ISVARAKRSNA: SAMKHYAKARIKA Input by Ferenc Ruzsa Copyright (C) Ferenc Ruzsa, 1998 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ I hereby license this file to be freely copied for scholarly purposes. Anyone wishing to sell the file, or include it in any collection which is distributed for profit, must contact me to negotiate an appropriate license. The following editions have been utilised: V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973. T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp. 978-1064. V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -. Ahmedabad 1973. G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary of Gaurapaada. Oxford 1837. Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92. M & J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.) V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna- krta Samkhyakarika tatha Vacaspatimisra-krta Tattvakaumudi ka hindi- anuvada evam Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed. 1976; repr. Delhi 1989. K: [Facsimile of a manuscript with the comments of an unknown scholiast] in Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New Delhi 1982, pp. 213-236. B: Garbe, Richard: The Samkhya-Pravacana-Bhasya or Commentary on the Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -. Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.) D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte der Philosophie I.3.) 4. ed. Leipzig 1922. S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3) Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915. (The Sacred Books of the Hindus); repr. Delhi 1979. Some of these editions also offer alternative readings; these are specified in brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he codes with 'D'. When unspecified, it is shown as (var). When the explanatory part of a commentary seems to quote the text, but with some difference, it is marked with (comm). The transcription is that of Velthuis. The coalescence of vowels is shown by an apostroph ('); if the second was long or v.rddhied, the sign is `; if the first was long, ^ and * are used instead. For the avagraha .a appears. Please send your remarks to: F_RUZSA@ISIS.ELTE.HU ************************************************************************* SK_1 duþkha-trayà'bhighàtàj jij¤àsà tad-apa1ghàtake hetau dçùñe sà ^pà'rthà cen n' aikà'ntà'ty-antato .a-bhàvàt. 1 abhi M, G(A, D, G); ava J, S SK_2 dçùñavad ànu÷ravikaþ sa hy a-vi÷uddhi1 kùayà'ti÷aya-yuktaþ tad-viparãtaþ ÷reyàn vyaktà'-vyakta-j¤a-vij¤ànàt. 1 avi÷uddhaþ M SK_3 måla-prakçtir a-vikçtir mahad-àdyàþ1 prakçti-vikçtayaþ sapta ùoóa÷akas tu vikàro na prakçtir na vikçtiþ puruùaþ. 1 àdyà V1, V2 SK_4 dçùñam anumànam àpta-vacanaü ca1 sarva-pramàõa-siddhatvàt tri-vidhaü pramàõam iùñaü prameya-siddhiþ pramàõàd dhi. 1 àptaü vacanaü V (editor's emendation) SK_5 prati-viùayà'dhyavasàyo dçùñaü tri1-vidham anumànam àkhyàtam tal liïga-liïgi2-pårvakam àpta-÷rutir àpta-vacanaü tu3. 1 dvi V2 2 liïgi-liïga K 3 ca V2, V1, J SK_6 sàmànyatas tu dçùñàd atã'ndriyàõàm pratãtir1 anumànàt tasmàd api cà '-siddham paro.akùam àptà`gamàt siddham2. 1 prasiddhir V2, V1, G(D), Y 2 sàdhyam Y, M SK_7 ati-dåràt sàmãpyàd indriya-ghàtàn mano.an-avasthànàt saukùmyàd vyavadhànàd abhibhavàt samànà'bhihàràc ca. SK_8 saukùmyàt tad-an-upalabdhir nà '-bhàvàt kàryatas tad-upalabdhiþ1 mahad-àdi tac ca2 kàryam prakçti-vi-råpaü sa-råpaü3 ca. 1 upalabdheþ J, V, K 2 tac ca mahad-àdi D 3 saråpaü viråpaü J, V; viråpaü svaråpaü G (G) SK_9 a-sad-a-karaõàd upàdàna-grahaõàt sarva-sambhavà'-bhàvàt ÷aktasya ÷akya-karaõàt kàraõa-bhàvàc ca sat-kàryam. SK_10 hetumad a-nityam a-vyàpi sa-kriyam an-ekam à÷ritaü liïgam sà'vayavaü para-tantraü vyaktaü viparãtam a-vyaktam. SK_11 tri-guõam a-viveki viùayaþ sàmànyam a-cetanaü prasava-dharmi vyaktaü tathà pradhànaü tad-viparãtas tathà ca pumàn. SK_12 prãty-a-prãti-viùàdà`tmakàþ prakà÷a-pravçtti1-niyamà'rthàþ anyo.anyà'bhibhavà`÷raya- janana-mithuna-vçttaya÷ ca guõàþ. 1 pravçttir K SK_13 sattvaü laghu prakà÷akam1 iùñam upaùñambhakaü2 calaü ca rajaþ guru varaõakam eva tamaþ pradãpavac cà 'rthato vçttiþ. 1 prakà÷am K 2upastambhakaü D SK_14 a-viveky-àdi hi siddhaü1 traiguõyàt tad-viparyayà2'-bhàvàt kàraõa-guõà`tmakatvàt kàryasyà '-vyaktam api siddham. 1 [my emendation]; -àdi-siddhas V1, V2; -àdiþ siddhas G, J, Y, M; -àdeþ siddhis V, D, S; -àdir hi siddhaü K 2 viparyaye V SK_15 bhedànàü parimàõàt samanvayàc chaktitaþ pravçtte÷ ca kàraõa-kàrya-vibhàgàd a-vibhàgàd vai÷va-råpasya1 1 råpyasya J, Y, M, V, K SK_16 kàraõam asty avyaktaü pravartate tri-guõataþ samudayàc1 ca pariõàma2taþ salilavat prati-prati3-guõà`÷raya4-vi÷eùàt. 1 samudayà÷ K 2 parimàõa V2 3 pratipatti V1 3 + 4 pçthak-pçthag-bhàjana V2(comm) SK_17 saüghàta-parà'rthatvàt tri-guõà`di-viparyayàd adhiùñhànàt puruùo .asti bhoktç-bhàvàt kaivalyà'rthaü1 pravçtte÷ ca. 1 'rtha- V1, M, K SK_18 janana1-maraõa-karaõànàü prati-niyamàd a-yugapat pravçtte÷ ca puruùa-bahutvaü siddhaü trai-guõya2-viparyayàc c' aiva. 1 janma V2, V1, G(B, D), M, V, K, D 2 tri-guõà`di V2, V1, Y SK_19 tasmàc ca viparyàsàt1 siddhaü sàkùitvam asya puruùasya kaivalyam màdhya-sthyaü draùñçtvam2 a-kartç-bhàva÷3 ca. 1 viparyayàt V1 2 draùñitvam V2; praùñhitvam V1 3 -bhàvàc V2 SK_20 tasmàt tat-saüyogàd a-cetanaü cetanàvad iva liïgaü guõa-1kartçtve ca2 tathà kart^ eva bhavaty3 udàsãnaþ4. 1 guõàþ V2 2 .api J, M, V 3 bhavatãty G (note) 4 udàsãnà V2 SK_21 puruùasya dar÷anà'rthaü kaivalyà'rthaü1 tathà pradhànasya païgv-andhavad ubhayor api saüyogas tat-kçtaþ sargaþ. 1 dar÷anà'rthaþ kaivalyà'rthas Y SK_22 prakçter mahàüs, tato .ahaü- kàras, tasmàd gaõa÷ ca1 ùoóa÷akaþ tasmàd api ùoóa÷akàt pa¤cabhyaþ pa¤ca bhåtàni. 1 tu V1 SK_23 adhyavasàyo buddhir dharmo j¤ànaü vi-ràga ai÷varyam sàttvikam etad-råpaü tàmasam asmàd viparyastam. SK_24 abhimàno .ahaü-kàras tasmàd dvi-vidhaþ pravartate sargaþ ekàda÷aka÷ ca gaõas1 tan-màtraþ2 pa¤caka÷3 c' aiva. 1 aindriya ekàda÷akas V1, G(B), Y, M 2 màtra- J, M, V, K, S; màtrakaþ V1 3 pa¤caka¤ S SK_25 sàttvika ekàda÷akaþ pravartate vaikçtàd ahaü-kàràt bhåtà`des tan1-màtraþ sa tàmasas taijasàd ubhayaü. 1 tàn Y, M (var), V SK_26 buddhã'ndriyàõi cakùuþ1- ÷rotra-ghràõa-rasana2-tvag-àkhyàni3 vàk-pàõi-pàda-pàyå 'pasthàn4 karm'endriyàny àhuþ. 1 ÷rotra- V1, M; karõa- Y, M (var) 2 + 3 tvak-cakùå-rasana-nàsikà*khyàni V1, Y, M 3 spar÷anàni V2; spar÷anakàni G 4 'pasthàþ V2, Y;'pasthaü K SK_27 ubhayà`tmakam atra manaþ saükalpakam indriyaü ca sà-dharmyàt guõa-pariõàma-vi÷eùàn nànàtvam bàhya2-bhedàc3 ca.1 1 saükalpakam atra manaþ, tac c' endriyam ubhayathà samàkhyàtam antas tri-kàla-viùayaü tasmàd ubhaya-pracàraü tat. V2, Y 2 gràhya M 3 bhedà÷ G(A, E, F), J, V, S, D SK_28 ÷abdà`diùu1 pa¤cànàm àlocana-màtram iùyate vçttiþ vacanà`dàna-viharaõ'otsargà`nandà÷ ca2 pa¤cànàm. 1 råpà`diùu V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M SK_29 svà-lakùaõyaü1 vçttis trayasya s^ aiùà bhavaty a-sàmànyà sàmànya-kaçaõa-vçttiþ pràõà`dyà vàyavaþ pa¤ca. 1 lakùaõyà V1, M SK_30 yugapac catuùñayasya tu1 vçttiþ krama÷a÷ ca tasya nirdiùñà dçùñe tathà ^py a-dçùñe trayasya tat-pårvikà vçttiþ. 1 hi M SK_31 svàü svàm pratipadyante paras-parà`kåta-hetukàü1 vçttim puruùà'rtha eva hetur na kena cit kàryate karaõam. 1 haitukãü K, J; hetukãü V1(comm); hetukã Y SK_32 karaõaü trayoda÷a-vidhaü tad àharaõa1-dhàraõa-prakà÷a-karam kàryaü ca tasya da÷adhà *hàryaü, dhàryam prakà÷yaü ca. 1 àgrahaõa V1, SK_33 antaþ-karaõaü tri-vidhaü da÷adhà bàhyaü trayasya viùayà`khyam sàmprata-kàlam bàhyaü tri-kàlam àbhy1-antaraü karaõam. 1 abhy V2, D SK_34 buddhã'ndriyàõi teùàm pa¤ca vi÷eùà'-vi÷eùa-viùayàõi1 vàg bhavati ÷abda-viùayà ÷eùàõi tu2 pa¤ca-viùayàõi1. 1 viùayãõi V1, J 2 ÷eùàõy api V2, V1, Y, M SK_35 sà'ntaþ-karaõà buddhiþ sarvaü viùayam avagàhate yasmàt tasmàt tri-vidhaü karaõaü dvàri dvàràõi ÷eùàõi. SK_36 ete pradãpa-kalpàþ paras-para-vi-lakùaõà guõa-vi÷eùàþ kçtsnam puruùasyà 'rtham prakà÷ya buddhau prayacchanti. SK_37 sarvam pratyupabhogaü yasmàt puruùasya sàdhayati buddhiþ s^ aiva ca vi÷inaùñi punaþ1 pradhàna-puruùà'ntaraü såkùmam. 1 tataþ M SK_38 tan-màtràõy a-vi÷eùàs tebhyo bhåtàni pa¤ca pa¤cabhyaþ ete smçtà vi÷eùàþ ÷àntà ghorà÷ ca måóhà÷ ca1. 1 santo [÷ànto ?] ghora÷ ca måóha÷ ca V1 SK_39 såkùmà màtà-pitç-jàþ saha prabhåtais tridhà vi÷eùàþ syuþ såkùmàs teùàü niyatà màtà-pitç-jà nivartante. SK_40 pårv'otpannam a-saktaü niyatam mahad-àdi såkùma-pary-antam saüsarati nir-upabhogam1 bhàvair adhi2vàsitaü liïgam. 1 niråpa-bhogaü G 2 ati V2 SK_41 citraü yathà *÷rayam çte sthàõv1-àdibhyo vinà yathà2 chàyà tadvad vinà ^vi÷eùair na tiùñhati3 nir-à÷rayaü liïgam. 1 tantv K 2 yathà vinà G, D 3 -s tiùñhati na M SK_42 puruùà'rtha-hetukam idaü nimitta-naimittika-prasaïgena prakçter vibhutva-yogàn nañavad vyavatiùñhate1 liïgam. 1 vyàtiùñhate T SK_43 sàüsiddhikà÷ ca bhàvàþ pràkçtikà vaikçtà÷ ca dharmà`dyàþ dçùñàþ karaõà`÷rayiõaþ kàryà`÷rayiõa÷ ca kalalà`dyàþ. SK_44 dharmeõa gamanam årdhvaü gamanam adhastàd bhavaty a-dharmeõa j¤ànena cà 'pavargo viparyayàd iùyate bandhaþ. SK_45 vai-ràgyàt prakçti-layaþ saüsàro bhavati ràjasàd1 ràgàt ai÷varyàd a-vighàto viparyayàt tad-viparyàsaþ. 1 ràjasàd bhavati V1(comm), M SK_46 eùa pratyaya-sargo viparyayà'-÷akti-tuùñi-siddhy-àkhyaþ guõa-vaiùamya1-vimardàt2 tasya ca3 bhedàs tu pa¤cà÷at. 1 vai÷amya K 2 vimar÷àt T, K; vimardena V2, V1(comm), J, M; vimarde V1 3 [missing] V2, V1, J, M SK_47 pa¤ca viparyaya-bhedà bhavanty a-÷akte÷1 ca karaõa-vaikalyàt aùñàviü÷ati-bhedàs2 tuùñir navadhà ^ùñadhà siddhiþ. 1 a-÷akti÷ V1, G (except for D), J, Y, V, K 2 bhedà V1, J, Y, M, V, K SK_48 bhedas tamaso .aùña-vidho mohasya ca da÷a-vidho mahà-mohaþ tàmisro1 .aùñà2-da÷adhà tathà bhavaty andha-tàmisraþ1. 1 tàmi÷ro, -aþ D 2 .aùña G; .aùño K SK_49 ekàda÷' endriya-vadhàþ1 saha buddhi-vadhair a-÷aktir uddiùñà2 saptada÷a vadhà3 buddher4 viparyayàt5 tuùñi-siddhãnàm. 1 vadhà G 2 upadiùñà J, K 3 saptada÷a-dhà G; . ca J, K; . tu D 4 buddhir Y 5 viparyayàs J; viparyayà K SK_50 àdhy-àtmikà÷1 catasraþ prakçty-upàdàna-kàla-bhàgyà2`khyàþ bàhyà viùay'oparamàc ca pa¤ca3 nava4 tuùñayo .abhimatàþ 5. 1 àdhy-àtmikya÷ G(E), Y, M; adhy-àtmikà÷ K 2 bhàga V1, G(F), D 3 -ramàt pa¤ca ca Y, V, K; -ramàt pa¤ca J, M, B, S; -ramà÷ ca pa¤ca V1, G(D); -ramàþ pa¤ca D 4 nava ca M 5 -hitàþ G(D, F), Y, M, D SK_51 åhaþ ÷abdo .adhyayanaü duþkha-vighàtàs trayaþ1 su-hçt-pràptiþ dànaü ca siddhayo .aùñau2 siddheþ3 pårvo .aïku÷as tri-vidhaþ 1 -vighàta-trayaü V1, M 2 siddha-yogo K 3 siddhi V2; siddhe V1 SK_52 na vinà bhàvair liïgaü na vinà liïgena bhàva-1nirvçttiþ2 liïgà`khyo bhàvà`khyas (tasmàd dvi-vidhaþ pravartate3 sargaþ.) 1 bhàvena liïga- V1 2 vinivçttiþ V1; saüsiddhiþ Y, M(var.); niùpattiþ J, M(var) 3 bhavati dvi-dhà M SK_53 aùña-vikalpo daivas1 tairyag-yona÷2 ca3 pa¤cadhà bhavati mànuùya÷4 c' aika5-vidhaþ samàsato bhautikaþ6 sargaþ. G(D) [uses neuter in the first three half-lines: -aü instead of -o, -as, -a÷, -a÷] 1 devas V1 2 tiryag-yoni÷ V1; tairyag-yonya÷ J 3 [missing] G(D) 4 mànu÷aka÷ V (var) 5 tv eka G(D) 6 .ayaü tridhà G(D) SK_54 årdhvaü sattva-vi÷àlas tamo-vi÷àla÷ ca1 målataþ sargaþ madhye rajo-vi÷àlo Brahmà`di2 stamba-pary-antaþ3. 1 -as tu V1, Y, M(var) 2 -iþ D 3 -aü G (comm -aþ) SK_55 tatra1 jarà-maraõa-kçtaü2 duþkham pràpnoti cetanaþ puruùaþ liïgasyà ` vi3nivçttes tasmàd duþkhaü sva-bhàvena4. 1 atra V1, Y, M; atra janma- Y(comm. to verse 1) 2 [missing] V2 3 'pi V1 4 samàsena V1, Y, M SK_56 ity eùa prakçti-kçto1 mahad-àdi-vi÷eùa2-bhåta-pary-antaþ3 prati-puruùa-vimokùà'rthaü svà'rtha iva parà'rtha4 àrambhaþ. 1 kçtau G(D); kçtaþ Y; vikçtaþ V1 2 viùaya M 3 pravartate tattva-bhåta-bhàvà`khyaþ Y, M(var.); pravartate vaikçtaþ prajà-sargaþ V1 4 'rtham V1 SK_57 vatsa-vivçddhi-nimittaü kùãrasya yathà pravçttir a-j¤asya puruùa-vimokùa-nimittaü tathà pravçttiþ pradhànasya. SK_58 autsukya-nivçtty-arthaü yathà kriyàsu pravartate lokaþ puruùasya vimokùà'rtham1 pravartate tadvad a-vyaktam. 1 puruùa-vimokùa-nimittaü V1 SK_59 raïgasya dar÷ayitvà nivartate nartakã yathà nçtyàt puruùasya tathà *tmànam prakà÷ya vinivartate1 prakçtiþ. 1 nivartate G SK_60 nànà-vidhair upàyair1 upakàriõy an-upakàriõaþ puüsaþ guõavaty a-guõasya satas tasyà 'rtham apà'rthakaü carati2. 1 nànà-vidh'opakàrair D 2 kurute G(D) SK_61 prakçteþ su-kumàrataraü na kiü-cid astã 'ti me matir bhavati yà dçùñà ^smã 'ti punar na dar÷anam upaiti puruùasya. SK_62 tasmàn na badhyate1 .addhà na2 mucyate3 nà 'pi saüsarati ka÷-cit4 saüsarati badhyate mucyate ca nànà*÷rayà prakçtiþ 1 mucyate G(C), D 2 nà 'pi G, M, K, D; na V1; [missing] V2 3 badhyate G(C), D; [missing] V2 4 puruùaþ B, D, S ; kiü-cit V2 SK_63 råpaiþ saptabhir eva tu1 badhnàty àtmànam àtmanà prakçtiþ s^ aiva ca puruùà'rtham prati2 vimocayaty ekaråpeõa. 1 evaü V1, M; eva V2, G 2 puruùasyà 'rthaü prati M; puruùasyà 'rthaü V2, D [This verse is missing in Paramàrtha's Chinese version (T)] SK_64 evaü tattvà'bhyàsàn nà 'smi na me nà 'ham ity a-pari÷eùam a-viparyayàd vi-÷uddhaü kevalam utpadyate j¤ànam. SK_65 tena nivçtta-prasavàm artha-va÷àt sapta-råpa-vinivçttàm1 prakçtim pa÷yati puruùaþ prekùakavad avasthitaþ su-sthaþ2. 1 vinivçttaþ V2, V1 2 sva-sthaþ V2, V1, J, M, V; svacchaþ V(var), K SK_66 dçùñà may^ ety1 upekùaka2 eko dçùñà ^ham ity uparatà ^nyà3 sati saüyoge .api tayoþ prayojanaü õà 'sti sargasya. 1 raïga-stha ity G(D) 2 upekùata K 3 uparat^ aikà V2(?),V1, G(D); uparamaty anyà G(var), J(var), V, K, S SK_67 samyag-j¤ànà'dhigamàd dharmà`dãnàm a-kàraõa-pràptau tiùñhati saüskàra-va÷àc cakra-bhramavad1 dhçta-÷arãraþ. 1 bhramivad V, K SK_68 pràpte ÷arãra-bhede carità'rthatvàt pradhàna-vinivçttau aikà'ntikam àty-antikam ubhayaü kaivalyam àpnoti. SK_69 puruùà1'rtha-2j¤ànam3 idaü guhyam parama-rùiõà samàkhyàtam sthity-utpatti-pralayà÷4 cintyante5 yatra bhåtànàm. 1 paramà K 2 'rthaü V1, D; 'rthà- Y 3 'rtham Y 4 pralayàc K 5 cintyate V1, K; cintyante ca Y SK_70 etat pavitram agryam munir AAsuraye .anukampayà pradadau AAsurir api Pa¤ca-÷ikhàya tena1 bahudhà2-kçtaü tantram. 1 tena ca G, Y, M 2 bahulã M [This verse is not commented on by G] SK_71 ÷iùya1-param-parayà *gatam II÷vara-kçùõena c' aitad àryàbhiþ saükùiptam àrya-matinà samyag vij¤àya siddhà'ntam. 1 ÷iùña K [This verse is not commented on by G] SK_72 saptatyàü kila1 ye .arthàs te .arthàþ kçtsnasya .Saùñi-tantrasya àkhyàyikà2-virahitàþ para-vàda-vivarjità÷ cà 'pi3. 1 khalu K 2 vyàkhyàyikà V1 3 c' eti M, V [This verse is not commented on by G; Paramàrtha (T) remarks that it is not original] SK_73 tasmàt samàsa-dçùñaü ÷àstram idaü nà'rthata÷ ca parihãõam tantrasya1 bçhanmårter darpaõa-saïkràntam iva bimbam. 1 . ca M [This verse appears only in V1 and M, after the word samàptam] The words of the Sàükhya-kàrikà (variant readings are not given) ********************************************************************* a a-karaõa 9 a-kartç 19 a-kàraõa 67 akùa 6 a-guõa 60 agrya 70 aïku÷a 51 a-cetana 11, 20 a-j¤a 57 ati-dåra 7 ati÷aya 2 atã'ndriya 6 aty-anta 1 atra 27 a-dçùña 30 addhà 62 a-dharma 44 adhastàt 44 adhigama 67 adhivàsita 40 adhiùñhàna 17 adhyayana 51 adhyavasàya 5, 23 an-avasthàna 7 a-nitya 10 anukampà 70 an-upakàrin 60 an-upalabdhi 8 anumàna 4-6 an-eka 10 anta 1, 40, 54, 56, 71 antaþ-karaõa 33, 35 antara 33, 37 antika 68 andha-tàmisra 48 andhavat 21 anya 66 anyo.anya 12 apaghàtaka 1 a-pari÷eùa 64 apavarga 44 apà'rtha 1 apà'rthaka 60 api 6, 14, 21-22, 30, 62, 66, 70, 72 a-prãti 12 a-bhàva 1, 8-9, 14 abhighàta 1 abhibhava 7, 12 abhimata 50 abhimàna 24 abhihàra 7 abhyàsa 64 a-yugapat 18 artha 1, 12-13, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 arthaka 60 arthatva 17, 68 avagàh 35 avayava 10 avasthàna 7 avasthita 65 a-vikçti 3 a-vighàta 45 a-viparyaya 64 a-vibhàga 15 a-vivekin 11, 14 a-vi÷uddhi 2 a-vi÷eùa 34, 38, 41 a-vyakta 2, 10, 14, 16, 58 a-vyàpin 10 a-÷akti 46-47, 49 aùña 51 aùña-dhà 47 aùña-vikalpa 53 aùña-vidha 48 aùñàda÷a-dhà 48 aùñàviü÷ati 47 as 16-17, 39, 61, 64, 66 a-sakta 40 a-sat 9 a-sàmànya 29 a-siddha 6 ah 26 ahaü-kàra 22, 24, 25 aham 61, 64, 66 à à 55 àkåta 31 àkhyà 26, 33, 46, 50, 52 àkhyàta 5 àkhyàyikà 72 àgata 71 àgama 6 àtmaka 12, 27, 50 àtmakatva 14 àtman 59, 63 àty-antika 68 àdàna 28 àdi 3, 8, 14, 17, 25, 28-29, 40-41, 43, 54, 56, 67 àdhy-àtmaka 50 ànanda 28 ànu÷ravika 2 àp 68 àpta 5 àpta-vacana 4 àptà`gama 6 àbhy-antara 33 àrambhaþ 56 àrya 71 àryà 71 àlocana 28 à÷raya 12, 16, 41, 62 à÷rayiõ 43 à÷rita 10 AAsuri 70 àharaõa 32 àhàrya 32 i iti 56, 61, 64, 66 idam 19, 23, 42, 69 indriya 6, 26-27, 34, 49 indriya-ghàta 7 iva 20, 56 iù 28, 44 iùña 4, 13 ã ã÷vara-kçùõa 71 u utpatti 69 utpad 64 utpanna 40 utsarga 28 udàsãna 20 uddiùña 49 upakàrin 60 upabhoga 40 uparam 66 uparama 50 upalabdhi 8 upaùñambhaka 13 upastha 26 upàdàna 9, 50 upàya 60 upe 61 upekùaka 66 ubhaya 21, 25, 27, 68 å årdhvam 44, 54 åha 51 ç çte 41 e eka 10, 63, 66 eka-vidha 53 ekàda÷a 49 ekàda÷aka 24-25 ekà'nta 1 etad 23, 29, 36, 38, 46, 56, 70, 71 eva 13, 18, 24, 31, 37, 63 evam 64 ai aikà'ntika 68 ai÷varya 23, 45 au autsukya 58 k kaçaõa 29 kara 32 karaõa 9, 18, 31-33, 35, 43, 47 kartç 19-20 kartçtva 20 karm'endriya 26 kalala 43 kalpa 36 kalya 47 kàra 22, 24, 25 kàraõa 14-16, 67 kàraõa-bhàva 9 kàrya 8-9, 14-15, 32, 43 kàla 33, 50 kim 31, 61-62 kila 72 kumàra 61 kç 31 kçta 21, 25, 43, 55-56, 70 kçtsna 36, 72 kçùõa 71 kevala(m) 64 kaivalya 17, 19, 21, 68 krama÷as 30 kriyà 10, 58 kùaya 2 kùãra 57 g gaõa 22, 24 gamana 44 guõa 11-12, 14, 16-17, 27, 36, 46, 60 guõa-kartçtva 20 guõavat 60 guõya 14, 18 guru 13 guhya 69 grahaõa 9 gh ghàta 7 ghora 38 ghràõa 26 c ca 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50-51, 53-54, 62-63, 70-72 cakra 67 cakùus 26 catur 50 catuùñaya 30 car 60 carita 68 cala 13 citra 41 cid 31, 61, 62 cint 69 ced 1 cetana 11, 20, 55 cetanàvat 20 ch chàyà 41 j ja 39 janana 12, 18 jarà 55 jij¤àsà 1 j¤a 2, 57 j¤àna 23, 44, 64, 67, 69 t tattva 64 tatra 55 tathà 11, 20-21, 30, 48, 57, 59 tad 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65-66, 70, 72 tadvat 41, 58 tantra 10, 70, 72 tan-màtra 24-25, 38 tamas 13, 48, 54 tàmasa 23, 25 tàmisra 48 tu 3, 5, 6, 30, 34, 46, 63 tuùñi 46-47, 49, 50 taijasa 25 tairyag-yona 53 traya 1, 29, 30, 33 trayoda÷a-vidha 32 tri 51 tri-kàla 33 tri-guõa 11, 16, 17 tri-dhà 39 tri-vidha 4, 5, 33, 35, 51 trai-guõya 14, 18 tvac 26 d dar÷ana 21, 61 da÷a-dhà 32-33 da÷a-vidha 48 dàna 51 duþkha 1, 51, 55 dåra 7 dç÷ 59, 65 dçùña 1, 4-6, 30, 43, 61, 66 dçùñavat 2 daiva 53 draùñçtva 19 dvàra 35 dvàrin 35 dvi-vidha 24, (52) dh dharma 23, 43-44, 67 dharmin 11 dharmya 27 dhà 32-33, 39, 47-48, 53, 70 dhàraõa 32 dhàrya 32 dhçta 67 n na 1, 3, 8, 31, 41, 52, 61-62, 64, 66 nañavat 42 nartakã 59 nava 50 nava-dhà 47 nànà 62 nànàtva 27 nànà-vidha 60 nitya 10 nimitta 42, 57 niyata 39-40 niyama 12, 18 nir-à÷raya 41 nir-upabhoga 40 nirdiùña 30 nirvçtti 52 nivçt 39, 59 nivçtta 65 nivçtti 58 nçtya 59 naimittika 42 p païgu 21 pa¤ca 22, 28-29, 34, 38, 47, 50 pa¤caka 24 pa¤ca-dhà 53 Pa¤ca-÷ikha 70 pa¤cà÷at 46 para 72 para-tantra 10 parama 69 param-parà 71 paras-para 31, 36 parà'rtha 56 parà'rthatva 17 pariõàma 16, 27 parimàõa 15 pari÷eùa 64 paro.akùa 6 pary-anta 40, 54, 56 pavitra 70 pàõi 26 pàda 26 pàyå 26 pitç 39 puüs 11, 60 punar 37, 61 puruùa 3, 17-19, 21, 36-37, 55-59, 61, 63, 65, 69 puruùà'rtha 31, 42 pårva 51 pårvaka 5, 30 pårv'otpanna 40 prakà÷ 36, 59 prakà÷a 12, 32 prakà÷aka 13 prakà÷ya 32 prakçti 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65 prati 63 prati-niyama 18 pratipad 31 prati-puruùa 56 prati-prati 16 prati-viùaya 5 pratãti 6 pratyaya 46 pratyupabhoga 37 pradà 70 pradãpa 36 pradãpavat 13 pradhàna 11, 21, 37, 57, 68 prabhåta 39 pramàõa 4 prameya 4 prayam 36 prayojana 66 pralaya 69 pravçt (52) pravçt 16, 24-25, 58 pravçtti 12, 15, 17-18, 57 prasaïga 42 prasava 11, 65 pràkçtika 43 pràõa 29 pràp 55 pràpta 68 pràpti 51, 67 prãti 12 prekùakavat 65 b bandh 62, 63 bandha 44 bahutva 18 bahu-dhà 70 bàhya 27, 33, 50 buddhi 23, 35-37, 49 buddhã'ndriya 26, 34 Brahman 54 bh bhàgya 50 bhàva 1, 8-9, 14, 17, 19, 40, 43, 52, 55 bhå 20, 29, 34, 44-45, 47-48, 53, 61 bhåta 22, 38, 56, 69 bhåtà`di 25 bheda 15, 27, 46-48, 68 bhoktç 17 bhautika 53 bhramavat 67 m mati 61, 71 madhya 54 manas 7, 27 maraõa 18, 55 mahat 22 mahad-àdi 3, 8, 40, 56 mahà-moha 48 màtç 39 màtra 24-25, 28, 38 màdhya-sthya 19 mànuùya 53 mithuna 12 muc 62 muni 70 måóha 38 måla 3, 54 moha 48 y yatra 69 yathà 41, 57-59 yad 35, 37, 61, 72 yukta 2 yugapat 18, 30 yoga 42 yona 53 r raïga 59 rajas 13, 54 rasana 26 ràga 23, 45 ràgya 45 ràjasa 45 råpa 8, 15, 23, 63, 65 rùi 69 l lakùaõa 36 lakùaõya 29 laghu 13 laya 45 liïga 5, 10, 20, 40-42, 52, 55 liïgin 5 loka 58 v vacana 4, 5, 28 vatsa 57 vadha 49 varaõaka 13 va÷a 65, 67 vàc 26, 34 vàda 72 vàyu 29 vikalpa 53 vikàra 3 vikçti 3 vighàta 45, 51 vij¤à 71 vij¤àna 2 vidha (52) vidha 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60 vinà 41, 52 vinivçtta 65 vinivçtti 55, 68 viparãta 2, 10, 11 viparyaya 14, 17-18, 44-47, 49, 64 viparyasta 23 viparyàsa 19, 45 vibhàga 15 vibhutva 42 vimarda 46 vimuc 63 vimokùa 56-58 virahita 72 vi-ràga 23 vi-råpa 8 vi-lakùaõa 36 vivarjita 72 vivçddhi 57 vivekin 11, 14 vi÷àla 54 vi÷iù 37 vi÷uddha 64 vi÷uddhi 2 vi÷eùa 16, 27, 34, 36, 38-39, (41), 56 viùaya 5, 11, 33-35, 50 viùàda 12 viharaõa 28 vçtti 12-13, 28-31 vai-kalya 47 vai-kçta 25, 43 vai-ràgya 45 vai÷va-råpa 15 vai-ùamya 46 vyakta 2, 10-11, 14, 16, 58 vyavadhàna 7 vyavasthà 42 vyàpin 10 ÷ ÷akta 9 ÷akti 15, 46-47, 49 ÷akya 9 ÷abda 28, 34, 51 ÷arãra 67-68 ÷ànta 38 ÷ikhà 70 ÷iùya 71 ÷eùa 34-35 ÷ruti 5 ÷reyas 2 ÷rotra 26 ù ùaùñi-tantra 72 ùoóa÷aka 3, 22 s saüyoga 20-21, 66 saüsàra 45 saüsç 40, 62 saüsç 62 saüskàra 67 sakta 40 sa-kriya 10 saükalpaka 27 saükùipta 71 saüghàta 17 sat 9, 60, 66 sat-kàrya 9 sattva 13, 54 sapta 3, 63, 65 saptati 72 saptada÷a 49 samanvaya 15 samàkhyàta 69 samànà'bhihàra 7 samàsa 53 samudaya 16 sambhava 9 samya 46 samyak 67, 71 sa-råpa 8 sarga 21, 24, 46, (52)-53-54, 66 sarva 4, 9, 35, 37 salilavat 16 saha 39, 49 sàüsiddhika 43 sàkùitva 19 sàttvika 23, 25 sàdh 37 sà-dharmya 27 sà'ntaþ-karaõa 35 sàmànya 11, 29 sàmànyatas dçùña 6 sàmãpya 7 sàmprata 33 sà'vayava 10 siddha 6, 14, 18-19 siddhatva 4 siddhà'nta 71 siddhi 4, 46-47, 49, 51 su-kumàratara 61 su-sthaþ 65 su-hçd 51 såkùma 37, 39-40 saukùmya 7-8 stamba 54 stha 65 sthà 41, 67 sthàõu 41 sthiti 69 sthya 19 smçta 38 sva 31 sva-bhàva 55 svà'rtha 56 svà-lakùaõya 29 h hi 2, 4 hçd 51 hetu 1, 31 hetuka 31, 42 hetumat 10