Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada.

Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923
(Kashmir Series of Texts and Studies ; 39)

Input by Somadeva Vasudeva

"PADAPATHA"-VERSION







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha śrīvātūlanāthasūtrāṇi
śrīmadanantaśaktipādaviracitavṛttisametāni


1ab: saṃghaṭṭa+ghaṭṭana+bala+udita+nirvikāra+&śūnya+atiśūnya+padam avyaya+bodha+sāram
1cd: sarvatra khecara+dṛśā pravirājate yat & tan naumi sāhasa+varaṃ guru+vaktra+gamyam

2ab: sarva+ullaṅghana+vṛttyā+ iha & nirviketo 'krama+akramas+
2cd: kas+ api+ anuttara+cit+vyoma+&svabhāvo jayatāt+ ajas+
3ab: śrīmat+vātūlanāthasya & hṛdaya+ambhodhi+saṃbhavam
3cd: pūjya+pūjaka+pūjābhis+ & projjhitaṃ yan namāmi tat
4ab: yena+ iha sarva+vṛttīnāṃ & madhya+saṃsthas+ api sarvadā
4cd: mahā+vyoma+samāviṣṭas+ & tiṣṭhāmi+ asmin nirāvalis+
5ab: tam apūrvam anāveśam & asparśam aniketanam
5cd: saṃvit+vikalpa+saṃkalpa+&ghaṭṭanaṃ naumi+ anuttaram
6ab: yoginī+vaktra+saṃbhūta+&sūtrāṇāṃ vṛttis+ uttamā
6cd: kena+ api kriyate samyak+¶+tattva+upabṛṃhitā

iha kila ṣaṭ+darśana+catur+āmnāya+ādi+melāpa+paryanta+samasta+darśana+uttīrṇam akathyam api śrīmat+vātūlanāthasya pīṭheśvaryas+ ucchuṣma+pāda+augham uktvā tat+ anu parama+rahasya+upabṛṃhita+trayodaśa+kathā+sākātkāra+dṛśā krama+akrama+asti+nāsti+tathya+atathya+bheda+abheda+savikalpa+nirvikalpa+bhava+nirvāṇa+kalaṅka+ujjhitaṃ kim api+ anavakāśaṃ paraṃ tattvaṃ sūtra+mukhena+ ādiśanti --
yatra+ idam ādi+sūtram

VaSu01: mahāsāhasavṛttyā svarūpalābhaḥ //

ati+tīvrātitīvratara+viśṛṅkhala+śaktipāta+āghrātasya sva+svarūpa+samāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahā+sāhasavṛttyā*" ghasmara+mahāghanatara+para+nāda+ullāsa+sphāreṇa savikalpa+nirvikalpa+ātmaka+samasta+saṃvit+nivaha+ghaṭṭanāt+ nirāvaraṇa+mahāśūnyatā+samāveśa+niṣṭhayā "*svarūpa+lābhas+*" samasta+kalpanā+uttīrṇatvāt+ akṛtaka+niravakāśa+niruttara+nistaraṅga+niravadhi+nirniketa+asparśa+saṃvit+prāptis+ bhavati -- iti rahasya+arthas+ / mahāsāhasa+vṛttyā+ anupraveśas+ ca vakṣyamāṇa+kathita+krameṇa+ adhigantavyas+ //

jhaṭiti sarva+ullaṅghana+krameṇa+ aniketa+svarūpa+prāpti+sākṣātkāra+mahā+sāhasa+carcā+saṃpradāyaṃ nirūpya, idānīṃ tatraiva sarva+vṛtti+mahā+sāmarasyam ekakāle pracakṣate

VaSu02: tat+lābha+ācchuritā [yud+?]yugapat+vṛtti+pravṛttis+

vṛttīnāṃ dṛk+ādi+marīci+rūpāṇāṃ tathā rāga+dveṣa+ādi+unmeṣavatīnāṃ "*yugapat*" tulyakālaṃ krama+paripāṭi+ullaṅghanena+ akrama+pravṛttyā "*tat+lābha+ācchuritā*" tat tena prāk+ukta+mahāsāhasa+daśā+samāveśa+krama+prāpyeṇa svarūpa+lābhena kāla+akāla+kalpanā+uttīrṇa+alaṃgrāsa+vapuṣā mahānirīheṇa+ ācchuritā spṛṣtā sva+svarūpatāṃ nītāḷ"*pravṛttis+*" prakarṣeṇa vartamānā vṛttis+ satatam acyutatayā tat+samāveśa+avasthānam iti+ arthas+ / iti+ anayā ukti+bhaṅgyā sarva+vṛttīnāṃ samanantaram eva sarva+uttīrṇa+mahā+śūnyatā+dhāmni dhāma+rūpe tanmayatayā paraspara+vibheda+vigalanena+ udaya+padavyām eva satatam avasthitis+ sthitā+ iti+arthas+ //

iti+anayā+ ukti+bhaṅgyā tulya+kāla+kathana+upadeśam uktvā idānīṃ pustaka+kathāṃ nirūpayanti

VaSu03: ubhaya+paṭṭa+udghaṭṭanāt+ mahāśūnyatā+praveśas+

śrīmat+niṣkriyānandanātha+angraha+samaye śrīgandhamādana+siddha+pādais+ akṛtaka+pustaka+pradarśanena yā para+pade prāptis+ upadiṣṭā sā+ eva vitatya nirūpyate / sapta+randhra+krama+udita+sapta+śikhā+ullāsa+ātmakas+ prāṇa+pravāha+udayas+ sas+ eva+ ūrdhva+paṭṭakas+ pūrṇa+vṛtti+udayas+, randhra+dvaya+suṣira+nālikā+pravāha+prasṛtas+ apāna+rūpas+ adhas+paṭṭakas+ pañca+indriya+śakti+veṣṭitas+ pañca+phaṇa+dharma+anibandhakas+ adhaḥsthitas+ / tasya valaya+dvayaṃ jāgrat+svapna+ātmakam unmudrya granthi+nibandhanam apahṛtya+ "*ubhaya+paṭṭa+udghaṭṭanāt*" prāṇa+apāna+dvaya+vidāraṇāt+ madhya+vartī yas+ prāṇa+rūpas+ mahā+śūnyatā+svabhāvas+ kula+akula+vikalpa+daśā+ujjhitas+ avyapadeśya+mahā+nirāvaraṇaniratyaya+vedya+vedaka+nirmuktas+ varṇa+avarṇa+nivarṇa+uttīrṇas+ sparśa+asparśa+prathā+parivarjitas+ upacārāt+ parama+ākāśa+ādi+abhidhānais+
abhidhīyate / tatra "*praveśas+*" tat+samāveśatayā sāmarasya+avasthitis+ sas+ eva prāpta+mahā+upadeśa+nāma+ āvirbhavati+ iti+arthas+ //


itthaṃ mahānaya+uktadṛśā sarvaśāstra+prapañca+uttīrṇātvāt+ avācyaṃ kim api mahā+upadeśa+sākṣātkāram ubhaya+paṭṭaka+ākāra+sat+asat+rūpa+dvaya+nivāraṇena nistaraṅga+paravyoma+samāveśa+vivarjitam āsūtrita+mahāśūnyatā+samāveśam āvedya, idānīṃ yugma+upasaṃhārāt kaivalyaphalaṃ tanmayatā+ upavarṇyate

VaSu04: yugma+grāsāt+ niravakāśa+saṃvit+niṣṭhā //

pṛthivī+ādi+mahābhūta+pañcakasya+ eka+ekasmin grāhya+grāhakatayā "*yugma*"+vṛtti+udaya+saṃvyavasthitiḥ / tatra gandha+prādhānyāt+ dharā+tattvasya pāyu+ghrāṇa+rūpeṇa dvi+prakāratā / ap+tattvasya ca rasa+pradhānatayā+ upastha+rasanā+rūpeṇadvaividhyam / tejas+tattvasya rūpaprādhānyāt pāda+netra+bhedena dvaya+rūpatā / vāyu+tattvasya sparśa+prādhānyāt tvak+pāṇi+svabhāvatas+ dvidhā gatis+ / ākāśa+tattvasya śabda+prādhānyāt+ vāk+śrotra+bhedena dvi+prakāratayā+ eva bahudhātvam / athavā pṛthivī+ap+svarūpau bhogya+svarūpa+avasthitau / tejas+vāyu+ākhyau bhoktṛ+svabhāvau saṃsthitau / ākāśaṃ ca+ etat+ yugma+antarasthaṃ sat+suṣiratayā sarva+pranāḍikā+antara+uditaṃ ca bahudhā vibhaktam / pṛthivī+ādi+vāyu+antaṃ bhūta+catuṣṭayam+ bhogya+rūpam ākāśaṃ ca bhoktṛ+svabhāvam iti vā / bhogye+ api bhoktā sadā+ eva+ tiṣṭhati; bhoktari+ api bhogas+
nityam+ vibhāti / evam+ukta+yuktyā pratyekam+ pṛthivī+ādi+mahā+bhūta+pañcakam+ yugmena dvaya+vibhūtyā+ anāratam+ prollasati+ iti+abhiprāyas+ / athavā pratyekam+ vyakta+avyaktatayā+ bahis+antaratayā śānta+udriktatayā vā vibhāti / etat+ pañcaka+sthāna+saṃthita+yugmasya ``grāsāt'' saṃharaṇat+ ``niravakāśa+saṃvit+niṣṭhā'' niravakāśā yā+ iyam+ saṃvit+ tasyā niṣṭhā samyak+aviparyastatayā saṃthitis+ / niravakāśa+saṃvittvena na+ api savikalpa+saṃvit+unmeṣais+ avakāśas+ labhyate, na+ api nirvikalpa+saṃvit+svabhāvena praveśas+ adhigamyate / ittham aprameyatvāt+ niruttara+paramādvaya+svabhāvatvāt+ ca niravakāśa+saṃvit+ iha+ ucyate / tasyā niṣṭhā vara+guru+pradarśita+dṛśā satatam ucyatā gatis+ keṣāṃcit+ bhavati+ iti+ arthas+ / evaṃ dvaya+ ātmaka+kula+kaula+kavalanena nirupādhi+nīrūpa+niḥsvarūpa+tādātmyaṃ bhavati+ iti+ arthas+ //4//

dvaya+vigalanena para+tattva+avasthitim+ yugma+carcāgamanikayā+ iha uktvā, tat+ anu saṃghaṭṭa+kathā+sākṣātkāras+ nirūpyate

VaSu05: siddhayoginī+saṃghaṭṭāt+ mahāmelāpa+udayas+

siddhās+ ca yoginyas+ ca tās+ siddhayoginyas+ viṣaya+karaṇeśvarī+rūpās+ / tāsāṃ saṃghaṭṭas+ saṃgamas+ grāhya+grāhaka+ubhaya+saṃśleṣas+ paraspara+āgūraṇa+krameṇa+ āliṅganam / tena+ āliṅganena sadā+ eva ``mahāmelāpa+udayas+'' mahāmelāpasya+ ahaṃtā+idaṃtā+ātmaka+dvaya+vigalanāt+ niruttara+cidvyomni satatam+ mahāsāmarasya+ātmakasya+ sarvatra pratyakṣatayā+ udayas+ samullāsas+ bhavati+ iti+ arthas+ / vedya+vedaka+dvaya+aprathana+pravṛttyā paramādvaya+samāveśas+ sarvatra+ avasthita+ iti+ uktam+ bhavati //5//

ubhaya+vigalanena sadā+ eva mahāmelāpa+udayam uktvā, tat+ anu kañcuka+traya+ullaṅghanena niruttara+pada+prāptim+ kaṭākṣayanti

VaSu06: trikañcuka+parityāgāt+ nirākhya+pada+avasthitih+

trikañcukasya bhāvika+bhautika+śūnya+bheda+bhinnasya / tatra bhāvikaṃ śabda+ādi+ahaṃkāra+paryantam+ tanmātra+rūpam+, bhautikam+ pṛthivī+ādi+rūpam+, śūnyam+ nirīha+ākhyam+ vāsanā+svarūpam+ ca / athavā bhāvikam+ ghaṭa+ākāram+ bāhyam+ grāhya+viṣaya+rūpam+, bhautikam+ punas+āntaram indriya+ātmakam+ grahaṇa+rūpam, śūnyam+ tat+ubhaya+madhyama+ākāśam / athavā bhāvikam+ svapna+avasthā sṛṣṭis+ ucyate, bhautikam+ jāgrat+prathā sthitis+ nigadyate, śūnyam+ suṣupta+daśā saṃhāras+ abhidhīyate / ittham+saṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt+ ``nirākhya+pada+avasthitis+''nirgatā+ ākhyā+ abhidhānam+ yasya+ asau+ nirākhyas+ avyapadeśyam anuttaram+ vāk+uttīrṇam+ param+ dhāma+, tasmin+ sarvottīrṇa+aniketana+paramākāśe+ avasthitis+ sadā+ eva+ aparicyuta+svabhāva+niṣṭhā bhavati+ iti saṃbandhas+ //6//

ittham+ kañcuka+traya+ullaṅghanena turya+pada+prāptim+ nirūpya+, idānīm+ sarva+vāk+prathāsu nirāvaraṇāsu svara+bhūti+vijṛmbhā+ eva prathate sadā+ eva, -- iti nirūpayanti

VaSu07: vāk+catuṣṭaya+udaya+virāma+prathāsu svaras+ prathate

ādau tāvat+ vāk+catuṣṭayam+ nirṇīyate / nirāvaraṇa+niravakāśa+udaya+niruttara+nistaraṅga+parama+nabhasi+ ucchalat+kimcit+calana+ātmaka+prathama+spanda+vikāsa+svabhāvā varṇa+racanām+ māyūra+aṇḍa+rasa+nyāyena+ advaya+mahāsāmarasyatayā+ antas+dhārayantī parā+ iti prathitā / sā+ eva ca+ anāhata+nāda+svarūpatām avāptā nirvibhāga+dharmiṇī samasta+varṇa+udayam+ vaṭadhānikāvat+ antas+dhārayantī draṣṭṛ+svabhāvā paśyantī+ iti vyapadeśyā / sā+ eva ca saṃkalpa+vikalpa+nivaha+niścaya+ātma+buddhi+bhūmim+ svīkṛtavatī varṇa+puñjam+ śimbikā+phala+nyāyena+ antas+dhārayantī madhyamā+ iti+abhihitā / sā+ eva hṛt+kaṇṭha+tālu+ādi+sthāna+karaṇa+krameṇa+ āhatā satī varṇa+vibhava+maya+śloka+ādi+vat+ bheda+rūpam+ prakaṭayantī rūpa+ādi+samasta+viśva+prathāṃ ca vyaktatām āpādayantī vaikharī+ iti+ uktā / ittham+ niravakāśāt+ saṃvit+padāt+
vāk+catuṣṭayam aviratam anirodhatayā prathate / evam īdṛk+svabhāva+vāk+catuṣṭayasya+ udayas+ ca virāmas+ ca tāvat+ udaya+virāmau+ sṛṣṭisaṃhārau, tayos+ prathā vyakta+avyaktatayā sadā+ eva+ aviratam ullasantyas+ sphurantyas+, tāsu ``svaras+'' anāhata+hata+uttīrṇa+mahānāda+ullāsa+vikāsa+svabhāvas+ ``prathate'' savikalpa+nirvikalpa+saṃvit+uttīrṇa+para+viyat+udayam eva prakāśitam+ satatam akaraṇa+pravṛttyā prayāti+ iti+ arthas+ / ittham+ nānā+bheda+ullāsa+prakāśa+rūpeṣu+ varṇa+nivaha+udvaha+udayeṣu+ madhyāt+ prativarṇa+antare vāk+catuṣṭaya+krameṇa+ akhaṇḍita+vṛttyā+ sva+svarūpam+ aparityajya+ yathā+mukha+upadiṣṭa+nītyā+ svaras+ eva prathate, --- iti+uktam+ bhavati //7//

iti vāk+catuṣṭaya+udaya+krameṇa+ nirāvaraṇa+svara+udayas+ sarvatra+ sarva+kālam+ sphurati+, --- iti nirūpya, idānīm+ rasa+tritaya+ābhoge sati param+ dhāma+ eva niruttaram+ cakāsti, --- iti nigadyate

VaSu08: rasa+tritaya+āsvādanena+ anicchā+ucchalitam+ vigata+bandham+ param+ brahma //

rasa+trayam+ guru+mukha+udita+dṛśā manāk+ īṣat+ prakāśyate / mūlādhāra+payodhara+ādhāra+prathita+akṛtrima+rasa+tritaya+ābhoge sati "*anicchā+ucchalitam*" niṣkāmatayā prollasitam+ "*vigata+bandham+*" virahita+bheda+prathā+ātmaka+saṃsāra+avagraham+ śānta+citra+ubhayavidha+brahma+svarūpa+samuttīrṇam+ kim+ api niruttara+prakṛṣṭatara+āmarśa+saṃvit+svabhāvam+ "*param+ brahma+*" eva satatam an+astam+ita+sthityā vijṛmbhate+ iti+ arthas+ / etat+ eva+ rahasya+krameṇa+ ucyate / mūlādhāras+ tu prathama+pratibhā+ullāsa+mahānāda+viśeṣas+ sṛṣṭisvabhāvas+ bheda+abheda+ātmaka+saṃvit+padārtha+prathama+āśraya+bhitti+mūtatvāt / payidharas+ tu payas+ samasta+āpyāyakatvāt+ sarva+āśraya+saṃvit+svarūpam+ tat+ eva+ dhārayati+ sthiti+praroham+ avalambayati yas+ spandas+ adya+unmeṣas+ eva sarva+padārtha+avabhāsanāt+ sthiti+rūpas+ / ādhāras+ tu
jaḍa+ajaḍa+bhāva+padārtha+upasaṃhārakatvāt+ pratyāvṛtti+saṃvit+svabhāvas+ saṃhāras+ / etat+traya+udhūtam+ rasa+rūpam+ tat+tat+anubhava+camatkāra+sāmarasyam āsvādya svātmani+ akṛtaka+kha+mudrā+anupraveśāt+ vimṛśya, turya+svabhāvas+ mahāsaṃhāra+ākhyas+ anavaratam+ parama+advayatayā vibhāti+ iti rahasya+arthas+ //8

evam+ niravakāśa+bhaṅgyā rasa+tritaya+carcā+saṃpradāyam+ nirūpya+, idānīm+ devī+catuṣṭaya+kathā+sākṣātkāras+ prakāśyate

VaSu09: devī+catuṣṭaya+ullāsena sadā+ eva sva+viśrānti+acasthitis+ //

"*devī+catuṣṭayam+*" kṣut+tṛṭ+īrṣyā+mananā+ākhyam / tatra ca sarva+grāsa+niratatvāt+ kṣut+ eva mahāsaṃhāras+ / sarva+śoṣakatvāt+ tṛṭ+ eva saṃhāras+ / īrṣyā dvaya+prathā+āpādikā grāhya+grāhaka+parigraha+grathitā sthiti+rūpā / mananā ca saṃkalpa+vikalpa+ullāsa+rūpā sṛṣṭis+ / etat+rūpasya+ devī+catuṣṭayasya ca+ "*ullāsena*" ghasmara+saṃvit+pravāha+pravṛttyā prathanena "*sadā+ eva*" sarva+kālam+ pratyekam+ cāturātmyena udyoga+ābhāsa+carvaṇa+alaṃgrāsa+vapuṣā sva+svarūpa+avasthitis+ pañcama+pada+atiśāyinī niravakāśa+saṃvit+niṣṭhā sthitā+ iti+ arthas+ / /9

iti+ anena sūtreṇa devī+catuṣṭaya+kathā+kramam+ prakāśya+, idānīm+ dvādaśa+vāha+cakra+rahasyam+ nirūpyate

VaSu10: dvādaśa+vāha+udayena mahā+marīci+vikāsas+ //

manas+saṃhitam+ śrotra+ādi+buddhīndriya+pañcakam+, tathā buddhi+saṃhitam+ vāk+ādi+karmendriya+pañcakam+, etat+ubhaya+samūhas+ "*dvādaśa+vāhas+*" / tasya+ ullāsas+ ahetukena+ kena+ api ati+viśṛṅkhalatara+dhāma+niruttara+nistaraṅga+para+svātantrya+vṛttyā ghasmara+saṃvit+pravāhas+ / tena "*mahā+marīcīnām+*" nirāvaraṇa+krameṇa pratyekasmin+ pravāhe+ udyoga+avabhāsa+carvaṇa+alaṃgrāsa+viśrānti+rūpāṇām+ mahāsaṃvit+raśmīnām+ "*vikāsas+*" niyata+aniyata+cit+acit+prathā+vigalanena nitya+vikasvara+svabhāvas+ mahā+prabodhas+ satatam+ avinaśvaratayā sarvatra sarvatas+ sarvadā+ eva sthitas+ iti mahāvākya+arthas+ //

iti+ akaraṇa+siddham+ sadā+ eva nirāvaraṇa+pada+samāveśam+ dvādaśa+vāha+udaya+dṛśā prakāśya+, idānīm+ caryā+pañcaka+saṃpradāyam+ nirūpyanti

VaSu11: caryā+pañcaka+udaye nistaraṅga+samāveśas+ //

"*caryā+pañcakam+*" tu+ anāśrita+avadhūta+unmatta+sarvabhakṣya+mahāvyāpaka+svarūpam+ / tasya+ udayas+ niyata+aniyata+śakti+samūha+antara+uditas+ vikāsa+svabhāvas+ ullāsas+ / tasmin+ sati "*nistaraṅga+samāveśas+*" āṇava+śākta+śāmbhava+udaya+rūpa+samasta+taraṅga+parivarjita+samāveśa+lakṣaṇa+niruttara+samāveśa+dharmā+ eva prathate+ iti+arthas+ / caryā+pañcaka+kramam+ ca vitatya nirūpayāmi / tatra+ anāśritā+ nirādhāratvāt+ parama+ākāśa+rūpā śrotra+suṣira+pradeśa+gamanena sva+grāhya+vastu+upasaṃharaṇāya+ udgatā / avadhūtā ca+ aniyatatayā sarvatra+viharaṇa+dṛk+śakti+mārgeṇa+ sva+saṃhārya+svīkaraṇāya+ unmiṣitā / unmattā ca vicittavat+svatantratayā grāhya+agrāhya+saṃbandha+avivakṣayā sva+viṣaya+grahaṇāya prathitā / sarvabhakṣyā bhakṣya+saṃskāra+nikhila+kavalana+śīlā sva+saṃhārya+padārtha+grasanāya+ uditā / sarva+vyāpikā+ ca
tvak+vṛtti+gamanikayā nikhila+vyāpakatvāt+ aśeṣa+sparśa+svīkaraṇāya+ unmiṣitā; --- iti caryā+pañcaka+udayas+ //

satata+siddha+caryā+kramam+ nirūpya+, idānīm+ nirniketa+para+jñāna+prakāśa+avalambanena puṇya+pāpa+nivṛtti+kathām+ nirūpayanti

VaSu12: mahābodha+samāveśāt puṇya+pāpa+saṃbandhas+ //

"*mahā+bodhas+*" ca jñātṛ+jñāna+jñeya+vikalpa+saṃkalpa+kāluṣya+nirmuktas+ niḥśama+śama+aniketa+nirdhāma+dhāma+prathā+ātmakas+ paratara+jñāna+svabhāvas+ krama+akrama+uttīrṇatvāt+ mahā+gurubhis+ sākṣātkṛtas+ / tasya "*samāveśas+*" akaraṇa+krameṇa yathāsthita+saṃniveśena tyāga+svīkāra+parihāratas+ satatam+ acyuta+vṛttyā tat+rūpeṇa sphuraṇam / tasmāt+ "*mahābodha+samāveśat+*" puṇya+pāpayos+ śubha+aśubha+lakṣaṇa+karmaṇos+ dvayos+ sva+phala+dvaya+vitaraṇa+śīlayos+ "*asaṃbandhas+*" asaṃśleṣas+ asaṃyogas+ ca anavaratam+ jīvate+ eva vīra+varasya+ apaścima+janmanas+ kasya cit+ sarva+kālam+ akṛtaka+anubhava+rasa+carvaṇa+saṃtṛptasya bhava+bhūmau+ eva bandha+mokṣa+ubhaya+uttīrṇa+mahāmuktis+ kara+tala+āmalaka+vat+ sthitā+ iti+ arthas+ //

sva+svarūpa+prāpti+pūrvakam+ puṇya+pāpa+tiraskāra+carcā+kramam+ uktvā+, idānīm+ svara+siddha+mauna+kathām+ udghāṭayanti

VaSu13: akathana+kathā+balena mahā+vismaya+mudrā+prāptyā kha+svaratā //

"*akathana+kathā+balam+*" guru+mukha+upadiṣṭa+saṃpradāya+krameṇa manāk+ iha carcyate / asya+ akārasya (1)hata+(2)anāhata+(3)anāhata+hata+(4)anāhata+hata+uttīrṇatayā caturdhā+udita+rūpasya kathanam+ vaktra+āmnāya+carcā+saṃniveśanam iti+ akathanam+ / tatra hatas+ tāvat+ kathyate -- hṛt+kaṇṭha+tālu+ādi+sthāna+karaṇa+saṃniveśais+ hatas+ akāra+ādi+hakāra+paryanta+nānā+padārtha+avabhāsakas+ / anāhatas+ ca+ asvara+mūla+ullasita+paranāda+visphāras+ tantrī+madhyamā+svara+saṃketakas+ ā+kaṇṭha+kūpa+antāt+ upacāratas+ kṛta+pratiṣṭhas+ / anāhata+hatas+ ca+ ubhaya+āśrita+unmiṣitas+ ahatas+ viśrānta+śaṣkulī+śravaṇa+gopana+udbhinna+prathas+ śravaṇa+yugma+madhya+varti+ākāśāt+ tattva+pratibimba+tattva+dehatas+ api hatas+ anāhata+hatas+ / anāhata+hata+uttīrṇas+ ca mahā+nirāvaraṇa+dhāma+samullasitas+ avikalpas+
īṣat+calattā+ātmaka+mahā+spanda+prathama+koṭi+rūpas+ svaras+ saṃkoca+vikāsa+virahāt+ parama+vikāsa+rūpas+ asparśa+dharma+anuccārya+mahā+mantra+prathā+ātmakas+ / tathā ca+ anāhata+hata+uttīrṇas+ yas+ sa śṛṅgāṭaka+ākāras+ raudrī+svabhāvas+ turyas+ / anāhata+hatas+ ca+ anacka+kalā+ātmaka+vaktra+saṃsthānas+ vāma+rūpas+ suṣuptas+ / anāhatas+ ca bāhurūpa+ambikā+śaktis+ yās+ āgame nirūpitā tat+svarūpas+ svapnas+ / hatas+ ca āyudha+ākāras+ jyeṣṭhā+svabhāvas+ jāgrat+ / iti+ etat+catuṣṭaya+svabhāvasya+ ādya+varṇasya kathanam+ pāramparya+mukha+yukti+viśeṣas+ / tasya balam+ hata+ādi+rūpa+traya+ullasita+anāhata+hata+uttīrṇa+rāva+sphurattā+rūpam+ vīryam+ tena "*akathana+kathā+balena*" / tatra+ evam+ akathanam+ vāk+prapañca+uttīrṇam+ akathanam+ eva kathanam+ saṃkramaṇa+krameṇa nirniketa+svarūpa+avadhānam+ tat+ eva balam+
akṛtaka+sphāra+sāram+ / tena saṃkramaṇam+ ca manāk+ iha vitanyate / prāṇa+puryaṣṭaka+śūnya+pramātṛ+niviniṣṭa+abhimāna+vigalanena nistaraṅga+pravikacat+cit+dhāma+baddha+āspadas+ daiśika+varas+ niḥspanda+ānanda+sundara+parama+śūnya+dṛk+balena kārya+karaṇa+karma+nirapekṣatayā yat+ yat+ kim+ cit+ sarva+gata+ātma+svarūpa+pratipattau+ avalokayati tat+ tat+ paratara+cinmayam+ eva satatam+ bhavati+, +- iti na+ asti+ atra sandehas+ / tathā ca+ anyat+ vyākhyā+antaram+ āha +- kathanam+ tāvat+ ṣaḍdarśana+caturāmnāya+melāpa+krama+samūheṣu pūjana+krama+udita+niyata+aniyata+devatā+cakra+avalambanena sphurati / iha punas+ pūjya+pūjaka+pūjana+saṃbandha+parihāreṇa śrīmat+vātūlanātha+ādi+siddha+pravara+vaktrāmnāya+dṛśā satata+siddha+mahā+marīci+vikāsas+ eva sarva+uttīrṇa+svarūpa+avibhinnas+ sarvadā+ eva sarvatra virājate, +- iti+ akathana+kathā+balam+ tena
mahā+vismaya+prāptis+ bhavati+ iti saṃbandhas+ / "*mahā+vismayas+*" ca vigatas+ vinaṣṭas+ smayas+ mita+amita+ahaṅkāra+darpas+ sarva+ullaṅghana+vṛttyā svarūpa+anupraveśas+ / atha ca mahā+vismayas+ sva+para+bheda+vismaraṇāt+ jhaṭiti nirantara+nirargala+khecara+vṛtti+samāveśas+ / sā+ eva sarva+mudrāṇām+ kroḍīkaraṇāt+ "*mudrā*" tasyā mauna+pada+samāveśa+mayatā / tayā hetu+bhūtayā "*kha+svaratā*" trayodaśa+kathā+kathana+sāmarasya+ātmakas+ kha+svaras+ tasya bhāvas+ sāmarasya+prathanam+ bhavati+ iti+ arthas+ / kha+svaras+ tu kham+ api bhāva+śūnyam+ api svena rāti vyāpnoti svīkaroti+ iti+ ādatte+, iti kha+svaras+ //

ṣaḍdarśana+cāturāmnāyika+sarva+melāpa+kathā+trayodaśa+kathā+sākṣātkāra+upadeśa+bhaṅgyā+anuttara+pada+advayatayā kasya+cit+avadhūtasya pīṭheśvarībhis+ mahā+melāpa+samaye sūtra+upanibaddhas+ vaktrāmnāyas+ prakāśitas+ / tasya+ eva+ iha manāk+ satām+ avabodha+artham+ asmābhis+ vṛttis+ iyam+ kṛtās+ iti śivam+ /

iti parama+rahasyam+ vāk+vikalpa+ogham+ uktam+ &
bhava+vibhava+vibhāga+bhrānti+muktena samyak /
kṛtam+ anupamam+ uccais+ kena+ cit+ cit+vikāsāt+ &
akalita+para+sattā+sāhasa+ullāsa+vṛttyā //

samāptas+ ayam+ śrīmat+Vātūlanātha+sūtra+vṛttis+ /
kṛtis+ śrīmat+Anantaśaktipādānām //

śrīmat+Pratāpa+bhūbhartus+ ājñayā prītaye satām+ /
Madhusūdanakaulena saṃpadya+ iyam+ prakāśitā //