Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary Matharavrtti Based on the ed. by Visnu Prasada Sarma: सांख्यकारिका: माठराचार्यविरचित-"माठरवृत्ति"-सहिता, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) Input by members of the Young Buddhist Association, University of Tokyo (www1.linkclub.or.jp/~bussei/) STRUCTURE OF REFERENCES: ISk_n = ä÷varakçùõaSàükhyakàrikà_verse SkMv_n = SàükhyakàrikàMàñharavçtti_Kàrikà-verse #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ || श्रीः ॥ साङ्ख्यकारिका माठरवृत्तिसहिता सर्वविद्याविधातारम् आदित्यस्थं सनातनम् । नतो ऽस्मि परया भक्त्या कापिलं ज्योतिर् ईश्वरम् ॥ 1 ॥ कपिलाय नमस् तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् साङ्ख्यमयी नौर् इह विहिता प्रतरणाय ॥ 2 ॥ नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् । हिताय सर्वशिष्याणाम् अल्पग्रन्थसमुच्चयम् ॥ 3 ॥ _________________________________________________________ ## अस्या आर्याया उपोद्घातः क्रियते --- स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् । सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते ॥ इह हि भगवान् महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर् दुहितरि देवहूत्यां कपिलो नाम बभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेर् अपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नो ऽन्धे तमसि मज्जज् जगद् इदम् अद्राक्षीत् । तद् अवलोक्यास्य कारुण्यम् उदपादि । अहो खल्व् इदं जगद् अनादिकालसम्बद्धं निसर्गाद् एव अन्धे तमसि वर्तत इति । अथासौ महायोगी कथम् अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्ताम् आपेदे । स(p.1) एवं विचिन्तयन् आसुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनम् अधिकारिणम् अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचम् इत्य् उवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । स एवम् उक्तो मुनिर् ईषदनिष्पन्नविवेकवैराग्यो ऽयम् इति व्यवस्य निर्गम्य भूयो ऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । अथासौ महायोगीन्द्रस् तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच --- "भो भो आसुरे3 रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "न रमे भो" इति । अथ स भगवता उक्तः --- कथम् इति । पुनर् आह आसुरिः --- "दुःखत्रयाभिघातात्" इति । अथाह कपिलः --- तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयम् उपदेक्ष्यामः । सो ऽब्रवीत् --- "भगवन् बाढं शक्तो ऽहं भगवताम् आदेशम् अनुगन्तुम्" इति । स एवं गृहस्थधर्मम् अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव । तत्र यदि कश्चिद् एवं ब्रूयात् --- कुतो ऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलम् अभिगत इति । तत्रायं प्रतिवादः । दुःखत्रयाभिघाताज् जिज्ञासा समुत्पन्ना । कम् इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्याम् इति मत्वासौ गुरुकुलम् अभिगत इति । तथा हि --- "तत् तपः स जपः सा धीस् तज् ज्ञानं सा च वैदुषी । यतो नैव निपातः स्याद् अन्तःसंसारसागरम्" ॥ इति श्रवणात् । किञ् च --- इहोपपत्तिर् मम केन कर्मणा क्व च प्रयातव्यम् इतो भवाद् इति । विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति ॥ तस्मात् समीचीनम् इदं यद् अस्येतिजिज्ञासा समुदपादि । किं पुनस् तद् दुःखत्रयं, तद् आह --- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् । तत्र प्रथमं द्विविधं, शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद् यद् दुःखम् आत्मानं देहम् अधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगाद् अप्रियसंयोगाच् च द्विविधम् । एतद् आध्यात्मिकं दुःखम् अभिहितम् । आधिभौतिकं तु भूतान्य् अधिकृत्य यत् प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं तु दिवम् अधिकृत्य यत् प्रवर्तते शीतोष्णवातवर्षादिकम् । एवम् एतैस् त्रिभिर् दुःखैर् अभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । क्व विषये?(p.2) तदभिघातके हेतौ । तेषां त्रयाणां दुःखानाम् अभिघातको विनाशको यो ऽसौ हेतुस् तत्र । तां जिज्ञासाम् आह । किम् अमूनि दुःखानि वपुषः, आहोस्वित् तद्व्यतिरिक्तो ऽस्ति कश्चिद् अन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायो ऽप्य् अस्ति न वा । यद्य् अस्ति तदानीं तम् एवास्थास्यामः । नो चेत् प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः । वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा विषभवपीडासहः । एवम् असह्यदुःखाभिभूतस्यासुरेस् तदभिघातके हेतौ जिज्ञासा समुत्पन्ना । स च समुत्पन्नदुःखाभावं जिज्ञासुस् तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणम् अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति । ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषाम् एवाभावाय कारणत्वम् उपयाति । न हि जनयित्रीसकाशाद् उत्पन्नस् तनयस् तस्या एव व्यापादनं कुरुते । सत्यम् । इह लोके यद्य् अस्माद् उत्पद्यते तत् तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटको ऽश्वतरो वा जनयित्र्याः समुत्पन्नस् ताम् एव व्यापादयति । यद् वा यथा कश्चिद् आशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस् तस्य मुखनिःश्वासनिर्गतो वह्निस् तृणानि तं वापि सर्पं ददाह । अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानाम् एवाभावं करिष्यतीत्य् अर्थसङ्गतिः । अत्रोच्यते । दृष्टे सापार्था चेत् । चेद् इत्य् अयं निपातः शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो ऽस्त्य् एव, किं तदर्थं कपिलोपसर्पणेनेति भावः । तम् एव हेतुं दृष्टं दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्य् एवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः । मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगाद् अप्रियस्य दूरतः परिहरणाच् च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः । आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः । अतस् तदभिघातकारणात् किं कपिलोपसर्पणेनेति भावः । तथा च लौकिकानाम् आभाणकः --- अर्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्य लीलया सिद्धौ को विद्वान् यत्नम् आश्रयेत् ॥ अत्रोच्यते --- न । न इत्य् अयं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्यम् इत्य् अर्थः । एकान्तात्यन्ततो ऽभावात् । एकान्ततो ऽवश्यं त्वदुक्तहेतुभिर् न प्रतीकारः । यतश् चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यतताम् अपि कदाचिज् जन्तुर्(p.3) विपद्यते कदाचिज् जीवति । वैद्यगृहे ऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनाम् अपरिहार्यमरणदर्शनान् नायम् ऐकान्तिकप्रतीकार आध्यात्मिकस्य । अपरम्, अत्यन्ततो ऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानाम् अपि ज्वरादीनां पुनः कतिपयदिवसैर् उत्पत्तिदर्शनात् । अतः सर्वथा आत्यन्तिको ऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनाम् अपगतानाम् अपि पुनर् आगमनवत् । भवन्ति चात्र श्लोकाः --- पुनर् दाहः समुत्पन्नः पुनर् जातश् च वेपथुः । बाधते च पुनर् हिक्का ज्वरश् च पुनर् आगतः ॥ अन्यच् च --- पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः । पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥ किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यम् । तथा हि --- यानि कानि च मूलानि येन केन च पेषयेत् । यस्मै कस्मै च दातव्यं यद् वा तद् वा भविष्यति ॥ अन्यच् च --- कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पम् अपि रोगं पुरस्ताद् वर्धयन्ति भिषजः । ततश् च कदाचिद् असौ तेषाम् एवासाध्यताम् आयाति । तथा च --- वैद्य वैद्य नमस् तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारो ऽयं कृतान्तः सुखम् एधते ॥ एवम् असौ दृष्टेनागदादिहेतुना, एकातन्तो ऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं मानसस्यापि शब्दादिप्रियसंयोगाद् अपि कदाचिन् न निवृत्तिः । एवम् आधिभौतिकम् अप्य् उपायैः कदाचिद् व्यपैति, कदाचिच् च नेति । एवम् आधिदैविकम् अपि कदाचिद् व्यपैति कदाचिच् च न । किञ् च व्यपगतिर् अपि दुःखस्य पुनरुत्पादाद् अनर्थिकेति । अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश् च दुःखव्यपगमे हेतुर् इष्टः । तस्माद् युक्तं तदर्थं गुरूपसर्पणम् इति ॥ SkMv_1 ॥ _________________________________________________________ यद्य् एवं तदा दृष्टव्यतिरेकेणाप्य् आनुश्रविकः श्रुतिप्रणीतः स्वर्गादिसाधनरूपो यज्ञादिर् हेतुर् अस्तु । नाकपृष्ठे ऽपि तापत्रयासम्भवात् । तत्रैकान्तिकम् आत्यन्तिकं वानुश्रवे वेदे श्रूयते । गुरुणोक्तं पश्चाद् वेदं शृण्वन्ति शिष्या इत्य् अनुश्रवो वेदः । तत्र भव आनुश्रविकः । श्रौतो यज्ञादिरूपो ऽयं दुःखत्रयप्रतीकारहेतुर् उचितो ऽस्ति । एवं ह्य् आह --- "तरति मृत्युं, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते" [शतपथब्राह्मण 13 ।3 ।1 |1] इति । यच् चैनं देवाः पुनर् अप्य् आहुः ---(p.4) "अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य" ॥ [ऋग्वेदसंहिता 8 ।48 |3] इति । इह --- श्रुताव् ऐकान्तिकम् आत्यन्तिकं च फलं श्रूयते । अत्रास्य व्याख्या --- कदाचित् किलेन्द्रो देवान् उपस्थितान् निशम्य इत्य् अवोचत् --- भो भो देवत्वाद् अन्यद् अपि किम् अप्य् अस्ति सुखम् । ततस् ते देवा ऊचुः --- नास्त्य् अन्यत् सुखम् । अत एवास्मन्निवासस्य नाक इत्य् अभिधानम् । कम् इति सुखनाम, तस्य निषेधः अकम् असुखं तन् न इति नाकम् । केवलं सुखम् एव । द्वौ नञौ प्रकृतम् अर्थं गमयतः । ततः प्राहेन्द्रः --- कथम् इति । ततस् ते ऊचुः --- अनेन हेतुना अपाम पीतवन्तः । सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः । किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गम् । अन्यच् च अविदाम जानीमो देवान् । अस्मिन् स्वर्गे इयन्तो देवा इति विद्मः । किम् इत्य् आक्षेपे । नूनं निश्चितम् । अस्मान् अस्माकं विभक्तिविपरिणामः । कृणवत् कर्ता । अरातिः शत्रुर् मृत्युः । किं वा धृतिर् जरा अस्माकं करिष्यति । अमृतमर्त्यस्य अमृतपायिनां मर्त्यानाम् इति । "बहुलं छन्दसि"[ ] इति वचनविपरिणामः । एवम् अन्यो ऽपि यः सोमं पास्यति तस्यैकान्तिको ऽवश्यम् आत्यन्तिकः सर्वथा दुःखत्रयाभिघातो भविष्यति । अतो ब्रूमः किं प्रव्रज्यया साङ्ख्यज्ञानेन वा कार्यं वेदोक्तं करिष्यामः । दुःखप्रतीकारश् च स्वर्गो भावीति वेदवादिनां वचनम् उपश्रुत्य साङ्ख्याचार्यस् तन्निवारणाय स्वमतप्रतिष्ठायै च द्वितीयाम् आर्याम् आह --- ## य एष आनुश्रविकः श्रौतो ऽग्निहोत्रादिकः स्वर्गसाधनतया तापत्रयप्रतीकारहेतुर् उक्तः, सो ऽपि दृष्टवद् अनैकान्तिकः प्रतीकारः । तथा हि --- "मध्यमपिण्डं पुत्रकामा पत्नी प्राश्नीयात् "आधत्त पितरो गर्भम्"(वाजसनेयिसंहिता 2 |33) इति मन्त्रेण"[आपस्तम्बश्रौतसूत्र 2 ।7 |14] | तद् एवं वेदवचसा बहून् पिण्डान् परःशतान् अश्नाति यावद् एको ऽपि पुत्रो न जायते । तथा "पश्येम शरदः शतं जीवेम शरदः शतम्"[ऋग्वेदसंहिता 7 ।66 |16] इति श्रुताव् आस्ते । परं गर्भस्थो जातमात्रो बालो युवापि कुमारो म्रियते । किं चान्यत् --- स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् । क्षययुक्तः पुनः पातात् । अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् । उक्तं च ---(p.5) "षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि । अश्वमेधस्य वचनाद् ऊनानि पशुभिस् त्रिभिः" ॥ पशुवधो ऽग्निष्टोमे मानुषवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश् च ऋत्विजाम् । कल्पसूत्रे ऽन्यद् अप्य् अकृत्यं भूरि कर्तव्यतयोपदिश्यते । "ब्रह्मणे ब्राह्मणम् आलभेत क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे तस्करं नारकाय वीरहणम्"[तैत्तिरीयब्राह्मण 3 ।4 |11, आपस्तम्बश्रौतसूत्र 20 ।24 |8] इत्यादिश्रवणात् । किञ् च --- "यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवेमां न यज्ञैर् मार्ष्टुम् अर्हति" ॥ [भागवतपुराण, 1 ।8 |52] "न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुद्ध्यतः" / "तद् यथास्मिन् लोके मनुष्याः पशून् अश्नन्ति तथाभिभुञ्जत एवम् अमुष्मिन् लोके पशवो मनुष्यान् अश्नन्ति" [शाङ्खायनब्राह्मण 11 |2] इति श्रुतिश्रवणात् । अन्यच् च --- "वृक्षान् छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यज्ञैश् चेद् गम्यते स्वर्गो नरकः केन गम्यते" ॥ इत्य् अविशुद्धियुक्तः सर्वथा श्रौतो दुःखत्रयप्रतीकारहेतुः । अथ "अपाम सोमम् अमृता अभूम" इति प्राग् उक्तम् । तत्रेदं प्रत्युत्तरम् । सोमपायिनाम् अपि नृगनहुषेन्द्रययातीनां बेधबन्धपरिक्लेशा बहुविधाः । कर्मण उपभोगाद् इतरेषां पतनं च । एकाहादीनां सत्राणां दिनपरिमाणवतां कारणानां परिमाणवद् एव स्वर्गादि कार्यं दृष्टम् । कारणानुगमत्वात् कार्यस्य । परिमाणवन्मृत्पिण्डात् परिमाणवान् एव घटः स्यात् । एवम् आनुश्रविकाणां फलपरिमाणत्वात् पुनः क्षयः । अतिशययुक्तश् च । यथा आढ्यम् अवलोक्य दरिद्रस्य दुःखं स्यात्, सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य, तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस् तं दृष्ट्वैकाप्सरसो दुःखम् उत्पद्यते । एवम् अयं दृष्टवत् । तद् एवम् अन्योन्यातिशयात् स्वर्गे ऽपि दुःखम् अव्यावृत्तम् । तस्मात् । तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्यन्तिको विशुद्धो ऽक्षयो ऽनन्तफलः कैवल्यान् निरतिशयो हेतुः स श्रेयान् प्रशस्यः । कथं पुनर् असौ भवतीत्य् आह --- व्यक्ताव्यक्तज्ञविज्ञानात् । व्यक्तं चाव्यक्तं च ज्ञश् च तेषां(p.6) त्रयाणां विज्ञानाद् अनुभवात् । भवति ह्य् असौ अवश्यं फलदानाद् ऐकान्तिकः, प्रकृतिज्ञानाद् आत्यन्तिकः, यमनियमादिमत्त्वाच् छुद्धः, शरीरभेदे पुनर् अनावेश्यत्वाद् अक्षयफलः । कैवल्याद् अनुत्तरत्वाच् च निरतिशयफलम् इति वाक्यशेषः । तत्र व्यक्तं बुद्ध्यहङ्कारेन्द्रियतन्मात्रभूतभेदात् त्रयोविंशतिकम् । अव्यक्तं प्रधानम् । व्यक्तोत्पत्तिकारणम् । न ह्य् अकारणं कार्यम् इत्य् अस्य सिद्धिः । ज्ञः पुरुषः । सन्निधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्तिकारणम् । अतः प्रधानस्य जडस्य प्रवृत्तिहेतुर् अयम् अस्तीति सिद्धिः । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञसंज्ञानि । यद्विज्ञानाद् अवश्यं सर्वथा तापत्रयेण विमुच्यते ॥ SkMv_2 ॥ _________________________________________________________ नन्व् अमीषां कतिधा प्रविभाग इत्य् अत्रोच्यते चतुर्धा । कथम् इति चेत् तद् उच्यते --- ## मूलप्रकृतिः प्रधानं मूलभूतत्वात् । मूलं सप्तानां प्रकृतिविकृतीनाम् आदिर् इत्य् अर्थः । प्रकरणात् प्रकृतिः । प्रसवधर्मकत्वात् सा प्रकृतिः । न विकृतिर् अविकृतिर् अन्यस्माद् अनुत्पत्तेः । कारणम् एव सा न कार्यम् इत्य् अर्थः । अनुत्पन्नत्वाद् उत्पादकत्वाच् च । महदाद्यास् तु सप्त प्रकृतयो विकृतयश् च । महान् अहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयो ऽन्येषां कारणतया, विकृतयश् च कार्यतया स्वयम् । तत्र व्यक्तिम् आह --- प्रधानाद् बुद्धिर् इति विकृतिः, सा च अहङ्कारं जनयतीति प्रकृतिः । अहङ्कारो महत उत्पन्न इति विकृतिः, तन्मात्राणि जनयतीति प्रकृतिः । तन्मात्राण्य् अहङ्काराद् उत्पन्नानीति विकृतयः पञ्चापि, ततः पञ्चमहाभूतानि जायन्त इति प्रकृतयः । उत्पन्नत्वाद् उत्पादकत्वाच् च सप्तमाः प्रकृतयो विकृतयश् च । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि । षोडशकस् तु पुनर् विकार एव कार्यत्वात् । न तु तस्य प्रकृतित्वम् अकारणत्वात् । तद्व्यक्तिम् आह --- वैकृतिकाद् अहङ्काराद् उत्पन्नान्य् एकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीति षोडशको ऽयं गणो विकारो ऽन्यस्माद् उत्पन्नो न हि ततो ऽन्यद् उत्पद्यत इत्य् अर्थः । उत्पन्नत्वाद् अनुत्पादकत्वाच् च । पुरुषस् तु पुनर् न प्रकृतिर् अनुत्पादकत्वात् न च विकृतिर् अनुत्पन्नत्वात् । नैवासौ कारणं न च कार्यम् इत्य् अर्थः । एवम् एष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर् न च विकृतिर् इतिभेदाच् चतुर्धा प्रकृतिविकृतिविभागो ऽभिहितः ॥ SkMv_3 ॥ (p.7) _________________________________________________________ एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्य् आह । प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिर् दृष्टा । ## दृष्टम् इति प्रत्यक्षपर्यायः । अक्षम् इन्द्रियं प्रतीत्य यद् उत्पद्यते ज्ञानं तत् प्रत्यक्षं दृष्टम् उच्यते । यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणम् । प्रथमम् इदं मुख्यं सकलप्रमाणानाम् । यो ऽर्थो ऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमानस्यावकाशः । तच् च त्रिसाधनं पञ्चसाधनं वा । त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तच् च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यते ऽनुमानम् । कम् अपि हेतुम् अन्वीक्ष्य तस्य हेतोः पश्चान् मीयत इत्य् अनुमानम् । यथा धूमं हेतुम् अन्वीक्ष्य महानस इव पूर्वं वह्निदर्शनाद् अग्नेर् अस्तित्वं साध्यत इत्य् अनुमानम् । प्रत्यक्षानुमानाभ्यां यो ऽर्थः साधयितुं न शक्यस् तत्राप्तवचनम् । यथा स्वर्गे ऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषयाः, विमाने ऽधिवास इति । आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर् वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयम् आप्तवचनम् । नन्व् अर्थापत्तिः सम्भवो ऽभावः प्रतिभा ऐतिह्यम् उपमानं चेतिप्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथम् अत्र त्रिविधं प्रमाणम् इति सङ्गतिः । अत्रोच्यते --- सर्वप्रमाणसिद्धत्वात् । सर्वाणि हि प्रमाणानि प्रमाणत्रये ऽविरुद्धानि । तत्र पीनो देवदत्तो दिवा न भुङ्क्त इत्य् उक्ते रात्रौ भुङ्क्त इत्य् अर्थः । सार्थापत्तिर् अनुमानम् एव । प्रस्थ इत्य् उक्ते चत्वारः कुडवा इति बोधः सम्भवः । सो ऽप्य् अनुमानम् एव । अभावश् च प्रागितरेतरप्रध्वंसात्यन्ताभावभेदाच् चतुर्धा । यथा व्रीहिशोषणदर्शनान् न वृष्टो देव इति वृष्टेर् अभावं साधयति । सो ऽप्य् अनुमानभेदः । प्रतिभा यथा --- दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यद् उत्तरम् । पृथिव्याम् आ समुद्रायां स प्रदेशो मनोरमः ॥ इत्य् उक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रतिभा जानतां ज्ञानम् । साप्य् अनुमानम् एव । ऐतिह्यं यथा --- अस्मिन् वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्य् उक्ते, सा विघ्नं करोति, धनादि यच्छतीति ज्ञानं, तद् अप्य् अनुमानम् एव । उपमानम् --- यथा गौस् तथा गवय इत्य्(p.8) अप्य् अनुमानम् एव । किं च तृषितस्याञ्जलिना, क्षुधितस्य पञ्चाङ्गुलियागात्, पृथुलाक्षिप्रभृतिदर्शनात् दुर्बलस्य, तर्जनीपङ्कदर्शनात्? ज्ञानम् इत्याद्यनुमानम् एव । तस्मात् त्रिष्व् एवान्यद् अन्तर्भवतीति युक्तम् अभिहितं त्रिविधं प्रमाणम् । इष्टम् इति अभिप्रेतम् इत्य् अर्थः । तेन प्रमाणेन किं साध्यम् इत्य् आह --- प्रमेयसिद्धिः प्रमाणाद् धि । यस्मात् प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुलया चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा व्रीह्यादीत्यादिवत् । प्रत्यक्षानुमानागमाः प्रमाणानि । प्रमेया व्यक्ताव्यक्तज्ञाः । प्रमाता आत्मा । तत्र त्रयोविंशतिकं व्यक्तम् । अव्यक्तं प्रधानम् । ज्ञः क्षेत्रज्ञः । तद् अमीषां मध्ये किञ्चित् प्रत्यक्षेणान्यद् अनुमानेनेतरद् आप्तानुमानाभ्यां प्रमीयते । तस्माद् आचार्येण भगवता युक्तम् अभिहितम् --- "प्रमेयसिद्धिः प्रमाणाद् धि" इति ॥ SkMv_4 ॥ _________________________________________________________ तत्र त्रिविधस्य प्रमाणस्य पृथक् लक्षणम् उपन्यस्यते । ## विषयं विषयं प्रति यो ऽध्यवसायो नेत्रादीनाम् इन्द्रियाणां पञ्चानां रूपादिषु पञ्चसु, तत् प्रत्यक्षं प्रतिपत्तिरूपं दृष्टाख्यम् । अनुमानं त्रिविधम् । त्रिसाधनं त्र्यवयवं पञ्चावयवम् इत्य् अपरे । तद् आख्यातं कथितम् । पक्षहेतुदृष्टान्ता इति त्र्यवयवम् । पक्षः प्रतिज्ञापदम् । यथा --- वह्निमान् अयं प्रदेशः । साध्यवस्तूपन्यासः पक्षः । इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव । त्रिरूपो हेतुः । त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वम् इति । अत्रोदाहरणं यथा --- धूमवत्त्वाद् इति । अन्ये हेत्वाभासाः चतुर्दश । असिद्धानैकान्तिकविरुद्धादयः । साधर्म्यवैधर्म्याभ्यां द्विविधं निदर्शनम् । यथा महानसम् । इतरे निदर्शनाभासा दश । एवं त्रयस्त्रिंशदाभासरहितं त्र्यवयवम् अनुमानम् । पञ्चावयवम् इत्य् अपरे । तद् आह --- अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः । एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थप्रतिपादनं परार्थम् अनुमानम् । तच् च त्रिविधम् । पूर्ववच्छेषवत् सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनात् भवित्रीं वृष्टिं सम्भावयति । पूर्वम् इयं दृष्टेति पूर्ववत् । नदीपूरदर्शनाद् उपरि वृष्टो देव इति वा प्रतीतिः । शेषवद् यथा --- समुद्रोदकबिन्दुं प्राश्य, शेषस्य लवणभावो ऽनुमीयते इति शेषवत् |(p.9) सामान्यतोदृष्टम् --- पुष्पिताम्रदर्शनात् । अन्यत्र पुष्पिता आम्रा इति । पुनर् यथा --- बहिर् उद्योत इति केनाप्य् उक्तं, तत्रापरेणाप्य् उक्तम् । चन्द्र उदितो भविष्यतीत्य् अर्थसङ्गतिः । तल् लिङ्गलिङ्गिपूर्वकम् इति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टो ऽपि लिङ्गी साध्यते नूनम् असौ परिव्राड् अस्ति यस्येदं त्रिदण्डम् इति । आप्तश्रुतिर् आप्तवचनं तु । तृतीयं प्रमाणम् । आप्ता ब्रह्मादय आचार्याः, श्रुतिर् वेदस् तद् एतद् उभयम् आप्तवचनम् । आप्तिः साक्षादर्थप्राप्तिर् यथार्थोपलम्भः तया वर्तत इत्य् आप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तद् उक्तम् आप्तवचनम् । तत्रापि प्रसिद्धिलक्षणागुणयोगात् तिस्रः शब्दवृत्तयः । तत्र लक्षणात्रैविध्यम् । जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते । तत्र प्रक्रान्तम् एव तावद् अभिधीयते भगवतः कपिलस्य मतम् । आगमो ह्य् आप्तवचनम् आप्तं दोषक्षयाद् विदुः । क्षीणदोषो ऽनृतं वाक्यं न ब्रूयाद् धेत्वसम्भवात् ॥ स्वकर्मण्य् अभियुक्तो यो रागद्वेषविवर्जितः । पूजितस् तद्विधैर् नित्यम् आप्तो ज्ञेयः स तादृशः ॥ तद् एवम् एतत् त्रिविधं प्रमाणम् ॥ SkMv_5 ॥ _________________________________________________________ तद् एवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यात् इति । अत्रोच्यते --- ## अत्र प्रधानपुरुषाव् अतीन्द्रियौ तयोः सामान्यतोदृष्टाद् अनुमानात् सिद्धिः । यस्मान् महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्यं तत्कारणम् अदृष्टम् अप्य् अस्ति त्रिगुणं चेति साध्यते प्रधानम् । न ह्य् असतः सदुत्पत्तिः स्याद् इति । न च कारणासदृशं कार्यं स्याद् इति । व्यक्तं तु प्रत्यक्षेणैव साधितम् इति तदर्थे न प्रयत्नः । यस्माज् जडम् अपि प्रधानं प्रसूतिक्रियायां प्रवर्तते तस्माद् अस्ति लोहस्य चलनक्रियाशक्तिहेतुचुम्बकवद् अवश्यं पुरुष इति ज्ञसिद्धिः ॥ SkMv_6 ॥ _________________________________________________________ ननु प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते । यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो(p.10) वा । एवं प्रधानपुरुषौ नोपलभ्येते तस्मात् ताव् अपि न स्त इत्य् आशङ्कानिरासायाह --- ## इह लोके सताम् अप्य् अर्थानाम् अष्टधा नोपलब्धिः । तथा हि दर्शयति --- यथा सताम् अपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगतानाम् अतिदूरान् नोपलब्धिः । तत् किं ते न सन्ति । यथा वा चक्षुर् अतिसामीप्यात् कज्जलं नोपलभते । तत् किम् इदं नास्ति । यथा बधिरान्धौ शब्दरूपे नोपलभेते । तत् किं ते न स्तः । अनवस्थितचित्तौ राजानम् अपि यान्तं न पश्यति । तत् किम् असौ न गतः । धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते । तत् किम् अमीषाम् अभावः । कुड्येन व्यवहितं नोपलभ्यते । तत् किं नास्ति । सूर्यादितेजसाभिभूतानां ग्रहनक्षत्रतारकादीनाम् अनुपलम्भात् तेषां किम् अभावः शक्यते परिकल्पयितुम् । मुद्गराशिकुवलयामलकमौक्तिककपोतादिनिकुरम्बे क्षिप्तं समानं यदि नोपलभ्यते तद् अवेदम् इति । तत् किं नास्ति । एवम् अष्टधा सताम् अप्य् अनुपलम्भो ऽभिहितः । इदानीम् असतां चतुर्धा भवति । तत्रोच्यते --- प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् । तत्र मृत्पिण्डे घटः प्राग् उत्पत्तेर् नोपलभ्यत इति प्रागभावः । प्रध्वंसाभावो यथा मुद्गराभिघातात् प्रध्वस्तो घटो नोपलभ्यते । इतरेतराभावो यथा अश्वे गोत्वम्, गवि अश्वत्वम् । अत्यन्ताभावो यथा द्वितीयम् अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा । एवम् इयं द्वादशधा अनुपलब्धिः । सताम् अष्टधा ह्य् असतां चतुर्धा । एवं प्रधानपुरुषाव् अपि सन्तौ नोपलभ्येते ॥ SkMv_7 ॥ _________________________________________________________ तद् अमीषां मध्ये केन हेतुनेमौ नोपलभ्येते । तद् उच्यते --- ## तस्य प्रधानस्यानुपलब्धिर् अनवगमः सौक्ष्म्यात् हेतोर् नाभावात् । सूक्ष्मं प्रधानं शब्दाद्यलक्षणत्वात् परमाण्वादिवत् । न पुनर् एवं, यन् नास्ति प्रधानम् अतो नोपलभ्यते । किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात् परमाण्वादिवत् । तर्हि कथम् उपलभ्यत इति । अत्राह --- कार्यतस् तदुपलब्धिः |(p.11) कार्यं दृष्ट्वा कारणम् अनुमेयं वटधान्यवत् । यथा वटधान्यं कारणं वटं कार्यम् आलोक्यानुमीयते । एवं सद् एव प्रधानं कारणं महदादेः सतः कार्याद् अनुमीयते । न ह्य् असतः सदुत्पत्तिर् भवतीति । महदादि महान हङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि चेति त्रयोविंशतिकम् । एतन् महदादि कार्यं त्रिगुणं दृष्ट्वानुमीयते --- अस्ति प्रधानम् अपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यम् इति । किं चान्यत् । तच् च कार्यं प्रकृतिविरूपं सरूपं च । प्रधानाद् विसदृशं सदृशं चेत्य् अर्थः । सन्ति ते हेतवो यैर् एतत् प्रधानं विसदृशं सदृशं च । यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात् यदि रूपेण तदा न गुणैः, यदा गुणैस् तदा न रूपेणेति यावत् । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः ॥ SkMv_8 ॥ _________________________________________________________ तिष्ठतु तावद् एतत् । अन्यत् पृच्छामः --- किम् एतन् महदादि प्राग् उत्पत्तेः प्रधाने सत् जायते, उतासत् सम्भवति । अत्राचार्याणां विप्रतिपत्तिर् अतः संशयः । अत्र वैशेषिका विप्रतिपन्ना असतः सद् भवतीति मन्यन्ते । मृत्पिण्डे हि प्राग् उत्पत्तेर् घटो नास्तीति व्यवसितास्ते । अस्ति नास्तीति वराका जीवकाः । नैवास्ति न च नास्ति । एष बौद्धानां पक्षः । एवम् अन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः । तद् उच्यते । तत्र तावत् सदसद्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः । यदि सत् तदासन् न भवति । उतासत् तदा सद्भावो न । यतः सदसतोर् एकत्र विरोधात् । अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् । बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात् तैः सह सञ्जल्प एव न युज्यते । वैशेषिकाणां तु असतः सद् भवतीति मतप्रतिषेधाय उच्यते --- ## इह लोके सद् एव सद् भवति । असतः करणं नास्ति । यदि स्यात् तदा सिकताभ्यस् तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्माद् अनुमीयते प्रधाने प्राग् उत्पत्तेर् महदादिकम् अस्त्य् एव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तम् उपादत्ते । तद् यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्यं स्यात् तदा दध्यर्थी उदकस्याप्य् उपादानं कुर्यात्, न च कुरुते, तस्मात् प्रधाने महदादि कार्यम् अस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यद् यस्मिन् विद्यते तस्माद् एव तद् उत्पद्यते । यथा तिलेभ्यस् तैलं, दध्नो घृतम् । यदि सासत्कार्यं स्यात् तदा सर्वं(p.12) सर्वतः सम्भवेत् ततश् च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते । तस्मात् पश्यामः सर्वसम्भवाभावाद् अपि महदादि कार्यं प्रधाने सद् एव सद् भवतीति । अतश् चास्ति --- शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसम्पन्नः शक्याद् एव शक्यं कर्म आरभते नाशक्यम् अशक्यात् । तद् यथा --- शक्तः कुम्भकारः शक्याद् एव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः सम्पन्नो घटशरावोदञ्चनादीन्य् आरभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात् तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्याद् अशक्याद् अप्य् अशक्यम् आरभ्येत । तस्मात् सत् कार्यं स्यान् नासत् । किं च --- कारणभावाच् च । कार्यं सद् एव स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः । यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनाम् अपि निष्पत्तिः स्यात् । न च भवति । तस्मात् कारणभावाद् अपि पश्यामः प्रधाने महदादि कार्यम् अस्तीति । साधितम् एवम् एतैः पञ्चभिर् हेतुभिः सत् कार्यम् । "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं तद्धैक आहुर् असद् एवेदम् अग्र आसीत्" इत्य् आरभ्य "सत्त्वेव सोम्येदम् अग्र आसीत्" [छान्दोग्योपनिषद् 6 ।2 |1-2] इति श्रुतेः ॥ SkMv_9 ॥ _________________________________________________________ तत्र यद् उक्तं पूर्वस्याम् आर्यायां "प्रकृतिविरूपं सरूपं च" इति । तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदम् आरभ्यते --- ## हेतुमद् इति । यस्योत्पत्तिकारणम् अस्ति तद् धेतुमत् । हेतुर् अपदेशो निमित्तं प्रकृतिः कारणम् इत्य् अनर्थान्तरम् । प्रधानस्यैते पर्यायशब्दाः । तस्मात् प्रधानेन हेतुना सकारणम् इदं महदादिभूतपर्यन्तं त्रयोविंशतिकं लिङ्गम् । तथा हि --- महद् बुद्धितत्त्वं तत्प्रधानेन हेतुमत् । तेनाहङ्कारो ऽमुनैकादशेन्द्रियाणि तन्मात्राणि च । तैश् च भूतानीति सर्वम् एवेदं परस्परहेतुमत् । अथ च द्विविधो हेतुः कारको ज्ञापकश् च । तत्र प्रधानबुद्ध्यहङ्कारतन्मात्रलक्षणश् चतुर्विधः कारकः । विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात् पञ्चधा ज्ञापकः । तद् द्विविधेनापि हेतुना युक्तं हेतुमद् इदं सिद्धम् । किं च --- अनित्यं प्रलयं गच्छति । यस्माद् उत्पत्तिमत् तस्माद् अनित्यम् । अकारणवन् नित्यम् इति नित्यस्य लक्षणम् । तद्विपरीतम् इदम् अतो ऽनित्यम् । तद् यथा --- मृत्पिण्डाद् उत्पन्नो घटः स चानित्यो दृष्टः । एवं महदादि प्रधानाद् उत्पन्नं(p.13) तस्माद् अनित्यं तस्मिन्न् एव च लीयते । तथा हि --- प्रधाने बुद्धिस् तस्याम् अहङ्कारस् तस्मिन्न् इन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले लीयन्ते । तस्माद् अनित्यम् । किञ् च --- अव्यापि असर्वगतम् । यथा प्रधानपुरुषौ सर्वगतौ न तथेदम् इत्य् अर्थः । इदं हि यस्मिन्न् एव प्रदेशे ऽवस्थितं तस्मिन्न् एव वर्तते । किं च --- सक्रियम् । यस्मात् संसरणकाले महदादि कार्यं सूक्ष्मशरीरम् आश्रित्य संसरति तस्मात् सक्रियम् । किं च --- अनेकम् बहुविधं त्रयोविंशतिप्रकारकम् । इतरच् च --- आश्रितम् । यद् यस्माद् उत्पद्यते तत् तदाश्रितम् । बुद्धिः प्रधानम् आश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मात्राणि च, तानि महाभूतान्य् आश्रितानि । एवम् आश्रितम् । लयं गच्छतीति लिङ्गम् । सावयवम् इति । अवयन्तीत्य् अवयवा यथा पिण्डस्य हस्तपादाद्याः । शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्यक्तम् । किं च --- परतन्त्रम् पराधीनम् । यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तम् । प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रो ऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति । एवं परतन्त्रम् । व्यक्तम् उक्तम् । एतद्विपरीतलक्षणम् अव्यक्तम् । अहेतुमत् अनुत्पन्नत्वात् । नित्यम् अकारणवत्त्वात् । व्यापि सर्वगतत्वात् । आब्रह्मस्तम्बपर्यन्तं पुरुषवद् व्याप्य प्रधानम् अवस्थितम् । निष्क्रियं सर्ववापकत्वात् । एकं सर्वकारणत्वात् । अनाश्रितं प्रभविष्णुत्वात् । अलिङ्गम् अनुत्पत्तिकत्वात् । निरवयवम् अमूर्तत्वात् । स्वतन्त्रं सर्वोत्पत्तिकारणत्वात् ॥ SkMv_10 ॥ _________________________________________________________ एवम् अनयार्यया व्यक्ताव्यक्तयोर् वैधर्म्यम् अभिहितम् । साधर्म्यम् उच्यते --- ## त्रिगुणं व्यक्तं महदादि । प्रधानम् अपि त्रिगुणम् । कारणानुगतत्वात् कार्यस्य । यथा कृष्णतन्तुः कारणं पटः कार्यम् अपि कृष्णम् एव भवति । त्रिगुणेन कार्येणास्य कारणम् अपि त्रिगुणं भवतीति प्रधानं साध्यते । किं चान्यत् --- अविवेकि व्यक्तम् । अमी गुणा इदं व्यक्तम् इति विवेक्तुं न पार्यते, तथा प्रधानम् अपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक् कर्तुम् । किं च --- विषयो व्यक्तं महदादि । सुखदुःखमोहतया भोग्यं तत् पुरुषस्य । स हि तस्य भोक्ता । तथा प्रधानम् अपि सर्वपुरुषाणां क्षेत्रज्ञानां भोग्यम् । सामान्यं व्यक्तम् । गणिकावत् सर्वपुरुषाणाम् । तथा प्रधानम्(p.14) अपि । अचेतनं व्यक्तम् । सुखदुःखमोहान् न चेतयति । तथा प्रधानम् अपि । प्रसवधर्मि व्यक्तम् । बुद्धेर् अहङ्कारस् तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते । एवं प्रधानम् अपि बुद्धिं प्रसूयते । उक्तम् इदं व्यक्ताव्यक्तयोः साधर्म्यम् । इदानीं "तद्विपरीतस् तथा च पुमान्" इत्य् उक्तं, तत् प्रतिपादयति । ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः । तयोर् यत् साधर्म्यं "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि" इत्य् उक्तम् । ततो ऽसौ विपरीतो विधर्मी । अगुणो विवेकी, अविषयो ऽसामान्यः, चेतनो ऽप्रसवधर्मी चेति । वैधर्म्यम् अभिधाय साधर्म्यम् आह --- तथा च पुमान् इति । "हेतुमद् अनित्यम् अव्यापि सक्रियम् अनेकम् आश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतम् अव्यक्तम्" ॥ (साङ्ख्यकारिका 10) इत्य् उक्तम् । तद् यथा व्यक्ताद् विसदृशं प्रधानं तथा प्रधानसधर्मा पुरुषः । तथा हि अहेतुमान् नित्यो व्यापी निष्क्रिय एको ऽनाश्रितो ऽलिङ्गो निरवयवः स्वतन्त्र इति ॥ SkMv_11 ॥ _________________________________________________________ तत्र त्रिगुण व्यक्तम् अव्यक्तं च निर्गुणः पुरुष इत्य् उक्तम् । किमात्मका गुणा इत्य् अत्रोच्यते --- ## तत्रायं समासः । प्रीतिश् चाप्रीतिश् च विषादश् च ते आत्मा स्वरूपं येषां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः । तेषां लक्षणम् उच्यते । तत्र प्रीत्यात्मकं सत्त्वम् । आत्मशब्दः स्वभावे वर्तते । कस्मात्? सुखलक्षणत्वात् । यो हि कश्चित् क्वचित् प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचह्रीबुद्धिक्षमानुकम्पाज्ञानादि च तत् सत्त्वं प्रत्येतव्यम् । अप्रीत्यात्मकं रजः । कस्मात्? दुःखलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिद् अप्रीतिम् उपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च तद् रजः प्रत्येतव्यम् । विषादात्मकं तमः । कस्मात्? मोहलक्षणत्वात् । यो हि कश्चित् कदाचित् क्वचिन् मोहम् उपलभते, तत्राज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत् तमः प्रत्येतव्यम् |(p.15) किं चान्यत् --- प्रकाशप्रवृत्तिनियमार्थाः । प्रकाशश् च प्रवृत्तिश् च नियमश् च ते अर्था येषां तथोक्ताः । तत्र प्रकाशयितव्यम् इति सत्त्वस्य, प्रवर्तितव्यम् इति रजसः, नियन्तव्यं संहर्तव्यम् इति तमसः । किं चान्यत् --- अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश् च गुणाः । तत्रापि समासः । अन्योन्याभिभवाश् च अन्योन्याश्रयाश् च अन्योन्यजननाश् च अन्योन्यमिथुनाश् च येषां गुणानाम् अन्योन्यवृत्तयश् च विद्यन्ते तथोक्ताः । चशब्दः समुच्चये द्रष्टव्यः । प्रीत्यादयश् च तावत् प्रागभिहिताः । अन्योन्याभिभवाश् चेति रजस्तमसोर् अभिभवात् शान्ता वृत्तिर् उत्पद्यते सत्त्वस्य धर्माद्या । सत्त्वतमसोर् अभिभवाद् रजसो घोरा वृत्तिर् उत्पद्यते अधर्माद्या । सत्त्वरजसोर् अभिभवात् तमसो मूढा वृत्तिर् उत्पद्यते अज्ञानाद्या । किं चान्यत् --- अन्योन्याश्रयाश् च गुणाः । सत्त्वं हि प्रवृत्तिनियमाव् आश्रित्य प्रकाशयति । रजः प्रकाशनियमाव् आश्रित्य प्रवर्तयति । तमः प्रकाशप्रवृत्ती आश्रित्य नियमयति । त्रिदण्डविष्टम्भवद् अमी वेदितव्या इति । किं चान्यत् --- अन्योन्यजननाश् च गुणाः । अन्योन्यं जनयन्ति । कदाचित् सत्त्वं रजस्तमसी जनयति । कदाचित् तमः सत्त्वरजसी जनयति । यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जनयति तद्वज् जनयन्ति । अन्योन्यं बोधयन्तीत्य् एतत् प्रतिगृह्यते । यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत । एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति । एवम् अन्योन्यजनका गुणाः । किं चान्यत् --- अन्योन्यमिथुनाश् च गुणाः । अवियोगकधर्मत्वात् । एवं ह्य् आहुः --- "रजसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते" ॥ (देवीभागवतपुराण 3 |50) किं चान्यत् --- अन्योन्यवृत्तयश् च गुणाः । अन्योन्यस्य वृत्तिं जनयन्ति । यथा काचित् स्त्री नयविनयविलासलीलावती भर्तुर् आत्मनो बन्धुवर्गस्य च प्रीतिं जनयति । सैव सपत्नीषु दुःखमोहौ जनयति । एवं सत्त्वेन स्त्रीभूतेन रजसस् तमसश् च वृत्तिर् जनिता । एवम् अन्येष्व् अपि योज्यम् ॥ SkMv_12 ॥ (p.16) _________________________________________________________ अत्राह --- न खलु सत्त्वरजस्तमांसि जात्यन्तराणि । कुतः । स्वभावेष्व् अवस्थानात् । इह खलु रूपयौवनदाक्षिण्यमतिसाधुत्वस्मृत्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपम् उपदिश्यते । सा च भर्तुः सुखावहा भवति, सपत्नीनां दुःखाय रागिणां मोहाय च । तथा क्षत्रिया दुःखप्रहरणकृतापराधां दस्युसेनाम् अभिनिघ्नती रजसो रूपम् इत्य् उपदिश्यते । तेन च दस्युभिर् उपद्रुतानां दार्यमाणानां सुखावहा भवति । दस्यूनां दुःखाय मोहाय च । तथा घनाघनो महाकृष्णो मेघस् तोयाध्मातो ऽवलम्बी ग्रसमान इव नभो भूमिं चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस् तमसो रूपम् इत्य् उपदिश्यते । स च कर्षकाणां सज्जीकृतबीजोपकरणानां सुखो भवति । स एवानाच्छादितशरणानाम् अनुपार्जितभक्तस्नेहलवणानाम् अप्रगुणिततृणकाष्ठानां प्रोषितवधूनां च दुःखो मूढश् च । तद् एवम् अवस्थितस्वभावत्वाद् एकं सत्त्वरजस्तमांसि । अत्रोच्यते जात्यन्तराण्य् अमूनि त्रीणि । लक्षणपृथक्त्वव्यवस्थानात् । कथम् इति चेत् तद् उच्यते --- ## अत्र यत् पूर्वस्याम् आर्यायाम् अभिहितं सत्त्वलक्षणं तल् लघुत्वप्रकाशकलक्षणं च । यदा सत्त्वम् उत्कटं भवति देवदत्ते तदा लघून्य् अङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यम् अद्य मे सत्त्वम् उत्कटत्वेन वर्तते । इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः । उपष्टम्भकं प्रेरकमुन्नाडिर् इत्य् अर्थः । यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् । अथवा गर्वश् चला क्रियेत्य् अर्थः । एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । किं चान्यत् चलचित्तश् च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि । एवं नित्यम् उत्सुकमना भवति । एतद् रजोलक्षणम् । तम आह --- गुरु वरणकम् एव तमः । यद् गुरुत्वम् आवरणत्वं चास्ति तत् तमः । यदा गुरूण्य् अङ्गानि भवन्ति । इन्द्रियाण्य् अलसानि स्वविषयग्रहणासमर्थानि भवन्ति । तदानीं मन्तव्यम् एतत् तम उत्कटत्वेन वर्तत इति । तस्माज् जात्यन्तराण्य् एव सत्त्वरजस्तमांसि । यत् पुनर् अभ्यधायि --- स्त्री क्षत्रिया मेघश् चेति । अत्र त्रये ऽपि ब्रूमः । सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिभावं गच्छति । तस्यापकाराद् दुःखम् उत्पद्यते । एवं रजस्तमसी योज्ये । परस्परविरुद्धानां गुणानां कथम् एका वृत्तिर् भवतीत्य् अत्राह --- परस्परविरुद्धाः(p.17) शत्रवो न ह्य् एकम् अर्थं कुर्वन्ति । इमे च गुणाः परस्परविरुद्धा अपि पुरुषार्थं कुर्वन्ति । कुतः । प्रदीपवच् चार्थतो वृत्तिः । प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः कार्यवशात् । परस्परविरुद्धानाम् अप्य् अमीषां वृत्तिर् दृष्टा । यथा तैलाग्निवर्त्तिकासंयोगात् परस्परविरुद्धा अपि पदार्थाः संहत्य एकम् अर्थं प्रकाशरूपं निष्पादयन्त्य् एवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थं कुर्वन्ति ॥ SkMv_13 ॥ अत्राह --- अयम् अन्तरः प्रश्नो हि । यद् उक्तं पूर्वस्याम् आर्यायां "त्रिगुणम् अविवेकि विषयः सामान्यम् अचेतनं प्रसवधर्मि । व्यक्तम् --- "तत् कथम् एवं ज्ञायते ऽव्यक्तम् अपि त्रिगुणत्वादियुक्तम् । अत्रोच्यते --- _________________________________________________________ ## यो ऽप्य् अयम् अविवेक्यादिर् गणः प्रसवधर्म्यन्तः स व्यक्ते ऽपि सिद्धो ऽव्यक्ते ऽपि सिद्धः । कथं गम्यते । त्रैगुण्यात् । यत् त्रिगुणं तद् अविविक्तम्, यद् अविविक्तं तद् विषयं, यद् विषयं तत् सामान्यं, यत् सामान्यं तद् अचेतनम्, यद् अचेतनं तत् प्रसवधर्मि । तस्माद् अविवेक्यादिर् गुणस् त्रैगुण्याद् एव सिद्धः । तद्विपर्ययाभावात् । इह हि यत्र तन्तवस् तत्रैव पटः यत्र पटस् तत्रैव तन्तवः, यस् तन्तून् पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून् पश्यति । एवम् एव तन्तुपटयोर् इव व्यक्ताव्यक्तयोः सम्बन्धः । दूरे हि प्रधानं सन्निकृष्टे व्यक्तम् । यो हि व्यक्तं पश्यति स चाव्यक्तम् अपि पश्यति । यो वा योगी प्रधानं पश्यति स व्यक्तम् अपि पश्यति । तस्माद् विपर्ययाभावाद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । इतश् च सिद्धम् । कारणगुणात्मकत्वात् कार्यस्याव्यक्तम् अपि सिद्धम् । कारणस्य गुणाः कारणगुणास् ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वम् । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात् कार्यस्य । इह लोके यदात्मकं करणं तदात्मकम् एव कार्यम् अपि भवति । कारणानुगतत्वात् कार्यस्य । यथा कटुनिम्बवृक्षात् कटुर् एव रसो भवति मधुराच् च मधुरो द्राक्षादिरसः । तस्माद् अविवेक्यादिगणेन सिद्धम् अव्यक्तम् । तत्र यद् उक्तं भवता तत्(p.18) कथम् एवं ज्ञायते अव्यक्तम् अविवेक्यादिगणेन युक्तम् इति तद् एवम् एव त्रिभिर् हेतुभिः प्रतिपादितम् । अत्राह --- इह लोके यन् न विद्यते तन् नास्ति । यथा द्वितीयम् अनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा । नैव तावत् प्रधानपुरुषाव् उपलभ्येते, तौ कथं हि स्त इति गम्यते । हिमवत उपलगणपरिमाणं नोपलभ्यते । किं तन् नास्ति? एवं प्रधानपुरुषाव् अनुपलभ्यमानाव् अप्य् उपलभ्येते हेतुभिः । तांश् च हेतून् उपरिष्टाद् वक्ष्यामः ॥ SkMv_14 ॥ _________________________________________________________ त उच्यन्ते --- ## अस्ति प्रधानम् । कुतः? भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितात् मृत्पिण्डात् परिमितम् एव घटं कुरुते प्रस्थग्राहकम् आढकग्राहकं वा । एवं व्यक्तं परिमितम् । एका बुद्धिर् एको ऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकम् । एवम् एतत् परिमितं व्यक्तं दृष्ट्वानुमानेन साधयामो ऽस्त्य् अस्य कारणं प्रधानं यद् व्यक्तं परिमितम् उत्पादयति । यदि च प्रधानं कारणं न स्यान् निष्परिमाणम् इदं व्यक्तं स्यात् । अस्ति चास्य परिमाणं तस्माद् अस्ति प्रधानम् । इतश् चास्ति समन्वयदर्शनात् । कस्य समन्वयात्? भेदानाम् एव । अस्माद् एव कारणाच् शकलकपालमात्रसमस्तसमन्वयः । भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाल् लोकभेदानाम् एकैकजातिसमन्वयो दृष्टः । तेषां धर्मो ऽन्वयः, तस्मात् समन्वयदर्शनात् पश्यामो ऽस्ति प्रधानं कारणम् इति । इतश् चास्ति --- शक्तितः प्रवृत्तेश् च । इह यो यस्मिन्न् अर्थे शक्तः स तस्मिन्न् एव प्रवर्तते । तद् यथा कुम्भकारो घटघटिकाशरावोदञ्चवादिकरणे शक्तः । अतः साधयामः प्रधानस्याप्य् अस्ति शक्तिर् यया शक्त्या व्यक्तम् उत्पादयति । सा च शक्तिर् निराश्रया न भवति । तस्माद् अस्ति प्रधानं यत्र शक्तिर् अवतिष्ठते । इतश् चास्ति --- कारणकार्यविभागात् । करोतीति कारणम्, क्रियत इति कार्यं, तयोर् विभागस् तस्मात् । तद् यथा मृत्पिण्डः कारणं घटः कार्यम् । स एव(p.19) हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः । एवं व्यक्ताव्यक्तयोर् विभागः । अन्यद् व्यक्तं महदहङ्कारतन्मात्रेन्द्रियमहाभूतपर्यन्तं, तच् च कार्यम् । अन्यच् च अव्यक्तं प्रधानं विपरीतं कारणम् इति । तस्माद् अस्ति प्रधानम् । इतश् चास्ति --- अविभागाद् वैश्वरूप्यस्य । न विभागो ऽविभागः । विश्वरूपस्य भावो वैश्वरूप्यम् । बहुरूपम् इत्य् अर्थः । तस्य । त्रैलोक्यं पञ्चसु महाभूतेष्व् अविभागं गच्छति । पञ्चमहाभूतानि तन्मात्रेष्व् अविभागं गच्छन्ति । पञ्चतन्मात्राण्य् एकादशेन्द्रियाणि चाहङ्कारे । अहङ्कारो बुद्धौ । सा च प्रधाने । इत्थं त्रयो लोकाः प्रलयकाले प्रधाने ऽविभक्ताः । प्रकर्षेण धीयते स्थाप्यते अत्राखिलम् इति प्रधानम् । ततो हि सृष्टौ सद् एवाविर्भवति । न ह्य् असत उत्पत्तिर् न च सतो ऽभावः । "नासतो विद्यते भावो नाभावो विद्यते सतः" / इति गीतासु(2 |16) | "सद् एव सोम्येदम् अग्र आसीत्"[छान्दोग्योपनिषद् 6 ।2 |1] इति श्रुतेश् च । तद् यथा --- दध्यादयः प्राक् प्रसूतेः क्षीरे ऽविभक्ताः सन्त्य् एव । यद्य् असत उत्पत्तिस् तदा काष्ठखण्डाद् अपि घटाद्युत्पत्तिः स्यात् । यतो न भवति । तस्मान् मृत्पिण्डे कारणे घटादेः सत एवोत्पत्तिर् इति समीचीनम् । यथा जलभूम्योर् एतद्रसगन्धादिवैश्वरूप्यम् अविभक्तम् अस्त्य् एव स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति ॥ SkMv_15 ॥ _________________________________________________________ अस्ति प्रधानं यत्र महदादिलिङ्गम् अविभागं गच्छति । इत्य् एवम् अवश्यम्भावी अविभागः पश्चाद् विभागश् चाविर्भवति तत् प्रधानम् । अत्रोच्यते --- ## कारणम् अस्त्य् अव्यक्तम् इति । तद् एवं पञ्चभिर् एभिर् हेतुभिर् ज्ञायते ऽस्ति तत्कारणम् एकम् अस्य जगतो ऽव्यक्तं मूलम् इति । अत्राह यद्य् एकं प्रधानं कथं तर्हि अनेकं कार्यम् उत्पादयति । तथा हि नैकस् तन्तुः पटाख्यं कार्यं जनयति । इत्थं प्रधानम् एकम् अनेकं कार्यं जनयतीति न जाघटीति । अतः समाधीयते --- प्रवर्तते त्रिगुणतः । प्रधाने हि सत्त्वरजस्तमसाम् अवस्थानाद् बहुत्वसम्भवः । तस्मात् त्रिगुणतः प्रवर्तते त्रिधा व्यवहारः । समुदयाच् च । यथा गङ्गायां स्रोतांसि समुदितानि गङ्गाम् आरभन्ते, यथा वा तन्तवः समुदिताः पटं कुर्वन्ति एवं सत्त्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति । अत्राह --- इह लोके द्विविधं कारणं परिणामकत्वाद्(p.20) अपरिणामकत्वाच् च । तत्रापरिणामकत्वान् मृत्पिण्डदण्डसूत्रोदकविदलान् पश्यामः । परिणामतश् च क्षीरं दधीति । तत्र प्रधानं कथं कारणम् इत्य् अत्रोच्यते --- परिणामतः । यथा क्षीरं दधिभावेन परिणमति, यद् एव क्षीरं तद् एव दधि, एवं प्रधानं व्यक्तभावेन परिणमति । दधिवद् व्यक्तं क्षीरवत् प्रधानम् इत्य् अर्थः । यद् एवाव्यक्तं तद् एव व्यक्तम् इति । तस्माद् उच्यते परिणामतः प्रधानं कारणम् इति । अत्राह को दृष्टान्तः? तद् उच्यते --- सलिलवत् । यथा सलिलम् एकं हिमवद् हिमभावेन परिणमति, यथा चेक्षुरसो रसिकाषण्डमत्सरिकाशर्कराफाणितगुडभावेन परिणमति । यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिकादिभावेन परिणमति । एवम् एवाव्यक्तम् आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति । अत्राह --- एकस्मात् प्रधानाद् उत्पन्नास् त्रयो लोकाः कथं विषमाः? इह ये देवास् ते सुखिनो मनुष्यास् ते दुःखिनस् तिर्यञ्चो मूढाः । एकस्मात् प्रधानाद् उत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं मूढत्वादिनेत्य् अत्रोच्यते --- प्रतिप्रतिगुणाश्रयविशेषात् । तद् यथा --- एकरसम् अन्तरिक्षाद् जलं पतितम् । तच् च मेदिनीं प्राप्य नानारसतां याति । पृथग्भाजनविशेषात् । एवम् इमे त्रयो लोका एकस्माद् अपि प्रधानाद् उत्पन्ना गुणवैषम्यात् पृथग्भावं गताः । यथा देवेषु सत्त्वम् उत्कटं ततस् ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः । मनुष्येषु रज उत्कटं ततस् ते दुःखिताः, तेष्व् अपि सत्त्वतमसी स्तः । तिर्यग्योनिगतेषु तम उत्कटं ततस् ते मूढाः । तेष्व् अपि सत्त्वरजसी स्तः । एवम् एकस्माद् उत्पन्नानां त्रयाणां लोकानां वैषम्यं भवति ॥ SkMv_16 ॥ _________________________________________________________ एवं द्वाभ्याम् आर्याभ्यां प्रधानस्याधिगमः कृतः । अत ऊर्ध्वं पुरुषस्याधिगमं करिष्यामः । अत्राह --- केचिद् आचार्या इति मन्यन्ते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा । अपि च --- एतावान् एव पुरुषो यावद् इन्द्रियगोचरः । इति । अत्रोच्यते --- शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्तीति । को दृष्टान्तः? यथा असिकोशवत् । मुञ्जेषीकावत् । उक्तं च --- मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा । एकत्वे ऽपि पृथग्भावस् तथा क्षेत्रात्मनोर् नृप ॥ (p.21) एवं शरीरेन्द्रियबुद्ध्यादिभिः क्षीरनीरवद् एकीभूतो ऽपि तद्व्यतिरिक्तो ऽस्ति परमात्मा पुरुषो ऽपि । प्रधानवत् सूक्ष्मत्वान् नोपलभ्यते इति तदधिगमाय हेतुर् अभिधीयते --- ## अस्ति पुरुषः । सङ्घातपरार्थत्वात् । यतः सङ्घातश् च परार्थः । तस्माद् हेतोः । इह लोके ये सङ्घातास् ते परार्था दृष्टाः पर्यङ्करथशरणादयः । एवं गात्राणां महदादीनां सङ्घातः समुदायः परार्थ एव । (तस्माद् अस्ति नूनम् अन्योन्याधिष्ठितो यदर्थो ऽयं सङ्घात इति सङ्गतिः |) पर्यङ्करथादयः काष्ठसङ्घाताः । गृहादयः काष्ठेष्टकादिसङ्घाताः । न हि ते रथगृहपर्यङ्कादयः किम् अपि स्वार्थं साधयन्ति । न वा परस्परार्थाः । किं त्व् अस्त्य् असौ देवदत्तादिर् यो ऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति । (चेतसः प्रतीत्या) | एवम् अमी महदादयश् चक्षुरादयो न स्वार्था न च परस्परार्थाः, किं तु परार्थाः । यश् चासौ परः स चात्मा । तस्माद् अनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुरादिसङ्घातः शरीरम् उत्पन्नम् इति । इतश् चास्ति --- त्रिगुणादिविपर्ययात् । त्रयो गुणा यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादिः । त्रिगुणादेर् विपर्ययः । तस्मात् पश्यामो ऽस्ति पुरुष इति । उक्तं पूर्वस्याम् आर्यायां त्रिगुणम् अविवेकीत्यादि व्यक्तप्रधानसाधर्म्यम् । "तद्विपरीतस् तथा च पुमान्" इति । अगुणविवेक्यविषयासामान्यचेतनाप्रसवधर्मादिविपर्ययाद् आत्मनो ऽस्तित्वं पृथक्त्वं च सिद्धम् । अतश् चास्ति । अधिष्ठानात् । न ह्य् अन्तरेणाधिष्ठातारं भवति वस्तुजातम् । तद् यथेह लोके लङ्घनप्लवनधावनसमर्थैर् अश्वैर् युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते । अथ सारथिनानधिष्ठितः प्रवर्तते ततः शरीरनाशः स्यात् । न चात्मविनाशाय प्रवर्तते । अपि चोक्तं षष्टितन्त्रे --- "पुरुषाधिष्ठितं प्रधानं प्रवर्तते" इति । ततः पश्यामो ऽसौ परमात्मा अस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रियभूतान्य् उत्पादयति । तस्माद् अस्ति पुरुष इति । इतश् चास्ति --- भोक्तृभावात् । इह मधुराम्लतिक्तलवणकटुकषायाः षड् रसाः । एतैः षड्भी रसैर् युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते । अस्ति भोक्ता यस्येदं भोजनम् । एवम् इदं व्यक्ताव्यक्तं दृष्ट्वा साधयामो ऽस्त्य् असौ परमात्मा पुरुषो यस्येदं भोक्तुर् व्यक्ताव्यक्तं भोग्यम् इति । इतश् चास्ति --- कैवल्यार्थप्रवृत्तेश् च । केवलभावः कैवल्यं मोक्ष इत्य् अर्थः । या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्था प्रवृत्तिः प्रधानस्येति ॥ SkMv_17 ॥ (p.22) _________________________________________________________ अत्राह --- गृह्णीमस् तावद् एभिः पञ्चभिर् अधीतैर् हेतुभिः शरीरव्यतिरिक्तो ऽसौ पुरुषो ऽस्तीति । स किं सर्वशरीरेष्व् एकः पुरुष आहोस्वित् प्रतिशरीरं भिन्नः पुरुष इति । कुतः संशय इति चेच् चोदक आचार्यविप्रतिपत्तेः संशयः । इह केचिद् आचार्या भेदवादिन इति मन्यन्ते --- एको ऽयं पुरुषः सर्वशरीरेषूपलभ्यते मणिसूत्रवत् । इह रसनायां यावन्तो मणयस् तेषु सर्वेष्व् एकम् एव सूत्रं प्रवर्तते । एवं मणिभूतेषु शरीरेषु किम् एकः सूत्रभूतः परमात्मा । आहोस्विज् जलचन्द्रवत् पुरुष इति एक एव बहुषु नदीकूपतडागादिष्व् इवोपलभ्यते इति । अतः संशयः किम् एकः पुरुषो गुणसूत्रन्यायेन आहोस्विद् बहवः पुरुषाः । अत्रोच्यते --- बहवः पुरुषाः कथम् इति चेत् तद् उच्यते --- ## जन्ममरणकरणानाम् इति । जन्मनियमाद् इह केचिन् नीचजन्मानः, केचिन् मध्यमजन्मानः, केचिद् उत्कृष्टजन्मानः । यदि पुनर् एकः पुरुषः स्यात् स एव नीचकुलोत्पन्नः स्यात् स एव उत्कृष्टकुलोत्पन्नः स्यात् । कस्मात्? पुरुषैकत्वात् । अस्ति चायं नियमः, अन्ये ऽधमा अन्य उत्कृष्टाः । तस्माद् बहवः पुरुषाः । अतश् च --- मरणनियमात् । मरणे ऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च । तस्माद् बहवः पुरुषाः । अपरे पुनर् इत्थङ्कारं वर्णयन्ति --- जन्ममरणनियमात् । इह कश्चित् कदाचिन् म्रियते तदैव परो जायते । यद्य् एकः पुरुषः स्यात् तर्हि एकस्मिन् जायमाने सर्वे ऽपि जायेरन् । न चैवम् । म्रियमाणे सर्वे म्रियेरन् । न चैवम् । तस्माद् बहवः पुरुषाः । इतश् च पश्यामः । करणनियमात् । करणानीन्द्रियाणि श्रोत्रादीनि । इह लोके केचिद् बधिरान्धमूकादयः । इतरे च पटुतरकरणाः । अतः पश्यामो य उपहतेन्द्रियास् ते अन्ये, ये चानुपहतेन्द्रियास् ते चान्ये । तस्मात् प्रतिनियतकरणत्वाद् अपि पश्यामो ऽनेके पुरुषा इति । इतश् च पश्यामः । त्रैगुण्यविपर्ययाच् चैव । चः समुच्चये । पूर्वोक्तैर् हेतुभिः । अस्माच् च हेतोर् इत्य् अर्थः । इहैकस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः । तत्रैकः सात्त्विको मेधावी शुचिः सुखी |(p.23) द्वितीयो राजसो दुर्मेधावी दुःखी । तृतीयस् तामसो मूढो नास्तिकः । यद्य् एके आत्मा स्याद् एकस्मिन् सात्त्विके राजसे तामसे वा सर्वे तथा स्युः । न तथा भवन्ति । अतः पश्यामो ऽनेके पुरुषाः ॥ SkMv_18 ॥ अत्राह --- अयं संशयः । किं खलु कर्ता पुरुषो ऽस्त्य् आहोस्विद् अकर्तेति । कुतः संशय इति चेत्, आचार्यविप्रतिपत्तेः । लोके तावत् पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुषेणेदं कृतम् इति विप्रतिपत्तिः । एवम् आचार्या वेदवादिनो ब्रुवते । वैशेषिका अपि कर्ता इति मतं प्रतिपन्नाः । अतः संशयः । अत्रोच्यते --- अकर्ता पुरुषः । कथम् इति चेत् तद् उच्यते --- _________________________________________________________ ## तस्माच् च विपर्यासाद् इति । कर्तृकारणानां को विशेषः अत्रोच्यते । तद् यथा कश्चिद् यमनियमरतः साङ्ख्ययोगाचार्यरतो भिक्षुर् नगरे प्रतिवसति । स च जनादिषु प्रतिवर्णाश्रमविहितासु क्रियासु प्रवर्तमानानां तन्नगरवासिनां साक्षिमात्रो भवति । ऋतुवशात् शीतोष्णादीन् आयातान् अनुभवति । तद्वद् अयं नानावस्थे गुणविमर्दे वर्तमानो वैधर्म्यात् क्षेत्रज्ञः साक्षिमात्रः स्यात् । एवं साक्षित्वं सिद्धम् अस्य पुरुषस्य । केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्यो ऽन्यत्वम् । यथासौ भिक्षुः कदाचिन् नागराणां विवदतां वक्ता भवति त्वया साधुकृतम् इति त्वयासाध्व् इति । किम् एवं पुरुषो भवति । अत्रोच्यते --- माध्यस्थ्यम् । नास्य केनचित् कृत्यम् अस्ति । उदासीनो ह्य् अयम् । अत्राह --- यद्य् अकर्ता तत् किं परकृतानां प्रयोक्ता । अत्रोच्यते --- कर्तृभावश् च द्विविधो हि, प्रयोक्ता कर्ता च । अत्रोदासीनस्य पुरुषस्य कर्तृत्वं प्रतिषिद्धं गुणलक्षणेन ॥ SkMv_19 ॥ _________________________________________________________ अत्राह --- यद्य् अकर्ता पुरुषः अध्यवसायं तर्हि किं करोति धर्मं करिष्याम्य् अधर्मं चेति । यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं(p.24) स्यात् । अमीषां चाचेतनत्वम् एव प्राग् उपन्यस्तम् । अथ पुरुषो ऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः । तस्माद् उभयथापि दोष इति । अत्र समाधीयते नायं दोषः । कथम् इति चेत्, तद् उच्यते --- ## यस्माच् चेतनस्वभावः पुरुषः, तस्मात् तत्संयोगाद् अचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते । को दृष्टान्तः --- तद् यथा अनुष्णाशीतो घटः शीताभिर् अद्भिः संस्पृष्टः शीतो भवति । अग्निना संयुक्त उष्णो भवति । एवं महदादि लिङ्गम् अचेतनम् अपि भूत्वा चेतनावद् भवति । तस्माद् अध्यवसायं कुर्वन्ति गुणाः कार्यादिषु । यद् अप्य् उक्तम् --- लोकोपचारात् कर्ता पुरुष इति । अत्र ब्रूमः --- गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्य् उदासीनः । अत्र दृष्टान्तश् च । केचित् किल चौरा ग्रामं हृत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृतकार्याः । तैः सह सार्थेन श्रोत्रियो ब्राह्मणः पन्थानं गच्छति । तत्पदानुसारिभिर् आरक्षिभिस् ते गृहीताः । कृतापराधैस् तैः सह सो ऽपि ब्राह्मणो गृहीतस् त्वम् अपि चौर इति । तद् यथासाव् अचौरस् तत्संसर्गदोषेण चौरतया प्रतीतस् तैः । तथा सत्त्वादयो गुणाः कर्तारस् तैः संयुक्तः पुरुषो ऽपि अकर्तापि कर्ता भवति । कर्तृसंसर्गात् कर्तेव । परं परमार्थतया अकर्ता पुरुषः ॥ SkMv_20 ॥ _________________________________________________________ अत्राह --- तस्मात् तत्संयोगात् इति प्रधानपुरुषसंयोग इति चेत्, संयोगः कः । अनेकविधो हि संयोगः । अन्यतरकर्मजो यथा स्थाणुश्येनयोः, सम्पातजो द्वयोर् वा संयोगो यथा द्व्यङ्गुलाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा मत्स्योदकयोः, यादृच्छिकः सुपर्नयोर् वाकस्मिकः । अतः संशयः । अत्रोच्यते --- अन्यतरकर्मजसंयोगश् च संयोगो नैव प्रधानपुरुषयोर् विभुत्वानिष्क्रियत्वात् । नास्ति स्वाभाविको ऽपि । तयोर् नित्यत्वान् मोक्षाभावः स्याद् अवियोगत्वात् । एवम् एव विषयहेतुके शक्तिहेतुकत्वे च । अत्राह --- कस् तर्हि प्रधानपुरुषयोः संयोग इति । अत्रोच्यते । अर्थहेतुकः । कश् चासाव् अर्थ इत्य् अत्राह ---(p.25) ## पुरुषस्य तावद् दर्शनार्थं संयोगः । पुरुषः प्रधानेन सह संयुज्यते सुगुणां प्रकृतिं द्रक्ष्याम्य् अयम् अर्थः । कैवल्यार्थं तथा प्रधानस्य संयोगः । अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कैवल्यं करिष्यामीति । कैवल्यं मोक्ष इत्य् अर्थः । यथा राजा पुरुषेण संयुज्यते प्रैषणं मे करिष्यतीति । पुरुषो ऽपि राज्ञा संयुज्यते वृत्तिं मे दास्यतीति । एवं तावद् राजपुरुषयोर् अर्थहेतुकः सम्बन्धः । तथा प्रधानपुरुषयोर् अप्य् अर्थहेतुकः सम्बन्धः संयोगः । किं चान्यत् । पङ्ग्वन्धवद् उभयोर् अपि संयोग इति । अपि चात्र दृष्टान्तः । यथा किल कश्चिद् अन्धः सार्थेन समं पाटलिपुत्रं प्रस्थितः स च सार्थश् चौरैर् अभिहतः । अन्धो ऽपि अवशेषजीवितः कृच्छ्रेण महता निर्जगाम । स च सर्वस्वजनविरहित इतश् चेतश् च परिभ्राम्यन् पन्थानम् अपश्यन् समन्ताच् चङ्क्रममाणः केनचिद् वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश् च । भो भो अन्ध मा भैषीर् अहं पङ्गुर् मार्गदर्शने कुशली गन्तुम् असमर्थः । अन्धेन प्रतिवचनं प्रोक्तम् --- भोः पङ्गो यथा भवान् गमनाशक्तस् तथाहम् अपि न शक्नोमि द्रष्टुं, गन्तुं मम सामर्थ्यम् अस्ति । तव दर्शनसामर्थ्येनाहं भवन्तं स्कन्धेनादाय गच्छाम्य् एवम् उभयोर् दुःखपरिहारलक्षणा कार्यसिद्धिर् अस्तु । एवं तयोर् यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोगस् तुल्यः । तद्वत् । पङ्ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ । पङ्गुवत् पुरुषो द्रष्टव्यः । अन्धवत् प्रधानम् । पुरुषस्य दृक्शक्तिः । प्रधानस्य क्रियासामर्थ्यम् । एवं प्रधानम् अपि पुरुषस्य मोक्षं कृत्वा निवर्तते । पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति । किं चान्यत् --- तत्कृतः सर्गः । तच्छब्देन प्रधानपुरुषौ सम्बध्येते । ताभ्यां प्रधानपुरुषाभ्यां कृतस् तत्कृतः सर्गः । तद् यथा --- स्त्रीपुरुषसंयोगात् पुत्रः सम्भवति । एवं प्रधानपुरुषसंयोगात् सर्गोत्पत्तिर् भवति । सर्गशब्देन महदादिलिङ्गोत्पत्तिर् इति ब्रुवते ॥ SkMv_21 ॥ _________________________________________________________ ताम् उत्पत्तिं ब्रूमः --- ## (p.26) प्रकृतिः प्रधानम् अधिकुरुते । ब्रह्म अव्यक्तं बहुधात्मकं मायेति पर्यायाः । तस्याः प्रकृतेर् महान् उत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, चितिः, स्मृतिर् आसुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः । ततो ऽहङ्कारः । तस्मान् महतो ऽहङ्कार उत्पद्यते । तस्य इमे पर्यायाः --- वैकृतस् तैजसो भूतादिर् अभिमानो ऽस्मिता इति । चतुःषष्टिवर्णैः परादिवैखरीपर्यन्ताभिधेयैर् यत् किम् अप्य् अभिधीयते बुद्ध्या समर्थ्य तत्सकलमाद्यन्ताकारहकारवर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्य् अभिधीयते । तस्मात् अहङ्कारात् षोडशको गण उत्पद्यते । तामसाद् भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि । अत एव तानि मूढानि । सात्त्विकाद् वैकृताभिधानाद् बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि । अत एव तानि किञ्चिज् जानन्ति । राजसात् तैजसाभिधानाद् उभयम् । मूढत्वाद् धि तमः । प्रकाशत्वात् सत्त्वम् । उभयगुणयोगात् षोडशको गणो ऽहङ्काराद् उत्पद्यते । तस्माद् अपि षोडशकात् मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतान्य् आकाशादीनि । तत्र शब्दतन्मात्राद् आकाशम्, स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्राद् आपः, गन्धतन्मात्रात् पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणान्य् आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः । अत एव भूतानाम् उत्पत्तिलयावबोधनात् भ इति । आगतिगतिपरिज्ञानात् ग इति । विदन् योगी इति व(व इति?) | अनति चलतीति अन् । सकलवर्णसम्प्रदायाद् भगवान् इत्य् अभिमानसिद्धिः । "अप्य् अक्षरवर्णसामान्यान्(p.27) निर्ब्रूयान् न संस्कारम् आद्रियेत"(निरुक्ति 2 |4) इति नैरुक्तश्रुतिप्रामाण्यात् । उक्तं च --- "उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति" ॥ श्रीविष्णुपुराणे षष्ठे ऽंशे(5 |78) पराशरवचः । यद् उक्तम् --- व्यक्ताव्यक्तज्ञ विज्ञानान् मोक्षः प्राप्यत इति । तत्र महदादिभूतपर्यन्तम् इत्य् एतद् व्यक्तं व्याख्यातम् । अव्यक्तम् अपि "भेदानां परिमाणात्"(साङ्ख्यकारिका 15) इत्यादिभिः पञ्चभिर् हेतुभिर् व्याख्यातम् । यद् उक्तम् --- "पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः" ॥ SkMv_22 ॥ _________________________________________________________ अत्राह --- प्रकृतेर् महान् इत्य् उक्तम् । तस्य महतः किं लक्षणम् इत्य् अत्रोच्यते --- ## अध्यवसायो बुद्धिर् इति । अध्यवसायो निश्चयः प्रतिपत्तिः अयं स्थाणुर् अयं पुरुष इति बुद्धेर् लक्षणम् । सा च बुद्धिर् अष्टाङ्गा । सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । तत्र धर्मो नाम वर्णिनाम् आश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः । तत्र पञ्च यमाः पञ्च नियमाः । "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः"(पातञ्जलयोगसूत्र 2 |30) | "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः"(पातञ्जलयोगसूत्र 2 |32) | एभिर् यमनियमैर् यः साध्यते स धर्मः । धारणार्थो धृञ् इत्य् एष धातुः शाब्दैः प्रकीर्तितः । दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते ॥ तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिर् अद्रोहता सा अहिंसा । तथा यद् भूतहितम् अत्यन्तं दृष्टश्रुतानुमितिविज्ञातेष्व् अर्थेषु यथान्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं(p.28) तत् सत्यम् । तथा यत् सम्भ्रमेष्व् अन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वाद् ग्रहणस्योपरमस् तद् अस्तेयम् । तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोताद्युपरतिः असङ्कल्पश् च मनस उपरतिः सो ऽष्टाङ्गं ब्रह्मचर्यम् । एवं ह्य् आहुः संयोगशब्दस्पर्शरसरूपगन्धसङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यम् इति । अन्यच् च । ब्रह्मबीजं रेतस् तच् चरति न मुञ्चतीति ब्रह्मचारी । ब्रह्म वेदं वा गुरुणा प्रदत्तं चरतीति । ब्रह्मा स्वयम्भूस् तस्यायं दण्डकमण्डलुधारणादिरूप आकारो ब्रह्मवच् चरतीति वा । एवम् अर्जनक्रयविक्रयादिकल्पनाभेदानाम् अनुपादानं सर्वथा सर्वस्यास्वीकरणम् अपरिग्रहः । इति पञ्च यमाः । यश् चेन्द्रियाणाम् अन्तःकरणोपरमस् तच् छौचं बाह्यं मृज्जलादिना । "अभक्ष्यपरिहारस् तु संसर्गश् चाप्य् अचिन्तितैः । स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम्" ॥ तथा यद् भैक्षार्जितेन हविषा प्राणयात्रा । आध्यात्मिकस्याग्नेर् मन्त्रगृहीतेन होमः कर्तव्यः । अहन्य् अहनि यज्ञशेषाशनार्थम् एतद् आहारलाघवं सन्तोषः । "स यां प्रथमाम् आहुतिं जुहुयात् प्राणाय स्वाहा"(छान्दोग्योपनिषद् 5 ।19 |1) इत्य् आरभ्य "स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि हुतं(जुहुयात्?) तादृक् तत् स्यात्" (छान्दोग्योपनिषद् 5 ।24 |1) इति श्रुतेः । तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपम् । "विषया विनिवर्तन्ते निराहारस्य देहिनः |" (भगवद्गीता 2 |59) इति स्मरणात् । नातपस्विनो योगः सिद्ध्यति । अनादिवासनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः सम्भेदम् आपद्यत इति तपस उपादानम् । तच् च चित्तप्रसादनम् अबाधमानम् आसेव्यम् इति मन्यन्ते । स्वाध्यायः प्रणवादिपवित्राणां जपः । ईश्वरप्रणिधानं क्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा । "ब्रह्मार्पणं ब्रह्महविः(भगवद्गीता 4 |24)" इति, "अनाश्रितः कर्मफलम्(भगवद्गीता 6 |1)" इति श्रवणात् । इत्य् अमीषां यमनियमादीनां सेवनात् "अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः"(पातञ्जलयोगसूत्र 2 |35) इत्याद्याः सिद्धयः । वैपरीत्ये तु "वितर्कबाधने प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 |33), "वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र 2 |34)(p.29) एवं च वर्तमानस्य योगिनः "स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्"(पातञ्जलयोगसूत्र 3 |51) इति भिक्षोर् एते यमनियमाः । एभिर् यमनियमैर् वा साध्यते स धर्मो व्याख्यातः । अधुना ज्ञानम् आह --- ज्ञानं द्विविधम् । बाह्यम् आभ्यन्तरं च । तत्र बाह्यम् --- वीणापणवगन्धर्वचित्रकथागणितव्याकरणशास्त्राणि । आभ्यन्तरम् --- गुणपुरुषान्तरोपलब्धिलक्षणम् । अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति । बाह्येन ज्ञानेन लोकोपपत्तिर् आभ्यन्तरेण मोक्ष इति । एतत् ज्ञानं विषयोपरमात् । वैराग्यम् आह --- अर्जनरक्षणक्षयातृप्तिहिंसादिदोषान् दृष्ट्वा यो विषयेभ्यो विरक्तस् तस्य मोक्षो नास्तीति । आभ्यन्तरेण ज्ञानपूर्वकेण वैराग्येण मोक्षो भवति बाह्येन संसार इति । ऐश्वर्यं ईश्वरभावेनेत्य् अष्टविधम् । अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं यत्रकामावसायित्वम् इति । एतानि धर्मादीनि चत्वारि सात्त्विकरूपाणि बुद्धेः । यदा सत्त्वेन रजस्तमसी अभिभूते स्तस् तदा सत्त्वोद्रिक्तः पुमान् एतान् गुणान् आप्नोति । किं चान्यत् । तामसम् अस्मात् विपर्यस्तम् । अस्मात् सात्त्विकाद् धर्मादेर् विपर्यस्तं विपरीतम् अधर्माज्ञानाद्यं चतुर्धा बुद्धे रूपं तामसम् । ये हिंसादयो वितर्का एकाशीतिभेदाः । पृथग् दशापि यमनियमाद्याः । तथा अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् इत्य् अष्टधा सात्त्विकतामसभेदा बुद्धिः । अस्या एवम् विधाया बुद्धेर् अहङ्कारो जायते ॥ SkMv_23 ॥ _________________________________________________________ इदानीम् अहङ्कारस्य लक्षणं व्याख्यास्यामः । तद् उच्यते --- ## (p.30) अभिमानो ऽहङ्कार इति । रूपे अहम् रसे अहम् गन्धे अहम्, अहं विद्वान्, अहं दर्शनीय इत्येवमाद्य् अभिमानो ऽहङ्कारः । तस्मात् अभिमानलक्षणाद् अहङ्काराद् द्विविधः प्रवर्तते सर्गः । सर्ग इति सृष्टेः पर्यायः । कश् चासौ सर्गः? तद् उच्यते । ऐन्द्रिय एकादशकः । श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि । तन्मात्रपञ्चकश् चैव । तन्मात्राण्य् अत्र शब्दादीनि गन्धपर्यन्तानि । एवम् एकादशेन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि ॥ SkMv_24 ॥ _________________________________________________________ अत्राह --- त्रिविधो ऽहङ्कारस् तं व्याख्यास्यामः । तत्र कतरस्माद् अहङ्काराद् इन्द्रियाण्य् उत्पद्यन्ते, कतरस्माद् वा तन्मात्राणीति । अत्रोच्यते --- ## सात्त्विक इति । यदा सत्त्वम् उत्कटं भवति अहङ्कारे तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विको ऽहङ्कार उच्यते । तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता । स वैकृतिको भूत्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति । तस्मात् सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति । तस्माद् उच्यते --- "सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्" इति । भूतादेस् तन्मात्राः । भूतादेस् तमोबाहुल्याद् गौणीभूतसत्त्वरजसो भूतादिनाम्नः पूर्वाचार्यैर् निरूपिताद् अहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते । अभिभूतसत्त्वतमसो राजसात् तैजसाभिधानाद् अहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकम् एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीद् इति सम्बन्धः । तैजस एव राजसे ऽहङ्कारे क्रियाशक्तिर् अस्ति । सत्त्वं निष्क्रियम् एकाकि न शक्नोत्य् उत्पादयितुम् । तमश् च मूढत्वाद् अक्रियम् असमर्थं विना रजः सृष्टिम् उत्पादयितुम् । अत उभे सत्त्वतमसी सृष्टिविषये रजसानुगृहीते ऐन्द्रियकं तान्मात्रिकं च गणद्वयं जनयत इति तात्पर्यार्थः ॥ SkMv_25 ॥ _________________________________________________________ तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति? उच्यते --- ## (p.31) ## श्रोत्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते । शब्दस्पर्शरूपरसगन्धान् बुद्ध्यन्त इति बुद्धीन्द्रियाणि । इन्द्रियाण्य् एव तानीन्द्रियाणि । इन् इति विषयाणां नाम, तानिनः विषयान् प्रति द्रवन्तीति इन्द्रियाणि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्य् आहुः । कर्म कुर्वन्ति कारयन्ति च । कर्मेन्द्रियाणां वृत्तिः । वाक् वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्रामतः, पायुर् यथाभुक्तान्नोदकमलम् उत्सृजति, उपस्थ आनन्दं करोति पुत्रम् उत्पादयतीत्य् अर्थः । एवम् एताः कर्मेन्द्रियाणां वृत्तयो व्याख्याताः ॥ SkMv_26 ॥ _________________________________________________________ अत्राह --- मन इन्द्रियं तत् किं लक्षणम् इति । अत्रोच्यते --- ## उभयात्मकम् अत्र मनः । कर्मेन्द्रियेषु कर्मेन्द्रियम्, बुद्धीन्द्रियेषु बुद्धीन्द्रियम् । यथा देवदत्तो गोपालमध्ये स्थितो गोपालत्वं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते । कस्मात्? यस्माद् बुद्धीन्द्रियाणां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणां च । तस्माद् उभयात्मकं मनः । किं चान्यत् । इन्द्रियं च साधर्म्यात् । सहधर्मस्य भावः साधर्म्यम् । यस्मात् कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकाद् अहङ्काराद् उत्पद्यन्ते, मनो ऽपि तस्माद् एव उत्पद्यते । तस्माद् इन्द्रियं मनः । तत्र मनसः का वृत्तिः? सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः । एवम् एकादशेन्द्रियाणि सह वृत्तिभिर् व्याख्यातानि । अत्राह --- एकादशेन्द्रियाणि केन कृतानि पुरुषेण ईश्वरेण आहोस्वित् स्वभावेनेति कुत इयम् आशङ्केति चेत्, इमान्य् एकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति । तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराद्यचेतनम् । ततश् च नूनं चेतनेन पुरुषेणेश्वरेण वा स्वभावेनेति । अत्रोच्यते --- गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च । सत्त्वादयस् त्रयो गुणास् ते यथा परिणमन्ति तस्माद् गुणपरिणामविशेषाद् इमान्य् एकादशेन्द्रियाणि नाना । तदर्थानि भिन्नानि । शब्दस्पर्शरूपरसगन्धाः पञ्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश् च मनसः । एतेषाम् एव एकादशानाम् इन्द्रियाणि ग्राहकाणी भविष्यन्ति |(p.32) अथैतन् नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुषेण न स्वभावेन कृतम्, गुणपरिणामेनेति । यद्य् अपि उक्तम् अचेतनानां गुणानां वृत्तिर् अयुक्तेति । तन् न । कस्माद् इति चेत्, तद् उच्यते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा । वक्ष्यति हि --- "वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य । पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य" ॥ (साङ्ख्यकारिका 57) इति । तस्माद् अचेतना अपि गुणा एकादशेन्द्रियभावेन परिणमन्ति । अत्राह --- गृह्णीमस् तावद् एकादशेन्द्रियाण्य् अहङ्काराद् उत्पन्नानीति । एतेषाम् इन्द्रियाणां यथास्थाननिक्षेपः केन कृतः । चक्षुर् उच्चैः सन्निविष्टं दूरालोकने समर्थं भविष्यतीति । शिरःप्रदेशे श्रोत्रं सन्निविष्टं दूराच् श्रवणसमर्थं भविष्यतीति । त्वक् शरीराभ्यन्तरे बहिश् च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति । जिह्वा अन्तर्मुखं सन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति । एवं नासिका वाक् । एवम् इन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेन वेति । अत्रोच्यते --- इह साङ्ख्ये पुरुषेश्वरस्वभावा न कारणम् । किं तर्हि --- अस्मिन्न् अहङ्कारे स्थितैः सत्त्वरजस्तमोभिस् त्रिभिर् गुणैर् निक्षेपः कृतः । तस्माद् ब्रूमः --- "गुणपरिणामविशेषान् नानात्वं ग्राह्यभेदाच् च" | गुणपरिणामविशेषाद् एकादशेन्द्रियाणां भेदः । ग्राह्यभेदाच् च । ग्राह्या एकादशेन्द्रियार्थास् तेषां भेदाद् अपीन्द्रियाणां भेदः ॥ SkMv_27 ॥ _________________________________________________________ अत्राह --- का कस्य वृत्तिः? उच्यते --- ## मात्रशब्दो विशेषार्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेषः । तथा चक्षुः । गतार्थे आलोचनमात्रम् इति । एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यम् एव । न हि चक्षुः श्रवणसमर्थं दानादानसमर्थं वा ॥ SkMv_28 ॥ _________________________________________________________ अत ऊर्ध्वं बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः । तद् उच्यते --- ## / (p.33) ## स्वालक्षण्येति । बुद्धेर् अध्यवसाय उक्तः प्राक् लक्षणम् । तस्याः स एवाध्यवसायो वृत्तिः । एवम् अभिमानो ऽहङ्कारलक्षणम् । तस्य वृत्तिर् अपि स एव । मनसः सङ्कल्पो लक्षणम् । तस्यापि स एव वृत्तिः । येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः । एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणाम् । या च कर्मेन्द्रियाणां न सा बुद्धीन्द्रियाणाम् । बुद्ध्यहङ्कारमनसां वृत्तिर् अभिहिता । साप्य् असामान्या । अध्यवसायाभिमानसङ्कल्पलक्षणा । सैषा भवत्य् असामान्या असाधारणा एवम् उक्ते ऽर्थात् गम्यते सामान्यापि साधारणापि वृत्तिर् अस्ति । यदपेक्षयासामान्येत्य् उच्यते । एवम् इन्द्रियाणाम् असामान्या वृत्तिर् आख्याता कुलस्त्रीसंस्थानीया । अत ऊर्ध्वं सामान्या वृत्तिर् उच्यते । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । सामान्यकरणवृत्तिः --- समस्तस्यान्तःकरणस्येत्य् अर्थः । प्राणाद्या वायवः पञ्चेति प्राणापानोदानसमानव्यानाः सर्वेषाम् इन्द्रियाणाम् सामान्यं कुर्वन्ति । स प्राणो नाम यो मुखनासान्तरगो बाह्ये चास्य विषये वृत्तिः । प्राणनात् प्राण एष इत्य् अभिधीयते । अस्मिन् प्राणे यत् स्पन्दनकर्म तत् कतमेन कृतम् इत्य् अत्रोच्यते --- त्रयोदशविधेन करणेन कृतम् । यतश् चैवं तस्मात् प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या । अपि चात्र दृष्टान्तः --- यथा कस्मिंश्चिद् राजगृहे पञ्जरे शुकाः प्रतिवसन्ति । तेभ्यो देवदत्तेन ओदनो दर्शितः । ओदनं दृष्ट्वा सर्वे प्रचलिताः । तदा पञ्जरकम् अपि चलितम् । यत् पञ्जरस्य प्रचलनं कर्म तत् सर्वेषाम् शुकानां सामान्यम् । तद्वत् प्राणे यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यम् । किं चान्यत् --- अपानेनोत्सृजति । इतश् चापक्रमणाद् अपान इत्य् उच्यते । अपानबहुलश् च देवदत्तः सर्पं दृष्ट्वा अपसर्पति एषो ऽपानः । तस्मिन्न् अपाने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्या वृत्तिः । आरोहणाद् अर्थोत्कर्षे उदान इत्य् अभिधीयते । नाभिप्रदेशाद् उत्थितं गच्छति । उदानवृत्तिश् च देवदत्त आनन्दोत्कर्षं मृगयति । अहम् आढ्यो ऽस्माद् आढ्यतरः कथं स्याम् इत्य् एष उदानः । अस्मिन्न् उदाने यत् स्पन्दनकर्म तत् सामान्या वृत्तिः सर्वेन्द्रियाणाम् । किञ् चान्यत् --- हृद्यवस्थानं सहभावश् च तेन समानः । यो वायुर् हृद्देशे वर्तते स समानः । तद्बहुलश् च एकाकी न रमत एष समानः । तस्मिन् यत् स्पन्दनकर्म तत् सर्वेन्द्रियाणां सामान्यवृत्तिः । किञ् चान्यत् --- शरीरव्यापितया व्यानः । आनखाद् आकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः । व्यानबहुलो देवदत्तश् च अत्यन्तम् अन्येन विना रमते |(p.34) तस्मिन् व्याने यत् स्पन्दनकर्म तत् सर्वेषाम् इन्द्रियाणां सामान्यवृत्तिः । तद् एवं सामान्यकारणवृत्तिः प्राणाद्या वायवो व्याख्याताः ॥ SkMv_29 ॥ वृत्तिं व्याख्यास्यामः । तद् उच्यते --- _________________________________________________________ ## बुद्धिर् अहङ्कारो मनश् चक्षुर् इत्य् एतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुर् 'यं पुरुष इति । एवं शब्दं स्पर्शं रसं गन्धं चत्वारि युगपद् गृह्णन्ति । एवम् एषा युगपच् चतुष्टयस्य वृत्तिः । किं चान्यत् । क्रमशश् च तस्य निर्दिष्टा बुद्ध्यहङ्कारमनश्चक्षुश्चतुष्टयस्य क्रमशो वृत्तिर् भवति । द्वारिद्वारविभागोपदेशाद् ह्रस्वकालत्वाद् विभागो न शक्यते वक्तुं ततो युगपद् इत्य् उच्यते । यथा बालपत्रशतं सूच्यग्रेण विद्धम् इति । तद् यथा । देवदत्तः पन्थानं गच्छन् स्थाणुं पश्यति तत्र तस्य संशयो भवति किम् अयं स्थाणुर् उत पुरुष इति । तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं ततो ऽस्य बुद्धिर् भवति स्थाणुर् अयम् इति । आकुञ्चनप्रसारणे करोति ततो ऽपि पुरुषो ऽयम् इति प्रतीतिः । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर् दृष्टा चक्षू रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारो ऽभिमानयति, बुद्धिर् अध्यवस्यति । एवं रसनादिष्व् अपि द्रष्टव्यम् । किं चान्यत् --- दृष्टे तथाप्य् अदृष्टे । त्रयस्य तत्पूर्विका वृत्तिः । तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति । रूपे चक्षुःपूर्विका, शब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिह्वापूर्विका, गन्धे घ्राणपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिर् इति ॥ SkMv_30 ॥ _________________________________________________________ अत्राह --- अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश् चेति केन हेतुना स्वां स्वां वृत्तिं प्रतिपद्यन्ते इत्य् अत्राह --- ## स्वां स्वाम् इति वीप्साम् इच्छन्ति । (इति त्रयोदशविधस्य करणस्य ग्रहणं कृतं भवति) | प्रतिपद्यन्ते गृह्णन्तीत्य् अर्थआः । किं चान्यत् --- परस्पराकूतहेतुकां वृत्तिम् । बुद्धेर् आकूतं ज्ञात्वा अहङ्कारो ऽभिमानयति, मनः सङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते । आकूतं नामाभिप्रायः । यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः(p.35) कृतो ऽस्ति यदाहं हा हेति ब्रवीमि तदा सर्वैः समवायेन प्रवेष्टव्यम् । यदा पुनर् अहम् अहा हेति ब्रवीमि तदा निर्गन्तव्यम् । एतां चौरसेनापतेर् आज्ञाम् आकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च । तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि । किं स्वार्थं विषयं प्रतिपद्यन्ते आहोस्वित् परार्थम् इत्य् अत्रोच्यते । परार्थं गम्यते । यस्माद् आह --- पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः । तस्माद् एतत् त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति । यद् अप्य् उक्तम् --- अचेतनानि करणानि कथं प्रवर्तन्त इति । अत्र ब्रूमः --- न केनचित् कार्यते करणम् । नेश्वरेण नापि पुरुषेण । स्वभावो नाम कश्चित् पदार्थो (ना)स्ति । यस्मात् स्वयम् एव च त्रयोदशविधं करणं स्वे स्वे विषये प्रवर्तत इति ॥ SkMv_31 ॥ _________________________________________________________ अत्राह --- उक्तं च भगवता न केनचित् कार्यते करणम् इति । तत् कतिविधं करणम् इति? अत्रोच्यते --- ## यद् अत्र करणम् इत्य् उक्तं तत् त्रयोदशविधम् इति बोद्ध्यम् । पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत् त्रयोदशविधं करणम् इति । अत्राह --- आहारकं धारकं प्रकाशकं च तद् इति । तत्राहारकम् इन्द्रियलक्षणम् । धारकम् अभिमानलक्षणम् । प्रकाशकं बुद्धिलक्षणम् । अत्राह --- किं तद् अस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते । अत्रोच्यते --- कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च । कार्यम् इति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च । एते दश विषयाः कार्यम् इत्य् उच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितम् अर्थं कर्मेन्द्रियाण्य् आहरन्ति धारयन्ति च । तद् यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च । तद् एवं यथा घटं तथा शेषाण्य् अपि ॥ SkMv_32 ॥ _________________________________________________________ ## अन्तःकरणं त्रिविधम् इति बुद्ध्यहङ्कारमनसां ग्रहणम् । एतत् त्रिविधम् अन्तःकरणसंज्ञितम् । दशधा बाह्यं बुद्धिकर्मेन्द्रियभेदात् । किं चान्यत् । त्रयस्य विषयाख्यं बुद्ध्यहङ्कारमनसां त्रयाणाम् अन्तःकरणानां बाह्यं दशविधं(p.36) करणं विषयाख्यं विषय(?) उपभोग्यम् इति । आभ्यन्तरं त्रिकं स्वामिभूतं बाह्यं दशविधं भृत्यभूतम् इत्य् अर्थः । किं चान्यत् --- साम्प्रतकालं बाह्यम् । यद् एतद् बाह्यं दशविधं करणम् उक्तं तत् साम्प्रतकालं वर्तमानविषयग्राहकं भवति । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि वर्तमानान्य् एव शब्दादीनि गृह्णन्ति । नातीतानि न च भावीनि । एवं वाक्पाणिपादपायूपस्थानि वर्तमानेषु वचनादेयभूमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीताभविष्यतोः । किञ् चान्यत् --- त्रिकालम् आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते । बुद्धिर् वर्तमानं घटं बुद्ध्यते अतीतं भविष्यन्तं च स्मरति । तद् यथा --- युधिष्ठिरभीमसेनाव् आस्ताम् अतीतविषयग्राहिणी बुद्धिः । कल्की भविष्यति भाविवस्तुग्राहिणी । एवम् अहङ्कारो ऽपि त्रिकालवान् । यथाहम् अस्मिन् गृहे स्वामी आसं, भविष्यामि चेति । एवं मनो ऽप्य् अतीतं सङ्कल्पयति वर्तमानं भावि च । यत एवं तस्माद् उच्यते "त्रिकालम् आभ्यन्तरं करणम्" इति ॥ SkMv_33 ॥ _________________________________________________________ अत्राह --- कानि इन्द्रियाणि सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषम् । अत्रोच्यते --- ## तेषाम् करणानां मध्ये येषाम् अयम् अधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च तानि सविशेषं गृह्णन्ति अविशेषम् अपि विषयं गृह्णन्ति । अत्राह --- कस्य सविशेषं विषयं गृह्णन्ति कस्य निर्विशेषम् इति । अत्रोच्यते शब्दस्पर्शरसरूपगन्धाः पज्ञ देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलसुखलक्षणत्वात् । यस्मात् तत्र दुःखमोहौ न स्तस् तस्मान् निर्विशेषास् ते इति । तथा हि । विशिष्यन्ते शान्तघोरमूढत्वादिनेति विशेषास् तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यम् । एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्य् अर्थः । देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति । उक्तानि बुद्धीन्द्रियाणि देवानां मानुषाणां च । कर्मेन्द्रियाणि वक्ष्यामः । वाग् भवति शब्दविषया शेषान्य् अपि पञ्च विषयाणि । तत्र देवानां वाक् पादं पादार्धं श्लोकम् उच्चारयति । अस्माकम् अपि तथैव । अतो देवानाम् अस्माकं च वागिन्द्रियं तुल्यम् इत्य् अर्थः । किं चान्यत् --- शेषाण्य् अपि पञ्च विषयाणि इति । तेषां(p.37) चतुर्णाम् एकैकं पञ्चविषयम् । पाणिस् तावत् शब्दस्पर्शरसरूपगन्धयुक्तः । एवं पञ्चलक्षणम् एव पाणीन्द्रियं सन्निकृष्टं पञ्चलक्षणं घटं गृह्णाति । (यस्मात् पञ्चलक्षणं हस्तं हस्तेन्द्रियं च) एवं शब्दादिपञ्चलक्षणः पादः पञ्चात्मिकायाम् एव भुवि विहरति । एवं पञ्चलक्षणे पायूपस्थे अपि पञ्चलक्षणाव् उत्सर्गानन्दौ कुरुतः । तस्मात् युक्तम् अभिहितम् --- "शेषाण्य् अपि पञ्च विषयाणि" इति ॥ SkMv_34 ॥ _________________________________________________________ इदानीं बुद्धिविषयख्यापनायेदम् उच्यते --- ## सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यां सह वर्तते या बुद्धिः सा तथोक्ता । सा बुद्धिः सर्वं विषयं निरवशेषं त्रिष्व् अपि कालेषु यस्माद् अवगाहते व्याप्नोति गृह्णाति शब्दाद्यं पञ्चविधं तस्माद् एव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधम् एव करणं साधनं, क्रियते ऽनेनेतिकृत्वा । शेषाणि पुनः द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रियतया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनोऽहङ्कारयुक्ताया बुद्धेर् विषयग्रहणाय द्वाराणि प्रतीकान्य् एव न तु करणतया सान्वयानि । तथा एतैर् दशभिर् द्वारैः सान्तःकरणा बुद्धिर् एव विषयान् गृह्णातीति त्रिविधम् एव करणम् इत्य् अर्थः ॥ SkMv_35 ॥ _________________________________________________________ किञ् चान्यत् --- ## एते इति बुद्धिकर्मान्तःकरणभेदास् त्रयोदेश प्रदीपकल्पाः प्रदीपतुल्याः । किं चान्यत् । परस्परविलक्षणाः । भिन्नलक्षणा विसदृशा इत्य् अर्थः । श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् । एवम् इतरत्र । वाग् वक्त्य् एव न गृह्णाति गच्छति विहरत्य् आनन्दति । एवं पाण्यादिषु । मनः सङ्कल्पयति नाहङ्कुरुते । अहङ्कारश् चाभिमनुते न सङ्कल्पयति । एवं द्वादशापि स्वं स्वम् अर्थं पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति । तद् बुद्धिस्थं विषयं सुखदुःखाद्यं पुरुष उपलभते ॥ SkMv_36 ॥ _________________________________________________________ किञ् चान्यत् --- ## (p.38) निर्विशेषं त्रिष्व् अपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यग्योनिषु तं तं पुरुषस्य यस्माद् हेतोर् बुद्धिर् एव साधयति निष्पादयति । राजामात्यवत् । यथा सर्वेषां भृत्यानां मन्त्री उपलब्धिं विधाय राजनि निवेदयति । एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति । बुद्धिर् अपि पुरुषाय प्रयच्छति समर्पयति । अनेन प्रकारेण बुद्धिर् अभ्युदयफलेन । यावज्ज्ञानं नोत्पद्यते तावत् पुरुषं योजयति । स्वैरिणीव कामुकं मूढविज्ञानं घृताद्युपचारैः । बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान् न स्वार्थं न च बुद्ध्यर्थं किं तु पुरुषार्थम् एव साधयन्ति । यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस् तदादेशेन रसवतीं न स्वार्थं न च स्वामितयावस्थितस्वैरिण्य् अर्थं किं तु तयापहृतविवेकविज्ञानस्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् । यावद् असौ विमूढस् तावद् अनया बुद्ध्या स्वैरिण्य् एव कामुको विषयैर् उपह्रियते । यदासौ कथम् अपि गुरुशास्त्रात्मानुभवादिभिर् आत्मानं चेतयते तदा स्वैरिणीव बुद्धिर् अपि पुरुषं विहाय संशाम्यति । ततो ऽसौ केवलतयावतिष्ठते । तदनुभवावस्थितिर् मुक्तिर् इति यत् किञ्चिद् इदम् अप्रस्तुतम् । प्रस्तुतम् उच्यते । किञ् चान्यत् । अतः सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् । सूक्ष्मं दुर्विज्ञेयम् । प्रधानपुरुषान्तरं नानात्वम् । सूक्ष्मत्वाद् अतीव दुर्बोधम् इति यावत् । बुद्धिर् हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन साधयति । अहङ्कारेन्द्रियतन्मात्रभूताध्यवसायेन जगत् प्रधानपुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते । अत एवोक्तम् --- "अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय । प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् ॥ मयि तिष्ठत्य् अहङ्कारे पुरुषः पञ्चविंशकः । तत्त्ववृन्दं परित्यज्य स कथं मोक्षम् इच्छति ॥ यो ऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः । देहीतिपदम् उच्चार्य हा मयात्मा लघुः कृतः" ॥ अकृतपुण्यचरणैर् न प्राप्यं प्रधानपुरुषयोर् नानात्वम् । तयोर् एवान्तरं दर्शयति । त्वम् अन्यम् आत्मानं न वेत्सि । प्रधानम् अन्यत् । सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्यावस्थायां प्रधानाख्याः । तेषाम् एकतयोद्रेकात् त्रिगुणा बुद्धिर् अन्या, अन्यो ऽहङ्कारः, पञ्च तन्मात्राण्य् अन्यानि, एकादशेन्द्रियाण्य् अन्यानीति बुद्ध्वा तत्त्वानि मोक्षं गच्छन्ति । न हि भगवतः कपिलस्य मते किम् अपि कर्तव्यम् अनुष्ठेयतया, किं तु साङ्ख्यानां (p.39) पञ्चविंशतितत्त्वज्ञानम् एव साधर्म्येण वैधर्म्येण च निःश्रेयसहेतुः । उक्तं च --- हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत् प्राप्स्यसे मोक्षसौख्यं च ॥ SkMv_37 ॥ _________________________________________________________ अत्राह --- उक्तं भगवता पूर्वस्याम् आर्यायां "विशेषाविशेषविषयाणीन्द्रियाणि" इति । तत्र के विशेषा के ऽविशेषा इति । अत्रोच्यते --- ## यानि भूतादिसंज्ञात् तामसाद् अहङ्काराद् उत्पन्नानि पञ्च तन्मात्राणि शब्दादीनि तान्य् अविशेषा इत्य् उच्यन्ते । देवानां तन्मात्राणि सुखलक्षणा विषयास् तत्रापि रजस्तमसी स्तः किं तु तत्र सत्त्वम् उत्कटत्वेन वर्तते तस्माद् अविशेषा इत्य् उच्यन्ते । न विशिष्यन्ते शान्तघोरमूढत्वादिभिः सत्त्वोद्रेकात् केवलसुखतया इत्य् अर्थः । तर्हि विशेषाः के? अत्राह --- तेभ्यो भूतानि पञ्च पञ्चभ्यः । शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्च महाभूतानि पूर्वपूर्वानुप्रवेशाद् एकद्वित्रिचतुष्पञ्च गुणान्य् उत्पद्यन्ते । एते स्मृता विशेषाः । अत्राह --- एतेषां किं लक्षणम् इति । अत्रोच्यते । एतानि पञ्च महाभूतानि मनुष्याणां विषयाः । शान्ता घोरा मूढाश् च । तत्राकाशं शान्तं घोरं मूढं च । शान्तं तावत् सुखलक्षणम् । यथा कश्चिद् गर्भगृहात् निष्क्रान्तः अवकाशस्थितस् तस्य तदाकाशं सुखहेतुत्वाच् छान्तं स्यात् । तद् एवोष्णशीतवातादिसंयोगाद् दुःखत्वाद् घोरं स्यात् । पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाद्यनभिज्ञस्य पुंसस् तद् एव मूढं स्यात् । एवं वायौ त्रैविध्यम् । यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन् सुखहेतुत्वाच् छान्तः । तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्याद् इत्य् असौ वायुर् घोरः । स एव वायुः शीतकाले शीतं जनयन् मूढः । एवम् अग्निः शीतार्तस्य शान्तः । ग्रीष्मकाले तापार्तस्य घोरः । ग्रामादिदाहे प्रवृद्धो ऽग्निः पुंसो मोहोत्पादकतया मूढः । एवम् आपो घर्मार्तस्य सुखदत्वाच् छान्ताः । हेमन्ते दुःखदत्वाद् घोराः । समुद्रमध्यगतस्य पुंसः तीरम् अपश्यतो मोहहेतुत्वान् मूढाः । एवं पृथ्वी नवशाद्वलोपचिता प्रावृषि सुखकारिणीति शान्ता । ग्रीष्मकाले उष्णबालुका घोरा । सैव पथिकस्य मार्गानभिज्ञस्य प्राणिग्रामाद्यपश्यतो मूढा । एवं देवानां निर्विशेषा विषयाः । तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः शान्तघोरमूढतयाविशिष्टाः स्वभावरूपाः(p.40) शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरम् इव । माधुर्यक्षारकट्वादिपार्थिवगुणसम्पृक्तं स्वभावरसं जलम् इवामी विषयाः(?) | देवानाम् एवं निर्विशेषाः स्युः । तन्मात्रसंज्ञिताः सुखलक्षणा एव । मनुष्याणां वियदादिभूतमयत्वात् भूतानीव सुखदुःखमोहलक्षणास् ते इत्य् अर्थः ॥ SkMv_38 ॥ _________________________________________________________ अत्राह --- किम् एताव् अन्त एव विषयाः, न हि । किं त्व् अन्ये ऽपि सन्ति । के पुनस् ते इति? उच्यते । ## तत्र सूक्ष्मास् तावत् पञ्च तन्मात्रकाः तैर् एवादिसर्गे सूक्ष्मशरीराणि त्रयाणाम् अपि लोकानां प्रारब्धानि । तत् सूक्ष्मशरीरमृतुकाले मातुर् उदरं प्रविशति । मातू रुधिरं पितुः शुक्रम् । वेदान्तवादिनो ऽप्य् एवम् आहुः । प्राणिनः स्वर्गनरकादिषु स्वकर्मभोगानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भवन्ति । ततो ऽन्नम्, तत् स्त्रीपुंसाभ्याम् उपभुक्तं शुक्रशोणिते, ततः पुरुष इति । "वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचस"(छान्दोग्योपनिषद् 5 ।3 |3) इत्य् आरभ्य "इति तु पञ्चम्याम् आहुताव् आप"(छान्दोग्योपनिषद् 5 ।9 |1) इत्य् आहुः । पुराणेष्व् अपि "सोमवृष्ट्यन्नरेतांसि पुरुषस् तत्र पञ्चमः । स जीवत्य् अग्नये पश्चाद् धरन्त्य् अस्माद् यतो ऽभवत्" ॥ इति । तद् एवं सूक्ष्मशरीरस्योपचयं करोति । मातुर् अशितपीतान्नरसो मातृनाडीसम्बन्धेन प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणितमयस्योपचयं कुरुते । मातुश् च नाड्या बालस्य नाभिरन्ध्रं प्रविशति । यथैकेन मार्गेण शाकवाटस्याप्य् आयनम् उदकं करोति एवम् अन्नपानस्य रसो मातृनाडीगतो बालस्य नाभिं प्रविशति । प्रविश्य बालशरीरस्याप्य् आयनं करोति । तत्र सूक्ष्मशरीरस्याकृतिर् यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादशिरःपृष्ठोदरजङ्घागुल्फ इति । अपि च शिष्टा वदन्ति बहिःशरीरं षाट्कौशिकम् इति । रुधिरमांसत्वचो मातृजाः स्नाय्वस्थिमज्जानः पितृजाः । एवम् एतद् बाह्यशरीरम् आभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरुते । तस्यैव बहिःशरीरोपचितस्य सूक्ष्मशरीरस्य प्रसवकाले योन्या निर्गतस्य मातुर् उदरात् बाह्यानि पञ्च महाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि । यथा कस्यचिद् राजकुमारस्य मातापितृभ्याम् उपचितस्य पञ्च महाभूतानि कृतानि । आकाशम् अवकाशने, भूमिर् विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निर्(p.41) आहारपचने, वायुर् व्यूहने, अस्य शरीरस्यैवम् एते विशेषाः त्रिविधाः । सूक्ष्मा मातापितृजाः सह प्रभूतैः । प्र इत्य् उपसर्गः । एवं सूक्ष्मा मातापितृजा भूतानि चेत्य् अर्थः । तानि च पृथिव्यादीनि । एवम् एते त्रिधा विशेषाः । ये चान्ये प्राग् अभिहिता विशेषाः शान्ता घोरा मूढाश् च । अत्राह --- एतेषु त्रिष्व् अपि विशेषेषु के नित्याः के ऽनित्या इत्य् अत्रोच्यते --- सूक्ष्मास् तेषां नियताः । सूक्ष्मा इति यैर् आदिसर्गारम्भस् ते नियता नित्या इत्य् अर्थः । तैर् आरब्धं सूक्ष्मशरीरम् अस्मिन् स्थूलशरीरे पतति तद् अधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थानानि पश्यति । धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्तानि पश्यति । एवं सूक्ष्मशरीरं नियतं यावत् संसारम् इत्य् अर्थः । तद् यावज् ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोत्पद्यते तावत् संसरति, उत्पन्ने ज्ञाने निवर्तते । तस्मिंश् च निवृत्ते पुरुषो मोक्षं गच्छति । उक्तं च --- "देहे मोहाश्रये भग्ने युक्तः स परमात्मनि । कुम्भाकाश इवाकाशे लभते चैकरूपताम्" ॥ "यथा दर्पणाभाव आभासहानौ" इत्यादि । तस्माद् एतत् सूक्ष्मम् । मातापितृजा निवर्तन्ते तत् सूक्ष्मशरीरं परित्यज्य मरणकाले मातापितृजं पतति । तत् सूक्ष्मशरीरं ज्ञानम् अविदुषां संसरति ॥ SkMv_39 ॥ _________________________________________________________ अत्राह --- उक्तं च भगवता --- "मातापितृजा निवर्तन्ते तत् सूक्ष्मं संसरतीत्य् अर्थः । अत्रोच्यते --- ## पूर्वोत्पन्नम् इत्यादि । सर्गोत्पन्नम् इत्य् अर्थः । यावज् ज्ञानं नोत्पद्यते तावत् संसारे स्थिरतरं स्थितम् इत्य् अर्थः । किञ् चान्यत् --- असक्तं, क्वचिन् न सक्तम् इत्य् असक्तं देवमानुषतिर्यक्षु सूक्ष्मत्वात् । नियतं नित्यम् इत्य् अर्थः । पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिर् अहङ्कार एवम् अष्टादश --- महदादिसूक्ष्मपर्यन्तम् इति । महान्य् अस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिविषयाख्यान्य् अन्ते यस्य तत् तथोक्तम् । अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति । अत्राह --- तत् किं करोति । अत्रोच्यते --- संसरति देवमानुषतिर्यग्योनिषु जीवभावम् आगच्छति । तद् धि(p.42) निरुपभोगं शब्दादयो विषया उपभोगास् तैर् विरहितम् । त्रयोदशकरणात्मकम् एवेत्य् अर्थः । भावैर् अधिवासितं देवमानुषतिर्यग्भावाधिवासितम् एवेत्य् अर्थः । यथा तिलपतनवस्त्रवासनवत्(?) | तद्वत् शान्ता भावा भवन्ति । देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वम् । लिङ्गं प्रलयकाले प्रधाने लयं गच्छतीति लिङ्गम् । प्रकर्षेण धीयते क्षिप्यते ऽत्र सर्वम् इति प्रधानम् ॥ SkMv_41 ॥ _________________________________________________________ अत्राह --- सूक्ष्मशरीरेण नास्ति प्रयोजनम् । तर्हि त्रयोदशविधं करणम् एव कथं संसरतीति? अत्रोच्यते --- ## इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः । न ह्य् आश्रयं विनाश्रयी तिष्ठति । कुड्यापटाश्रयं कृत्वा चित्रम् अवतिष्ठते । तद् इदं सूक्ष्मशरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणम् । तद् एवं सति यद् उक्तं भवता त्रयोदशविधं करणम् एव संसरतीति तन् मिथ्या । किं चान्यत् --- स्थाण्वादिभ्यो विना यथा छाया इति । स्थाणुपुरुषादिभिर् विना यथा छाया न भवति । छायां विना ते च न भवन्ति । यथाग्निना विना प्रकाशो न भवति । तद्वद् विनाविशेषैस् तिष्ठति न निराश्रयं लिङ्गम् इति । अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवच् शान्तघोरमूढत्वरहितत्वात् । तैर् आरब्धं सूक्ष्मशरीरम् । तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति । अतो यद् उक्तं भवता "किम् अविशेषैर् आरब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोदशविधं करणम् एअ संसरति" इति, तन् मिथ्या ॥ SkMv_41 ॥ _________________________________________________________ अत्राह --- सूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतुना संसरतीति? अत्रोच्यते --- ## पुरुषार्थः कर्तव्य इति प्रधानस्य तावत् प्रवृत्तिः । स चार्थो द्विविधः । शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश् च । शब्दाद्युपलब्धिर् ब्रह्मलोकादिषु भोगावाप्तिर् गुणपुरुषान्तरोपलब्धिर् मोक्ष इति । तस्माद् उक्तम् --- पुरुषार्थहेतुकम् इदं सूक्ष्मशरीरम् इति । किं चान्यत् --- निमित्तनैमित्तिकप्रसङ्गेन(p.43) | तत्र निमित्तं धर्माद्यष्टविधम् । तत् पुरस्तात् वक्ष्यामः "धर्मेण गमनम् ऊर्ध्वम्" इत्यादि । प्रकृतिः प्रधानम् । विभुत्वं प्रभुत्वं तस्य योगात्(तद्विभुत्वयोगात्) | यथा कश्चिद् राजा प्रभुत्वयोगेन स्वराष्ट्रे यद् यद् इच्छति तत् तत् करोति । एवं प्रधानम् अपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यग्योन्यं वा कुरुते । एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदर प्रविश्य हस्ती भवति । स्त्रीशरीरं प्रविश्य मनुष्यो भवति । पशुर् भवति । तस्मात् नटवद् व्यवतिष्ठते लिङ्गम् ॥ SkMv_42 ॥ _________________________________________________________ अत्राह --- उक्त पुरा भावैर् अधिवासितं लिङ्गं सूक्ष्मशरीरं संसरति । तत् के भावा इति? अत्रोच्यते --- ## त्रिविधा भावाश् चिन्त्यन्ते । तत्र केचित् सांसिद्धिकाः, केचित् प्राकृतिकाः, केचिद् वैकृताः । तत्र सांसिद्धिकास् तावत् --- यथा कपिलस्य भगवतः परमर्षेर् आदिसर्गे उत्पन्नस्येमे चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यम् ऐश्वर्यम् इति । एते सांसिद्धिका उच्यन्ते । प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः । तेषाम् उत्पन्नकार्यकारणानां शरीरवतां षोडशवर्षाणाम् एवैते चत्वारो भावा अकस्माद् एवोत्पन्ना निधिदर्शनवत् । एते च प्राकृतिका भावा उच्यन्ते । वैकृतिका यथा --- आचार्यादिमूर्तिम् अधिकृत्य उत्पन्ना वैकृतिका इत्य् उच्यन्ते । आचार्यं निमित्तं कृत्वा ज्ञानम् उत्पद्यते । ज्ञानाद् वैराग्यं, वैराग्याद् धर्मो, धर्माद् ऐश्वर्यम् । एवम् एते चत्वारो भावा अस्मदादिष्व् अपि वर्तन्ते । तद् एव वैकृता इत्य् उच्यन्ते । एवम् एते त्रिधा भावा व्याख्याता यैर् अधिवासितं महदादि लिङ्गं संसरति । अत्राह --- धर्मो, ज्ञानम्, वैराग्यम् ऐश्वर्यम्, अधर्मो ऽज्ञानम् अवैराग्यम् अनैश्वर्यम् । एवम् एते ऽष्टौ भावाः क्व वर्तन्ते? पूर्वर्षिभिः दृष्टाः करणाश्रयिणः । करणान्य्(p.44) उच्यन्ते बुद्धिकर्मान्तःकरणभेदात् त्रयोदश । तान्य् आश्रित्याष्टौ भावाः प्रवर्तन्ते । उक्तं हि "अध्यवसायो बुद्धिर् धर्मो ज्ञानं विराग ऐश्वर्यम्" इत्य् एवमादि । किं चान्यत् --- कार्याश्रयिणश् च कललाद्याः । यथा सूक्ष्मशरीरम् उत्पत्तिकाले मातुर् उदरं प्रविशति । मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्मशरीरस्योपचय कुरुते । कललबुद्बुदघनमांसपेशीगर्भकुमारयौवनस्थाविरादयो ऽन्नपानरसनिमित्ता उत्पद्यन्ते । तत्र उच्यते --- "कार्याश्रयिणश् च कललाद्या" इति । कललग्रहणं विरागनिमित्तम् ॥ SkMv_43 ॥ _________________________________________________________ उक्तं पूर्वस्याम् आर्यायां "निमित्तनैमित्तिकप्रसङ्गेन" "नटवद् व्यवतिष्ठते लिङ्गम्" इति । तत्र किं निमित्तं किं च नैमित्तिकम् इति? अत्रोच्यते --- ## तत्र धर्मो निमित्तम् । इह लोके धर्मं यः कुरुते तन् निमित्तं कृत्वा सूक्ष्मशरीरम् ऊर्ध्वं गच्छति । ऊर्ध्वम् इत्य् अष्टानां देवयोनीनां ग्रहणम् । तत्र आद्यं ब्राह्मम् । प्राजापत्यम्, ऐन्द्रं, पित्र्यं, गान्धर्वं, याक्षं, राक्षसं, पैशाचम् इत्य् एतान्य् अष्टौ स्थानानि सूक्ष्मशरीरं गच्छति । तत्र धर्मो निमित्तम्, ऊर्ध्वगमनं नैमित्तिकम् । किं चान्यत् --- गमनम् अधस्ताद् भवत्य् अधर्मेण । इह लोके यमनियमलक्षणो धर्मस् तद्विपरीतो ह्य् अधर्मः, तेनाधर्मेण सूक्ष्मशरीरम् अधस्ताद् गच्छति पश्वादि । पशुमृगपक्षिसरीसृपस्थावरम् इति पञ्चधा तिर्यक् स्थावरान्तम् । अत्राधर्मो निमित्तम्, अधोगमनं नैमित्तिकम् । किं चान्यत् --- ज्ञानेन चापवर्गः । यत् पञ्चविंशतितत्त्वज्ञानं तेन ज्ञानेन तत्सूक्ष्मशरीरं निवर्तते । परमात्मापवर्गं प्राप्नोति मोक्षं गच्छतीत्य् अर्थः । अतो ज्ञानं निमित्तम् अपवर्गो नैमित्तिकः । अन्यच् च विपर्ययाद् इष्यते बन्धः । कस्य विपर्ययात् । ज्ञानस्य विपर्ययो ऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगो ऽहं भोक्ताहम् इति मन्यते । तेनाज्ञानेन मनुष्यतिर्यग्देवेष्व् आत्मानं निबध्नाति । न मोक्षं गच्छतीत्य् अर्थः । अतो ऽज्ञानं निमित्तं बन्धो नैमित्तिकाः । स च बन्धस् त्रिविधः । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश् चेति । तत्र प्रकृतिबन्धो नामाष्टासु प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः । दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः । एवं चतुर्विधं निमित्तनैमित्तिकं व्याख्यातम् ॥ SkMv_44 ॥ (p.45) _________________________________________________________ अन्यद् अप्य् एवंविधम् उच्यते चतुर्धा --- ## यथा कस्यचिद् वैराग्यम् अस्ति । (जितेन्द्रियो विषयेभ्यो विरक्तो न यमनियमपरः केवलम्) न तु ज्ञानम् अस्ति गुणपुरुषान्तराख्यम् । तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः । केवलम् अष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु । तत्र लीनम् आत्मानं मुक्तम् इत्य् अवगच्छति भूयः संसरणकाले संसरति त्रिषु लोकेषु शरीरोत्पत्तिर् भवति । तत्र वैराग्यं निमित्तं प्रकृतिलयो नैमित्तिकः । किं चान्यत् --- संसारो राजसाद् भवति रागात् । यो ऽयं राजसो रागो ऽवैराग्यं यज्ञं करोति, दानं ददाति, अमुनामुष्मिन् लोके सुखं मे भावीति । तेन रागेण संसारो भवति । ब्रह्मादिस्थानेषु जन्म भवति । तत्र रागो निमित्तं संसारो नैमित्तिकः । किं चान्यत् --- ऐश्वर्याद् अविघातः यत् पूर्वम् ऐश्वर्यम् अणिमादिकम् अष्टविधं निर्दिष्टं तस्माद् ऐश्वर्यात् प्रार्थितानाम् अविघातो भवति न मुक्तिः । अविघातो ऽस्खलनम् । विपर्ययात् तद्विपर्यासः । विपर्ययाद् अनैश्वर्यात् तद्विपर्यासः प्रार्थितानाम् अप्राप्तिर् इत्य् अर्थः । तत्रानैश्वर्यं निमित्तम् । प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो नैमित्तिकः । एवं षोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः । प्रकृतिलयः प्रकृतिबन्ध इत्य् उच्यते । यज्ञादिभिर् दक्षिणाबन्ध इत्य् उच्यते । ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्य् उच्यते ॥ SkMv_45 ॥ _________________________________________________________ ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति? अत्रोच्यते --- ## एष इति । आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः । प्रत्ययसर्ग उच्यते । प्रत्ययाद् बुद्धेर् उत्पन्नो यस्मात् तस्मात् प्रत्ययसर्ग इत्य् उच्यते । उक्तं हि पुरस्तात् "अध्यवसायो बुद्धिः" इत्यादि । सो ऽयं प्रत्ययसर्गो भूयश् चतुर्धा भिद्यते । यस्माद् आह --- विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । संशयबुद्धिर् विपर्ययः स्थाणुर् अयं पुरुषो वेति । भूयो ऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्य् अन्तरं गन्तुम् एवम् अस्याशक्तिर् उत्पन्ना । ततस् तृतीयः तम् एव स्थाणुं(p.46) ज्ञातुं संशयितुं वा नेच्छति किम् अनेनास्माकम् इत्य् एषा तुष्टिः । भूयश् चतुर्थो (दृष्टे यस् तस्मिन्) स्थाण्वादिरूढां वल्लीं पश्यति शकुनिं वा । ततो ऽस्य निश्चय उत्पद्यते स्थाणुर् अयम् इत्य् एषा सिद्धिः । एवम् एष प्रत्ययसर्गो भिन्नश् चतुर्धा विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशत् भेदा भवन्ति । सत्त्वरजस्तमांसि त्रयो गुणास् तेषां वैषम्यं तद्विमर्देन । यदा सत्त्वम् उद्रिक्तं तदा रजस्तमसी गौणे । यथादित्योदयान् नक्षत्रतेजसो गौणत्वम् । एवं यदा रजसा सत्त्वतमसी, तमसा सत्त्वरजसी गौणे तदा तद्विमर्दो भवति । तेन विमर्देन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशद् भेदा भवन्ति ॥ SkMv_46 ॥ _________________________________________________________ तान् आह --- ## सुगमम् ॥ SkMv_47 ॥ _________________________________________________________ विपर्ययस्य च तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति पञ्च भेदाः । तेषां भेदान्तराण्य् आह --- ## तमसस् taqavad अष्टविधा प्रकृतिः । तद्वस्तु मलयतीति तमः । तस्य परम् अष्टासु प्रकृतिषु लयो भवति । तद् यथा प्रधानं बुद्धिर् अहङ्कारः पञ्चतन्मात्राणीत्य् एतेषु । तत्र लीनम् आत्मानं मुक्तो ऽहम् इति मन्यते । स च तस्य विपर्ययः । एवं तमसो ऽष्टधा भेदः । मोहस्य च अष्टविध एवेत्य् अर्थः । यत्तदणिमाद्यष्टविधम् ऐश्वर्यम् उक्तं तस्मिन् सक्ता ब्रह्मादयो देवता न मोक्षपदम् इच्छन्ति । तस्यैश्वर्यस्य शुभकर्मणोपात्तस्य क्षये पुनः संसरन्ति । अयम् अष्टविधो मोहस्यापि भेदः । महामोहस्य दशविधो भेदः । देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच् छान्तादिसञ्जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ । एवं मनुष्याणां भौतिकशरीरतया सुखदुःखमोहसम्पन्नाः शान्तघोरमूढा भवन्तीत्य् एष दशविधो महामोहः । तद् एतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्(p.47) च तिर्यग्योन्यासक्ताश् च दृश्यन्ते । तेन हि विषयेभ्यः परम् अस्तीति मूढविज्ञानास् तदासक्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयसुखाभिव्यक्तये ज्ञानावबोधं न कुर्वन्तीत्य् एष महामोहः । तेनामी ते मुक्तिं न भजन्ते । तामिस्रो ऽष्टादशधेति । देवमनुष्याणां दश विषयाः प्राग् अभिहिता अविशेषसविशेषतया । अणिमाद्यैश्वर्यं चाष्टगुणम् एवम् अष्टादशधा भवति । तेभ्यः केनचिद् वैगुण्येनाप्राप्त्याभिहितस्य यः क्रोधः स तामिस्र इत्य् उच्यते । तथा अष्टादशधा चेत्य् अर्थः । अन्धतामिस्रो ऽपि भवति तत्सङ्ख्य एव । तथा एवम् अष्टादशधात्रापि । तेषु च मरणत्रासाद् दुःखम् उत्पद्यते । ऐश्वर्ये विद्यमान ऐश्वर्यं परित्यज्य मृत्युना ह्रियमाणस्य गच्छामीति सङ्कल्पयतो यस् त्रासः सो ऽन्धतामिस्र इत्य् उच्यते दश विषयानैश्वर्यं प्राप्यापि भोक्तुं न लभते ऽन्तराले ऽपि म्रियत इति यावत् । एवम् अमी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिभेदाः सञ्जाताः । अत ऊर्ध्वम् अशक्तेर् अष्टाविंशतिभेदान् वक्ष्यामः ॥ SkMv_48 ॥ _________________________________________________________ ## एकादशेन्द्रियवधाः आन्ध्यबाधिर्यघ्रानपाकजडत्वकुष्ठत्वमूकत्वकुणित्वपङ्गुत्वगुदावर्तक्लैब्योन्मादा इत्य् एकादशेन्द्रियवधाः । इन्द्रियाणां स्वविषयग्रहणासामर्थ्यं वध इव वधः । यथेह लोके कश्चिद् देवदत्तो यज्ञदत्तम् आहूय अब्रवीत् --- भो दुःखितो ऽस्मि किं करवाणीति । स तेनोक्तः साङ्ख्यज्ञानाधिगमं कुरुष्व दुःखान्तमोक्षं प्राप्स्यसीति । एवम् उक्तो ऽसाव् आह --- नाहम् एतद् अभ्यासं कर्तुम् अलम् । बाधिर्यात् गुरुवचनं न शृणोमि, शुश्रूषायाम् असमर्थो ऽस्मि । आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात् कुतो मम ज्ञानाधिगम इति । एवम् एवान्ध्यमूकत्वोन्मादाद इन्द्रियोपघाता विद्याग्रहणे असमर्था बोद्धव्याः । एवम् एते एकादशेन्द्रियवधा अशक्तिर् उच्यन्ते । किञ् च --- सह बुद्धिवधैर् इति । बुद्धेर् वधा बुद्धिवधास् तैः सह । के ते बुद्धिवधाः? सप्तदशसङ्ख्याः । ते च सप्तदशापि --- नव तुष्टिभेदा अष्टौ सिद्धयः । तन्निरूपणप्रस्तावे व्याख्यास्यामः ॥ SkMv_49 ॥ (p.48) _________________________________________________________ तत्र नवधा तुष्टिम् आह --- #<आध्यात्मिक्यश् चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च नव च तुष्टयो ऽभिहिताः ॥ ISk_50 //># आत्मन्य् अधिकृत्य प्रवर्तन्ते ताश् चतस्रस् तुष्टयः । प्रकृतितुष्टिर् उपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश् चेति । यथा कश्चित् प्रकृतिमात्रं वेत्ति, न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वगतत्वधर्मान् अस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेनाहं जानामीति तुष्टः प्रव्रजितस् तस्य नास्ति मोक्षः । एषा प्रकृतितुष्टिः । कश्चित् त्रिदण्डकुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवाहं मुक्त इत्य् अभिमानी ब्रूते । तेन मम मोक्षो भावीति । एतावन्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते । तस्यापि न मोक्ष इत्य् एषा उपादानतुष्टिः । कश्चिद् एवं ब्रूते कालेन स्वयं मोक्षो भावी किं तत्त्वविज्ञानेनेति । ज्ञाने प्रवृत्त्यैव तुष्टः । तस्यापि न मोक्ष इति कालतुष्टिः । कश्चिद् एव महाभाग्येनैव मुक्तो भवति । तस्माज् ज्ञानम् असाधकं मुक्तेः स्याद् इति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः । एवम् एता आत्मन्य् अधिकृत्य जायन्ते इत्य् आध्यात्मिक्यश् चतस्रस् तुष्टयः । बाह्यास् तु पञ्च तुष्टयः । पञ्चानां विषयाणाम् उपरमाद् भवन्ति, अर्जनरक्षणक्षयातृप्तिहिंसादोषान् भावयतः पञ्च । एवम् उभयत्र नव तुष्टयः । तत्रार्जनं नाम विषयाणां तदर्थं कृषिपाशुपाल्यादिव्यवसायदुःखम् अवधार्य तेभ्य एवोपरतस् तुष्टिं लभते । एषा पञ्चमी तुष्टिः । अर्जितानाम् अपि राजचौरादिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान् न विषयैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, सा षष्ठी तुष्टिः । रक्षणे ऽपि कृत उपभुज्यमानास् ते क्षीयन्त इति न तैः कार्यम् इत्य् उपरतस् तुष्टिं लभते, एषा सप्तमी । तथार्जनक्षयादिप्रतीकारैर् अपि कृतैर् नास्तीतीन्द्रियाणां वैतृष्ण्यम्, तस्मान् न तैः कार्यम् इत्य् उपरतस्याष्टमी तुष्टिः । प्रोक्तानां प्रतीकारे कृते ऽप्य् अर्जनादिप्रवृत्तेन हिंसाम् अन्तरेण भूतोपरोधं विनामी न प्राप्यन्ते तस्मान् न तैः कार्यम् इत्य् उपरतः तुष्टिं लभते । एषा नवामी तुष्टिः । एवम् एताः पञ्च बाह्यास् तुष्टयः । उभयं नव भवन्ति । (एवम् एताभिस् तुष्टिभिर् ज्ञानं विना मोक्षो ऽस्तीति केवलेन वैराग्येण तुष्टः |) आसां नवानाम् अपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि । तद् यथा --- (p.49) अम्भः सलिलम् ओघो वृष्टिः तारं सुतारं सुनेत्रं सुमरीचम् उत्तमाम्भसिकम् इति । आसां विपरीता अतुष्टयो ऽनम्भ इत्याद्याः । एवं तुष्ट्यतुष्टयो व्याख्याताः ॥ SkMv_50 ॥ _________________________________________________________ इदानीं सिद्धयो व्याख्यायन्ते --- #<ऊहः शब्दो ऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानं च सिद्धयो ऽष्टौ सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः ॥ ISk_51 //># तत्र ऊहो नाम यथा कश्चिच् चिन्तयति, किं परं याथात्म्यम्, किं निःश्रेयसम्, किं कृत्वा सुखं प्राप्यते । एवम् अस्य चिन्तयतो ज्ञानम् उत्पद्यते स्वतः शास्त्रतो गुरुतो वा । यत् प्रधानबुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतान्य् अन्यानि, अहम् अन्य इति ततो मोक्षं गच्छति । एषा ऊहसिद्धिः प्रथमा । चौरसाधुतदनुगामिस्वामिपथिकसंयोगादिवत् । प्रकृतिपुरुषशिष्यगुरुक्रमज्ञानम् । तद् यथा ग्रामम् आच्छिद्य चौरा यान्ति । तत्सार्थमध्ये साधुर् एको गच्छति । तदनुगामी च स्वामी । चतुर्थः पथिकस् तदभिज्ञः । पथिकचौरमध्ये साधुर् अपि चौरगुणास्पृष्टो ऽपि तदनुगामिना चौरतया प्रतीतस् तादृग्गणनायां (प्रतीतः) तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यद् अहं सर्वं जानामि, अमी चौरा अयं साधुर् एव तत्सार्थानुवर्तीति । एवं चौरस्थानीयो बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतसमवायः, साधुस्थानीयश् च पुरुषः, तदनुगामिस्थानीयः शिष्यो, भेदेन बोध्याः । पथिकस्थानीयो गुरुः । तस्माज् ज्ञानं प्रतीकत्रयेणैवावगम्यते --- गुरुतः शास्त्रतः, स्वत इत्य् ऊहसिद्धिः प्रथमोक्ता । शब्दो नाम यथा कस्यचित् पठतः (तम् अस्य जनं) शब्दं श्रुत्वान्यत् प्रधानम् अन्यो ऽहम् इति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति । एवम् एषा द्वितीया सिद्धिः शब्दत उत्पन्ना । कश्चिद् गुरूपासनया ततो ऽधीत्यावगम्य सकलं ज्ञानम् आप्नोति, तृतीयाध्ययनसिद्धिः साङ्ख्यज्ञानम् अधीत्य सञ्जाता । एवम् एतास् तिस्रः सिद्धयः । शेषा व्याख्यायन्ते । दुःखविघातत्रयम् इति । यथा कश्चिद् आदाव् अभिहिताध्यात्मिकादिदुःखत्रयेणाभिभूतो ऽस्य प्रतीकारायोहं शब्दम् अध्ययनं वा प्रतिपद्य ज्ञानम् अधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रयम् अधिकुरुते तद् अपि सिद्धित्रयम् । एवं षट् सिद्धयः । कश्चिद् दुर्मेधा गुरोः सकाशान् नावधारयति । तत् केनचित् प्रत्युपकारानपेक्षेण सुहृदा तस्मात् संसारकूपाद् उज्जिहीर्षुणा तदनुकूलतया कृपावता सुगमवचोभिर् वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्ख्यज्ञानम् उपदिशता समुद्धृतम् आलोक्याह, (p.50) भगवान् शास्त्रकारः --- सुहृत्प्राप्तिर् इति । ते हि सुहृदस् तथोपदिशन्ति सुहृत्तया यथा पाषाणो ऽप्य् अवबुध्यते । उक्तं च --- "एषा आतुरचित्तानां मात्रास्पर्शेच्छया विभुः । भवसिन्धुप्लवो दृष्टो यद् आचार्यानुवर्तनम्" ॥ (भागवतपुराण 1 ।6 |35) एषा सप्तमी सिद्धिः । कश्चिद् आवाहनसंवाहनभिक्षापात्रवस्त्रच्छत्रकमण्डलुप्रभृतिदानेन गुरून् आराध्य साङ्ख्यम् अधिगम्य मोक्षं गच्छतीत्य् एषाष्टमी सिद्धिर् दानादिभिर् उपायैर् निष्पन्ना । आसाम् अष्टानां पूर्ववन्नामान्तराणि । तारं सुतारं तारतारं प्रमोदं प्रमुदितं मोहनं रम्यकं सदाप्रमुदितम् इति । विपरीता असिद्धयः । तद् यथा अतारम् इत्याद्याः । ततश् च एकादशेन्द्रियवधाः, नवानां तुष्टीनां विपर्ययाः प्रकृत्युपादानकालभाग्याख्यानां पञ्चविषयोपरमतुष्टीनां च । अष्टानां सिद्धीनां विपर्यया अनूहादयः । सप्तदश वधा बुद्धेर् एवम् एकादश सप्तदश चाष्टाविंशतिभेदा अशक्तेर् अभिधीयन्ते । एवं विपर्ययाशक्तितुष्टिसिद्धीनाम् उद्देशः कृत इति वाक्यशेषः । सिद्धेः पूर्वो ऽङ्कुशस् त्रिविधः । या ऊहाद्याष्टधा सिद्धिस् तस्या पूर्वो विपर्ययाशक्तितुष्टिरूपो ऽङ्कुशो नियामकः । त्रिविधस् त्रिप्रकार इत्य् अर्थः । यथाङ्कुशेन गृहीतो गजो वश्यो भवति । एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्गं हित्वा सिद्धिः संसेव्या, सिद्धेस् तत्त्वज्ञानं, तस्माच् च मोक्ष इति तात्पर्यम् ॥ SkMv_51 ॥ _________________________________________________________ अत्राह --- भगवता उक्तं पूर्वस्याम् आर्यायां भावैर् अधिवासितं लिङ्गं संसरति । तत्र किं लिङ्गं पूर्वोत्पन्नम् आहोस्वित् भावा इत्य् अत्रोच्यते --- लिङ्गं तावत् सूक्ष्मं तान्मात्रिकं शरीरम् अनादिकालोत्पन्नं त्रयोदशविधेन करणेन संयुक्तं भावैर् अधिवासितं संसरति । करणानि बुद्ध्यहङ्कारमनोबुद्धिकर्माख्यानि त्रयोदश । एवं त्रयोदशविधकरणम् आश्रित्य सूक्ष्मशरीरं तान्मात्रिकं संसरति । शरीरं करणानि चैतल्लिङ्गम् इत्य् अत्रोच्यते । भावैर् अधिवासितम् इति भावा धर्मज्ञानवैराग्यैश्वर्याणि चत्वारः सात्त्विकाः । विपरीतास् तामसाः । एवम् अष्टौ भावाः । तत्र सन्देहः । किं लिङ्गं पूर्वोत्पन्नम्, उतस्विद् भावा इति । उच्यते --- ## (p.51) ## लिङ्गेन विना भावो न भवति भावैश् च विना लिङ्गं न भवति । यथाग्निना विना नोष्णत्वम् उष्णत्वं विना नाग्निः । एवम् एतयोर् लिङ्गभावयोर् युगपदुत्पत्तिः, गोविषाणवत्, कुमारीस्तनवत् । यत्र लिङ्गं तत्र भावा यत्र भावास् तत्र लिङ्गम् । तस्माद् उच्यते --- लिङ्गाख्यो भावाख्यः । लिङ्गेन आख्यायते स लिङ्गाख्यः । भावैर् आख्यायत इति भावाख्यः । तस्माद् द्विधा सर्गो भवति जायते ॥ SkMv_52 ॥ _________________________________________________________ अत्राह --- किं द्विविध एव सर्गः किं तस्माद् अन्यस् तृतीयो ऽप्य् अस्ति इति । अत्रोच्यते --- ## अष्टविकल्पो दैव इति । तद् यथा --- ब्राह्मं प्राजापत्यम् ऐन्द्रं पैत्रं गान्धर्वं याक्षं राक्षसं पैशाचम् इत्य् एवम् अष्टविधो देवसर्गः । तैर्यग्योनश् च पञ्चधा भवति । अत्र तुल्यलिङ्गत्वाद् भवति पशुपक्षिमृगसरीसृपस्थावरान्तश् चेति । मानुष्य एकविधस् तुल्यलिङ्गत्वाद् ब्राह्मणाअदिचाण्डालान्तः । समासतः सङ्क्षेपेण त्रिविधो ऽयं भूतमयः सर्गः । एवं चतुर्दशविधः ॥ SkMv_53 ॥ _________________________________________________________ अत्राह --- एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते --- #<ऊर्ध्वं सत्त्वविशालस् तमोविशालश् च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ISk_54 //># ऊर्ध्वं सत्त्वविशाल इति । ब्रह्मादिपिशाचान्तो यो ऽष्टविधः सर्गः । असौ सत्त्वबहुलः । यस्मात् तेषु सत्त्वम् उत्कटत्वेन वर्तते । तत्रापि रजस्तमसी स्तः किं तु सत्त्वस्योद्रिक्तता । तस्मात् सुखप्राया देवाः । तमोविशालश् च मूलतः । पश्वादिषु तमस उद्रेकात् पश्वादिस्थावरपर्यन्तो यस्मात् तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया सत्त्वरजसी स्तः । तस्मात् ते तमोबहुलाः । मध्ये रजोविशालः । तत्रापि सत्त्वतमसी स्तः । किं तु रज उत्कटत्वेन वर्तते । तस्मात् ते दुःखप्राया मनुष्याः । ब्रह्मादिस्तम्बपर्यन्तः । चतुर्विध एष स्वेदजाण्डजादिना भूतसर्गः ॥ SkMv_54 ॥ (p.52) _________________________________________________________ अत्राह --- भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्यं समाप्तम् इति । उत्पन्नास् त्रयो लोकाः प्रधानं चोपरतम् उत्पाद्य लोकान् इति तेषु देवमनुष्यतिर्यग्योनिगतेषु दुःखं को ऽनुभवति । किं चतुर्विंशतितमं प्रधानम्, आहोस्वित् महदादित्रयोविंशतिकम्, उतस्वित् पुरुष इति? अत्रोच्यते --- ## अत्र त्रिषु लोकेष्व् इति । देवलोके, मनुष्यलोके, तिर्यग्योनौ च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । तत्र जराकृतं वलीपलितैर् अभिभूतः कासश्वासैः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाद्यभिभूतो यद् दुःखम् अनुभवति तज् जराकृतम् । मरणकृतम् इति । अष्टविधम् ऐश्वर्यम् अस्ति यत् प्राग् अभिहितम् अणिमादि, दश विषयाः सन्ति । देवानां पञ्चाविशेषाः केवलसुखरूपाः । मनुष्याणां सविशेषास् त एव शब्दादयः सुखदुःखमोहसम्पन्नाः । तन्मरणपातावस्थायां यद् दुःखम् उत्पद्यते तन् मरणकृतम् इत्य् एव । एवम् एतैर् दुःखैर् अन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एव प्रधानादीनाम् अचेतनत्वात् । तस्मात् तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनाम् । तर्हि कियन्तं कालं पुरुषो दुःखम् आप्नोति । अत्रोच्यते --- लिङ्गस्याविनिवृत्तेः । यावन् महदादिलिङ्गं न निवर्तते तावत् कालं पुरुषो दुःखभोक्ता । तस्माद् दुःखं समासेन --- सङ्क्षेपेण प्राप्नोति चेतनः पुरुषः । यदा तु तत् प्रतिनिवर्तते महदादिलिङ्गं ज्ञानोत्पत्त्या ततो मोक्षं प्राप्नोति । मोक्षं गतस्य दुःखं नास्ति । ज्ञानेन हि लिङ्गं निवर्तते । यदा प्रत्येकं प्रधानमहदहन्तन्मात्रेन्द्रियभूतान्य् अन्यानि अहम् अन्य इति ज्ञानं तदा लिङ्गाभावः ॥ SkMv_55 ॥ _________________________________________________________ प्रकृतेः किं निमित्तम् आरभ्य इत्य् अत्रोच्यते --- ## (p.53) इत्य् एष प्रकृतिकृत इति । एवमादिर् यः पूर्वम् उपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति । अत्राह --- एवं लिङ्गसर्गः प्रधानेन किमर्थं कृत इति? अत्रोच्यते --- प्रतिपुरुषविमोक्षार्थम् । पुरुषं पुरुषं प्रति विमोक्षस् तदर्थं प्रतिपुरुषविमोक्षार्थम् । देवलोकगतानाम्, मनुष्यलोकगतानाम्, तिर्यग्योनिगतानां च मोक्षार्थम् इत्य् अर्थः । स्वार्थ इव परार्थ आरम्भः । स्वकीयो ऽर्थः स्वार्थः । इवोपमायाम् । यथा कश्चित् स्वार्थम् इव मित्रार्थं करोति तथा स्वार्थम् इव प्रधानं पुरुषार्थं करोति । स चार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षं कुरुते ॥ SkMv_56 ॥ _________________________________________________________ अत्राह --- उक्तं भगवता प्रधानं स्वार्थम् इव परार्थम् आरभते । अथ च त्वया प्रधानम् अचेतनम् उक्तं तत् कथं प्रवर्तते । अचेतनानाम् अपि प्रवृत्तिर् दृष्टा, निवृत्तिश् च । ## यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावेन परिणमति, वत्सवृद्धिं करोति, पुष्टे वत्से निवर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः ॥ SkMv_57 ॥ _________________________________________________________ ## यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु गमनागमनासु प्रवर्तते कृतकार्यो निवर्तते । तथाव्यक्तं पुरुषस्य विमोक्षार्थं शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं द्विविधं पुरुषार्थं कृत्वा निवर्तते ॥ SkMv_58 ॥ _________________________________________________________ किञ् चान्यत् --- ## यथा नर्तकी शृङ्गारादिरसैर् हावभावैश् च निबद्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान् निवर्तते । एवं प्रकृतिर् महदहङ्कारतन्मात्रेन्द्रियभूतभावेन(p.54) देवमानुषतिर्यग्रूपासु योनिषु सुखदुःखमोहाकृतिः शान्तघोरमूढविषया सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते । तस्यां च निवृत्तायाम् असौ केवलः पुरुषो दुःखत्रयं नानुभवति । यथा जलवाहकस्य घटाभावे तदाधेयस्योदकस्याभावः । तथा दुःखाभावः । ततो ऽसौ मोक्षं गच्छति ॥ SkMv_59 ॥ _________________________________________________________ अत्राह --- यथा नर्तकी नृत्यादिभिर् उपायैर् आत्मानं प्रकाश्य रङ्गाद् विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैर् उपायैर् आत्मानं प्रकाश्य विनिवर्तते? अत्रोच्यते --- ## नानाविधैर् उपायैः । शब्दस्पर्शादिभिर् उपकर्तुं शीलम् अस्याः सा तथोक्ता । अनुपकारिणः पुंसः । निष्क्रियत्वाद् इति यावत् । तस्योपकारिणी प्रकृतिस् तस्योपकृत्याहम् अन्या त्वम् अन्य इति निवर्तते (प्रकृतिः) | किं चान्यत् --- गुणवती । सा सत्त्वरजस्तमोमयी । अगुणस्य सतः । पुंसः निष्क्रियोदासीनामूर्तादिलक्षणवत्त्वात् । एवम् अस्य पुंसो ऽगुणस्यापि सतः (नित्यस्य) सेयं गुणवती अर्थम् अपार्थकं चरति । करोति । यथा कश्चिद् अनुरक्तो मित्रसुहृत्त्वम् अवलम्ब्य मित्रार्थम् अनुक्तम् अपि प्रत्युपकारम् अनपेक्ष्य कुरुते । एवं प्रधानं पुरुषस्य द्विविधम् अपि विषयोपलब्धिमोक्षात्मकम् अर्थं कुरुते । पुमान् पुनः प्रधानस्य किम् अपि न प्रत्युपकरोति । तत् प्रधानपुंसोः शिखिपिच्छवदेकपक्षचित्रन्यायः ॥ SkMv_60 ॥ _________________________________________________________ निवृत्ता किं करोत्य् एतद् आह --- ## प्रकृतिर् अपि प्रधानम् अपि कुरुते । यथेह स्नुषा व्रीडया स्वगृहान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति । एवम् इयं प्रकृतिः सुकुमारतरा । तस्मात् प्रकृतेः सुकुमारतरं नान्यद् अस्तीति । एवं पुरुषस्य परमात्मनो ऽपि मतिर् उत्पन्ना । नास्तीति मे मतिर् भवति । ममेति पुरुष आत्मानं ब्रवीति । तत्र सुकुमारतरत्वं वर्णयति ईश्वरः कारणम् इति केचिद् आचार्या ब्रवते । उक्तं च --- "अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव वा" ॥ (महाभारत 3 ।31 |27)(p.55) वेदवादिनः पुनर् इत्थं कारणम् आहुः । "पुरुष एवेदं सर्वम्"(श्वेताश्वतरोपनिषद् 3 |15) इत्य् अतः पुरुषं कारणम् आहुः । अपरे स्वभावम् आहुः । स्वभावः कारणम् इति । तथा हि --- "येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः । मयूराश् चित्रिता येन स नो वृत्तिं विधास्यति" ॥ (हितोपदेश 1 |183) अत्र साङ्ख्या वदन्ति । ईश्वरः कारणं न भवति । कस्मात्, निर्गुणत्वात् । इमाः सगुणाः प्रजाः । सत्त्वरजस्तमांसि त्रयो गुणाः, ते च प्रजासु सन्ति । तांश् च गुणान् दृष्ट्वा साधयामः । प्रकृतेर् इमाः समुत्पन्नाः प्रजाः । यद् ईश्वरः कारणं स्यात् ततो निर्गुणाद् ईश्वरान् निर्गुणा एव प्रजाः स्युः । न चैवम् । तस्माद् ईश्वरः कारणं न भवति । एवं पुरुषो ऽपि द्रष्टव्यः । स्वभावो नाम न कश्चित् पदार्थो ऽस्ति । यतः प्रजानाम् उत्पत्तिसङ्गतिः स्यात् । तस्माद् यो ब्रूते स्वभावः कारणम् इति तन् मिथ्या । केचित् कालं कारणतया वर्णयन्ति --- "कालः सृजति भूतानि कालः संहरते प्रजाः । (महाभारत 3 ।13 ।70 |57) कालः सुप्तेषु जागर्ति तस्मात् कालस् तु कारणम्" ॥ तद् अपि साङ्ख्यो निराकुरुते । कालो नाम न कश्चित् पदार्थो ऽस्ति । व्यक्तम् अव्यक्तं पुरुष इति त्रय एव पदार्थाः । तत्र कालो ऽन्तर्भूतः । एवं प्रधानं हित्वा नास्त्य् अन्यत् कारणम् । तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग्ज्ञानम् उत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान् निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयम् असाध्वी मां मोहयति, तस्मान् न ममानया कार्यम् इतिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति । एवम् ईश्वरादीनि अकारणानि । सुकुमारतरम् इत्य् एतद् वाक्यशेषः कृतः । यस्मात् सुकुमारतरं प्रधानं तस्माद् उच्यते --- प्रकृतेः सुकुमारतरं न किञ्चिद् अस्तीति मे मतिर् भवति । इति मे पुरुषस्य । अत्राह --- सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः । अत्रोच्यते --- या दृष्टास्मीति पुनर् न दर्शनम् उपैति पुरुषस्य । यथा काचित् कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं व्रीडमाना त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाहम् अनेनेति न पुनर् दर्शनम् उपैति पुरुषस्य । एवं प्रकृतिः परमात्मना पुरुषेण ज्ञानचक्षुषा दृष्टा सव्रीडा कुलस्त्रीवन् न पुनर् दर्शनम् उपैति पुरुषस्य । तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति ॥ SkMv_61 ॥ (p.56) _________________________________________________________ अत्राह --- लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्रोच्यते --- ## पुरुषो न बध्यते सर्वगतत्वात्, अविकारत्वात्, निष्क्रियत्वात्, अकर्तृत्वात् । यस्मान् न बध्यते तस्मान् न मुच्यते । मुक्त एव सः । अबद्धः कुतो मुच्यते । कस्याभुक्तेन विसूची भवति । न संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः । अनधिगतप्रापणार्थं संसरणम् इत्य् उपदिश्यते । तेन च सुनिपुणं सर्वं प्राप्तम् । पुरुषं न विदन्ति ये त एवं वदन्ति । पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्राह --- यदि पुंसो बन्धमोक्षसंसरणानि न स्युः तर्हि कस्य भवन्ति । तद् उच्यते --- संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । प्रकृतिर् आत्मानं बध्नाति, मोचयति, संसरति च । यत् तत् सर्गादौ सूक्ष्मं शरीरं तान्मात्रिकं प्राग् उक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति । स च बन्धस् त्रिविधः पूर्वम् आख्यातः । तद् एव सूक्ष्मशरीरम् उत्पन्ने ज्ञाने त्रिधा बन्धान् मुच्यते । तस्मान् मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः । नानाश्रया देवमनुष्यतिर्यक्शरीरभूतेत्य् अर्थः । एवं यत् प्रधानं तत् सूक्ष्मं शरीरं तत् प्रधानं प्रकृतिर् इत्य् अनर्थान्तरम् । तत्र यः पुंसो बन्धमोक्षसंसरणानि ब्रूते स मूढः ॥ SkMv_62 ॥ _________________________________________________________ अत्राह --- सा प्रकृतिः कैर् गुणैर् आत्मानं बन्धयति, कैर् वा मोचयतीति? अत्रोच्यते --- ## सप्तभी रूपैर् इयम् एवं प्रकृतिर् धर्मादिभिर् विना ज्ञानम् आत्मनात्मानं बध्नाति । सैव च प्रकृतिः गुणपुरुषान्तरोपलब्धिरूपं प्रति, एकरूपेण ज्ञानेनात्मानं विमोचयति ॥ SkMv_63 ॥ (p.57) _________________________________________________________ कथम् तज् ज्ञानम् उत्पद्यते --- ## एवम् इति । यथा, एतानि पञ्चविंशतितत्त्वानि पुरुषाद्यानि भूतपर्यन्तानि तेषाम् अभ्यासस् तत्त्वाभ्यासः । अभ्यासेनैव तत्त्वदर्शनम् । तस्माद् अभ्यासात् पुरुषस्य बुद्धिर् उत्पद्यते । नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम्, किं तु प्राधानिकान्य् एतानि । तस्माज् ज्ञानम् उत्पद्यत एवमादि । अपरिशेषं निरवशेषम् इत्य् अर्थः । किं चान्यत् (ज्ञानं यस्माद् आह) --- अविपर्ययात् । विपर्ययः संशयस् तद्विपरीतो ऽविपर्ययस् तस्माद् अविपर्ययाद् असंशयाद् यथाभूतार्थदर्शनाद् विशुद्धम् निरवद्यम् अव्यामिश्रं केवलं ज्ञानम् उत्पद्यते प्रादुर्भवति । किं ज्ञानम्? गुणपुरुषान्तरोपलब्धिरूपम् इत्य् अर्थः ॥ SkMv_64 ॥ _________________________________________________________ अत्राह --- तेन ज्ञानेन पुरुषः किं करोति । अत्रोच्यते --- ## यथा कश्चित् प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर् वर्तमानां नर्तकीं स्वस्थो निर्विकल्पः पश्यति । एवं पुरुष आत्मकृतेन ज्ञानेन तासु तास्व् अवस्थासु वर्तमानां प्रकृतिं पश्यति --- इयं सा प्रकृतिर् या सर्वपुराणम् आत्मानं बध्नाति । प्रेक्षकवत् प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन् भावे स्थितः । किंभूतां प्रकृतिम्? निवृत्तप्रसवाम् । निवृत्तबुद्ध्यहङ्कारकार्याम् । अर्थवशात् सप्तरूपविनिवृत्ताम् । निर्वर्त्तितोभयपुरुषप्रयोजनवशाद् यैः सप्तभी रूपैर् धर्मादिभिर् आत्मानं बध्नाति तेभ्यो रूपेभ्यो विनिवृत्ताम् । यावज् ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तथा च पुमान् दृष्टः ॥ SkMv_65 ॥ _________________________________________________________ अत्राह --- ज्ञानचक्षुषा दृष्ट्वा प्रकृतिं पुरुषः किं करोति? अत्रोच्यते --- ## (p.58) ## यथेमां रङ्गगतां नर्तकीं सर्वास्व् अवस्थासु वर्तमानां दृष्ट्वा विरमति रङ्गात् प्रेक्षकः दृष्टा मयेत्य् उपेक्षक एकः केवलः शुद्धः पुरुषः । तथा प्रकृतिर् अपि --- "अनेनाहं दृष्टा" इति निवृत्ता । एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिर् अस्ति । नर्तक्य् अपि --- "अहम् अनेन दृष्टा" इत्य् उपरमते नृत्यात्, एवं पुरुषो ऽपि "दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः" इति प्रेक्षकवद् उपरमते मोक्षं गच्छतीत्य् अर्थः । तथा प्रकृतिर् अपि दृष्टाहम् अनेनेति स्वव्यापाराद् उपरमत्य् एव । अत्राह --- पुंप्रकृत्योः सर्वगतत्वात् सर्वनिषेधो न शक्यते वक्तुम् । तद् अस्य संसारसर्गस्य विनिवृत्तिर् एव । तत् कथम् इदं साधनं समीचीनम् इति । अत्रोच्यते --- सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्येति । यद्य् अपि प्रधानपुरुषयोः सर्वगतयोः संयोगो भवत्य् एव । तस्मिंश् च सति सर्गसम्भवस् तथापि नासौ सर्गः स्यात् प्रयोजनाभावात् । यस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः । शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्तश् च । ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर् विषयैर् योजयितव्यः । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षयितव्यः । एवं पुरुषदर्शनार्थं सम्प्रयोगः कृतः । एवं प्रकृतिपुरुषयोस् तयोः शरीरोत्पत्तिर् नास्ति पुनः ऋणिकधारिणकवद् यथेह लोके ऋणिकधारिणकौ उत्तमाधमर्णौ देवदत्तयज्ञदत्तौ यो ऽस्मिन् ऋणं धारयति स उत्तमर्णस् तेनाधमर्णाक्तः --- "ऋणं मे देही" इति । ततस् तेन तद्दत्तम् । ततस् तौ कृतप्रयोजनौ परस्परम् अर्थेन सन्त्यक्ताव् अथ तयोर् भूयः संयोगो भवति । तथापि नार्थकृत्यं प्रयोजनाभावात् । यथा वा वृद्धसंयोगाद् अपत्यं न भवति, प्रयोजनाभावात् । तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं नास्तीति सिद्धम् ॥ SkMv_66 ॥ _________________________________________________________ किञ् चान्यत्, यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षस् तर्हि मम कस्मान् न भवति । अत उच्यते --- ## यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानम् अधिगतं भवति तदा धर्मादीन्य् अकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवन्ति । को दृष्टान्तः --- यथेह (p.89) लोके बीजान्य् अग्निदग्धानि न प्ररोहसमर्थानि भवन्ति । धर्मो येषाम् आदिस् तानि धर्मादीनि तेषाम् अकारणानां प्राप्तिर् अकारणप्राप्तिः । तथा सत्यां पुनर्जन्म न भवति । अत्राह --- यदि सम्यग्ज्ञानान् मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यग्ज्ञानम् उत्पन्नं किमर्थं मोक्षं न गतो ऽस्ति, अथ वा त्वत्प्रसादात् तज्ज्ञानं ममापि सञ्जातं किम् अहं मोक्षं न गच्छामि । अत्रोच्यते --- तिष्ठति संस्कारवशात् । संस्कारो नाम धर्माधर्मौ निमित्तं कृत्वा शरीरोत्पत्तिर् भवति तिर्यङ्मनुष्यदेवादिषु । तस्य संस्कारेण ग्रहणम् । स च संस्कारः फलम् अदत्त्वा क्षयं न गच्छति, उत्पन्नज्ञानस्यापि तस्माद् इदं शरीरं विनाशं यास्यति । तन्निमित्ताभावाद् इदं शरीरं पतिष्यति । यथा च विद्वान् मोक्षं यास्यति । तस्मात् हेतोर् उत्पन्नज्ञानस्यापि धर्माधर्मवशात् तिष्ठति शरीरम् । को दृष्टान्तः? अत्रोच्यते --- चक्रभ्रमवद् धृतशरीरः । यथा कुलालश् चक्रं भ्रमयति घटं करिष्यामीति । स कुलालो घटं कृत्वा यथा स्वस्थो भवति, अवतिष्ठते । यस्मिंश् चावतिष्ठमाने चक्रं भ्रमत्य् एव । संस्कारवशात् --- कर्मवशाद् इत्य् अर्थः । एवम् एव पूर्वकृतयोर् धर्माधर्मयोर् बलवत्त्वाद् दुर्बलत्वाज् ज्ञानस्य, उत्पन्ने ऽपि ज्ञाने विद्वांस् तिष्ठति संस्कारवशाच् चक्रभ्रमवद् धृतशरीरः ॥ SkMv_67 ॥ _________________________________________________________ अत्राह --- उत्पन्नज्ञानः फलनिरपेक्षं कर्म निर्बीजं कुर्वन् न देहम् आरभते, आरब्धफलं यावत् जन्मदायि "नाभुक्तं क्षीयते कर्म" "अवश्यम् एव भोक्तव्यं कृतम्" इति क्षपयन्, अनारब्धफलेषु "यथैधांसि समिद्धो ऽग्निः(भगवद्गीता 4 |37)" इति परिहारेण भस्मीकरणम् । एवं कर्मणां ध्वंसे, उत्पन्ने ज्ञाने ऽपि कदा विद्वान् मोक्षं गच्छतीति? अत्रोच्यते --- ## तद् एवं सति शरीरभेदे देहनाशे प्राप्त आयात इत्य् अर्थः । चरितार्थत्वात् । स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वम् उक्तः । तस्यार्थस्य चरितार्थत्वात् कृत्वेत्य् अर्थः । प्रधानविनिवृत्तौ । यदा पूर्वकृतयोर् धर्माधर्मयोः क्षयो भवति तदा शरीरं भिद्यते । तस्मिंश् च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणम् अविशेषमयं तान्मात्रिकं सर्गादाव् उत्पन्नं तन् निवर्तते । इह शरीरे यत् पार्थिवं तत् प्र्थिवीं प्रविशति । एवम् अन्यद् अन्येषु प्रविशति । एवं स्थूलं शरीरं पञ्चधा भिद्यते । प्रधानं च कृतप्रयोजनं भूयो ऽन्यत्(p.60) शरीरं द्वितीयं नारभते विदुषः । एवम् अयं विद्वान् तस्मिन् शरीरे भिन्ने --- ऐकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोति । ऐकान्तिकम् अवश्यम्भावित्वाद् आत्यन्तिकम् अपुनरावृत्तित्वात् सर्वथेत्य् अर्थः । न त्व् औषधादिवत् कादाचित्करोगनिवृत्तिवत् । न च निवृत्ते रोगे पुनः सम्भवेद् इत्य् उभयोदाहरणम् ऐकान्तिकात्यन्तिकयोः । इत्थम् एकान्तात्यन्तस् तापत्रयस्याभावाद् उपरमाद् अनुत्पत्तेः कैवल्यं मोक्ष इत्य् अर्थः । तम् आप्नोति ॥ SkMv_68 ॥ _________________________________________________________ अत्राह --- किंप्रयोजनम् इदं ज्ञानम् उच्यते । अत्रोच्यते --- ## यश् चासौ पुरुषार्थो मोक्षस् तदर्थं पुरुषविमोक्षार्थं ज्ञानम् इदम् इति । यद् एतत् पूर्ववर्णितं ज्ञानं एतद् गुह्यं दुर्विज्ञेयम् इत्य् अर्थः । परमर्षिणा कपिलेन समाख्यातं कथितम् इत्य् अर्थः । अत्राह --- अस्मिन् ज्ञाने के ऽर्थाश् चिन्त्यन्ते । अत्रोच्यते --- स्थित्युत्पत्तिप्रलयाः तत्र देवादीनाम् अष्टौ स्थानानि भवन्ति । मानुष्यं चैकविधम्, भूलोके पञ्चविधं तैर्यग्योनम् । एषु स्थानेषु ब्रह्मादीनि तिर्यग्योनिपर्यन्तानि तिष्ठन्ति । एषा स्थितिः । उत्पत्तिं प्रादुर्भावं प्रधानान् महदहङ्कारतन्मात्रेन्द्रियमहाभूतानीत्य् उत्पत्तिः । एवं भूतोत्पत्तिर् भावोत्पत्तिश् च व्याख्याता । लयं वक्ष्यामः --- भूतानि तन्मात्रेषु लीयन्ते, तानीन्द्रियेषु, इन्द्रियाणि लीयन्ते चाहङ्कारे, स बुद्धौ, सा प्रधाने लयं गच्छति । प्रधानं तु क्वचिन् न लीयते ऽविकृतत्वात् । एवं प्रलयः ॥ SkMv_69 ॥ _________________________________________________________ अत्राह --- यद् एतद् भगवता व्याख्यातं पञ्चविंशतितत्त्वज्ञानम्, तस्य कुत आगम इति? अत्रोच्यते --- ## (p.61) एतत् विज्ञानम् अधिकुरुते । एतत् पवित्रं, कथं पवित्रम्? | यस्मान् नरकप्रेततिर्यग्योनिषु पतनात् त्रायते तस्मात् पवित्रम् । अग्र्यं श्रैष्ठ्यात् । वेदपुराणभारतम् अन्वादिभ्यो ऽपि धर्मशास्त्रेभ्य एतत् पञ्चविंशतितत्त्वज्ञानम् उत्तमम् । कस्मात्? ऐकान्तिकत्वात्, आत्यन्तिकत्वाच् च । अतो दुःखाभावश् च । मुनिर् भगवान् कपिलः आसुरिसगोत्राय ब्राह्मणाय वर्षसहस्रयाजिने ऽधिकारिताम् अवगम्य (अस्मै) प्रददौ । तदनुकम्पया तद्विमोक्षार्थम् । अन्धे तमस्य् अज्ञाने ऽयं तपस्वी वर्तत इत्य् उत्पन्नयानुकम्पया । मुनिर् मननात् । भगवान् भूतानां गतिम् आगतिं च विदन्न् अनति चलतीति भगवान् कपिलः । प्रत्युपकारानपेक्षसर्वोपकारी सुहृद् इत्य् अर्थम् अवलम्ब्योवाच । तद् एव ज्ञानं भूय आसुरिसगोत्रो ऽनुकम्पया पञ्चशिखाय प्रोवाच । पञ्चशिखेन तेन बहुधाकृतं तन्त्रम् । बहूनां शिष्याणां प्रदत्तम् ॥ SkMv_70 ॥ _________________________________________________________ तन्त्रम् इति व्याख्यायते । "तम एव खल्व् इदम् अग्र आसीत्"(मैत्र्युपनिषद् 5 |2) | तस्मिंस् तमसि क्षेत्रज्ञो ऽभिवर्तते प्रथमम् । तम इति उच्यते प्रकृतिः, पुरुषः क्षेत्रज्ञः । षष्टिपदार्था यस्मिन् शास्त्रे तन्त्र्यन्ते तत् षष्टितन्त्रम् । षष्टितन्त्रं ज्ञात्वा कुशलः किलेश्वरकृष्णनामा । तेन ईश्वरकृष्णेन विस्तरग्रन्थग्रहणभीरुणा हितार्थं षष्टितन्त्रम् अतिसङ्क्षिप्तम् । तद् आह --- #<शिष्यपरम्परयागतम् ईश्वरकृष्णेन चैतद् आर्याभिः । सङ्क्षिप्तम् आर्यमतिना सम्यग् विज्ञाय सिद्धान्तम् ॥ ISk_71 //># शिष्यपरम्परयागतम् इति । कपिलाद् आसुरिणा प्राप्तम् इदं ज्ञानम् । ततः पञ्चशिखेन, तस्माद् भार्गवोलूकवाल्मीकिहारीतदेवलप्रभृतीन् आगतम् । ततस् तेभ्य ईश्वरकृष्णेन प्राप्तम् । तद् एव षष्टितन्त्रम् आर्याभिः सङ्क्षिप्तम् आर्यमतिना विस्तीर्णमतिना सम्यग् विज्ञाय सिद्धान्तम् कार्यकारणसिद्धस्य शरीरस्यान्तो ऽपुनर्भावो मोक्षस् तस्य तादात्म्यम् इत्य् अर्थः । ततिसिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा । एष षष्टितन्त्र इति तात्पर्यम् ॥ SkMv_71 ॥ _________________________________________________________ ## (p.62) ये षष्टितन्त्रे पदार्था अभिहितास् ते सप्तत्यां व्याख्याताः कथिताः । षष्टित्भेदाः प्राग् व्याख्याताः । "भेदस् तमसो ऽष्टविध" इति आर्यायां "पञ्च विपर्ययभेदा" इत्य् अत्र चाभिहिता इत्य् एते पञ्चाशत् प्रत्ययाः इमे चान्ये दश मौलिकाः । तथा हि --- अस्तित्वम् एकत्वम् अथार्थवत्त्वं पारार्थ्यम् अन्यत्वम् अथो निवृत्तिः । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ तत्र "भेदानां परिमाणात्" इत्य् एतैः पञ्चभिर् हेतुभिः प्रधानास्तित्वम् एकत्वम् अर्थवत्त्वं च सिद्धम् । "सङ्घातपरार्थत्वात्" इति परार्थत्वम् उक्तम् । "जन्ममरणकरणानाम्" इति पुरुषबहुत्वं सिद्धम् । "चक्रभ्रमवद् धृतशरीर" इति स्थितिः सिद्धा, एते दश, "पञ्च विपर्ययाः" अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिर् इति पञ्चाशत् । उभयं मिलित्वा षष्टिपदार्थाः षष्टितन्त्रे । तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रम् । षष्टिपदार्थानां तन्त्रम् इति सङ्गतिः । आख्यायिकाविरहिताः परवादविवर्जिताश् चेति । परेण सह वादः परवादः तेन वर्जिताश् च । इति परिसमाप्तम् इति ॥ SkMv_72 ॥ _________________________________________________________ अत्राह --- कथम् एतद् अल्पग्रन्थं शास्त्रं कृत्स्नस्य वाचकं भविष्यति? अत्रोच्यते --- ## यस्मात् षष्टितन्त्रम् इति हेतुः । समासदृष्टं सङ्क्षेपतो ग्रन्थम् इत्य् अर्थः । शास्त्रम् इति । शास्यते येनोत्पथाद् इति शास्त्रम् । तीर्थोदकमहत्फलम् । कर्ता भोक्ता भोज्यं मोक्षश् चात्र चिन्त्यते । अथ दुःखानां शासनात् शास्त्रम् । इदम् --- इमां सप्ततिं दर्शयति । नार्थतश् च परिहीनम् । षष्टिपदार्थविचारणायाम्(p.63) अहीनम् इत्य् अर्थः । तन्त्रस्येति । यथा स्वल्पे ऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवम् अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिर् अभिहितेत्य् अर्थः ॥ SkMv_73 ॥ इत्य् आचार्येश्वरकृष्णप्रोक्तायाः साङ्ख्यसप्तत्या वृत्तिर् आचार्यमाठरकृतिः समाप्ता । (p.64)