Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary
Based on the edition by H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā,
Calcutta 1926 (Calcutta Oriental Series, 19)
Input by Dhaval Patel
BOLD for Īśvarakṛṣṇa's Sāṃkhyakārikā (= ISk_nn)
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
sāṃkhyasaptatiṭīkā jayamaṅgalā //
----------------------------------------------------------------------
kārikā 1 
----------------------------------------------------------------------
adhigatatattvālokaṃ lokottaravādinaṃ praṇamya munim  /
kriyate saptatikāyāṣṭīkā jayamaṅgalā nāma //
prekṣāvanto 'nukte prayojane na kvacitpravartanta iti prayojanamucyate tattvajñānānmokṣaḥ tattvāni pañcaviṃśatiḥ  / tathā coktam -
pañcaviṃśatitattvajño yatra kutrāśrame rataḥ  /
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ  // iti //
teṣu ca ṣaṣṭitantrādikhyāteṣviti  / vistaratvāt ṣaṣṭitantrasya saṃkṣiptarucisattvānugrahārthaṃ saptatikārambhaḥ  / vakṣyati ca 'etadāryābhiḥ saṃkṣiptam'; iti  / mokṣeṇa kiṃ phalamiti cedduḥkhanivṛttiḥ  / atattvajño duḥkhairabhihanyamānassaṃsarannāste  / tattvajñānāttu kaivalyamāpnoti, na duḥkhairabhihanyate  / hanyamānena ko heturjijñāsitavya ityatrāha-
duḥkhatrayābhighātājjijñāsā tadavaghātake hetau  /
dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt  // ISk_1 //
'duḥkhatrayābhighātājjijñāsā'; ityādi  / duḥkhānāṃ trayaṃ duḥkhatrayam  / ādhyātmikam, ādhibhautikam, ādhidaivikaṃ ceti  / ātmanyadhyātmam, tatra yadbhavati tadādhyātmikam  / śārīraṃ mānasaṃ ceti  / tatra vātapittaśleṣmaṇāṃ vaiṣamyeṇa jvarādiduḥkham, taccharīre bhavatīti śārīram  / yatkāmakrodhaśokādibhiḥ manasi duḥkhaṃ tanmānasam  / yanmānuṣapaśumṛgapakṣisarīsṛpasthāvarānyadhikṛtya  bhavati tadādhibhautikam  / yaccharīre grahāveśādīni daivānyadhikṛtya bhavati tadādhidaivikamiti  / etadduḥkhatrayam  / tenābhighātātpīḍanāddhetorjijñāsā jñātumicchā bhavati //
kasmin viṣaya ityāha- 'tadavaghātake hetau'; iti  / avaghātayatyapanayatītyavaghātakaḥ  / tasya duḥkhatrayasyāvaghātakastadavaghātakaḥ  / tṛjakābhyāṃ ṣaṣṭhīsamāsapratiṣedhaḥ, 'tatprayojako hetuśca'; iti na bhavati  / kena khalvimāni duḥkhānyutpadyanta iti tadavaghātako heturjijñāsyo bhavati  / duḥkhavānahametatpratīkāramanveṣayāmīti prāyovādaḥ  / sa ca pañcaviṃśatitattvajñānānnānya iti manasi vartate  // 
'dṛṣṭe sā 'pārthā cet'; iti  / syādetat yadi dṛṣṭastadavaghātako heturna syāt  / yāvadādhyātmikasya śārīraduḥkhasyāpanayane cikitsāśāstravihita evopāyo 'sti, mānasasyāpi saṃkhyānabalaṃ ramyāśca śabdādayo viṣayāḥ  / ādhibhautikādhidaivikayorapi, avaghātaheturanuṣṭhīyamāno loka eva dṛśyate, tayoḥ satpratipakṣatvāt  / tatrādhidaivikasya sāmadāmabhedadaṇḍopāyaghaṭitārambhāḥ  / ādhibhautikasyāpi nipātapratipātasaṃvṛtapradeśāśrayaṇādayaḥ //
tataśca dṛṣṭe hetau sati jijñāsā 'smin viṣaye nirarthaketyāśaṅkyāha- 'naikāntātyantato 'bhāvāt'; iti  / nā 'pārthā, sārthikaiva  / kutaḥ- ekāntataḥ ekāntātyantato 'bhāvādapi  / ekāntenātyantena ca duḥkhābhāvasyābhāvādityarthaḥ  / dṛṣṭe hyupāye kriyamāṇe 'pi keṣāṃcidduḥkhatrayaṃ bhavatyeveti naikāntenopaśamaḥ  / kathaṃcidupaśame punarutpādanāt nātyantenopaśamaḥ  / tasmādaikāntikātyantikaduḥkhopaśamāya jijñāsā yukteti  // 1 //
----------------------------------------------------------------------
kārikā 2 
----------------------------------------------------------------------
yadyevamaikāntikātyantikaduḥkhopaśamaheturvavedavihito 'sti  / tathā cāha-
aṇama somamamṛtā abhūmāganma jyotiravidāma devān  /
kimasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya  // iti //
asyāyamarthaḥ- indro devanāmapaṇḍitānāha 'divyāḥ kimanyatsukhamasti'; iti  / te tamāhuḥ 'nāsti'; iti  / somamapāma, somaṃ pītavanto vayam  / tato 'mṛtā abhūma, vyapagatamṛtyavo jātāḥ  / 'aganma jyotiḥ'; iti  / jyotiḥ svargo 'yam, taṃ prāptā vayam  / 'avidāma devān'; iti  / iyanto devā asmin svarga iti jñātavantaḥ jñānamasmākamutpannamityarthaḥ  / 'kimasmān kṛṇavat'; iti  / kṛṇavanmṛtyurucyate  / asmān somapānān kiṃ mṛtyuḥ kariṣyate  / arātiḥ vyādhiḥ so 'pi, dhūratirjarā sāpi cāsmākaṃ kiṃ kariṣyati  / 'amṛtamartyasya'; iti  / tasmāt somapānādduḥkhopaśamaheturastītyasmin pūrvapakṣe -
dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ 
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt  // ISk_2 //
'dṛṣṭavadānuśravikaḥ'; ityādi  / anuśrūyate pāramparyeṇetyanuśravo vedaḥ śruvaḥ 'ṛdorap';  / tatra  bhavo heturānuśravikaḥ  / adhyātmādiḥ  / dṛṣṭena tulyo dṛṣṭavat  / tasyāpi doṣadarśanāt //
yadāha - 'sa hyaviśuddhikṣayātiśayayuktaḥ'; iti  / yasmādānuśraviko heturaviśuddhyādibhistribhirdoṣairyuktaḥ  / tatrāgnihotrādau paśuvyāpādanāt somapānādaviśuddhiyuktaḥ  / karmakṣayāt svargacyutiriti kṣayayuktaḥ  / tathā cāhuḥ - 'bahūnīndrasahasrāṇi vyatītāni yuge yuge'; iti  / 'sa hi deveṣvapi devo daridrāti'; iti  / 'īśvaraṃ dṛṣṭvā mahad duḥkhamutpadyate'; ityatiśayayuktaḥ  / tathāhi- yaḥ kratuśatena yajate tasya mahadaiśvaryam, yo dvābhyāṃ tribhirvā tasyālpamiti  / tasmādānuśraviko 'pi dṛṣṭavatparityājyaḥ //
kastarhi śreyānityāha- 'tadviparītaḥ śreyān'; iti  / dṛṣṭānuśravikadvārā yo viparītaḥ tattvajñānākhyaḥ sa śreyān  / tasya akaivalyaprāpakatvāt  / tatraikāntātyantato 'bhāvāddṛṣṭācchreyān  / śarīrahānāddhi śuddhaphalaḥ, prakṛtihānādakṣayaphalaḥ, anuttaratvācca niratiśayaphala ityānuśravikācchreyān //
sa kathaṃ procyata ityatrāha 'vyaktāvyaktajñavijñānāt'; iti  / rāśitrayeṇa pañcaviṃśatitattvāni kathyante  / tatra mahadādibhūtaparyantaṃ trayoviṃśatiprakāraṃ vyaktamucyate, tena rūpeṇa pradhānasya vyaktatvāt  / avyaktaṃ pradhānam, kenacidrūpeṇāvyaktatvāt  / jānātīti jñaḥ puruṣaḥ  / teṣu yadvijñānaṃ svarūpaparicchedaḥ, tasmāt prāpyata ityarthaḥ  / tanvādi hi paricchidya tadabhyāsāduttarakālaṃ prakṛtipuruṣāntarajñānamutpadyate, tataśca kaivalyamiti  / asyā āryāyā vakṣyamāṇā yāḥ, sarvā evārthena bhāṣyasthānīyā draṣṭavyāḥ  // 2 //
----------------------------------------------------------------------
kārikā 3 
----------------------------------------------------------------------
tatraiṣāṃ vyaktādīnāmutpādābhyāṃ svarūpamāha-
mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta  /
ṣoḍaśakastu vikāro, na prakṛtirna vikṛtiḥ puruṣaḥ  // ISk_3 //
'mūlaprakṛtiḥ'; ityādi  / prakṛtiḥ pradhānam  / prakriyata utpadyate pradhānāt asyā iti prakṛtiḥ  / mūlaṃ ca tatprakṛtiśceti mūlaprakṛtiḥ  / saptānāṃ prakṛtīnāṃ mūlamādyaṃ kāraṇamityarthaḥ //
'avikṛtiḥ'; iti  / na vikriyata ityavikṛtiḥ  / na kutaścidutpādyata ityarthaḥ  / etatprathamaṃ tattvam //
'mahadādyāḥ prakṛtivikṛtayaḥ sapta'; iti  / mahān buddhissa ādyo yāsāṃ prakṛtīnāṃ tāstathoktāḥ  / prakṛtayaśca vikṛtayaśceti prakṛtivikṛtayaḥ  / tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ  / tanmātrāṇi śabdasparśarūparasagandhāḥ pañca yathākramamākāśavāyvagnyudakapṛthivyākhyāni bhūtāni janayantaḥ prakṛtayaḥ, ahaṅkārādutpadyamānā vikṛtayaḥ  / ityetāni sapta tattvāni //
'ṣoḍaśakaśca vikāraḥ'; iti  / ṣoḍaśa parimāṇamasyeti ṣoḍaśakaḥ  / pañca buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ  / cakāra evakārārthaḥ  / vikāro vikṛtireva  / (nāsmāt kiñcidutpadyata ityarthaḥ  / etāni ṣoḍaśa tattvāni)  /
'na prakṛtirna vikṛtiḥ puruṣaḥ'; iti  / puraṃ śarīraṃ tasmin vasatīti puruṣaḥ  / nairukto 'travidhiḥ  / tasmānna kiñcidutpadyata iti na prakṛtiḥ, niṣkriyatvāt  / nāpyayaṃ kutaścidutpadyata iti na vikṛtiḥ, anāditvāt  // 3 //
----------------------------------------------------------------------
kārikā 4 
----------------------------------------------------------------------
eṣāṃ vyaktādīnāṃ siddhau pramāṇānyāha-
dṛṣṭamanumānamāptavacanaṃ ca, sarvapramāṇasiddhatvāt  /
trividhaṃ pramāṇamiṣṭaṃ, prameyasiddhiḥ pramāṇāddhi  // ISk_4 //
'dṛṣṭam'; ityādi  / dṛṣṭaṃ pratyakṣam  / anumīyate yena tadanumānam  / āptaḥ kṣīṇadoṣastena yaducyate tadāptavacanam  / āgamaḥ  / etat trividhaṃ pramāṇamiṣṭam  // 
nanu cānyānyapi pratibhādīni pramāṇāni santi tadyathā-
pratibhaupamyamaitihāsamabhāvassambhavastathā  /
arthāpattiritīmāni pramāṇānyapare jaguḥ  // iti //
asmin pūrvapakṣa āha- 'sarvapramāṇasiddhatvāt'; iti  / sarveṣāṃ pratibhādīnāṃ pramāṇānāṃ siddhatvāt, trividha evāntarbhāvādityarthaḥ  / tatra grāme nagare vā vartata iti pratibhotpannā  / tatra yadā kṣīṇadoṣasya, tadābhijñaprāptatvāt pratyakṣameva  / tasyākṣīṇadoṣasya vitathatvādapramāṇam  / yāpyarthāvisaṃvādinī kādācitkā, sāpi kādācitkādeva nimittādutpadyamānānumānameva na pramāṇāntaram  / 'gauriva gavayaḥ'; ityaupamyam  / tatra gavayamajānānaḥ kaścidāptaṃ pṛcchati 'kīdṛśo gavayaḥ', iti  / sa tamāha- 'yādṛśo gaustādṛśo gavayaḥ'; iti  / tadetadāptavacanameva na pramāṇāntaram  / yadāpi labdhopadeśo gavayaṃ paśyati, tadāpi gavi dṛṣṭenaiva viṣāṇādinā liṅgena gavayasya vyavahāraṃ pravartayatītyanumānameva na pramāṇāntaram  / 'itiha vai vaiśravaṇaḥ'; ityaitihyam  / etadāptavacanameva na pramāṇāntaram  / 'itiha'; iti nipātasamudāya upadeśapāramparye vartete  / itiha evaitihyam  / svārthe yañ  / 'nāstīha ghaṭo 'nupalambhāt'; ityabhāvaḥ  / tatra ghaṭaśūnyapradeśa eva ghaṭābhāvaḥ, sa ca pratyakṣapramāṇasiddhatvānna pramāṇāntaram  / 'māṣaḥ prastha ityukte catvāraḥ kuḍapā itīdamapi sambhavati'; ityayaṃ sambhavaḥ  / tatra samudāyaliṅgāvayavaliṅginaḥ paricchedādanumānameva  / avayavaissamudāyasyārabdhatvāt kāryakāraṇalakṣaṇaḥ sambandhaḥ  / 'devadatto divā na bhuṅkte balavāṃścetyukta arthādrātrau bhuṅkte'; ityarthāpattiḥ  / tata eva rātrau tasya pratītiranumānānna bhidyate  / idameva cānyathānupapattirityucyate //
kiṃ pramāṇatrayalakṣaṇe prayojanamiti cedāha- 'prameyasiddhiḥ pramāṇāddhi'; iti  / yasmāt prameyasyārthasya siddhiḥ pramāṇāt, anyathā kathaṃ tatprāptiparihārau syātām  // 4 //
----------------------------------------------------------------------
kārikā 5 
----------------------------------------------------------------------
dṛṣṭādipramāṇānāṃ lakṣaṇamāha-
prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam  /
talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṃ ca  // ISk_5 //
'prativiṣayādhyavasāyaḥ'; ityādi  / viṣayaṃ viṣayaṃ prativiṣayam, prativiṣayamadhyavasāyaḥ prativiṣayādhyavasāyaḥ  / viṣayāḥ śabdādayaḥ, adhyavasāyo buddhiḥ  / śabdasparśarūparasagandheṣu yathākramaṃ śrotratvakcakṣurjihvāghrāṇendriyadvāreṇa viśeṣāvadhāraṇapradhānā yā buddhirutpadyate tad dṛṣṭam, śuddhatvātpramāṇamaśuddhatvādapramāṇam  / taccaturvidham- savyapadeśam, savikalpam, arthavyatirekīndriyavyatirekī ceti  / tatra dūrāt kvacidāgacchantaṃ dṛṣṭvā devadattasārūpyaṃ vyapadiśati devadatto 'yamiti yā buddhirutpadyate tatsavikalpam, saṃśayitatvādapramāṇam  / taimirikasya dvicandradarśanaṃ tadarthavyatireki, dvitīyacandrābhāvāt  / yatsvapnadarśanaṃ tadindriyavyatireki, nidropaplutatvādindriyāṇām //
'trividhamanumānamākhyātam'; iti  / ṣaṣṭitantre vyākhyātam- pūrvavat, śeṣavat, sāmānyatodṛṣṭamiti  / atītānāgatavarttamānāstrayaḥ padārthāḥ  / tatra bhaviṣyadarthasādhanāya pūrvavadanumānam  / pūrvaṃ liṅgamasyāstīti pūrvavat  / yathonnatajaladharaṃ dṛṣṭvā vṛṣṭirbhaviṣyatītyanumīyate  / atītārthasādhanāya śeṣavat- śeṣaṃ liṅgamasyāstīti  / yathāsyā nadyā upari vṛṣṭirbhūtā, yasyāḥ kaluṣodakaṃ śeṣaṃ liṅgamiti  / varttamānārthasādhanāya sāmānyatodṛṣṭam- sāmānyena liṅgaliṅgidṛṣṭatvāt  / yathā devadattasya gatipūrvikā deśāntaraprāptirdṛṣṭā, tathā sūryādīnāṃ sāmānyena deśāntaraprāptyā gatiranumīyate  // 
'talliṅgaliṅgipūrvakam'; iti  / trividhamanumānam  / kadācilliṅgapūrvakaṃ kadācilliṅgipūrvakaṃ loke dṛśyate  / tadyathā- śrāvyeṇa virutena kadācitkokilo 'numīyate, kadācitkokilaṃ liṅginaṃ dṛṣṭvā śrāvyeṇāpi virutenāsya bhavitavyamiti tayorgamyagamakatvaṃ sati sambandhe  / sambandhāśca sapta- tatra svasvāmibhāvasambandho yathā rājapuruṣayoḥ kadācitpuruṣeṇa rājā rājñā vā puruṣaḥ  / evaṃ prakṛtivikārasambandho yathā yavasaktoḥ  / kāryakāraṇasambandho yathā dhenuvatsayoḥ  / pātrapātrikasambandho yathā parivṛṭtriviṣṭabdhayoḥ  / sāhacaryasambandho yathā cakravākayoḥ  / pratidvandvisambandho yathā śītoṣṇayoḥ  / tatraikasya bhāve 'nyābhāvaḥ pratīyate  / nimittanaimittikasambandho yathā bhojyabhojakayoriti  / ebhissambandhaistrividhamanumānaṃ pramāṇanna lupyate //
'āptaśrutirāptavacanaṃ ca'; iti  / āptaḥ kṣīṇadoṣaḥ  / yaccāhuḥ-
svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ  / 
nirvairaḥ pūjitaḥ sadbhirāpto jñeyaḥ sa tādṛśaḥ  // iti //
āptebhyo yā śrutiparamparayā śrutirāgatā āptavacanam, tairdṛṣṭo 'numito vārthaḥ, paratra svabodhasadṛśabodhāntarotpattaye śabdenopadiśyate  / yadanyavacanaṃ so na plavate (?)  / caśabdo 'numānena tulyakakṣyatvakhyāpanārthaḥ  / yathā trikālamaviṣayamanmānaṃ tathāptavananamapīti  // 5 //
----------------------------------------------------------------------
kārikā 6
----------------------------------------------------------------------
eṣāṃ trayāṇāṃ kaḥ kasya viṣaya ityata āha-
sāmānyatastu dṛṣṭādatīndriyāṇāmpratītiranumānāt  /
tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham  // ISk_6 //
'sāmānyatastu'; ityādi  / trividhaṃ prameyam- pratyakṣm, parokṣam, atyantaparokṣaṃ ceti  / tatra yatsāmānyatodṛṣṭamanumānaṃ tasmādatīndriyāṇāṃ parokṣāṇāṃ prasiddhirasti  / tanniścayaḥ, teṣāṃ pratyakṣaviṣayatvāt  / pūrvavaccheṣavatostvamanumānayorbhaviṣyadbhūtārthavṛttitvādvarttamāneṣvatīndriyeṣu ca pravṛttyasambhavaḥ //
'tasmādapi cāsiddham'; iti  / sāmānyatodṛṣṭādanumānādyadasiddhaṃ parokṣam, tadatyantaparokṣatvādāgamātsiddham  / yathā svargāpavargāviti  / pratyakṣe tu prameye dṛṣṭameva vyāpriyata ityarthāduktam  // 6 //
----------------------------------------------------------------------
kārikā 7 
----------------------------------------------------------------------
nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ siddham, pradhānapuruṣayostu sarvadānupalambhāt kathaṃ siddhirnastayoriti nānupalabdhimātreṇāsattvam  / yataścaturbhiḥ prakāraiḥ satāmapi padārthānāmupalabdhirbhavati  / deśadoṣādindriyadoṣādviṣayadoṣādarthāntaradoṣācca  / tāneva bhedena darśayannāha-
atidūrātsāmīpyādindriyaghātānmano 'navasthānāt  /
saukṣmyādvyavadhānādabhibhavātsamānābhihārācca  // ISk_7 //
'atidūrāt'; ityādi  / yathā dūramutpatitasya pakṣiṇo nopalabdhiḥ //
'sāmīpyāt'; iti  / atiśabdo 'trāpi yojanīyaḥ  / atisāmīpyāditi  / yathā cakṣuḥsthasyāñjanasya  / ubhayatrāpi deśadoṣakṛtānupalabdhiḥ //
'indriyaghātāt'; iti  / śrotrādīnāṃ buddhīndriyāṇāṃ doṣādyogyadeśāvasthitānāmapi śabdādīnāmanupalabdhiḥ //
'mano 'navasthānāt'; iti  / manaso 'navasthānamasamāhitatā, viṣayāntarapravṛttatvāt  / tataścānupahatendriye 'pi sannihitaṃ viṣayaṃ nopalabhate  / ubhayatrāpīndriyadoṣādanupalabdhiḥ  / manaso 'pīndriyatvād bhedenopādānaṃ tu manasaḥ prādhānyārtham //
'saukṣmyāt'; iti  / viṣayadoṣāt  / viṣaya eva paramāṇvādistathā, yenāvyagramanasā 'pyanupahatendriyeṇa nopalabhyate //
'vyavadhānāt'; iti  / yavanikādibhistirodhānāt sthūlā apyavikṛṣṭā ghaṭādayo nopalabhyante //
'abhibhavāt'; iti  / ādityaprabhābhibhūtatvāt divā tārakā nopalabhyante //
'samānābhihārācca'; iti  / sadṛśānāṃ rāśīkaraṇāt dhānyarāśau hyeko dhānyaguḍakaḥ prakṣipto na dṛśyate  / triṣvapyarthāntaradoṣādanupalabdhiḥ  / natveta anupalabhyamānā na santi  // 7 //
----------------------------------------------------------------------
kārikā 8
----------------------------------------------------------------------
yadyevaṃ kena prakāreṇa satorapi pradhānapuruṣayoranupalabdhirityāha-
saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ  /
mahadādi tacca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca  // ISk_8 //
'saukṣmyāttadanupalabdhiḥ'; ityādi  / prakārāntarābhāvāt sūkṣmatvātsatorapi tayoranupalabdhiḥ  / nanvabhāvādeva kasmādanupalabdhirna bhavati  / yathā ghaṭasyotpatteḥ prāk mṛt śarādiṣu.... tasya pradhvaṃsābhāvāt, gavi vāśvatvasyāśvatve vā gotvasyetaretarābhāvāt, vandhyāsutasya vātyantābhāvādityāha- 'nābhāvāt'; iti  / caturvidhādityarthaḥ //
yadyevaṃ kathaṃ tau sta iti gamyata ityāha- 'kāryatastadupalabdheḥ'; iti  / yadyapyatrobhayaṃ prakrāntaṃ tathāpi tacchabdena pradhānaṃ nirdiśyate  / pradhānasyāstitvapratipattiḥ kāryādityarthaḥ  / puruṣasyāstitvapratipattau hetuṃ vakṣyati //
kiṃ tatkāryamityāha- 'mahadādi tacca kāryam'; iti  / mahān buddhiḥ sa ādiryasya tanmahadādibhūtaparyantaṃ kāryamasti  / tat pradhānam, yasyedaṃ mahadādikāryaṃ vyaktam, akāraṇasya kāryasyānutpādāt //
'prakṛtisarūpaṃ virūpaṃ ca'; iti  / tadvyaktaṃ prakṛteḥ pradhānasya  sadṛśamasadṛśaṃ cetyarthaḥ  / etaduttaratra yojayiṣyate  // 8 //
----------------------------------------------------------------------
kārikā 9
----------------------------------------------------------------------
tatkāryaṃ kāraṇādutpadyamānaṃ sadutpadyate, kimasat, kiṃ vā sadasaditi? tatra viruddhadharmādhyāsitatvātsadasannopapadyate  / asaditi vaiśeṣikāḥ  / atra dūṣaṇamāha-
asadakaraṇādupādānagrahaṇāt sarvasambhavābhāvāt  /
śktasya śakyakaraṇāt, kāraṇabhāvācca satkāryam  // ISk_9 //
'asadakaraṇāt'; ityādi  / iha loke asataḥ karaṇaṃ nāsti, yathā śaśaviṣāṇādīnām  / yadeva sat ghaṭādidravyaṃ tadeva mṛtpiṇḍādinā kāraṇaviśeṣeṇa kriyate, nāsat //
'upādānagrahaṇāt'; iti  / iha yadarthaṃ yadupādīyate tasya tadupādānaṃ kāraṇam, yathā tailasya tilāḥ, dadhnaḥ kṣīram  / atra tailaṃ dadhi ca yadi na syāt kathaṃ tasyopādānasya grahaṇaṃ tadarthibhiḥ kriyate  / tasmādupādānasaṃgrahāt sadeva kāryam  / anyathā sikatāsalilayorapi grahaṇaṃ syāt //
'sarvasambhavābhāvāt'; iti  / yadyasatkāryaṃ bhavet tadā sarvasya sarvatra sambhavaḥ syāt  / na caivam  / tasmātsadeva kāryam  // 
'śaktasya śakyakaraṇāt'; iti śaktaṃ kāraṇaṃ nāśaktamityevamapyavagantavyam  / anyathopahataśaktarbījāṅkurotpattiprasaṅgaḥ  / śaktaśca ko bhavitumarhati, yaḥ śaktimān  / tasya śaktimataḥ śakyasya karaṇāt, śakanīyasya kāryasyotpādanādityarthaḥ  / evaṃ ca tacchakanīyaṃ yadi kāraṇe śaktirūpeṇāvasthitaṃ syāt  / tasmātsadevotpadyate nāsat //
'kāraṇabhāvācca'; iti  / kāraṇasya sattvādityarthaḥ  / yadyasatkāryamutpadyate kimiti kāraṇabhāvena kāryasya bhāvo bhavati  / bhavati ca  / tasmācchaktirūpeṇāvasthitamiti gamyate  / athavā- kāraṇabhāvāditi kāraṇasvabhāvāt  / yatsvabhāvaṃ kāraṇaṃ tatsvabhāvaṃ kāryam, yathā snigdhasvabhāvastilebhyaḥ snigdhameva tailam, mṛto mṛtsvabhāvo ghaṭaḥ  / yadyasatkāryaṃ syāt, asatsvabhāvebhyo hyutpādyetetyevaṃ sāṃkhyānāṃ sadevotpadyata iti siddhāntaḥ  // 9 //
----------------------------------------------------------------------
kārikā 10 
----------------------------------------------------------------------
evaṃ mahadādikāryaṃ sadevotpadyata iti vyavasthāpya prakṛtevirūpaṃ sarūpaṃ ca darśayati  / tatra prakṛtervirūpamadhikṛtyāha-
hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam  /
sāvayavaṃ paratantraṃ vyaktaṃ, viparītamavyaktam  // ISk_10 //
'hetumat'; ityādi  / vyaktaṃ mahadādibhūtaparyantam  / avyaktaṃ pradhānaṃ tatra vyaktaṃ hetumat, yathāsvaṃ kāraṇebhya utpadyamānatvāt  / tatra pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, tanmātrebhyaśca mahābhūtāni hetumanti  / viparītamavyaktamahetumadityarthaḥ, tasyānyataḥ kutaścidanutpādāt  / nahi pradhānākiṃcidaparamasti yatastadutpadyate  // 
anityaṃ vyaktam, kāraṇebhya utpannatvāt ghaṭādivat  / kāraṇāni ca prāguktānyeva  / viparītamavyaktaṃ nityamityarthaḥ, kutaścidanutpannatvāt //
avyāpi vyaktaṃ prādeśikamityarthaḥ  / daivaṃ mānuṣaṃ tairyagyonaṃ ca, tadānīmanyatrāvartamānatvāt  / sarvagataṃ viparītamavyaktaṃ vyāpītyarthaḥ, devādiṣu triṣu lokeṣu sarvadā vartamānatvāt  /
'sakriyam'; iti  / kriyāśabdenātra saṃsaraṇamabhipretam, na kriyāmātram  / mahadādisūkṣmaparyantaṃ vyaktaṃ devādi saṃsaratītyarthaḥ  / viparītamavyaktam, asaṃsāri  / triṣu lokeṣu sthitatvānna saṃsarati  / na punaḥ kriyaiva nāstīti niṣkriyam, tasya jagatkartṛtvāt //
anekaṃ vyaktam, mahadādibhūtaparyantatāyāstrayoviṃśatiprakāratvāt  / viparītaṃ vyaktam, trayāṇāṃ lokānāṃ tasyaikasya kāraṇatvāt  // 
'āśritam'; iti  / yadyasmādutpannaṃ mahadādi vyaktaṃ tadeva tadāśritaṃ nānyat  / utpannamanyadāśritamiti darśanārthaṃ vacanam, anyathā hetumadityanenaivāśritaṃ siddhameva  / viparītamavyaktam, anāśritam  / tato 'nyasya kāraṇasyābhāvāt //
'liṅgam'; iti  / liṅgyate 'nenāvyaktamiti liṅgam  / viparītamavyaktam, na liṅgyate kiñcidaneneti  / athavā layaṃ gacchatīti liṅgam  /
pralayakāle hyākāśādayaḥ pañca yathākramaṃ śabdāditanmātreṣu līyante, tanmātrāṇīndriyāṇi cāhaṅkāre, ahaṅkāro mahati, mahānpradhāna iti  / viparītamavyaktam, na kutracididaṃ līyate, ahetutvāt //
'sāvayavam'; iti  / śabdādayo 'vayavā ucyante  / tairādhyātmikaṃ bāhyaṃ ca vyaktaṃ yuktam  / viparītamavyaktam, tairayuktatvāt //
paratantram  / na svatantram  / yadasmādutpadyate tadevānuruddhya svakāryaṃ janayati na tadvyatirekeṇeti darśanārtham  / anyathā hetumadityanenaiva paratantratvaṃ prasiddhameva  / viparītamavyaktam, svatantraṃ na kiṃcidapekṣate  // 10 //
----------------------------------------------------------------------
kārikā 11
----------------------------------------------------------------------
sārūpyamadhikṛtyāha-
triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi  /
vyaktaṃ, tathā pradhānam, tadviparītastathā ca pumān  // ISk_11 //
'triguṇam'; ityādi  / trayassattvādayo guṇā yasya tattriguṇaṃ vyaktam  / tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt //
'aviveki'; iti  / avivecanaśīlaṃ vyaktam, acetanatvāt  / yadvā guṇebhyastasya pṛthaktvābhāvādaviveki  / tathā pradhānamapi //
sāmānyaṃ vyaktam, sarvapuruṣopabhogyatvānmalladāsīvat  / tathā pradhānamapi //
acetanaṃ vyaktam, sukhaduḥkhamohānna vedayatītyarthaḥ  / tathā pradhānamapi //
'prasavadharmi'; iti  / prasavo dharmo 'syāstīti prasavadharmi vyaktam  / tathā pradhānamapi  / dvayorapi prasavadharmitvam  // 
tathā ca pradhānānmahān, mahato 'ṅkāra ityādinā svakāryotpādanadharmatvādyathā vyaktāvyaktayorvairūpyaṃ sārūpyaṃ ca, tathā kiṃ puruṣasya vāpītyāha- 'tadviparītastathā ca pumān'; iti  / vyaktāvyaktābhyāṃ kaiściddharmairvilakṣaṇa ityarthaḥ //
atra pūrvasyā āryāyā artho yojyate  / hetumadvyaktam, ahetumadavyaktam  / puruṣo 'pyahetumān, tasya kutaścidanutpādāt //
anityaṃ vyaktam, nityamavyaktam  / puruṣo nityaḥ, kutaścidanutpannatvāt //
avyāpi vyaktam, vyāpyavyaktam  / puruṣo 'pi vyāpī yadā prakṛtyā muktaḥ  / yuktaścet, vyaktena sadṛśo na pradhānena  / hi sarvadā devādiṣu pravartate //
sakriyaṃ vyaktam, niṣkriyamavyaktam, asaṃsāritvāt  / puruṣo 'pi niṣkriyaḥ, kartṛtvābhāvāt  // 
anekaṃ vyaktam, ekamavyaktam  / puruṣo 'neko bahutvāt  / tasya bahutvaṃ pratipādayiṣyati  / pradhānenātra vaisādṛśyaṃ tasyaikatvāt //
āśritaṃ vyaktam, anāśritamavyaktam  / puruṣo 'pyanāśritaḥ kutaścidanutpannatvāt //
liṅgaṃ vyaktam, aliṅgamavyaktam  / puruṣo 'pyaliṅgaḥ  / na kiṃcidanena liṅgyate na vāyaṃ kadācillīyate 'nutpannatvāt //
sāvayavaṃ vyaktam, niravayavamavyaktam  / puruṣo 'pi niravayavaḥ śabdādibhirayuktatvāt  /
paratantraṃ vyaktam, svatantramavyaktam  / puruṣo 'pi svatantraḥ, kutaścidanutpannatvāt //
dvitīyasyā āryāyā artho yojyate-
triguṇaṃ vyaktamavyaktaṃ ca  / nirguṇaḥ puruṣaḥ, guṇānāṃ tatrābhāvāt //
aviveki vyaktamavyaktaṃ ca  / vivekī puruṣaścetanatvāt  / vivikto vā nirguṇatvāt //
viṣayo vyaktamavyaktaṃ ca  / puruṣo nirviṣayaḥ, bhoktṛtvāt, na bhogyaḥ //
sāmānyaṃ vyaktamavyaktaṃ ca  / puruṣo 'sāmānyaḥ, aviṣayatvāt //
acetanaṃ vyaktamavyaktaṃ ca  / cetanaḥ puruṣaḥ sukhādivedanatvāt //
prasavadharmi vyaktamavyaktaṃ ca  / puruṣo 'prasavadharmī, akartṛtvāt  / ityuktam  // 11 //
----------------------------------------------------------------------
kārikā 12 
----------------------------------------------------------------------
trayāṇāmapi vairūpyaṃ sārūpyaṃ ceti triguṇamityukte, ke ke trayo guṇāḥ kimātmakā ityāha-
prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ  /
anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ  // ISk_12 //
'prītyaprītiviṣādātmakāḥ'; ityādi  / prītyādaya ātmāno yeṣāṃ guṇānāṃ te tathoktāḥ sattvarajastamāṃsi trayo guṇāḥ  / tatra prītyātmakaṃ sukhātmakaṃ sattvam, aprītyātmakaṃ duḥkhātmakaṃ rajaḥ, viṣādātmakaṃ mohātmakaṃ tamaḥ  / guṇā hyatīndriyatvātpariṇatyā sukhādinānumīyamānāstadātmakā iti vyapadiśyante //
kiṃ punareṣāṃ prayojanamityāha- 'prakāśapravṛttiniyamārthāḥ'; iti  / prakāśārthaṃ sattvaṃ prakāśakatvāt, pravṛttyarthaṃ rajaścalatvāt, niyamārthaṃ tamaḥ stimitatvāt //
kimiti te guṇāḥ parasparasavyapekṣāḥ kiṃ vā netyāha- 'anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ'; iti  / anyo 'nyaśabdaḥ pratyekamabhisambaddhyate  / abhibhavatītyabhibhavaḥ  / pacādyac  / anyo 'nyasyābhibhavā anyo 'nyābhibhavāḥ  / tadyathā deveṣu sattvamudriktaṃ rajastamasī abhibhavati, manuṣyeṣu rajaḥ sattvatamasī, tiryakṣu (tamaḥ sattvarajasī)  / āśrīyanta ityāśrayāḥ  / karmaṇyaṇ  / anyo 'nyasyāśrayāḥ, tridaṇḍavat  / nāśrayāntarameṣām, anāśrayāśca kartāraḥ  / janayantīti jananāḥ  / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ  / anekārthatvāt ca dhātūnāṃ bodhanārthā draṣṭavyāḥ  / anyo 'nyasya prabodhakā ityarthaḥ  / sarvaṃ hi vyaktamutpadyamānaṃ triguṇātmakamutpadyate  / tatra yadā sattvamutkaṭaṃ tadā rajastamasī nyakkṛtaśaktike  / prabodhyāyaskānto lohavaduktam (?)  / satvanyatkṛtena guṇena vyaktaṃ janayati (?) evaṃ rajastamaśca yojyam  / yadā guṇadvayamudbhūtaśakti tadā dvayamapītaradabhibhavati, prabodhayatītyarthaḥ  / anyo 'nyamithunā iti  / anyo 'nyasya sahāyā ityarthaḥ  / tathā coktaṃ viṣṇugītāyām-
rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ  /
ubhayoḥ sattvarajasormithunaṃ tama ucyate  // 
ekasyāṃ vyaktau trayāṇāmabhibhavaprabodhanānuktau vyaktam, itare tu tau eva pravṛttiṃ janayanta iti darśayannāha- anyo 'nyavṛttaya iti  / vṛttiḥ sukhādirūpeṇa pariṇatiḥ  / vṛtihetutvād vṛttaya ucyante  / anyonyavṛttihetava ityarthaḥ  / tadyathā kācidyoṣidrūpaśīladatyantaguṇā (!) sitatvātsāttvikī sā bharttuḥ sukhamutpādayati sapatnīnāṃ kāsāṃcidduḥkhaṃ kāsāṃcidviṣādamityatra sattvamātmano dvayośca vṛttihetuḥ  / kasyacitprabhoratyantaśūratvād bhṛtyā rājasāḥ, pareṣāṃ yudhyamānānāṃ prahārairduḥkhaṃ janayanti, palāyamānānāṃ viṣādam, svāminaśca tuṣṭimityatra raja ātmano dvayosca vṛttihetuḥ  / meghāṃścāmbugu.....vāniṣāndhakārīkṛtyonnatatvāt (?) tāmasāḥ, te varṣantaḥ proṣitabhartṛkāṇāṃ viṣādaṃ janayanti, pathikānāṃ duḥkham kṛṣīvalānāṃ tuṣṭimityatra tama ātmano dvayośca vṛttihetuḥ  // 12 //
----------------------------------------------------------------------
kārikā 13 
----------------------------------------------------------------------
eṣāṃ durlakṣaṇānāṃ lakṣaṇāntaramāha-
sattvaṃ laghu prakāśakamupaṣṭambhakaṃ calaṃ ca rajaḥ  / 
guru varaṇakameva tamaḥ, pradīpavaccārthato vṛttiḥ  // ISk_13 //
'sattvam'; ityādi  / iṣṭaṃ sāṃkhyācāryāṇāṃ sattvaṃ laghusvabhāvaṃ prakāśaṃ ca  / yasyodrekāccharīreṃ 'śāni laghūni bhavanti, viṣayaprakāśanasamarthāni cendriyāṇi  / bāhyāni ca dravyāṇi laghūni prakāśātmakāni nirmalāni bhavanti //
'upaṣṭambhakaṃ calaṃ ca rajaḥ'; iti  / upaṣṭambhayatītyupaṣṭambhakam  / yasyodrekād devadatto vyavasyati, calacittaśca bhavati  / bāhyāni calāni bhavantīti //
'guru varaṇakameva tamaḥ'; iti  / vṛṇoti pidhatta iti  / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ, karaṇe vā  / paścāt svārthe kan  / yasyodrekād gurūṇyaṅgāni bhavanti, indriyāṇi ca tamasaivāttāni bhavanti  / bāhyāni ca gurūṇyanirmalāni ca bhavanti //
udāharaṇadigiyamanyānyapi vijñeyāni bhavanti  / tathā cāhuḥ- prītiprīti(?)svābhiṣaṅgalāghavāni prasādaharṣau ca, stambhauddhatyadveṣacalanaśoṣaṇatāpabhedāśca, varaṇāpadhvaṃsanasādanagauravadainyabhītayaścaitāni sattvarajastamasāṃ krameṇa jñātavyāni liṅgāni //
nanu caite parasparavilakṣaṇā guṇā viruddhatvāt kathaṃ sambhūyaikatra vartanta ityāha- 'pradīpavaccārthato vṛttiḥ'; iti  / pradīpasyeva pradīpavat  / tailavarttyagnisamudāyaḥ pradīpaḥ  / yadā samudāyātma.....parasparavilakṣaṇānāmapi pradīpabhā...pravṛtiḥ, tamasi sthitā ghaṭādayo devadattasya prakāśayitavyā iti, tathā sattvarajastamasāṃ puruṣārthahetunā pravṛttiḥ, puruṣārthaśabdopalabdhiśceti  // 13 //
----------------------------------------------------------------------
kārikā 14 
----------------------------------------------------------------------
nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', tatra sukhaduḥkamohopalabdhestraiguṇyaṃ vyaktaṃ siddham, avivekyādayo dharmāḥ prasavaparyantāḥ kathaṃ siddhyantītyāha-
avivekyādissiddhastraiguṇyāttadviparyayābhāvāt  /
kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham  // ISk_14 //
'avivekyādiḥ siddhaḥ'; ityādi  / guṇidvāreṇa guṇābhidhānam  / avivekyādiguṇassiddhaḥ  / vyakta iti vākyaśeṣaḥ //
kutaḥ? traiguṇyāt  / kathaṃ? yasmādguṇā evāvivekino bhogyāssāmānyā acetanā prasavadharmiṇaśca, te ca vyakte siddhā iti siddho guṇaḥ //
'tadviparyayābhāvāt'; iti  / (traiguṇyasyābhāvāditi)  / traiguṇyasyābhāve 'vivekyādayorabhāvāt  / na hi nirguṇasya puruṣasyāvivekyādiḥ sambhavati  / tasmāttraiguṇyādevāvivekyādissiddhaḥ //
evaṃ ca sati, pradhānamapi traiguṇyāttathāvidhaṃ siddham  / yadāha- 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti  / kāraṇasya yo guṇaḥ sa ātmā svabhāvo yasya tattathoktam  / tasya svabhāvastattvam  / tasmādiha loke kāraṇaguṇakaṃ kāryaṃ dṛṣṭam  / śuklaiḥ kṛṣṇairvā tantubhirārabdhaḥ paṭaḥ śuklaḥ kṛṣṇo vā bhavati  / yadyavyaktaṃ tathāvidhaṃ na syāt, kathaṃ vyaktaṃ tathāvidhaṃ bhavet  // 14 //
----------------------------------------------------------------------
kārikā 15 
----------------------------------------------------------------------
nanu ca sati dharmiṇi dharmāścintyante, pradhānasyaiva dharmiṇo 'labdhasiddhitvāt kathamavivekyādītyāha-
bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca  /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya  // ISk_15 //
'bhedānām'; ityādi  / kāryatastadupalabdhermahadādi tacca kāryamityanenaiva sādhite 'smin yathāvadadhigate punardārḍhyārthaṃ samanantaropādānam  / bhidyanta iti bhedāḥ kāryaviśeṣāsteṣāṃ (ekassaṃsargī dṛṣṭaḥ) parimāṇācca  / bhedānāṃ parimitatvādityarthaḥ  / yena ca parimitāsteṣāmekaḥ saṃsargī dṛṣṭaḥ  / yathā mūlāṅkurapatrakāṇḍaprasavapuṣpataṇḍulakaṇānāṃ bhedānāṃ vrīhiḥ tavibāhyādhyātmikabhedāḥ  / parimitabāhyā brahmādistambaparyantāścaturdaśa  / ādhyātmikāśca mahadahaṅkāratanmātrendriyabhūtākhyāstrayoviṃśatiḥ  / tasmādeteṣāmekena saṃsargiṇā bhavitavyam  / yatraiṣāṃ saṃsargastadavyaktaṃ kāraṇamastīti sāmānyatodṛṣṭamanumānam //
'samanvayāt'; bhedānāmiti vartate  / samanvayo 'nugamaḥ  / ekajātyanugamādityarthaḥ  / ya ekajātyanugatā bhedāsteṣāmekameva tathābhūtaṃ kāraṇaṃ dṛṣṭam  / yathā kaṭakakeyūrādīnāṃ suvarṇapiṇḍaḥ, yathā vā śarāvādīnāṃ mṛtpiṇḍaḥ  / evameṣāmapi bāhyādhyātmikānāṃ sukhaduḥkhamohānugatatvādekena tathāvidhena bhavitavyam  / ya eṣāṃ samudāyastatpradhānamiti sāmānyatodṛṣṭam  /
'śaktitaḥ pravṛtteśca'; iti  / iha kulālādiśaktipūrvikā ghaṭādīnāṃ pravṛttirdṛṣṭā nāśaktipūrvikā  / eṣāmapi bāhyādhyātmikānāṃ pravṛttirdṛśyate  / tataśca prāk ca pravṛtterjanitayā śaktyā bhavitavyam  / yāsau śaktiḥ saivāvyaktabhāvamāpadyata iti sāmānyatodṛṣṭam //
'kāraṇakāryavibhāgāt'; iti  / kāraṇasya pūrvabhāvitvāt pūrvanipātaḥ  / alpāctarasya pūrvanipātasyānityatvam  / yata utpadyate tatkāraṇam, yaccotpadyate tatkāryam  / yathā mṛtpiṇḍaghaṭayorjanyajanakatvena pṛthagarthakriyākaraṇācca vibhāgo dṛṣṭaḥ  / anyathā ghaṭāsyodakāharaṇakriyā yā na sā mṛtpiṇḍasya, yā mṛtpiṇḍasya na sā ghaṭasya  / evaṃ vyaktasya mahadādeḥ kāryatvātpṛthagarthakriyākaraṇācca vibhāgaḥ  / tasmādasya kāraṇena bhavitavyam  / taccāvyaktātkimanyat syāditi //
asmin vyākhyāne 'kāryatastadupalabdhermahadādi tacca kāryam'; ityanenaiva siddhatvādanyairanyathā vyākhyāyate  / yadupakaroti taktāraṇam, yadupakriyate tatkāryaṃ tayorvibhāgāt, upakāryopakārakabhāvādityarthaḥ  / tatra kārya...vyādīni śarīrasthāni sthānasādhanā...vabhogaiḥ kāraṇānyupakurvanti  / kāraṇāni ca vṛddhikṣatasaṃrohaṇapālanaiḥ kāryāṇi  / bāhyāni ca kāraṇāni pṛthivyā dhṛtisaṅgrahapattivyūhanāvakāśadānaiḥ parasparamupakurvanti  / tathā daivamānuṣatairyagyonāni parasparopakārīṇi  / tatra daivam, yathākālaṃ śītoṣṇavarṣāgamaḥ, mānuṣatairyagyonānyupakaroti  / mānuṣamijyāyāgastutibhirdaivaṃ rakṣati, poṣaṇabheṣajyaiśaaha tairyagyonamupakaroti  / yathādhyātmikānāṃ bāhyānāṃ copakāryopakārakabhāvo buddhikṛta iva dṛśyate tadasya kaścidvyavasthāpitā syāt, kuto 'yaṃ vibhāga ityanyathānupapatteḥ //
'avibhāgādvaiśvarūpyasya'; iti  / na vidyate vibhāgo 'syetyavibhāgaḥ  / avibhaktādityarthaḥ  / tasmādvaiśvarūpyasyopalabdheriti śeṣaḥ  / iha loke 'vibhaktādekasmādikṣudravyādrasaphāṇitaguḍakhaṇḍaśarkarādivaiśvarūpyaṃ nānātvaṃ dṛśyate, tathaikasmāddugdhāddadhimastunavanītaghṛtādivaiśvarūpyamupalabhyate  / evamādhyātmikānāṃ bāhyānāṃ ca vaiśvarūpyam  / tasmādeṣāmavibhaktenaiva bhavitavyamiti sāmānyatodṛṣṭam //
anyastvāha- 'avibhāge vaiśvarūpyasya'; iti  / avibhāgo layaḥ, vaiśvarūpyaṃ jagat nānārūpatvāt  / pralayakāle vaiśvarūpyaṃ kva līyate sthityutpattipralayājjagata iti  / na ceśvare layanaṃ sambhavati, tasya nirguṇatvenābhyupagamāt  / tasmādanyathānupapattyāsti tadekamiti  / tathā cāhuḥ-
pradhānādānupūrvyeṇa sṛṣṭirlokasya saṃsaraḥ  /
pra....prātilomyena punastatraiva sañcaraḥ  // iti  // 15 //
----------------------------------------------------------------------
kārikā 16 
----------------------------------------------------------------------
eṣāṃ hetūnāṃ pravartanārthamāha- 
kāraṇamastyavyaktam, pravartate triguṇataḥ samudayācca  /
pariṇāmataḥ salilavat, pratipratiguṇāśrayaviśeṣāt  // ISk_16 //
'kāraṇamasti'; ityādi //
yadi kāraṇamastyavyaktaṃ tatkathaṃ pravartata ityāha- 'triguṇatassamudayācca'; iti  / yadā prakṛtisthā guṇāssāmyena pravartante tadā (trīnevādhikṛtya pravarante naikaikamityarthaḥ  / yadā vaiṣamyeṇa pravartante tadā) kāryaṃ kāraṇārabdhatvāt samudayāt pravartate  / samantādudayo yasya guṇasya tamadhikṛtyetyarthaḥ, śeṣanyakkṛtaśaktikatvāt  / yadi samudayādavyaktaṃ pravartate tasmādutpannaṃ tadavya...smānna bhavati //
śuklebhyaḥ kṛṣṇebhyo vā tantubhyaḥ śuklaḥ kṛṣṇo vā paṭo bhavatītyāha-
'pariṇāmataḥ'; ityādi  / pūrvasyāmavasthāyāmavasthāntaraṃ pariṇāmaḥ, tasmāddhetoḥ pravartate  / yathā kaṇikāyāḥ sūkṣmāyā mūlakaḥ śākhāpraśākhādipravṛddho mahānvanaspatirvyakto bhavati, evamavyaktādvyaktaṃ pariṇamati //
yadyevamekarūpādutpannasya trailokyasya kathamanekarūpatvamityāha- 'salilavatpratipratiguṇāśrayaviśeṣāt'; iti  / salilena tulyaṃ vartata iti salilavat  / ekaikaṃ prati guṇāḥ pratipratiguṇāḥ  / ta evāśrayāsteṣāṃ yo viśeṣastasmāddhetoḥ pravartante  / yathā salilamantarikṣādekarasamapi tadekasya kaṭvamlāderguṇasyāśrayabhūtasya viśeṣānnānārasaṃ vartate evamavyaktamapīti guṇātmakatvādekaikaguṇāśrayaviśeṣānnānārūpaṃ pravartate  / tatra sattvasya kṛterāśrayasya viśeṣāddevabhāvena vartanam, rajasa āśrayasya viśeṣānmānuṣabhāvena, tamasa āśrayasya viśeṣāttiryagyonibhāveneti  // 16 //
----------------------------------------------------------------------
kārikā 17 
----------------------------------------------------------------------
evamavyaktasyāstitvaṃ pravṛttiṃ ca prasādhya puruṣāstitvaṃ prasādhayitumāha- 
saṃghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt  /
puruṣo 'sti bhoktṛbhāvātkaivalyārthaṃ pravṛtteśca  // ISk_17 //
'saṃghātaparārthatvāt'; ityādi  / saṃhanyata iti saṃghātaḥ  / saṃghātaścāsau parārthaśceti saṃghātaparārthaḥ  / saṃghātatvaṃ hetuḥ parārthatvaṃ sādhyam  / iha loke saṃghātabāhyāḥ śayanāsanādayo ye te parārthā dṛṣṭāḥ  / te hi devadattasya parasyārthaṃ kurvanti na svārtham  / ete 'pyādhyātmikā mahadādayaḥ śarīrasaṃjñakāḥ saṃghātāḥ, taiḥ parārthairbhavitavyam  / na ca puruṣavyatirikto 'nyaḥ paro 'sti, puruṣa eva para i....nyatodṛṣṭam //
nanu mahadādibhūtaparyantaṃ śarīrameva puruṣo nānyaḥ kaścidityatrāha- 'triguṇādiviparyayāt'; iti  / ādiśabdenāvivekyādayaḥ pañca dharmā dṛśyante  / tathā hi tadviparītaḥ pumānityuktam  / tataśca tadviparītatvātpuṃsaḥ kathaṃ mahadādimātrameva puruṣaḥ  / tasmādvyatiriktaḥ puruṣo yasyārthakā ime saṃghātāḥ //
'adhiṣṭhānāt'; iti  / adhitiṣṭhatyasminnityadhiṣṭhānam  / mahadādibhūtaparyantaṃ śarīramiha loke yadadhiṣṭhānaṃ tatparādhiṣṭhitaṃ dṛṣṭam, yathā rathādi  / dṛśyate cādhiṣṭhānaṃ śarīram  / tasmādasyādhiṣṭhātrā bhavitavyam  / yo 'sāvadhiṣṭhātā sa puruṣaḥ, nāntaḥkaraṇamadhiṣṭhātṛ, tasyācetanatvāditi sāmānyatodṛṣṭam //
'bhoktṛbhāvāt'; iti  / bhoktṛtvādityarthaḥ  / iha loke bhogyaṃ dṛṣṭvā bhoktānumīyate  / dṛśyate mahadādiparyantaṃ bhogyam, tasmādasyāpi bhoktrā bhavitavyamiti sāmānyatodṛṣṭam  / na cāntaḥkaraṇaṃ bhoktṛ, tasyācetanatvādbhogyatvācca  / yaśca bhoktā sa eva puruṣaḥ sātmakaṃ jīvaccharīraṃ prāṇādimattvāt  / asmin dedhe yo 'yamātmā samānajātīyānekavastvantarasahāyaḥ, pratiniyatairjanmādibhiryujyamānatvāt manovat //
'kaivalyārthaṃ pravṛtteśca'; iti  / kaivalyaṃ mokṣaḥ  / tadanyārthapradhānasyaiṣā pravṛttiḥ  / tathāhi- pradhānaṃ buddhyātmanā pariṇamati  / buddheścāṣṭādaśāni  / teṣu ca jñānaṃ kaivalyam  / tatra yadi puruṣo na syāttadā tadarthā pravṛttirna bhavet  / tasmādanyathānupapattyā puruṣo 'sti //
tatra siddhe puṃsi vivādāḥ  / eka evāyaṃ puruṣaḥ sarvaśarīreṣu sthita ityeke  / sarve kāya upanatānekātmānassātmakatvāt, yogiśarīravṛṃda.. pratiśarīramanekaḥ puruṣa ityapare  / eka eva purāṇaḥ puruṣaḥ, tasmādagnesa..viṣphuliṅgāḥ pratiśarīraṃ puruṣā ābirbhūtā iti vedāntavādinaḥ  // 17 //
----------------------------------------------------------------------
kārikā 18
----------------------------------------------------------------------
atrāha-
jananamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca  /
puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva  // ISk_18 //
'jananamaraṇakaraṇānām'; ityādi  / karaṇaṃ cakṣurādīndriyam dehendriyāderadhiṣṭhānasyotpattivināśau  / tadyogātpuruṣaḥ jananamaraṇe 'pi vyavasthāpyete  / svataḥ puruṣasya te na sambhavataḥ  / kutaḥ ? - nityatāt tatra yadyekaḥ puruṣaḥ syāttadaikasmin jāyamāne mriyamāṇe vā sarveṣāṃ jananamaraṇe syātām  / tathaikasmiṃścakṣuṣmati śrotravati vā sarve 'ndhā (badhirā vā, paśyeyuḥ śruṇuyurvā  / ekasminnandhe) badhire vā tathā syuḥ  / na caivam, jananādīnāṃ pratiniyamāt  / tasmādanyathānupapattyā puruṣabahutvaṃ siddham //
'ayugapatpravṛtteśca'; iti  / yadyekaḥ puruṣaḥ syāttadaikenādhiṣṭhātrā tiṣṭhati dehe, dharmādharmayorarthānarthayoḥ sukhaduḥkhayorvā pravṛtte, sarva eva yugapatpravartteran  / na caivamityanyathānupapattiḥ //
'traiguṇyaviparyayācca'; iti  / traya eva guṇāstraiguṇyam  / tad viparyayo 'nyathātvam  / adhiṣṭhānasya triguṇātmakatvāttadyogātpuruṣo 'pi triguṇātmaka ityucyate  / tatra yadyekaḥ puruṣaḥ syāttadaikasmin sāttvike rājase tāmase vā, sarva eva tathāvidhāḥ syuḥ  / na caivam, guṇānaṃ viparyayadarśanadityanyathānupapattiḥ //
purāṇapuruṣādagneriva viṣphuliṅgāḥ pratiśarīraṃ puruṣā ityasminnapi darśane puruṣabahutvamastyeva  / teṣāṃ parasparavilakṣaṇatvāt te purāṇapuruṣādabhinnā bhinnā veti darśanadvayam  / tadanyatra vivāritatvādiha granthagauravabhayānnopanyastamasmābhiriti  // 18 //
----------------------------------------------------------------------
kārikā 19 
----------------------------------------------------------------------
evaṃ puruṣabahutvaṃ prasāddhya taddharmān kathayitumāha-
tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya  /
kaivalyammādhyasthaṃ draṣṭṛtvamakartṛbhāvaśca  // ISk_19 //
'tasmācca viparyāsāt'; ityādi  / yaḥ prāgukto viparyayaḥ- triguṇamaviveki viṣayaḥ - ityādinā, tasmātsākṣitvādayo dharmāḥ puruṣasya siddhāḥ  / tatra nirguṇasya puruṣasyāprasavadharmitvādakartṛtvam  / yaścākartā sa bhavatyudāsīnaḥ  / saptavidhaṃ cāsyaudāsīnyam  / tathā coktam - 
paśyati śṛṇoti sarvama karoti sthitiṃ prasaṅgaṃ ca nāpi  /
svato na parato...nobhayataścāpyudāsīnaḥ  // iti //
yaścodāsīnaḥ sa sākṣyapi bhavati pradhānasambandhinaḥ kriyākalāpasya nirguṇatvāt //
kaivalyaṃ kevalabhāvāt cetanatvācca draṣṭṛtvamiti  // 
nanu ca yadyakartā tatkathaṃ- bhoktṛbhāvādasti puruṣaḥ- ? tathā cāhuḥ-
bālahutāśanataravaḥ svayamakṛtānāṃ yathā hi bhoktāraḥ  /
puruṣo 'pi viṣayaphalānāṃ svayamakṛtānāṃ tathāpi bhoktā  // iti //
ityuktamakarturapi bhoktṛtvamasyeti  // 19 //
----------------------------------------------------------------------
kārikā 20 
----------------------------------------------------------------------
 
nanu ca yadyacetanamavyaktaṃ kathaṃ dehendriyasaṃjñamadhiṣṭhānaṃ dharmādharmādiṣu pravarttate, tasyācetanatvādityāha- 
tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam  /
guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ  // ISk_20 //
'tasmāttatsaṃyogāt'; ityādi  / tena puruṣeṇa yaḥ saṃyogastasmādacetanaṃ cetanāvadiva bhavati  / yathāgnisaṃyogāllohamaṇirityucyate  / liṅgaṃ mahadādisūkṣmaparyantaṃ vakṣyati  // 
yadi tadeva triguṇātmakaṃ kartṛ na pumān, kathaṃ puruṣo gacchatītyucyata ityāha- 'guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ'; iti  / guṇānāṃ kartṛtvaṃ na puruṣasya  / yathā puruṣasaṃyogādacetanaṃ liṅgaṃ cetanāvadiva bhavati, tathā guṇātmakaliṅgasaṃyogādakartāpi san karteva bhavati  / udāsīnaḥ  / yathā svāmī svayamayoddhāpi yaudhabhṛtyasaṃyogād yoddheti vyapadiśyate, tathā puruṣo 'pyupacāreṇa karteti  / 
tathā coktam -
pravarttamānān prakṛterimān guṇāṃstamo 'bhibhūto viparītadarśanaḥ  /
ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ  // iti  // 20 //
----------------------------------------------------------------------
kārikā 21
----------------------------------------------------------------------
 nanu pradhānapuruṣayoḥ kiṃ (kartṛtvaṃ) caitanyārthameva saṃyogaḥ, kiṃ vānyārthamapītyāha-
puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya  /
paṃgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ  // ISk_21 //
'puruṣasya'; ityādi  / puruṣasyārtho dvividhaḥ, viṣayopabhogaḥ kaivalyaṃ ca  / tadubhayaṃ pradhānena sampādyam  / viṣayopabhogaśca pradhānavibhūtimantareṇa na sambhavati, iti darśanārthaṃ puruṣaḥ pradhānena saṃyujyate  / mānaṃ svāṃ vibhūtiṃ darśayitumasamarthātpuruṣeṇa saṃyujyate (?)  / dṛṣṭvā sa sarvāṃ vibhūtimanubhūya virasatvād viraktaḥ puruṣaḥ pradhānena tyajyate  / tyaktasya kaivalyamityato darśanārthaṃ kaivalyārthaṃ ca dvayorapi saṃyogo matsyodakavadudumbaramaśakaśca //
'paṃgvandhavat'; iti  / dṛṣṭāntaḥ  / paṅguḥ sacakṣuḥ paśyati panthānaṃ na saṃcarati, andho 'pi saṃcarati na paśyati panthānam  / tayoḥ svārthabhraṣṭayorgrāmaprāptyarthaḥ sambandho bhūtaḥ  / tatra paṅgurandhaskandhamāruhya gatimān, andho 'pi draṣṭradhiṣṭhānāddṛṣṭimān jātaḥ  / grāmaprāptayośca tayorviyogaḥ  / evaṃ puruṣo niṣkriyaḥ pradhānena saṃyujya tadvibhūtidarśanāya devādiṣu saṃcarati  / pradhānaṃ niścetanamapi puruṣādhiṣṭhānāccetanāvadiva dvayamapi sampādayati  / tasmātpaṃgvandhavadubhayorapi saṃyogaḥ //
nanu ca saṃyogamātreṇa kathaṃ darśanaṃ kaivalyaṃ cetyāha- 'tatkṛtaḥ sargaḥ'; iti  / saṃyogakṛto mahadādigrāmotpāda ityarthaḥ  // 21 //
----------------------------------------------------------------------
kārikā 22
----------------------------------------------------------------------
tameva darśayannāha-
prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ  /
tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni  // ISk_22 //
'prakṛtermahān'; ityādi  / prakṛtiḥ pradhānaṃ kāraṇamavyaktaṃ guṇasāmyaṃ tamobahulamavyākṛtamiti prakṛtiparyāyāḥ  / tato mahānutpadyate sa tu tamobahulaḥ  / mahān buddhirmatiḥ pratyaya upalabdhiriti buddhiparyāyāḥ  / tato 'haṅkāra utpadyate  / sa tu rajastamobahulaḥ  / ahaṅkāraḥ suparṇapaṇi(!)statpuruṣa ityahaṅkāraparyāyāḥ //
'tasmādgaṇaśca ṣoḍaśakaḥ'; iti  / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate  / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ  / tāni hṛṣīkāṇīndriyāṇīti paryāyāḥ  / sūkṣmā atiśayā aṇavaḥ (viṣā) iti tanmātraparyāyāḥ //
'tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni'; iti  / ṣoḍaśād gaṇādyāni pañca tanmātrāṇi tebhya ekottaravṛddhyā pañca mahābhūtāni bhavanti  / tatra śabdatanmātrādākāśamekaguṇam  / śabdatanmātrapratisaṃhitāt sparśatanmātrāddviguṇo vāyuḥ  / tābhyāṃ pratisaṃhitādrūpatanmātrāt triguṇaṃ tejaḥ  / taiḥ pratisaṃhitādrasatanmātrāt caturguṇā āpaḥ  / caturbhiḥ pratisaṃhitādgandhatanmātrāt pañcaguṇā pṛthivīti  / etairekādaśādayaḥ sthūlā viśeṣā ucyante, yeṣvavasitāni caturviṃśatitattvāni  // 22 //
----------------------------------------------------------------------
kārikā 23 
----------------------------------------------------------------------
buddherlakṣaṇamāha-
adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam  /
sāttvikametadrūpaṃ tāmasamasmādviparyastam  // ISk_23 //
'adhyavasāyaḥ'; ityādi  / śabdādiṣu viṣaye 'dhyavasāyaśabdo 'yaṃ yāvat gandho 'yamiti subuddherlakṣaṇam (?)  / tasyāścāṣṭau rūpāṇi //
'dharmo jñānaṃ virāga aiśvaryam'; iti  / tatra yo 'yamaniviṣayamanuṣṭhānātmako 'dhavasāyassa dharmaḥ  / yamāḥ pañca niyamāśca  / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ';  / 'śaucasantoṣatapassvādhyāyeśvarapraṇidhānāni niyamāḥ'; iti  / tatra santoṣassanihitasādhanābhyāśādadhikasyānupāditsā  / tapo jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca kṛcchracāndrāyaṇādīni  / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā  / īśvarapraṇidhānaṃ viśiṣṭadevatārādhanam  / asaṃsāribhistulyavṛttitvāditi  / tadviparītānuṣṭhānamadharmaḥ  / pañcaviṃśatitattvānāṃ svasaṃjñālākṣaṇyakatvaprayojanāvadhāraṇaṃ jñānam, guṇapuruṣāntarajñānam  / śeṣamajñānam  / viṣayaśarīrendriyebhyo doṣadarśanādvaimukhyaṃ virāgaḥ  / teṣvabhilāṣo rāgaḥ  / aiśvaryamaṣṭaguṇam- aṇimā, mahimā, laghimā, prāptiḥ, prākāmyam, īśitvaṃ, vaśitvam, yatrakāmāvasāyitvaṃ ceti  / tatrāṇimāṇutvam, yena guṇena sūkṣmo bhūtvā vicarati  / kārye kāraṇopacārādaṇimetyucyate  / uttaratrāpyevaṃ yojyam  / laghimā laghutvam,  yena vāyuvallaghutaro bhavati  / mahimā mahattvam, yena bhuvaneṣu dharmādiprāptiḥ, yena guṇeneṣitasya prāpaṇam  / prākāmyaṃ pracurakāmitā yenaikamanekaṃ prākāmyate 'nekaṃ caikam  / īśitvaṃ prabhutā (yena sthāvarādīni bhūtāni sandeśakārīṇi bhavanti  / vaśitvaṃ vaśitā) yena svatantraścarati  / yatrakāmāvaśāyitvaṃ (kāmenecchayāvaśetuṃ śīlaṃ yasya sa yatrakāmāvaśāyī  / tasya bhāvaḥ yatrakāmāvaśāyitvam)  / anekārthatvāddhātūnāṃ 'śī'; tiṣṭhatau varttate  / yena guṇena divyantarikṣe bhūmau vāvasthāyitvamityarthaḥ  /
'sāttvikametadrūpam'; iti  / sattvatamobahulatvāt  / buddheryadā sattvamutkaṭaṃ bhavati tadaitaccatuṣṭayaṃ bhavatītyarthaḥ  / 
'tāmasamasmādviparyastam'; iti  / utkaṭalakṣaṇāt dharmādicatuṣṭayādviparītaṃ tamasyudrikte bhavatītyarthaḥ  / adharmo 'jñānamavairāgyamanaiśvaryaṃ ceti  // 23 //
----------------------------------------------------------------------
kārikā 24
----------------------------------------------------------------------
ahaṅkāralakṣaṇamāha-
abhimāno 'haṅkāraḥ, tasmāddvividhaḥ pravarttate sargaḥ  /
ekādaśaśca gaṇastanmātrapañcakaścaiva  // ISk_24 //
'abhimānaḥ'; ityādi  / abhimatirabhimānaḥ  / rūpādiṣu viṣayeṣvabhimāno rūpavānaham, mamaite viṣayāḥ, ityahyaṅkāralakṣaṇam  // 
tasmādabhimānalakṣaṇādahaṅkārāt 'dvividhaḥ pravarttate sargaḥ'; iti  / sṛjyata iti sargaḥ //
tameva dvividhaṃ darśayitumāha- 'ekādaśakaśca gaṇaḥ'; iti  / ekādaśa parimāṇamasyetyekādaśaḥ śrotrādirgaṇaḥ //
'tanmātrāpañcakaṃ ca'; iti  / tanmātraśabdādisvarūpamātra ityarthaḥ  / tanmātrāṇi śabdasparśarūparasagandhāḥ  / mātrāgrahaṇaṃ bhūtasaṃśleṣanivṛttyartham  / bhūteṣvapi śabdādisambhavāt  // 24 //
----------------------------------------------------------------------
kārikā 25
----------------------------------------------------------------------
sa cāhaṅkārastrividha iti darśayannāha-
sāttvika ekādaśakaḥ pravarttate vaikṛtādahaṅkārāt  /
bhūtādestanmātraḥ sa tāmasaḥ, taijasādubhayam  // ISk_25 //
'sāttvikaḥ'; ityādi  / yadā sattvamudriktaṃ tadāhaṅkāro vaikṛtābhimāno bhavati, rajaścodriktaṃ taijasaḥ, tamaścodriktaṃ bhūtādiriti  / tatra vaikṛtādekādaśako gaṇaḥ pravarttate  / sa ca sāttvikaḥ sattvabahulaḥ, svaviṣayagrahaṇatvāt //
bhūtādestāmasādahaṅkārāttanmātraḥ sa tāmasaḥ, tamobahulatvāt  / tatastāmasāttanmātrāt gaṇāt tāmaso bhūtagaṇaḥ pravarttate //
('taijasādubhayam'; iti  / etadāśayaḥ- pañcakañcaitadubhayamapi pravarttate)  / ādikāla ubhayatrāpyasya sahāyatvāt  / vaikṛtabhūtādi dvāvapi prakāśasthitiśīlatvāt na kriyāśīle  / tatastaijasamahaṅkāraṃ kriyāśīlaṃ sahāyamapekṣyaikādaśakaṃ pañcakaṃ ca malājanayata (?) iti  // 25 //
----------------------------------------------------------------------
kārikā 26 
----------------------------------------------------------------------
kaḥ punarekādaśa ityāha-
buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni  / 
vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ  // ISk_26 //
'buddhīndriyāṇi'; ityādi  / dvividhamindriyam  / tatra cakṣuryena dṛśyate  / śrotraṃ yena śrūyate  / tvagyayā spṛśyate  / rasanaṃ yena rasyate  / nāsikā yayā ghrāyate  / tā ākhyā yeṣāmindriyāṇāmiti śabdapradhāno nirdeśaḥ  / tāni cakṣuḥśrotratvagrasanānāsikākhyāni pañca  / buddhipūrvakaparyālocanamiti buddhīndriyāṇyāhuḥ sāṃkhyācāryāḥ  / śabdavaśādatrākramaḥ kṛtaḥ  / kramastu śrotratvakcakṣuriti //
'vākpāṇipādapāyūpasthān'; iti  / karmendriyāṇi karmābhinirvartanāt  / asmādeva prayogādupasthaśabdaḥ puṃliṅgo 'pyastīti jñāyate  / sa ca straiṇaḥ pauruṣeyaśca  / tatra vāgindriyaṃ kaṇṭhastham  / anyāni prasiddhānyeva  // 26 //
----------------------------------------------------------------------
kārikā 27 
----------------------------------------------------------------------
ekādaśakamindriyaṃ darśayannāha-
ubhayātmakamatra manaḥ, saṅkalpakamindriyaṃ ca sādharmyāt  /
guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca  // ISk_27 //
'ubhayātmakamatra manaḥ'; ityādi  / atretyasminnindriyavaśe mana ubhayātmakamubhayasvabhāvam  / buddhīndriyāṇāṃ karmendriyāṇāṃ ca svasvaviṣayagrahaṇakāle buddhīndriyaṃ karmendriyaṃ cetyarthaḥ  / ubhayatrāpyasya vyāpārāditi lakṣaṇaṃ tadityāha- saṅkalpayatīti saṅkalpakam, idaṃ nedamiti //
kathamindriyamityāha- 'indriyaṃ ca sādharmyāt'; ityādi  / indriyaistulyatvādityarthaḥ  / yathānyadindraliṅgaṃ tathā mano 'pītyarthaḥ //
tatraikasmādahaṅkārādutpannānāṃ kathaṃ svarūpabhedaḥ ?  / yacchrotrādibuddhīndriyam, tat pratiniyataviṣayaṃ netaraviṣayamapi  / yadyāgādi karmendriyaṃ tat pratiniyatakarma, netarakarmāpi  / manaścobhayātmakam, naikātmakamityāha- 'guṇapariṇāmaviśeṣānnānātvam'; iti  / ahaṅkārasthā ye guṇāḥ sattvādayasteṣāmanyo 'nyābhibhavāśrayā (dvidvāreṇa yaḥ pariṇāmaviśeṣastata evaiṣāṃ nānātvam  / ta eva hi guṇāḥ pari)ṇāmaviśiṣṭā indriyavyapadeśabhājo nānāviṣayā bhavanti  / kathaṃ deśaniyamo vṛttiniyamaśca ? tatra tvagindriyaṃ sarvaśarīrasthitabāhyābhyantaravṛtti, cakṣuḥśrotraghrāṇarasanāni śirasi bahiḥ pṛthak pṛthagavasthitāni bāhyavṛttīni  / vāgāsye sthitā  / pāṇyādayaśca bāhoradhastāt pṛthak pṛthagavasthitā bahiḥkarmaviṣayāḥ  // 
ityatāha- 'bāhyabhedāśca'; iti  / ye cānye viṣayabhedā deśaniyamavṛtiniyamābhyāṃ te 'pi guṇapariṇāmaviśeṣādeva  / nātrāntarā kāraṇamasti  // 27  // 
----------------------------------------------------------------------
kārikā 28 
----------------------------------------------------------------------
eṣāmindriyāṇāṃ kasya kā vṛttirityāha-
śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ  /
vacanādānaviharaṇotsargānandāśca pañcānām  // ISk_28 //
'śabdādiṣu'; ityādi  / ādiśabdena śabdasparśarūparasagandhāḥ  / teṣu yathākramaṃ pañcānāṃ śrotrādīnāṃ buddhīndriyāṇāmālocanamātraṃ vṛttiriṣyate sāṃkhyācāryaiḥ  / śrotrādīni hi viṣayasya prakāśanamātraṃ kurvanti, niścayaṃ tu buddhiḥ  / tathā hi buddhyavasitamarthaṃ puruṣaḥ cetayata iti siddhāntaḥ  / karmendriyāṇāmapi vāgādīnāṃ yathākramaṃ vasanādānādīni vṛttayaḥ karmāṇi  / tatra vāgindriyasya nānāvidhavarṇoccāraṇaṃ karma, ādeyasyādānaṃ pāṇyoḥ, viharaṇaṃ deśāntaragamanaṃ pādayoḥ, utsarga āhāramalasyotsarjanaṃ pāyoḥ, ānandanamānado hlādaḥ śukravisṛṣṭisaṃsṛṣṭisukhaṃ tadupasthendriyavṛttiḥ  // 28 //
----------------------------------------------------------------------
kārikā 29
----------------------------------------------------------------------
buddhyahaṅkāramanasāṃ kā vṛttirityāha-
svālakṣaṇyaṃ vṛttistrayasya saiṣā bhavatyasāmānyā  /
sāmānyakaraṇavṛtiḥ prāṇādyā vāyavaḥ pañca  // ISk_29 //
'svālakṣaṇyaṃ vṛttiḥ'; ityādi  / svātmīyaṃ lakṣaṇaṃ yasya tat svalakṣaṇam  / tasya bhāvaḥ svālakṣaṇyam  / tadeva vṛttiḥ //
'trayasya'; iti  / buddhyahaṅkāramanasāmityarthaḥ  / adhyavasāyo buddheḥ, abhimāno 'haṅkārasya, saṅkalpo manasaḥ  / ta evādhyavasāyābhimānasaṅkalpāstrayasya vṛttiḥ  / eṣāṃ ca buddhyādīnāṃ trayodaśānāṃ caturvidhā vṛttiḥ, asāmānyāyugapatkramaśceti (?) //
tatra sāmānyāṃ darśayitumāha- 'saiṣā'; iti  / yeyamuktā vṛttiḥ saiṣā bhavatyasāmānyā  / yā yasya sā tasyaiva nānyeṣāmapītyarthaḥ  / śrotrasya yacchabdaprakāśanaṃ tacchrotrasyaiva, nānyeṣāṃ tvagādīnāṃ dvādaśānām  / evaṃ sarvatra yojyam //
sāmānyāmāha- 'sāmānyakaraṇavṛttiḥ'; iti sāmānyā cāsau karaṇavṛttiśceti sāmānyakaraṇavṛttiḥ //
'prāṇādyā vāyavaḥ pañca'; iti  / prāṇā ādyā yeṣāṃ vāyūnāṃ te prāṇādyāḥ  / prāṇāpānavyānodānasamānā iti pañca vāyavaḥ  / tatra prāṇo yo mukhanāsikābhyāṃ nirgacchati  / yo nābheradhaḥ sthitaḥ so 'pānaḥ  / yena kāye 'gnirdīpita āhāraṃ ca pacati sa samānaḥ  / yo nābhideśādudyataśirogatirnādaṃ janayati sa udānaḥ  / yaḥ sarvaśarīraṃ vyāpya sthitaṃ sa vyānaḥ  / ete trayodaśānāmapi karaṇānāṃ sāmānyavṛttiḥ  // 29 //
----------------------------------------------------------------------
kārikā 30 
----------------------------------------------------------------------
karaṇaprabhāvikatvādvāyūnāṃ yugapatkramaśo vṛttimāha-
yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca nirdiṣṭā  /
dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ  // ISk_30 //
'yugapat'; ityādi  / 'catuṣṭayasya tu'; iti  / tuśabdo viśeṣaṇārthaḥ  / buddhirahaṅkāro manaścakṣurityetasya catuṣṭayasyaikasmin rūpe yugapadvṛttiḥ  / yathāndhakāre vidyutsaṃpāte kṛṣṇasarpasandarśane yugapadālocanādhyavasāyābhimānasaṅkalpanāni bhavanti  / tathā hi cakṣuṣālocitaṃ buddhyādhyavasitamahaṅkāreṇātmīkṛtaṃ manasā saṅkalpitamiti  // 
'kramaśaśca tasya'; iti  / catuṣṭasyasya krameṇa kadācidvṛttiriṣṭā  / mandaprakāśe sthāṇupuruṣocitāmūrdhvatāṃ dṛṣṭavataḥ kiṃ sthāṇuḥ puruṣa iti vikalpaḥ  / tatrākuñcapanaprasāraṇāt puruṣa ityadhyavasāyaḥ  / tata ātmīkaraṇādabhimāna iti //
yeya(mubhaya)thāvṛttiḥ sā kasmin viṣaya ityāha - 'dṛṣṭe'; iti  / adṛṣṭe tarha nāstītyāha - 'tathāpyadṛṣṭe'; iti  / tathā...ṣṭe dṛṣṭe 'pi vṛttiḥ //
kintu na catuṣṭayasya tarhītyāha- 'trayasya'; iti  / buddhyahaṅkāramanasāmityarthaḥ  / tatrāpi tatpūrvikā śrotrādipūrviketyarthaḥ  / yathā smartavyamanusmarataḥ saṅkalpābhimānādhyavasāyā bhavanti  // 30  // 
----------------------------------------------------------------------
kārikā 31 
----------------------------------------------------------------------
atha yadetaccatuṣṭayaṃ tatkiṃ yugapat parasparasavyapekṣaṃ svāṃ svāṃ vṛtiṃ pratipadyate kiṃ vā nirapekṣamityāha-
svāṃ svāṃ pratipadyante parasparākūtahaitukīṃ vṛttim  /
puruṣārtha eva heturna kenacitkāryate karaṇam  // ISk_31 //
'svāṃ svām'; ityādi  / ātmīyātmīyāṃ vṛttim //
'parasparākūtahaitukīm'; iti  / parasparasya yadākūtaṃ svavṛttibhogastadeva hetuḥ  / tatra bhūtāṃ parasparākūtahaitukīṃ vṛttiṃ catvāri karaṇāni pratipadyante  / tatra cakṣurbuddhyāditrayasyākūtaṃ jñātvā prakāśanaṃ pratipadyate  / evaṃ buddhirahaṅkāro manaśca trayāṇāmākūtaṃ jñātvā 'dhyavasāyamabhimānaṃ saṅkalpanaṃ ca pratipadyante  / kramaśaśca parasparākūtahaitukīm  / kintu pūrvapūrvahaitukī draṣṭavyā  / yathā kasyacidupanimantraṇaṃ śrutavataḥ śrotravṛttiṃ jñātvā, buddhirgamanāyādhyavasitā  / tadvṛttiṃ jñātvā 'haṅkāro modakānahaṃ bhakṣayiṣyāmīti manyate  / tadvṛttiṃ jñātvā manaḥ, pracuraṃ ghṛtaṃ prāpayiṣyāmīti kiṃ stokamiti, saṅkalpayatīti  / evaṃ bāhyānyapi karaṇāni svāṃ svāṃ vṛttiṃ parasparākūtahaitukīṃ pratipadyante //
etāni kimātmārthaṃ svāṃ svāṃ vṛttiṃ pratipadyante, kimanyārthamityāha- 'puruṣārtha eva hetuḥ'; iti  / puruṣasyārtho viṣayopabhogaḥ kaivalyaṃ ca, sa vṛttihetuḥ //
nanvīśvaraḥ kartā jagataḥ, sa eva buddhyādikalāpaṃ sṛṣṭavān yena puruṣasyārthaḥ sampadyate  / tathā coktam-
'īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā';  / iti 
tatrāha - 'na kenacitkāryate karaṇam'; iti  / pradhānavyatirekeṇa na kaścidbuddhyādikaraṇaṃ svāṃ svāṃ vṛttiṃ kārayatītyarthaḥ  / yadi kartā syāt, kimiti prakṛtimapekṣate  / nāpi seśvaravādinā prakṛtirabhyupagataiva, niścetanatvāt prakṛteḥ sacetano 'dhiṣṭhātā kartā 'paro gaveṣyata iti cet, puruṣa evādhiṣṭhātā  / acetanā prakṛtiḥ  / etaduktameva prāk  // 31 //
----------------------------------------------------------------------
kārikā 32 
----------------------------------------------------------------------
katividhamantaḥkaraṇamityāha-
karaṇaṃ trayodaśavidham, tadāharaṇadhāraṇaprakāśakaram  /
kāryaṃ ca tasya daśadhā, hāryaṃ dhāryaṃ prakāśyaṃ ca  // ISk_32 //
'karaṇaṃ trayodaśavidham'; ityādi  / pañca buddhīndriyāṇi, pañca karmendriyāṇi, buddhyahaṅkāramanāṃsi ca trīṇi  / etat trayodaśavidham  / karaṇaṃ karotīti  / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ //
tatra kasya kā kriyā yadapekṣayā karaṇamityāha- 'tadāharaṇadhāraṇaprakāśakaram';  / iti tatkaraṇamāharaṇādīni karotīti  / tatra karmendriyāṇyāharaṇaṃ kurvanti, buddhyahaṅkāramanāṃsi dhāraṇam, buddhīndriyāṇi prakāśamiti //
kiṃ tatkāryaṃ yasyāharaṇaṃ kurvantītyāha- 'kāryam'; iti  / tasya karaṇasya daśavidhaṃ kāryam  / tatra śabdasparśarūparasagandhāḥ pañca vacanādānaviharaṇotsargānandāḥ pañceti daśadhā  / pūrve dvividhāḥ-  sūkṣmāstanmātralakṣaṇāḥ sukhaikasvabhāvatvāddivyāḥ, sthūlā ākāśādayaḥ sukhaduḥkhamohatmakatvādadivyā iti  / etatkāryaṃ buddhīndriyāṇāṃ prakāśyam  / vāgādīnāmuktyādānādikarmakartṛtvāt kāryam (?)  / tatra vācā śabdasya, pāṇibhyāmādeyasyāhriyamāṇatvādubhayamapyāhāryam  // vihāryaṃ viharaṇasthānam, pūrvāvayavanyāsenottarāvayavākramaṇena ca pādābhyāmāhriyamāṇatvādāhāryam  / anyathā kathamutsargānandau syātām  / ubhayamapi karmendriyāviṣayam  / buddhyahaṅkāramanasāṃ dhāryam, tairantaḥ svavṛttyāvadhāryamāṇatvāt  // 32 //
----------------------------------------------------------------------
kārikā 33
----------------------------------------------------------------------
tadeva trayodaśavidhaṃ karaṇaṃ bāhyāntarabhedāddvividhamiti darśayannāha-
antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam  /
sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam  // ISk_33 //
'antaḥkaraṇam'; ityādi  / karaṇaṃ dvividham- bāhyamābhyantaraṃ ca  / tatra śarīrasyāntaḥsthitatvādantaḥkaraṇaṃ trividham- buddhirahaṅkāromanaśceti //
'daśadhā bāhyam'; iti  / daśaprakāram  / pañca buddhīndriyāṇi, pañca karmendiyāṇi  / tadbuddhirbhavati //
tadbāhyaṃ 'trayasya viṣayākhyam'; iti  / tryavayavasyāntaḥkaraṇasya bāhyaṃ viṣaya ityākhyāyate, taddvāreṇa viṣayāvagāhanāt  / tenāntaḥkaraṇasya dvividho viṣayaḥ- dvāraṃ bhogyaṃ ceti  / catuṣṭayasya dṛṣṭervartamāne trayasyādṛṣṭe vṛttiruktā //
tatrātītānāgatayorapi viṣayayoḥ kiṃ vṛttirasti, netyāha- 'sāmpratakālaṃ bāhyam'; iti  / kalyata iti kālaḥ viṣaya evātīto 'nāgato vartamānoścocyate  / na tadvyatirekeṇa kālo 'sti  / mā bhūt ṣaḍviṃśatitattvaprasaṅga iti  / tatra sāmprato vartamānaḥ kālo yasya bāhyasya taddhi bāhyam  / śrotrādi vartamānameva śabdādikaṃ prakāśayati, nātītānāgate  / vāgādi ca vartamānamevoktyādānaviharaṇotsargānandān karoti, nātītānāgatān  // 
'trikālamābhyantaram'; iti  / trayaḥ kālā yasya tat trikālam  / yathā buddhirvartamānamadhyavasyati  / tathātītānāgatāvapi  / māndhātāsīt kalkī rājā bhaviṣyatīti  / yathāhaṅkāro vartamānamabhimanyate tathātītānāgatāvapi  / mamaivamāsīt, mamaivaṃ bhaviṣyatīti  / yathā ca mano vartamānaṃ saṅkalpayatīti tathātītānāgatāvapi  / tatra kimidaṃ bhūtaṃ syāt, na mameti  / kimidaṃ bhaviṣyati, netīti  // 33 //
----------------------------------------------------------------------
kārikā 34 
----------------------------------------------------------------------
nanu ca yadi sthūlāḥ pṛthivyādayaste viśeṣāḥ  / bāhyaṃ bāhyakaraṇaṃ svaviṣayaṃ pratipadyate  / pṛthivyādayastarhi bhedena pratipattavyā ityāha-
buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayīṇi  /
vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayīṇi  // ISk_34 //
'buddhīndriyāṇi'; ityādi  / teṣāmapi trayodaśānāṃ karaṇānāṃ yāni pañca buddhīndriyāṇi, tāni viśeṣāviśeṣaviṣayīṇi  / śabdādayaḥ pañca viṣayā dvividhāḥ - viśeṣā aviśeṣāśca  / tatra ye sūkṣmāstanmātralakṣaṇāste 'viśeṣāḥ  / ye sthūlāḥ pṛthivyādayaste viśeṣāḥ  / viśeṣāścāviśeṣāśceti dvaṃdvaḥ  / ta eva viṣayā vidyante yeṣāmiti matvarthopaḥ  / viśiṣṭānaviśiṣṭāṃśca viṣayān gṛhyantītyarthaḥ  / tatra śrotraṃ sthūlān nānāśabdānavikalān gṛhṇāti, śabdatanmātraṃ ca  / nāsikā sthūlān surabhyādigandhān, tanmātraṃ ca gṛhṇātīti //
'vāgbhavati';  / kevalaḥ śabdo viṣayo yasyāḥ, na viṣayāntaramityarthaḥ  // śeṣāṇi pāṇyādīni catvāri, pañca viṣayīṇi  / pañca viṣayā eṣāmiti  / tatra pāṇiḥ śabdasparśarūparasavantaṃ ghaṭādikamādatte  / pādau śabdādimatyāṃ bhūmau viharataḥ  / pāyurupasthaśca śabdādimadeva malaṃ śukraṃ ca visṛjati  / anena dvāreṇa tu sarvaṃ bāhyaṃ karaṇaṃ pañcaviṣayameva draṣṭavyam  / yaṃ hi yadevamāśritya (?) sphītaṃ tasya śabdasparśarūparasagandhavattvāt, 'bāhyaṃ trayasya viṣayākhyam'; ityuktam  // 34 //
----------------------------------------------------------------------
kārikā 35
----------------------------------------------------------------------
tatkathaṃ tasya viṣaya ityāha-
sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt  /
tasmāt trividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇi  // ISk_35 //
'sāntaḥkaraṇā'; ityādi  / buddherupāttatvāccheṣamahaṅkāro manaścāntaḥkaraṇam  / tābhyāṃ yuktā buddhiḥ //
'sarvam'; iti  / triṣvapi kāleṣu vyavasthitaṃ viṣayamavagāhate gṛhṇāti yasmāt , tasmāt trividhamantaḥkaraṇaṃ buddhyādi dvāri bhavati  / dvārāṇyasya santīti kṛtvā  / śeṣāṇi tu buddhīyakarmendriyāṇi (?) dvārāṇi  / ebhirdvārabhūtairantaḥkaraṇaṃ viṣayān gṛhṇāti  // 35 //
----------------------------------------------------------------------
kārikā 36 
----------------------------------------------------------------------
nanu ca yadyantaḥkaraṇaṃ bāhyakaraṇadvāreṇa sarvaṃ viṣayamavagāhate, tasmin kiṃ lakṣaṇamityāha-
ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ  /
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti  // ISk_36 //
'ete'; ityādi  / śrotrādayo vāgādayo buddhyādayaścetyete trayodaśa guṇaviśeṣāḥ, traya eva guṇā anyo 'nyābhibhavadvāreṇa pariṇatāḥ śrotrādivyapadeśabhāja ityarthaḥ  / pradīpakalpāḥ, svavṛttyā viṣayasya prakāśakatvāt  / parasparavilakṣaṇāḥ  / ekasya yā vṛttiḥ svarūpaṃ ca, na taditareṣāmapi yadi syādetenaiva viṣayāvagāhanaṃ siddhaṃ kimanyena //
'kṛtsnam'; iti  / trailokyagataṃ puruṣasyārthaṃ sūkṣmasthūlaviṣayalakṣaṇaṃ prakāśyābhivyaktiṃ nītvā paścādahaṅkārādayo dvādaśa buddhau prayacchanti, sthāpayantītyarthaḥ  / avagāhanaphalametat  / tasyāṃ ca viṣayopadhānoparaktyāṃ buddhau puruṣa upalabhate  / tatredamucyate - buddhyādhyavasitamarthaṃ puruṣa...ta iti  // 36 //
----------------------------------------------------------------------
kārikā 37 
----------------------------------------------------------------------
nanu ca tulye karaṇatve kimityahaṅkārādayo buddhau prayacchanti  / prādhānyāttadeva darśayannāha -
sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ  /
saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam  // ISk_37 //
'sarvam'; ityādi  / upabhogamupabhogaṃ prati pratyupabhogam  / devamanuṣyatiryagyoniśu yo viṣayasyopabhogastaṃ prati sarvaṃ trailokyagataviṣayaṃ puruṣasya sādhayati, sampādayati  / yasmādbuddhiḥ pradhānabhūtā satī nānyaḥ kaścit, tasmāt tāni karaṇāni buddhau prayacchanti  / (yathā grāme hiraṇyādipratyayaṃ kuṭumbinaḥ pradhānāya prayacchanti)  / pradhāno 'pyāsannavarttitvādbhogapataya iti //
'saiva ca viśinaṣṭi'; iti  / yadā tamasvatī buddhirbhavati tadā sarvamupanītaṃ sampādayati  / yadā sattvādhikā buddhirbhavati, tadā jñānasaṅgatā pradhānapuruṣāntaraṃ viśinaṣṭi  / pradhānapuruṣayorvibhāgaṃ karotītyarthaḥ  / anyat pradhānamanyaḥ puruṣa iti //
'sūkṣmam';  / sāṃsārikajñānasyāviṣayatvāt  // 37 //
 
----------------------------------------------------------------------
kārikā 38
----------------------------------------------------------------------
viśeṣāviśeṣaviṣayiṇītyuktam, tatra ke viśeṣāḥ ke 'viśeṣāścetyatrāha-
tanmātrāṇyaviśeṣāḥ, tebhyo bhūtāni pañca pañcabhyaḥ  /
ete smṛtā viśeṣāḥ, śāntā ghorāśca mūḍhāśca  // ISk_38 //
'tanmātrāṇi'; ityādi  / sūkṣmaviṣayāstanmātrāṇītyucyante  / tairna kaścidviśiṣyata ityaviśeṣāḥ  / yathā sūkṣmatṛṇāgrāvasthitaṃ tejo na lakṣyate, na ca kiñcit prakāśayati, tadvat te 'pyaviśeṣāḥ //
'tebhyo bhūtāni pañca pañcabhyaḥ'; iti  / tanmātrebhyaḥ pañca mahābhūtānyutpadyante //
'ete smṛtā viśeṣāḥ'; iti  / śabdatanmātrādekaguṇamākāśamutpadyate  / evaṃ sparśāditanmātrād dvitricatuḥpañcaguṇā vāyvādaya utpadyante  / taiśca tanmātrāṇi  / viśiṣyanta iti viśeṣāḥ //
te ca kiṃsvarūpā ityāha- 'śāntā ghorāśca mūḍhāśca'; iti  / śāntāḥ sukhapradāha ghorā duḥkhapradāḥ, mūḍhā mohapradā iti  // 38 //
----------------------------------------------------------------------
kārikā 39 
----------------------------------------------------------------------
kimetāvanta eva viṣeṣā utānye 'pītyāha-
sūkṣmā mātāpitṛjāḥ, saha prabhūtaistridhā viśeṣāḥ syuḥ  /
sūkṣmāsteṣāṃ niyatā, mātāpitṛjā nivartante  // ISk_39 //
'sūkṣmāḥ'; ityādi  / ye sūkṣmāstanmātralakṣaṇāḥ saṃsāriṇaḥ śarīrasyāśrayatāṃ gatāste 'pi viśeṣāḥ, sūkṣmaśarīrasyārabdhatvāt //
'mātāpitṛjāḥ'; iti  / mātāpitṛjāḥ ṣaṭ  / tatra mātṛto lomalohitamāṃsāni pitṛtaḥ snāyvasthimajjānaḥ  / te 'pi viśeṣāḥ, taiḥ sthūlaśarīrasya ṣaṭkośikasyārabdhatvāt  / ete dvividhā viśeṣā ādhyātmikāḥ //
'sahaprabhūtaiḥ'; iti  / yāni mahābhūtāni bāhyāni śāntaghoramūḍhānyuktāni tāni sthūlaśarīrasyāvakāśavyūhanapattikledanadhāraṇakartṛtvena prakṛṣṭabhūtānyucynte  / taiḥ saha trayo viśeṣāḥ //
'sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante'; iti  / sūkṣmaśarīraniyataṃ jñānaprāpteḥ prāk, tasya sāṃsarikatvāt  / sthūlaśarīraniyataṃ tu nivartate, tasya pratimaraṇaṃ patitasya rasabhasmaniṣṭhāntatvāt  // 39 //
----------------------------------------------------------------------
kārikā 40 
----------------------------------------------------------------------
yadetat sūkṣmaśarīraṃ tatkathamutpannamityāha-
pūrvotpannamasaktaṃ niyatammahadādisūkṣmaparyantam  / 
saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam  // ISk_40 //
'pūrvotpannam'; ityādi  / pradhānenādisarge pratipuruṣamutpāditatvāt pūrvotpannam  / asaktamapyāha  / tanna kvacidvihanyate, parvatamapi bhittvā gacchati //
'niyatam';  / nityam, jñānotpatteḥ prāgityarthaḥ //
kiṃparimāṇamidamityāha- 'mahadādisūkṣmaparyantam'; iti  / buddhirādiryasya tat, mahadādisūkṣmaviṣayāstanmātralakṣaṇāḥ paryantaṃ yasya tat sūkṣmaparyantam  / buddhirahaṅkāra ekādaśendriyāṇi pañca tanmātrāṇītyetatparimāṇamityarthaḥ //
'saṃsarati';  / triṣu lokeṣu //
'nirupabhogam'; iti  / bāhyena sthūlaśarīreṇa vikalatvādviṣayabhogasamarthaṃ na bhavatītyarthaḥ  // 
'bhāvairadhivāsitam'; iti  / dharmādibhiruparaktamityarthaḥ //
'liṅgam'; itu  / pralayakāle layaṃ gacchatīti kṛtvā  // 40 //
----------------------------------------------------------------------
kārikā 41
----------------------------------------------------------------------
nanu karaṇamātrameva saṃsarati, kiṃ sūkṣmaśarīreṇetyāha-
citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā  /
tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam  // ISk_41 //
'citram'; ityādi  / yathā kuḍyādikamāśrayamṛte citraṃ na tiṣṭhati //
'sthāṇvādibhyaḥ'; iti  / ādiśabdena vṛkṣastambādayaḥ  / 'pṛthagvinānānābhistṛtīyānyatarasyām'; iti pañcamyapi bhavati  / tairvinā yathā cchāyā snigdhā paruṣā vā na tiṣṭhati //
'tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam'; iti  / aviśeṣāstanmātrāṇi  / liṅgaṃ trayodaśavidhaṃ karaṇamiha gṛhyate  / na tiṣṭhati nirāśrayatvāt  / (tairhi sūkṣmaśarīramārabdham, tadabhāvāttadapi nāstīti nirāśrayatvāt)  / na saṃsarati  / na ca nirādhāreṇa karaṇena puruṣasya saṃyogaḥ sambhavati  / puruṣo 'pi niṣkriyatvānna saṃsarati  // 41 //
----------------------------------------------------------------------
kārikā 42 
----------------------------------------------------------------------
tadeva sūkṣmaśarīraṃ kimarthaṃ saṃsaratītyāha-
puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena  /
prakṛtervibhutvayogānnaṭavadvyavatiṣṭhate liṅgam  // ISk_42 //
'puruṣārthahetukam'; ityādi  / puruṣārtho dvividha uktaḥ  / sa heturyasyeti  / samāsāntaḥ kap //
'idam'; iti  / mahadādi sūkṣmaparyantaṃ liṅgamuktam, tannaṭavadavatiṣṭhate  / yathaika eva naṭastaṃ taṃ viśeṣamāsthāya yavanikānto nirgatya rājāmātyaviduṣakādibhāvenānuviddho 'vatiṣṭhate, tathā liṅgamapi taṃ taṃ dehamāsthāya devamanuṣyatiryagbhāvena vyavatiṣṭhate //
tadeva kathaṃ bhavatītyāha- 'nimittanaimittikaprasaṅgena'; iti  / nimittaṃ dharmādharmādi, naimittikamūrdhvādhogamanādi  / vakṣyati ca  / tayoḥ prasaṅgeneti //
kimetatsarvamīśvarāt kiṃ vā svabhāvādityatrāha- 'prakṛteḥ vibhutvayogāt'; iti  / prakṛtiḥ pradhānam, tasyā vibhutvaṃ jagatkartṛtvam  / tadyogāt naṭavadvyavatiṣṭhate  / pradhānenaiva hi puruṣasyārthaḥ kartavya iti mahadādisūkṣmaparyantaṃ liṅgamutpādya dharmādibhiradhivāsayati  / tadadhivāsitaṃ ca naṭavat vyavatiṣṭhate  / neśvarānna svabhāvāditi bhāvairadhivāsitamityuktam  // 42 //
----------------------------------------------------------------------
kārikā 43 
----------------------------------------------------------------------
te punaḥ kiyantaḥ kimāśritā ityāha-
sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ  /
dṛṣṭā karaṇāśrayiṇaḥ kāryāśrayiṇaḥ kalalādyāḥ  // ISk_43 //
'sāṃsiddhikāśca'; ityādi  / ye prākṛtasvabhāvāste sāṃsiddhikā ucyante  / te ca kapilasyaiva mahāmunernānyasya  / tasya hyutpadyamānasyaivādisarge sahotpannā dharmajñānavairāgyaiśvaryasaṃjñakāścatvāro bhāvāḥ  / ye tvādisargāduttarakālamutpannakāryakāraṇānāmasmadvidhānāṃ prayatnapūrvakā utpadyante, te vaikṛtāḥ  // 
te ca dvividhāḥ  / yadāha- 'dharmādyā dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ'; iti  / dharmādayaścatvāraḥ, viparītāścādharmādayaścatvāra ityaṣṭau  / ete trayodaśavidhaṃ karaṇamāśritya pravartante  / kāryaṃ pañca, kukṣisthasyāsya nicchuritasya tu kaumārayauvanavārddhakāni trayaḥ, ityaṣṭau bhāvāḥ  / tatra vaikṛte dharmādibhiradhivāsitaṃ saṃsaratīti jñeyam  // 43 //
----------------------------------------------------------------------
kārikā 44
----------------------------------------------------------------------
nimittanaimittikaprasaṅgenetyuktam  / tadubhayamapi darśayitumāha-
dharmeṇa gamanamūrdhvaṃ, gamanamadhastādbhavatyadharmeṇa  /
jñānena cāpavargo, viparyayādiṣyate bandhaḥ  // ISk_44 //
'dharmeṇa'; ityādi  / dharmādinimittamūrdhvagamanādi naimittikam  / tatra dharmeṇa yamaniyamalakṣaṇena gamanamūrdhvamiti, sūkṣmaśarīrasya devādivyavasthitirityarthaḥ //
'gamanamadhastādbhavayadharmeṇa'; iti  / tiryagyoniṣu sthitiḥ  / miśrānmanuṣyaloke sthitirityarthoktam  // 
'jñānena cāpavargaḥ'; iti  / pradhānapuruṣāntarajñānākhyena jñānena liṅgaṃ nivartate  / tataḥ kevalaḥ puruṣo bhavati  // 
'viparyayādiṣyate bandhaḥ'; iti  / jñānaviparyayādajñānāt saṃsāracakrabandhaḥ, punaḥ punarāvartanam  / sa ca triprakāraḥ - prakṛtibandhaḥ, dakṣiṇābandhaḥ, vikārabandhaśceti  / yeṣāṃ prakṛtireva paratattvaṃ nānyat, teṣāṃ prakṛtivādināṃ prākṛtiko bandhaḥ  / yeṣāmiṣṭāpūrtabhāvina eva divyādivyamānuṣabhogāḥ puruṣārtha iti, teṣāṃ karmavādināṃ dakṣiṇābandhaḥ  / iṣṭāpūrtaṃ dakṣiṇeti  / tathā coktam-
agnihotraṃ tapaḥ satyaṃ devānāṃ paripālanam  /
atithirvaiśvadevaṃ ca iṣṭamityabhidhīyate //
puṣkariṇyaḥ sabhā vāpyo devatāyatanāni ca  / 
annapradānamārāmaḥ pūrtamityabhidhīyate  // 
yeṣāṃ vikāra evaiśvaryalakṣaṇaḥ puruṣārtha iti, teṣāṃ vikāratvavādināṃ vaikāriko bandhaḥ  // 44 //
----------------------------------------------------------------------
kārikā 45
----------------------------------------------------------------------
vairāgyāt prakṛtilayaḥ, saṃsāro bhavati rājasādrāgāt  /
aiśvaryādavighāto viparyayāttadviparyāsaḥ  // ISk_45 //
'vairāgyāt" ityādi  / yo viṣayādidarśanādvirakto yamaniyamaparisthito na jñānaṃ paryeṣate, tasya mṛtasya vairāgyādaṣṭāsyu prakṛtiṣu pradhānāditanmātraparyantāsu layaḥ, sthūlaśarīreṇa viṣayopabhoganimittena yogaḥ  / tallīnaścātmānaṃ muktamiva manyate na tu muktam, sargakāle punaḥ saṃsaraṇāt  / yadā tu jñānaṃ paryeṣyate tadā mucyata eva  / tathā coktam-
jñānādatha virāgācca tathā kṛtsnasya saṃkṣayāt  /
ityevaṃ jāyate mokṣo mukta ātmastha ucyate  // iti //
'saṃsāro bhavati rājasādrāgāt'; iti  / vairāgyaviṣayo 'śubhaviṣayābhiṣvaṅgo rājaso rāgaḥ, tasya śubhāśubhakarmākṣepakatvāt  / tasmāddevādiṣvayaṃ janādyajibhāvena (?) saṃsarati //
'aiśvaryādavighātaḥ'; iti  / anaiśvaryāttadviparyāsa iti  / avighātaviparyāso vighātaḥ, prārthitānāmaprāptirityarthaha  / muktistu durotsāritaiva  // 45 //
----------------------------------------------------------------------
kārikā 46
----------------------------------------------------------------------
eṣāmaṣṭānāṃ buddhirūpāṇāmekena mokṣaḥ saptabhirbandhaḥ saṃsāra iti yadetannimittanaimittikaṃ ṣoḍaśamuktaṃ tatsaṃkṣepeṇa caturvidhamāha -
eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ  /
guṇavaiṣamyavimardena tasya bhedāstu pañcāśat  // ISk_46 //
'eṣaḥ'; ityādi  / pratyayaśabdena buddhirucyate  / tasya sargo yaḥ ṣoḍaśavidha uktaḥ, eṣa viparyayāśaktituṣṭisiddhyākhyaḥ  / viparyayādīnāmākhyā yasya pratyayasargasya sa tathoktaḥ  / tatra viparyayamajñānam, aśaktirjñānādhigamāsāmarthyaṃ satyāmapyadhijigāṃsāyām, tuṣṭirmokṣopāyeṣu vaimukhyam, siddhirjñānaprāptiḥ //
tasya catuvidhasya punaḥ pañcāśat bhedā bhavanti  / kena prakāreṇetyāha- 'guṇavaiṣamyavimardena'; ityādi  / sattvarajastamasāmanyo 'nyābhibhavadvāreṇa vaiṣamyaṃ viṣamabhāvaḥ, ekasya dvayorvādhikye 'nyasyānādhikyam  / ekadvitriyogena ṣaḍvidhaṃ vaiṣamyam  / tena dvayorvimardaḥ parasparakṣobhaḥ  / tena hetunā bhavatītyarthaḥ  // 46 //
----------------------------------------------------------------------
kārikā 47 
----------------------------------------------------------------------
tān bhedān darśayannāha-
pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt  / 
aṣṭāviṃśatibhedā tuṣṭirnavadhā 'ṣṭadhāsiddhiḥ  // ISk_47 //
'pañca viparyayabhedāḥ'; ityādi  / ajñānākhyasya sargasya bhedāḥ pañca- tamo moho mahāmohastāmisro 'ndhatāmisraśceti  / ata eva sāṃkhyapravacane kleśā ucyante  / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti  / tatrāvidyākṣetramuttareṣām //
'aśaktiśca'; iti  / aśaktyākhyaḥ sargaḥ //
'karaṇavaikalyāt'; iti  / karaṇaṃ bāhyamābhyantaraṃ ca  / tayorvaikalyādaṣṭāviṃśatibhedā yasyāḥ aśakteḥ sā bhavatīti vibhaktipariṇāmena yojyam  / karaṇavaikalyaṃ ca guṇavaiṣamyavimardena bhavati //
'tuṣṭirnavadhā 'ṣṭadhā siddhiḥ';  / iti tuṣṭisargo navaprakāraḥ, siddhisargo 'ṣṭaprakāro bhavatītyarthaḥ  / etaiḥ samudāyena pañcāśadbhedā iti  // 47 //
----------------------------------------------------------------------
kārikā 48 
----------------------------------------------------------------------
tānavāntarabhedasahitān darśayannāha-
bhedastamaso 'ṣṭavidho mohasya ca, daśavidho mahāmohaḥ  /
tāmisro 'ṣṭādaśadhā, tathā bhavatyandhatāmisraḥ  // ISk_48 //
'bhedastamasaḥ'; ityādi  / tama ityavidyocyate  / sā cottareṣāṃ prasavabhūmiḥ  / sā ca prakṛtiḥ  / tattvavedināṃ satyapi vairāgye nāpavarga iti, jñānasyābhāvāt  / tataśca teṣāmaṣṭāsveva prakṛtiṣu layo bhavatīti aṣṭavidhā avidyā, viṣayasyāṣṭavidhatvāt  // 
mohasya cetiśabdenāṣṭavidho bheda ityanuvartate  / moha ityasmitocyate  / devā api vināśino 'pi, aṣṭaguṇamaiśvaryamāśritā ātmānamavināśinaṃ manyante  / tataśca teṣāmaṣṭavidho mohaḥ, aiśvaryasyāṣṭavidhatvāt //
'daśavidho mahāmohaḥ'; iti sukhānuśayo rāgo mahāmoha ityucyate  / sa ca divyādivyaviṣayeṣu vartamāno daśavidho bhavati  / tatra sūkṣmāstanmātralakṣaṇāḥ pañca, sukhaikasvabhāvatvāddvivyāḥ  / sthūlāḥ pṛthivyādayaḥ pañca, sukhaduḥkhamohātmakatvādadivyāḥ //
'tāmisro 'ṣṭādaśadhā'; iti  / duḥkhānuśayo dveṣastāmisra ityucyate  / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ //
'tathā bhavatyandhatāmisraḥ'; iti  / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ  / maraṇatrāso 'ndhatāmisra ucyate  / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ //
'tathā bhavatyandhatāmisraḥ'; iti  / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ  / maraṇatrāso 'ndhatāmisra ucyate  / sa cāṣṭaguṇaiśvarye daśavidhe viṣaya eva bhavatīti  / evaṃ dviṣaṣṭibhedamajñānamuktam  // 48 //
----------------------------------------------------------------------
kārikā 49
----------------------------------------------------------------------
aśaktiḥ karaṇavaikalyādityuktam, tasyā bhedān darśayitumāha-
ekādaśendriyavadhaḥ saha buddhivadhairaśaktirupadiṣṭā  /
saptadaśadhā ca buddherviparyayāstuṣṭisiddhinām  // ISk_49 //
'ekādaśa'; ityādi  / ekādaśānāmindriyāṇāmekādaśaivopaghātāḥ  / śrotracakṣurghrāṇānāṃ bādhiryāndhatvāghrātṛtvāni, vāco mūkatvam, jihvāyā jāḍyam, manasa unmādaḥ, pāṇipādopasthānāṃ kauṇyapaṅgutvaklaibyāni, tvagindriyasya kuṣṭhaḥ, pāyorudāvarta iti  /
bādhiryamāndhyāghrātṛtve mūkatā jaḍatā tathā  /
unmādakauṇyakuṣṭhāni klaibyodāvartapaṅgutāḥ  // iti //
ata indriyavadhā aśaktirityupadiṣṭāḥ sāṃkhyācāryaiḥ //
'saha buddhivadhaiḥ'; iti  / buddherapi vadhā aśaktirupadiṣṭā  // te kiyanta ityāha- 'saptadaśadhā ca buddhervupayayāstuṣṭisiddhīnām'; iti  / tuṣṭayo nava, siddhayaścāṣṭau  / vakṣyamāṇāmbhasāṃ ye viparyayāste saptadaśavidhā buddherjñeyāḥ  / evamaśaktiraṣṭāviṃśatibhedā yayā kramasvaśakto bhavati //
nanu pratyayasarga ityuktam, nāyamindriyavadhaḥ pratyayasargaḥ kiñcidahaṅkārasarga iti satyam, ahaṅkārasya pratyayasargatvāt tatsargo 'pi pratyayasarga ucyate  / dharmo vā pratyayaḥ sargaḥ  // 49 //
----------------------------------------------------------------------
kārikā 50 
----------------------------------------------------------------------
tuṣṭibhedānāha-
ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ  /
bāhyā viṣayoparamāt pañca, nava tuṣṭayo 'bhimatāḥ  // ISk_50 //
'ādhyātmikāḥ'; ityādinā  / prakṛtyādīnyākhyā yāsāṃ tuṣṭīnāṃ tāstathoktāḥ  / tatra prakṛtiḥ pradhānam  / saiva vyaktātmanā pariṇamya bandhamokṣau kuruta ityetāvanmātropadeśāt tuṣṭo bhavati yastasya prakṛtyākhyā tuṣṭirambha ityucyate //
upādīyate prāpyate mokṣo 'nenetyupādānam  / pravrajyāliṅgaṃ cātra daṇḍādi  / na prakṛtijñānamātreṇa muktiḥ  / 'upādānena cāpare'; ityasmādadvitīyādupadeśādihaiva muktiḥ prāptavyeti parituṣṭaḥ pravrajito 'yaṃ tasya dvitīyā upādānākhyā tuṣṭiḥ salilamucyate //
kalyata iti kālā  / mahadādisūkṣmaparyantena liṅgena saṃsaratā 'pareṇa mokṣo na prakṛtyupādānamātrādihaiva janmanīti tasmāttṛtīyādupadeśāt tuṣṭo yaḥ kālāpekṣī sthitastasya kālākhyā tuṣṭirodha ityucyate //
yasyāparaṃ bhāgyamasti tasya mokṣaḥ, prakṛtyupādānakālamātreṇa na, kaścidviparītabhāgadheyo 'stīti tasmāccaturthādupadeśāt tuṣṭo yo bhāgyāpekṣī sthitastasya caturthī vṛṣṭirityucyate  / etāścatasra ātmānamadhikṛtya bhavantītyādhyātmikāḥ ātmanā moktavyamiti kṛtvā //
'bāhyaviṣayoparamācca'; iti  / śabdādibhyo vyāvṛttiruparamaṇaṃ pañcadhā bhavati  / ārjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanāt  / tatra viṣayārjane mahadduḥkhaṃ tadalpaviṣayebhya ityārjanadoṣadarśanānnivṛttasya tuṣṭiriyaṃ pañcamī sutāramityucyate //
viṣayā ārjituṃ śakyāḥ, rakṣaṇaṃ tu duḥkhaṃ bahubhiḥ tajjanyamānānāṃ (?) syāditi rakṣaṇadarśanānnivṛtasya tuṣṭiriyaṃ ṣaṣṭhī supāramityucyate //
viṣayā ārjituṃ rakṣituṃ kṣaye ca pratividhātuṃ śakyāḥ, kintūpabhujyamānā mahatīmātmasaktiṃ kurvanti, tadaprāptau ca mahadduḥkhamiti saṅgadoṣadarśanāduparastasyāṣṭamī tuṣṭiranuttamāmbha ityucyate //
sarvaṃ śakyaṃ kintvanupahatya bhūtāni na bhogaḥ sambhavati  / bhūtopaghātānmahadaniṣṭaphalamiti hiṃsādoṣadarśanāduparatasya tuṣṭiriyaṃ navamī uttamāmbha ityucyate  / etāḥ pañca viṣayadvāreṇeti bhavantīti bāhyāḥ  / tatpūrvikāścādhyātmikāḥ, viṣaye tatparasyādhyātmikatuṣṭyasambhavāt //
tatra prakṛtyupādānakālā na mokṣopāyā ityupadiṣṭamapi yo vaimukhyānna pratipadyate tasyādhyātmikāścatasraḥ, viṣayoparamācca bāhyāḥ pañceti nava tuṣṭayaḥ  / tā buddhivadhā ityucante  / teṣāṃ śakterantarbhavati [?]  / tāsāṃ catuṣṣaṣṭīnāṃ mahatprabhṛtayo viparyayeṇa saṃjñā  / tadubhayamapi buddhāvantarbhūtaṃ tatsargatvāt  // 50 //
----------------------------------------------------------------------
kārikā 51
----------------------------------------------------------------------
katibhedā jñānājñānalakṣaṇā siddhirityāha-
ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ  /
dānaṃ ca siddhayo 'ṣṭau, siddheḥ pūrvo 'ṅkuśastrividhaḥ  // ISk_51 //
'ūhaḥ śabdo 'dhyayanam'; ityādi  / siddhirjñānaprāptiḥ, tasyā bhedā upāyabhedāt  / ūha iti  / janmāntarasaṃskṛtadhiyo yasya bandhamokṣakāraṇamutprekṣamāṇasya pradhānapuruṣāntarajñānamutpadyate tasya siddhirūhahetukā prathamā tāramityucyate //
yasya sāṃkhyaśāstrapāṭhamanyadīyamākarṇya tattvajñānamutpadyate, sā siddhiḥ śabdahetukā dvitīyā sutāramityucyate //
yasya śiṣyācāryasambandhena sāṃkhyaśāstraṃ śabdato 'rthataścādhītya jñānamutpadyate, tasyādhyayanahetukā  / adhyayanena hi tatparijñānāt  / eṣā tṛtīyā tāravi ityucyate  // 
'duḥkhavighātāstrayaḥ'; iti  / yo 'pyādhyātmikenādhibhautikenādhidaivikena vā bhāvitastadvighātārthaṃ jñānaṃ paryeṣyati, ūhena śabdenādhyayanena vā, tasya tadvighātahetukāḥ pramādapramuditamodanākhyāstisraḥ, upāyasya tritvāditi  / pūrvā yāstisraḥ siddhyayastā na duḥkhahetukā iti boddhavyāḥ //
'suhṛtprāptiḥ'; iti  / yo 'dhigatatattvaḥ suhṛdaṃ prāpya jñānamadhigacchati, tasya suhṛtprāptipūrvikā  / mitraṃ hi snehāt jñānaṃ prakāśayati  / iyaṃ saptamī ramyakamityucyate  // 
dānaṃ ca siddhihetuḥ  / dānena hyārādhito jñānī jñānaṃ prayacchati  / iyamaṣṭamī sadāpramuditamityucyate //
tadviparītā asiddhayaḥ  / mandabuddhitvānnohate yastasyānūhahetukā asiddhiḥ  / yaḥ śakto 'pi sāṃkhyaśāstraṃ śṛṇvannapi buddhidaurbalyānna buddhyati tasya śabdahetukā asiddhiḥ  / buddhidoṣa evāyam  / yasya gurupūrvakaṃ nādhyayanaṃ buddhidoṣādeva tasyānadhyayanahetukā asiddhiḥ  / na yatra mitrasaṃgraho na ca dānamityaṣṭāvasiddhayo buddhivadhā aśaktāvantarbhūtāḥ  / tāsāṃ cāsiddhīnāṃ moṣamuṣṇāmānoramityādyāḥ [?] saṃjñāḥ  / buddhāvantarbhūtaṃ tatsargatvāt //
'siddheḥ pūrvo 'ṅkuśastrividhaḥ'; iti  / tasyā aṣṭavidhāyāḥ siddheryaḥ pūrvo viparyayāśaktituṣṭyākhyastrividha uktaḥ so 'ṅkuśa ivetyaṅkuśa uktaḥ  / tena hyasvatantrīkṛto lokaḥ saṃsāracakre 'vatiṣṭhate  / tatra viparyayādiṣyate bandha iti vacanāt pañcavidhamajñānamaṅkuśaḥ  / aśaktiḥ karaṇavaikalyam, tato hi jñānāprāptirityaṅkuśaḥ  / tuṣṭirapyaṅkuśaḥ  / tadā prakṛtyupādānakālabhāgyā mokṣopāyā iti, viṣayoparamācca mukta ityetāvanmātrādupadeśāt tuṣṭo na jñānaṃ paryeṣyati  / yadā tu paryeṣyati tadā 'naṅkuśa ityarthaḥ  / ete pratyayasargabhedāḥ pañcāśat padārthāḥ, astitvādayaśca daśa  / te cāsyāmeva saptatyāṃ nirdiṣṭāḥ  / tathā cāha saṃgrahakāraḥ-
astitvamekatvamathārthavattvaṃ pārārthyamanyatvamakartṛbhāvaḥ  /
yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ  // iti //
ekatvamarthavattvaṃ pārārthyaṃ ceti pradhānamadhikṛtyoktam  / anyatvamakartṛtvaṃ bahutvaṃ ceti puruṣamadhikṛtya  / astitvaṃ yogo viyogaścetyubhayamadhikṛtya  / sthitirmūlasūkṣmamadhikṛtya  / vakṣyati- 'tiṣṭhati saṃskāravaśāt'; iti  / ete ṣaṣṭi padārthāḥ, tadarthaṃ śāstraṃ ṣaṣṭitantramityucyate  // 51 //
----------------------------------------------------------------------
kārikā 52
----------------------------------------------------------------------
pūrvotpannaṃ liṅgaṃ bhāvairadhivāsitaṃ saṃsaratītyuktam, tatra kiṃ bhāvā api pūrvamutpannāḥ kiṃ liṅgamevetyatrāha-
na vinā bhāvairliṅgam, na vinā liṅgena bhāvaniṣpattiḥ  /
liṅgākhyo bhāvākhyastasmāddvividhaḥ pravartate sargaḥ  // ISk_52 //
'na vinā'; ityādi  / yadi bhāvā na pūrvotpannāstairvinā liṅgamapi nāsti  / saṃsaraṇārthaṃ liṅgaṃ saṃsāranimittaṃ ca bhāvāḥ //
'na vinā liṅgena bhāvaniṣpattiḥ'; iti  / liṅgaṃ vinā na bhāvāniṣpattiḥ, liṅgāśritatvādbhāvānām  / yasmādevaṃ tasmāt liṅgākhyo bhāvākhyaśca dviprakāraḥ pradhānatvāt sargo bhavatīti  / sṛjyata iti sargaḥ  // 52 //
----------------------------------------------------------------------
kārikā 53
----------------------------------------------------------------------
yathā dvāvetau pūrvotpannau tatha bhūtasargo 'pīti darśayannāha-
aṣṭavikalpa daivastairyagyonyaśca pañcadhā bhavati  / 
mānuṣyacaikavidhaḥ, samāsato bhautikaḥ sargaḥ  // ISk_53 //
'aṣṭavikalpaḥ'; ityādi  / devānāmayaṃ daivaḥ  / so 'ṣṭavidhaḥ  / tadyathā brāhmaḥ, prājāpatyaḥ, sauraḥ, āsuraḥ, gāndharvaḥ, yākṣaḥ, rākṣasaḥ, paiśācaśceti //
'tairyagyonyaśca pañcadhā bhavati'; iti  / tiryagyonīnāmayaṃ tairyagyonyaḥ  / paśumṛgapakṣisarīsṛpasthāvarabhedāt pañcavidhaḥ  / tatra gavādyā rāsabhāntāḥ paśavaḥ  / siṃhādyā biḍālāntā mṛgāḥ  / haṃsādyā maśakāntāḥ pakṣiṇaḥ  / sarpādayaḥ kṛmyantāḥ sarīsṛpāḥ  / vṛkṣādayaḥ sthūṇāntāḥ sthāvarā iti //
'mānuṣyaścaikavidhaḥ'; iti  / manuṣyāṇāmayaṃ mānuṣyaḥ  / evaṃvidhasaṃsthānasyaikavidhatvāt  / brāhmādibhedo 'pi sattvarajastamasāṃ vikalpāt kālavyavahāranimittam //
'samāsataḥ'; iti  / saṃkṣepeṇa  / vistaraṃ...tastasyaiva (?) - jarāyujāṇḍajoṣmajodbhijjākhyāścatvāro bhedāḥ śāstrāntare draṣṭavyāḥ  / udbhijjāḥ sthāvarāḥ //
'bhautikaḥ sargaḥ'; iti  / bhūteṣu bhavo bhautikaḥ, lokotpāda ityarthaḥ  / sa ca dvividhaḥ  // 53 //
----------------------------------------------------------------------
kārikā 53 
----------------------------------------------------------------------
sthūlaśarīre sattvayi kaścideva kvacidadhikyena vartata iti darśayannāha-
ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ  /
madhye rajoviśālo, brahmādistambaparyantaḥ  // ISk_54 //
'ūrdhvam'; ityādi  / brahmā ādiryasya sargasya stambaśca tṛṇaviṭapaparyantaḥ, sa brahmādistambaparyantaḥ sargaḥ  / sa ūrdhvaḥ sattvaviśālaḥ  / ūrdhvaṃ devalokastasyotkṛṣṭatvāt tatra sāttvika ityarthaḥ  / devalokasya sattvabahulatvāt //
'tamoviśālaśca mūlataḥ sargaḥ'; iti  / tairyagyono mūlam, tasyādhamatvāt  / tasmin mūle tamo 'dhikaṃ tamobahulatvāt //
'madhye rajoviśālaḥ'; iti  / manuṣyaloke madhye  / uttarādharabhāvāt tatra duḥkhabahulatvāt  // 54 //
----------------------------------------------------------------------
kārikā 55
----------------------------------------------------------------------
yadi triṣu lokeṣu liṅgaṃ saṃsarati, tadeva tarhi sāṃsārikaṃ sukhaṃ duḥkhaṃ vāpnoti, tasyaiva sāṃsārikatvādityāha-
tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ  /
liṅgasyāvinivṛttestasmād duḥkhaṃ svabhāvena  // ISk_55 //
'tatra'; ityādi  / teṣu lokeṣu jarāmaraṇakṛtamiti caturduḥkhopalakṣaṇārtham  / garbhaduḥkham, janmaduḥkham, jarāduḥkham, maraṇaduḥkhamiti  / tatra mātuḥ kukṣau andhatamasīva praviṣṭasya saṅkucanaprasāraṇaduḥkhaṃ garbhaduḥkham  / jāyamānasya māturudarānnirgacchato janmaduḥkham  / va.....pālataskhalanādiduḥkhaṃ jarāduḥkham  / maraṇāvasthāyāṃ sthūlaśarīraṃ tyajato maraṇaduḥkham  / etattvādhyātmikaṃ duḥkhe 'ntarbhūtamaprītaduḥkhaṃ buddhyādhyavasitaṃ puruṣaḥ prāpnoti tasya cetanatvāt, na tu liṅgamacetanatvāditi bhāvaḥ //
kiyantaṃ kālamityāha- 'liṅgasyāvinivṛtteḥ'; iti  / yāvalliṅgasyāvinivṛttistāvadityarthaḥ  / tasya ca nivṛttiḥ pradhānapuruṣāntarajñānāt  / yataścaivaṃ tasmādduḥkhaṃ svabhāvena  / liṅgagarbhādyavasthāsu svabhāvato duḥkhamityarthaḥ  / lokatraye sukhamapi prāpnoti, tannoktaṃ tasyāniyatatvāt  / jarādiduḥkhaṃ tu niyatamiti  // 55 //
----------------------------------------------------------------------
kārikā 56
----------------------------------------------------------------------
yo 'yaṃ bhāvaliṅgabhūtatatsargaḥ sa kimīśvarāt, yathocyate-
īśvaraprerito gacchet svargaṃ vā śvabhrameva vā  /
iti, kiṃ vā puruṣāt, yathocyate-
puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam  /
iti, kiṃ vā svabhāvāt, yathocyate-
svabhāvikamevedaṃ sarvaṃ jagannahi marudādayaḥ kenacit kriyante  /
ityatrāha-
ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ  /
pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ  // ISk_56 //
'ityeṣa prakṛtikṛtaḥ'; ityādi  / ārabhyata ityārambhaḥ  / prakṛtikṛta iti pradhānakṛtaḥ, neśvarādikṛta ityarthaḥ  / lokatrayaṃ triguṇātmakaṃ bhavati, tacca triguṇāyā eva prakṛterutpadyate  / napai svabhāvikam, viparītaguṇadoṣaprasaṅgāddeśāniyamayogācca //
sa kiṃsvarūpa ityāha- 'mahadādiviśeṣabhūtaparyantaḥ'; iti  / buddhirādiryasyārambhasya  / bhūtāni lokatraye yānyabhinnasaṃsthānāni sthūlaśarīrākhyāni  / viṣayāśca  / bāhyāśca viṣayāḥ sūkṣmāḥ sthūlāḥ  / te paryante 'vasāne yasya sa tathoktaḥ  / anena bhāvaliṅgabhūtasargākhyāstraya ākhyātāḥ //
kimarthamayaṃ pradhānasyārambha ityatrāha- 'pratipuruṣavimokṣārtham'; iti  / ekaikasya puruṣasya puruṣasya vimuktyarthamārambhaḥ, puruṣāṇāṃ bahutvāt  / bhāvasarge bhūtasarge cāneka iti darśayati  / tathāhi mokṣārthaṃ viṣayopabhogārthaṃ cāyamārambha iti draṣṭavyam  / pradhānena hi puruṣārthaḥ kartavyaḥ  / sa ca dvividhaḥ  / viṣayopabhogaḥ kaivalyaṃ ca  / tadubhayaṃ kṛtvā nivartata iti //
'svārthaḥ'; iti  / yaḥ kaścit devadattasvārtha eva parārtho rahititaṃ pravartate na parastapastakaroti (?) tathā pradhānamapītyarthaḥ  // 56 //
----------------------------------------------------------------------
kārikā 57 
----------------------------------------------------------------------
nanu ca sacetanasya buddhipūrvikā pravṛttirbhavati, pradhānasyācetanatvātkathaṃ lokatraye puruṣaṃ viṣayaiḥ saṃyojya dhyānena vipramocya nivarteta  / kathamevaṃvidhā pravṛttiḥ  / nāyaṃ niyamaḥ, acetanānāmapi loke pravṛttidarśanāt  / yadāha-
vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya  /
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya  // ISk_57 //
'vatsavivṛddhinimittam'; ityādi  / vatsasya vivṛddhiḥ puṣṭiḥ  / tasyā nimittam //
'kṣīrasya yathā pravṛttirajñasya'; iti  / acetanasya  / yathā tṛṇadikamacetanaṃ gavāśitaṃ pītaṃ ca, vatsasya puṣṭiḥ kartavyeti, kṣīrātmanā pariṇamati kṛtārthaṃ ca nivartata iti  // 57 //
----------------------------------------------------------------------
kārikā 58 
----------------------------------------------------------------------
yadi puruṣavimokṣārthaṃ pradhānasya pravṛttiḥ, pravṛtteḥ prāk puruṣasya kaivalyaṃ sthitameva, tat kiṃ tena pravṛttena? tathā cāhuḥ -
madhvarthaṃ prasthitaḥ kaścid grāmābhyāśe tu mākṣikam  / 
akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet  // iti //
atrāha-
autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ  /
puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam  // ISk_58 //
'autsukyam'; ityādi  / yathautsukyanivṛttyarthamabhimatakriyāsu lokaḥ pravartate, tadvat pralayāvasthāyāṃ puruṣo 'pi mokṣanimittaṃ yadautsukyaṃ tannivṛttaye pravartayetpradhānamiti  // 58 //
----------------------------------------------------------------------
kārikā 59
----------------------------------------------------------------------
udāharaṇāntaramāha-
raṅgasya darśayitvā nivartate narttakī yathā nṛttāt  / 
puruṣasya tathā '; 'tmānaṃ prakāśya vinivartate prakṛtiḥ  // ISk_59 //
'raṅgasya'; ityādi  / nṛtyatīti narttakī  / sā tathā raṅgasya nṛttaṃ darśayitvā tasmānnṛttānnivartate viramati, dṛṣṭāhamaneneti kṛtaprayojanā satī, tathā puruṣasyātmānaṃ saṃprakāśya devādibhāvarūpaṃ gatā nivartate prakṛtiḥ pradhānamityarthaḥ  // 59 //
----------------------------------------------------------------------
kārikā 60
----------------------------------------------------------------------
nanu ca naṭī raṅgāt svārthaṃ sādhayati, prakṛtestu puruṣārthaḥ svārtho yenaivamācarayatītyāha-
nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṃsaḥ  /
guṇavatyaguṇasya satastasyārthamapārthakaṃ carati  // ISk_60 //
'nānāvidhaiḥ'; ityādi  / pūrvaṃ saptabhirdharmādibhirupāyaistriṣu viṣayeṣvātmanaṃ prakāśayatyupakāriṇī, tadanantaramekena jñānākhyena kaivalyaṃ kurvāṇopakāriṇī bhavati  // 
'anapakāriṇaḥ puṃsaḥ'; iti  / na pumāṃstāṃ pratyupakaroti, ahamanayopakṛta iti  / punassā tamupakaroti  // 
nāsau tāmityāha - '; guṇavatyaguṇasya sataḥ'; iti  / guṇasattvātprakṛtiḥ sakriyā, nirguṇatvāt puruṣo niṣkriya iti  / tasyārthamapārthakaṃ carati  / tasya puṃso 'rtho dvividhaḥ- viṣayopabhogaḥ kaivalyaṃ ca  / tannirarthakaṃ karoti, yatastasyāḥ prayojanābhāvaḥ  / vyaktātmanā '; 'tmānaṃ darśayati natvavyaktātmanā  // 60 //
----------------------------------------------------------------------
kārikā 61
----------------------------------------------------------------------
tathāhi - guṇānāṃ sāmyāvasthā prakṛtiḥ  / kutaśca sā na sarvātmanā '; 'tmānaṃ prakāśayati, pumānapi na sarvathā paśyati ? tathā cāhuḥ-
guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati  /
yattu dṛṣṭipathaṃ prāptaṃ tanmāyāvastu tucchakam  // iti  / atrāha -
prakṛteḥ sukumārataraṃ na kiñcidastīti me matirbhavati  / 
yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya  // ISk_61 //
'prakṛteḥ'; ityādi  / sukumārataramiti sūkṣmataramitarat  / etaduktaṃ bhavati- prāgvyaktātmanā prakāśayati na tvavyaktātmanāpi, yena jñānāvasthāyāṃ prakṛtermatirbhavati mama sūkṣmataraṃ na kiñcidaparamasti yaddraṣṭavyaṃ puruṣeṇa //
('yā dṛṣṭā 'smi'; iti  / sā prakṛtirvyaktātmanā ca) dṛṣṭāhamaneneti na punardarśanamupaiti puruṣasya, draṣṭavyābhāvāt  / tataścaivaṃ sarvathā prakṛtirātmānaṃ prakāśayati, puruṣaścaitāṃ sarvathā paśyati  // 61 //
----------------------------------------------------------------------
kārikā 62 
----------------------------------------------------------------------
tasmānna puruṣasya bandho nāpi saṃsaraṇaṃ mokṣo vetyāha-
tasmānna badhyate 'ddhā na mucyate nāpi saṃsarati kaścit  /
saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ  // ISk_62 //
'tasmānna badhyate'; ityādi  / bandhābhāvānna badhyate  / puruṣasyāpi kāryatvādbandho nāsti  / na vimucyate tasyā bandhanāt  / nāpi saṃsarati niṣkriyatvāt  / kaściditi puruṣa ityarthaḥ //
kasya tarhi bandhādaya ityāha- saṃsarati badhyate mucyate ca prakṛtiriti  / nanu ca tasyāḥ sukumāratvādbandhādayo na sambhavantyevetyatrāha- nānāśrayeṣurabhivajyate (?)  / tatrāśrayāḥ bhāvaliṅgabhūtāssargāḥ  / te prakṛtipuruṣavannānāvidhāḥ  // 62 //
----------------------------------------------------------------------
kārikā 63 
----------------------------------------------------------------------
tataśca nānāśrayatvādeva darśayannāha-
rūpaiḥ saptabhireva tu badhnātyātmānamātmanā prakṛtiḥ  /
saiva ca puruṣārthamprati vimocayatyekarūpeṇa  // ISk_63 //
'rūpaiḥ'; ityādi  / dharmādayo buddhe rūpānyuktāni  / 'saptabhiḥ';  / jñānaṃ tyaktvā te ca prakṛterātmabhūtāḥ  / saivātmanaiva puruṣārthaṃ pratyātmānaṃ mahadādisūkṣmaparyantaṃ liṅgaṃ badhnāti  / bandhaśca trividhaḥ  / tacca liṅgaṃ bhāvādibhiradhivāsitamarthameva  / saṃsaratīti  / prakṛtireva saṃsarati //
'saiva ca'; iti  / prakṛtiḥ puruṣārthaṃ prati kaivalyārthaṃ vimocayatyātmānam //
'ekarūpeṇa'; iti  / ekaṃ ca tadrūpaṃ ceti  / jñānākhyena rūpeṇetyarthaḥ  / yaṃ puruṣamapekṣya jñānamutpādayati taṃ pratyavyaktamātmānaṃ saṃharatītyarthaḥ  / nahi dharmādayaḥ puruṣadharmā yastairbadhyate  / nāpi saṃsarati, aliṅgabhāvatvāt  / nāpi mucyate, tasya bandhanatvāt  // 63 //
----------------------------------------------------------------------
kārikā 64
----------------------------------------------------------------------
tadevaṃ jñānaṃ kathamutpadyate yena mocayatītyāha-
evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam  /
aviparyayādviśuddhaṃ kevalamutpadyate jñānam  // ISk_64 //
'evaṃ tattvābhyāsāt'; ityādi  / evamiti vakṣyamāṇe yojyam  / tattvāni pañcaviṃśatiḥ  / teṣāṃ punaḥ punaḥ svarūpeṇābhyasanamabhyāsaḥ  / yadetat sūkṣmaśarīraṃ bhautikaṃ ca tasminna bhavāmi, api tu prakṛtiḥ //
'na me'; ityādi  / na mamedamapi tu prakṛteḥ //
nāhamiti  / nāpyahaṃ prakṛtirityevaṃ tattvābhyāsāt  / kiṃviśiṣṭāt - aviparyayādahamityamānasaṃśayāt jñānamutpadyate //
īdṛśamityāha- 'apariśeṣam'; iti  / paripūrṇaṃ viśuddham saṃsāramalāpagamāt kevalamekamityarthaḥ  // 64 //
----------------------------------------------------------------------
kārikā 65
----------------------------------------------------------------------
nanu jñānena puruṣaḥ kiṃ paśyatītyāha-
tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām  /
prakṛtiṃ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ  // ISk_65 //
'tena'; ityādi  / yat prakṛtijñānamutpadyate taṃ prati nivṛtaḥ prasavo liṅgabhūtasargākhyo yasyāḥ prakṛteḥ sa tathoktā  / prasavanivṛttyā vā yo viṣayo viṣayebhyo nivartate tadvaśāt, saptabhyo rūpebhyo dharmādibhyo nivṛttā prakṛtirbhavati  / bhāvasaṃsargo 'pi yasyā nivartata ityarthaḥ  / tāmevaṃvidhāmavyaktarūpāṃ paśyati puruṣaḥ  // 
'prekṣakavadavasthitaḥ'; iti  / yathā prekṣakaḥ pravarttitanṛttamupasaṃhṛtanṛttāṃ ca narttakīṃ paśyati, tathā puruṣo 'pi pravartitasargāmupasaṃhṛtasargāṃ ceti //
'svasthaḥ'; iti  / ātmani sthito na prakṛtisthaḥ, tataḥ prakṛternivṛttatvāt  // 65 //
----------------------------------------------------------------------
kārikā 66
----------------------------------------------------------------------
nanu ca yadi prakṛtirgarbhabhūḥpuruṣaṃ prati nivṛttaprasavā, tasyāśca prakṛtestadānīṃ sarvagatatvādastyeva saṃyogastatkimiti punaḥ śarīrotpattirna bhavatītyāha - 
dṛṣṭā mayetyupekṣaka eko dṛṣṭā 'hamityuparamatyanyā  /
sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya  // ISk_66 //
'dṛṣṭā mayā'; ityādi  / tayordvayorekaḥ puruṣa upekṣakaḥ, sarvathā...tvāt  / yathā prekṣako naṭīmupekṣate nivṛttābhilāṣatvāt //
'dṛṣṭā 'hamityuparatā 'nyā'; iti  / aparā prakṛtiruparatā nivṛttaprasavā  / sarvathā 'hamanena dṛṣṭeti //
tataśca saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya  / viṣayopabhogārthaḥ sargaḥ  / tasminneva caritārthatvāt na punaḥ sargamārabhate  / nahi naṭī raṅge prekṣakairnirākāṃkṣitaṃ punarnṛttamārabhate  // 66 //
----------------------------------------------------------------------
kārikā 67
----------------------------------------------------------------------
yadyātmajñānāt kaivalyaprāptiḥ, tadanantarameva śarīraṃ kasmānna nivartata ityāha-
samyagjñānādhigamāt dharmādīnāmakāraṇaprāptau  /
tiṣṭhati saṃskāravaśāt, cakrabhramavaddhṛtaśarīraḥ  // ISk_67 //
'samyak jñānādhigamāt'; ityādi  / samyak jñānamātmajñānam  / tasyādhigamādātmajñānaprāpterityarthaḥ //
'dharmādīnāmakāraṇaprāptau'; iti  / na kāraṇamakāraṇam, tasyāmakāraṇaprāptāveva taduktaṃ bhavati  / samyak jñānādhigamātteṣāṃ dharmādīnāmagnidagdhabījavadaśaktatvāt //
janmāntarasaṃskāravaśāddhṛtaśarīraḥ pumāṃstiṣṭhati  / katham- cakrabhramavat  / yathā kulālavyāpāre nivṛtte 'pi vegavaśāt kiyantamapi kālaṃ cakrabhramastiṣṭhati tathā śarīramapītyarthaḥ  // 67  // 
----------------------------------------------------------------------
kārikā 68
----------------------------------------------------------------------
kadā sa mokṣo bhavatītyatra-
prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau  /
aikāntikamātyantikamubhayaṃ kaivalyamāpnoti  // ISk_68 //
'prāpte śarīrabhede'; ityādi  / liṅgabhautikaśarīre pṛthagbhūte yathā saṃbhūte layaṃ gati teṣvityarthaḥ (?) //
'caritārthatvāt pradhānavinivṛttau'; iti  / pradhānaṃ liṅgātmanā pariṇataṃ nivartate  / nivṛttāvubhayaṃ kaivalyamāpnoti  // 
'aikāntikamātyantikaṃ ca'; iti  / tatrātmajñānotpādādavaśyaṃbhāvi kaivalyamityaikāntikam  / satyapi tayoḥ saṃyoge prayojanābhāvānna punaḥ sarga ityātyantikamiti  // 68 //
----------------------------------------------------------------------
kārikā 69 
----------------------------------------------------------------------
saptatyāṃ viśuddhiṃ darśayannāha-
puruṣārthajñānamidaṃ guhyaṃ paramarṣiṇā samākhyātam  /
sthityutpattipralayāścintyante yatra bhūtānām  // ISk_69 //
'puruṣārthajñānam'; ityādi  / puruṣārthaṃ jñānaṃ ceti puruṣārthajñānam  / yadidaṃ pañcaviṃśatitattvajñānaṃ tatpradhānam, puruṣārthamokṣo 'nena prāpyata iti kṛtvā  / guhyamidamaprakāśyam  / sādhujanādanyasmai na deyamityarthaḥ //
'paramarṣiṇā samākhyātam'; iti  / kapilamuninā prakāśitam //
'sthityutpattipralayāścintyante yatra bhūtānām'; iti  / yatra jñāne bhūtānāṃ brahmādistambaparyantānāṃ sthityādayo vyavasthāpyante  / tatrotpannānāṃ prabandhenāvasthānaṃ sthitiḥ  / sā ca triṣu sthāneṣu daivamānuṣatairyagyoneṣu utpattiḥ sṛṣṭapradhānāt yāvat tanmātrebhyaḥ pañcamahābhūtāni  / sṛṣṭyupasaṃhāre mahāpralayaḥ, sarvo 'pyutkrameṇa  / tadyathā pṛthivyādayastanmātrādiṣu līyante yāvatpradhānamiti  / tena pañcaviṃśatitattvavyatiriktaṃ nāstītyetaduktam  // 69 //
----------------------------------------------------------------------
kārikā 70 
----------------------------------------------------------------------
muninā samākhyātamiti kuto jñāyata ityāha-
etat pavitramagryaṃ munirāsuraye 'nukampayā pradadau  /
āsurirapi pañcaśikhāya, tena ca bahudhā kṛtaṃ tantram  // ISk_70 //
'etat'; ityādi  / 'pavitram'; iti  / duḥkhatrayametat punātīti kṛtvā  / sarvabhedānāmagrebhavatvādagryam //
'munirāsuraye 'nukampayā pradadau'; iti  / kapilasya mahāmuneḥ sahotpannāścatvāro dharmādayaḥ  / tatra jñānākhyena bhāvenāndhe tamasi vartamānaṃ jagat dṛṣṭavato muneḥ karuṇotpannā  / tayā ca preryamāṇa āsuriṃ sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca  / 'āsure ramase tvaṃ gṛhasthadharmeṇa'; iti  / sa tamāha- 'bhagavan na rame 'ham'; iti  / punarvarṣasahasre pūrṇe taṃ gatvā tathovāca  / so 'pi 'bhagavan na rame 'ham'; ityuvāca  / tato muninā 'yadi viraktastvam, ehi brahmacaryaṃ cara'; ityasāvuktaḥ  / sa tu pradipadya gṛhasthadharmaṃ tyaktvā pravrajitaḥ  / tasmai śiṣyāyānukampayā saṃkṣipya dattavān  / 'tama eva khalvidamāsīt';  / tasmiṃstamasi kṣetrajña eva prathamaḥ  / tamaḥ pradhānam, kṣetrajñaḥ puruṣa ucyate  / āsurirapi tadeva  saṃkṣiptaṃ pañcaśikhāya svaśiṣyāyānukampayā pradadau //
'tena'; iti  / pañcaśikhena muninā bahudhā kṛtaṃ tantram  / ṣaṣṭitantrākhyaṃ ṣaṣṭikhaṇḍaṃ kṛtamiti  / tatraiva hi ṣaṣṭirarthā vyākhyātāḥ  // 70 //
----------------------------------------------------------------------
kārikā 71
----------------------------------------------------------------------
nanu ca ṣaṣṭitantramevāstu kiṃ saptatyeti svaśāstrakaraṇaprayojanamāha-
śiṣyaparamparayā '; 'gatamīśvarakṛṣṇena caitadāryābhiḥ  / 
saṃkṣipyāryamatinā samyagvijñāya siddhāntam  // ISk_71 //
'śiṣyaparamparayā'; ityādi  / munerāsureḥ pañcaśikhastathā gargagautamaprabhṛtirṇarāmataṃgramyā (?) īśvarakṛṣṇanāmānaṃ parivrājakamityanayā śiṣyaparamparayā  / iti jñānamayarūpeṇāgataṃ siddhāntaṃ ṣaṣṭitantram  / samyagvijñāya saṃkṣiptaṃ ṣaṣṭitantram, pañcaviṃśatitattvākhyaṃ jñānamityarthaḥ  // 
āryamatiḥ, adhigatatattvajñānatayāryamatiḥ //
'āryābhiḥ'; iti  / saptatyetyarthaḥ  / 'duḥkhatrayābhighātāt'; 'etat pavitram'; iti saptatyābhihitam  // 71  // 
----------------------------------------------------------------------
kārikā 72
----------------------------------------------------------------------
atra ṣaṣṭitantre bahavo 'rthāḥ, te 'tra noktā ityāha-
saptatyāṃ kila ye 'rathāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya  / 
ākhyāyikāvirahitāḥ paravādavivarjitāścāpi  // ISk_72 //
'saptatyām'; ityādi  / 'eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ'; ityādinā granthena ya uktāste kṛtsnasya ṣaṣṭitantrasyāpi //
kintu 'ākhyāyikāvirahitāḥ paravādavivarjitāḥ śuddhāḥ'; iti  / ākhyāyikā ākhyānam, tadvirahitāḥ  / paracodyaṃ tena vivarjitāḥ  / śuddhāḥ kevalāḥ  / paraṃ bandhamokṣopayogino 'rthāḥ darśitā iti tasmāt sampūrṇeyaṃ saptatiriti  // 72 //
----------------------------------------------------------------------
  // iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindabhagavatpūjyapādaśiṣyeṇa śrīśaṅkarabhagavatā kṛtā sāṃkhyasaptatiṭīkā samāptā //