------------------------------------------------------- कारिका 59 ----------------------------------------------------------------------- अप्रवृत्तिश्चेत्येतदपि नोपपन्नम् । कस्मात् ? दृष्टान्तान्तरसामर्थ्यात् । तद्यथा किम् ? उच्यते- ## तत्र नानावर्णस्वभावविज्ञानानां प्रेक्षार्थिनां पुरुषाणां संघातो रङ्ग इत्युच्यते । नर्तक्याश्च तदाराधना नृत्तिक्रियानेकपुरुषार्था । यदि वात्र कश्चिद् ब्रूयात् नृत्ताचार्येण कुशीलवैर्वा दृष्टैवेयं कस्मान्न निवर्तते ? कथम् ? अकृतार्थत्वात् । एवं सर्वपुरुषाणां कार्यकारणसम्बन्धेनौत्सुक्यवतां निराकांक्षीकरणार्थं प्रवृत्ता प्रकृतिः कथमेकस्य पुरुषस्यौत्सुक्यनिवृत्तौ कृतार्था स्यात् ? तस्मान्नैकस्य पुरुषस्यात्मानं प्रकाश्य प्रकृतेर्निवृत्तिर्युक्तेति । atra ca-________ ********************** commentary on kàrikàs 60 - 63 lost ********************** ----------------------------------------------------------------------- कारिका 64 ----------------------------------------------------------------------- ______ कार्यकारणक्रियासाक्षी पुरुषः । तस्माद्ये भौतिकाः शिरःपाण्यादयो ये चाहंकारिकाः श्रवणादयो वचनादयः संकल्पाभिमानाध्यवसायाश्च ते लक्षणविपर्ययात्- नाहं नाष्टौ प्रकृतयः । तदेतदेवं तत्त्वानामभ्यासैकाग्रमनसो यतेः पुनः पुनरभ्यासात् एकस्याप्यस्मितारूपस्य परिकल्पितविषयभेदप्रतिषेधमुखेन ## आप्रकृतेः प्रतिपक्षग्रहणात् ## पञ्चस्रोतसो ऽस्याविद्यापर्वणो निवृत्तेः शान्तं ध्रुवं सकलभावानुबन्धप्रतिपक्षभूतं धर्माद्याप्यायितस्य बुद्धितत्त्वस्यासन्दिग्धमविपरीतं ## आह, विशुद्धं केवलम् । अन्यतरानभिधानमर्थाभेदात् । यदेव विशुद्धं तदेव केवलमित्यर्थाभेदादन्यतरच्छक्यमवक्तुमिति । उच्यते- गुणान्तररूपनिवृत्तिहेतुत्वात् । रजस्तमोधर्माणां तावद् ग्रहणाच्छुद्धं संशयविपर्ययव्यतिरिक्तं च केवलं क्षेत्रज्ञपरिज्ञाने ऽपूर्वमेव iti ॥ 64 ॥ ********************** commentary on kàrikàs 65 and 66 lost ********************** ----------------------------------------------------------------------- कारिका 67 ----------------------------------------------------------------------- आह, तत्समकालमेव शरीरस्य पातः प्राप्नोति । सति dha____वस्थानेनाज्ञानहेतुकं शरीरमिति । उच्यते- अज्ञानहेतुकं शरीरम् । अथ चायं नानात्वदर्शी । ## ya___ शरीरान्तरोपार्जिता धर्मादयो न तावत्कारणम् । बुद्धि___मुपसंप्राप्ता अकृतार्थत्वाद् बुद्धिश्च प्रधानं तदा तिष्ठत्ययं नानात्वदर्शी तस्य संस्कारस्य सामर्थ्यात् । को दृष्टान्तः ? चक्रभ्रमवद्धृतशरीरः । तद्यथा कुम्भकारप्रयत्नविशिष्टेन दण्डेन घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः । तेन तुल्यं चक्रभ्रमवत् । यथा चक्रभ्रमणं घटार्थम् । निष्पन्ने घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः । तेन तुल्यं चक्रभ्रमवत् । यथा चक्रभ्रमणं घटार्थम् । निष्पन्ने घटे पूर्वसंस्कारानुरोधान्न निवर्तते न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवतिष्ठते, एवं सम्यग्दर्शनार्थं शरीरं सम्यग्ज्ञानाधिगमे ऽपि न निवर्तते पूर्वसंस्कारवशात् । न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवस्थाप्यत इति ॥ 67 ॥ ----------------------------------------------------------------------- कारिका 68 ----------------------------------------------------------------------- यदा तु संस्कारक्षये तन्निमित्तस्य शरीरस्य भेदः, अतः ## धर्माधर्मौ कृतार्थौ कारणे बुद्धिलक्षणे लयं गच्छतः । यश्चास्य भूतावयवः शरीरारम्भकः स सर्वभूतेषु भूतानि तन्मात्रेषु, इन्द्रियाणि तन्मात्राणि चाहंकारे, अहंकारो बुद्धौ बुद्धिरव्यक्ते । सेयं तत्त्वानुपूर्वी तदर्थप्रधानादुत्पन्ना परिसमाप्ते पुनः प्रधाने प्रलयं गच्छतीति । प्रधानमप्यर्थवशादेवास्य शरीराणि तेषु तेषु जात्यन्तरपरिवर्तेषु करोति । स चार्यश्चरितार्थः । अतः ## अतीन्द्रियमसंवेद्य लघु सर्वत्र सन्निहितं प्रशस्तमनिर्मितं विशुद्धमक्षयं निरतिशयम् ## एतच्चावस्थानं बौद्धैर्निरुपधिशेषनिर्वाणलक्षणमपवर्गो व्याख्यातः । एतत्परं ब्रह्मं ध्रुवममलमभयमत्र सर्वेषां गुणधर्माणां प्रतिप्रलयः । एतत्प्राप्य सर्वायासैः सर्वबन्धनैरनादिकालप्रवृत्तरागद्वेषवियुक्तो मुक्तो भवति । एतदर्थं ब्राह्मणा दयितपुत्रदारधनसम्बन्धमपहाय गुरुशुश्रूषापराः शरीरमरण्येषु यातयन्ति । कथं नामैकान्तिकमात्यन्तिकं च कैवल्यं स्यादिति यत्रैवोत्थानं शास्त्रस्य तत्रैवोपसंहार आचार्येण कृतः ॥ 68 ॥ ----------------------------------------------------------------------- कारिका 69 ----------------------------------------------------------------------- आह, किमर्थं पुनरिदं शास्त्रं केन वा पूर्वं प्रकाशितमिति ? उच्यते- यदुक्तं किमर्थमिति- ## कथं नामाज्ञानवशात्तत्संस्कारोपनिपतितानां प्राणिनामपवर्गः स्यादित्येवमर्थमिदं शास्त्रं व्याख्यातम् । यत्तूक्तं केनेति, उच्यते- ## गुह्यमिति गूहनीयम् । रहस्यमकृतात्मनां यमनियमेष्वनवस्थितानामादरादप्यनध्येयम् । परमर्षिर्भगवान्सांसिद्धिकैर्धर्मज्ञानवैराग्यैश्वर्यैराविष्टपिण्डो विश्वाग्रजः कपिलमुनिः । तेन कपिलमुनिना समाख्यातम् । सम्यगाख्यातम्, चिराभ्यस्तस्य विद्यास्रोतसो निर्वचनसामर्थ्यात् स्यादेतत्, कथमिदं गुह्यमिति ? उच्यते- कथं वेदं गुह्यं न स्यात् ? भवाग्रोत्पन्नैरपि सनकसनातनसनन्दनसनत्कुमारप्रभृतिभिरनित्यानां ## तत्र स्थितिस्तावद्रूपप्रवृत्तिफलनिर्देशेनोत्पत्तिरपि प्रकृतेर्महानित्यादिः । प्रलयो ऽप्यविभागाद्वैश्वरूप्यस्येति वचनात् । औत्सुक्यानुपरमात्प्रकृतिपुरुषयोः । स्थितिरुत्पत्तिर्दृश्यदर्शनशक्तयोः सापेक्षत्वात् । तथा चोक्तं- पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ इति (%%) प्रलयः प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्ताविति (%%) / अथवा स्थितिक्षणभङ्गप्रतिषेधात्कालान्तरेष्वस्यानाशादुत्पत्तिर्विपरिणामान्नाभूतप्रादुर्भावादकस्मादसम्भवात्, प्रलयो ऽपि निमित्तान्तरात्स्वाभाव्यादेव भूतानामपि व्यक्तानां निष्पत्तिमतामिति यावत् । एवं च महदादयो ऽपि परिगृहीता इति । आह, पुरुषादयस्तर्हि परित्यक्ताः । कथं वा भूतशब्द इति ? उच्यते- वितथप्रतिषेधार्थत्वात् । यावत् किंचिदवितथं भूतं तस्य सर्वस्येह स्थित्यादय उच्यन्त इति । उत्पत्तिविनाशप्रतिषेधाविशेषात् । एवमपि पुरुषादीनामुत्पत्तिप्रलयावपि प्राप्नुतः । किं कारणम् ? अविशेषादिति । उच्यते- सम्भवतो विशेषणं भवति । तत्र स्थितिरेव पुरुषादीनाम् । इतरेषां तु स्थित्युत्पत्तिप्रलया इति विज्ञास्यामः ॥ 69 ॥ ----------------------------------------------------------------------- कारिका 70 ----------------------------------------------------------------------- आह, कस्मै पुनरिदं शास्त्रं परमर्षिणा प्रकाशितमिति ? उच्यते- ## तत्र पवित्रं पावनात् । अग्र्यं सर्वदुःखक्षपणसमर्थत्वात् । पवित्रान्तराणि पुनरेकदेशं क्षालयन्त्यधमर्षणगङ्गादीनि । तस्मादिदमेवाग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ । आह, सम्प्रदानस्याकस्मिकत्वम्, धर्मादिनिमित्तानुपपत्तेः । न तावत्परमर्षेर्धर्मार्थं शास्त्रप्रदानमुपपद्यते, फलेनानभिष्वङ्गात् । नार्थकामार्थम्, शिष्याणामनायासप्रसंगात् । न मोक्षार्थम्, सांसिद्धिकेनैव ज्ञानेन तत्प्राप्तेः । तस्माद्विपरीतार्थासम्भवात् परिशेषादकस्मादाचार्यः शास्त्रनिधानं प्रददाविति । उच्यते- नाकस्मात्, किं तर्हि अनुकम्पया प्रददौ । आध्यात्मिकाधिदैविकाधिभौतिकैर्दुःखैः पीड्यमानमासुरिमुपलभ्य स्वात्मनि च ज्ञानसामर्थ्यात्सति कार्यकारणसम्प्रयोगे दुःखानामप्रवृत्तिं परिज्ञाय शिष्यगुणांश्च कथं नाम यथा मम सुखदुःखेषु ज्ञानोपनिपातात्साम्यमेवमासुरेरपि स्यात्तद्द्वारेणान्येषामपि पुरुषाणामेवमनुकम्पया भगवान्परमर्षिः शास्त्रमाख्यातवान् । यथा च परमर्षिरासुरये तथा #<आसुरिरपि># दशमाय कुमाराय भगवत्- ## बहुभ्यो जनकवशिष्ठादिभ्यः समाख्यातम् । अस्य तु शास्त्रस्य भगवतो ऽग्रे प्रवृत्तत्वान्न शास्त्रान्तरवद् वंशः शक्यो वर्षशतसहस्रैरप्याख्यातुम् ॥ 70 ॥ ----------------------------------------------------------------------- कारिका 71 ----------------------------------------------------------------------- संक्षेपेण तु द्वाव__ हारीतवाद्धलिकैरातपौरिकार्षभेश्वरपञ्चाधिकरणपतञ्जलिवार्षगण्यकौण्डिन्यमूकादिक- #<शिष्यपरम्परयागतम्># भगवानीश्वरकृष्णश्च साहायकं शास्त्रम् । पूर्वाचार्यसूत्रप्रबन्धे गुरुलाघवमनाद्रियमाणः पौरस्त्यान्याख्यानव्या___na गर्भमतिप्रमादं ददातीति ग्रन्थभूयस्त्वमुपजायते । तच्चेदानीन्तनैः प्राणिभिरल्पत्वादायुषो ग्रन्थत एव न सूपपादं किं पुनः श्रवणप्रयोगाभ्याम् । आह च- चतुर्भिः प्रकारैर्विद्या सूपयुक्ता भवति- आगमकालेन स्वाध्यायकालेन प्रयोगकालेन च । तत्र चास्यागमनकालेनैवायुः पर्युपयुक्तं स्यात्ततश्च शास्त्रानर्थक्यम् । इत्यस्य मन्दधियामप्याशु ग्रहणधारणप्रयोगसम्पत्स्यादिति षष्टितन्त्रादुपाख्यानगाथाव्यवहितानि वाक्यान्येकत उपमृद्य शिष्यानुकम्पार्थं यावत् #<ईश्वरकृष्णेन चैतदार्याभिः /># सप्तत्या ## सर्वसत्त्वहितप्रवृत्तेन ## कथं चास्य सम्यक्सिद्धान्तविज्ञानस्याप्यनेकग्रन्थशतसहस्राख्येयं सांख्यपदार्थं सतत्त्वमखण्डमाचार्याणां सप्तत्या संक्षिप्तवान् ॥ 71 ॥ ----------------------------------------------------------------------- कारिका 72 ----------------------------------------------------------------------- आह च- ## यतश्च नारायणमनुजनकवशिष्ठद्वैपायनप्रवृत्तिभिराचार्यैः प्रधानपुरुषादयः पदार्थाः परिगृहीताश्चोपदिष्टाश्च प्रशस्ताश्चातः स्वभावतः प्रसिद्धमैश्वर्यस्य फलत ऋद्ध्या आर्यमार्गमलंकर्तुमिति भगवदीश्वरकृष्णेन पदार्थस्वरूपनिरूपणनिपुणसारमतिना परमर्ष्यादियथोक्तागमेन प्रमाणत्रयं पुरस्कृत्य तर्कदृशा विचारः कृतः । न चास्य मूलकनकपिण्डस्येव स्वल्पमपि दोषजातमस्तीति ॥ 72 ॥ आह च- अज्ञानध्वान्तशान्त्यर्थमृषिचन्द्रमसश्च्युता । मलिनैस्तीर्थजलदैश्छाद्यते ज्ञानचन्द्रिका ॥ इति सद्भिरसम्भ्रान्तैः कुदृष्टितिमिरापहा । प्रकाशिकेयं सर्गस्य धार्यतां युक्तिदीपिका ॥ स्फुटाभिधेया मधुरापि भारती मनीषिणो नोपखलं विराजते । कृशानुगर्भाप्यभितो हिमागमे कदुष्णतां याति दिवाकरद्युतिः ॥ नयन्ति सन्तश्च यतः स्वशक्तितो गुणं परेषां तनुमप्युदारताम् । इति प्रयात्वेष मम श्रमः सतां विचारणानुग्रहमात्रपात्रताम् ॥ ॥ इति युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ चतुर्थं प्रकरणमेकादशं चाह्निकं सम्पूर्णम् ॥ कृतिरियं श्रीवाचस्पतिमिश्राणाम् (?)