Title: Vij¤anabhairava ------------------------------------------------------------------------ Encoded by: Dott. Marino Faliero Date: July 1998 Updated: ----- Sanskrit diacritical marks ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री देव्य् उवाच । श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् । त्रिकभेदम् अशेषेण सारात् सारविभागशः ॥ 1 ॥ अद्यापि न निवृत्तो मे संशयः परमेश्वर । किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥ 2 ॥ किं वा नवात्मभेदेन भैरवे भैरवाकृतौ । त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥ 3 ॥ नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः । चक्रारूढम् अनच्कं वा किं वा शक्तिस्वरूपकम् ॥ 4 ॥ परापरायाः सकलम् अपरायाश् च वा पुनः । पराया यदि तद्वत् स्यात् परत्वं तद् विरुध्यते ॥ 5 ॥ न हि वर्णविभेदेन देहभेदेन वा भवेत् । परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत् ॥ 6 ॥ प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् । भैरव उवाच । साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये ॥ 7 ॥ गूहनीयतमम् भद्रे तथापि कथयामि ते । यत्किंचित् सकलं रूपं भैरवस्य प्रकीर्तितम् ॥ 8 ॥ तद् असारतया देवि विज्ञेयं शक्रजालवत् । मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥ 9 ॥ ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् । केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम् ॥ 10 ॥ तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः । न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः ॥ 11 ॥ नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः । न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः ॥ 12 ॥ अप्रबुद्धमतीनां हि एता बलविभीषिकाः । मातृमोदकवत् सर्वं प्रवृत्त्यर्थं उदाहृतम् ॥ 13 ॥ दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी । व्यपदेष्टुम् अशक्यासाव् अकथ्या परमार्थतः ॥ 14 ॥ अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा । यावस्था भरिताकारा भैरवी भैरवात्मनः ॥ 15 ॥ तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् । एवंविधे परे तत्त्वे कः पूज्यः कश् च तृप्यति ॥ 16 ॥ एवंविधा भैरवस्य यावस्था परिगीयते । सा परा पररूपेण परा देवी प्रकीर्तिता ॥ 17 ॥ शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः । अतस् तद्धर्मधर्मित्वात् परा शक्तिः परात्मनः ॥ 18 ॥ न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते । केवलं ज्ञानसत्तायाम् प्रारम्भो ऽयम् प्रवेशने ॥ 19 ॥ शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना । तदासौ शिवरूपी स्यात् शैवी मुखम् इहोच्यते ॥ 20 ॥ यथालोकेन दीपस्य किरणैर् भास्करस्य च । ज्ञायते दिग्विभागादि तद्वच् छक्त्या शिवः प्रिये ॥ 21 ॥ श्री देव्य् उवाच । देवदेव त्रिशूलाङ्क कपालकृतभूषण । दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥ 22 ॥ यावस्था भरिताकारा भैरवस्योपलभ्यते । कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत् । यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव ॥ 23 ॥ भैरव उवाच । ऊर्ध्वे प्राणो ह्य् अधो जीवो विसर्गात्मा परोच्चरेत् । उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः ॥ 24 ॥ मरुतो ऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात् । भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः ॥ 25 ॥ न व्रजेन् न विशेच् छक्तिर् मरुद्रूपा विकासिते । निर्विकल्पतया मध्ये तया भैरवरूपता ॥ 26 ॥ कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् । तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥ 27 ॥ आमूलात् किरणाभासां सूक्ष्मात् सूक्ष्मतरात्मिकम् । चिन्तयेत् तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः ॥ 28 ॥ उद्गच्छन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात् क्रमम् । ऊर्ध्वं मुष्टित्रयं यावत् तावद् अन्ते महोदयः ॥ 29 ॥ क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम् । स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥ 30 ॥ तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना । निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः ॥ 31 ॥ शिखिपक्षैश् चित्ररूपैर् म.ङ्दलैः शून्यपञ्चकम् । ध्यायतो ऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥ 32 ॥ ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना । शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥ 33 ॥ कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः । क्रमेण मनसो दार्ढ्यात् लक्षयेत् लष्यम् उत्तमम् ॥ 34 ॥ मध्यनाडी मध्यसंस्था बिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥ 35 ॥ कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात् । दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः ॥ 36 ॥ धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् । बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः ॥ 37 ॥ अनाहते पात्रकर्णे ऽभग्नशब्दे सरिद्द्रुते । शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्छति ॥ 38 ॥ प्रणवादिसमुच्चारात् प्लुतान्ते शून्यभावानात् । शून्यया परया शक्त्या शून्यताम् एति भैरवि ॥ 39 ॥ यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत् । शून्यया शून्यभूतो ऽसौ शून्याकारः पुमान् भवेत् ॥ 40 ॥ तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः । अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत् ॥ 41 ॥ पि.ङ्दमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु । अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् छिवः ॥ 42 ॥ निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत् । निर्विकल्पमनास् तस्य वियत् सर्वम् प्रवर्तते ॥ 43 ॥ पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः । शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् ॥ 44 ॥ पृष्टशून्यं मूलशून्यं हृच्छून्यम् भावयेत् स्थिरम् । युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः ॥ 45 ॥ तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् । निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक् ॥ 46 ॥ सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे । विभावयेत् ततस् तस्य भावना सा स्थिरा भवेत् ॥ 47 ॥ देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत् । न किंचिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत् ॥ 48 ॥ हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यम् आप्नुयात् ॥ 49 ॥ सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् । दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते ॥ 50 ॥ यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ॥ प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत् ॥ 51 ॥ कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम् । प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत् ॥ 52 ॥ एवम् एव जगत् सर्वं दग्धं ध्यात्वा विकल्पतः । अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् ॥ 53 ॥ स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च । तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ॥ 54 ॥ पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे । प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यम् आप्नुयात् ॥ 55 ॥ भुवनाध्वादिरूपेण चिन्तयेत् क्रमशो ऽखिलम् । स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः ॥ 56 ॥ अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः । अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः ॥ 57 ॥ विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत् । तत्रैव च मनो लीनं ततस् तल्लयभाजनम् ॥ 58 ॥ घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत् । तल्लयं तत्क्षणाद् गत्वा तल्लयात् तन्मयो भवेत् ॥ 59 ॥ निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् । विलीने मानसे भावे वृत्तिक्षिणः प्रजायते ॥ 60 ॥ उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत् । युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते ॥ 61 ॥ भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना ॥ 62 ॥ सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत् । युगपन् निर्विकल्पेन मनसा परमोदयः ॥ 63 ॥ वायुद्वयस्य संघट्टाद् अन्तर् वा बहिर् अन्ततः । योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥ 64 ॥ सर्वं जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् । युगपत् स्वामृतेनैव परानन्दमयो भवेत् ॥ 65 ॥ कुहनेन प्रयोगेण सद्य एव मृगेक्षणे । समुदेति महानन्दो येन तत्त्वं प्रकाशते ॥ 66 ॥ सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः । पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम् ॥ 67 ॥ वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥ 68 ॥ शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् । यत् सुखम् ब्रह्मतत्त्वस्य तत् सुखं स्वाक्यम् उच्यते ॥ 69 ॥ लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः । शक्त्यभावे ऽपि देवेशि भवेद् आनन्दसम्प्लवः ॥ 70 ॥ आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत् ॥ 71 ॥ जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद् भरितावस्थां महानन्दस् ततो भवेत् ॥ 72 ॥ गितादिविषयास्वादासमसौख्यैकतात्मनः । योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता ॥ 73 ॥ यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत् । तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते ॥ 74 ॥ अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे । सावस्था मनसा गम्या परा देवी प्रकाशते ॥ 75 ॥ तेजसा सूर्यदीपादेर् आकाशे शबलीकृते । दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते ॥ 76 ॥ करङ्किण्या क्रोधनया भैरव्या लेलिहानया । खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते ॥ 77 ॥ मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् । निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत् ॥ 78 ॥ उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ । कक्षव्योम्नि मनः कुर्वन् शमम् आयाति तल्लयात् ॥ 79 ॥ स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च । अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् ॥ 80 ॥ मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् । होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते ॥ 81 ॥ आसने शयने स्थित्वा निराधारं विभावयन् । स्वदेहं मनसि क्षिणे क्षणात् क्षीणाशयो भवेत् ॥ 82 ॥ चलासने स्थितस्याथ शनैर् वा देहचालनात् । प्रशान्ते मानसे भावे देवि दिव्यौघम् आप्नुयात् ॥ 83 ॥ आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम् । स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात् ॥ 84 ॥ लीनं मूर्ध्नि वियत् सर्वम् भैरवत्वेन भावयेत् । तत् सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत् ॥ 85 ॥ किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः । विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत् ॥ 86 ॥ एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् । तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति ॥ 87 ॥ एवम् एव निमील्यादौ नेत्रे कृष्णाभम् अग्रतः । प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत् ॥ 88 ॥ यस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः । प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते ॥ 89 ॥ अबिन्दुम् अविसर्गं च अकारं जपतो महान् । उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥ 90 ॥ वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु । निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम् ॥ 91 ॥ व्योमाकारं स्वम् आत्मानं ध्यायेद् दिग्भिर् अनावृतम् । निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत् तदा ॥ 92 ॥ किंचिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः । तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥ 93 ॥ चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति । विकल्पानाम् अभावेन विकल्पैर् उज्झितो भवेत् ॥ 94 ॥ माया विमोहिनी नाम कलायाः कलनं स्थितम् । इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत् ॥ 95 ॥ झगितीच्छां समुत्पन्नाम् अवलोक्य शमं नयेत् । यत एव समुद्भूता ततस् तत्रैव लीयते ॥ 96 ॥ यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै । तत्त्वतो =B9हं तथाभूतस् तल्लीनस् तन्मना भवेत् ॥ 97 ॥ इच्छायाम् अथवा ज्ञाने जाते चित्तं निवेशयेत् । आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम् ॥ 98 ॥ निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम् । तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये ॥ 99 ॥ चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् । अतश् च तन्मयं सर्वम् भावयन् भवजिज् जनः ॥ 100 ॥ कामक्रोधलोभमोहमदमात्सर्यगोचरे । बुद्धिं निस्तिमितां कृत्वा तत् तत्त्वम् अवशिष्यते ॥ 101 ॥ इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् । भ्रमद् वा ध्यायतः सर्वम् पश्यतश् च सुखोद्गमः ॥ 102 ॥ न चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत् । भैरवि ज्ञायतां मध्ये किं तत्त्वम् अवशिष्यते ॥ 103 ॥ विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् । दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् ॥ 104 ॥ घटादौ यच् च विज्ञानम् इच्छाद्यं वा ममान्तरे । नैव सर्वगतं जातम् भावयन् इति सर्वगः ॥ 105 ॥ ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषो =B9स्ति सम्बन्धे सावधानता ॥ 106 ॥ स्ववद् अन्यशरीरे =B9पि संवित्तिम् अनुभावयेत् । अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत् ॥ 107 ॥ निराधारं मनः कृत्वा विकल्पान् न विकल्पयेत् । तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥ 108 ॥ सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्मा इति दार्ढ्याच् छिवो भवेत् ॥ 109 ॥ जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः । ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥ 110 ॥ भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात् । क्षोभशक्तिविरामेण परा संजायते दशा ॥ 111 ॥ आधारेष्व् अथवा 'शक्त्या 'ज्ञानाच् चित्तलयेन वा । जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥ 112 ॥ सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्य् अहम् । कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥ 113 ॥ संकोचं कर्णयोः कृत्वा ह्य् अधोद्वारे तथैव च । अनच्कम् अहलं ध्यायन् विशेद् ब्रह्म सनातनम् ॥ 114 ॥ कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् । अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम् ॥ 115 ॥ यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे ऽपि वा । तत्र तत्र शिवावास्था व्यापकत्वात् क्व यास्यति ॥ 116 ॥ यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः । तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता ॥ 117 ॥ क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते । कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा ॥ 118 ॥ वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत् । स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः ॥ 119 ॥ क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत् । तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत् ॥120 ॥ भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः । सा शक्तिः शाङ्करी नित्यम् भवयेत् तां ततः शिवः ॥ 121 ॥ वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता । ताम् एव मनसा ध्यात्वा विदितो ऽपि प्रशाम्यति ॥ 122 ॥ किंचिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने । न शुचिर् ह्य् अशुचिस् तस्मान् निर्विकल्पः सुखी भवेत् ॥ 123 ॥ सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः । न च तद्व्यतिरेक्तेण परो ऽस्तीत्य् अद्वया गतिः ॥ 124 ॥ समः शत्रौ च मित्रे च समो मानावमानयोः ॥ ब्रह्मणः परिपूर्णत्वात् इति ज्ञात्वा सुखी भवेत् ॥ 125 ॥ न द्वेषम् भावयेत् क्वापि न रागम् भावयेत् क्वचित् । रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति ॥ 126 ॥ यद् अवेद्यं यद् अग्राह्यं यच् छून्यं यद् अभावगम् । तत् सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः ॥ 127 ॥ नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते । बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् ॥ 128 ॥ यत्र यत्र मनो याति तत् तत् तेनैव तत्क्षणम् । परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत् ॥ 129 ॥ भया सर्वं रवयति सर्वदो व्यापको ऽखिले । इति भैरवशब्दस्य सन्ततोच्चारणाच् छिवः ॥ 130 ॥ अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः । निराधारे मनो याति तद्ध्यानप्रेरणाच् छमी ॥ 131 ॥ नित्यो विभुर् निराधारो व्यापकश् चाखिलाधिपः । शब्दान् प्रतिक्षणं ध्यायन् कृतार्थो ऽर्थानुरूपतः ॥ 132 ॥ अतत्त्वम् इन्द्रजालाभम् इदं सर्वम् अवस्थितम् । किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् छमं व्रजेत् ॥ 133 ॥ आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया । ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत् ॥ 134 ॥ न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः । प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः ॥ 135 ॥ इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् । इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते ॥ 136 ॥ ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः । एकम् एकस्वभावत्वात् ज्ञानं ज्ञेयं विभाव्यते ॥ 137 ॥ मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम् । यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः ॥ 138 ॥ निस्तरङ्गोपदेशानां शतम् उक्तं समासतः । द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः ॥ 139 ॥ अत्र चैकतमे युक्तो जायते भैरवः स्वयम् । वाचा करोति कर्माणि शापानुग्रहकारकः ॥ 140 ॥ अजरामरताम् एति सो ऽणिमादिगुणान्वितः । योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः ॥ 141 ॥ जीवन्न् अपि विमुक्तो ऽसौ कुर्वन्न् अपि न लिप्यते । श्री देवी उवाच । इदं यदि वपुर् देव परायाश् च महेश्वर ॥ 142 ॥ एवमुक्तव्यवस्थायां जप्यते को जपश् च कः । ध्यायते को महानाथ पूज्यते कश् च तृप्यति ॥ 143 ॥ हूयते कस्य वा होमो यागः कस्य च किं कथम् । श्री भैरव उवाच । एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे ॥ 144 ॥ भूयो भूयः परे भावे भावना भाव्यते हि या । जपः सो ऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ 145 ॥ ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया । न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना ॥ 146 ॥ पूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा । निर्विकल्पे महाव्योम्नि सा पूजा ह्य् आदराल् लयः ॥ 147 ॥ अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम् । भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता ॥ 148 ॥ महाशून्यालये वह्नौ भूताक्षविषयादिकम् । हूयते मनसा सार्धं स होमश् चेतनास्रुचा ॥ 149 ॥ यागो ऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा । क्षपणात् सर्वपापानां त्राणात् सर्वस्य पार्वति ॥ 150 ॥ रुद्रशक्तिसमावेशस् तत् क्षेत्रम् भावना परा । अन्यथा तस्य तत्त्वस्य का पूजा काश् च तृप्यति ॥ 151 ॥ स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः । आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम् ॥ 152 ॥ यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः । यश् चैव पूजकः सर्वः स एवैकः क्व पूजनम् ॥ 153 ॥ व्रजेत् प्राणो विशेज् जीव इच्छया कुटिलाकृतिः । दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा ॥ 154 ॥ अस्याम् अनुचरन् तिष्ठन् महानन्दमये ऽध्वरे । तया देव्या समाविष्टः परम् भैरवम् आप्नुयात् ॥ 155 ॥ षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः । जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ 156 ॥ इत्य् एतत् कथितं देवि परमामृतम् उत्तमम् । एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन ॥ 157 ॥ परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः । निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम् ॥ 158 ॥ भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया । ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम् ॥ 159 ॥ सर्वम् एतत् परित्यज्य ग्राह्यम् एतन् मृगेक्षणे । किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम् । प्राणा अपि प्रदातव्या न देयं परमामृतम् ॥ 160 ॥ श्री देवी उवाच । देवदेव माहदेव परितृप्तास्मि शङ्कर । रुद्रयामलतन्त्रस्य सारम् अद्यावधारितम् ॥ 161 ॥ सर्वशक्तिप्रभेदानां हृदयं ज्ञातम् अद्य च । इत्य् उक्त्वानन्दिता devi ka.ïthe lagnà ÷ivasya tu || 162 || ------------------------------------------------------------------------ ____________ Gandharva-nagaram / DSO Sanskrit Archive ------------------------------------------------------------------------