Kapila (trad. author): Samkhyasutra, [including the Tattvasamasa, an abstract of Sàükhya philosophy (appended at the end)] Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ विषयाध्यायः अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । KapSs_1.1 | (परमपुरुषार्थस्वरूपं) न दृष्टात् तत्सिद्धिः, निवृत्ते ऽप्यनुवृत्ति दर्शनात् । KapSs_1.2 | (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं । KapSs_1.3 | (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) सर्वासम्भवात्, सम्भवे ऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः । KapSs_1.4 | (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । KapSs_1.5 | (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) अविशेषश्चोभयोः । KapSs_1.6 | (वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता) न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । KapSs_1.7 | (बन्धस्य स्वाभाविकत्वानुपपत्तिः) स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । KapSs_1.8 | (बन्धस्य स्वाभाविकत्वानुपपत्तिः) नाशक्योपदेशविधिः, उपदिष्टे ऽप्यनुपदेशः । KapSs_1.9 | (बन्धस्य स्वाभाविकत्वानुपपत्तिः) शुक्लपटवत् बीजवच्चेत् । KapSs_1.10 | (बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । KapSs_1.11 | (बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । KapSs_1.12 | (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) न देशयोगतो ऽप्यस्मात् । KapSs_1.13 | (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) नावस्थातो देहधर्मत्वात्तस्याः । KapSs_1.14 | (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) असङ्गो ह्ययं पुरुष इति । KapSs_1.15 | (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च । KapSs_1.16 | (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । KapSs_1.17 | (बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः) प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । KapSs_1.18 | (बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः) न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । KapSs_1.19 | (बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः) नाविद्यातो ' प्यवस्तुना बन्धायोगात् । KapSs_1.20 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः) वस्तुत्वे सिन्धान्तहानिः । KapSs_1.21 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः) विजातीयद्वैतापत्तिश्च । KapSs_1.22 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः) विरुद्धोभयरूपा चेत् । KapSs_1.23 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू न तादृक्पदार्थाप्रतीतेः । KapSs_1.24 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । KapSs_1.25 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू अनियतत्वे ऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । KapSs_1.26 | (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि नानादिविषयोपराग निमित्तको ऽप्यस्य । KapSs_1.27 | (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावो ऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । KapSs_1.28 | (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । KapSs_1.29 | (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) अदृष्टवशाच्चेत् । KapSs_1.30 | (बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू न द्वयोरेककालयोगादुपकार्योपकारकभावः । KapSs_1.31 | (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि पुत्रकर्मवदिति चेत् । KapSs_1.32 | (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । KapSs_1.33 | (बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि स्थिरकार्यासिद्धेः क्षणिकत्वं । KapSs_1.34 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु न प्रत्यभिज्ञाबाधात् । KapSs_1.35 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि श्रुतिन्यायविरोश्र्वच्च । KapSs_1.36 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) दृष्टान्तासिद्धेश् च । KapSs_1.37 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) युगपज्जायमानयोः न कार्यकारणभावः । KapSs_1.38 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) पूर्वापाये उत्तरायोगात् । KapSs_1.39 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) तद्भावे तदयोगात् उभयव्यभिचारादपि न । KapSs_1.40 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) पूर्वभावमात्रे न नियमः । KapSs_1.41 | (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) न विज्ञानमात्रं बाह्यप्रतीतेः । KapSs_1.42 | (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) तदभावे तदभावात् शून्यं तर्हि । KapSs_1.43 | (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य । KapSs_1.44 | (सर्वशून्यतावादखण्डनं), पू अपवादमात्रं अबुद्धानां । KapSs_1.45 | (सर्वशून्यतावादखण्डनं), सि उभयपक्षसमानक्षेमत्वादयमपि । KapSs_1.46 | (सर्वशून्यतावादखण्डनं) अपुरुषार्थत्वमुभयथा । KapSs_1.47 | (सर्वशून्यतावादखण्डनं) न गतिविशेषात् । KapSs_1.48 | (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) निष्क्रियस्य तदसम्भवात् । KapSs_1.49 | (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः । KapSs_1.50 | (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) गतिश्रुतिरपि उपाधियोगादाकाशवत् । KapSs_1.51 | (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) न कर्मणाप्यतद्धर्मत्वात् । KapSs_1.52 | (कर्मणो बन्धनिमित्तत्वनिरासः) अतिप्रसक्तिः अन्यधर्मत्वे । KapSs_1.53 | (कर्मणो बन्धनिमित्तत्वनिरासः) निर्गुणादि श्रुतिविरोधश्चेति । KapSs_1.54 | (कर्मणो बन्धनिमित्तत्वनिरासः) तद्योगो ऽप्यविवेकान्न समानत्वं । KapSs_1.55 | (अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं) नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । KapSs_1.56 | (विवेकस्यैव अविवेक नाशहेतुत्वं) प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं । KapSs_1.57 | (विवेकस्यैव अविवेक नाशहेतुत्वं) वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । KapSs_1.58 | (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) युक्तितो ऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । KapSs_1.59 | (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । KapSs_1.60 | (प्रकृतिपुरुषयोरानुमानिकत्वं) सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातो ऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । KapSs_1.61 | (पञ्चविंशतितत्त्वसिद्धिः) स्थूलात् पञ्चतन्मात्रस्य । KapSs_1.62 | (पञ्चविंशतितत्त्वसिद्धिः) बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । KapSs_1.63 | (पञ्चविंशतितत्त्वसिद्धिः) तेनान्तः करणस्य । KapSs_1.64 | (पञ्चविंशतितत्त्वसिद्धिः) ततः प्रकृतेः । KapSs_1.65 | (पञ्चविंशतितत्त्वसिद्धिः) संहतपरार्थत्वात् पुरुषस्य । KapSs_1.66 | (पञ्चविंशतितत्त्वसिद्धिः) मूले मूलाभावादमूलं मूलं । KapSs_1.67 | (प्रकृतेरेव सर्वजगन्मूलत्वं) पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । KapSs_1.68 | (प्रकृतेरेव सर्वजगन्मूलत्वं) समाजः प्रकृतेर्द्वयोः । KapSs_1.69 | (प्रकृतेरेव सर्वजगन्मूलत्वं) अधिकारित्रैविध्यात् न नियमः । KapSs_1.70 | (विवेकमननस्य असार्वत्रिकत्वे हेतुः) महदाख्यं आद्यं कार्यं तन्मनः । KapSs_1.71 | (महत्तत्वस्वरूपं) चरमो ऽहङ्कारः । KapSs_1.72 | (अहङ्कारतत्वस्वरूपं) तत्कार्यत्वमुत्तरेषां । KapSs_1.73 | (तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः) आद्यहेतुता तद्द्वारा पारम्पर्ये ऽप्यणुवत् । KapSs_1.74 | (तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः) पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । KapSs_1.75 | (प्रकृतेरेव सर्वकारणत्ते नियामकं) न परिच्छिन्नं सर्वोपादानं । KapSs_1.76 | (प्रकृतेरेव सर्वकारणत्वे नियामकं) तदुत्पात्तिश्रुतेश्च । KapSs_1.77 | (प्रकृतेरेव सर्वकारणत्वे नियामकं) नावस्तुनो वस्तुसिद्धिः । KapSs_1.78 | (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । KapSs_1.79 | (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः । KapSs_1.80 | (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) न कर्मण उपादानत्वायोगात् । KapSs_1.81 | (कर्मणां जगदपादानाता निरासः) नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । KapSs_1.82 | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । KapSs_1.83 | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । KapSs_1.84 | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) काम्ये ऽकाम्येपि साध्यत्वाविशेषात् । KapSs_1.85 | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । KapSs_1.86 | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । KapSs_1.87 | (प्रमा स्वरूपं, प्रमाणेयत्ता च) तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । KapSs_1.88 | (प्रमा स्वरूपं, प्रमार्णयत्ताच) यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं । KapSs_1.89 | (प्रत्यक्षलक्षणं) योगिनामबाह्यप्रत्यक्षत्वात् न दोषः । KapSs_1.90 | (प्रत्यक्षलक्षणं) लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । KapSs_1.91 | (प्रत्यक्षलक्षणं) ईश्वरासिद्धेः । KapSs_1.92 | (तदङ्गतया ईश्वरसत्ता निरासः) मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । KapSs_1.93 | (तदङ्गतया ईश्वरसत्ता निरासः) उभयथाप्यसत्करत्वं । KapSs_1.94 | (तदङ्गतया ईश्वरसत्ता निरासः) मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । KapSs_1.95 | (तदङ्गतया ईश्वरसत्ता निरासः) तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् । KapSs_1.96 | (तदङ्गतया ईश्वरसत्ता निरासः) विशेषकार्येष्वपि जीवानां । KapSs_1.97 | (तदङ्गतया ईश्वरसत्ता निरासः) सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः । KapSs_1.98 | (तदङ्गतया ईश्वरसत्ता निरासः) अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं । KapSs_1.99 | (अन्तः करणस्यैव मुख्यमधिष्ठानत्वं) प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । KapSs_1.100 | (अनुमान लक्षणं) आप्तोपदेशः शब्दः । KapSs_1.101 | (शब्द लक्षणं) उभयसिद्धिः प्रमाणात्तदुपदेशः । KapSs_1.102 | (प्रमाणस्वरूपविवेचन फलं) सामान्यतो दृष्टादुभयसिद्धिः । KapSs_1.103 | (सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं) चिदवसानो भोगः । KapSs_1.104 | (निर्दुष्टं प्रमास्वरूपं) अकर्तुरपि फलोपभोगो ऽन्नाद्यवत् । KapSs_1.105 | (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । KapSs_1.106 | (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) नोभयं च तत्वाख्याने । KapSs_1.107 | (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) विषयो ऽविषयो ऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । KapSs_1.108 | (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) सौक्ष्म्यात्तदनुपलरुब्धिः । KapSs_1.109 | (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) कार्यदर्शनात्तदुपलब्धेः । KapSs_1.110 | (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । KapSs_1.111 | (सत्कार्यवाद निरूपणं), पू तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । KapSs_1.112 | (सत्कार्यवाद निरूपणं), सि त्रिविधविरोधापत्तेश्च । KapSs_1.113 | (सत्कार्यवाद निरूपणं) नासदुत्पादो नृशृङ्गवत् । KapSs_1.114 | (असत्कार्यवादनिराकरणं) उपादाननियमात् । KapSs_1.115 | (असत्कार्यवादनिराकरणं) सर्वत्र सर्वदा सर्वासम्भवात् । KapSs_1.116 | (असत्कार्यवादनिराकरणं) शक्तस्य शक्यकरणात् । KapSs_1.117 | (असत्कार्यवादनिराकरणं) कारणभावाच्च । KapSs_1.118 | (असत्कार्यवादनिराकरणं) न भावे भावयोगश्चेत् । KapSs_1.119 | (सतः कार्यत्वोपपत्तिः), पू नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । KapSs_1.120 | (सतः कार्यत्वोपपत्तिः), सि नाशः कारणलयः । KapSs_1.121 | (नाशस्वरूपं) पारम्पर्यतो ऽन्वेषणा बीजाङ्कुरवत् । KapSs_1.122 | (अभिव्यक्तिपक्षे अनवस्थापरिहारः) उत्पत्तिवददोषः । KapSs_1.123 | (अभिव्यक्तिपक्षे अनवस्थापरिहारः) हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । KapSs_1.124 | (कार्यस्वरूपं) आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । KapSs_1.125 | (कार्यस्वरूपं) त्रिगुणाचेतनत्वादि द्वयोः । KapSs_1.126 | (कार्यकारणयोः साधर्म्यवैधर्म्ये) प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं । KapSs_1.127 | (कार्यकारणयोः साधर्म्यवैधर्म्ये) लध्वैदि धर्मैः साधर्म्यं च गुणानां । KapSs_1.128 | (कार्यकारणयोः साधर्म्यवैधर्म्ये) उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । KapSs_1.129 | (महदादेः कार्यत्वोपपत्तिः) परिमाणात् । KapSs_1.130 | (महदादेः कार्यत्वोपपत्तिः) समन्वयात् । KapSs_1.131 | (महदादेः कार्यत्वोपपत्तिः) शक्तितश्चेति । KapSs_1.132 | (महदादेः कार्यत्वोपपत्तिः) तद्धाने प्रकृतिः पुरुषो वा । KapSs_1.133 | (महदादेः कार्यत्वोपपत्तिः) तयोरन्यत्वे तुच्छत्वं । KapSs_1.134 | (महदादेः कार्यत्वोपपत्तिः) कार्यात्कारणानुमानं तत्साहित्यात् । KapSs_1.135 | (कार्यैः कारणानुमानविधिः) अव्यक्तं त्रिगुणाल्लिङ्गात् । KapSs_1.136 | (कार्येभ्यः प्रकृतेः वैधर्म्यं) तत्कार्यतस्तत्सिद्धेर्नापलापः । KapSs_1.137 | (कार्येभ्यः प्रकृतेः वैधर्म्यं) सामान्येन विवादाभावात् धर्मवन्न साधनं । KapSs_1.138 | (पुरुषास्तित्व साधनं) शरीरादिव्यतिरिक्तः पुमान् । KapSs_1.139 | (पुरुषास्तित्व साधनं) संहतपरार्थत्वात् । KapSs_1.140 | (पुरुषास्तित्व साधनं) त्रिगुणादिविपर्ययात् । KapSs_1.141 | (पुरुषास्तित्व साधनं) अधिष्ठानाच्चेति । KapSs_1.142 | (पुरुषास्तित्व साधनं) भोतृभावात् । KapSs_1.143 | (पुरुषास्तित्व साधनं) कैवल्यार्थं प्रवृत्तेश्च । KapSs_1.144 | (पुरुषास्तित्व साधनं) जडप्रकाशायोगात्प्रकाशः । KapSs_1.145 | (पुरुषस्य प्रकाशस्वरूपत्वं) निर्गुणत्वान्नचिद्धर्मा । KapSs_1.146 | (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । KapSs_1.147 | (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) सुषुप्त्याद्यसाक्षित्वं । KapSs_1.148 | (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) जन्मादुव्यवस्थातः पुरुषबहुत्वं । KapSs_1.149 | (पुरुषबहुत्व साधनं) उपाधिभेदे ऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । KapSs_1.150 | (पुरुषबहुत्व साधनं) उपाधिर्भिद्यते न तु तद्वान् । KapSs_1.151 | (पुरुषबहुत्व साधनं) एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । KapSs_1.152 | (पुरुषबहुत्व साधनं) अन्यधर्मत्वे ऽपि नारोपात्तत्सिद्धिरेकत्वात् । KapSs_1.153 | (पुरुषबहुत्व साधनं) नाद्वैतश्रुतिविरोधो जातिपरत्वात् । KapSs_1.154 | (आत्मैक्यवादोपपत्तिः) विदितबन्धकारणस्य दृष्ट्यातद्रूपं । KapSs_1.155 | (आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । KapSs_1.156 | (आत्मैक्यवादोपपत्तिः) वामदेवादिर्मुक्तो नाद्वैतं । KapSs_1.157 | (आत्मैक्यवादोपपत्तिः) अनादावद्यावदभावाद्भविष्यदप्येवं । KapSs_1.158 | (आत्मैक्यवादोपपत्तिः) इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । KapSs_1.159 | (आत्मैक्यवादोपपत्तिः) व्यावृत्तोभयरूपः । KapSs_1.160 | (आत्मनां सदैकरूपत्वं) साक्षात्सम्बन्धात्साक्षित्वं । KapSs_1.161 | (आत्मनां सदैकरूपत्वं) नित्यमुक्तत्वं । KapSs_1.162 | (आत्मनां सदैकरूपत्वं) औदासीन्यं चेति । KapSs_1.163 | (आत्मनां सदैकरूपत्वं) उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् । KapSs_1.164 | (वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः), प्रधानकार्य विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । KapSs_2.1 | (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) विरक्तस्य तत्सिद्धेः । KapSs_2.2 | (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । KapSs_2.3 | (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) बहुभृत्यवद्वा प्रत्येकं । KapSs_2.4 | (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । KapSs_2.5 | (पुरुषे स्रष्टृत्वनिराकरणं) कार्यतस्तत्सिद्धेः । KapSs_2.6 | (पुरुषे स्रष्टृत्वनिराकरणं) चेतनोद्देशान्नियमः कण्टकमोक्षवत् । KapSs_2.7 | (पुरुषे स्रष्टृत्वनिराकरणं) अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । KapSs_2.8 | (पुरुषे स्रष्टृत्वनिराकरणं) रागविरागयोः योगः सृष्टिश्च । KapSs_2.9 | (सृष्टिं प्रति मुख्यं निमित्तकारणं) महदादिक्रमेण पञ्चभूतानां । KapSs_2.10 | (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । KapSs_2.11 | (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) दिक्कालावाकाशादिभ्यः । KapSs_2.12 | (दिक्कालयोः सृष्टिः) अध्यवसायो बुद्धिः । KapSs_2.13 | (महत्तत्व स्वरूप कार्यादिः) तत्कार्यं धर्मादि । KapSs_2.14 | (महत्तत्व स्वरूप कार्यादिः) महदुपरागाद्विपरीतं । KapSs_2.15 | (महत्तत्व स्वरूप कार्यादिः) अभिमानो ऽहङ्कारः । KapSs_2.16 | (अहङ्कारतत्वस्वरूपकार्यादिः) एकादश पञ्चतन्मात्रं तत्कार्यं । KapSs_2.17 | (अहङ्कारतत्वस्वरूपकार्यादिः) सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् । KapSs_2.18 | (अहङ्कारतत्वस्वरूपकार्यादिः) कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । KapSs_2.19 | (इन्द्रियाणां स्वरूपं) आहङ्कारिकत्वश्रुतेः न भौतिकानि । KapSs_2.20 | (इन्द्रियाणां स्वरूपं) देवतालयश्रुतिर्नारम्भकस्य । KapSs_2.21 | (इन्द्रियाणां स्वरूपं) तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । KapSs_2.22 | (इन्द्रियाणां अनित्यता) अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने । KapSs_2.23 | (गोलकानामेवेन्द्रियत्व निराकरणं) शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं । KapSs_2.24 | (एकेन्द्रियवादनिरासः) न कल्पनाविरोधः प्रमाणदृष्टस्य । KapSs_2.25 | (एकेन्द्रियवादनिरासः) उभयात्मकं च मनः । KapSs_2.26 | (मनसः ज्ञानकर्मोभयात्मकत्वं) गुणपरिणामभेदान्नानात्वमवस्थावत् । KapSs_2.27 | (मनसः ज्ञानकर्मोभयात्मकत्वं) रूपादिरसमलान्त उभयोः । KapSs_2.28 | (इन्द्रियाणां विषयाः) द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । KapSs_2.29 | (इन्द्रियाणां आत्मोकारकत्वं) त्रयाणां स्वालक्षण्यं । KapSs_2.30 | (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः) सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । KapSs_2.31 | (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः) क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः । KapSs_2.32 | (इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः) वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । KapSs_2.33 | (पञ्चविधाः धीवृत्तयः) तन्निवृत्तावुपशान्तोपरागः स्वस्थः । KapSs_2.34 | (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः) कुसुमवच्च मणिः । KapSs_2.35 | (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः) पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात् । KapSs_2.36 | (इन्द्रियप्रवृत्त्युपाधिः) धेनुवद्वत्साय । KapSs_2.37 | (इन्द्रियप्रवृत्त्युपाधिः) करणं त्रयोदशाविधं अवान्तरभेदात् । KapSs_2.38 | (करणानां त्रयोदशत्वं) इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् । KapSs_2.39 | (करणानां त्रयोदशत्वं) द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु । KapSs_2.40 | (करणेषु गौणमुख्यभावव्यवस्था) अव्यभिचारात् । KapSs_2.41 | (करणेषु गौणमुख्यभावव्यवस्था) तथाशेषसंस्काराधारत्वात् । KapSs_2.42 | (करणेषु गौणमुख्यभावव्यवस्था) स्मृत्यानुमानाच्च । KapSs_2.43 | (करणेषु गौणमुख्यभावव्यवस्था) सम्भवेन्न स्वतः । KapSs_2.44 | (करणेषु गौणमुख्यभावव्यवस्था) आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । KapSs_2.45 | (करणेषु गौणमुख्यभावव्यवस्था) तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् । KapSs_2.46 | (करणेषु गौणमुख्यभावव्यवस्था) समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । KapSs_2.47 | (करणेषु गौणमुख्यभावव्यवस्था) वैराग्याध्या अविशेषात् विशेषारम्भः । KapSs_3.1 | (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) तस्माच्छरीरस्य । KapSs_3.2 | (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) तदीजात् संसृतिः । KapSs_3.3 | (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) आविवेकाच्च प्रवर्तनमविशेषाणां । KapSs_3.4 | (संसृतेः विवेकपर्यन्तत्वं) उपभोगादितरस्य । KapSs_3.5 | (संसृतेः विवेकपर्यन्तत्वं) सम्प्रति परिमुक्तो द्वाभ्यां । KapSs_3.6 | (संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । KapSs_3.7 | (स्थूलनदिनर शरीरयोः भेदः) पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । KapSs_3.8 | (स्थूलनदिनर शरीरयोः भेदाः) सप्तदशैकं लिङ्गं । KapSs_3.9 | (लिङ्गशरीरं तत्कार्यं च) व्यक्तिभेदः कर्मविशेषात् । KapSs_3.10 | (लिङ्गशरीरं तत्कार्यं च) तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । KapSs_3.11 | (लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य) न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । KapSs_3.12 | (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत् । KapSs_3.13 | (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) अणुपरिमाणं तत्कृतिश्रुतेः । KapSs_3.14 | (लिङ्गशरीरपरिमाणं) तदन्नमयत्वश्रुतेश्च । KapSs_3.15 | (लिङ्गशरीरपरिमाणं) पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । KapSs_3.16 | (लिङ्गशरीरसंसृतेः पुरुषार्थत्वं) पाञ्चभौतिको देहः । KapSs_3.17 | (स्थूलशरीरस्वरुपविषये मत भेदाः) चातुर्भौतिकमित्येके । KapSs_3.18 | (चैतन्यस्य भूतधर्मत्वा भावः) ऐकभौतिकमित्यपरे । KapSs_3.19 | (चैतन्यस्य भूतधर्मत्वा भावः) न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । KapSs_3.20 | (चैतन्यस्य भूतधर्मत्वा भावः) प्रपञ्चमरणाद्यभावश्च । KapSs_3.21 | (चैतन्यस्य भूतधर्मत्वा भावः) मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । KapSs_3.22 | (चैतन्यस्य भूतधर्मत्वा भावः) ज्ञानान्मुक्तिः । KapSs_3.23 | (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) बन्धो विपर्ययात् । KapSs_3.24 | (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) नियतकारणत्वान्न समुच्चयविकल्पौ । KapSs_3.25 | (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । KapSs_3.26 | (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) इतरस्यापि नात्यन्तिकं । KapSs_3.27 | (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) सङ्कल्पिते ऽप्येवं । KapSs_3.28 | (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् । KapSs_3.29 | (उपासनाफलं) रागोपहतिः ध्यानं । KapSs_3.30 | (ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं) वृत्तिनिरोधात् तत्सिद्धिः । KapSs_3.31 | (ध्यानसिद्ध्युपायः) धारणासनस्वकर्मणा तत्सिद्धिः । KapSs_3.32 | (ध्यानसाधनानि, तेषां लक्षणानि च) निरोधः छर्दिविधारणाभ्यां । KapSs_3.33 | (ध्यानसाधनानि, तेषां लक्षणानि च) स्थिरसुखमासनं । KapSs_3.34 | (ध्यानसाधनानि, तेषां लक्षणानि च) स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । KapSs_3.35 | (ध्यानसाधनानि, तेषां लक्षणानि च) वैराग्यात् अभ्यासाच्च । KapSs_3.36 | (मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः) विपर्ययभेदाः पञ्च । KapSs_3.37 | (बन्धहेतुविपर्ययविभागः) अशक्तिरष्टविशतिधा तु । KapSs_3.38 | (विपर्ययहेतूनां अशक्तीनां भेदाः) तुष्टिर्नवधा । KapSs_3.39 | (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) सिद्धिरष्टधा । KapSs_3.40 | (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) अवान्तरभेदाः पूर्ववत् । KapSs_3.41 | (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) एवमितरस्याः । KapSs_3.42 | (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) आध्यत्मिकादि भेदात् नवधा तुष्टिः । KapSs_3.43 | (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) ऊहादिभिः सिद्धिरष्टधा । KapSs_3.44 | (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) नेतरादितरहानेन विना । KapSs_3.45 | (तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः) दैवादिप्रभेदा । KapSs_3.46 | (दैवादिसृष्टिप्रभेदाः तदवधयश्च) आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । KapSs_3.47 | (दैवादिसृष्टिप्रभेदाः तदवधयश्च) ऊर्ध्वं सत्वविशाला । KapSs_3.48 | (गुणप्रभेदेन सृष्टिभेदाः) तमोविशालामूलतः । KapSs_3.49 | (गुणप्रभेदेन सृष्टिभेदाः) मध्ये रजोविशाला । KapSs_3.50 | (गुणप्रभेदेन सृष्टिभेदाः) कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । KapSs_3.51 | (विचित्रसृष्टीनां निमित्तं) आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । KapSs_3.52 | (आमुक्ति सृष्टीनां हेयत्वं) समानं जरामरणादिनं दुःखं । KapSs_3.53 | (आमुक्ति सृष्टीनां हेयत्वं) न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । KapSs_3.54 | (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) अकार्यत्वे ऽपि तद्योगः पारवश्यात् । KapSs_3.55 | (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) स हि सर्ववित् सर्वकर्ता । KapSs_3.56 | (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) ईदृशेश्वरसिद्धिः सिद्धा । KapSs_3.57 | (प्रकृतिलीनस्यैव जन्येश्वरत्वं) प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात् । KapSs_3.58 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) उष्ट्रकुङ्कुमवहनवत् । KapSs_3.59 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य । KapSs_3.60 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) कर्मवत् दृष्टेर्वा कालादेः । KapSs_3.61 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् । KapSs_3.62 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) कर्माकृष्टेर्वानादितः । KapSs_3.63 | (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । KapSs_3.64 | (सृष्टिनिवृत्तिहेतुः) इतरैतरवत्तद्दोषात् । KapSs_3.65 | (सृष्टिनिवृत्तिहेतुः) द्वयोरेकतस्य वौदासीन्यमपवर्गः । KapSs_3.66 | (सृष्टिनिवृत्तिहेतुः) अन्यसृष्ट्युपरागे ऽपि न विरज्य (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । KapSs_3.67 | (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः) कर्मनिमित्तयोगाच्च । KapSs_3.68 | (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः) नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं । KapSs_3.69 | (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । KapSs_3.70 | (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । KapSs_3.71 | (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । KapSs_3.72 | (बन्धमोक्षयोः आत्मगतत्वाभावः) प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । KapSs_3.73 | (बन्धमोक्षयोः आत्मगतत्वाभावः) रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । KapSs_3.74 | (बन्धमोक्षनिमित्तानि) निमित्तत्वमविवेकस्य न दृष्टहानिः । KapSs_3.75 | (बन्धमोक्षनिमित्तानि) तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः । KapSs_3.76 | (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) अधिकारिप्रभेदान्न नियमः । KapSs_3.77 | (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः । KapSs_3.78 | (विवेकविशेषस्यैव निस्तारोपायत्वं) जीवन्मुक्तश्च । KapSs_3.79 | (विवेकविशेषस्यैव निस्तारोपायत्वं) उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । KapSs_3.80 | (जीवन्मुक्तिसाधनं) श्रुतिश्च । KapSs_3.81 | (जीवन्मुक्तिसाधनं) इतरथा अन्धपरम्परा । KapSs_3.82 | (जीवन्मुक्तिसाधनं) चक्रभ्रमणवत् धृतशरीरः । KapSs_3.83 | (जीवन्मुक्तिसाधनं) संस्कारलेशतः तत्सिद्धिः । KapSs_3.84 | (जीवन्मुक्तिसाधनं) विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । KapSs_3.85 | (पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं) आख्यायिका राजपुत्रवत् तत्वोपदेशात् । KapSs_4.1 | (तत्त्वोपदेशस्य विवेकहेतुत्वं) पिशाचवदन्यार्थोपदेशे ऽपि । KapSs_4.2 | (तत्त्वोपदेशस्य विवेकहेतुत्वं) आवृत्तिरसकृदुपदेशात् । KapSs_4.3 | (तत्त्वोपदेशस्य विवेकहेतुत्वं) पितापुत्रवदुभयोर्दृष्टत्वात् । KapSs_4.4 | (क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः) श्येनवत् सुखदुःखी त्याग वियोगाभ्यां । KapSs_4.5 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) अहिनिर्ल्वयिनीवत् । KapSs_4.6 | (ज्ञाननिष्पत्त्यङ्ग मनोधमोः) छिन्नहस्तवद्वा । KapSs_4.7 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) असाधनानुचिन्तनं बन्धाय भरतवत् । KapSs_4.8 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण (शङ्ख) वत् । KapSs_4.9 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) द्वाभ्यामपि तथैव । KapSs_4.10 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) निराशः सुखी पिङ्गलावत् । KapSs_4.11 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) अनारम्भे ऽपि परगृहे सुखी सर्पवत् । KapSs_4.12 | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत् । KapSs_4.13 | (सारग्रहणावश्यकता) इषुकारवन्नैकचित्तस्य समाधिहानिः । KapSs_4.14 | (एकाग्रतावश्यकता) कृतनियमलङ्घनादानर्थक्यं लोकवत् । KapSs_4.15 | (शास्त्रविहितनियमानुल्लङ्घनावश्यकता) तद्विस्मरणे ऽपि भेकीवत् । KapSs_4.16 | (शास्त्रविहितनियमस्मरणावश्यकता) नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । KapSs_4.17 | (श्रुतार्थमननावश्यकता) दृष्टस्तयोरिन्द्रस्य । KapSs_4.18 | (श्रुतार्थमननावश्यकता) प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् । KapSs_4.19 | (गुरुसेवा) न कालनियमो वामदेववत् । KapSs_4.20 | (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । KapSs_4.21 | (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । KapSs_4.22 | (पुनरावृत्तिहेतुभूतान्युपासनानि) विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । KapSs_4.23 | (ज्ञाननिष्पत्त्यधिकारः) लब्धातिशययोगाद्वा तद्वत् । KapSs_4.24 | (ज्ञाननिष्पत्त्यधिकारः) न कामचारित्वं रागोपहते शुकवत् । KapSs_4.25 | (रागदोषाः तच्छमनोपायाश्च) गुणयोगात् बद्धः शुकवत् । KapSs_4.26 | (रागदोषाः तच्छमनोपायाश्च) न भोगाद्रागशान्तिः मुनिवत् । KapSs_4.27 | (रागदोषाः तच्छमनोपायाश्च) दोषदर्शनादुभयोः । KapSs_4.28 | (रागदोषाः तच्छमनोपायाश्च) न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत् । KapSs_4.29 | (रागदोषाः तच्छमनोपायाश्च) नाभासमात्रमपि मलिनदर्पणवत् । KapSs_4.30 | (रागदोषाः तच्छमनोपायाश्च) न तज्जस्यापि तद्रपता पङ्कजवत् । KapSs_4.31 | (रागदोषाः तच्छमनोपायाश्च) न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् । KapSs_4.32 | (अष्टैश्वर्याणामपि मुक्तिसाम्याभावः) परमतनिर्जयः मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । KapSs_5.1 | (मङ्गलाचरणप्रयोजनं) नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । KapSs_5.2 | (ईश्वरस्य फलदातृत्वाभवः) स्वोपकारादधिष्ठानं लोकवत् । KapSs_5.3 | (ईश्वरस्य फलदातृत्वाभवः) लौकिकेश्वरवदितरथा । KapSs_5.4 | (ईश्वरस्य फलदातृत्वाभवः) पारिभाषिको वा । KapSs_5.5 | (ईश्वरस्य फलदातृत्वाभवः) न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । KapSs_5.6 | (ईश्वरस्य फलदातृत्वाभवः) तद्योगे ऽपि न नित्यमुक्तः । KapSs_5.7 | (ईश्वरस्य फलदातृत्वाभवः) प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः । KapSs_5.8 | (ईश्वरस्य फलदातृवाभवः) सत्तामात्राच्चेत्सर्वैश्वर्यं । KapSs_5.9 | (ईश्वरस्य फलदातृत्वाभवः) प्रमाणाभावान्न तत्सिद्धिः । KapSs_5.10 | (ईश्वरे प्रमाणाभावः) सम्बन्धाभावान्नानुमानं । KapSs_5.11 | (ईश्वरे प्रमाणाभावः) श्रुतिरपि प्रधानकार्यत्वस्य । KapSs_5.12 | (ईश्वरे प्रमाणाभावः) नाविद्याशक्तियोगो निस्सङ्गस्य । KapSs_5.13 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । KapSs_5.14 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) न बीजाङ्कुरवत् सादिसंसारश्रुतेः । KapSs_5.15 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः । KapSs_5.16 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) अबाधे नैष्फल्यं । KapSs_5.17 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) विद्याबाध्यत्वे जगतो ऽप्येवं । KapSs_5.18 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) तद्रूपत्वे सादित्वं । KapSs_5.19 | (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । KapSs_5.20 | (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) श्रुतिलिङ्गादिभिः तत्सिद्धिः । KapSs_5.21 | (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) न नियमः प्रमाणान्तरावकाशात् । KapSs_5.22 | (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) उभयत्राप्येवं । KapSs_5.23 | (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) अर्थात् सिद्धिश्चेत्समानमुभयोः । KapSs_5.24 | (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) अन्तः करणधर्मत्वं धर्मादीनां । KapSs_5.25 | (धर्माधर्मयोः अन्तः करणधर्मत्वं) गुणादीनां च नात्यन्तबाधः । KapSs_5.26 | (सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता) पञ्चावयवयोगात् सुखसंवित्तिः । KapSs_5.27 | (सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता) न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । KapSs_5.28 | (व्याप्तिस्वरूपं तत्साधनं च), पू नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । KapSs_5.29 | (व्याप्तिस्वरूपं तत्साधनं च), सि न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । KapSs_5.30 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) निजशक्त्युद्भवमित्याचार्याः । KapSs_5.31 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) आधेयशक्तियोग इति पञ्चशिखः । KapSs_5.32 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । KapSs_5.33 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) विशेषेणानर्थक्य प्रसक्तेः । KapSs_5.34 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) पल्लवादिष्वनुपपत्तेश्च । KapSs_5.35 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । KapSs_5.36 | (परोक्तव्याप्तिस्वरूपादिखण्डनं) वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । KapSs_5.37 | (शब्दप्रामाण्यसाधनं) त्रिभिस्साम्बन्धसिद्धिः । KapSs_5.38 | (लोकवेदयोः शक्तिग्रहणोपायाः) न कार्ये नियमः उभयथा दर्शनात् । KapSs_5.39 | (लोकवेदयोः शक्तिग्रहणोपायाः) लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । KapSs_5.40 | (लोकवेदयोः शक्तिग्रहणोपायाः) न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । KapSs_5.41 | (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । KapSs_5.42 | (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । KapSs_5.43 | (वैदिकशब्दशक्तिग्रहव्यवस्था) योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । KapSs_5.44 | (वैदिकशब्दशक्तिग्रहव्यवस्था) न नित्यत्वं वेदानां कार्यत्वश्रुतेः । KapSs_5.45 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । KapSs_5.46 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) मुक्तामुक्तयोरयोग्यत्वात् । KapSs_5.47 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । KapSs_5.48 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । KapSs_5.49 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । KapSs_5.50 | (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । KapSs_5.51 | (वेदानां स्वतः प्रामाण्यं) नासतः ख्यानं नृशृङ्गवत् । KapSs_5.52 | (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) न सतो बाधदर्नात् । KapSs_5.53 | (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) नानिर्वचनीयस्य तदभावात् । KapSs_5.54 | (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) नान्यथाख्यातिः स्ववचोव्याघातात् । KapSs_5.55 | (अन्यथाख्यातिनिरासः) सदसत्ख्यातिः बाधाबाधात् । KapSs_5.56 | (सदसत्ख्याति निरासः) प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । KapSs_5.57 | (स्फोटनिरासः) न शब्दनित्यत्वं कार्यताप्रतीतेः । KapSs_5.58 | (वर्णनित्यत्वनिरासः) पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । KapSs_5.59 | (वर्णनित्यत्वनिरासः), पू सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं । KapSs_5.60 | (वर्णनित्यत्वनिरासः), सि नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । KapSs_5.61 | (आत्माद्वैत निरासः) नानात्मापि प्रत्यक्षबाधात् । KapSs_5.62 | (आत्माद्वैत निरासः) नोभाभ्यां तेनैव । KapSs_5.63 | (आत्माद्वैत निरासः) अन्यपरत्वमविवेकानां तत्र । KapSs_5.64 | (आत्माद्वैतनिरासः) नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । KapSs_5.65 | (आत्माद्वैतनिरासः) नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । KapSs_5.66 | (आत्माद्वैतनिरासः) दुःखनिवृत्तेर्गौणः । KapSs_5.67 | (आत्माद्वैतनिरासः) विमुक्तिप्रशंसा मन्दानां । KapSs_5.68 | (आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । KapSs_5.69 | (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) सक्रियत्वात् गतिश्रुतेः । KapSs_5.70 | (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) न निर्भागत्वं तद्योगात् घटवत् । KapSs_5.71 | (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । KapSs_5.72 | (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) न भागलाभो भागिनो निर्भागत्वश्रुतेः । KapSs_5.73 | (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । KapSs_5.74 | (मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः) न विशेषगुणोच्छित्तिस्तद्वत् । KapSs_5.75 | (मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः) न विशेषगतिः निष्क्रियस्य । KapSs_5.76 | (मुक्तेः लोकान्तरगतिरूपत्वाभावः) नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । KapSs_5.77 | (मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः) न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । KapSs_5.78 | (मुक्तेः शून्यादिरूपत्वानुपपत्तिः) एवं शून्यमपि । KapSs_5.79 | (मुक्तेः शून्यादिरूपत्वानुपपत्तिः) संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि । KapSs_5.80 | (मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः) न भागियोगो भागस्य । KapSs_5.81 | (मुक्तेः लयरूपत्वाभावः) नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् । KapSs_5.82 | (मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः) नेन्द्रादिपदयोगो ऽपि तद्वत् । KapSs_5.83 | (मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः) न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । KapSs_5.84 | (इन्द्रियाणां भूतप्रकृतिकत्वनिरासः) न षट् पदार्थनियमस्तद्बोधान्मुक्तिः । KapSs_5.85 | (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) षोडशादिष्वप्येवं । KapSs_5.86 | (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) नाणुनित्यता तत्कार्यत्वश्रुतेः । KapSs_5.87 | (अणूनां नित्यत्वनिरासः) न निर्भागत्वं कार्यत्वात् । KapSs_5.88 | (अणूनां नित्यत्वनिरासः) न रूपनिबन्धनात् प्रत्यक्षनियमः । KapSs_5.89 | (परिमाणस्वरूपादि निर्णयः) न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । KapSs_5.90 | (सामान्यसाधनं, तत्स्वरूपं च) अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । KapSs_5.91 | (सामान्यसाधनं, तत्स्वरूपं च) न तदपलापस्तस्मात् । KapSs_5.92 | (सामान्यसाधनं, तत्स्वरूपं च) नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । KapSs_5.93 | (साहश्यस्य तत्त्वान्तरता निराकरणं) न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । KapSs_5.94 | (सादृश्यस्य तत्त्वान्तरता निराकरणं) निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । KapSs_5.95 | (सादृश्यस्य तत्त्वान्तरता निराकरणं) न संज्ञासंज्ञि सम्बन्धो ऽपि । KapSs_5.96 | (सादृश्यस्य तत्त्वान्तरता निराकरणं) न सम्बन्धनित्यतोभयानित्यत्वात् । KapSs_5.97 | (सादृश्यस्य तत्त्वान्तरता निराकरणं) नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । KapSs_5.98 | (सादृश्यस्य तत्त्वान्तरता निराकरणं) न समवायो ऽस्ति प्रमाणाभावात् । KapSs_5.99 | (समवाय निरासः) उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । KapSs_5.100 | (समवायनिरासः) नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । KapSs_5.101 | (क्रियायाः अनुमेयतानैयत्यनिरासः) न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । KapSs_5.102 | (शरीरस्य पाञ्चभौतिकत्वनिरासः) न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । KapSs_5.103 | (शरीरसामान्यस्य स्थूलत्वनिरासः) नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा । KapSs_5.104 | (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः । KapSs_5.105 | (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः । KapSs_5.106 | (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । KapSs_5.107 | (वृत्तेः स्वरूपं) न द्रव्यनियमस्तद्योगात् । KapSs_5.108 | (वृत्तेः स्वरूपं) न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः । KapSs_5.109 | (इन्द्रियाणां अभौतिकत्वं) निमित्तव्यपदेशात् तदव्यपदेशः । KapSs_5.110 | (इन्द्रियाणां अभौतिकत्वं) ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । KapSs_5.111 | (स्थूलशरीरविशेषाः) सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् । KapSs_5.112 | (स्थूलशरीरविशेषाः) न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । KapSs_5.113 | (प्रणस्य देहारम्भकत्वाभावः) भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् । KapSs_5.114 | (देहाधिष्ठातृ निर्णयः) भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । KapSs_5.115 | (देहाधिष्ठातृ निर्णयः) समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । KapSs_5.116 | (आत्मनो नित्यमुक्तत्वोपपादनं) द्वयोः सबीजमन्यत्र तद्धतिः । KapSs_5.117 | (सुषुप्तिसमाधिभ्यां मोक्षे विशेषः) द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ । KapSs_5.118 | (मोक्षे प्रमाणं) वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं । KapSs_5.119 | (सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं) एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । KapSs_5.120 | (जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः) न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । KapSs_5.121 | (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) स्मृतेश्च । KapSs_5.122 | (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । KapSs_5.123 | (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । KapSs_5.124 | (देहेषु चातुर्विध्यं) न किञ्चिदप्यनुशयिनः । KapSs_5.125 | (देहेषु चातुर्विध्यं) न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत् । KapSs_5.126 | (बुद्धीच्छादीनां नित्यतानिरासः) आश्रयासिद्धेश्च । KapSs_5.127 | (बुद्धीच्छादीनां नित्यतानिरासः) योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः । KapSs_5.128 | (सिद्धीनां सत्यता) न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च । KapSs_5.129 | (भूतचैतन्यवाद निरासः) तन्त्राध्यायः अस्त्यात्मा नास्तित्वसाधनाभावात् । KapSs_6.1 | (आत्मास्तित्व निरूपणं) देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात् । KapSs_6.2 | (आत्मास्तित्व निरूपणं) षष्ठीव्यपदेशादपि । KapSs_6.3 | (आत्मास्तित्व निरूपणं) न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । KapSs_6.4 | (आत्मास्तित्व निरूपणं) अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । KapSs_6.5 | (आत्मनः कृतकृत्यतानिमित्तं) यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । KapSs_6.6 | (आत्मनः कृतकृत्यतानिमित्तं) कुत्रापि को ऽपि सुखीति । KapSs_6.7 | (दुःखनिवृत्तेरेव पुरुषार्थत्वं) तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । KapSs_6.8 | (दुःखनिवृत्तेरेव पुरुषार्थत्वं) सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । KapSs_6.9 | (दुःखनिवृत्तेरेव पुरुषार्थत्वं) निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः । KapSs_6.10 | (गुणबन्धस्यैव अविवेकमूलत्वं), पू परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात् । KapSs_6.11 | (गुणबन्धस्यैव अविवेकमूलत्वं), सि अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । KapSs_6.12 | (अविवेकस्यानादित्वं) न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । KapSs_6.13 | (अविवेकस्यानादित्वं) प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । KapSs_6.14 | (मुक्तिकारणविवरणं) अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात् । KapSs_6.15 | (मुक्तिकारणविवरणं) प्रकारान्तरासम्भवादविवेक एव बन्धः । KapSs_6.16 | (बन्धस्वरूपं) न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः । KapSs_6.17 | (मुक्तेर्नित्यत्वं) अपुरुषार्थत्वमन्यथा । KapSs_6.18 | (मुक्तेर्नित्यत्वं) अविशेषापत्तिरुभयोः । KapSs_6.19 | (मुक्तेर्नित्यत्वं) मुक्तिरन्तराय ध्वस्तेर्न परः । KapSs_6.20 | (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) तत्राप्यविरोधः । KapSs_6.21 | (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) अधिकारित्रैविध्यान्न नियमः । KapSs_6.22 | (अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः) दार्ढ्यार्थमुत्तरेषां । KapSs_6.23 | (नियमानां आवश्यकता) स्थिरसुखमासनमिति न नियमः । KapSs_6.24 | (नियमानां आवश्यकता) ध्यानं निर्विषयं मनः । KapSs_6.25 | (ध्यानस्वरूपं) उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । KapSs_6.26 | (योगस्यावश्कता) निस्सङ्गे ऽप्युपरागो ऽविवेकात् । KapSs_6.27 | (उपरागहेतुः) जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । KapSs_6.28 | (उपरागहेतुः) ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । KapSs_6.29 | (उपराग निरोधहेतुः) लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । KapSs_6.30 | (उपराग निरोधहेतुः) न स्थाननियमः चित्तप्रसादात् । KapSs_6.31 | (उपराग निरोधहेतुः) प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । KapSs_6.32 | (प्रकृतेरेव जगन्मूलता) नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात् । KapSs_6.33 | (प्रकृतेरेव जगन्मूलता) श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । KapSs_6.34 | (प्रकृतेरेव जगन्मूलता) पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत् । KapSs_6.35 | (प्रकृतेरेव जगन्मूलता) सर्वत्र कार्यदर्शनात् विभुत्वं । KapSs_6.36 | (प्रकृतेरेव जगन्मूलता) गतियोगे ऽप्याद्यकारणताहानिरणुवत् । KapSs_6.37 | (प्रकृतेरेव जगन्मूलता) प्रसिद्धाधिक्यं प्रधानस्य न नियमः । KapSs_6.38 | (प्रकृतेरेव जगन्मूलता) सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । KapSs_6.39 | (प्रकृतेः गुणरूपतासाधनं) अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । KapSs_6.40 | (प्रधानप्रवृत्तिहेतुः) कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । KapSs_6.41 | (प्रधानप्रवृत्तिहेतुः) साम्यवैषम्याभ्यां कार्यद्वयं । KapSs_6.42 | (सृष्टिप्रलनिमित्ते) विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । KapSs_6.43 | (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात् । KapSs_6.44 | (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) पुरुषबहुत्वं व्यवस्थातः । KapSs_6.45 | (प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं । KapSs_6.46 | (उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः) द्वाभ्यामपि प्रमाणविरोधः । KapSs_6.47 | (अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः) द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । KapSs_6.48 | (अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः) प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । KapSs_6.49 | (आत्मनः प्रकाशस्वरूपत्वे दोषः) जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । KapSs_6.50 | (आत्मनः प्रकाशस्वरूपत्वे दोषः) न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । KapSs_6.51 | (अद्वैतश्रुतेः स्वपक्षे सामरस्यं) जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् । KapSs_6.52 | (जगत्सत्यत्वसाधनं) प्रकारान्तरासंभवात्सदुत्पत्तिः । KapSs_6.53 | (सत्कार्यवादस्यैव साधुता) अहङ्कारः कर्ता न पुरुषः । KapSs_6.54 | (अहङ्कारस्यैव कर्तृत्वं) चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । KapSs_6.55 | (भोगोपाधिः) चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । KapSs_6.56 | (पुनरावृत्तिहेतुः) लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । KapSs_6.57 | (पुनरावृत्तिहेतुः) पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । KapSs_6.58 | (पुनरावृत्तिहेतुः) गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् । KapSs_6.59 | (आत्मनो गतिश्रुत्युपपत्तिः) अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । KapSs_6.60 | (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । KapSs_6.61 | (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । KapSs_6.62 | (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । KapSs_6.63 | (जीवत्वोपाधिः) अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । KapSs_6.64 | (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) अदृष्टोद्भूतिवत्समानत्वं । KapSs_6.65 | (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) महतो ऽन्यत् । KapSs_6.66 | (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत् । KapSs_6.67 | (प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं) अविवेकनिमित्तो वा पञ्चशिखः । KapSs_6.68 | (तत्रैव मतभेदः) लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । KapSs_6.69 | (पुरुषार्थस्वरूपनिगमनं) ________________________________________________________________ तत्त्वसमाससूत्राणि (कपिलमहर्षिप्रणीतानि) [i.e., तत्त्वसमास, an abstract of Sàükhya philosophy] 1. तत्त्वपादः अष्टौ प्रकृतयः । Tats_1.1 | षोडश विकाराः । Tats_1.2 | पुरुषः । Tats_1.3 | त्रैगुण्यं । Tats_1.4 | संचरः । Tats_1.5 | प्रतिसंचरः । Tats_1.6 | अध्यात्मम् । Tats_1.7 | अधिभूतम् । Tats_1.8 | अधिदैवतम् । Tats_1.9 | 2. प्रकीर्णपादः पञ्चाभिबुद्धयः । Tats_2.1 | पञ्च कर्मयोनयः । Tats_2.2 | पञ्च वायवः । Tats_2.3 | पञ्च कर्मात्मानः । Tats_2.4 | पञ्चपर्वाविद्या । Tats_2.5 | अष्टाविंशतिधाशक्तिः । Tats_2.6 | नवधा तुष्टिः । Tats_2.7 | अष्टधा सिद्धिः । Tats_2.8 | दश मूलिकार्थाः । Tats_2.9 | अनुग्रहः सर्गः । Tats_2.10 | चतुर्दशविधो भूतसर्गः । Tats_2.11 | त्रिविधो बन्धः । Tats_2.12 | त्रिविधो मोक्षः । Tats_2.13 | त्रिविधं प्रमाणं । Tats_2.14 | त्रिविधं दुःखं । Tats_2.15 | एतत्परं याथातथ्यं । Tats_2.16 | एतत्ज्ञात्वा कृतकृत्यः स्यात् । Tats_2.17 | नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । Tats_2.18 |