Isvarakrsna: Samkhyakarika (Samkhyasaptati). Mula text extracted from the version with Mathara's commentary Matharavrtti. Based on the ed. by Visnu Prasada Sarma: सांख्यकारिका: माठराचार्यविरचित-"माठरवृत्ति"-सहिता, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) Input by members of the Young Buddhist Association, University of Tokyo (www1.linkclub.or.jp/~bussei/) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ दुःखत्रयाभिघाताज् जिज्ञासा तदभिघातके हेतौ । दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात् ॥ ISk_1 ॥ दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धः क्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ ISk_2 ॥ मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ ISk_3 ॥ दृष्टम् अनुमानम् आप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणम् इष्टं प्रमेयसिद्धिः प्रमाणाद् धि ॥ ISk_4 ॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधम् अनुमानम् आख्यातम् । तल् लिङ्गलिङ्गिपूर्वकम् आप्तश्रुतिर् आप्तवचनं तु ॥ ISk_5 ॥ सामान्यतस् तु दृष्टाद् अतीन्द्रियाणां प्रतीतिर् अनुमानात् । तस्माद् अपि चासिद्धं परोक्षम् आप्तागमात् साध्यम् ॥ ISk_6 ॥ अतिदूरात् सामीप्याद् इन्द्रियघातान् मनोऽनवस्थानात् । सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच् च ॥ ISk_7 ॥ सौक्ष्म्यात् तदनुपलब्धिर् नाभावात् कार्यतस् तदुपलब्धिः । महदादि तच् च कार्यं प्रकृतिविरूपं सरूपं च ॥ ISk_8 ॥ असदकरणाद् उपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच् च सत् कार्यम् ॥ ISk_9 ॥ हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम् ॥ ISk_10 ॥ त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतन प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस् तथा च पुमान् ॥ ISk_11 ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः ॥ ISk_12 ॥ सत्त्वं लघु प्रकाशकम् इष्टम् उपष्टम्भकं चलं च रजः । गुरु वरणकम् एव तमः प्रदीपवच् चार्थतो वृत्तिः ॥ ISk_13 ॥ अविवेक्यादिः सिद्धस् त्रैगुण्यात् तद्विपर्ययाभावात् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् ॥ ISk_14 ॥ भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च । कारणकार्यविभागाद् अविभागाद् वैश्वरूप्यस्य ॥ ISk_15 ॥ कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच् च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ ISk_16 ॥ सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययाद् अधिष्ठानात् । पुरुषो ऽस्ति भोक्तृभावात् कैवल्यार्थप्रवृत्तेश् च ॥ ISk_17 ॥ जन्ममरणकरणानां प्रतिनियमाद् अयुगपत्प्रवृत्तेश् च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच् चैव ॥ ISk_18 ॥ तस्माच् च विपर्यासात् सिद्धं साक्षित्वम् अस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावश् च ॥ ISk_19 ॥ तस्मात् तत्संयोगाद् अचेतनं चेतनावद् इव लिङ्गम् । गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः ॥ ISk_20 ॥ पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवद् उभयोर् अपि संयोगस् तत्कृतः सर्गः ॥ ISk_21 ॥ प्रकृतेर् महांस् ततो ऽहङ्कारस् तस्माद् गणश् च षोडशकः । तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ ISk_22 ॥ अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकम् एतद् रूपं तामसम् अस्माद् विपर्यस्तम् ॥ ISk_23 ॥ अभिमानो ऽहङ्कारस् तस्माद् द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस् तन्मात्रपञ्चकश् चैव ॥ ISk_24 ॥ सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् । भूतादेस् तन्मात्रः स तामसस् तैजसाद् उभयम् ॥ ISk_25 ॥ बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः ॥ ISk_26 ॥ उभयात्मकम् अत्र मनः सङ्कल्पकम् इन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च ॥ ISk_27 ॥ रूपादिषु पञ्चानाम् आलोचनमत्रम् इष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दास् तु पञ्चानाम् ॥ ISk_28 ॥ स्वालक्षण्या वृत्तिस् त्रयस्य सैषा भवत्य् असामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ ISk_29 ॥ युगपच् चतुष्टयस्य हि वृत्तिः क्रमशश् च तस्य निर्दिष्टा । दृष्टे तथाप्य् अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ISk_30 ॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर् न केनचित् कार्यते करणम् ॥ ISk_31 ॥ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ISk_32 ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालम् आभ्यन्तरं करणम् ॥ ISk_33 ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग् भवति शब्दविषया शेषान्य् अपि पञ्चविषयाणि ॥ ISk_34 ॥ सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ISk_35 ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ISk_36 ॥ सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ISk_37 ॥ तन्मात्राण्य् अविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश् च mƬhÃÓ च ॥ ISk_38 ॥ सूक्ष्मा मातापितृजाः सह प्रभूतैस् त्रिधा विशेषाः स्युः । सूक्ष्मास् तेषां नियता मातापितृजा निवर्तन्ते ॥ ISk_39 ॥ पूर्वोत्पन्नम् असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैर् अधिवासितं लिङ्गम् ॥ ISk_40 ॥ चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् ॥ ISk_41 ॥ पुरुषार्थहेतुकम् इदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर् विभुत्वयोगान् नटवद् व्यवतिष्ठते लिङ्गम् ॥ ISk_42 ॥ सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश् च कललाद्याः ॥ ISk_43 ॥ धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् अधर्मेण । ज्ञानेन चापवर्गो विपर्ययाद् इष्यते बन्धः ॥ ISk_44 ॥ वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात् । ऐश्वर्याद् अविघातो विपर्ययात् तद्विपर्यासः ॥ ISk_45 ॥ एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । गुणवैषम्यविमर्देन तस्य भेदास् तु पञ्चाशत् ॥ ISk_46 ॥ पञ्च विपर्ययभेदा भवन्त्य् अशक्तेश् च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर् navadhëÂadhà सिद्धिः ॥ ISk_47 ॥ भेदस् तमसो ऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रो ऽष्टादशधा तथा भवत्य् अन्धतामिस्रः ॥ ISk_48 ॥ एकादशेन्द्रियवधाः सह बुद्धिवधैर् अशक्तिर् उद्दिष्टा । सप्तदश वधा बुद्धेर् विपर्ययात् तुष्टिसिद्धीनाम् ॥ ISk_49 ॥ आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः ॥ ISk_50 ॥ ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः ॥ ISk_51 ॥ न विना भावैर् लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः । लिङ्गाख्यो भावाख्यस् तस्माद् भवति द्विधा सर्गः ॥ ISk_52 ॥ अष्टविकल्पो दैवस् तैर्यग्योनश् च पञ्चधा भवति । मानुष्यश् चैकविधः समासतो भौतिकः सर्गः ॥ ISk_53 ॥ ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ISk_54 ॥ अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस् तस्माद् दुःखं समासेन ॥ ISk_55 ॥ इत्य् एष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ ISk_56 ॥ वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ISk_57 ॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वद् अव्यक्तम् ॥ ISk_58 ॥ रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ISk_59 ॥ नानाविधैर् उपायैर् उपकारिण्य् अनुपकारिणः पुंसः । गुणवत्य् अगुणस्य सतस् तस्यार्थम् अपार्थकं चरति ॥ ISk_60 ॥ प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति । या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य ॥ ISk_61 ॥ तस्मान् न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ISk_62 ॥ रूपैः सप्तभिर् एवं बध्नात्य् आत्मानम् आत्मना प्रकृतिः । सैव च पुरुषस्यार्थं प्रति विमोचयत्य् एकरूपेण ॥ ISk_63 ॥ एवं तत्त्वाभ्यासान् नास्मि न मे नाहम् इत्य् अपरिशेषम् । अविपर्ययाद् विशुद्धं केवलम् उत्पद्यते ज्ञानम् ॥ ISk_64 ॥ तेन निवृत्तप्रसवाम् अर्थवशात् सप्तरूपविनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवद् अवस्थितः स्वस्थः ॥ ISk_65 ॥ सम्यग्ज्ञानाधिगमाद् धर्मादीनाम् अकारणप्राप्तौ । तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः ॥ ISk_67 ॥ प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति ॥ ISk_68 ॥ पुरुषार्थज्ञानम् इदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश् चिन्त्यन्ते यत्र भूतानाम् ॥ ISk_69 ॥ एतत् पवित्र्यम् अग्र्यं मुनिर् आसुरये ऽनुकम्पया प्रददौ । आसुरिर् अपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् ॥ ISk_70 ॥ शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः । सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम् ॥ ISk_71 ॥ सप्तत्यां किल यो ऽर्थास् ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश् चेति ॥ ISk_72 ॥ तस्मात् समासदृष्टं शास्त्रम् इदं नार्थतश् च परिहीनम् । तन्त्रस्य च बृहन्मूर्तेर् दर्पणसङ्क्रान्तम् इव बिम्बम् ॥ ISk_73 ॥