Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary Matharavrtti Based on the ed. by Visnu Prasada Sarma: सांख्यकारिका: माठराचार्यविरचित-"माठरवृत्ति"-सहिता, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) Input by members of the Young Buddhist Association, University of Tokyo (www1.linkclub.or.jp/~bussei/) STRUCTURE OF REFERENCES: ISk_n = ýÓvarak­«ïaSÃækhyakÃrikÃ_verse SkMv_n = SÃækhyakÃrikÃMÃÂharav­tti_KÃrikÃ-verse #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ || श्रीः ॥ साङ्ख्यकारिका माठरवृत्तिसहिता सर्वविद्याविधातारम् आदित्यस्थं सनातनम् । नतो ऽस्मि परया भक्त्या कापिलं ज्योतिर् ईश्वरम् ॥ 1 ॥ कपिलाय नमस् तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् साङ्ख्यमयी नौर् इह विहिता प्रतरणाय ॥ 2 ॥ नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् । हिताय सर्वशिष्याणाम् अल्पग्रन्थसमुच्चयम् ॥ 3 ॥ _________________________________________________________ ## अस्या आर्याया उपोद्घातः क्रियते --- स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् । सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते ॥ इह हि भगवान् महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर् दुहितरि देवहूत्यां कपिलो नाम बभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेर् अपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नो ऽन्धे तमसि मज्जज् जगद् इदम् अद्राक्षीत् । तद् अवलोक्यास्य कारुण्यम् उदपादि । अहो खल्व् इदं जगद् अनादिकालसम्बद्धं निसर्गाद् एव अन्धे तमसि वर्तत इति । अथासौ महायोगी कथम् अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्ताम् आपेदे । स(p.1) एवं विचिन्तयन् आसुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनम् अधिकारिणम् अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचम् इत्य् उवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । स एवम् उक्तो मुनिर् ईषदनिष्पन्नविवेकवैराग्यो ऽयम् इति व्यवस्य निर्गम्य भूयो ऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । अथासौ महायोगीन्द्रस् तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "न रमे भो" इति । अथ स भगवता उक्तः --- कथम् इति । पुनर् आह आसुरिः --- "दुःखत्रयाभिघातात्" इति । अथाह कपिलः --- तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयम् उपदेक्ष्यामः । सो ऽब्रवीत् --- "भगवन् bìhaæ शक्तो ऽहं भगवताम् आदेशम् अनुगन्तुम्" इति । स एवं गृहस्थधर्मम् अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव । तत्र यदि कश्चिद् एवं ब्रूयात् --- कुतो ऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलम् अभिगत इति । तत्रायं प्रतिवादः । दुःखत्रयाभिघाताज् जिज्ञासा समुत्पन्ना । कम् इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्याम् इति मत्वासौ गुरुकुलम् अभिगत इति । तथा हि --- "तत् तपः स जपः सा धीस् तज् ज्ञानं सा च वैदुषी । यतो नैव निपातः स्याद् अन्तःसंसारसागरम्" ॥ इति श्रवणात् । किञ् च --- इहोपपत्तिर् मम केन कर्मणा क्व च प्रयातव्यम् इतो भवाद् इति । विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति ॥ तस्मात् समीचीनम् इदं यद् अस्येतिजिज्ञासा समुदपादि । किं पुनस् तद् दुःखत्रयं, तद् आह --- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् । तत्र प्रथमं द्विविधं, शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद् यद् दुःखम् आत्मानं देहम् अधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगाद् अप्रियसंयोगाच् च द्विविधम् । एतद् आध्यात्मिकं दुःखम् अभिहितम् । आधिभौतिकं तु भूतान्य् अधिकृत्य यत् प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं तु दिवम् अधिकृत्य यत् प्रवर्तते शीतोष्णवातवर्षादिकम् । एवम् एतैस् त्रिभिर् दुःखैर् अभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । क्व विषये?(p.2) तदभिघातके हेतौ । तेषां त्रयाणां दुःखानाम् अभिघातको विनाशको यो ऽसौ हेतुस् तत्र । तां जिज्ञासाम् आह । किम् अमूनि दुःखानि वपुषः, आहोस्वित् तद्व्यतिरिक्तो ऽस्ति कश्चिद् अन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायो ऽप्य् अस्ति न वा । यद्य् अस्ति तदानीं तम् एवास्थास्यामः । नो चेत् प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः । वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा vi«abhavapŬÃsaha÷ | एवम् असह्यदुःखाभिभूतस्यासुरेस् तदभिघातके हेतौ जिज्ञासा समुत्पन्ना । स च समुत्पन्नदुःखाभावं जिज्ञासुस् तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणम् अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति । ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषाम् एवाभावाय कारणत्वम् उपयाति । न हि जनयित्रीसकाशाद् उत्पन्नस् तनयस् तस्या एव व्यापादनं कुरुते । सत्यम् । इह लोके यद्य् अस्माद् उत्पद्यते तत् तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटको ऽश्वतरो वा जनयित्र्याः समुत्पन्नस् ताम् एव व्यापादयति । यद् वा यथा कश्चिद् आशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस् तस्य मुखनिःश्वासनिर्गतो वह्निस् तृणानि तं वापि सर्पं ददाह । अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानाम् एवाभावं करिष्यतीत्य् अर्थसङ्गतिः । अत्रोच्यते । दृष्टे सापार्था चेत् । चेद् इत्य् अयं निपातः शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो ऽस्त्य् एव, किं तदर्थं कपिलोपसर्पणेनेति भावः । तम् एव हेतुं दृष्टं दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्य् एवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः । मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगाद् अप्रियस्य दूरतः परिहरणाच् च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः । आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः । अतस् तदभिघातकारणात् किं कपिलोपसर्पणेनेति भावः । तथा च लौकिकानाम् आभाणकः --- अर्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्य लीलया सिद्धौ को विद्वान् यत्नम् आश्रयेत् ॥ अत्रोच्यते --- न । न इत्य् अयं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्यम् इत्य् अर्थः । एकान्तात्यन्ततो ऽभावात् । एकान्ततो ऽवश्यं त्वदुक्तहेतुभिर् न प्रतीकारः । यतश् चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यतताम् अपि कदाचिज् जन्तुर्(p.3) विपद्यते कदाचिज् जीवति । वैद्यगृहे ऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनाम् अपरिहार्यमरणदर्शनान् नायम् ऐकान्तिकप्रतीकार आध्यात्मिकस्य । अपरम्, अत्यन्ततो ऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानाम् अपि ज्वरादीनां पुनः कतिपयदिवसैर् उत्पत्तिदर्शनात् । अतः सर्वथा आत्यन्तिको ऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनाम् अपगतानाम् अपि पुनर् आगमनवत् । भवन्ति चात्र श्लोकाः --- पुनर् दाहः समुत्पन्नः पुनर् जातश् च वेपथुः । बाधते च पुनर् हिक्का ज्वरश् च पुनर् आगतः ॥ अन्यच् च --- पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः । पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥ किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यम् । तथा हि --- यानि कानि च मूलानि येन केन च पेषयेत् । यस्मै कस्मै च दातव्यं यद् वा तद् वा भविष्यति ॥ अन्यच् च --- कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पम् अपि रोगं पुरस्ताद् वर्धयन्ति भिषजः । ततश् च कदाचिद् असौ तेषाम् एवासाध्यताम् आयाति । तथा च --- वैद्य वैद्य नमस् तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारो ऽयं कृतान्तः सुखम् एधते ॥ एवम् असौ दृष्टेनागदादिहेतुना, एकातन्तो ऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं मानसस्यापि शब्दादिप्रियसंयोगाद् अपि कदाचिन् न निवृत्तिः । एवम् आधिभौतिकम् अप्य् उपायैः कदाचिद् व्यपैति, कदाचिच् च नेति । एवम् आधिदैविकम् अपि कदाचिद् व्यपैति कदाचिच् च न । किञ् च व्यपगतिर् अपि दुःखस्य पुनरुत्पादाद् अनर्थिकेति । अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश् च दुःखव्यपगमे हेतुर् इष्टः । तस्माद् युक्तं तदर्थं गुरूपसर्पणम् इति ॥ SkMv_1 ॥ _________________________________________________________ यद्य् एवं तदा दृष्टव्यतिरेकेणाप्य् आनुश्रविकः श्रुतिप्रणीतः स्वर्गादिसाधनरूपो यज्ञादिर् हेतुर् अस्तु । नाकपृष्ठे ऽपि तापत्रयासम्भवात् । तत्रैकान्तिकम् आत्यन्तिकं वानुश्रवे वेदे श्रूयते । गुरुणोक्तं पश्चाद् वेदं शृण्वन्ति शिष्या इत्य् अनुश्रवो वेदः । तत्र भव आनुश्रविकः । श्रौतो यज्ञादिरूपो ऽयं दुःखत्रयप्रतीकारहेतुर् उचितो ऽस्ति । एवं ह्य् आह --- "तरति मृत्युं, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते" [शतपथब्राह्मण 13 ।3 ।1 |1] इति । यच् चैनं देवाः पुनर् अप्य् आहुः ---(p.4) "अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य" ॥ [ऋग्वेदसंहिता 8 ।48 |3] इति । इह --- श्रुताव् ऐकान्तिकम् आत्यन्तिकं च फलं श्रूयते । अत्रास्य व्याख्या --- कदाचित् किलेन्द्रो देवान् उपस्थितान् निशम्य इत्य् अवोचत् --- भो भो देवत्वाद् अन्यद् अपि किम् अप्य् अस्ति सुखम् । ततस् ते देवा ऊचुः --- नास्त्य् अन्यत् सुखम् । अत एवास्मन्निवासस्य नाक इत्य् अभिधानम् । कम् इति सुखनाम, तस्य निषेधः अकम् असुखं तन् न इति नाकम् । केवलं सुखम् एव । द्वौ नञौ प्रकृतम् अर्थं गमयतः । ततः प्राहेन्द्रः --- कथम् इति । ततस् ते ऊचुः --- अनेन हेतुना अपाम पीतवन्तः । सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः । किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गम् । अन्यच् च अविदाम जानीमो देवान् । अस्मिन् स्वर्गे इयन्तो देवा इति विद्मः । किम् इत्य् आक्षेपे । नूनं निश्चितम् । अस्मान् अस्माकं विभक्तिविपरिणामः । कृणवत् कर्ता । अरातिः शत्रुर् मृत्युः । किं वा धृतिर् जरा अस्माकं करिष्यति । अमृतमर्त्यस्य अमृतपायिनां मर्त्यानाम् इति । "बहुलं छन्दसि"[ ] इति वचनविपरिणामः । एवम् अन्यो ऽपि यः सोमं पास्यति तस्यैकान्तिको ऽवश्यम् आत्यन्तिकः सर्वथा दुःखत्रयाभिघातो भविष्यति । अतो ब्रूमः किं प्रव्रज्यया साङ्ख्यज्ञानेन वा कार्यं वेदोक्तं करिष्यामः । दुःखप्रतीकारश् च स्वर्गो भावीति वेदवादिनां वचनम् उपश्रुत्य साङ्ख्याचार्यस् तन्निवारणाय स्वमतप्रतिष्ठायै च द्वितीयाम् आर्याम् आह --- ## य एष आनुश्रविकः श्रौतो ऽग्निहोत्रादिकः स्वर्गसाधनतया तापत्रयप्रतीकारहेतुर् उक्तः, सो ऽपि दृष्टवद् अनैकान्तिकः प्रतीकारः । तथा हि --- "मध्यमपिण्डं पुत्रकामा पत्नी प्राश्नीयात् "आधत्त पितरो गर्भम्"(वाजसनेयिसंहिता 2 |33) इति मन्त्रेण"[आपस्तम्बश्रौतसूत्र 2 ।7 |14] | तद् एवं वेदवचसा बहून् पिण्डान् परःशतान् अश्नाति यावद् एको ऽपि पुत्रो न जायते । तथा "पश्येम शरदः शतं जीवेम शरदः शतम्"[ऋग्वेदसंहिता 7 ।66 |16] इति श्रुताव् आस्ते । परं गर्भस्थो जातमात्रो बालो युवापि कुमारो म्रियते । किं चान्यत् --- स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् । क्षययुक्तः पुनः पातात् । अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् । उक्तं च ---(p.5) "षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि । अश्वमेधस्य वचनाद् ऊनानि पशुभिस् त्रिभिः" ॥ पशुवधो ऽग्निष्टोमे मानुषवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश् च ऋत्विजाम् । कल्पसूत्रे ऽन्यद् अप्य् अकृत्यं भूरि कर्तव्यतयोपदिश्यते । "ब्रह्मणे ब्राह्मणम् आलभेत क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे तस्करं नारकाय वीरहणम्"[तैत्तिरीयब्राह्मण 3 ।4 |11, आपस्तम्बश्रौतसूत्र 20 ।24 |8] इत्यादिश्रवणात् । किञ् च --- "यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवेमां न यज्ञैर् मार्ष्टुम् अर्हति" ॥ [भागवतपुराण, 1 ।8 |52] "न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुद्ध्यतः" / "तद् यथास्मिन् लोके मनुष्याः पशून् अश्नन्ति तथाभिभुञ्जत एवम् अमुष्मिन् लोके पशवो मनुष्यान् अश्नन्ति" [शाङ्खायनब्राह्मण 11 |2] इति श्रुतिश्रवणात् । अन्यच् च --- "वृक्षान् छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यज्ञैश् चेद् गम्यते स्वर्गो नरकः केन गम्यते" ॥ इत्य् अविशुद्धियुक्तः सर्वथा श्रौतो दुःखत्रयप्रतीकारहेतुः । अथ "अपाम सोमम् अमृता अभूम" इति प्राग् उक्तम् । तत्रेदं प्रत्युत्तरम् । सोमपायिनाम् अपि नृगनहुषेन्द्रययातीनां बेधबन्धपरिक्लेशा बहुविधाः । कर्मण उपभोगाद् इतरेषां पतनं च । एकाहादीनां सत्राणां दिनपरिमाणवतां कारणानां परिमाणवद् एव स्वर्गादि कार्यं दृष्टम् । कारणानुगमत्वात् कार्यस्य । परिमाणवन्मृत्पिण्डात् परिमाणवान् एव घटः स्यात् । एवम् आनुश्रविकाणां फलपरिमाणत्वात् पुनः क्षयः । अतिशययुक्तश् च । यथा ìhyam अवलोक्य दरिद्रस्य दुःखं स्यात्, सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य, तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस् तं दृष्ट्वैकाप्सरसो दुःखम् उत्पद्यते । एवम् अयं दृष्टवत् । तद् एवम् अन्योन्यातिशयात् स्वर्गे ऽपि दुःखम् अव्यावृत्तम् । तस्मात् । तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्यन्तिको विशुद्धो ऽक्षयो ऽनन्तफलः कैवल्यान् निरतिशयो हेतुः स श्रेयान् प्रशस्यः । कथं पुनर् असौ भवतीत्य् आह --- व्यक्ताव्यक्तज्ञविज्ञानात् । व्यक्तं चाव्यक्तं च ज्ञश् च तेषां(p.6) त्रयाणां विज्ञानाद् अनुभवात् । भवति ह्य् असौ अवश्यं फलदानाद् ऐकान्तिकः, प्रकृतिज्ञानाद् आत्यन्तिकः, यमनियमादिमत्त्वाच् छुद्धः, शरीरभेदे पुनर् अनावेश्यत्वाद् अक्षयफलः । कैवल्याद् अनुत्तरत्वाच् च निरतिशयफलम् इति वाक्यशेषः । तत्र व्यक्तं बुद्ध्यहङ्कारेन्द्रियतन्मात्रभूतभेदात् त्रयोविंशतिकम् । अव्यक्तं प्रधानम् । व्यक्तोत्पत्तिकारणम् । न ह्य् अकारणं कार्यम् इत्य् अस्य सिद्धिः । ज्ञः पुरुषः । सन्निधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्तिकारणम् । अतः प्रधानस्य जडस्य प्रवृत्तिहेतुर् अयम् अस्तीति सिद्धिः । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञसंज्ञानि । यद्विज्ञानाद् अवश्यं सर्वथा तापत्रयेण विमुच्यते ॥ SkMv_2 ॥ _________________________________________________________ नन्व् अमीषां कतिधा प्रविभाग इत्य् अत्रोच्यते चतुर्धा । कथम् इति चेत् तद् उच्यते --- ## मूलप्रकृतिः प्रधानं मूलभूतत्वात् । मूलं सप्तानां प्रकृतिविकृतीनाम् आदिर् इत्य् अर्थः । प्रकरणात् प्रकृतिः । प्रसवधर्मकत्वात् सा प्रकृतिः । न विकृतिर् अविकृतिर् अन्यस्माद् अनुत्पत्तेः । कारणम् एव सा न कार्यम् इत्य् अर्थः । अनुत्पन्नत्वाद् उत्पादकत्वाच् च । महदाद्यास् तु सप्त प्रकृतयो विकृतयश् च । महान् अहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयो ऽन्येषां कारणतया, विकृतयश् च कार्यतया स्वयम् । तत्र व्यक्तिम् आह --- प्रधानाद् बुद्धिर् इति विकृतिः, सा च अहङ्कारं जनयतीति प्रकृतिः । अहङ्कारो महत उत्पन्न इति विकृतिः, तन्मात्राणि जनयतीति प्रकृतिः । तन्मात्राण्य् अहङ्काराद् उत्पन्नानीति विकृतयः पञ्चापि, ततः पञ्चमहाभूतानि जायन्त इति प्रकृतयः । उत्पन्नत्वाद् उत्पादकत्वाच् च सप्तमाः प्रकृतयो विकृतयश् च । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि । षोडशकस् तु पुनर् विकार एव कार्यत्वात् । न तु तस्य प्रकृतित्वम् अकारणत्वात् । तद्व्यक्तिम् आह --- वैकृतिकाद् अहङ्काराद् उत्पन्नान्य् एकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीति षोडशको ऽयं गणो विकारो ऽन्यस्माद् उत्पन्नो न हि ततो ऽन्यद् उत्पद्यत इत्य् अर्थः । उत्पन्नत्वाद् अनुत्पादकत्वाच् च । पुरुषस् तु पुनर् न प्रकृतिर् अनुत्पादकत्वात् न च विकृतिर् अनुत्पन्नत्वात् । नैवासौ कारणं न च कार्यम् इत्य् अर्थः । एवम् एष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर् न च विकृतिर् इतिभेदाच् चतुर्धा प्रकृतिविकृतिविभागो ऽभिहितः ॥ SkMv_3 ॥ (p.7) _________________________________________________________ एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्य् आह । प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिर् दृष्टा । ## दृष्टम् इति प्रत्यक्षपर्यायः । अक्षम् इन्द्रियं प्रतीत्य यद् उत्पद्यते ज्ञानं तत् प्रत्यक्षं दृष्टम् उच्यते । यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणम् । प्रथमम् इदं मुख्यं सकलप्रमाणानाम् । यो ऽर्थो ऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमानस्यावकाशः । तच् च त्रिसाधनं पञ्चसाधनं वा । त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तच् च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यते ऽनुमानम् । कम् अपि हेतुम् अन्वीक्ष्य तस्य हेतोः पश्चान् मीयत इत्य् अनुमानम् । यथा धूमं हेतुम् अन्वीक्ष्य महानस इव पूर्वं वह्निदर्शनाद् अग्नेर् अस्तित्वं साध्यत इत्य् अनुमानम् । प्रत्यक्षानुमानाभ्यां यो ऽर्थः साधयितुं न शक्यस् तत्राप्तवचनम् । यथा स्वर्गे ऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषयाः, विमाने ऽधिवास इति । आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर् वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयम् आप्तवचनम् । नन्व् अर्थापत्तिः सम्भवो ऽभावः प्रतिभा ऐतिह्यम् उपमानं चेतिप्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथम् अत्र त्रिविधं प्रमाणम् इति सङ्गतिः । अत्रोच्यते --- सर्वप्रमाणसिद्धत्वात् । सर्वाणि हि प्रमाणानि प्रमाणत्रये ऽविरुद्धानि । तत्र पीनो देवदत्तो दिवा न भुङ्क्त इत्य् उक्ते रात्रौ भुङ्क्त इत्य् अर्थः । सार्थापत्तिर् अनुमानम् एव । प्रस्थ इत्य् उक्ते चत्वारः कुडवा इति बोधः सम्भवः । सो ऽप्य् अनुमानम् एव । अभावश् च प्रागितरेतरप्रध्वंसात्यन्ताभावभेदाच् चतुर्धा । यथा व्रीहिशोषणदर्शनान् न वृष्टो देव इति वृष्टेर् अभावं साधयति । सो ऽप्य् अनुमानभेदः । प्रतिभा यथा --- दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यद् उत्तरम् । पृथिव्याम् आ समुद्रायां स प्रदेशो मनोरमः ॥ इत्य् उक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रतिभा जानतां ज्ञानम् । साप्य् अनुमानम् एव । ऐतिह्यं यथा --- अस्मिन् वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्य् उक्ते, सा विघ्नं करोति, धनादि यच्छतीति ज्ञानं, तद् अप्य् अनुमानम् एव । उपमानम् --- यथा गौस् तथा गवय इत्य्(p.8) अप्य् अनुमानम् एव । किं च t­«itasyäjalinÃ, क्षुधितस्य पञ्चाङ्गुलियागात्, पृथुलाक्षिप्रभृतिदर्शनात् दुर्बलस्य, तर्जनीपङ्कदर्शनात्? ज्ञानम् इत्याद्यनुमानम् एव । तस्मात् त्रिष्व् एवान्यद् अन्तर्भवतीति युक्तम् अभिहितं त्रिविधं प्रमाणम् । इष्टम् इति अभिप्रेतम् इत्य् अर्थः । तेन प्रमाणेन किं साध्यम् इत्य् आह --- प्रमेयसिद्धिः प्रमाणाद् धि । यस्मात् प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुलया चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा व्रीह्यादीत्यादिवत् । प्रत्यक्षानुमानागमाः प्रमाणानि । प्रमेया व्यक्ताव्यक्तज्ञाः । प्रमाता आत्मा । तत्र त्रयोविंशतिकं व्यक्तम् । अव्यक्तं प्रधानम् । ज्ञः क्षेत्रज्ञः । तद् अमीषां मध्ये किञ्चित् प्रत्यक्षेणान्यद् अनुमानेनेतरद् आप्तानुमानाभ्यां प्रमीयते । तस्माद् आचार्येण भगवता युक्तम् अभिहितम् --- "प्रमेयसिद्धिः प्रमाणाद् धि" इति ॥ SkMv_4 ॥ _________________________________________________________ तत्र त्रिविधस्य प्रमाणस्य पृथक् लक्षणम् उपन्यस्यते । ## विषयं विषयं प्रति यो ऽध्यवसायो नेत्रादीनाम् इन्द्रियाणां पञ्चानां रूपादिषु पञ्चसु, तत् प्रत्यक्षं प्रतिपत्तिरूपं दृष्टाख्यम् । अनुमानं त्रिविधम् । त्रिसाधनं त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तद् आख्यातं कथितम् । पक्षहेतुदृष्टान्ता इति त्र्यवयवम् । पक्षः प्रतिज्ञापदम् । यथा --- वह्निमान् अयं प्रदेशः । साध्यवस्तूपन्यासः पक्षः । इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव । त्रिरूपो हेतुः । त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वम् इति । अत्रोदाहरणं यथा --- धूमवत्त्वाद् इति । अन्ये हेत्वाभासाः चतुर्दश । असिद्धानैकान्तिकविरुद्धादयः । साधर्म्यवैधर्म्याभ्यां द्विविधं निदर्शनम् । यथा महानसम् । इतरे निदर्शनाभासा दश । एवं त्रयस्त्रिंशदाभासरहितं त्र्यवयवम् अनुमानम् । पञ्चावयवम् इत्य् अपरे । तद् आह --- अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः । एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थप्रतिपादनं परार्थम् अनुमानम् । तच् च त्रिविधम् । पूर्ववच्छेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनात् भवित्रीं वृष्टिं सम्भावयति । पूर्वम् इयं दृष्टेति पूर्ववत् । नदीपूरदर्शनाद् उपरि वृष्टो देव इति वा प्रतीतिः । शेषवद् यथा --- समुद्रोदकबिन्दुं प्राश्य, शेषस्य लवणभावो ऽनुमीयते इति शेषवत् |(p.9) सामान्यतोदृष्टम् --- पुष्पिताम्रदर्शनात् । अन्यत्र पुष्पिता आम्रा इति । पुनर् यथा --- बहिर् उद्योत इति केनाप्य् उक्तं, तत्रापरेणाप्य् उक्तम् । चन्द्र उदितो भविष्यतीत्य् अर्थसङ्गतिः । तल् लिङ्गलिङ्गिपूर्वकम् इति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टो ऽपि लिङ्गी साध्यते नूनम् असौ parivrì अस्ति यस्येदं त्रिदण्डम् इति । आप्तश्रुतिर् आप्तवचनं तु । तृतीयं प्रमाणम् । आप्ता ब्रह्मादय आचार्याः, श्रुतिर् वेदस् तद् एतद् उभयम् आप्तवचनम् । आप्तिः साक्षादर्थप्राप्तिर् यथार्थोपलम्भः तया वर्तत इत्य् आप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तद् उक्तम् आप्तवचनम् । तत्रापि प्रसिद्धिलक्षणागुणयोगात् तिस्रः शब्दवृत्तयः । तत्र लक्षणात्रैविध्यम् । जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते । तत्र प्रक्रान्तम् एव तावद् अभिधीयते भगवतः कपिलस्य मतम् । आगमो ह्य् आप्तवचनम् आप्तं दोषक्षयाद् विदुः । क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद् धेत्वसम्भवात् ॥ स्वकर्मण्य् अभियुक्तो यो रागद्वेषविवर्जितः । पूजितस् तद्विधैर् नित्यम् आप्तो ज्ञेयः स तादृशः ॥ तद् एवम् एतत् त्रिविधं प्रमाणम् ॥ SkMv_5 ॥ _________________________________________________________ तद् एवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यात् इति । अत्रोच्यते --- ## अत्र प्रधानपुरुषाव् अतीन्द्रियौ तयोः सामान्यतोदृष्टाद् अनुमानात् सिद्धिः । यस्मान् महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्यं तत्कारणम् अदृष्टम् अप्य् अस्ति त्रिगुणं चेति साध्यते प्रधानम् । न ह्य् असतः सदुत्पत्तिः स्याद् इति । न च कारणासदृशं कार्यं स्याद् इति । व्यक्तं तु प्रत्यक्षेणैव साधितम् इति तदर्थे न प्रयत्नः । यस्माज् जडम् अपि प्रधानं प्रसूतिक्रियायां प्रवर्तते तस्माद् अस्ति लोहस्य चलनक्रियाशक्तिहेतुचुम्बकवद् अवश्यं पुरुष इति ज्ञसिद्धिः ॥ SkMv_6 ॥ _________________________________________________________ ननु प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते । यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो(p.10) वा । एवं प्रधानपुरुषौ नोपलभ्येते तस्मात् ताव् अपि न स्त इत्य् आशङ्कानिरासायाह --- ## इह लोके सताम् अप्य् अर्थानाम् अष्टधा नोपलब्धिः । तथा हि दर्शयति --- यथा सताम् अपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगतानाम् अतिदूरान् नोपलब्धिः । तत् किं ते न सन्ति । यथा वा चक्षुर् अतिसामीप्यात् कज्जलं नोपलभते । तत् किम् इदं नास्ति । यथा बधिरान्धौ शब्दरूपे नोपलभेते । तत् किं ते न स्तः । अनवस्थितचित्तौ राजानम् अपि यान्तं न पश्यति । तत् किम् असौ न गतः । धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते । तत् किम् अमीषाम् अभावः । कुड्येन व्यवहितं नोपलभ्यते । तत् किं नास्ति । सूर्यादितेजसाभिभूतानां ग्रहनक्षत्रतारकादीनाम् अनुपलम्भात् तेषां किम् अभावः शक्यते परिकल्पयितुम् । मुद्गराशिकुवलयामलकमौक्तिककपोतादिनिकुरम्बे क्षिप्तं समानं यदि नोपलभ्यते तद् अवेदम् इति । तत् किं नास्ति । एवम् अष्टधा सताम् अप्य् अनुपलम्भो ऽभिहितः । इदानीम् असतां चतुर्धा भवति । तत्रोच्यते --- प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् । तत्र मृत्पिण्डे घटः प्राग् उत्पत्तेर् नोपलभ्यत इति प्रागभावः । प्रध्वंसाभावो यथा मुद्गराभिघातात् प्रध्वस्तो घटो नोपलभ्यते । इतरेतराभावो यथा अश्वे गोत्वम्, गवि अश्वत्वम् । अत्यन्ताभावो यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा । एवम् इयं द्वादशधा अनुपलब्धिः । सताम् अष्टधा ह्य् असतां चतुर्धा । एवं प्रधानपुरुषाव् अपि सन्तौ नोपलभ्येते ॥ SkMv_7 ॥ _________________________________________________________ तद् अमीषां मध्ये केन हेतुनेमौ नोपलभ्येते । तद् उच्यते --- ## तस्य प्रधानस्यानुपलब्धिर् अनवगमः सौक्ष्म्यात् हेतोर् नाभावात् । सूक्ष्मं प्रधानं शब्दाद्यलक्षणत्वात् परमाण्वादिवत् । न पुनर् एवं, यन् नास्ति प्रधानम् अतो नोपलभ्यते । किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात् परमाण्वादिवत् । तर्हि कथम् उपलभ्यत इति । अत्राह --- कार्यतस् तदुपलब्धिः |(p.11) कार्यं दृष्ट्वा कारणम् अनुमेयं वटधान्यवत् । यथा वटधान्यं कारणं वटं कार्यम् आलोक्यानुमीयते । एवं सद् एव प्रधानं कारणं महदादेः सतः कार्याद् अनुमीयते । न ह्य् असतः सदुत्पत्तिर् भवतीति । महदादि महान हङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि चेति त्रयोविंशतिकम् । एतन् महदादि कार्यं त्रिगुणं दृष्ट्वानुमीयते --- अस्ति प्रधानम् अपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यम् इति । किं चान्यत् । तच् च कार्यं प्रकृतिविरूपं सरूपं च । प्रधानाद् विसदृशं सदृशं चेत्य् अर्थः । सन्ति ते हेतवो यैर् एतत् प्रधानं विसदृशं सदृशं च । यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात् यदि रूपेण तदा न गुणैः, यदा गुणैस् तदा न रूपेणेति यावत् । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः ॥ SkMv_8 ॥ _________________________________________________________ तिष्ठतु तावद् एतत् । अन्यत् पृच्छामः --- किम् एतन् महदादि प्राग् उत्पत्तेः प्रधाने सत् जायते, उतासत् सम्भवति । अत्राचार्याणां विप्रतिपत्तिर् अतः संशयः । अत्र वैशेषिका विप्रतिपन्ना असतः सद् भवतीति मन्यन्ते । मृत्पिण्डे हि प्राग् उत्पत्तेर् घटो नास्तीति व्यवसितास्ते । अस्ति नास्तीति वराका जीवकाः । नैवास्ति न च नास्ति । एष बौद्धानां पक्षः । एवम् अन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः । तद् उच्यते । तत्र तावत् सदसद्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः । यदि सत् तदासन् न भवति । उतासत् तदा सद्भावो न । यतः सदसतोर् एकत्र विरोधात् । अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् । बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात् तैः सह सञ्जल्प एव न युज्यते । वैशेषिकाणां तु असतः सद् भवतीति मतप्रतिषेधाय उच्यते --- ## इह लोके सद् एव सद् भवति । असतः करणं नास्ति । यदि स्यात् तदा सिकताभ्यस् तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्माद् अनुमीयते प्रधाने प्राग् उत्पत्तेर् महदादिकम् अस्त्य् एव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तम् उपादत्ते । तद् यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्यं स्यात् तदा दध्यर्थी उदकस्याप्य् उपादानं कुर्यात्, न च कुरुते, तस्मात् प्रधाने महदादि कार्यम् अस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यद् यस्मिन् विद्यते तस्माद् एव तद् उत्पद्यते । यथा तिलेभ्यस् तैलं, दध्नो घृतम् । यदि सासत्कार्यं स्यात् तदा सर्वं(p.12) सर्वतः सम्भवेत् ततश् च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते । तस्मात् पश्यामः सर्वसम्भवाभावाद् अपि महदादि कार्यं प्रधाने सद् एव सद् भवतीति । अतश् चास्ति --- शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसम्पन्नः शक्याद् एव शक्यं कर्म आरभते नाशक्यम् अशक्यात् । तद् यथा --- शक्तः कुम्भकारः शक्याद् एव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः सम्पन्नो घटशरावोदञ्चनादीन्य् आरभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात् तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्याद् अशक्याद् अप्य् अशक्यम् आरभ्येत । तस्मात् सत् कार्यं स्यान् नासत् । किं च --- कारणभावाच् च । कार्यं सद् एव स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः । यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनाम् अपि निष्पत्तिः स्यात् । न च भवति । तस्मात् कारणभावाद् अपि पश्यामः प्रधाने महदादि कार्यम् अस्तीति । साधितम् एवम् एतैः पञ्चभिर् हेतुभिः सत् कार्यम् । "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद्धैक आहुर् असद् एवेदम् अग्र आसीत्" इत्य् आरभ्य "सत्त्वेव सोम्येदम् अग्र आसीत्" [छान्दोग्योपनिषद् 6 ।2 |1-2] इति श्रुतेः ॥ SkMv_9 ॥ _________________________________________________________ तत्र यद् उक्तं पूर्वस्याम् आर्यायां "प्रकृतिविरूपं सरूपं च" इति । तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदम् आरभ्यते --- ## हेतुमद् इति । यस्योत्पत्तिकारणम् अस्ति तद् धेतुमत् । हेतुर् अपदेशो निमित्तं प्रकृतिः कारणम् इत्य् अनर्थान्तरम् । प्रधानस्यैते पर्यायशब्दाः । तस्मात् प्रधानेन हेतुना सकारणम् इदं महदादिभूतपर्यन्तं त्रयोविंशतिकं लिङ्गम् । तथा हि --- महद् बुद्धितत्त्वं तत्प्रधानेन हेतुमत् । तेनाहङ्कारो ऽमुनैकादशेन्द्रियाणि तन्मात्राणि च । तैश् च भूतानीति सर्वम् एवेदं परस्परहेतुमत् । अथ च द्विविधो हेतुः कारको ज्ञापकश् च । तत्र प्रधानबुद्ध्यहङ्कारतन्मात्रलक्षणश् चतुर्विधः कारकः । विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात् पञ्चधा ज्ञापकः । तद् द्विविधेनापि हेतुना युक्तं हेतुमद् इदं सिद्धम् । किं च --- अनित्यं प्रलयं गच्छति । यस्माद् उत्पत्तिमत् तस्माद् अनित्यम् । अकारणवन् नित्यम् इति नित्यस्य लक्षणम् । तद्विपरीतम् इदम् अतो ऽनित्यम् । तद् यथा --- मृत्पिण्डाद् उत्पन्नो घटः स चानित्यो दृष्टः । एवं महदादि प्रधानाद् उत्पन्नं(p.13) तस्माद् अनित्यं तस्मिन्न् एव च लीयते । तथा हि --- प्रधाने बुद्धिस् तस्याम् अहङ्कारस् तस्मिन्न् इन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले लीयन्ते । तस्माद् अनित्यम् । किञ् च --- अव्यापि असर्वगतम् । यथा प्रधानपुरुषौ सर्वगतौ न तथेदम् इत्य् अर्थः । इदं हि यस्मिन्न् एव प्रदेशे ऽवस्थितं तस्मिन्न् एव वर्तते । किं च --- सक्रियम् । यस्मात् संसरणकाले महदादि कार्यं सूक्ष्मशरीरम् आश्रित्य संसरति तस्मात् सक्रियम् । किं च --- अनेकम् बहुविधं त्रयोविंशतिप्रकारकम् । इतरच् च --- आश्रितम् । यद् यस्माद् उत्पद्यते तत् तदाश्रितम् । बुद्धिः प्रधानम् आश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मात्राणि च, तानि महाभूतान्य् आश्रितानि । एवम् आश्रितम् । लयं गच्छतीति लिङ्गम् । सावयवम् इति । अवयन्तीत्य् अवयवा यथा पिण्डस्य हस्तपादाद्याः । शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्यक्तम् । किं च --- परतन्त्रम् पराधीनम् । यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तम् । प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रो ऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति । एवं परतन्त्रम् । व्यक्तम् उक्तम् । एतद्विपरीतलक्षणम् अव्यक्तम् । अहेतुमत् अनुत्पन्नत्वात् । नित्यम् अकारणवत्त्वात् । व्यापि सर्वगतत्वात् । आब्रह्मस्तम्बपर्यन्तं पुरुषवद् व्याप्य प्रधानम् अवस्थितम् । निष्क्रियं सर्ववापकत्वात् । एकं सर्वकारणत्वात् । अनाश्रितं प्रभविष्णुत्वात् । अलिङ्गम् अनुत्पत्तिकत्वात् । निरवयवम् अमूर्तत्वात् । स्वतन्त्रं सर्वोत्पत्तिकारणत्वात् ॥ SkMv_10 ॥ _________________________________________________________ एवम् अनयार्यया व्यक्ताव्यक्तयोर् वैधर्म्यम् अभिहितम् । साधर्म्यम् उच्यते --- ## त्रिगुणं व्यक्तं महदादि । प्रधानम् अपि त्रिगुणम् । कारणानुगतत्वात् कार्यस्य । यथा कृष्णतन्तुः कारणं पटः कार्यम् अपि कृष्णम् एव भवति । त्रिगुणेन कार्येणास्य कारणम् अपि त्रिगुणं भवतीति प्रधानं साध्यते । किं चान्यत् --- अविवेकि व्यक्तम् । अमी गुणा इदं व्यक्तम् इति विवेक्तुं न पार्यते, तथा प्रधानम् अपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक् कर्तुम् । किं च --- विषयो व्यक्तं महदादि । सुखदुःखमोहतया भोग्यं तत् पुरुषस्य । स हि तस्य भोक्ता । तथा प्रधानम् अपि सर्वपुरुषाणां क्षेत्रज्ञानां भोग्यम् । सामान्यं व्यक्तम् । गणिकावत् सर्वपुरुषाणाम् । तथा प्रधानम्(p.14) अपि । अचेतनं व्यक्तम् । सुखदुःखमोहान् न चेतयति । तथा प्रधानम् अपि । प्रसवधर्मि व्यक्तम् । बुद्धेर् अहङ्कारस् तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते । एवं प्रधानम् अपि बुद्धिं प्रसूयते । उक्तम् इदं व्यक्ताव्यक्तयोः साधर्म्यम् । इदानीं "तद्विपरीतस् तथा च पुमान्" इत्य् उक्तं, तत् प्रतिपादयति । ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः । तयोर् यत् साधर्म्यं "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि" इत्य् उक्तम् । ततो ऽसौ विपरीतो विधर्मी । अगुणो विवेकी, अविषयो ऽसामान्यः, चेतनो ऽप्रसवधर्मी चेति । वैधर्म्यम् अभिधाय साधर्म्यम् आह --- तथा च पुमान् इति । "हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्" ॥ (साङ्ख्यकारिका 10) इत्य् उक्तम् । तद् यथा व्यक्ताद् विसदृशं प्रधानं तथा प्रधानसधर्मा पुरुषः । तथा हि अहेतुमान् नित्यो व्यापी निष्क्रिय एको ऽनाश्रितो ऽलिङ्गो निरवयवः स्वतन्त्र इति ॥ SkMv_11 ॥ _________________________________________________________ तत्र त्रिगुण व्यक्तम् अव्यक्तं च निर्गुणः पुरुष इत्य् उक्तम् । किमात्मका गुणा इत्य् अत्रोच्यते --- ## तत्रायं समासः । प्रीतिश् चाप्रीतिश् च विषादश् च ते आत्मा स्वरूपं येषां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः । तेषां लक्षणम् उच्यते । तत्र प्रीत्यात्मकं सत्त्वम् । आत्मशब्दः स्वभावे वर्तते । कस्मात्? सुखलक्षणत्वात् । यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचह्रीबुद्धिक्षमानुकम्पाज्ञानादि च तत् सत्त्वं प्रत्येतव्यम् । अप्रीत्यात्मकं रजः । कस्मात्? दुःखलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिद् अप्रीतिम् उपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च तद् रजः प्रत्येतव्यम् । विषादात्मकं तमः । कस्मात्? मोहलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिन् मोहम् उपलभते, तत्राज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत् तमः प्रत्येतव्यम् |(p.15) किं चान्यत् --- प्रकाशप्रवृत्तिनियमार्थाः । प्रकाशश् च प्रवृत्तिश् च नियमश् च ते अर्था येषां तथोक्ताः । तत्र प्रकाशयितव्यम् इति सत्त्वस्य, प्रवर्तितव्यम् इति रजसः, नियन्तव्यं संहर्तव्यम् इति तमसः । किं चान्यत् --- अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः । तत्रापि समासः । अन्योन्याभिभवाश् च अन्योन्याश्रयाश् च अन्योन्यजननाश् च अन्योन्यमिथुनाश् च येषां गुणानाम् अन्योन्यवृत्तयश् च विद्यन्ते तथोक्ताः । चशब्दः समुच्चये द्रष्टव्यः । प्रीत्यादयश् च तावत् प्रागभिहिताः । अन्योन्याभिभवाश् चेति रजस्तमसोर् अभिभवात् शान्ता वृत्तिर् उत्पद्यते सत्त्वस्य धर्माद्या । सत्त्वतमसोर् अभिभवाद् रजसो घोरा वृत्तिर् उत्पद्यते अधर्माद्या । सत्त्वरजसोर् अभिभवात् तमसो mƬhà वृत्तिर् उत्पद्यते अज्ञानाद्या । किं चान्यत् --- अन्योन्याश्रयाश् च गुणाः । सत्त्वं हि प्रवृत्तिनियमाव् आश्रित्य प्रकाशयति । रजः प्रकाशनियमाव् आश्रित्य प्रवर्तयति । तमः प्रकाशप्रवृत्ती आश्रित्य नियमयति । त्रिदण्डविष्टम्भवद् अमी वेदितव्या इति । किं चान्यत् --- अन्योन्यजननाश् च गुणाः । अन्योन्यं जनयन्ति । कदाचित् सत्त्वं रजस्तमसी जनयति । कदाचित् तमः सत्त्वरजसी जनयति । यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जनयति तद्वज् जनयन्ति । अन्योन्यं बोधयन्तीत्य् एतत् प्रतिगृह्यते । यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत । एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति । एवम् अन्योन्यजनका गुणाः । किं चान्यत् --- अन्योन्यमिथुनाश् च गुणाः । अवियोगकधर्मत्वात् । एवं ह्य् आहुः --- "रजसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते" ॥ (देवीभागवतपुराण 3 |50) किं चान्यत् --- अन्योन्यवृत्तयश् च गुणाः । अन्योन्यस्य वृत्तिं जनयन्ति । यथा काचित् स्त्री नयविनयविलासलीलावती भर्तुर् आत्मनो बन्धुवर्गस्य च प्रीतिं जनयति । सैव सपत्नीषु दुःखमोहौ जनयति । एवं सत्त्वेन स्त्रीभूतेन रजसस् तमसश् च वृत्तिर् जनिता । एवम् अन्येष्व् अपि योज्यम् ॥ SkMv_12 ॥ (p.16) _________________________________________________________ अत्राह --- न खलु सत्त्वरजस्तमांसि जात्यन्तराणि । कुतः । स्वभावेष्व् अवस्थानात् । इह खलु रूपयौवनदाक्षिण्यमतिसाधुत्वस्मृत्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपम् उपदिश्यते । सा च भर्तुः सुखावहा भवति, सपत्नीनां दुःखाय रागिणां मोहाय च । तथा क्षत्रिया दुःखप्रहरणकृतापराधां दस्युसेनाम् अभिनिघ्नती रजसो रूपम् इत्य् उपदिश्यते । तेन च दस्युभिर् उपद्रुतानां दार्यमाणानां सुखावहा भवति । दस्यूनां दुःखाय मोहाय च । तथा घनाघनो महाकृष्णो मेघस् तोयाध्मातो ऽवलम्बी ग्रसमान इव नभो भूमिं चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस् तमसो रूपम् इत्य् उपदिश्यते । स च कर्षकाणां सज्जीकृतबीजोपकरणानां सुखो भवति । स एवानाच्छादितशरणानाम् अनुपार्जितभक्तस्नेहलवणानाम् apraguïitat­ïakëÂhÃnÃæ प्रोषितवधूनां च दुःखो mƬhaÓ च । तद् एवम् अवस्थितस्वभावत्वाद् एकं सत्त्वरजस्तमांसि । अत्रोच्यते जात्यन्तराण्य् अमूनि त्रीणि । लक्षणपृथक्त्वव्यवस्थानात् । कथम् इति चेत् तद् उच्यते --- ## अत्र यत् पूर्वस्याम् आर्यायाम् अभिहितं सत्त्वलक्षणं तल् लघुत्वप्रकाशकलक्षणं च । यदा सत्त्वम् उत्कटं भवति देवदत्ते तदा लघून्य् अङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यम् अद्य मे सत्त्वम् उत्कटत्वेन वर्तते । इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः । उपष्टम्भकं prerakamunnìir इत्य् अर्थः । यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् । अथवा गर्वश् चला क्रियेत्य् अर्थः । एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । किं चान्यत् चलचित्तश् च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि । एवं नित्यम् उत्सुकमना भवति । एतद् रजोलक्षणम् । तम आह --- गुरु वरणकम् एव तमः । यद् गुरुत्वम् आवरणत्वं चास्ति तत् तमः । यदा गुरूण्य् अङ्गानि भवन्ति । इन्द्रियाण्य् अलसानि स्वविषयग्रहणासमर्थानि भवन्ति । तदानीं मन्तव्यम् एतत् तम उत्कटत्वेन वर्तत इति । तस्माज् जात्यन्तराण्य् एव सत्त्वरजस्तमांसि । यत् पुनर् अभ्यधायि --- स्त्री क्षत्रिया मेघश् चेति । अत्र त्रये ऽपि ब्रूमः । सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिभावं गच्छति । तस्यापकाराद् दुःखम् उत्पद्यते । एवं रजस्तमसी योज्ये । परस्परविरुद्धानां गुणानां कथम् एका वृत्तिर् भवतीत्य् अत्राह --- परस्परविरुद्धाः(p.17) शत्रवो न ह्य् एकम् अर्थं कुर्वन्ति । इमे च गुणाः परस्परविरुद्धा अपि पुरुषार्थं कुर्वन्ति । कुतः । प्रदीपवच् चार्थतो वृत्तिः । प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः कार्यवशात् । परस्परविरुद्धानाम् अप्य् अमीषां वृत्तिर् दृष्टा । यथा तैलाग्निवर्त्तिकासंयोगात् परस्परविरुद्धा अपि पदार्थाः संहत्य एकम् अर्थं प्रकाशरूपं निष्पादयन्त्य् एवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थं कुर्वन्ति ॥ SkMv_13 ॥ अत्राह --- अयम् अन्तरः प्रश्नो हि । यद् उक्तं पूर्वस्याम् आर्यायां "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि । व्यक्तम् --- "तत् कथम् एवं ज्ञायते ऽव्यक्तम् अपि त्रिगुणत्वादियुक्तम् । अत्रोच्यते --- _________________________________________________________ ## यो ऽप्य् अयम् अविवेक्यादिर् गणः प्रसवधर्म्यन्तः स व्यक्ते ऽपि सिद्धो ऽव्यक्ते ऽपि सिद्धः । कथं गम्यते । त्रैगुण्यात् । यत् त्रिगुणं तद् अविविक्तम्, यद् अविविक्तं तद् विषयं, यद् विषयं तत् सामान्यं, यत् सामान्यं तद् अचेतनम्, यद् अचेतनं तत् प्रसवधर्मि । तस्माद् अविवेक्यादिर् गुणस् त्रैगुण्याद् एव सिद्धः । तद्विपर्ययाभावात् । इह हि यत्र तन्तवस् तत्रैव पटः यत्र पटस् तत्रैव तन्तवः, यस् तन्तून् पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून् पश्यति । एवम् एव तन्तुपटयोर् इव व्यक्ताव्यक्तयोः सम्बन्धः । दूरे हि प्रधानं सन्निकृष्टे व्यक्तम् । यो हि व्यक्तं पश्यति स चाव्यक्तम् अपि पश्यति । यो वा योगी प्रधानं पश्यति स व्यक्तम् अपि पश्यति । तस्माद् विपर्ययाभावाद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । इतश् च सिद्धम् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् । कारणस्य गुणाः कारणगुणास् ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वम् । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात् कार्यस्य । इह लोके यदात्मकं करणं तदात्मकम् एव कार्यम् अपि भवति । कारणानुगतत्वात् कार्यस्य । यथा कटुनिम्बवृक्षात् कटुर् एव रसो भवति मधुराच् च मधुरो द्राक्षादिरसः । तस्माद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । तत्र यद् उक्तं भवता तत्(p.18) कथम् एवं ज्ञायते अव्यक्तम् अविवेक्यादिगणेन युक्तम् इति तद् एवम् एव त्रिभिर् हेतुभिः प्रतिपादितम् । अत्राह --- इह लोके यन् न विद्यते तन् नास्ति । यथा द्वितीयम् अनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा । नैव तावत् प्रधानपुरुषाव् उपलभ्येते, तौ कथं हि स्त इति गम्यते । हिमवत उपलगणपरिमाणं नोपलभ्यते । किं तन् नास्ति? एवं प्रधानपुरुषाव् अनुपलभ्यमानाव् अप्य् उपलभ्येते हेतुभिः । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः ॥ SkMv_14 ॥ _________________________________________________________ त उच्यन्ते --- ## अस्ति प्रधानम् । कुतः? भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितात् मृत्पिण्डात् परिमितम् एव घटं कुरुते प्रस्थग्राहकम् ìhakagrÃhakaæ वा । एवं व्यक्तं परिमितम् । एका बुद्धिर् एको ऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकम् । एवम् एतत् परिमितं व्यक्तं दृष्ट्वानुमानेन साधयामो ऽस्त्य् अस्य कारणं प्रधानं यद् व्यक्तं परिमितम् उत्पादयति । यदि च प्रधानं कारणं न स्यान् निष्परिमाणम् इदं व्यक्तं स्यात् । अस्ति चास्य परिमाणं तस्माद् अस्ति प्रधानम् । इतश् चास्ति समन्वयदर्शनात् । कस्य समन्वयात्? भेदानाम् एव । अस्माद् एव कारणाच् शकलकपालमात्रसमस्तसमन्वयः । भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाल् लोकभेदानाम् एकैकजातिसमन्वयो दृष्टः । तेषां धर्मो ऽन्वयः, तस्मात् समन्वयदर्शनात् पश्यामो ऽस्ति प्रधानं कारणम् इति । इतश् चास्ति --- शक्तितः प्रवृत्तेश् च । इह यो यस्मिन्न् अर्थे शक्तः स तस्मिन्न् एव प्रवर्तते । तद् यथा कुम्भकारो घटघटिकाशरावोदञ्चवादिकरणे शक्तः । अतः साधयामः प्रधानस्याप्य् अस्ति शक्तिर् यया शक्त्या व्यक्तम् उत्पादयति । सा च शक्तिर् निराश्रया न भवति । तस्माद् अस्ति प्रधानं यत्र शक्तिर् अवतिष्ठते । इतश् चास्ति --- कारणकार्यविभागात् । करोतीति कारणम्, क्रियत इति कार्यं, तयोर् विभागस् तस्मात् । तद् यथा मृत्पिण्डः कारणं घटः कार्यम् । स एव(p.19) हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः । एवं व्यक्ताव्यक्तयोर् विभागः । अन्यद् व्यक्तं महदहङ्कारतन्मात्रेन्द्रियमहाभूतपर्यन्तं, तच् च कार्यम् । अन्यच् च अव्यक्तं प्रधानं विपरीतं कारणम् इति । तस्माद् अस्ति प्रधानम् । इतश् चास्ति --- अविभागाद् वैश्वरूप्यस्य । न विभागो ऽविभागः । विश्वरूपस्य भावो वैश्वरूप्यम् । बहुरूपम् इत्य् अर्थः । तस्य । त्रैलोक्यं पञ्चसु महाभूतेष्व् अविभागं गच्छति । पञ्चमहाभूतानि तन्मात्रेष्व् अविभागं गच्छन्ति । पञ्चतन्मात्राण्य् एकादशेन्द्रियाणि चाहङ्कारे । अहङ्कारो बुद्धौ । सा च प्रधाने । इत्थं त्रयो लोकाः प्रलयकाले प्रधाने ऽविभक्ताः । प्रकर्षेण धीयते स्थाप्यते अत्राखिलम् इति प्रधानम् । ततो हि सृष्टौ सद् एवाविर्भवति । न ह्य् असत उत्पत्तिर् न च सतो ऽभावः । "नासतो विद्यते भावो नाभावो विद्यते सतः" / इति गीतासु(2 |16) | "सद् एव सोम्येदम् अग्र आसीत्"[छान्दोग्योपनिषद् 6 ।2 |1] इति श्रुतेश् च । तद् यथा --- दध्यादयः प्राक् प्रसूतेः क्षीरे ऽविभक्ताः सन्त्य् एव । यद्य् असत उत्पत्तिस् तदा këÂhakhaï¬Ãd अपि घटाद्युत्पत्तिः स्यात् । यतो न भवति । तस्मान् मृत्पिण्डे कारणे घटादेः सत एवोत्पत्तिर् इति समीचीनम् । यथा जलभूम्योर् एतद्रसगन्धादिवैश्वरूप्यम् अविभक्तम् अस्त्य् एव स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति ॥ SkMv_15 ॥ _________________________________________________________ अस्ति प्रधानं यत्र महदादिलिङ्गम् अविभागं गच्छति । इत्य् एवम् अवश्यम्भावी अविभागः पश्चाद् विभागश् चाविर्भवति तत् प्रधानम् । अत्रोच्यते --- ## कारणम् अस्त्य् अव्यक्तम् इति । तद् एवं पञ्चभिर् एभिर् हेतुभिर् ज्ञायते ऽस्ति तत्कारणम् एकम् अस्य जगतो ऽव्यक्तं मूलम् इति । अत्राह यद्य् एकं प्रधानं कथं तर्हि अनेकं कार्यम् उत्पादयति । तथा हि नैकस् तन्तुः पटाख्यं कार्यं जनयति । इत्थं प्रधानम् एकम् अनेकं कार्यं जनयतीति न जाघटीति । अतः समाधीयते --- प्रवर्तते त्रिगुणतः । प्रधाने हि सत्त्वरजस्तमसाम् अवस्थानाद् बहुत्वसम्भवः । तस्मात् त्रिगुणतः प्रवर्तते त्रिधा व्यवहारः । समुदयाच् च । यथा गङ्गायां स्रोतांसि समुदितानि गङ्गाम् आरभन्ते, यथा वा तन्तवः समुदिताः पटं कुर्वन्ति एवं सत्त्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति । अत्राह --- इह लोके द्विविधं कारणं परिणामकत्वाद्(p.20) अपरिणामकत्वाच् च । तत्रापरिणामकत्वान् मृत्पिण्डदण्डसूत्रोदकविदलान् पश्यामः । परिणामतश् च क्षीरं दधीति । तत्र प्रधानं कथं कारणम् इत्य् अत्रोच्यते --- परिणामतः । यथा क्षीरं दधिभावेन परिणमति, यद् एव क्षीरं तद् एव दधि, एवं प्रधानं व्यक्तभावेन परिणमति । दधिवद् व्यक्तं क्षीरवत् प्रधानम् इत्य् अर्थः । यद् एवाव्यक्तं तद् एव व्यक्तम् इति । तस्माद् उच्यते परिणामतः प्रधानं कारणम् इति । अत्राह को दृष्टान्तः? तद् उच्यते --- सलिलवत् । यथा सलिलम् एकं हिमवद् हिमभावेन परिणमति, यथा चेक्षुरसो rasikëaï¬amatsarikÃÓarkarÃphÃïitagu¬abhÃvena परिणमति । यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिकादिभावेन परिणमति । एवम् एवाव्यक्तम् आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति । अत्राह --- एकस्मात् प्रधानाद् उत्पन्नास् त्रयो लोकाः कथं विषमाः? इह ये देवास् ते सुखिनो मनुष्यास् ते दुःखिनस् तिर्यञ्चो mƬhÃ÷ | एकस्मात् प्रधानाद् उत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं mƬhatvÃdinety अत्रोच्यते --- प्रतिप्रतिगुणाश्रयविशेषात् । तद् यथा --- एकरसम् अन्तरिक्षाद् जलं पतितम् । तच् च मेदिनीं प्राप्य नानारसतां याति । पृथग्भाजनविशेषात् । एवम् इमे त्रयो लोका एकस्माद् अपि प्रधानाद् उत्पन्ना गुणवैषम्यात् पृथग्भावं गताः । यथा देवेषु सत्त्वम् उत्कटं ततस् ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः । मनुष्येषु रज उत्कटं ततस् ते दुःखिताः, तेष्व् अपि सत्त्वतमसी स्तः । तिर्यग्योनिगतेषु तम उत्कटं ततस् ते mƬhÃ÷ | तेष्व् अपि सत्त्वरजसी स्तः । एवम् एकस्माद् उत्पन्नानां त्रयाणां लोकानां वैषम्यं भवति ॥ SkMv_16 ॥ _________________________________________________________ एवं द्वाभ्याम् आर्याभ्यां प्रधानस्याधिगमः कृतः । अत ऊर्ध्वं पुरुषस्याधिगमं करिष्यामः । अत्राह --- केचिद् आचार्या इति मन्यन्ते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा । अपि च --- एतावान् एव पुरुषो यावद् इन्द्रियगोचरः । इति । अत्रोच्यते --- शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्तीति । को दृष्टान्तः? यथा असिकोशवत् । मुञ्जेषीकावत् । उक्तं च --- मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा । एकत्वे ऽपि पृथग्भावस् तथा क्षेत्रात्मनोर् नृप ॥ (p.21) एवं शरीरेन्द्रियबुद्ध्यादिभिः क्षीरनीरवद् एकीभूतो ऽपि तद्व्यतिरिक्तो ऽस्ति परमात्मा पुरुषो ऽपि । प्रधानवत् सूक्ष्मत्वान् नोपलभ्यते इति तदधिगमाय हेतुर् अभिधीयते --- ## अस्ति पुरुषः । सङ्घातपरार्थत्वात् । यतः सङ्घातश् च परार्थः । तस्माद् हेतोः । इह लोके ये सङ्घातास् ते परार्था दृष्टाः पर्यङ्करथशरणादयः । एवं गात्राणां महदादीनां सङ्घातः समुदायः परार्थ एव । (तस्माद् अस्ति नूनम् अन्योन्याधिष्ठितो यदर्थो ऽयं सङ्घात इति सङ्गतिः |) पर्यङ्करथादयः këÂhasaÇghÃtÃ÷ | गृहादयः këÂhe«ÂakÃdisaÇghÃtÃ÷ | न हि ते रथगृहपर्यङ्कादयः किम् अपि स्वार्थं साधयन्ति । न वा परस्परार्थाः । किं त्व् अस्त्य् असौ देवदत्तादिर् यो ऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति । (चेतसः प्रतीत्या) | एवम् अमी महदादयश् चक्षुरादयो न स्वार्था न च परस्परार्थाः, किं तु परार्थाः । यश् चासौ परः स चात्मा । तस्माद् अनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुरादिसङ्घातः शरीरम् उत्पन्नम् इति । इतश् चास्ति --- त्रिगुणादिविपर्ययात् । त्रयो गुणा यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादिः । त्रिगुणादेर् विपर्ययः । तस्मात् पश्यामो ऽस्ति पुरुष इति । उक्तं पूर्वस्याम् आर्यायां त्रिगुणम् अविवेकीत्यादि व्यक्तप्रधानसाधर्म्यम् । "तद्विपरीतस् तथा च पुमान्" इति । अगुणविवेक्यविषयासामान्यचेतनाप्रसवधर्मादिविपर्ययाद् आत्मनो ऽस्तित्वं पृथक्त्वं च सिद्धम् । अतश् चास्ति । अधिष्ठानात् । न ह्य् अन्तरेणाधिष्ठातारं भवति वस्तुजातम् । तद् यथेह लोके लङ्घनप्लवनधावनसमर्थैर् अश्वैर् युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते । अथ सारथिनानधिष्ठितः प्रवर्तते ततः शरीरनाशः स्यात् । न चात्मविनाशाय प्रवर्तते । अपि चोक्तं षष्टितन्त्रे --- "पुरुषाधिष्ठितं प्रधानं प्रवर्तते" इति । ततः पश्यामो ऽसौ परमात्मा अस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रियभूतान्य् उत्पादयति । तस्माद् अस्ति पुरुष इति । इतश् चास्ति --- भोक्तृभावात् । इह मधुराम्लतिक्तलवणकटुकषायाः षड् रसाः । एतैः षड्भी रसैर् युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते । अस्ति भोक्ता यस्येदं भोजनम् । एवम् इदं व्यक्ताव्यक्तं दृष्ट्वा साधयामो ऽस्त्य् असौ परमात्मा पुरुषो यस्येदं भोक्तुर् व्यक्ताव्यक्तं भोग्यम् इति । इतश् चास्ति --- कैवल्यार्थप्रवृत्तेश् च । केवलभावः कैवल्यं मोक्ष इत्य् अर्थः । या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्था प्रवृत्तिः प्रधानस्येति ॥ SkMv_17 ॥ (p.22) _________________________________________________________ अत्राह --- गृह्णीमस् तावद् एभिः पञ्चभिर् अधीतैर् हेतुभिः शरीरव्यतिरिक्तो ऽसौ पुरुषो ऽस्तीति । स किं सर्वशरीरेष्व् एकः पुरुष आहोस्वित् प्रतिशरीरं भिन्नः पुरुष इति । कुतः संशय इति चेच् चोदक आचार्यविप्रतिपत्तेः संशयः । इह केचिद् आचार्या भेदवादिन इति मन्यन्ते --- एको ऽयं पुरुषः सर्वशरीरेषूपलभ्यते मणिसूत्रवत् । इह रसनायां यावन्तो मणयस् तेषु सर्वेष्व् एकम् एव सूत्रं प्रवर्तते । एवं मणिभूतेषु शरीरेषु किम् एकः सूत्रभूतः परमात्मा । आहोस्विज् जलचन्द्रवत् पुरुष इति एक एव बहुषु नदीकूपतडागादिष्व् इवोपलभ्यते इति । अतः संशयः किम् एकः पुरुषो गुणसूत्रन्यायेन आहोस्विद् बहवः पुरुषाः । अत्रोच्यते --- बहवः पुरुषाः कथम् इति चेत् तद् उच्यते --- ## जन्ममरणकरणानाम् इति । जन्मनियमाद् इह केचिन् नीचजन्मानः, केचिन् मध्यमजन्मानः, केचिद् उत्कृष्टजन्मानः । यदि पुनर् एकः पुरुषः स्यात् स एव नीचकुलोत्पन्नः स्यात् स एव उत्कृष्टकुलोत्पन्नः स्यात् । कस्मात्? पुरुषैकत्वात् । अस्ति चायं नियमः, अन्ये ऽधमा अन्य उत्कृष्टाः । तस्माद् बहवः पुरुषाः । अतश् च --- मरणनियमात् । मरणे ऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च । तस्माद् बहवः पुरुषाः । अपरे पुनर् इत्थङ्कारं वर्णयन्ति --- जन्ममरणनियमात् । इह कश्चित् कदाचिन् म्रियते तदैव परो जायते । यद्य् एकः पुरुषः स्यात् तर्हि एकस्मिन् जायमाने सर्वे ऽपि जायेरन् । न चैवम् । म्रियमाणे सर्वे म्रियेरन् । न चैवम् । तस्माद् बहवः पुरुषाः । इतश् च पश्यामः । करणनियमात् । करणानीन्द्रियाणि श्रोत्रादीनि । इह लोके केचिद् बधिरान्धमूकादयः । इतरे च पटुतरकरणाः । अतः पश्यामो य उपहतेन्द्रियास् ते अन्ये, ये चानुपहतेन्द्रियास् ते चान्ये । तस्मात् प्रतिनियतकरणत्वाद् अपि पश्यामो ऽनेके पुरुषा इति । इतश् च पश्यामः । त्रैगुण्यविपर्ययाच् चैव । चः समुच्चये । पूर्वोक्तैर् हेतुभिः । अस्माच् च हेतोर् इत्य् अर्थः । इहैकस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः । तत्रैकः सात्त्विको मेधावी शुचिः सुखी |(p.23) द्वितीयो राजसो दुर्मेधावी दुःखी । तृतीयस् तामसो mƬho नास्तिकः । यद्य् एके आत्मा स्याद् एकस्मिन् सात्त्विके राजसे तामसे वा सर्वे तथा स्युः । न तथा भवन्ति । अतः पश्यामो ऽनेके पुरुषाः ॥ SkMv_18 ॥ अत्राह --- अयं संशयः । किं खलु कर्ता पुरुषो ऽस्त्य् आहोस्विद् अकर्तेति । कुतः संशय इति चेत्, आचार्यविप्रतिपत्तेः । लोके तावत् पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुषेणेदं कृतम् इति विप्रतिपत्तिः । एवम् आचार्या वेदवादिनो ब्रुवते । वैशेषिका अपि कर्ता इति मतं प्रतिपन्नाः । अतः संशयः । अत्रोच्यते --- अकर्ता पुरुषः । कथम् इति चेत् तद् उच्यते --- _________________________________________________________ ## तस्माच् च विपर्यासाद् इति । कर्तृकारणानां को विशेषः अत्रोच्यते । तद् यथा कश्चिद् यमनियमरतः साङ्ख्ययोगाचार्यरतो भिक्षुर् नगरे प्रतिवसति । स च जनादिषु प्रतिवर्णाश्रमविहितासु क्रियासु प्रवर्तमानानां तन्नगरवासिनां साक्षिमात्रो भवति । ऋतुवशात् शीतोष्णादीन् आयातान् अनुभवति । तद्वद् अयं नानावस्थे गुणविमर्दे वर्तमानो वैधर्म्यात् क्षेत्रज्ञः साक्षिमात्रः स्यात् । एवं साक्षित्वं सिद्धम् अस्य पुरुषस्य । केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्यो ऽन्यत्वम् । यथासौ भिक्षुः कदाचिन् नागराणां विवदतां वक्ता भवति त्वया साधुकृतम् इति त्वयासाध्व् इति । किम् एवं पुरुषो भवति । अत्रोच्यते --- माध्यस्थ्यम् । नास्य केनचित् कृत्यम् अस्ति । उदासीनो ह्य् अयम् । अत्राह --- यद्य् अकर्ता तत् किं परकृतानां प्रयोक्ता । अत्रोच्यते --- कर्तृभावश् च द्विविधो हि, प्रयोक्ता कर्ता च । अत्रोदासीनस्य पुरुषस्य कर्तृत्वं प्रतिषिद्धं गुणलक्षणेन ॥ SkMv_19 ॥ _________________________________________________________ अत्राह --- यद्य् अकर्ता पुरुषः अध्यवसायं तर्हि किं करोति धर्मं करिष्याम्य् अधर्मं चेति । यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं(p.24) स्यात् । अमीषां चाचेतनत्वम् एव प्राग् उपन्यस्तम् । अथ पुरुषो ऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः । तस्माद् उभयथापि दोष इति । अत्र समाधीयते नायं दोषः । कथम् इति चेत्, तद् उच्यते --- ## यस्माच् चेतनस्वभावः पुरुषः, तस्मात् तत्संयोगाद् अचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते । को दृष्टान्तः --- तद् यथा अनुष्णाशीतो घटः शीताभिर् अद्भिः संस्पृष्टः शीतो भवति । अग्निना संयुक्त उष्णो भवति । एवं महदादि लिङ्गम् अचेतनम् अपि भूत्वा चेतनावद् भवति । तस्माद् अध्यवसायं कुर्वन्ति गुणाः कार्यादिषु । यद् अप्य् उक्तम् --- लोकोपचारात् कर्ता पुरुष इति । अत्र ब्रूमः --- गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः । अत्र दृष्टान्तश् च । केचित् किल चौरा ग्रामं हृत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृतकार्याः । तैः सह सार्थेन श्रोत्रियो ब्राह्मणः पन्थानं गच्छति । तत्पदानुसारिभिर् आरक्षिभिस् ते गृहीताः । कृतापराधैस् तैः सह सो ऽपि ब्राह्मणो गृहीतस् त्वम् अपि चौर इति । तद् यथासाव् अचौरस् तत्संसर्गदोषेण चौरतया प्रतीतस् तैः । तथा सत्त्वादयो गुणाः कर्तारस् तैः संयुक्तः पुरुषो ऽपि अकर्तापि कर्ता भवति । कर्तृसंसर्गात् कर्तेव । परं परमार्थतया अकर्ता पुरुषः ॥ SkMv_20 ॥ _________________________________________________________ अत्राह --- तस्मात् तत्संयोगात् इति प्रधानपुरुषसंयोग इति चेत्, संयोगः कः । अनेकविधो हि संयोगः । अन्यतरकर्मजो यथा स्थाणुश्येनयोः, सम्पातजो द्वयोर् वा संयोगो यथा द्व्यङ्गुलाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा मत्स्योदकयोः, यादृच्छिकः सुपर्नयोर् वाकस्मिकः । अतः संशयः । अत्रोच्यते --- अन्यतरकर्मजसंयोगश् च संयोगो नैव प्रधानपुरुषयोर् विभुत्वानिष्क्रियत्वात् । नास्ति स्वाभाविको ऽपि । तयोर् नित्यत्वान् मोक्षाभावः स्याद् अवियोगत्वात् । एवम् एव विषयहेतुके शक्तिहेतुकत्वे च । अत्राह --- कस् तर्हि प्रधानपुरुषयोः संयोग इति । अत्रोच्यते । अर्थहेतुकः । कश् चासाव् अर्थ इत्य् अत्राह ---(p.25) ## पुरुषस्य तावद् दर्शनार्थं संयोगः । पुरुषः प्रधानेन सह संयुज्यते सुगुणां प्रकृतिं द्रक्ष्याम्य् अयम् अर्थः । कैवल्यार्थं तथा प्रधानस्य संयोगः । अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कैवल्यं करिष्यामीति । कैवल्यं मोक्ष इत्य् अर्थः । यथा राजा पुरुषेण संयुज्यते प्रैषणं मे करिष्यतीति । पुरुषो ऽपि राज्ञा संयुज्यते वृत्तिं मे दास्यतीति । एवं तावद् राजपुरुषयोर् अर्थहेतुकः सम्बन्धः । तथा प्रधानपुरुषयोर् अप्य् अर्थहेतुकः सम्बन्धः संयोगः । किं चान्यत् । पङ्ग्वन्धवद् उभयोर् अपि संयोग इति । अपि चात्र दृष्टान्तः । यथा किल कश्चिद् अन्धः सार्थेन समं पाटलिपुत्रं प्रस्थितः स च सार्थश् चौरैर् अभिहतः । अन्धो ऽपि अवशेषजीवितः कृच्छ्रेण महता निर्जगाम । स च सर्वस्वजनविरहित इतश् चेतश् च परिभ्राम्यन् पन्थानम् अपश्यन् समन्ताच् चङ्क्रममाणः केनचिद् वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश् च । भो भो अन्ध मा भैषीर् अहं पङ्गुर् मार्गदर्शने कुशली गन्तुम् असमर्थः । अन्धेन प्रतिवचनं प्रोक्तम् --- भोः पङ्गो यथा भवान् गमनाशक्तस् तथाहम् अपि न शक्नोमि द्रष्टुं, गन्तुं मम सामर्थ्यम् अस्ति । तव दर्शनसामर्थ्येनाहं भवन्तं स्कन्धेनादाय गच्छाम्य् एवम् उभयोर् दुःखपरिहारलक्षणा कार्यसिद्धिर् अस्तु । एवं तयोर् यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोगस् तुल्यः । तद्वत् । पङ्ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ । पङ्गुवत् पुरुषो द्रष्टव्यः । अन्धवत् प्रधानम् । पुरुषस्य दृक्शक्तिः । प्रधानस्य क्रियासामर्थ्यम् । एवं प्रधानम् अपि पुरुषस्य मोक्षं कृत्वा निवर्तते । पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति । किं चान्यत् --- तत्कृतः सर्गः । तच्छब्देन प्रधानपुरुषौ सम्बध्येते । ताभ्यां प्रधानपुरुषाभ्यां कृतस् तत्कृतः सर्गः । तद् यथा --- स्त्रीपुरुषसंयोगात् पुत्रः सम्भवति । एवं प्रधानपुरुषसंयोगात् सर्गोत्पत्तिर् भवति । सर्गशब्देन महदादिलिङ्गोत्पत्तिर् इति ब्रुवते ॥ SkMv_21 ॥ _________________________________________________________ ताम् उत्पत्तिं ब्रूमः --- ## (p.26) प्रकृतिः प्रधानम् अधिकुरुते । ब्रह्म अव्यक्तं बहुधात्मकं मायेति पर्यायाः । तस्याः प्रकृतेर् महान् उत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, चितिः, स्मृतिर् आसुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः । ततो ऽहङ्कारः । तस्मान् महतो ऽहङ्कार उत्पद्यते । तस्य इमे पर्यायाः --- वैकृतस् तैजसो भूतादिर् अभिमानो ऽस्मिता इति । चतुःषष्टिवर्णैः परादिवैखरीपर्यन्ताभिधेयैर् यत् किम् अप्य् अभिधीयते बुद्ध्या समर्थ्य तत्सकलमाद्यन्ताकारहकारवर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्य् अभिधीयते । तस्मात् अहङ्कारात् षोडशको गण उत्पद्यते । तामसाद् भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि । अत एव तानि mƬhÃni । सात्त्विकाद् वैकृताभिधानाद् बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि । अत एव तानि किञ्चिज् जानन्ति । राजसात् तैजसाभिधानाद् उभयम् । mƬhatvÃd धि तमः । प्रकाशत्वात् सत्त्वम् । उभयगुणयोगात् षोडशको गणो ऽहङ्काराद् उत्पद्यते । तस्माद् अपि षोडशकात् मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतान्य् आकाशादीनि । तत्र शब्दतन्मात्राद् आकाशम्, स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्राद् आपः, गन्धतन्मात्रात् पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणान्य् आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः । अत एव भूतानाम् उत्पत्तिलयावबोधनात् भ इति । आगतिगतिपरिज्ञानात् ग इति । विदन् योगी इति व(व इति?) | अनति चलतीति अन् । सकलवर्णसम्प्रदायाद् भगवान् इत्य् अभिमानसिद्धिः । "अप्य् अक्षरवर्णसामान्यान्(p.27) निर्ब्रूयान् न संस्कारम् आद्रियेत"(निरुक्ति 2 |4) इति नैरुक्तश्रुतिप्रामाण्यात् । उक्तं च --- "उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति" ॥ श्रीविष्णुपुराणे षष्ठे ऽंशे(5 |78) पराशरवचः । यद् उक्तम् --- व्यक्ताव्यक्तज्ञ विज्ञानान् मोक्षः प्राप्यत इति । तत्र महदादिभूतपर्यन्तम् इत्य् एतद् व्यक्तं व्याख्यातम् । अव्यक्तम् अपि "भेदानां परिमाणात्"(साङ्ख्यकारिका 15) इत्यादिभिः पञ्चभिर् हेतुभिर् व्याख्यातम् । यद् उक्तम् --- "पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः" ॥ SkMv_22 ॥ _________________________________________________________ अत्राह --- प्रकृतेर् महान् इत्य् उक्तम् । तस्य महतः किं लक्षणम् इत्य् अत्रोच्यते --- ## अध्यवसायो बुद्धिर् इति । अध्यवसायो निश्चयः प्रतिपत्तिः अयं स्थाणुर् अयं पुरुष इति बुद्धेर् लक्षणम् । सा च बुद्धिर् अष्टाङ्गा । सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । तत्र धर्मो नाम वर्णिनाम् आश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः । तत्र पञ्च यमाः पञ्च नियमाः । "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः"(पातञ्जलयोगसूत्र 2 |30) | "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः"(पातञ्जलयोगसूत्र 2 |32) | एभिर् यमनियमैर् यः साध्यते स धर्मः । धारणार्थो धृञ् इत्य् एष धातुः शाब्दैः प्रकीर्तितः । दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते ॥ तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिर् अद्रोहता सा अहिंसा । तथा यद् भूतहितम् अत्यन्तं दृष्टश्रुतानुमितिविज्ञातेष्व् अर्थेषु यथान्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं(p.28) तत् सत्यम् । तथा यत् सम्भ्रमेष्व् अन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वाद् ग्रहणस्योपरमस् तद् अस्तेयम् । तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोताद्युपरतिः असङ्कल्पश् च मनस उपरतिः सो ऽष्टाङ्गं ब्रह्मचर्यम् । एवं ह्य् आहुः संयोगशब्दस्पर्शरसरूपगन्धसङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यम् इति । अन्यच् च । ब्रह्मबीजं रेतस् तच् चरति न मुञ्चतीति ब्रह्मचारी । ब्रह्म वेदं वा गुरुणा प्रदत्तं चरतीति । ब्रह्मा स्वयम्भूस् तस्यायं दण्डकमण्डलुधारणादिरूप आकारो ब्रह्मवच् चरतीति वा । एवम् अर्जनक्रयविक्रयादिकल्पनाभेदानाम् अनुपादानं सर्वथा सर्वस्यास्वीकरणम् अपरिग्रहः । इति पञ्च यमाः । यश् चेन्द्रियाणाम् अन्तःकरणोपरमस् तच् छौचं बाह्यं मृज्जलादिना । "अभक्ष्यपरिहारस् तु संसर्गश् चाप्य् अचिन्तितैः । स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम्" ॥ तथा यद् भैक्षार्जितेन हविषा प्राणयात्रा । आध्यात्मिकस्याग्नेर् मन्त्रगृहीतेन होमः कर्तव्यः । अहन्य् अहनि यज्ञशेषाशनार्थम् एतद् आहारलाघवं सन्तोषः । "स यां प्रथमाम् आहुतिं जुहुयात् प्राणाय स्वाहा"(छान्दोग्योपनिषद् 5 ।19 |1) इत्य् आरभ्य "स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि हुतं(जुहुयात्?) तादृक् तत् स्यात्" (छान्दोग्योपनिषद् 5 ।24 |1) इति श्रुतेः । तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपम् । "विषया विनिवर्तन्ते निराहारस्य देहिनः |" (भगवद्गीता 2 |59) इति स्मरणात् । नातपस्विनो योगः सिद्ध्यति । अनादिवासनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः सम्भेदम् आपद्यत इति तपस उपादानम् । तच् च चित्तप्रसादनम् अबाधमानम् आसेव्यम् इति मन्यन्ते । स्वाध्यायः प्रणवादिपवित्राणां जपः । ईश्वरप्रणिधानं क्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा । "ब्रह्मार्पणं ब्रह्महविः(भगवद्गीता 4 |24)" इति, "अनाश्रितः कर्मफलम्(भगवद्गीता 6 |1)" इति श्रवणात् । इत्य् अमीषां यमनियमादीनां सेवनात् "अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः"(पातञ्जलयोगसूत्र 2 |35) इत्याद्याः सिद्धयः । वैपरीत्ये तु "वितर्कबाधने प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 |33), "वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 |34)(p.29) एवं च वर्तमानस्य योगिनः "स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्"(पातञ्जलयोगसूत्र 3 |51) इति भिक्षोर् एते यमनियमाः । एभिर् यमनियमैर् वा साध्यते स धर्मो व्याख्यातः । अधुना ज्ञानम् आह --- ज्ञानं द्विविधम् । बाह्यम् आभ्यन्तरं च । तत्र बाह्यम् --- वीणापणवगन्धर्वचित्रकथागणितव्याकरणशास्त्राणि । आभ्यन्तरम् --- गुणपुरुषान्तरोपलब्धिलक्षणम् । अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति । बाह्येन ज्ञानेन लोकोपपत्तिर् आभ्यन्तरेण मोक्ष इति । एतत् ज्ञानं विषयोपरमात् । वैराग्यम् आह --- अर्जनरक्षणक्षयातृप्तिहिंसादिदोषान् दृष्ट्वा यो विषयेभ्यो विरक्तस् तस्य मोक्षो नास्तीति । आभ्यन्तरेण ज्ञानपूर्वकेण वैराग्येण मोक्षो भवति बाह्येन संसार इति । ऐश्वर्यं ईश्वरभावेनेत्य् अष्टविधम् । अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं यत्रकामावसायित्वम् इति । एतानि धर्मादीनि चत्वारि सात्त्विकरूपाणि बुद्धेः । यदा सत्त्वेन रजस्तमसी अभिभूते स्तस् तदा सत्त्वोद्रिक्तः पुमान् एतान् गुणान् आप्नोति । किं चान्यत् । तामसम् अस्मात् विपर्यस्तम् । अस्मात् सात्त्विकाद् धर्मादेर् विपर्यस्तं विपरीतम् अधर्माज्ञानाद्यं चतुर्धा बुद्धे रूपं तामसम् । ये हिंसादयो वितर्का एकाशीतिभेदाः । पृथग् दशापि यमनियमाद्याः । तथा अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् इत्य् अष्टधा सात्त्विकतामसभेदा बुद्धिः । अस्या एवम् विधाया बुद्धेर् अहङ्कारो जायते ॥ SkMv_23 ॥ _________________________________________________________ इदानीम् अहङ्कारस्य लक्षणं व्याख्यास्यामः । तद् उच्यते --- ## (p.30) अभिमानो ऽहङ्कार इति । रूपे अहम् रसे अहम् गन्धे अहम्, अहं विद्वान्, अहं दर्शनीय इत्येवमाद्य् अभिमानो ऽहङ्कारः । तस्मात् अभिमानलक्षणाद् अहङ्काराद् द्विविधः प्रवर्तते सर्गः । सर्ग इति सृष्टेः पर्यायः । कश् चासौ सर्गः? तद् उच्यते । ऐन्द्रिय एकादशकः । श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि । तन्मात्रपञ्चकश् चैव । तन्मात्राण्य् अत्र शब्दादीनि गन्धपर्यन्तानि । एवम् एकादशेन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि ॥ SkMv_24 ॥ _________________________________________________________ अत्राह --- त्रिविधो ऽहङ्कारस् तं व्याख्यास्यामः । तत्र कतरस्माद् अहङ्काराद् इन्द्रियाण्य् उत्पद्यन्ते, कतरस्माद् वा तन्मात्राणीति । अत्रोच्यते --- ## सात्त्विक इति । यदा सत्त्वम् उत्कटं भवति अहङ्कारे तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विको ऽहङ्कार उच्यते । तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता । स वैकृतिको भूत्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति । तस्मात् सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति । तस्माद् उच्यते --- "सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्" इति । भूतादेस् तन्मात्राः । भूतादेस् तमोबाहुल्याद् गौणीभूतसत्त्वरजसो भूतादिनाम्नः पूर्वाचार्यैर् निरूपिताद् अहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते । अभिभूतसत्त्वतमसो राजसात् तैजसाभिधानाद् अहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकम् एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीद् इति सम्बन्धः । तैजस एव राजसे ऽहङ्कारे क्रियाशक्तिर् अस्ति । सत्त्वं निष्क्रियम् एकाकि न शक्नोत्य् उत्पादयितुम् । तमश् च mƬhatvÃd अक्रियम् असमर्थं विना रजः सृष्टिम् उत्पादयितुम् । अत उभे सत्त्वतमसी सृष्टिविषये रजसानुगृहीते ऐन्द्रियकं तान्मात्रिकं च गणद्वयं जनयत इति तात्पर्यार्थः ॥ SkMv_25 ॥ _________________________________________________________ तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति? उच्यते --- ## (p.31) ## श्रोत्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते । शब्दस्पर्शरूपरसगन्धान् बुद्ध्यन्त इति बुद्धीन्द्रियाणि । इन्द्रियाण्य् एव तानीन्द्रियाणि । इन् इति विषयाणां नाम, तानिनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः । कर्म कुर्वन्ति कारयन्ति च । कर्मेन्द्रियाणां वृत्तिः । वाक् वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्रामतः, पायुर् यथाभुक्तान्नोदकमलम् उत्सृजति, उपस्थ आनन्दं करोति पुत्रम् उत्पादयतीत्य् अर्थः । एवम् एताः कर्मेन्द्रियाणां वृत्तयो व्याख्याताः ॥ SkMv_26 ॥ _________________________________________________________ अत्राह --- मन इन्द्रियं तत् किं लक्षणम् इति । अत्रोच्यते --- ## उभयात्मकम् अत्र मनः । कर्मेन्द्रियेषु कर्मेन्द्रियम्, बुद्धीन्द्रियेषु बुद्धीन्द्रियम् । यथा देवदत्तो गोपालमध्ये स्थितो गोपालत्वं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते । कस्मात्? यस्माद् बुद्धीन्द्रियाणां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणां च । तस्माद् उभयात्मकं मनः । किं चान्यत् । इन्द्रियं च साधर्म्यात् । सहधर्मस्य भावः साधर्म्यम् । यस्मात् कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकाद् अहङ्काराद् उत्पद्यन्ते, मनो ऽपि तस्माद् एव उत्पद्यते । तस्माद् इन्द्रियं मनः । तत्र मनसः का वृत्तिः? सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः । एवम् एकादशेन्द्रियाणि सह वृत्तिभिर् व्याख्यातानि । अत्राह --- एकादशेन्द्रियाणि केन कृतानि पुरुषेण ईश्वरेण आहोस्वित् स्वभावेनेति कुत इयम् आशङ्केति चेत्, इमान्य् एकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति । तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराद्यचेतनम् । ततश् च नूनं चेतनेन पुरुषेणेश्वरेण वा स्वभावेनेति । अत्रोच्यते --- गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च । सत्त्वादयस् त्रयो गुणास् ते यथा परिणमन्ति तस्माद् गुणपरिणामविशेषाद् इमान्य् एकादशेन्द्रियाणि नाना । तदर्थानि भिन्नानि । शब्दस्पर्शरूपरसगन्धाः पञ्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश् च मनसः । एतेषाम् एव एकादशानाम् इन्द्रियाणि ग्राहकाणी भविष्यन्ति |(p.32) अथैतन् नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुषेण न स्वभावेन कृतम्, गुणपरिणामेनेति । यद्य् अपि उक्तम् अचेतनानां गुणानां वृत्तिर् अयुक्तेति । तन् न । कस्माद् इति चेत्, तद् उच्यते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा । वक्ष्यति हि --- "वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य । पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य" ॥ (साङ्ख्यकारिका 57) इति । तस्माद् अचेतना अपि गुणा एकादशेन्द्रियभावेन परिणमन्ति । अत्राह --- गृह्णीमस् तावद् एकादशेन्द्रियाण्य् अहङ्काराद् उत्पन्नानीति । एतेषाम् इन्द्रियाणां यथास्थाननिक्षेपः केन कृतः । चक्षुर् उच्चैः सन्निविष्टं दूरालोकने समर्थं भविष्यतीति । शिरःप्रदेशे श्रोत्रं सन्निविष्टं दूराच् श्रवणसमर्थं भविष्यतीति । त्वक् शरीराभ्यन्तरे बहिश् च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति । जिह्वा अन्तर्मुखं सन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति । एवं नासिका वाक् । एवम् इन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेन वेति । अत्रोच्यते --- इह साङ्ख्ये पुरुषेश्वरस्वभावा न कारणम् । किं तर्हि --- अस्मिन्न् अहङ्कारे स्थितैः सत्त्वरजस्तमोभिस् त्रिभिर् गुणैर् निक्षेपः कृतः । तस्माद् ब्रूमः --- "गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च" | गुणपरिणामविशेषाद् एकादशेन्द्रियाणां भेदः । ग्राह्यभेदाच् च । ग्राह्या एकादशेन्द्रियार्थास् तेषां भेदाद् अपीन्द्रियाणां भेदः ॥ SkMv_27 ॥ _________________________________________________________ अत्राह --- का कस्य वृत्तिः? उच्यते --- ## मात्रशब्दो विशेषार्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेषः । तथा चक्षुः । गतार्थे आलोचनमात्रम् इति । एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यम् एव । न हि चक्षुः श्रवणसमर्थं दानादानसमर्थं वा ॥ SkMv_28 ॥ _________________________________________________________ अत ऊर्ध्वं बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः । तद् उच्यते --- ## / (p.33) ## स्वालक्षण्येति । बुद्धेर् अध्यवसाय उक्तः प्राक् लक्षणम् । तस्याः स एवाध्यवसायो वृत्तिः । एवम् अभिमानो ऽहङ्कारलक्षणम् । तस्य वृत्तिर् अपि स एव । मनसः सङ्कल्पो लक्षणम् । तस्यापि स एव वृत्तिः । येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः । एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणाम् । या च कर्मेन्द्रियाणां न सा बुद्धीन्द्रियाणाम् । बुद्ध्यहङ्कारमनसां वृत्तिर् अभिहिता । साप्य् असामान्या । अध्यवसायाभिमानसङ्कल्पलक्षणा । सैषा भवत्य् असामान्या असाधारणा एवम् उक्ते ऽर्थात् गम्यते सामान्यापि साधारणापि वृत्तिर् अस्ति । यदपेक्षयासामान्येत्य् उच्यते । एवम् इन्द्रियाणाम् असामान्या वृत्तिर् आख्याता कुलस्त्रीसंस्थानीया । अत ऊर्ध्वं सामान्या वृत्तिर् उच्यते । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । सामान्यकरणवृत्तिः --- समस्तस्यान्तःकरणस्येत्य् अर्थः । प्राणाद्या वायवः पञ्चेति प्राणापानोदानसमानव्यानाः सर्वेषाम् इन्द्रियाणाम् सामान्यं कुर्वन्ति । स प्राणो नाम यो मुखनासान्तरगो बाह्ये चास्य विषये वृत्तिः । प्राणनात् प्राण एष इत्य् अभिधीयते । अस्मिन् प्राणे यत् स्पन्दनकर्म तत् कतमेन कृतम् इत्य् अत्रोच्यते --- त्रयोदशविधेन करणेन कृतम् । यतश् चैवं तस्मात् प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या । अपि चात्र दृष्टान्तः --- यथा कस्मिंश्चिद् राजगृहे पञ्जरे शुकाः प्रतिवसन्ति । तेभ्यो देवदत्तेन ओदनो दर्शितः । ओदनं दृष्ट्वा सर्वे प्रचलिताः । तदा पञ्जरकम् अपि चलितम् । यत् पञ्जरस्य प्रचलनं कर्म तत् सर्वेषाम् शुकानां सामान्यम् । तद्वत् प्राणे यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यम् । किं चान्यत् --- अपानेनोत्सृजति । इतश् चापक्रमणाद् अपान इत्य् उच्यते । अपानबहुलश् च देवदत्तः सर्पं दृष्ट्वा अपसर्पति एषो ऽपानः । तस्मिन्न् अपाने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्या वृत्तिः । आरोहणाद् अर्थोत्कर्षे उदान इत्य् अभिधीयते । नाभिप्रदेशाद् उत्थितं गच्छति । उदानवृत्तिश् च देवदत्त आनन्दोत्कर्षं मृगयति । अहम् ìhyo ऽस्माद् ìhyatara÷ कथं स्याम् इत्य् एष उदानः । अस्मिन्न् उदाने यत् स्पन्दनकर्म तत् सामान्या वृत्तिः सर्वेन्द्रियाणाम् । किञ् चान्यत् --- हृद्यवस्थानं सहभावश् च तेन समानः । यो वायुर् हृद्देशे वर्तते स समानः । तद्बहुलश् च एकाकी न रमत एष समानः । तस्मिन् यत् स्पन्दनकर्म तत् सर्वेन्द्रियाणां सामान्यवृत्तिः । किञ् चान्यत् --- शरीरव्यापितया व्यानः । आनखाद् आकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः । व्यानबहुलो देवदत्तश् च अत्यन्तम् अन्येन विना रमते |(p.34) तस्मिन् व्याने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यवृत्तिः । तद् एवं सामान्यकारणवृत्तिः प्राणाद्या वायवो व्याख्याताः ॥ SkMv_29 ॥ वृत्तिं व्याख्यास्यामः । तद् उच्यते --- _________________________________________________________ ## बुद्धिर् अहङ्कारो मनश् चक्षुर् इत्य् एतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुर् 'यं पुरुष इति । एवं शब्दं स्पर्शं रसं गन्धं चत्वारि युगपद् गृह्णन्ति । एवम् एषा युगपच् चतुष्टयस्य वृत्तिः । किं चान्यत् । क्रमशश् च तस्य निर्दिष्टा बुद्ध्यहङ्कारमनश्चक्षुश्चतुष्टयस्य क्रमशो वृत्तिर् भवति । द्वारिद्वारविभागोपदेशाद् ह्रस्वकालत्वाद् विभागो न शक्यते वक्तुं ततो युगपद् इत्य् उच्यते । यथा बालपत्रशतं सूच्यग्रेण विद्धम् इति । तद् यथा । देवदत्तः पन्थानं गच्छन् स्थाणुं पश्यति तत्र तस्य संशयो भवति किम् अयं स्थाणुर् उत पुरुष इति । तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं ततो ऽस्य बुद्धिर् भवति स्थाणुर् अयम् इति । आकुञ्चनप्रसारणे करोति ततो ऽपि पुरुषो ऽयम् इति प्रतीतिः । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर् दृष्टा चक्षू रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारो ऽभिमानयति, बुद्धिर् अध्यवस्यति । एवं रसनादिष्व् अपि द्रष्टव्यम् । किं चान्यत् --- दृष्टे तथाप्य् अदृष्टे । त्रयस्य तत्पूर्विका वृत्तिः । तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति । रूपे चक्षुःपूर्विका, शब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिह्वापूर्विका, गन्धे घ्राणपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिर् इति ॥ SkMv_30 ॥ _________________________________________________________ अत्राह --- अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश् चेति केन हेतुना स्वां स्वां वृत्तिं प्रतिपद्यन्ते इत्य् अत्राह --- ## स्वां स्वाम् इति वीप्साम् इच्छन्ति । (इति त्रयोदशविधस्य करणस्य ग्रहणं कृतं भवति) | प्रतिपद्यन्ते गृह्णन्तीत्य् अर्थआः । किं चान्यत् --- परस्पराकूतहेतुकां वृत्तिम् । बुद्धेर् आकूतं ज्ञात्वा अहङ्कारो ऽभिमानयति, मनः सङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते । आकूतं नामाभिप्रायः । यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः(p.35) कृतो ऽस्ति यदाहं हा हेति ब्रवीमि तदा सर्वैः समवायेन प्रवेष्टव्यम् । यदा पुनर् अहम् अहा हेति ब्रवीमि तदा निर्गन्तव्यम् । एतां चौरसेनापतेर् आज्ञाम् आकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च । तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि । किं स्वार्थं विषयं प्रतिपद्यन्ते आहोस्वित् परार्थम् इत्य् अत्रोच्यते । परार्थं गम्यते । यस्माद् आह --- पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः । तस्माद् एतत् त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति । यद् अप्य् उक्तम् --- अचेतनानि करणानि कथं प्रवर्तन्त इति । अत्र ब्रूमः --- न केनचित् कार्यते करणम् । नेश्वरेण नापि पुरुषेण । स्वभावो नाम कश्चित् पदार्थो (ना)स्ति । यस्मात् स्वयम् एव च त्रयोदशविधं करणं स्वे स्वे विषये प्रवर्तत इति ॥ SkMv_31 ॥ _________________________________________________________ अत्राह --- उक्तं च भगवता न केनचित् कार्यते करणम् इति । तत् कतिविधं करणम् इति? अत्रोच्यते --- ## यद् अत्र करणम् इत्य् उक्तं तत् त्रयोदशविधम् इति बोद्ध्यम् । पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत् त्रयोदशविधं करणम् इति । अत्राह --- आहारकं धारकं प्रकाशकं च तद् इति । तत्राहारकम् इन्द्रियलक्षणम् । धारकम् अभिमानलक्षणम् । प्रकाशकं बुद्धिलक्षणम् । अत्राह --- किं तद् अस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते । अत्रोच्यते --- कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च । कार्यम् इति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च । एते दश विषयाः कार्यम् इत्य् उच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितम् अर्थं कर्मेन्द्रियाण्य् आहरन्ति धारयन्ति च । तद् यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च । तद् एवं यथा घटं तथा शेषाण्य् अपि ॥ SkMv_32 ॥ _________________________________________________________ ## अन्तःकरणं त्रिविधम् इति बुद्ध्यहङ्कारमनसां ग्रहणम् । एतत् त्रिविधम् अन्तःकरणसंज्ञितम् । दशधा बाह्यं बुद्धिकर्मेन्द्रियभेदात् । किं चान्यत् । त्रयस्य विषयाख्यं बुद्ध्यहङ्कारमनसां त्रयाणाम् अन्तःकरणानां बाह्यं दशविधं(p.36) करणं विषयाख्यं विषय(?) उपभोग्यम् इति । आभ्यन्तरं त्रिकं स्वामिभूतं बाह्यं दशविधं भृत्यभूतम् इत्य् अर्थः । किं चान्यत् --- साम्प्रतकालं बाह्यम् । यद् एतद् बाह्यं दशविधं करणम् उक्तं तत् साम्प्रतकालं वर्तमानविषयग्राहकं भवति । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि वर्तमानान्य् एव शब्दादीनि गृह्णन्ति । नातीतानि न च भावीनि । एवं वाक्पाणिपादपायूपस्थानि वर्तमानेषु वचनादेयभूमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीताभविष्यतोः । किञ् चान्यत् --- त्रिकालम् आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते । बुद्धिर् वर्तमानं घटं बुद्ध्यते अतीतं भविष्यन्तं च स्मरति । तद् यथा --- युधिष्ठिरभीमसेनाव् आस्ताम् अतीतविषयग्राहिणी बुद्धिः । कल्की भविष्यति भाविवस्तुग्राहिणी । एवम् अहङ्कारो ऽपि त्रिकालवान् । यथाहम् अस्मिन् गृहे स्वामी आसं, भविष्यामि चेति । एवं मनो ऽप्य् अतीतं सङ्कल्पयति वर्तमानं भावि च । यत एवं तस्माद् उच्यते "त्रिकालम् आभ्यन्तरं करणम्" इति ॥ SkMv_33 ॥ _________________________________________________________ अत्राह --- कानि इन्द्रियाणि सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषम् । अत्रोच्यते --- ## तेषाम् करणानां मध्ये येषाम् अयम् अधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च तानि सविशेषं गृह्णन्ति अविशेषम् अपि विषयं गृह्णन्ति । अत्राह --- कस्य सविशेषं विषयं गृह्णन्ति कस्य निर्विशेषम् इति । अत्रोच्यते शब्दस्पर्शरसरूपगन्धाः पज्ञ देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलसुखलक्षणत्वात् । यस्मात् तत्र दुःखमोहौ न स्तस् तस्मान् निर्विशेषास् ते इति । तथा हि । विशिष्यन्ते ÓÃntaghoramƬhatvÃdineti विशेषास् तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यम् । एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्य् अर्थः । देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति । उक्तानि बुद्धीन्द्रियाणि देवानां मानुषाणां च । कर्मेन्द्रियाणि वक्ष्यामः । वाग् भवति शब्दविषया शेषान्य् अपि पञ्च विषयाणि । तत्र देवानां वाक् पादं पादार्धं श्लोकम् उच्चारयति । अस्माकम् अपि तथैव । अतो देवानाम् अस्माकं च वागिन्द्रियं तुल्यम् इत्य् अर्थः । किं चान्यत् --- शेषाण्य् अपि पञ्च विषयाणि इति । तेषां(p.37) चतुर्णाम् एकैकं पञ्चविषयम् । पाणिस् तावत् शब्दस्पर्शरसरूपगन्धयुक्तः । एवं पञ्चलक्षणम् एव पाणीन्द्रियं सन्निकृष्टं पञ्चलक्षणं घटं गृह्णाति । (यस्मात् पञ्चलक्षणं हस्तं हस्तेन्द्रियं च) एवं शब्दादिपञ्चलक्षणः पादः पञ्चात्मिकायाम् एव भुवि विहरति । एवं पञ्चलक्षणे पायूपस्थे अपि पञ्चलक्षणाव् उत्सर्गानन्दौ कुरुतः । तस्मात् युक्तम् अभिहितम् --- "शेषाण्य् अपि पञ्च विषयाणि" इति ॥ SkMv_34 ॥ _________________________________________________________ इदानीं बुद्धिविषयख्यापनायेदम् उच्यते --- ## सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यां सह वर्तते या बुद्धिः सा तथोक्ता । सा बुद्धिः सर्वं विषयं निरवशेषं त्रिष्व् अपि कालेषु यस्माद् अवगाहते व्याप्नोति गृह्णाति शब्दाद्यं पञ्चविधं तस्माद् एव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधम् एव करणं साधनं, क्रियते ऽनेनेतिकृत्वा । शेषाणि पुनः द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रियतया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनोऽहङ्कारयुक्ताया बुद्धेर् विषयग्रहणाय द्वाराणि प्रतीकान्य् एव न तु करणतया सान्वयानि । तथा एतैर् दशभिर् द्वारैः सान्तःकरणा बुद्धिर् एव विषयान् गृह्णातीति त्रिविधम् एव करणम् इत्य् अर्थः ॥ SkMv_35 ॥ _________________________________________________________ किञ् चान्यत् --- ## एते इति बुद्धिकर्मान्तःकरणभेदास् त्रयोदेश प्रदीपकल्पाः प्रदीपतुल्याः । किं चान्यत् । परस्परविलक्षणाः । भिन्नलक्षणा विसदृशा इत्य् अर्थः । श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् । एवम् इतरत्र । वाग् वक्त्य् एव न गृह्णाति गच्छति विहरत्य् आनन्दति । एवं पाण्यादिषु । मनः सङ्कल्पयति नाहङ्कुरुते । अहङ्कारश् चाभिमनुते न सङ्कल्पयति । एवं द्वादशापि स्वं स्वम् अर्थं पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति । तद् बुद्धिस्थं विषयं सुखदुःखाद्यं पुरुष उपलभते ॥ SkMv_36 ॥ _________________________________________________________ किञ् चान्यत् --- ## (p.38) निर्विशेषं त्रिष्व् अपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यग्योनिषु तं तं पुरुषस्य यस्माद् हेतोर् बुद्धिर् एव साधयति निष्पादयति । राजामात्यवत् । यथा सर्वेषां भृत्यानां मन्त्री उपलब्धिं विधाय राजनि निवेदयति । एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति । बुद्धिर् अपि पुरुषाय प्रयच्छति समर्पयति । अनेन प्रकारेण बुद्धिर् अभ्युदयफलेन । यावज्ज्ञानं नोत्पद्यते तावत् पुरुषं योजयति । स्वैरिणीव कामुकं mƬhavij¤Ãnaæ घृताद्युपचारैः । बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान् न स्वार्थं न च बुद्ध्यर्थं किं तु पुरुषार्थम् एव साधयन्ति । यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस् तदादेशेन रसवतीं न स्वार्थं न च स्वामितयावस्थितस्वैरिण्य् अर्थं किं तु तयापहृतविवेकविज्ञानस्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् । यावद् असौ vimƬhas तावद् अनया बुद्ध्या स्वैरिण्य् एव कामुको विषयैर् उपह्रियते । यदासौ कथम् अपि गुरुशास्त्रात्मानुभवादिभिर् आत्मानं चेतयते तदा स्वैरिणीव बुद्धिर् अपि पुरुषं विहाय संशाम्यति । ततो ऽसौ केवलतयावतिष्ठते । तदनुभवावस्थितिर् मुक्तिर् इति यत् किञ्चिद् इदम् अप्रस्तुतम् । प्रस्तुतम् उच्यते । किञ् चान्यत् । अतः सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् । सूक्ष्मं दुर्विज्ञेयम् । प्रधानपुरुषान्तरं नानात्वम् । सूक्ष्मत्वाद् अतीव दुर्बोधम् इति यावत् । बुद्धिर् हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन साधयति । अहङ्कारेन्द्रियतन्मात्रभूताध्यवसायेन जगत् प्रधानपुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते । अत एवोक्तम् --- "अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय । प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् ॥ मयि तिष्ठत्य् अहङ्कारे पुरुषः पञ्चविंशकः । तत्त्ववृन्दं परित्यज्य स कथं मोक्षम् इच्छति ॥ यो ऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः । देहीतिपदम् उच्चार्य हा मयात्मा लघुः कृतः" ॥ अकृतपुण्यचरणैर् न प्राप्यं प्रधानपुरुषयोर् नानात्वम् । तयोर् एवान्तरं दर्शयति । त्वम् अन्यम् आत्मानं न वेत्सि । प्रधानम् अन्यत् । सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्यावस्थायां प्रधानाख्याः । तेषाम् एकतयोद्रेकात् त्रिगुणा बुद्धिर् अन्या, अन्यो ऽहङ्कारः, पञ्च तन्मात्राण्य् अन्यानि, एकादशेन्द्रियाण्य् अन्यानीति बुद्ध्वा तत्त्वानि मोक्षं गच्छन्ति । न हि भगवतः कपिलस्य मते किम् अपि कर्तव्यम् अनुष्ठेयतया, किं तु साङ्ख्यानां (p.39) पञ्चविंशतितत्त्वज्ञानम् एव साधर्म्येण वैधर्म्येण च निःश्रेयसहेतुः । उक्तं च --- हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत् प्राप्स्यसे मोक्षसौख्यं च ॥ SkMv_37 ॥ _________________________________________________________ अत्राह --- उक्तं भगवता पूर्वस्याम् आर्यायां "विशेषाविशेषविषयाणीन्द्रियाणि" इति । तत्र के विशेषा के ऽविशेषा इति । अत्रोच्यते --- ## यानि भूतादिसंज्ञात् तामसाद् अहङ्काराद् उत्पन्नानि पञ्च तन्मात्राणि शब्दादीनि तान्य् अविशेषा इत्य् उच्यन्ते । देवानां तन्मात्राणि सुखलक्षणा विषयास् तत्रापि रजस्तमसी स्तः किं तु तत्र सत्त्वम् उत्कटत्वेन वर्तते तस्माद् अविशेषा इत्य् उच्यन्ते । न विशिष्यन्ते ÓÃntaghoramƬhatvÃdibhi÷ सत्त्वोद्रेकात् केवलसुखतया इत्य् अर्थः । तर्हि विशेषाः के? अत्राह --- तेभ्यो भूतानि पञ्च पञ्चभ्यः । शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्च महाभूतानि पूर्वपूर्वानुप्रवेशाद् एकद्वित्रिचतुष्पञ्च गुणान्य् उत्पद्यन्ते । एते स्मृता विशेषाः । अत्राह --- एतेषां किं लक्षणम् इति । अत्रोच्यते । एतानि पञ्च महाभूतानि मनुष्याणां विषयाः । शान्ता घोरा mƬhÃÓ च । तत्राकाशं शान्तं घोरं mƬhaæ च । शान्तं तावत् सुखलक्षणम् । यथा कश्चिद् गर्भगृहात् निष्क्रान्तः अवकाशस्थितस् तस्य तदाकाशं सुखहेतुत्वाच् छान्तं स्यात् । तद् एवोष्णशीतवातादिसंयोगाद् दुःखत्वाद् घोरं स्यात् । पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाद्यनभिज्ञस्य पुंसस् तद् एव mƬhaæ स्यात् । एवं वायौ त्रैविध्यम् । यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन् सुखहेतुत्वाच् छान्तः । तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्याद् इत्य् असौ वायुर् घोरः । स एव वायुः शीतकाले शीतं जनयन् mƬha÷ | एवम् अग्निः शीतार्तस्य शान्तः । ग्रीष्मकाले तापार्तस्य घोरः । ग्रामादिदाहे प्रवृद्धो ऽग्निः पुंसो मोहोत्पादकतया mƬha÷ | एवम् आपो घर्मार्तस्य सुखदत्वाच् छान्ताः । हेमन्ते दुःखदत्वाद् घोराः । समुद्रमध्यगतस्य पुंसः तीरम् अपश्यतो मोहहेतुत्वान् mƬhÃ÷ | एवं पृथ्वी नवशाद्वलोपचिता प्रावृषि सुखकारिणीति शान्ता । ग्रीष्मकाले उष्णबालुका घोरा । सैव पथिकस्य मार्गानभिज्ञस्य प्राणिग्रामाद्यपश्यतो mƬhà । एवं देवानां निर्विशेषा विषयाः । तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः ÓÃntaghoramƬhatayÃviÓi«ÂÃ÷ स्वभावरूपाः(p.40) शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरम् इव । माधुर्यक्षारकट्वादिपार्थिवगुणसम्पृक्तं स्वभावरसं जलम् इवामी विषयाः(?) | देवानाम् एवं निर्विशेषाः स्युः । तन्मात्रसंज्ञिताः सुखलक्षणा एव । मनुष्याणां वियदादिभूतमयत्वात् भूतानीव सुखदुःखमोहलक्षणास् ते इत्य् अर्थः ॥ SkMv_38 ॥ _________________________________________________________ अत्राह --- किम् एताव् अन्त एव विषयाः, न हि । किं त्व् अन्ये ऽपि सन्ति । के पुनस् ते इति? उच्यते । ## तत्र सूक्ष्मास् तावत् पञ्च तन्मात्रकाः तैर् एवादिसर्गे सूक्ष्मशरीराणि त्रयाणाम् अपि लोकानां प्रारब्धानि । तत् सूक्ष्मशरीरमृतुकाले मातुर् उदरं प्रविशति । मातू रुधिरं पितुः शुक्रम् । वेदान्तवादिनो ऽप्य् एवम् आहुः । प्राणिनः स्वर्गनरकादिषु स्वकर्मभोगानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भवन्ति । ततो ऽन्नम्, तत् स्त्रीपुंसाभ्याम् उपभुक्तं शुक्रशोणिते, ततः पुरुष इति । "वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचस"(छान्दोग्योपनिषद् 5 ।3 |3) इत्य् आरभ्य "इति तु पञ्चम्याम् आहुताव् आप"(छान्दोग्योपनिषद् 5 ।9 |1) इत्य् आहुः । पुराणेष्व् अपि "सोमवृष्ट्यन्नरेतांसि पुरुषस् तत्र पञ्चमः । स जीवत्य् अग्नये पश्चाद् धरन्त्य् अस्माद् यतो ऽभवत्" ॥ इति । तद् एवं सूक्ष्मशरीरस्योपचयं करोति । मातुर् अशितपीतान्नरसो mÃt­nìÅsambandhena प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणितमयस्योपचयं कुरुते । मातुश् च nìyà बालस्य नाभिरन्ध्रं प्रविशति । यथैकेन मार्गेण शाकवाटस्याप्य् आयनम् उदकं करोति एवम् अन्नपानस्य रसो mÃt­nìÅgato बालस्य नाभिं प्रविशति । प्रविश्य बालशरीरस्याप्य् आयनं करोति । तत्र सूक्ष्मशरीरस्याकृतिर् यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादशिरःपृष्ठोदरजङ्घागुल्फ इति । अपि च शिष्टा वदन्ति बहिःशरीरं षाट्कौशिकम् इति । रुधिरमांसत्वचो मातृजाः स्नाय्वस्थिमज्जानः पितृजाः । एवम् एतद् बाह्यशरीरम् आभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरुते । तस्यैव बहिःशरीरोपचितस्य सूक्ष्मशरीरस्य प्रसवकाले योन्या निर्गतस्य मातुर् उदरात् बाह्यानि पञ्च महाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि । यथा कस्यचिद् राजकुमारस्य मातापितृभ्याम् उपचितस्य पञ्च महाभूतानि कृतानि । आकाशम् अवकाशने, भूमिर् विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निर्(p.41) आहारपचने, वायुर् व्यूहने, अस्य शरीरस्यैवम् एते विशेषाः त्रिविधाः । सूक्ष्मा मातापितृजाः सह प्रभूतैः । प्र इत्य् उपसर्गः । एवं सूक्ष्मा मातापितृजा भूतानि चेत्य् अर्थः । तानि च पृथिव्यादीनि । एवम् एते त्रिधा विशेषाः । ये चान्ये प्राग् अभिहिता विशेषाः शान्ता घोरा mƬhÃÓ च । अत्राह --- एतेषु त्रिष्व् अपि विशेषेषु के नित्याः के ऽनित्या इत्य् अत्रोच्यते --- सूक्ष्मास् तेषां नियताः । सूक्ष्मा इति यैर् आदिसर्गारम्भस् ते नियता नित्या इत्य् अर्थः । तैर् आरब्धं सूक्ष्मशरीरम् अस्मिन् स्थूलशरीरे पतति तद् अधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थानानि पश्यति । धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्तानि पश्यति । एवं सूक्ष्मशरीरं नियतं यावत् संसारम् इत्य् अर्थः । तद् यावज् ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोत्पद्यते तावत् संसरति, उत्पन्ने ज्ञाने निवर्तते । तस्मिंश् च निवृत्ते पुरुषो मोक्षं गच्छति । उक्तं च --- "देहे मोहाश्रये भग्ने युक्तः स परमात्मनि । कुम्भाकाश इवाकाशे लभते चैकरूपताम्" ॥ "यथा दर्पणाभाव आभासहानौ" इत्यादि । तस्माद् एतत् सूक्ष्मम् । मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्य मरणकाले मातापितृजं पतति । तत् सूक्ष्मशरीरं ज्ञानम् अविदुषां संसरति ॥ SkMv_39 ॥ _________________________________________________________ अत्राह --- उक्तं च भगवता --- "मातापितृजा निवर्तन्ते तत् सूक्ष्मं संसरतीत्य् अर्थः । अत्रोच्यते --- ## पूर्वोत्पन्नम् इत्यादि । सर्गोत्पन्नम् इत्य् अर्थः । यावज् ज्ञानं नोत्पद्यते तावत् संसारे स्थिरतरं स्थितम् इत्य् अर्थः । किञ् चान्यत् --- असक्तं, क्वचिन् न सक्तम् इत्य् असक्तं देवमानुषतिर्यक्षु सूक्ष्मत्वात् । नियतं नित्यम् इत्य् अर्थः । पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिर् अहङ्कार एवम् अष्टादश --- महदादिसूक्ष्मपर्यन्तम् इति । महान्य् अस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिविषयाख्यान्य् अन्ते यस्य तत् तथोक्तम् । अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति । अत्राह --- तत् किं करोति । अत्रोच्यते --- संसरति देवमानुषतिर्यग्योनिषु जीवभावम् आगच्छति । तद् धि(p.42) निरुपभोगं शब्दादयो विषया उपभोगास् तैर् विरहितम् । त्रयोदशकरणात्मकम् एवेत्य् अर्थः । भावैर् अधिवासितं देवमानुषतिर्यग्भावाधिवासितम् एवेत्य् अर्थः । यथा तिलपतनवस्त्रवासनवत्(?) | तद्वत् शान्ता भावा भवन्ति । देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वम् । लिङ्गं प्रलयकाले प्रधाने लयं गच्छतीति लिङ्गम् । प्रकर्षेण धीयते क्षिप्यते ऽत्र सर्वम् इति प्रधानम् ॥ SkMv_41 ॥ _________________________________________________________ अत्राह --- सूक्ष्मशरीरेण नास्ति प्रयोजनम् । तर्हि त्रयोदशविधं करणम् एव कथं संसरतीति? अत्रोच्यते --- ## इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः । न ह्य् आश्रयं विनाश्रयी तिष्ठति । कुड्यापटाश्रयं कृत्वा चित्रम् अवतिष्ठते । तद् इदं सूक्ष्मशरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणम् । तद् एवं सति यद् उक्तं भवता त्रयोदशविधं करणम् एव संसरतीति तन् मिथ्या । किं चान्यत् --- स्थाण्वादिभ्यो विना यथा छाया इति । स्थाणुपुरुषादिभिर् विना यथा छाया न भवति । छायां विना ते च न भवन्ति । यथाग्निना विना प्रकाशो न भवति । तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् इति । अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवच् ÓÃntaghoramƬhatvarahitatvÃt | तैर् आरब्धं सूक्ष्मशरीरम् । तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति । अतो यद् उक्तं भवता "किम् अविशेषैर् आरब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोदशविधं करणम् एअ संसरति" इति, तन् मिथ्या ॥ SkMv_41 ॥ _________________________________________________________ अत्राह --- सूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतुना संसरतीति? अत्रोच्यते --- ## पुरुषार्थः कर्तव्य इति प्रधानस्य तावत् प्रवृत्तिः । स चार्थो द्विविधः । शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश् च । शब्दाद्युपलब्धिर् ब्रह्मलोकादिषु भोगावाप्तिर् गुणपुरुषान्तरोपलब्धिर् मोक्ष इति । तस्माद् उक्तम् --- पुरुषार्थहेतुकम् इदं सूक्ष्मशरीरम् इति । किं चान्यत् --- निमित्तनैमित्तिकप्रसङ्गेन(p.43) | तत्र निमित्तं धर्माद्यष्टविधम् । तत् पुरस्तात् वक्ष्यामः "धर्मेण गमनम् ऊर्ध्वम्" इत्यादि । प्रकृतिः प्रधानम् । विभुत्वं प्रभुत्वं तस्य योगात्(तद्विभुत्वयोगात्) | यथा कश्चिद् राजा प्रभुत्वयोगेन svarëÂre यद् यद् इच्छति तत् तत् करोति । एवं प्रधानम् अपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यग्योन्यं वा कुरुते । एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदर प्रविश्य हस्ती भवति । स्त्रीशरीरं प्रविश्य मनुष्यो भवति । पशुर् भवति । तस्मात् नटवद् व्यवतिष्ठते लिङ्गम् ॥ SkMv_42 ॥ _________________________________________________________ अत्राह --- उक्त पुरा भावैर् अधिवासितं लिङ्गं सूक्ष्मशरीरं संसरति । तत् के भावा इति? अत्रोच्यते --- ## त्रिविधा भावाश् चिन्त्यन्ते । तत्र केचित् सांसिद्धिकाः, केचित् प्राकृतिकाः, केचिद् वैकृताः । तत्र सांसिद्धिकास् तावत् --- यथा कपिलस्य भगवतः परमर्षेर् आदिसर्गे उत्पन्नस्येमे चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । एते सांसिद्धिका उच्यन्ते । प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः । तेषाम् उत्पन्नकार्यकारणानां शरीरवतां षोडशवर्षाणाम् एवैते चत्वारो भावा अकस्माद् एवोत्पन्ना निधिदर्शनवत् । एते च प्राकृतिका भावा उच्यन्ते । वैकृतिका यथा --- आचार्यादिमूर्तिम् अधिकृत्य उत्पन्ना वैकृतिका इत्य् उच्यन्ते । आचार्यं निमित्तं कृत्वा ज्ञानम् उत्पद्यते । ज्ञानाद् वैराग्यं, वैराग्याद् धर्मो, धर्माद् ऐश्वर्यम् । एवम् एते चत्वारो भावा अस्मदादिष्व् अपि वर्तन्ते । तद् एव वैकृता इत्य् उच्यन्ते । एवम् एते त्रिधा भावा व्याख्याता यैर् अधिवासितं महदादि लिङ्गं संसरति । अत्राह --- धर्मो, ज्ञानम्, वैराग्यम् ऐश्वर्यम्, अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् । एवम् एते ऽष्टौ भावाः क्व वर्तन्ते? पूर्वर्षिभिः दृष्टाः करणाश्रयिणः । करणान्य्(p.44) उच्यन्ते बुद्धिकर्मान्तःकरणभेदात् त्रयोदश । तान्य् ÃÓrityëÂau भावाः प्रवर्तन्ते । उक्तं हि "अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम्" इत्य् एवमादि । किं चान्यत् --- कार्याश्रयिणश् च कललाद्याः । यथा सूक्ष्मशरीरम् उत्पत्तिकाले मातुर् उदरं प्रविशति । मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्मशरीरस्योपचय कुरुते । कललबुद्बुदघनमांसपेशीगर्भकुमारयौवनस्थाविरादयो ऽन्नपानरसनिमित्ता उत्पद्यन्ते । तत्र उच्यते --- "कार्याश्रयिणश् च कललाद्या" इति । कललग्रहणं विरागनिमित्तम् ॥ SkMv_43 ॥ _________________________________________________________ उक्तं पूर्वस्याम् आर्यायां "निमित्तनैमित्तिकप्रसङ्गेन" "नटवद् व्यवतिष्ठते लिङ्गम्" इति । तत्र किं निमित्तं किं च नैमित्तिकम् इति? अत्रोच्यते --- ## तत्र धर्मो निमित्तम् । इह लोके धर्मं यः कुरुते तन् निमित्तं कृत्वा सूक्ष्मशरीरम् ऊर्ध्वं गच्छति । ऊर्ध्वम् इत्य् अष्टानां देवयोनीनां ग्रहणम् । तत्र आद्यं ब्राह्मम् । प्राजापत्यम्, ऐन्द्रं, पित्र्यं, गान्धर्वं, याक्षं, राक्षसं, पैशाचम् इत्य् एतान्य् अष्टौ स्थानानि सूक्ष्मशरीरं गच्छति । तत्र धर्मो निमित्तम्, ऊर्ध्वगमनं नैमित्तिकम् । किं चान्यत् --- गमनम् अधस्ताद् भवत्य् अधर्मेण । इह लोके यमनियमलक्षणो धर्मस् तद्विपरीतो ह्य् अधर्मः, तेनाधर्मेण सूक्ष्मशरीरम् अधस्ताद् गच्छति पश्वादि । पशुमृगपक्षिसरीसृपस्थावरम् इति पञ्चधा तिर्यक् स्थावरान्तम् । अत्राधर्मो निमित्तम्, अधोगमनं नैमित्तिकम् । किं चान्यत् --- ज्ञानेन चापवर्गः । यत् पञ्चविंशतितत्त्वज्ञानं तेन ज्ञानेन तत्सूक्ष्मशरीरं निवर्तते । परमात्मापवर्गं प्राप्नोति मोक्षं गच्छतीत्य् अर्थः । अतो ज्ञानं निमित्तम् अपवर्गो नैमित्तिकः । अन्यच् च विपर्ययाद् इष्यते बन्धः । कस्य विपर्ययात् । ज्ञानस्य विपर्ययो ऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगो ऽहं भोक्ताहम् इति मन्यते । तेनाज्ञानेन मनुष्यतिर्यग्देवेष्व् आत्मानं निबध्नाति । न मोक्षं गच्छतीत्य् अर्थः । अतो ऽज्ञानं निमित्तं बन्धो नैमित्तिकाः । स च बन्धस् त्रिविधः । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश् चेति । तत्र प्रकृतिबन्धो nÃmëÂÃsu प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः । दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः । एवं चतुर्विधं निमित्तनैमित्तिकं व्याख्यातम् ॥ SkMv_44 ॥ (p.45) _________________________________________________________ अन्यद् अप्य् एवंविधम् उच्यते चतुर्धा --- ## यथा कस्यचिद् वैराग्यम् अस्ति । (जितेन्द्रियो विषयेभ्यो विरक्तो न यमनियमपरः केवलम्) न तु ज्ञानम् अस्ति गुणपुरुषान्तराख्यम् । तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः । केवलम् अष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु । तत्र लीनम् आत्मानं मुक्तम् इत्य् अवगच्छति भूयः संसरणकाले संसरति त्रिषु लोकेषु शरीरोत्पत्तिर् भवति । तत्र वैराग्यं निमित्तं प्रकृतिलयो नैमित्तिकः । किं चान्यत् --- संसारो राजसाद् भवति रागात् । यो ऽयं राजसो रागो ऽवैराग्यं यज्ञं करोति, दानं ददाति, अमुनामुष्मिन् लोके सुखं मे भावीति । तेन रागेण संसारो भवति । ब्रह्मादिस्थानेषु जन्म भवति । तत्र रागो निमित्तं संसारो नैमित्तिकः । किं चान्यत् --- ऐश्वर्याद् अविघातः यत् पूर्वम् ऐश्वर्यम् अणिमादिकम् अष्टविधं निर्दिष्टं तस्माद् ऐश्वर्यात् प्रार्थितानाम् अविघातो भवति न मुक्तिः । अविघातो ऽस्खलनम् । विपर्ययात् तद्विपर्यासः । विपर्ययाद् अनैश्वर्यात् तद्विपर्यासः प्रार्थितानाम् अप्राप्तिर् इत्य् अर्थः । तत्रानैश्वर्यं निमित्तम् । प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो नैमित्तिकः । एवं षोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः । प्रकृतिलयः प्रकृतिबन्ध इत्य् उच्यते । यज्ञादिभिर् दक्षिणाबन्ध इत्य् उच्यते । ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्य् उच्यते ॥ SkMv_45 ॥ _________________________________________________________ ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति? अत्रोच्यते --- ## एष इति । आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः । प्रत्ययसर्ग उच्यते । प्रत्ययाद् बुद्धेर् उत्पन्नो यस्मात् तस्मात् प्रत्ययसर्ग इत्य् उच्यते । उक्तं हि पुरस्तात् "अध्यवसायो बुद्धिः" इत्यादि । सो ऽयं प्रत्ययसर्गो भूयश् चतुर्धा भिद्यते । यस्माद् आह --- विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । संशयबुद्धिर् विपर्ययः स्थाणुर् अयं पुरुषो वेति । भूयो ऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्य् अन्तरं गन्तुम् एवम् अस्याशक्तिर् उत्पन्ना । ततस् तृतीयः तम् एव स्थाणुं(p.46) ज्ञातुं संशयितुं वा नेच्छति किम् अनेनास्माकम् इत्य् एषा तुष्टिः । भूयश् चतुर्थो (दृष्टे यस् तस्मिन्) sthÃïvÃdirƬhÃæ वल्लीं पश्यति शकुनिं वा । ततो ऽस्य निश्चय उत्पद्यते स्थाणुर् अयम् इत्य् एषा सिद्धिः । एवम् एष प्रत्ययसर्गो भिन्नश् चतुर्धा विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशत् भेदा भवन्ति । सत्त्वरजस्तमांसि त्रयो गुणास् तेषां वैषम्यं तद्विमर्देन । यदा सत्त्वम् उद्रिक्तं तदा रजस्तमसी गौणे । यथादित्योदयान् नक्षत्रतेजसो गौणत्वम् । एवं यदा रजसा सत्त्वतमसी, तमसा सत्त्वरजसी गौणे तदा तद्विमर्दो भवति । तेन विमर्देन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशद् भेदा भवन्ति ॥ SkMv_46 ॥ _________________________________________________________ तान् आह --- ## सुगमम् ॥ SkMv_47 ॥ _________________________________________________________ विपर्ययस्य च तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति पञ्च भेदाः । तेषां भेदान्तराण्य् आह --- ## तमसस् taqavad अष्टविधा प्रकृतिः । तद्वस्तु मलयतीति तमः । तस्य परम् अष्टासु प्रकृतिषु लयो भवति । तद् यथा प्रधानं बुद्धिर् अहङ्कारः पञ्चतन्मात्राणीत्य् एतेषु । तत्र लीनम् आत्मानं मुक्तो ऽहम् इति मन्यते । स च तस्य विपर्ययः । एवं तमसो ऽष्टधा भेदः । मोहस्य च अष्टविध एवेत्य् अर्थः । यत्तदणिमाद्यष्टविधम् ऐश्वर्यम् उक्तं तस्मिन् सक्ता ब्रह्मादयो देवता न मोक्षपदम् इच्छन्ति । तस्यैश्वर्यस्य शुभकर्मणोपात्तस्य क्षये पुनः संसरन्ति । अयम् अष्टविधो मोहस्यापि भेदः । महामोहस्य दशविधो भेदः । देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच् छान्तादिसञ्जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ । एवं मनुष्याणां भौतिकशरीरतया सुखदुःखमोहसम्पन्नाः ÓÃntaghoramƬhà भवन्तीत्य् एष दशविधो महामोहः । तद् एतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्(p.47) च तिर्यग्योन्यासक्ताश् च दृश्यन्ते । तेन हि विषयेभ्यः परम् अस्तीति mƬhavij¤ÃnÃs तदासक्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयसुखाभिव्यक्तये ज्ञानावबोधं न कुर्वन्तीत्य् एष महामोहः । तेनामी ते मुक्तिं न भजन्ते । तामिस्रो ऽष्टादशधेति । देवमनुष्याणां दश विषयाः प्राग् अभिहिता अविशेषसविशेषतया । अणिमाद्यैश्वर्यं cëÂaguïam एवम् अष्टादशधा भवति । तेभ्यः केनचिद् वैगुण्येनाप्राप्त्याभिहितस्य यः क्रोधः स तामिस्र इत्य् उच्यते । तथा अष्टादशधा चेत्य् अर्थः । अन्धतामिस्रो ऽपि भवति तत्सङ्ख्य एव । तथा एवम् अष्टादशधात्रापि । तेषु च मरणत्रासाद् दुःखम् उत्पद्यते । ऐश्वर्ये विद्यमान ऐश्वर्यं परित्यज्य मृत्युना ह्रियमाणस्य गच्छामीति सङ्कल्पयतो यस् त्रासः सो ऽन्धतामिस्र इत्य् उच्यते दश विषयानैश्वर्यं प्राप्यापि भोक्तुं न लभते ऽन्तराले ऽपि म्रियत इति यावत् । एवम् अमी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिभेदाः सञ्जाताः । अत ऊर्ध्वम् अशक्तेर् अष्टाविंशतिभेदान् वक्ष्यामः ॥ SkMv_48 ॥ _________________________________________________________ ## एकादशेन्द्रियवधाः आन्ध्यबाधिर्यघ्रानपाकजडत्वकुष्ठत्वमूकत्वकुणित्वपङ्गुत्वगुदावर्तक्लैब्योन्मादा इत्य् एकादशेन्द्रियवधाः । इन्द्रियाणां स्वविषयग्रहणासामर्थ्यं वध इव वधः । यथेह लोके कश्चिद् देवदत्तो यज्ञदत्तम् आहूय अब्रवीत् --- भो दुःखितो ऽस्मि किं करवाणीति । स तेनोक्तः साङ्ख्यज्ञानाधिगमं कुरुष्व दुःखान्तमोक्षं प्राप्स्यसीति । एवम् उक्तो ऽसाव् आह --- नाहम् एतद् अभ्यासं कर्तुम् अलम् । बाधिर्यात् गुरुवचनं न शृणोमि, शुश्रूषायाम् असमर्थो ऽस्मि । आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात् कुतो मम ज्ञानाधिगम इति । एवम् एवान्ध्यमूकत्वोन्मादाद इन्द्रियोपघाता विद्याग्रहणे असमर्था बोद्धव्याः । एवम् एते एकादशेन्द्रियवधा अशक्तिर् उच्यन्ते । किञ् च --- सह बुद्धिवधैर् इति । बुद्धेर् वधा बुद्धिवधास् तैः सह । के ते बुद्धिवधाः? सप्तदशसङ्ख्याः । ते च सप्तदशापि --- नव तुष्टिभेदा अष्टौ सिद्धयः । तन्निरूपणप्रस्तावे व्याख्यास्यामः ॥ SkMv_49 ॥ (p.48) _________________________________________________________ तत्र नवधा तुष्टिम् आह --- #<आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः ॥ ISk_50 //># आत्मन्य् अधिकृत्य प्रवर्तन्ते ताश् चतस्रस् तुष्टयः । प्रकृतितुष्टिर् उपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश् चेति । यथा कश्चित् प्रकृतिमात्रं वेत्ति, न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वगतत्वधर्मान् अस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेनाहं जानामीति तुष्टः प्रव्रजितस् तस्य नास्ति मोक्षः । एषा प्रकृतितुष्टिः । कश्चित् त्रिदण्डकुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवाहं मुक्त इत्य् अभिमानी ब्रूते । तेन मम मोक्षो भावीति । एतावन्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते । तस्यापि न मोक्ष इत्य् एषा उपादानतुष्टिः । कश्चिद् एवं ब्रूते कालेन स्वयं मोक्षो भावी किं तत्त्वविज्ञानेनेति । ज्ञाने प्रवृत्त्यैव तुष्टः । तस्यापि न मोक्ष इति कालतुष्टिः । कश्चिद् एव महाभाग्येनैव मुक्तो भवति । तस्माज् ज्ञानम् असाधकं मुक्तेः स्याद् इति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः । एवम् एता आत्मन्य् अधिकृत्य जायन्ते इत्य् आध्यात्मिक्यश् चतस्रस् तुष्टयः । बाह्यास् तु पञ्च तुष्टयः । पञ्चानां विषयाणाम् उपरमाद् भवन्ति, अर्जनरक्षणक्षयातृप्तिहिंसादोषान् भावयतः पञ्च । एवम् उभयत्र नव तुष्टयः । तत्रार्जनं नाम विषयाणां तदर्थं कृषिपाशुपाल्यादिव्यवसायदुःखम् अवधार्य तेभ्य एवोपरतस् तुष्टिं लभते । एषा पञ्चमी तुष्टिः । अर्जितानाम् अपि राजचौरादिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान् न विषयैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, सा षष्ठी तुष्टिः । रक्षणे ऽपि कृत उपभुज्यमानास् ते क्षीयन्त इति न तैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, एषा सप्तमी । तथार्जनक्षयादिप्रतीकारैर् अपि कृतैर् नास्तीतीन्द्रियाणां वैतृष्ण्यम्, तस्मान् न तैः कार्यम् इत्य् uparatasyëÂamÅ तुष्टिः । प्रोक्तानां प्रतीकारे कृते ऽप्य् अर्जनादिप्रवृत्तेन हिंसाम् अन्तरेण भूतोपरोधं विनामी न प्राप्यन्ते तस्मान् न तैः कार्यम् इत्य् उपरतः तुष्टिं लभते । एषा नवामी तुष्टिः । एवम् एताः पञ्च बाह्यास् तुष्टयः । उभयं नव भवन्ति । (एवम् एताभिस् तुष्टिभिर् ज्ञानं विना मोक्षो ऽस्तीति केवलेन वैराग्येण तुष्टः |) आसां नवानाम् अपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि । तद् यथा --- (p.49) अम्भः सलिलम् ओघो वृष्टिः तारं सुतारं सुनेत्रं सुमरीचम् उत्तमाम्भसिकम् इति । आसां विपरीता अतुष्टयो ऽनम्भ इत्याद्याः । एवं तुष्ट्यतुष्टयो व्याख्याताः ॥ SkMv_50 ॥ _________________________________________________________ इदानीं सिद्धयो व्याख्यायन्ते --- #<ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः ॥ ISk_51 //># तत्र ऊहो नाम यथा कश्चिच् चिन्तयति, किं परं याथात्म्यम्, किं निःश्रेयसम्, किं कृत्वा सुखं प्राप्यते । एवम् अस्य चिन्तयतो ज्ञानम् उत्पद्यते स्वतः शास्त्रतो गुरुतो वा । यत् प्रधानबुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतान्य् अन्यानि, अहम् अन्य इति ततो मोक्षं गच्छति । एषा ऊहसिद्धिः प्रथमा । चौरसाधुतदनुगामिस्वामिपथिकसंयोगादिवत् । प्रकृतिपुरुषशिष्यगुरुक्रमज्ञानम् । तद् यथा ग्रामम् आच्छिद्य चौरा यान्ति । तत्सार्थमध्ये साधुर् एको गच्छति । तदनुगामी च स्वामी । चतुर्थः पथिकस् तदभिज्ञः । पथिकचौरमध्ये साधुर् अपि चौरगुणास्पृष्टो ऽपि तदनुगामिना चौरतया प्रतीतस् तादृग्गणनायां (प्रतीतः) तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यद् अहं सर्वं जानामि, अमी चौरा अयं साधुर् एव तत्सार्थानुवर्तीति । एवं चौरस्थानीयो बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतसमवायः, साधुस्थानीयश् च पुरुषः, तदनुगामिस्थानीयः शिष्यो, भेदेन बोध्याः । पथिकस्थानीयो गुरुः । तस्माज् ज्ञानं प्रतीकत्रयेणैवावगम्यते --- गुरुतः शास्त्रतः, स्वत इत्य् ऊहसिद्धिः प्रथमोक्ता । शब्दो नाम यथा कस्यचित् पठतः (तम् अस्य जनं) शब्दं श्रुत्वान्यत् प्रधानम् अन्यो ऽहम् इति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति । एवम् एषा द्वितीया सिद्धिः शब्दत उत्पन्ना । कश्चिद् गुरूपासनया ततो ऽधीत्यावगम्य सकलं ज्ञानम् आप्नोति, तृतीयाध्ययनसिद्धिः साङ्ख्यज्ञानम् अधीत्य सञ्जाता । एवम् एतास् तिस्रः सिद्धयः । शेषा व्याख्यायन्ते । दुःखविघातत्रयम् इति । यथा कश्चिद् आदाव् अभिहिताध्यात्मिकादिदुःखत्रयेणाभिभूतो ऽस्य प्रतीकारायोहं शब्दम् अध्ययनं वा प्रतिपद्य ज्ञानम् अधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रयम् अधिकुरुते तद् अपि सिद्धित्रयम् । एवं ष सिद्धयः । कश्चिद् दुर्मेधा गुरोः सकाशान् नावधारयति । तत् केनचित् प्रत्युपकारानपेक्षेण सुहृदा तस्मात् संसारकूपाद् उज्जिहीर्षुणा तदनुकूलतया कृपावता सुगमवचोभिर् वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्ख्यज्ञानम् उपदिशता समुद्धृतम् आलोक्याह, (p.50) भगवान् शास्त्रकारः --- सुहृत्प्राप्तिर् इति । ते हि सुहृदस् तथोपदिशन्ति सुहृत्तया यथा pëÃïo ऽप्य् अवबुध्यते । उक्तं च --- "एषा आतुरचित्तानां मात्रास्पर्शेच्छया विभुः । भवसिन्धुप्लवो दृष्टो यद् आचार्यानुवर्तनम्" ॥ (भागवतपुराण 1 ।6 |35) एषा सप्तमी सिद्धिः । कश्चिद् आवाहनसंवाहनभिक्षापात्रवस्त्रच्छत्रकमण्डलुप्रभृतिदानेन गुरून् आराध्य साङ्ख्यम् अधिगम्य मोक्षं गच्छतीत्य् एषाष्टमी सिद्धिर् दानादिभिर् उपायैर् निष्पन्ना । आसाम् अष्टानां पूर्ववन्नामान्तराणि । तारं सुतारं तारतारं प्रमोदं प्रमुदितं मोहनं रम्यकं सदाप्रमुदितम् इति । विपरीता असिद्धयः । तद् यथा अतारम् इत्याद्याः । ततश् च एकादशेन्द्रियवधाः, नवानां तुष्टीनां विपर्ययाः प्रकृत्युपादानकालभाग्याख्यानां पञ्चविषयोपरमतुष्टीनां च । अष्टानां सिद्धीनां विपर्यया अनूहादयः । सप्तदश वधा बुद्धेर् एवम् एकादश सप्तदश cëÂÃviæÓatibhedà अशक्तेर् अभिधीयन्ते । एवं विपर्ययाशक्तितुष्टिसिद्धीनाम् उद्देशः कृत इति वाक्यशेषः । सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः । या ÆhÃdyëÂadhà सिद्धिस् तस्या पूर्वो विपर्ययाशक्तितुष्टिरूपो ऽङ्कुशो नियामकः । त्रिविधस् त्रिप्रकार इत्य् अर्थः । यथाङ्कुशेन गृहीतो गजो वश्यो भवति । एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्गं हित्वा सिद्धिः संसेव्या, सिद्धेस् तत्त्वज्ञानं, तस्माच् च मोक्ष इति तात्पर्यम् ॥ SkMv_51 ॥ _________________________________________________________ अत्राह --- भगवता उक्तं पूर्वस्याम् आर्यायां भावैर् अधिवासितं लिङ्गं संसरति । तत्र किं लिङ्गं पूर्वोत्पन्नम् आहोस्वित् भावा इत्य् अत्रोच्यते --- लिङ्गं तावत् सूक्ष्मं तान्मात्रिकं शरीरम् अनादिकालोत्पन्नं त्रयोदशविधेन करणेन संयुक्तं भावैर् अधिवासितं संसरति । करणानि बुद्ध्यहङ्कारमनोबुद्धिकर्माख्यानि त्रयोदश । एवं त्रयोदशविधकरणम् आश्रित्य सूक्ष्मशरीरं तान्मात्रिकं संसरति । शरीरं करणानि चैतल्लिङ्गम् इत्य् अत्रोच्यते । भावैर् अधिवासितम् इति भावा धर्मज्ञानवैराग्यैश्वर्याणि चत्वारः सात्त्विकाः । विपरीतास् तामसाः । एवम् अष्टौ भावाः । तत्र सन्देहः । किं लिङ्गं पूर्वोत्पन्नम्, उतस्विद् भावा इति । उच्यते --- ## (p.51) ## लिङ्गेन विना भावो न भवति भावैश् च विना लिङ्गं न भवति । यथाग्निना विना नोष्णत्वम् उष्णत्वं विना नाग्निः । एवम् एतयोर् लिङ्गभावयोर् युगपदुत्पत्तिः, गोविषाणवत्, कुमारीस्तनवत् । यत्र लिङ्गं तत्र भावा यत्र भावास् तत्र लिङ्गम् । तस्माद् उच्यते --- लिङ्गाख्यो भावाख्यः । लिङ्गेन आख्यायते स लिङ्गाख्यः । भावैर् आख्यायत इति भावाख्यः । तस्माद् द्विधा सर्गो भवति जायते ॥ SkMv_52 ॥ _________________________________________________________ अत्राह --- किं द्विविध एव सर्गः किं तस्माद् अन्यस् तृतीयो ऽप्य् अस्ति इति । अत्रोच्यते --- ## अष्टविकल्पो दैव इति । तद् यथा --- ब्राह्मं प्राजापत्यम् ऐन्द्रं पैत्रं गान्धर्वं याक्षं राक्षसं पैशाचम् इत्य् एवम् अष्टविधो देवसर्गः । तैर्यग्योनश् च पञ्चधा भवति । अत्र तुल्यलिङ्गत्वाद् भवति पशुपक्षिमृगसरीसृपस्थावरान्तश् चेति । मानुष्य एकविधस् तुल्यलिङ्गत्वाद् ब्राह्मणाअदिचाण्डालान्तः । समासतः सङ्क्षेपेण त्रिविधो ऽयं भूतमयः सर्गः । एवं चतुर्दशविधः ॥ SkMv_53 ॥ _________________________________________________________ अत्राह --- एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते --- #<ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ISk_54 //># ऊर्ध्वं सत्त्वविशाल इति । ब्रह्मादिपिशाचान्तो यो ऽष्टविधः सर्गः । असौ सत्त्वबहुलः । यस्मात् तेषु सत्त्वम् उत्कटत्वेन वर्तते । तत्रापि रजस्तमसी स्तः किं तु सत्त्वस्योद्रिक्तता । तस्मात् सुखप्राया देवाः । तमोविशालश् च मूलतः । पश्वादिषु तमस उद्रेकात् पश्वादिस्थावरपर्यन्तो यस्मात् तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया सत्त्वरजसी स्तः । तस्मात् ते तमोबहुलाः । मध्ये रजोविशालः । तत्रापि सत्त्वतमसी स्तः । किं तु रज उत्कटत्वेन वर्तते । तस्मात् ते दुःखप्राया मनुष्याः । ब्रह्मादिस्तम्बपर्यन्तः । चतुर्विध एष स्वेदजाण्डजादिना भूतसर्गः ॥ SkMv_54 ॥ (p.52) _________________________________________________________ अत्राह --- भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्यं समाप्तम् इति । उत्पन्नास् त्रयो लोकाः प्रधानं चोपरतम् उत्पाद्य लोकान् इति तेषु देवमनुष्यतिर्यग्योनिगतेषु दुःखं को ऽनुभवति । किं चतुर्विंशतितमं प्रधानम्, आहोस्वित् महदादित्रयोविंशतिकम्, उतस्वित् पुरुष इति? अत्रोच्यते --- ## अत्र त्रिषु लोकेष्व् इति । देवलोके, मनुष्यलोके, तिर्यग्योनौ च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । तत्र जराकृतं वलीपलितैर् अभिभूतः कासश्वासैः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाद्यभिभूतो यद् दुःखम् अनुभवति तज् जराकृतम् । मरणकृतम् इति । अष्टविधम् ऐश्वर्यम् अस्ति यत् प्राग् अभिहितम् अणिमादि, दश विषयाः सन्ति । देवानां पञ्चाविशेषाः केवलसुखरूपाः । मनुष्याणां सविशेषास् त एव शब्दादयः सुखदुःखमोहसम्पन्नाः । तन्मरणपातावस्थायां यद् दुःखम् उत्पद्यते तन् मरणकृतम् इत्य् एव । एवम् एतैर् दुःखैर् अन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एव प्रधानादीनाम् अचेतनत्वात् । तस्मात् तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनाम् । तर्हि कियन्तं कालं पुरुषो दुःखम् आप्नोति । अत्रोच्यते --- लिङ्गस्याविनिवृत्तेः । यावन् महदादिलिङ्गं न निवर्तते तावत् कालं पुरुषो दुःखभोक्ता । तस्माद् दुःखं समासेन --- सङ्क्षेपेण प्राप्नोति चेतनः पुरुषः । यदा तु तत् प्रतिनिवर्तते महदादिलिङ्गं ज्ञानोत्पत्त्या ततो मोक्षं प्राप्नोति । मोक्षं गतस्य दुःखं नास्ति । ज्ञानेन हि लिङ्गं निवर्तते । यदा प्रत्येकं प्रधानमहदहन्तन्मात्रेन्द्रियभूतान्य् अन्यानि अहम् अन्य इति ज्ञानं तदा लिङ्गाभावः ॥ SkMv_55 ॥ _________________________________________________________ प्रकृतेः किं निमित्तम् आरभ्य इत्य् अत्रोच्यते --- ## (p.53) इत्य् एष प्रकृतिकृत इति । एवमादिर् यः पूर्वम् उपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति । अत्राह --- एवं लिङ्गसर्गः प्रधानेन किमर्थं कृत इति? अत्रोच्यते --- प्रतिपुरुषविमोक्षार्थम् । पुरुषं पुरुषं प्रति विमोक्षस् तदर्थं प्रतिपुरुषविमोक्षार्थम् । देवलोकगतानाम्, मनुष्यलोकगतानाम्, तिर्यग्योनिगतानां च मोक्षार्थम् इत्य् अर्थः । स्वार्थ इव परार्थ आरम्भः । स्वकीयो ऽर्थः स्वार्थः । इवोपमायाम् । यथा कश्चित् स्वार्थम् इव मित्रार्थं करोति तथा स्वार्थम् इव प्रधानं पुरुषार्थं करोति । स चार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षं कुरुते ॥ SkMv_56 ॥ _________________________________________________________ अत्राह --- उक्तं भगवता प्रधानं स्वार्थम् इव परार्थम् आरभते । अथ च त्वया प्रधानम् अचेतनम् उक्तं तत् कथं प्रवर्तते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा, निवृत्तिश् च । ## यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावेन परिणमति, वत्सवृद्धिं करोति, पुष्टे वत्से निवर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः ॥ SkMv_57 ॥ _________________________________________________________ ## यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु गमनागमनासु प्रवर्तते कृतकार्यो निवर्तते । तथाव्यक्तं पुरुषस्य विमोक्षार्थं शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं द्विविधं पुरुषार्थं कृत्वा निवर्तते ॥ SkMv_58 ॥ _________________________________________________________ किञ् चान्यत् --- ## यथा नर्तकी शृङ्गारादिरसैर् हावभावैश् च निबद्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान् निवर्तते । एवं प्रकृतिर् महदहङ्कारतन्मात्रेन्द्रियभूतभावेन(p.54) देवमानुषतिर्यग्रूपासु योनिषु सुखदुःखमोहाकृतिः ÓÃntaghoramƬhavi«ayà सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते । तस्यां च निवृत्तायाम् असौ केवलः पुरुषो दुःखत्रयं नानुभवति । यथा जलवाहकस्य घटाभावे तदाधेयस्योदकस्याभावः । तथा दुःखाभावः । ततो ऽसौ मोक्षं गच्छति ॥ SkMv_59 ॥ _________________________________________________________ अत्राह --- यथा नर्तकी नृत्यादिभिर् उपायैर् आत्मानं प्रकाश्य रङ्गाद् विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैर् उपायैर् आत्मानं प्रकाश्य विनिवर्तते? अत्रोच्यते --- ## नानाविधैर् उपायैः । शब्दस्पर्शादिभिर् उपकर्तुं शीलम् अस्याः सा तथोक्ता । अनुपकारिणः पुंसः । निष्क्रियत्वाद् इति यावत् । तस्योपकारिणी प्रकृतिस् तस्योपकृत्याहम् अन्या त्वम् अन्य इति निवर्तते (प्रकृतिः) | किं चान्यत् --- गुणवती । सा सत्त्वरजस्तमोमयी । अगुणस्य सतः । पुंसः निष्क्रियोदासीनामूर्तादिलक्षणवत्त्वात् । एवम् अस्य पुंसो ऽगुणस्यापि सतः (नित्यस्य) सेयं गुणवती अर्थम् अपार्थकं चरति । करोति । यथा कश्चिद् अनुरक्तो मित्रसुहृत्त्वम् अवलम्ब्य मित्रार्थम् अनुक्तम् अपि प्रत्युपकारम् अनपेक्ष्य कुरुते । एवं प्रधानं पुरुषस्य द्विविधम् अपि विषयोपलब्धिमोक्षात्मकम् अर्थं कुरुते । पुमान् पुनः प्रधानस्य किम् अपि न प्रत्युपकरोति । तत् प्रधानपुंसोः शिखिपिच्छवदेकपक्षचित्रन्यायः ॥ SkMv_60 ॥ _________________________________________________________ निवृत्ता किं करोत्य् एतद् आह --- ## प्रकृतिर् अपि प्रधानम् अपि कुरुते । यथेह स्नुषा vrŬayà स्वगृहान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति । एवम् इयं प्रकृतिः सुकुमारतरा । तस्मात् प्रकृतेः सुकुमारतरं नान्यद् अस्तीति । एवं पुरुषस्य परमात्मनो ऽपि मतिर् उत्पन्ना । नास्तीति मे मतिर् भवति । ममेति पुरुष आत्मानं ब्रवीति । तत्र सुकुमारतरत्वं वर्णयति ईश्वरः कारणम् इति केचिद् आचार्या ब्रवते । उक्तं च --- "अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव वा" ॥ (महाभारत 3 ।31 |27)(p.55) वेदवादिनः पुनर् इत्थं कारणम् आहुः । "पुरुष एवेदं सर्वम्"(श्वेताश्वतरोपनिषद् 3 |15) इत्य् अतः पुरुषं कारणम् आहुः । अपरे स्वभावम् आहुः । स्वभावः कारणम् इति । तथा हि --- "येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः । मयूराश् चित्रिता येन स नो वृत्तिं विधास्यति" ॥ (हितोपदेश 1 |183) अत्र साङ्ख्या वदन्ति । ईश्वरः कारणं न भवति । कस्मात्, निर्गुणत्वात् । इमाः सगुणाः प्रजाः । सत्त्वरजस्तमांसि त्रयो गुणाः, ते च प्रजासु सन्ति । तांश् च गुणान् दृष्ट्वा साधयामः । प्रकृतेर् इमाः समुत्पन्नाः प्रजाः । यद् ईश्वरः कारणं स्यात् ततो निर्गुणाद् ईश्वरान् निर्गुणा एव प्रजाः स्युः । न चैवम् । तस्माद् ईश्वरः कारणं न भवति । एवं पुरुषो ऽपि द्रष्टव्यः । स्वभावो नाम न कश्चित् पदार्थो ऽस्ति । यतः प्रजानाम् उत्पत्तिसङ्गतिः स्यात् । तस्माद् यो ब्रूते स्वभावः कारणम् इति तन् मिथ्या । केचित् कालं कारणतया वर्णयन्ति --- "कालः सृजति भूतानि कालः संहरते प्रजाः । (महाभारत 3 ।13 ।70 |57) कालः सुप्तेषु जागर्ति तस्मात् कालस् तु कारणम्" ॥ तद् अपि साङ्ख्यो निराकुरुते । कालो नाम न कश्चित् पदार्थो ऽस्ति । व्यक्तम् अव्यक्तं पुरुष इति त्रय एव पदार्थाः । तत्र कालो ऽन्तर्भूतः । एवं प्रधानं हित्वा नास्त्य् अन्यत् कारणम् । तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग्ज्ञानम् उत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान् निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयम् असाध्वी मां मोहयति, तस्मान् न ममानया कार्यम् इतिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति । एवम् ईश्वरादीनि अकारणानि । सुकुमारतरम् इत्य् एतद् वाक्यशेषः कृतः । यस्मात् सुकुमारतरं प्रधानं तस्माद् उच्यते --- प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति । इति मे पुरुषस्य । अत्राह --- सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः । अत्रोच्यते --- या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य । यथा काचित् कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं vrŬamÃnà त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाहम् अनेनेति न पुनर् दर्शनम् उपैति पुरुषस्य । एवं प्रकृतिः परमात्मना पुरुषेण ज्ञानचक्षुषा दृष्टा savrŬà कुलस्त्रीवन् न पुनर् दर्शनम् उपैति पुरुषस्य । तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति ॥ SkMv_61 ॥ (p.56) _________________________________________________________ अत्राह --- लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्रोच्यते --- ## पुरुषो न बध्यते सर्वगतत्वात्, अविकारत्वात्, निष्क्रियत्वात्, अकर्तृत्वात् । यस्मान् न बध्यते तस्मान् न मुच्यते । मुक्त एव सः । अबद्धः कुतो मुच्यते । कस्याभुक्तेन विसूची भवति । न संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः । अनधिगतप्रापणार्थं संसरणम् इत्य् उपदिश्यते । तेन च सुनिपुणं सर्वं प्राप्तम् । पुरुषं न विदन्ति ये त एवं वदन्ति । पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्राह --- यदि पुंसो बन्धमोक्षसंसरणानि न स्युः तर्हि कस्य भवन्ति । तद् उच्यते --- संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । प्रकृतिर् आत्मानं बध्नाति, मोचयति, संसरति च । यत् तत् सर्गादौ सूक्ष्मं शरीरं तान्मात्रिकं प्राग् उक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति । स च बन्धस् त्रिविधः पूर्वम् आख्यातः । तद् एव सूक्ष्मशरीरम् उत्पन्ने ज्ञाने त्रिधा बन्धान् मुच्यते । तस्मान् मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः । नानाश्रया देवमनुष्यतिर्यक्शरीरभूतेत्य् अर्थः । एवं यत् प्रधानं तत् सूक्ष्मं शरीरं तत् प्रधानं प्रकृतिर् इत्य् अनर्थान्तरम् । तत्र यः पुंसो बन्धमोक्षसंसरणानि ब्रूते स mƬha÷ ॥ SkMv_62 // _________________________________________________________ अत्राह --- सा प्रकृतिः कैर् गुणैर् आत्मानं बन्धयति, कैर् वा मोचयतीति? अत्रोच्यते --- ## सप्तभी रूपैर् इयम् एवं प्रकृतिर् धर्मादिभिर् विना ज्ञानम् आत्मनात्मानं बध्नाति । सैव च प्रकृतिः गुणपुरुषान्तरोपलब्धिरूपं प्रति, एकरूपेण ज्ञानेनात्मानं विमोचयति ॥ SkMv_63 ॥ (p.57) _________________________________________________________ कथम् तज् ज्ञानम् उत्पद्यते --- ## एवम् इति । यथा, एतानि पञ्चविंशतितत्त्वानि पुरुषाद्यानि भूतपर्यन्तानि तेषाम् अभ्यासस् तत्त्वाभ्यासः । अभ्यासेनैव तत्त्वदर्शनम् । तस्माद् अभ्यासात् पुरुषस्य बुद्धिर् उत्पद्यते । नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम्, किं तु प्राधानिकान्य् एतानि । तस्माज् ज्ञानम् उत्पद्यत एवमादि । अपरिशेषं निरवशेषम् इत्य् अर्थः । किं चान्यत् (ज्ञानं यस्माद् आह) --- अविपर्ययात् । विपर्ययः संशयस् तद्विपरीतो ऽविपर्ययस् तस्माद् अविपर्ययाद् असंशयाद् यथाभूतार्थदर्शनाद् विशुद्धम् निरवद्यम् अव्यामिश्रं केवलं ज्ञानम् उत्पद्यते प्रादुर्भवति । किं ज्ञानम्? गुणपुरुषान्तरोपलब्धिरूपम् इत्य् अर्थः ॥ SkMv_64 ॥ _________________________________________________________ अत्राह --- तेन ज्ञानेन पुरुषः किं करोति । अत्रोच्यते --- ## यथा कश्चित् प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर् वर्तमानां नर्तकीं स्वस्थो निर्विकल्पः पश्यति । एवं पुरुष आत्मकृतेन ज्ञानेन तासु तास्व् अवस्थासु वर्तमानां प्रकृतिं पश्यति --- इयं सा प्रकृतिर् या सर्वपुराणम् आत्मानं बध्नाति । प्रेक्षकवत् प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन् भावे स्थितः । किंभूतां प्रकृतिम्? निवृत्तप्रसवाम् । निवृत्तबुद्ध्यहङ्कारकार्याम् । अर्थवशात् सप्तरूपविनिवृत्ताम् । निर्वर्त्तितोभयपुरुषप्रयोजनवशाद् यैः सप्तभी रूपैर् धर्मादिभिर् आत्मानं बध्नाति तेभ्यो रूपेभ्यो विनिवृत्ताम् । यावज् ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तथा च पुमान् दृष्टः ॥ SkMv_65 ॥ _________________________________________________________ अत्राह --- ज्ञानचक्षुषा दृष्ट्वा प्रकृतिं पुरुषः किं करोति? अत्रोच्यते --- ## (p.58) ## यथेमां रङ्गगतां नर्तकीं सर्वास्व् अवस्थासु वर्तमानां दृष्ट्वा विरमति रङ्गात् प्रेक्षकः दृष्टा मयेत्य् उपेक्षक एकः केवलः शुद्धः पुरुषः । तथा प्रकृतिर् अपि --- "अनेनाहं दृष्टा" इति निवृत्ता । एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिर् अस्ति । नर्तक्य् अपि --- "अहम् अनेन दृष्टा" इत्य् उपरमते नृत्यात्, एवं पुरुषो ऽपि "दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः" इति प्रेक्षकवद् उपरमते मोक्षं गच्छतीत्य् अर्थः । तथा प्रकृतिर् अपि दृष्टाहम् अनेनेति स्वव्यापाराद् उपरमत्य् एव । अत्राह --- पुंप्रकृत्योः सर्वगतत्वात् सर्वनिषेधो न शक्यते वक्तुम् । तद् अस्य संसारसर्गस्य विनिवृत्तिर् एव । तत् कथम् इदं साधनं समीचीनम् इति । अत्रोच्यते --- सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्येति । यद्य् अपि प्रधानपुरुषयोः सर्वगतयोः संयोगो भवत्य् एव । तस्मिंश् च सति सर्गसम्भवस् तथापि नासौ सर्गः स्यात् प्रयोजनाभावात् । यस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर् विषयैर् योजयितव्यः । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षयितव्यः । एवं पुरुषदर्शनार्थं सम्प्रयोगः कृतः । एवं प्रकृतिपुरुषयोस् तयोः शरीरोत्पत्तिर् नास्ति पुनः ऋणिकधारिणकवद् यथेह लोके ऋणिकधारिणकौ उत्तमाधमर्णौ देवदत्तयज्ञदत्तौ यो ऽस्मिन् ऋणं धारयति स उत्तमर्णस् तेनाधमर्णाक्तः --- "ऋणं मे देही" इति । ततस् तेन तद्दत्तम् । ततस् तौ कृतप्रयोजनौ परस्परम् अर्थेन सन्त्यक्ताव् अथ तयोर् भूयः संयोगो भवति । तथापि नार्थकृत्यं प्रयोजनाभावात् । यथा वा वृद्धसंयोगाद् अपत्यं न भवति, प्रयोजनाभावात् । तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं नास्तीति सिद्धम् ॥ SkMv_66 ॥ _________________________________________________________ किञ् चान्यत्, यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षस् तर्हि मम कस्मान् न भवति । अत उच्यते --- ## यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानम् अधिगतं भवति तदा धर्मादीन्य् अकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवन्ति । को दृष्टान्तः --- यथेह (p.89) लोके बीजान्य् अग्निदग्धानि न प्ररोहसमर्थानि भवन्ति । धर्मो येषाम् आदिस् तानि धर्मादीनि तेषाम् अकारणानां प्राप्तिर् अकारणप्राप्तिः । तथा सत्यां पुनर्जन्म न भवति । अत्राह --- यदि सम्यग्ज्ञानान् मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यग्ज्ञानम् उत्पन्नं किमर्थं मोक्षं न गतो ऽस्ति, अथ वा त्वत्प्रसादात् तज्ज्ञानं ममापि सञ्जातं किम् अहं मोक्षं न गच्छामि । अत्रोच्यते --- तिष्ठति संस्कारवशात् । संस्कारो नाम धर्माधर्मौ निमित्तं कृत्वा शरीरोत्पत्तिर् भवति तिर्यङ्मनुष्यदेवादिषु । तस्य संस्कारेण ग्रहणम् । स च संस्कारः फलम् अदत्त्वा क्षयं न गच्छति, उत्पन्नज्ञानस्यापि तस्माद् इदं शरीरं विनाशं यास्यति । तन्निमित्ताभावाद् इदं शरीरं पतिष्यति । यथा च विद्वान् मोक्षं यास्यति । तस्मात् हेतोर् उत्पन्नज्ञानस्यापि धर्माधर्मवशात् तिष्ठति शरीरम् । को दृष्टान्तः? अत्रोच्यते --- चक्रभ्रमवद् धृतशरीरः । यथा कुलालश् चक्रं भ्रमयति घटं करिष्यामीति । स कुलालो घटं कृत्वा यथा स्वस्थो भवति, अवतिष्ठते । यस्मिंश् चावतिष्ठमाने चक्रं भ्रमत्य् एव । संस्कारवशात् --- कर्मवशाद् इत्य् अर्थः । एवम् एव पूर्वकृतयोर् धर्माधर्मयोर् बलवत्त्वाद् दुर्बलत्वाज् ज्ञानस्य, उत्पन्ने ऽपि ज्ञाने विद्वांस् तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः ॥ SkMv_67 ॥ _________________________________________________________ अत्राह --- उत्पन्नज्ञानः फलनिरपेक्षं कर्म निर्बीजं कुर्वन् न देहम् आरभते, आरब्धफलं यावत् जन्मदायि "नाभुक्तं क्षीयते कर्म" "अवश्यम् एव भोक्तव्यं कृतम्" इति क्षपयन्, अनारब्धफलेषु "यथैधांसि समिद्धो ऽग्निः(भगवद्गीता 4 |37)" इति परिहारेण भस्मीकरणम् । एवं कर्मणां ध्वंसे, उत्पन्ने ज्ञाने ऽपि कदा विद्वान् मोक्षं गच्छतीति? अत्रोच्यते --- ## तद् एवं सति शरीरभेदे देहनाशे प्राप्त आयात इत्य् अर्थः । चरितार्थत्वात् । स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वम् उक्तः । तस्यार्थस्य चरितार्थत्वात् कृत्वेत्य् अर्थः । प्रधानविनिवृत्तौ । यदा पूर्वकृतयोर् धर्माधर्मयोः क्षयो भवति तदा शरीरं भिद्यते । तस्मिंश् च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणम् अविशेषमयं तान्मात्रिकं सर्गादाव् उत्पन्नं तन् निवर्तते । इह शरीरे यत् पार्थिवं तत् प्र्थिवीं प्रविशति । एवम् अन्यद् अन्येषु प्रविशति । एवं स्थूलं शरीरं पञ्चधा भिद्यते । प्रधानं च कृतप्रयोजनं भूयो ऽन्यत्(p.60) शरीरं द्वितीयं नारभते विदुषः । एवम् अयं विद्वान् तस्मिन् शरीरे भिन्ने --- ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति । ऐकान्तिकम् अवश्यम्भावित्वाद् आत्यन्तिकम् अपुनरावृत्तित्वात् सर्वथेत्य् अर्थः । न त्व् औषधादिवत् कादाचित्करोगनिवृत्तिवत् । न च निवृत्ते रोगे पुनः सम्भवेद् इत्य् उभयोदाहरणम् ऐकान्तिकात्यन्तिकयोः । इत्थम् एकान्तात्यन्तस् तापत्रयस्याभावाद् उपरमाद् अनुत्पत्तेः कैवल्यं मोक्ष इत्य् अर्थः । तम् आप्नोति ॥ SkMv_68 ॥ _________________________________________________________ अत्राह --- किंप्रयोजनम् इदं ज्ञानम् उच्यते । अत्रोच्यते --- ## यश् चासौ पुरुषार्थो मोक्षस् तदर्थं पुरुषविमोक्षार्थं ज्ञानम् इदम् इति । यद् एतत् पूर्ववर्णितं ज्ञानं एतद् गुह्यं दुर्विज्ञेयम् इत्य् अर्थः । परमर्षिणा कपिलेन समाख्यातं कथितम् इत्य् अर्थः । अत्राह --- अस्मिन् ज्ञाने के ऽर्थाश् चिन्त्यन्ते । अत्रोच्यते --- स्थित्युत्पत्तिप्रलयाः तत्र देवादीनाम् अष्टौ स्थानानि भवन्ति । मानुष्यं चैकविधम्, भूलोके पञ्चविधं तैर्यग्योनम् । एषु स्थानेषु ब्रह्मादीनि तिर्यग्योनिपर्यन्तानि तिष्ठन्ति । एषा स्थितिः । उत्पत्तिं प्रादुर्भावं प्रधानान् महदहङ्कारतन्मात्रेन्द्रियमहाभूतानीत्य् उत्पत्तिः । एवं भूतोत्पत्तिर् भावोत्पत्तिश् च व्याख्याता । लयं वक्ष्यामः --- भूतानि तन्मात्रेषु लीयन्ते, तानीन्द्रियेषु, इन्द्रियाणि लीयन्ते चाहङ्कारे, स बुद्धौ, सा प्रधाने लयं गच्छति । प्रधानं तु क्वचिन् न लीयते ऽविकृतत्वात् । एवं प्रलयः ॥ SkMv_69 ॥ _________________________________________________________ अत्राह --- यद् एतद् भगवता व्याख्यातं पञ्चविंशतितत्त्वज्ञानम्, तस्य कुत आगम इति? अत्रोच्यते --- ## (p.61) एतत् विज्ञानम् अधिकुरुते । एतत् पवित्रं, कथं पवित्रम्? | यस्मान् नरकप्रेततिर्यग्योनिषु पतनात् त्रायते तस्मात् पवित्रम् । अग्र्यं श्रैष्ठ्यात् । वेदपुराणभारतम् अन्वादिभ्यो ऽपि धर्मशास्त्रेभ्य एतत् पञ्चविंशतितत्त्वज्ञानम् उत्तमम् । कस्मात्? ऐकान्तिकत्वात्, आत्यन्तिकत्वाच् च । अतो दुःखाभावश् च । मुनिर् भगवान् कपिलः आसुरिसगोत्राय ब्राह्मणाय वर्षसहस्रयाजिने ऽधिकारिताम् अवगम्य (अस्मै) प्रददौ । तदनुकम्पया तद्विमोक्षार्थम् । अन्धे तमस्य् अज्ञाने ऽयं तपस्वी वर्तत इत्य् उत्पन्नयानुकम्पया । मुनिर् मननात् । भगवान् भूतानां गतिम् आगतिं च विदन्न् अनति चलतीति भगवान् कपिलः । प्रत्युपकारानपेक्षसर्वोपकारी सुहृद् इत्य् अर्थम् अवलम्ब्योवाच । तद् एव ज्ञानं भूय आसुरिसगोत्रो ऽनुकम्पया पञ्चशिखाय प्रोवाच । पञ्चशिखेन तेन बहुधाकृतं तन्त्रम् । बहूनां शिष्याणां प्रदत्तम् ॥ SkMv_70 ॥ _________________________________________________________ तन्त्रम् इति व्याख्यायते । "तम एव खल्व् इदम् अग्र आसीत्"(मैत्र्युपनिषद् 5 |2) | तस्मिंस् तमसि क्षेत्रज्ञो ऽभिवर्तते प्रथमम् । तम इति उच्यते प्रकृतिः, पुरुषः क्षेत्रज्ञः । षष्टिपदार्था यस्मिन् शास्त्रे तन्त्र्यन्ते तत् षष्टितन्त्रम् । षष्टितन्त्रं ज्ञात्वा कुशलः किलेश्वरकृष्णनामा । तेन ईश्वरकृष्णेन विस्तरग्रन्थग्रहणभीरुणा हितार्थं षष्टितन्त्रम् अतिसङ्क्षिप्तम् । तद् आह --- #<शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः । सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम् ॥ ISk_71 //># शिष्यपरम्परयागतम् इति । कपिलाद् आसुरिणा प्राप्तम् इदं ज्ञानम् । ततः पञ्चशिखेन, तस्माद् भार्गवोलूकवाल्मीकिहारीतदेवलप्रभृतीन् आगतम् । ततस् तेभ्य ईश्वरकृष्णेन प्राप्तम् । तद् एव षष्टितन्त्रम् आर्याभिः सङ्क्षिप्तम् आर्यमतिना विस्तीर्णमतिना सम्यग् विज्ञाय सिद्धान्तम् कार्यकारणसिद्धस्य शरीरस्यान्तो ऽपुनर्भावो मोक्षस् तस्य तादात्म्यम् इत्य् अर्थः । ततिसिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा । एष षष्टितन्त्र इति तात्पर्यम् ॥ SkMv_71 ॥ _________________________________________________________ ## (p.62) ये षष्टितन्त्रे पदार्था अभिहितास् ते सप्तत्यां व्याख्याताः कथिताः । षष्टित्भेदाः प्राग् व्याख्याताः । "भेदस् तमसो ऽष्टविध" इति आर्यायां "पञ्च विपर्ययभेदा" इत्य् अत्र चाभिहिता इत्य् एते पञ्चाशत् प्रत्ययाः इमे चान्ये दश मौलिकाः । तथा हि --- अस्तित्वम् एकत्वम् अथार्थवत्त्वं पारार्थ्यम् अन्यत्वम् अथो निवृत्तिः । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ तत्र "भेदानां परिमाणात्" इत्य् एतैः पञ्चभिर् हेतुभिः प्रधानास्तित्वम् एकत्वम् अर्थवत्त्वं च सिद्धम् । "सङ्घातपरार्थत्वात्" इति परार्थत्वम् उक्तम् । "जन्ममरणकरणानाम्" इति पुरुषबहुत्वं सिद्धम् । "चक्रभ्रमवद् धृतशरीर" इति स्थितिः सिद्धा, एते दश, "पञ्च विपर्ययाः" अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिर् इति पञ्चाशत् । उभयं मिलित्वा षष्टिपदार्थाः षष्टितन्त्रे । तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रम् । षष्टिपदार्थानां तन्त्रम् इति सङ्गतिः । आख्यायिकाविरहिताः परवादविवर्जिताश् चेति । परेण सह वादः परवादः तेन वर्जिताश् च । इति परिसमाप्तम् इति ॥ SkMv_72 ॥ _________________________________________________________ अत्राह --- कथम् एतद् अल्पग्रन्थं शास्त्रं कृत्स्नस्य वाचकं भविष्यति? अत्रोच्यते --- ## यस्मात् षष्टितन्त्रम् इति हेतुः । समासदृष्टं सङ्क्षेपतो ग्रन्थम् इत्य् अर्थः । शास्त्रम् इति । शास्यते येनोत्पथाद् इति शास्त्रम् । तीर्थोदकमहत्फलम् । कर्ता भोक्ता भोज्यं मोक्षश् चात्र चिन्त्यते । अथ दुःखानां शासनात् शास्त्रम् । इदम् --- इमां सप्ततिं दर्शयति । नार्थतश् च परिहीनम् । षष्टिपदार्थविचारणायाम्(p.63) अहीनम् इत्य् अर्थः । तन्त्रस्येति । यथा स्वल्पे ऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवम् अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिर् अभिहितेत्य् अर्थः ॥ SkMv_73 ॥ इत्य् आचार्येश्वरकृष्णप्रोक्तायाः साङ्ख्यसप्तत्या वृत्तिर् आचार्यमाठरकृतिः समाप्ता । (p.64)