Samkhyasutravivarana,
a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras.
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Samkhyasangrahah
(Chowkhamba Sanskrit Series, 50,2 [fasc. 286], pp. 105-116)



Input by Dhaval Patel



BOLD for Tattvasamāsa (added; not in the printed text)




_______________________________________________________________

PRELIMINARY NOTE:

The division of the Tattvasamāsa underlying the Sāṃkhyasūtravivaraṇa is as follows
(for alternative divisions see other commentaries):

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 ||
adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 ||
pañcābhibuddhayaḥ || Tats_10 ||
pañca karmayonayaḥ || Tats_11 ||
pañca vāyavaḥ || Tats_12 ||
pañca karmātmānaḥ || Tats_13 ||
pañcaparvāvidyā || Tats_14 ||
aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||
navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 ||
daśa mūlikārthāḥ || Tats_18 ||
anugrahasargaḥ || Tats_19 ||
caturdaśavidho bhūtasargaḥ || Tats_20 ||
trividho bandhaḥ || Tats_21 ||
trividho mokṣaḥ || Tats_22 ||
trividhaṃ pramāṇam || Tats_23 ||

_______________________________________________________________



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







sāṃkhyasūtravivaraṇam |

śrīkapilāya namaḥ |

prakṛtiṃ puruṣaṃ natvā sāṃkhyasūtre vidhīyate /
saṃkṣepato vivaraṇamavivekāpanuttaye //

iha khalu bhagavān kapilo munirāsuraye 'nukampayā pañcaviṃśatitattvānyupadiśya sūtrayāmāsa |


[aṣṭau prakṛtayaḥ || Tats_1 ||]

aṣṭau prakṛtaya ityādi / kāḥ punastā ityucyante / pradhānaṃ mahānahaṃkārastanmātrāṇi ca / pradhānaṃ prakṛtiravyaktamavyākṛtaṃ cetyanarthāntaram / mahān mahattatvaṃ buddhiradhyavasāyalakṣaṇam / ahaṃkāro 'bhimānalakṣaṇo vaikṛtikastaijaso bhūtādiśceti trividhaḥ / tanmātrāṇi tu pañca śabdatanmātramākāśahetuḥ / sparśatanmātraṃ vāyuyoniḥ / rūpatanmātraṃ tejoyoniḥ / rasatanmātramapprakṛtiḥ / gandhatanmātraṃ pṛthivīhetuḥ / iti pañcatanmātrāṇi ityaṣṭau prakṛtayaḥ /


[ṣoḍaśa vikārāḥ || Tats_2 ||]

ke punarvikārāḥ kati |
ṣoḍaśavikārāḥ |
ekādaśendriyāṇi pañca mahābhūtāni ca |
tatra śrotratvakcakṣūrasanaghrāṇākhyāni buddhīndriyāṇi śabdasparśarūparasagandhālocanavṛttīni |
vākpāṇipādapāyūpasthāni karmendriyāṇi vacanādānaviharaṇotsargānandavṛttīni |
jñānakriyāśaktidvayātmakaṃ saṅkalpavikalpalakṣaṇaṃ mana ityekādaśendriyāṇi |
bhūtāni cākāśavāyutejaḥsalilapṛthivīlakṣaṇāni pañceti ṣoḍaśavikārāḥ ||


[puruṣaḥ || Tats_3 ||]

atha kaḥ puruṣaḥ ityucyate |
puruṣo 'nekastriguṇarahito vivekī aviṣayo 'sādhāraṇo 'prasavadharmā cetanaḥ sākṣī kevalo madhyastho draṣṭā 'kartā ca ||

atha ke punastrayo guṇā ityucyante |

[traiguṇyam || Tats_4 ||]

traiguṇyaṃ sattvaṃ rajastama iti |
traya eva guṇāstraiguṇyam |
sattvaṃ nāma pāṭavamārdavalāghavaprasannatābhisaṅgaprītituṣṭyanīhāsantoṣādilakṣaṇamanantabhedaṃ samāsataḥ sukhāvaham |
rajo nāma śokatāpakhedastambhodgamodvegaroṣamānādilakṣaṇamanantabhedaṃ samāsato duḥkhāvaham |
tamo nāmācchādanāvaraṇabībhatsadainyagauravālasyanidrāpramādādilakṣaṇamanantabhedaṃ samāsato mohātmakaṃ etat traiguṇyaṃ vyākhyātam ||

sattvaṃ prakāśakaṃ vindyādrajo vindyāt pravartakam /
vināśakaṃ tamo vindyāt traiguṇyaṃ nāma sañjñitam //


[saṃcaraḥ || Tats_5 ||]

[pratisaṃcaraḥ || Tats_6 ||]

atrāha kaḥ sañcaraḥ pratisañcaraśceti |
ucyate |
utpattiḥ sañcaraḥ |
pralayaḥ pratisañcaraḥ |
tatrotpattirnāmāvyaktāt samupadiṣṭāt sarvajagataḥ pareṇa rūpeṇādhiṣṭhānātmakāt mahān mahato 'haṃkāraḥ |
sa ca trividhaḥ |
vaikṛtiko bhūtādistaijasaśceti |
tatra vaikṛtādindriyāṇyutpadyante bhūtādestanmātrāṇi taijasādubhayam indriyāṇi tanmātrāṇi ceti |
tanmātrebhyo bhūtāni |
ayaṃ sañcaraḥ |
pratisañcaro nāma bhūtāni tanmātreṣu līyante |
tanmātrāṇīndriyāṇi cāhaṃkāre |
ahaṃkāro buddhau |
buddhiravyakte |
tato 'vyaktaṃ tu kvacinna līyate kasmāt anutpannatvāt |
ityevaṃ pratisañcaraḥ |
evametau sañcarapratisañcarau vyākhyātau ||


[adhyātmam || Tats_7 ||]

[adhibhūtam || Tats_8 ||]

[adhidaivam || Tats_9 ||]

atrāha kiṃvidhamadhyātmamadhibhūtamadhidaivataṃ ca |
atrocyate |
buddhiradhyātmam |
bodhayitavyamadhibhūtam |
brahmā tatrādidaivatam |
ahaṃkāro 'dhyātmam |
abhimantavyamadhibhūtam |
rudrastatrādhidaivatam |
manodhyātmaṃ saṃkalpamadhibhūtam |
candrastatrādidaivatam |
śrotramadhyātmam |
sparśayitavyamadhibhūtam |
vāyustatrādhidaivatam |
cakṣuradhyātmam |
darśayitavyamadhibhūtam |
sūryastatrādidaivatam |
jihvādhyātmam |
rasayitavyamadhibhūtam |
varuṇastatrādhidaivatam |
nāsādhyātmam |
ghrātavyamadhibhūtam |
pṛthivī tatrādhidaivatam |
vāgadhyātmam |
vaktavyamadhibhūtam |
agnistatrādhidaivatam |
pāṇiradhyātmam |
ādātavyamadhibhūtam |
indrastatrādhidaivatam |
pādāvadhyātmam |
gantavyamadhibhūtam |
viṣṇustatrādhidaivatam |
pāyuradhyātmam |
utsraṣṭāvyamadhibhūtam |
mitrastatrādhidaivatam |
upasthamadhyātmam |
ānandayitavyamadhibhūtam |
prajāpatistatrādhidaivatam |
evameva trayodaśakaraṇasyādhyātmamadhibhūtamadhidaivaṃ ca vyākhyātam |
kāni catvārītyata āha ceti |
trīṇi guṇarūpāṇi caturthamadhidaivatamityarthaḥ ||

catvāri yo vedayate yathāvad guṇasvarūpāṇyadhidaivataṃ ca /
vimuktapāpmā gatadoṣasaṅgo guṇāṃstu bhuṅkte na guṇaiḥ sa bhujyate //


[pañcābhibuddhayaḥ || Tats_10 ||]

atha kāstā abhibuddhaya ityucyante |
pañcābhibuddhayaḥ |
buddhirabhimāna icchā kartavyaṃ tatkriyā ceti |
abhimukhī buddhirabhibuddhiḥ |
idaṃ karaṇīyametyetadadhyavasāyo buddhiḥ kriyātmaparāmarśasvarūpapratyayaḥ |
abhimukho māno 'haṃ karomītyahaṃkāro 'bhimānaḥ |
buddhikriyā icchā vāñchā |
kartavyaṃ saṃkalpo manaso vṛttiḥ |
kriyā etadvastusvarūpamiti kartavyālocanaṃ yadbuddhīndriyāṇāṃ sā kriyā |
itthametat kartavyamiti yatpravṛttiḥ karmendriyāṇāṃ sā kriyeti |
evametāha pañcābhibuddhayo vyākhyātāḥ ||


[pañca karmayonayaḥ || Tats_11 ||]

atha kāḥ pañcakarmayonayaḥ ucyante |
dhṛtiḥ śraddhā sukhā avividiṣā vividiṣā ceti pañca karmayonayaḥ |

vāci karmaṇi kāye ca pratītiryābhirajyate /
tanniṣṭhastatpratiṣṭhaśca dhṛteretaddhi lakṣaṇam //
anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ /
pratigraho 'trahomaśca śraddhāyā lakṣaṇaṃ smṛtam //
sukhārthī yastu seveta vidyākarmatapāṃsi ca /
prāyaścittaparo nityaṃ sukheyaṃ parikīrtitā //

viṣadhūmamūrchitavadavividiṣā |
vividiṣā dhyāyināṃ prajñāyoniḥ |

ekatvaṃ ca pṛthaktvaṃ ca nityaṃ cedamacetanam /
sūkṣmaṃ satkāryamakṣobhyaṃ jñeyā vividiṣā hi sā //

kāryakāraṇakṣamakarā vividiṣā prākṛtikā vṛttiḥ |
dhṛtiḥ śraddhā sukhā avividiṣā catasro bandhāya vividiṣaikā mokṣāya iti pañca karmayonayo vyākhyātāḥ ||


[pañca vāyavaḥ || Tats_12 ||]

atrāha ke te pañcavāyavaḥ |
ucyante |
prāṇo 'pānaḥ samānaśca udāno vyāna eva ca /
ityete vāyavaḥ pañca śarīreṣu śarīriṇām //

tatra prāṇo nāma vāyuryo 'yaṃ mukhanāsikādhiṣṭhānaprāṇanāt krameṇānanāt prāṇa ityabhidhīyate |
apāno nāma vāyurnābheradhiṣṭhātā apanayanādadhogamanāccāpāna ityabhidhīyate |
samāno nāma vāyurhṛdadhiṣṭhātā samanāt samagamanācca samāna ityabhidhīyate |
udāno nāma vāyuḥ kaṇṭhādhiṣṭhātā ūrdhvaṃ gamanācca udāna ityabhidhīyate |
vyāno nāma vāyuḥ sandhyadhiṣṭhātā prāṇādijṛmbhaṇācca vyāna ityabhidhīyate |
iti pañcavāyavo vyākhyātāḥ ||


[pañca karmātmānaḥ || Tats_13 ||]

āha ke te pañcakarmātmānaḥ ucyante |
vaikārikastaijaso bhūtādiśca sānumāno niranumānaśceti |
tatra vaikārikaḥ śubhakarmakartā |
taijaso 'śubhakarmakartā |
bhūtādirmūḍhakarmakartā |
sānumānaḥ śubhamūḍhakarmakartā |
niranumāno 'śubhamūḍhakarmakartā |
ityete pañcakarmakartāro vyākhyātāḥ ||


[pañcaparvāvidyā || Tats_14 ||]

āha kā sā pañcaparvāvidyeti |
ucyate |
tamo moho mahāmohastāmisro 'ndhatāmisraśceti |
tatra tamomohāvubhāvetāvaṣṭātmākau |
mahāmoho daśātmakaḥ |
tāmisrāndhatāmisrau cāṣṭādaśātmākau |
tatra tamo nāmāṣṭāsu prakṛtiṣvavyaktabuddhyahaṃkārapañcatanmātrasañjñitāsu anātmasvātmajñānābhimānastama ityabhidhīyate |
moho nāmāṇimādyaṣṭāguṇaiśvaryaprāptaye yobhimāna utpadyate sa moha ityabhidhīyate |
mahāmoho nāma dṛṣṭānuśravikeṣu viṣayeṣu daśasu nivṛtteṣu mukto 'hamiti manyate sa mahāmoha ityabhidhīyate |
tāmisro nāma aṣṭaguṇaiśvarye 'ṇimādye daśavidhe ca viṣaye pratihatasya duḥkhamutpadyate 'sau tāmisra ityabhidhīyate |
andhatāmisro nāma aṇimādyaṣṭaguṇaiśvarye daśavidhe ca viṣaye siddhe maraṇakāle ca yo viṣādaḥ pratyapadyate so 'ndhatāmisra ityabhidhīyate |
evameṣā pañcaparvā 'vidyā dviṣaṣṭibhedā vyākhyātā ||


[aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||]

atrāha kāṣṭāviṃśatidhāśaktiḥ |
atrocyate |
ekādaśendriyavadhāḥ saptadaśabuddhivadhāḥ |
eṣāṣṭāviṃśatidhāśaktiḥ |
tatrendriyavadhāstāvat |
badhirastvakbadhiraḥ andhaḥ jaḍajihvaḥ ajighraḥ mūkaḥ kuṇiḥ paṅguḥ napuṃsakaḥ ūrdhvavāyuyuktaḥ amanāḥ |
taduktam |

bādhiryaṃ kuṣṭhitāndhastvaṃ jaḍatā 'jighratā tathā /
mūkatā kauṇyapaṅgutvaṃ klaibyodāvartamattatāḥ //

etedindriyadvārā buddhereva vadhāḥ |
sākṣādbuddhivadhā yathā |

[navadhā tuṣṭiḥ || Tats_16 ||]

[aṣṭadhā siddhiḥ || Tats_17 ||]

navavidhatuṣṭivaikalyāt aṣṭavidhāsiddhavaikalyācca saptadaśabuddhivadhā ityaṣṭāviṃśatidhāśaktiḥ ||
kā punarnavadhā tuṣṭiḥ ucyate |
catasra ādyātmikyastuṣṭayaḥ bāhyāḥ pañca |
ādyāḥ prakṛtyupādānakālabhāgyākhyāḥ |
prakṛtyaiva muktiḥ kiṃ punaḥ sādhanairiti tuṣṭiḥ prakṛtyākhyā ambho nāma |
sādhanaiḥ saṃnyāsādibhirupāttaistuṣṭiḥ sādhānākhyā salilaṃ nāma |
kālenaiva muktyādikaṃ setsyati kiṃ duḥkhaiḥ saṃnyāsādisādhanairiti tuṣṭiḥ kālākhyā 'gho nāma |
yā tu bhāgyādeva sarvaṃ setsyati kiṃ sādhanādidhyānādikleśairiti sā bhāgyākhyā tuṣṭirnāma |
bāhyāḥ śabdādiviṣayavairāgyāstuṣṭayaḥ arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ vairāgyahetuḥ pañcavidhastadbhedena pañcatuṣṭayaḥ ||
atha kāḥ siddhayaḥ ucyante |
aṣṭau siddhayaḥ |
ucyante |
adhyayanaṃ tāraṃ nāma siddhiḥ |
tato 'rthajñānaṃ sutāraṃ nāma |
tatastarkeṇārthaparīkṣaṇaṃ tāratāraṃ nāma siddhiḥ |
tataḥ parīkṣakasaṃvādanaṃ ramyakaṃ nāma |
tato vivekakhyātiḥ sadāmuditaṃ nāma |
etāḥ pañca gauṇyaḥ siddhayaḥ |
duḥkhatrayavighātāstāstrayo mukhyāḥ siddhayaḥ |
pramodamuditamodanāmākhyāḥ phalamityaṣṭau siddhayaḥ |
tuṣṭisiddhīnāṃ viparyayāt saptadaśadhā vuddhivadhāḥ ||


[daśa mūlikārthāḥ || Tats_18 ||]

ke punarmaulikārthāḥ katidhā ucyante |
daśadhā maulikārthāha |
ekatvamarthavattvaṃ pārārthyaṃ pradhānasya |
anyatvamakartṛtvaṃ bahutvaṃ puruṣasya |
astitvaṃ yogo viyogaścetyubhayayoḥ |
śeṣavṛttiḥ pariśiṣṭatvaṃ pralaye tadubhayayoḥ |

taduktam
pradhānāstitvamekatvamarthavattvaṃ yathārthatā /
pārārthyaṃ ca tathā naikyaṃ viyogo yoga eva ca //
śeṣavṛttirakartṛtvaṃ maulikārthāḥ smṛtā daśa //
iti |


[anugrahasargaḥ || Tats_19 ||]

atrāha ko 'nugrahasargaḥ |
anugṛhṇāti pratyayabhūtādisargaṃ yaḥ sargaḥ so 'nugrahasargaḥ |
tanmātrasarga evāsau viśeṣāparanāmā |
ke viśeṣāḥ kiyantaśca |
ucyante |
liṅgadehāha sthūladehāḥ sthūlabhūtāni ca |
tatra liṅgaṃ sthūladehāt pūrvamutpannamavyāhataṃ sthūlanāśe 'pyanaśvaram |
mahadahaṃkārendriyatanmātrātmakam |
dharmādharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryākhyabhāvavāsitaṃ saṃsarati |
sthūlabhūtāni tu bhūgolasamudravahniśiśumārabrahmāṇḍavirāṭādīni |
sthūladehāḥ ke katividhāśceti ucyate ||


[caturdaśavidho bhūtasargaḥ || Tats_20 ||]

caturdaśavidho bhūtasargaḥ |
tatrāṣṭāvikalpo daivastairyagyonaḥ pañcadhā mānuṣya ekavidhaḥ brāhmaḥ prājāpatyaḥ paitre gāndharvo yākṣo rākṣasaḥ paiśācāśca daivasargaḥ paśumṛgasarīsṛpasthāvarāḥ tiraścāṃ sargaḥ |
brāhmaṇādijātibhede 'pi saṃsthāne viśeṣābhāvāt ekavidho mānuṣya iti caturdaśavidhāḥ sthūladehāḥ |


[trividho bandhaḥ || Tats_21 ||]

kaḥ punarbandhaḥ katidhā ca |
trividho bandhaḥ |
kāḥ punastā vidhā ucyante |
prākṛtiko vaikṛtiko dākṣaṇikaśca bandhaḥ |
prakṛtimātmānaṃ jñātvā taccintanāt prākṛtikaḥ atrocyate pūrṇavarṣasahasraṃ tu tiṣṭhantyavyaktacintakā iti |
mahadādīnātmatvena jñātvā taccintanādvaikārikaḥ |
atrocyate |
daśamanvantarāṇīha tiṣṭhantīndriyacintakāḥ /
bhautikāstu śataṃ pūrṇaṃ sahasraṃ cābhimānikāḥ //
bauddhā daśasahasrāṇi tiṣṭhanti vigatajvarāḥ /

amī videhāḥ |
iṣṭāpūrttī dakṣiṇā tannimitto dākṣaṇikaḥ atrocyate /
svargasthā narakaṃ yānti nārakāśca triviṣṭapamiti /

gatāgataṃ kāmakāmā labhanta iti ca |
ata eva hi triṣvapi bandheṣu ekaikāpāye tatastato mokṣa iti |


[trividho mokṣaḥ || Tats_22 ||]

trividho mokṣaḥ |
karmaṇo vikārāt prākṛtaśca mokṣaḥ |
yaduktam |

prākṛtena ca bandhena tathā vaikārikeṇa ca /
dakṣiṇābhistṛtīyena vṛddho nānyena mucyate //
iti |

atha kutastyānāṃ tattvānāṃ siddhiḥ |
pramāṇāditi brūmaḥ |


[trividhaṃ pramāṇam || Tats_23 ||]

tatra pramāṇaṃ kiṃ katividhama vā ucyate trividhaṃ pramāṇam |
tisro vidhā yasyeti trividham |
kāstā vidhāḥ |
ucyate |
dṛṣṭamanumānamāptavacanaṃ ca |
arthasannikṛṣṭendriyajo niścayo dṛṣṭam |
indriyāṇi pañca cakṣurādīni manaśca |
vyāptipakṣadharmatājñānapūrvakamanumānam |
tacca trividham |
pūrvavat śeṣavat sāmānyato dṛṣṭaṃ ca |
pūrvavadyathā kardamena pūrvavṛttavṛṣṭyanumānam |
śeṣavadyathā |
samudrātapalamudakaṃ(?) kṣāramupalabhya śeṣasyāpi kṣāratvānumānam |
sāmānyato dṛṣṭāṃ ca yathā |
rūpādyupalabhya tadupalabdheḥ kāraṇasyānumānam |
rūpādyupalabdhayaḥ karaṇasādhyāḥ kriyatvāt chidikriyāvat |
āptaśrutirāptavacanaṃ ca |
yathārthavākyajārthaviṣayodhyavasāya iti yāvat |
prāvādukodbhāvitānāṃ tu upamānārthāpattisambhavābhāvaitihyapratibhānāmityukteṣvevāntarbhāvaḥ |
yat tadyathā gaurgavayastatheti vākyam |
tadjñānanidhīrāgama eva |
gavayepi gosadṛśasya gavayaśabdo vācaka iti pratyayaḥ soyamanumānametatsaṅketagraharūpatvāt |
yad gavayasya cakṣuḥsannikṛṣṭagosādṛśyajñānaṃ tatpratyakṣameva |
ata eva smaryamāṇāyāṃ gavi sādṛśyajñānaṃ pratyakṣam |
gogavayayoḥ sādṛśyasya gavayāntaravarttibhūyovayavasāmānyarūpasya yogarūpasyaikatvādityupamānaṃ na mānāntaram |
jīvato gṛhābhāvadarśanena bahirbhāvakalpanādityarthāpattiranumānameva |
sambhavopi khāryādau droṇāḍhakaprasthādyavagamarūpo 'numānameva |
iha bhūtale ghaṭo nāstītyādirabhāvāvagamo 'pi pratyakṣameveti nābhāvaḥ pṛthak pramāṇam |
anirdiṣṭapravaktṛkaṃ pravādamātramaitihyamapīha vaṭe yakṣaḥ prativasatītyapramāṇameva |
āptamūlatve tvāgama eva |
dvāravatī puṇyabhūmiriti śruteḥ tatra vasataḥ śreyāṃsastatra gamane puṇyaṃ bhavatītyādibuddhirjāyamānā pratibhā |
yatrocyate |
anuktamapyūhati paṇḍito jana iti |
sā tu prāyeṇa pramāṇameva |
ārṣaṃ tu darśanaṃ pratyakṣameva |
yā pratibhā sāpyanumānameva ||

trayoviṃśatisūtrairhi sarvaśāstrārthasaṃgrahaḥ /
kṛto munivareṇātra yathāmati sacīvṛtaḥ(?) //


iti sāṃkhyasūtravivaraṇākhyā kāpilasūtravṛttiḥ samāptā ||