Tattvasamasa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras,
IN FOUR ALTERNATIVE VERSION.
Basic text extracted from Simanandadiksita's Samkhyatattvavivecana,
a commentary on the Tattvasamāsa (cf. separate file).
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ
(Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 1-49)



Input by Dhaval Patel




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 ||
pratisaṃcaraḥ || Tats_6 ||
adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||
pañcābhibuddhayaḥ || Tats_8 ||
pañca karmayonayaḥ || Tats_9 ||
pañca vāyavaḥ || Tats_10 ||
pañca karmātmānaḥ || Tats_11 ||
pañcaparvāvidyā || Tats_12 ||
aṣṭāviṃśatidhāśaktiḥ || Tats_13 ||
navadhā tuṣṭiḥ || Tats_14 ||
aṣṭadhā siddhiḥ || Tats_15 ||
daśa mūlikārthāḥ || Tats_16 ||
anugrahasargaḥ || Tats_17 ||
caturdaśavidho bhūtasargaḥ || Tats_18 ||
trividho bandhaḥ || Tats_19 ||
trividho mokṣaḥ || Tats_20 ||
trividhaṃ pramāṇam || Tats_21 ||
trividhaṃ duḥkham || Tats_22 ||
etat paramparayā yāthātathyam || Tats_23 ||
etat sarvaṃ jñātvā kṛtakṛtyaḥ syāt || Tats_24 ||
na punastrividhena duḥkhenābhibhūyate || Tats_25 ||



_______________________________________________________________



ALTERNATIVE DIVISION OF THE ABOVE TEXT
according to Bhāvāgaṇeśa's Tattvayāthārthyadīpana comm.
(cf. separate file)

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 ||
pratisaṃcaraḥ || Tats_6 ||
adhyātmam || Tats_7 ||
adhibhūtam || Tats_8 ||
adhidaivam || Tats_9 ||
pañcābhibuddhayaḥ || Tats_10 ||
pañca karmayonayaḥ || Tats_11 ||
pañca vāyavaḥ || Tats_12 ||
pañca karmātmānaḥ || Tats_13 ||
pañcaparvāvidyā || Tats_14 ||
aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||
navadhā tuṣṭiḥ || Tats_16 ||
aṣṭadhā siddhiḥ || Tats_17 ||
daśa mūlikārthāḥ || Tats_18 ||
anugrahasargaḥ || Tats_19 ||
caturdaśavidho bhūtasargaḥ || Tats_20 ||
trividho bandhaḥ || Tats_21 ||
trividho mokṣaḥ || Tats_22 ||
trividhaṃ pramāṇam || Tats_23 ||
trividhaṃ duḥkham || Tats_24 ||
etatparaṃ yāthārthyaṃ etajjñātvā kṛtakṛtyaḥ syānna punastrividhaduḥkhenābhibhūyate || Tats_25 ||


_______________________________________________________________



ALTERNATIVE DIVISION OF THE ABOVE TEXT
according to the Sāṃkhyasūtravivaraṇa comm.
(cf. separate file)

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 ||
adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 ||
pañcābhibuddhayaḥ || Tats_10 ||
pañca karmayonayaḥ || Tats_11 ||
pañca vāyavaḥ || Tats_12 ||
pañca karmātmānaḥ || Tats_13 ||
pañcaparvāvidyā || Tats_14 ||
aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||
navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 ||
daśa mūlikārthāḥ || Tats_18 ||
anugrahasargaḥ || Tats_19 ||
caturdaśavidho bhūtasargaḥ || Tats_20 ||
trividho bandhaḥ || Tats_21 ||
trividho mokṣaḥ || Tats_22 ||
trividhaṃ pramāṇam || Tats_23 ||


_______________________________________________________________



ALTERNATIVE VERSION EXTRACTED FROM A SANSKNET FILE
of the Sāṃkhyasūtras (cf. separate file)

1. Tattvapādaḥ

aṣṭau prakṛtayaḥ | Tats_1.1 |
ṣoḍaśa vikārāḥ | Tats_1.2 |
puruṣaḥ | Tats_1.3 |
traiguṇyaṃ | Tats_1.4 |
saṃcaraḥ | Tats_1.5 |
pratisaṃcaraḥ | Tats_1.6 |
adhyātmam | Tats_1.7 |
adhibhūtam | Tats_1.8 |
adhidaivatam | Tats_1.9 |

2. Prakīrṇapādaḥ

pañcābhibuddhayaḥ | Tats_2.1 |
pañca karmayonayaḥ | Tats_2.2 |
pañca vāyavaḥ | Tats_2.3 |
pañca karmātmānaḥ | Tats_2.4 |
pañcaparvāvidyā | Tats_2.5 |
aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 |
navadhā tuṣṭiḥ | Tats_2.7 |
aṣṭadhā siddhiḥ | Tats_2.8 |
daśa mūlikārthāḥ | Tats_2.9 |
anugrahaḥ sargaḥ | Tats_2.10 |
caturdaśavidho bhūtasargaḥ | Tats_2.11 |
trividho bandhaḥ | Tats_2.12 |
trividho mokṣaḥ | Tats_2.13 |
trividhaṃ pramāṇaṃ | Tats_2.14 |
trividhaṃ duḥkhaṃ | Tats_2.15 |
etatparaṃ yāthātathyaṃ | Tats_2.16 |
etatjñātvā kṛtakṛtyaḥ syāt | Tats_2.17 |
nāsau punaḥ trividhena duḥkhenābhibhūyate nābhibhīyate | Tats_2.18 |