ISVARAKRSNA: SAMKHYAKARIKA Input by Ferenc Ruzsa Copyright (C) Ferenc Ruzsa, 1998 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ I hereby license this file to be freely copied for scholarly purposes. Anyone wishing to sell the file, or include it in any collection which is distributed for profit, must contact me to negotiate an appropriate license. The following editions have been utilised: V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973. T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp. 978-1064. V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -. Ahmedabad 1973. G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary of Gaurapaada. Oxford 1837. Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92. M & J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.) V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna- krta Samkhyakarika tatha Vacaspatimisra-krta Tattvakaumudi ka hindi- anuvada evam Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed. 1976; repr. Delhi 1989. K: [Facsimile of a manuscript with the comments of an unknown scholiast] in Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New Delhi 1982, pp. 213-236. B: Garbe, Richard: The Samkhya-Pravacana-Bhasya or Commentary on the Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -. Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.) D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte der Philosophie I.3.) 4. ed. Leipzig 1922. S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3) Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915. (The Sacred Books of the Hindus); repr. Delhi 1979. Some of these editions also offer alternative readings; these are specified in brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he codes with 'D'. When unspecified, it is shown as (var). When the explanatory part of a commentary seems to quote the text, but with some difference, it is marked with (comm). The transcription is that of Velthuis. The coalescence of vowels is shown by an apostroph ('); if the second was long or v.rddhied, the sign is `; if the first was long, ^ and * are used instead. For the avagraha .a appears. Please send your remarks to: F_RUZSA@ISIS.ELTE.HU ************************************************************************* SK_1 du÷kha-trayÃ'bhighÃtÃj jij¤Ãsà tad-apa1ghÃtake hetau d­«Âe sà ^pÃ'rthà cen n' aikÃ'ntÃ'ty-antato .a-bhÃvÃt. 1 abhi M, G(A, D, G); ava J, S SK_2 d­«Âavad ÃnuÓravika÷ sa hy a-viÓuddhi1 k«ayÃ'tiÓaya-yukta÷ tad-viparÅta÷ ÓreyÃn vyaktÃ'-vyakta-j¤a-vij¤ÃnÃt. 1 aviÓuddha÷ M SK_3 mÆla-prak­tir a-vik­tir mahad-ÃdyÃ÷1 prak­ti-vik­taya÷ sapta «o¬aÓakas tu vikÃro na prak­tir na vik­ti÷ puru«a÷. 1 Ãdyà V1, V2 SK_4 d­«Âam anumÃnam Ãpta-vacanaæ ca1 sarva-pramÃïa-siddhatvÃt tri-vidhaæ pramÃïam i«Âaæ prameya-siddhi÷ pramÃïÃd dhi. 1 Ãptaæ vacanaæ V (editor's emendation) SK_5 prati-vi«ayÃ'dhyavasÃyo d­«Âaæ tri1-vidham anumÃnam ÃkhyÃtam tal liÇga-liÇgi2-pÆrvakam Ãpta-Órutir Ãpta-vacanaæ tu3. 1 dvi V2 2 liÇgi-liÇga K 3 ca V2, V1, J SK_6 sÃmÃnyatas tu d­«ÂÃd atÅ'ndriyÃïÃm pratÅtir1 anumÃnÃt tasmÃd api cà '-siddham paro.ak«am ÃptÃ`gamÃt siddham2. 1 prasiddhir V2, V1, G(D), Y 2 sÃdhyam Y, M SK_7 ati-dÆrÃt sÃmÅpyÃd indriya-ghÃtÃn mano.an-avasthÃnÃt sauk«myÃd vyavadhÃnÃd abhibhavÃt samÃnÃ'bhihÃrÃc ca. SK_8 sauk«myÃt tad-an-upalabdhir nà '-bhÃvÃt kÃryatas tad-upalabdhi÷1 mahad-Ãdi tac ca2 kÃryam prak­ti-vi-rÆpaæ sa-rÆpaæ3 ca. 1 upalabdhe÷ J, V, K 2 tac ca mahad-Ãdi D 3 sarÆpaæ virÆpaæ J, V; virÆpaæ svarÆpaæ G (G) SK_9 a-sad-a-karaïÃd upÃdÃna-grahaïÃt sarva-sambhavÃ'-bhÃvÃt Óaktasya Óakya-karaïÃt kÃraïa-bhÃvÃc ca sat-kÃryam. SK_10 hetumad a-nityam a-vyÃpi sa-kriyam an-ekam ÃÓritaæ liÇgam sÃ'vayavaæ para-tantraæ vyaktaæ viparÅtam a-vyaktam. SK_11 tri-guïam a-viveki vi«aya÷ sÃmÃnyam a-cetanaæ prasava-dharmi vyaktaæ tathà pradhÃnaæ tad-viparÅtas tathà ca pumÃn. SK_12 prÅty-a-prÅti-vi«ÃdÃ`tmakÃ÷ prakÃÓa-prav­tti1-niyamÃ'rthÃ÷ anyo.anyÃ'bhibhavÃ`Óraya- janana-mithuna-v­ttayaÓ ca guïÃ÷. 1 prav­ttir K SK_13 sattvaæ laghu prakÃÓakam1 i«Âam upa«Âambhakaæ2 calaæ ca raja÷ guru varaïakam eva tama÷ pradÅpavac cà 'rthato v­tti÷. 1 prakÃÓam K 2upastambhakaæ D SK_14 a-viveky-Ãdi hi siddhaæ1 traiguïyÃt tad-viparyayÃ2'-bhÃvÃt kÃraïa-guïÃ`tmakatvÃt kÃryasyà '-vyaktam api siddham. 1 [my emendation]; -Ãdi-siddhas V1, V2; -Ãdi÷ siddhas G, J, Y, M; -Ãde÷ siddhis V, D, S; -Ãdir hi siddhaæ K 2 viparyaye V SK_15 bhedÃnÃæ parimÃïÃt samanvayÃc chaktita÷ prav­tteÓ ca kÃraïa-kÃrya-vibhÃgÃd a-vibhÃgÃd vaiÓva-rÆpasya1 1 rÆpyasya J, Y, M, V, K SK_16 kÃraïam asty avyaktaæ pravartate tri-guïata÷ samudayÃc1 ca pariïÃma2ta÷ salilavat prati-prati3-guïÃ`Óraya4-viÓe«Ãt. 1 samudayÃÓ K 2 parimÃïa V2 3 pratipatti V1 3 + 4 p­thak-p­thag-bhÃjana V2(comm) SK_17 saæghÃta-parÃ'rthatvÃt tri-guïÃ`di-viparyayÃd adhi«ÂhÃnÃt puru«o .asti bhokt­-bhÃvÃt kaivalyÃ'rthaæ1 prav­tteÓ ca. 1 'rtha- V1, M, K SK_18 janana1-maraïa-karaïÃnÃæ prati-niyamÃd a-yugapat prav­tteÓ ca puru«a-bahutvaæ siddhaæ trai-guïya2-viparyayÃc c' aiva. 1 janma V2, V1, G(B, D), M, V, K, D 2 tri-guïÃ`di V2, V1, Y SK_19 tasmÃc ca viparyÃsÃt1 siddhaæ sÃk«itvam asya puru«asya kaivalyam mÃdhya-sthyaæ dra«Â­tvam2 a-kart­-bhÃvaÓ3 ca. 1 viparyayÃt V1 2 dra«Âitvam V2; pra«Âhitvam V1 3 -bhÃvÃc V2 SK_20 tasmÃt tat-saæyogÃd a-cetanaæ cetanÃvad iva liÇgaæ guïa-1kart­tve ca2 tathà kart^ eva bhavaty3 udÃsÅna÷4. 1 guïÃ÷ V2 2 .api J, M, V 3 bhavatÅty G (note) 4 udÃsÅnà V2 SK_21 puru«asya darÓanÃ'rthaæ kaivalyÃ'rthaæ1 tathà pradhÃnasya paÇgv-andhavad ubhayor api saæyogas tat-k­ta÷ sarga÷. 1 darÓanÃ'rtha÷ kaivalyÃ'rthas Y SK_22 prak­ter mahÃæs, tato .ahaæ- kÃras, tasmÃd gaïaÓ ca1 «o¬aÓaka÷ tasmÃd api «o¬aÓakÃt pa¤cabhya÷ pa¤ca bhÆtÃni. 1 tu V1 SK_23 adhyavasÃyo buddhir dharmo j¤Ãnaæ vi-rÃga aiÓvaryam sÃttvikam etad-rÆpaæ tÃmasam asmÃd viparyastam. SK_24 abhimÃno .ahaæ-kÃras tasmÃd dvi-vidha÷ pravartate sarga÷ ekÃdaÓakaÓ ca gaïas1 tan-mÃtra÷2 pa¤cakaÓ3 c' aiva. 1 aindriya ekÃdaÓakas V1, G(B), Y, M 2 mÃtra- J, M, V, K, S; mÃtraka÷ V1 3 pa¤caka¤ S SK_25 sÃttvika ekÃdaÓaka÷ pravartate vaik­tÃd ahaæ-kÃrÃt bhÆtÃ`des tan1-mÃtra÷ sa tÃmasas taijasÃd ubhayaæ. 1 tÃn Y, M (var), V SK_26 buddhÅ'ndriyÃïi cak«u÷1- Órotra-ghrÃïa-rasana2-tvag-ÃkhyÃni3 vÃk-pÃïi-pÃda-pÃyÆ 'pasthÃn4 karm'endriyÃny Ãhu÷. 1 Órotra- V1, M; karïa- Y, M (var) 2 + 3 tvak-cak«Æ-rasana-nÃsikÃ*khyÃni V1, Y, M 3 sparÓanÃni V2; sparÓanakÃni G 4 'pasthÃ÷ V2, Y;'pasthaæ K SK_27 ubhayÃ`tmakam atra mana÷ saækalpakam indriyaæ ca sÃ-dharmyÃt guïa-pariïÃma-viÓe«Ãn nÃnÃtvam bÃhya2-bhedÃc3 ca.1 1 saækalpakam atra mana÷, tac c' endriyam ubhayathà samÃkhyÃtam antas tri-kÃla-vi«ayaæ tasmÃd ubhaya-pracÃraæ tat. V2, Y 2 grÃhya M 3 bhedÃÓ G(A, E, F), J, V, S, D SK_28 ÓabdÃ`di«u1 pa¤cÃnÃm Ãlocana-mÃtram i«yate v­tti÷ vacanÃ`dÃna-viharaï'otsargÃ`nandÃÓ ca2 pa¤cÃnÃm. 1 rÆpÃ`di«u V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M SK_29 svÃ-lak«aïyaæ1 v­ttis trayasya s^ ai«Ã bhavaty a-sÃmÃnyà sÃmÃnya-ka­aïa-v­tti÷ prÃïÃ`dyà vÃyava÷ pa¤ca. 1 lak«aïyà V1, M SK_30 yugapac catu«Âayasya tu1 v­tti÷ kramaÓaÓ ca tasya nirdi«Âà d­«Âe tathà ^py a-d­«Âe trayasya tat-pÆrvikà v­tti÷. 1 hi M SK_31 svÃæ svÃm pratipadyante paras-parÃ`kÆta-hetukÃæ1 v­ttim puru«Ã'rtha eva hetur na kena cit kÃryate karaïam. 1 haitukÅæ K, J; hetukÅæ V1(comm); hetukÅ Y SK_32 karaïaæ trayodaÓa-vidhaæ tad Ãharaïa1-dhÃraïa-prakÃÓa-karam kÃryaæ ca tasya daÓadhà *hÃryaæ, dhÃryam prakÃÓyaæ ca. 1 Ãgrahaïa V1, SK_33 anta÷-karaïaæ tri-vidhaæ daÓadhà bÃhyaæ trayasya vi«ayÃ`khyam sÃmprata-kÃlam bÃhyaæ tri-kÃlam Ãbhy1-antaraæ karaïam. 1 abhy V2, D SK_34 buddhÅ'ndriyÃïi te«Ãm pa¤ca viÓe«Ã'-viÓe«a-vi«ayÃïi1 vÃg bhavati Óabda-vi«ayà Óe«Ãïi tu2 pa¤ca-vi«ayÃïi1. 1 vi«ayÅïi V1, J 2 Óe«Ãïy api V2, V1, Y, M SK_35 sÃ'nta÷-karaïà buddhi÷ sarvaæ vi«ayam avagÃhate yasmÃt tasmÃt tri-vidhaæ karaïaæ dvÃri dvÃrÃïi Óe«Ãïi. SK_36 ete pradÅpa-kalpÃ÷ paras-para-vi-lak«aïà guïa-viÓe«Ã÷ k­tsnam puru«asyà 'rtham prakÃÓya buddhau prayacchanti. SK_37 sarvam pratyupabhogaæ yasmÃt puru«asya sÃdhayati buddhi÷ s^ aiva ca viÓina«Âi puna÷1 pradhÃna-puru«Ã'ntaraæ sÆk«mam. 1 tata÷ M SK_38 tan-mÃtrÃïy a-viÓe«Ãs tebhyo bhÆtÃni pa¤ca pa¤cabhya÷ ete sm­tà viÓe«Ã÷ ÓÃntà ghorÃÓ ca mƬhÃÓ ca1. 1 santo [ÓÃnto ?] ghoraÓ ca mƬhaÓ ca V1 SK_39 sÆk«mà mÃtÃ-pit­-jÃ÷ saha prabhÆtais tridhà viÓe«Ã÷ syu÷ sÆk«mÃs te«Ãæ niyatà mÃtÃ-pit­-jà nivartante. SK_40 pÆrv'otpannam a-saktaæ niyatam mahad-Ãdi sÆk«ma-pary-antam saæsarati nir-upabhogam1 bhÃvair adhi2vÃsitaæ liÇgam. 1 nirÆpa-bhogaæ G 2 ati V2 SK_41 citraæ yathà *Órayam ­te sthÃïv1-Ãdibhyo vinà yathÃ2 chÃyà tadvad vinà ^viÓe«air na ti«Âhati3 nir-ÃÓrayaæ liÇgam. 1 tantv K 2 yathà vinà G, D 3 -s ti«Âhati na M SK_42 puru«Ã'rtha-hetukam idaæ nimitta-naimittika-prasaÇgena prak­ter vibhutva-yogÃn naÂavad vyavati«Âhate1 liÇgam. 1 vyÃti«Âhate T SK_43 sÃæsiddhikÃÓ ca bhÃvÃ÷ prÃk­tikà vaik­tÃÓ ca dharmÃ`dyÃ÷ d­«ÂÃ÷ karaïÃ`Órayiïa÷ kÃryÃ`ÓrayiïaÓ ca kalalÃ`dyÃ÷. SK_44 dharmeïa gamanam Ærdhvaæ gamanam adhastÃd bhavaty a-dharmeïa j¤Ãnena cà 'pavargo viparyayÃd i«yate bandha÷. SK_45 vai-rÃgyÃt prak­ti-laya÷ saæsÃro bhavati rÃjasÃd1 rÃgÃt aiÓvaryÃd a-vighÃto viparyayÃt tad-viparyÃsa÷. 1 rÃjasÃd bhavati V1(comm), M SK_46 e«a pratyaya-sargo viparyayÃ'-Óakti-tu«Âi-siddhy-Ãkhya÷ guïa-vai«amya1-vimardÃt2 tasya ca3 bhedÃs tu pa¤cÃÓat. 1 vaiÓamya K 2 vimarÓÃt T, K; vimardena V2, V1(comm), J, M; vimarde V1 3 [missing] V2, V1, J, M SK_47 pa¤ca viparyaya-bhedà bhavanty a-ÓakteÓ1 ca karaïa-vaikalyÃt a«ÂÃviæÓati-bhedÃs2 tu«Âir navadhà ^«Âadhà siddhi÷. 1 a-ÓaktiÓ V1, G (except for D), J, Y, V, K 2 bhedà V1, J, Y, M, V, K SK_48 bhedas tamaso .a«Âa-vidho mohasya ca daÓa-vidho mahÃ-moha÷ tÃmisro1 .a«ÂÃ2-daÓadhà tathà bhavaty andha-tÃmisra÷1. 1 tÃmiÓro, -a÷ D 2 .a«Âa G; .a«Âo K SK_49 ekÃdaÓ' endriya-vadhÃ÷1 saha buddhi-vadhair a-Óaktir uddi«ÂÃ2 saptadaÓa vadhÃ3 buddher4 viparyayÃt5 tu«Âi-siddhÅnÃm. 1 vadhà G 2 upadi«Âà J, K 3 saptadaÓa-dhà G; . ca J, K; . tu D 4 buddhir Y 5 viparyayÃs J; viparyayà K SK_50 Ãdhy-ÃtmikÃÓ1 catasra÷ prak­ty-upÃdÃna-kÃla-bhÃgyÃ2`khyÃ÷ bÃhyà vi«ay'oparamÃc ca pa¤ca3 nava4 tu«Âayo .abhimatÃ÷ 5. 1 Ãdhy-ÃtmikyaÓ G(E), Y, M; adhy-ÃtmikÃÓ K 2 bhÃga V1, G(F), D 3 -ramÃt pa¤ca ca Y, V, K; -ramÃt pa¤ca J, M, B, S; -ramÃÓ ca pa¤ca V1, G(D); -ramÃ÷ pa¤ca D 4 nava ca M 5 -hitÃ÷ G(D, F), Y, M, D SK_51 Æha÷ Óabdo .adhyayanaæ du÷kha-vighÃtÃs traya÷1 su-h­t-prÃpti÷ dÃnaæ ca siddhayo .a«Âau2 siddhe÷3 pÆrvo .aÇkuÓas tri-vidha÷ 1 -vighÃta-trayaæ V1, M 2 siddha-yogo K 3 siddhi V2; siddhe V1 SK_52 na vinà bhÃvair liÇgaæ na vinà liÇgena bhÃva-1nirv­tti÷2 liÇgÃ`khyo bhÃvÃ`khyas (tasmÃd dvi-vidha÷ pravartate3 sarga÷.) 1 bhÃvena liÇga- V1 2 viniv­tti÷ V1; saæsiddhi÷ Y, M(var.); ni«patti÷ J, M(var) 3 bhavati dvi-dhà M SK_53 a«Âa-vikalpo daivas1 tairyag-yonaÓ2 ca3 pa¤cadhà bhavati mÃnu«yaÓ4 c' aika5-vidha÷ samÃsato bhautika÷6 sarga÷. G(D) [uses neuter in the first three half-lines: -aæ instead of -o, -as, -aÓ, -aÓ] 1 devas V1 2 tiryag-yoniÓ V1; tairyag-yonyaÓ J 3 [missing] G(D) 4 mÃnuÓakaÓ V (var) 5 tv eka G(D) 6 .ayaæ tridhà G(D) SK_54 Ærdhvaæ sattva-viÓÃlas tamo-viÓÃlaÓ ca1 mÆlata÷ sarga÷ madhye rajo-viÓÃlo BrahmÃ`di2 stamba-pary-anta÷3. 1 -as tu V1, Y, M(var) 2 -i÷ D 3 -aæ G (comm -a÷) SK_55 tatra1 jarÃ-maraïa-k­taæ2 du÷kham prÃpnoti cetana÷ puru«a÷ liÇgasyà ` vi3niv­ttes tasmÃd du÷khaæ sva-bhÃvena4. 1 atra V1, Y, M; atra janma- Y(comm. to verse 1) 2 [missing] V2 3 'pi V1 4 samÃsena V1, Y, M SK_56 ity e«a prak­ti-k­to1 mahad-Ãdi-viÓe«a2-bhÆta-pary-anta÷3 prati-puru«a-vimok«Ã'rthaæ svÃ'rtha iva parÃ'rtha4 Ãrambha÷. 1 k­tau G(D); k­ta÷ Y; vik­ta÷ V1 2 vi«aya M 3 pravartate tattva-bhÆta-bhÃvÃ`khya÷ Y, M(var.); pravartate vaik­ta÷ prajÃ-sarga÷ V1 4 'rtham V1 SK_57 vatsa-viv­ddhi-nimittaæ k«Årasya yathà prav­ttir a-j¤asya puru«a-vimok«a-nimittaæ tathà prav­tti÷ pradhÃnasya. SK_58 autsukya-niv­tty-arthaæ yathà kriyÃsu pravartate loka÷ puru«asya vimok«Ã'rtham1 pravartate tadvad a-vyaktam. 1 puru«a-vimok«a-nimittaæ V1 SK_59 raÇgasya darÓayitvà nivartate nartakÅ yathà n­tyÃt puru«asya tathà *tmÃnam prakÃÓya vinivartate1 prak­ti÷. 1 nivartate G SK_60 nÃnÃ-vidhair upÃyair1 upakÃriïy an-upakÃriïa÷ puæsa÷ guïavaty a-guïasya satas tasyà 'rtham apÃ'rthakaæ carati2. 1 nÃnÃ-vidh'opakÃrair D 2 kurute G(D) SK_61 prak­te÷ su-kumÃrataraæ na kiæ-cid astÅ 'ti me matir bhavati yà d­«Âà ^smÅ 'ti punar na darÓanam upaiti puru«asya. SK_62 tasmÃn na badhyate1 .addhà na2 mucyate3 nà 'pi saæsarati kaÓ-cit4 saæsarati badhyate mucyate ca nÃnÃ*Órayà prak­ti÷ 1 mucyate G(C), D 2 nà 'pi G, M, K, D; na V1; [missing] V2 3 badhyate G(C), D; [missing] V2 4 puru«a÷ B, D, S ; kiæ-cit V2 SK_63 rÆpai÷ saptabhir eva tu1 badhnÃty ÃtmÃnam Ãtmanà prak­ti÷ s^ aiva ca puru«Ã'rtham prati2 vimocayaty ekarÆpeïa. 1 evaæ V1, M; eva V2, G 2 puru«asyà 'rthaæ prati M; puru«asyà 'rthaæ V2, D [This verse is missing in ParamÃrtha's Chinese version (T)] SK_64 evaæ tattvÃ'bhyÃsÃn nà 'smi na me nà 'ham ity a-pariÓe«am a-viparyayÃd vi-Óuddhaæ kevalam utpadyate j¤Ãnam. SK_65 tena niv­tta-prasavÃm artha-vaÓÃt sapta-rÆpa-viniv­ttÃm1 prak­tim paÓyati puru«a÷ prek«akavad avasthita÷ su-stha÷2. 1 viniv­tta÷ V2, V1 2 sva-stha÷ V2, V1, J, M, V; svaccha÷ V(var), K SK_66 d­«Âà may^ ety1 upek«aka2 eko d­«Âà ^ham ity uparatà ^nyÃ3 sati saæyoge .api tayo÷ prayojanaæ ïà 'sti sargasya. 1 raÇga-stha ity G(D) 2 upek«ata K 3 uparat^ aikà V2(?),V1, G(D); uparamaty anyà G(var), J(var), V, K, S SK_67 samyag-j¤ÃnÃ'dhigamÃd dharmÃ`dÅnÃm a-kÃraïa-prÃptau ti«Âhati saæskÃra-vaÓÃc cakra-bhramavad1 dh­ta-ÓarÅra÷. 1 bhramivad V, K SK_68 prÃpte ÓarÅra-bhede caritÃ'rthatvÃt pradhÃna-viniv­ttau aikÃ'ntikam Ãty-antikam ubhayaæ kaivalyam Ãpnoti. SK_69 puru«Ã1'rtha-2j¤Ãnam3 idaæ guhyam parama-r«iïà samÃkhyÃtam sthity-utpatti-pralayÃÓ4 cintyante5 yatra bhÆtÃnÃm. 1 paramà K 2 'rthaæ V1, D; 'rthÃ- Y 3 'rtham Y 4 pralayÃc K 5 cintyate V1, K; cintyante ca Y SK_70 etat pavitram agryam munir AAsuraye .anukampayà pradadau AAsurir api Pa¤ca-ÓikhÃya tena1 bahudhÃ2-k­taæ tantram. 1 tena ca G, Y, M 2 bahulÅ M [This verse is not commented on by G] SK_71 Ói«ya1-param-parayà *gatam IIÓvara-k­«ïena c' aitad ÃryÃbhi÷ saæk«iptam Ãrya-matinà samyag vij¤Ãya siddhÃ'ntam. 1 Ói«Âa K [This verse is not commented on by G] SK_72 saptatyÃæ kila1 ye .arthÃs te .arthÃ÷ k­tsnasya .Sa«Âi-tantrasya ÃkhyÃyikÃ2-virahitÃ÷ para-vÃda-vivarjitÃÓ cà 'pi3. 1 khalu K 2 vyÃkhyÃyikà V1 3 c' eti M, V [This verse is not commented on by G; ParamÃrtha (T) remarks that it is not original] SK_73 tasmÃt samÃsa-d­«Âaæ ÓÃstram idaæ nÃ'rthataÓ ca parihÅïam tantrasya1 b­hanmÆrter darpaïa-saÇkrÃntam iva bimbam. 1 . ca M [This verse appears only in V1 and M, after the word samÃptam] The words of the SÃækhya-kÃrikà (variant readings are not given) ********************************************************************* a a-karaïa 9 a-kart­ 19 a-kÃraïa 67 ak«a 6 a-guïa 60 agrya 70 aÇkuÓa 51 a-cetana 11, 20 a-j¤a 57 ati-dÆra 7 atiÓaya 2 atÅ'ndriya 6 aty-anta 1 atra 27 a-d­«Âa 30 addhà 62 a-dharma 44 adhastÃt 44 adhigama 67 adhivÃsita 40 adhi«ÂhÃna 17 adhyayana 51 adhyavasÃya 5, 23 an-avasthÃna 7 a-nitya 10 anukampà 70 an-upakÃrin 60 an-upalabdhi 8 anumÃna 4-6 an-eka 10 anta 1, 40, 54, 56, 71 anta÷-karaïa 33, 35 antara 33, 37 antika 68 andha-tÃmisra 48 andhavat 21 anya 66 anyo.anya 12 apaghÃtaka 1 a-pariÓe«a 64 apavarga 44 apÃ'rtha 1 apÃ'rthaka 60 api 6, 14, 21-22, 30, 62, 66, 70, 72 a-prÅti 12 a-bhÃva 1, 8-9, 14 abhighÃta 1 abhibhava 7, 12 abhimata 50 abhimÃna 24 abhihÃra 7 abhyÃsa 64 a-yugapat 18 artha 1, 12-13, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 arthaka 60 arthatva 17, 68 avagÃh 35 avayava 10 avasthÃna 7 avasthita 65 a-vik­ti 3 a-vighÃta 45 a-viparyaya 64 a-vibhÃga 15 a-vivekin 11, 14 a-viÓuddhi 2 a-viÓe«a 34, 38, 41 a-vyakta 2, 10, 14, 16, 58 a-vyÃpin 10 a-Óakti 46-47, 49 a«Âa 51 a«Âa-dhà 47 a«Âa-vikalpa 53 a«Âa-vidha 48 a«ÂÃdaÓa-dhà 48 a«ÂÃviæÓati 47 as 16-17, 39, 61, 64, 66 a-sakta 40 a-sat 9 a-sÃmÃnya 29 a-siddha 6 ah 26 ahaæ-kÃra 22, 24, 25 aham 61, 64, 66 à à 55 ÃkÆta 31 Ãkhyà 26, 33, 46, 50, 52 ÃkhyÃta 5 ÃkhyÃyikà 72 Ãgata 71 Ãgama 6 Ãtmaka 12, 27, 50 Ãtmakatva 14 Ãtman 59, 63 Ãty-antika 68 ÃdÃna 28 Ãdi 3, 8, 14, 17, 25, 28-29, 40-41, 43, 54, 56, 67 Ãdhy-Ãtmaka 50 Ãnanda 28 ÃnuÓravika 2 Ãp 68 Ãpta 5 Ãpta-vacana 4 ÃptÃ`gama 6 Ãbhy-antara 33 Ãrambha÷ 56 Ãrya 71 Ãryà 71 Ãlocana 28 ÃÓraya 12, 16, 41, 62 ÃÓrayiï 43 ÃÓrita 10 AAsuri 70 Ãharaïa 32 ÃhÃrya 32 i iti 56, 61, 64, 66 idam 19, 23, 42, 69 indriya 6, 26-27, 34, 49 indriya-ghÃta 7 iva 20, 56 i« 28, 44 i«Âa 4, 13 Å ÅÓvara-k­«ïa 71 u utpatti 69 utpad 64 utpanna 40 utsarga 28 udÃsÅna 20 uddi«Âa 49 upakÃrin 60 upabhoga 40 uparam 66 uparama 50 upalabdhi 8 upa«Âambhaka 13 upastha 26 upÃdÃna 9, 50 upÃya 60 upe 61 upek«aka 66 ubhaya 21, 25, 27, 68 Æ Ærdhvam 44, 54 Æha 51 ­ ­te 41 e eka 10, 63, 66 eka-vidha 53 ekÃdaÓa 49 ekÃdaÓaka 24-25 ekÃ'nta 1 etad 23, 29, 36, 38, 46, 56, 70, 71 eva 13, 18, 24, 31, 37, 63 evam 64 ai aikÃ'ntika 68 aiÓvarya 23, 45 au autsukya 58 k ka­aïa 29 kara 32 karaïa 9, 18, 31-33, 35, 43, 47 kart­ 19-20 kart­tva 20 karm'endriya 26 kalala 43 kalpa 36 kalya 47 kÃra 22, 24, 25 kÃraïa 14-16, 67 kÃraïa-bhÃva 9 kÃrya 8-9, 14-15, 32, 43 kÃla 33, 50 kim 31, 61-62 kila 72 kumÃra 61 k­ 31 k­ta 21, 25, 43, 55-56, 70 k­tsna 36, 72 k­«ïa 71 kevala(m) 64 kaivalya 17, 19, 21, 68 kramaÓas 30 kriyà 10, 58 k«aya 2 k«Åra 57 g gaïa 22, 24 gamana 44 guïa 11-12, 14, 16-17, 27, 36, 46, 60 guïa-kart­tva 20 guïavat 60 guïya 14, 18 guru 13 guhya 69 grahaïa 9 gh ghÃta 7 ghora 38 ghrÃïa 26 c ca 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50-51, 53-54, 62-63, 70-72 cakra 67 cak«us 26 catur 50 catu«Âaya 30 car 60 carita 68 cala 13 citra 41 cid 31, 61, 62 cint 69 ced 1 cetana 11, 20, 55 cetanÃvat 20 ch chÃyà 41 j ja 39 janana 12, 18 jarà 55 jij¤Ãsà 1 j¤a 2, 57 j¤Ãna 23, 44, 64, 67, 69 t tattva 64 tatra 55 tathà 11, 20-21, 30, 48, 57, 59 tad 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65-66, 70, 72 tadvat 41, 58 tantra 10, 70, 72 tan-mÃtra 24-25, 38 tamas 13, 48, 54 tÃmasa 23, 25 tÃmisra 48 tu 3, 5, 6, 30, 34, 46, 63 tu«Âi 46-47, 49, 50 taijasa 25 tairyag-yona 53 traya 1, 29, 30, 33 trayodaÓa-vidha 32 tri 51 tri-kÃla 33 tri-guïa 11, 16, 17 tri-dhà 39 tri-vidha 4, 5, 33, 35, 51 trai-guïya 14, 18 tvac 26 d darÓana 21, 61 daÓa-dhà 32-33 daÓa-vidha 48 dÃna 51 du÷kha 1, 51, 55 dÆra 7 d­Ó 59, 65 d­«Âa 1, 4-6, 30, 43, 61, 66 d­«Âavat 2 daiva 53 dra«Â­tva 19 dvÃra 35 dvÃrin 35 dvi-vidha 24, (52) dh dharma 23, 43-44, 67 dharmin 11 dharmya 27 dhà 32-33, 39, 47-48, 53, 70 dhÃraïa 32 dhÃrya 32 dh­ta 67 n na 1, 3, 8, 31, 41, 52, 61-62, 64, 66 naÂavat 42 nartakÅ 59 nava 50 nava-dhà 47 nÃnà 62 nÃnÃtva 27 nÃnÃ-vidha 60 nitya 10 nimitta 42, 57 niyata 39-40 niyama 12, 18 nir-ÃÓraya 41 nir-upabhoga 40 nirdi«Âa 30 nirv­tti 52 niv­t 39, 59 niv­tta 65 niv­tti 58 n­tya 59 naimittika 42 p paÇgu 21 pa¤ca 22, 28-29, 34, 38, 47, 50 pa¤caka 24 pa¤ca-dhà 53 Pa¤ca-Óikha 70 pa¤cÃÓat 46 para 72 para-tantra 10 parama 69 param-parà 71 paras-para 31, 36 parÃ'rtha 56 parÃ'rthatva 17 pariïÃma 16, 27 parimÃïa 15 pariÓe«a 64 paro.ak«a 6 pary-anta 40, 54, 56 pavitra 70 pÃïi 26 pÃda 26 pÃyÆ 26 pit­ 39 puæs 11, 60 punar 37, 61 puru«a 3, 17-19, 21, 36-37, 55-59, 61, 63, 65, 69 puru«Ã'rtha 31, 42 pÆrva 51 pÆrvaka 5, 30 pÆrv'otpanna 40 prakÃÓ 36, 59 prakÃÓa 12, 32 prakÃÓaka 13 prakÃÓya 32 prak­ti 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65 prati 63 prati-niyama 18 pratipad 31 prati-puru«a 56 prati-prati 16 prati-vi«aya 5 pratÅti 6 pratyaya 46 pratyupabhoga 37 pradà 70 pradÅpa 36 pradÅpavat 13 pradhÃna 11, 21, 37, 57, 68 prabhÆta 39 pramÃïa 4 prameya 4 prayam 36 prayojana 66 pralaya 69 prav­t (52) prav­t 16, 24-25, 58 prav­tti 12, 15, 17-18, 57 prasaÇga 42 prasava 11, 65 prÃk­tika 43 prÃïa 29 prÃp 55 prÃpta 68 prÃpti 51, 67 prÅti 12 prek«akavat 65 b bandh 62, 63 bandha 44 bahutva 18 bahu-dhà 70 bÃhya 27, 33, 50 buddhi 23, 35-37, 49 buddhÅ'ndriya 26, 34 Brahman 54 bh bhÃgya 50 bhÃva 1, 8-9, 14, 17, 19, 40, 43, 52, 55 bhÆ 20, 29, 34, 44-45, 47-48, 53, 61 bhÆta 22, 38, 56, 69 bhÆtÃ`di 25 bheda 15, 27, 46-48, 68 bhokt­ 17 bhautika 53 bhramavat 67 m mati 61, 71 madhya 54 manas 7, 27 maraïa 18, 55 mahat 22 mahad-Ãdi 3, 8, 40, 56 mahÃ-moha 48 mÃt­ 39 mÃtra 24-25, 28, 38 mÃdhya-sthya 19 mÃnu«ya 53 mithuna 12 muc 62 muni 70 mƬha 38 mÆla 3, 54 moha 48 y yatra 69 yathà 41, 57-59 yad 35, 37, 61, 72 yukta 2 yugapat 18, 30 yoga 42 yona 53 r raÇga 59 rajas 13, 54 rasana 26 rÃga 23, 45 rÃgya 45 rÃjasa 45 rÆpa 8, 15, 23, 63, 65 r«i 69 l lak«aïa 36 lak«aïya 29 laghu 13 laya 45 liÇga 5, 10, 20, 40-42, 52, 55 liÇgin 5 loka 58 v vacana 4, 5, 28 vatsa 57 vadha 49 varaïaka 13 vaÓa 65, 67 vÃc 26, 34 vÃda 72 vÃyu 29 vikalpa 53 vikÃra 3 vik­ti 3 vighÃta 45, 51 vij¤Ã 71 vij¤Ãna 2 vidha (52) vidha 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60 vinà 41, 52 viniv­tta 65 viniv­tti 55, 68 viparÅta 2, 10, 11 viparyaya 14, 17-18, 44-47, 49, 64 viparyasta 23 viparyÃsa 19, 45 vibhÃga 15 vibhutva 42 vimarda 46 vimuc 63 vimok«a 56-58 virahita 72 vi-rÃga 23 vi-rÆpa 8 vi-lak«aïa 36 vivarjita 72 viv­ddhi 57 vivekin 11, 14 viÓÃla 54 viÓi« 37 viÓuddha 64 viÓuddhi 2 viÓe«a 16, 27, 34, 36, 38-39, (41), 56 vi«aya 5, 11, 33-35, 50 vi«Ãda 12 viharaïa 28 v­tti 12-13, 28-31 vai-kalya 47 vai-k­ta 25, 43 vai-rÃgya 45 vaiÓva-rÆpa 15 vai-«amya 46 vyakta 2, 10-11, 14, 16, 58 vyavadhÃna 7 vyavasthà 42 vyÃpin 10 Ó Óakta 9 Óakti 15, 46-47, 49 Óakya 9 Óabda 28, 34, 51 ÓarÅra 67-68 ÓÃnta 38 Óikhà 70 Ói«ya 71 Óe«a 34-35 Óruti 5 Óreyas 2 Órotra 26 « «a«Âi-tantra 72 «o¬aÓaka 3, 22 s saæyoga 20-21, 66 saæsÃra 45 saæs­ 40, 62 saæs­ 62 saæskÃra 67 sakta 40 sa-kriya 10 saækalpaka 27 saæk«ipta 71 saæghÃta 17 sat 9, 60, 66 sat-kÃrya 9 sattva 13, 54 sapta 3, 63, 65 saptati 72 saptadaÓa 49 samanvaya 15 samÃkhyÃta 69 samÃnÃ'bhihÃra 7 samÃsa 53 samudaya 16 sambhava 9 samya 46 samyak 67, 71 sa-rÆpa 8 sarga 21, 24, 46, (52)-53-54, 66 sarva 4, 9, 35, 37 salilavat 16 saha 39, 49 sÃæsiddhika 43 sÃk«itva 19 sÃttvika 23, 25 sÃdh 37 sÃ-dharmya 27 sÃ'nta÷-karaïa 35 sÃmÃnya 11, 29 sÃmÃnyatas d­«Âa 6 sÃmÅpya 7 sÃmprata 33 sÃ'vayava 10 siddha 6, 14, 18-19 siddhatva 4 siddhÃ'nta 71 siddhi 4, 46-47, 49, 51 su-kumÃratara 61 su-stha÷ 65 su-h­d 51 sÆk«ma 37, 39-40 sauk«mya 7-8 stamba 54 stha 65 sthà 41, 67 sthÃïu 41 sthiti 69 sthya 19 sm­ta 38 sva 31 sva-bhÃva 55 svÃ'rtha 56 svÃ-lak«aïya 29 h hi 2, 4 h­d 51 hetu 1, 31 hetuka 31, 42 hetumat 10