Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva "PADAPATHA"-VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha श्रीवातूलनाथसूत्राणि श्रीमदनन्तशक्तिपादविरचितवृत्तिसमेतानि 1ab: संघट्ट+घट्टन+बल+उदित+निर्विकार+&शून्य+अतिशून्य+पदम् अव्यय+बोध+सारम् 1cd: सर्वत्र खेचर+दृशा प्रविराजते यत् & तन् नौमि साहस+वरं गुरु+वक्त्र+गम्यम् 2ab: सर्व+उल्लङ्घन+वृत्त्या+ इह & निर्विकेतो ऽक्रम+अक्रमस्+ 2cd: कस्+ अपि+ अनुत्तर+चित्+व्योम+&स्वभावो जयतात्+ अजस्+ 3ab: श्रीमत्+वातूलनाथस्य & हृदय+अम्भोधि+संभवम् 3cd: पूज्य+पूजक+पूजाभिस्+ & प्रोज्झितं यन् नमामि तत् 4ab: येन+ इह सर्व+वृत्तीनां & मध्य+संस्थस्+ अपि सर्वदा 4cd: महा+व्योम+समाविष्टस्+ & तिष्ठामि+ अस्मिन् निरावलिस्+ 5ab: तम् अपूर्वम् अनावेशम् & अस्पर्शम् अनिकेतनम् 5cd: संवित्+विकल्प+संकल्प+&घट्टनं नौमि+ अनुत्तरम् 6ab: योगिनी+वक्त्र+संभूत+&सूत्राणां वृत्तिस्+ उत्तमा 6cd: केन+ अपि क्रियते सम्यक्+¶+तत्त्व+उपबृंहिता इह किल षट्+दर्शन+चतुर्+आम्नाय+आदि+मेलाप+पर्यन्त+समस्त+दर्शन+उत्तीर्णम् अकथ्यम् अपि श्रीमत्+वातूलनाथस्य पीठेश्वर्यस्+ उच्छुष्म+पाद+औघम् उक्त्वा तत्+ अनु परम+रहस्य+उपबृंहित+त्रयोदश+कथा+साकात्कार+दृशा क्रम+अक्रम+अस्ति+नास्ति+तथ्य+अतथ्य+भेद+अभेद+सविकल्प+निर्विकल्प+भव+निर्वाण+कलङ्क+उज्झितं किम् अपि+ अनवकाशं परं तत्त्वं सूत्र+मुखेन+ आदिशन्ति -- यत्र+ इदम् आदि+सूत्रम् वसु01: महासाहसवृत्त्या स्वरूपलाभः ॥ अति+तीव्रातितीव्रतर+विशृङ्खल+शक्तिपात+आघ्रातस्य स्व+स्वरूप+समाविष्टस्य कस्य चित् क्व चित् कदा चिद् अकस्माद् एव "*महा+साहसवृत्त्या*" घस्मर+महाघनतर+पर+नाद+उल्लास+स्फारेण सविकल्प+निर्विकल्प+आत्मक+समस्त+संवित्+निवह+घट्टनात्+ निरावरण+महाशून्यता+समावेश+निष्ठया "*स्वरूप+लाभस्+*" समस्त+कल्पना+उत्तीर्णत्वात्+ अकृतक+निरवकाश+निरुत्तर+निस्तरङ्ग+निरवधि+निर्निकेत+अस्पर्श+संवित्+प्राप्तिस्+ भवति -- इति रहस्य+अर्थस्+ / महासाहस+वृत्त्या+ अनुप्रवेशस्+ च वक्ष्यमाण+कथित+क्रमेण+ अधिगन्तव्यस्+ ॥ झटिति सर्व+उल्लङ्घन+क्रमेण+ अनिकेत+स्वरूप+प्राप्ति+साक्षात्कार+महा+साहस+चर्चा+संप्रदायं निरूप्य, इदानीं तत्रैव सर्व+वृत्ति+महा+सामरस्यम् एककाले प्रचक्षते वसु02: तत्+लाभ+आच्छुरिता [युद्+?]युगपत्+वृत्ति+प्रवृत्तिस्+ वृत्तीनां दृक्+आदि+मरीचि+रूपाणां तथा राग+द्वेष+आदि+उन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रम+परिपाटि+उल्लङ्घनेन+ अक्रम+प्रवृत्त्या "*तत्+लाभ+आच्छुरिता*" तत् तेन प्राक्+उक्त+महासाहस+दशा+समावेश+क्रम+प्राप्येण स्वरूप+लाभेन काल+अकाल+कल्पना+उत्तीर्ण+अलंग्रास+वपुषा महानिरीहेण+ आच्छुरिता स्पृष्ता स्व+स्वरूपतां nÅtÃÊ"*प्रवृत्तिस्+*" प्रकर्षेण वर्तमाना वृत्तिस्+ सततम् अच्युततया तत्+समावेश+अवस्थानम् इति+ अर्थस्+ / इति+ अनया उक्ति+भङ्ग्या सर्व+वृत्तीनां समनन्तरम् एव सर्व+उत्तीर्ण+महा+शून्यता+धाम्नि धाम+रूपे तन्मयतया परस्पर+विभेद+विगलनेन+ उदय+पदव्याम् एव सततम् अवस्थितिस्+ स्थिता+ इति+अर्थस्+ ॥ इति+अनया+ उक्ति+भङ्ग्या तुल्य+काल+कथन+उपदेशम् उक्त्वा इदानीं पुस्तक+कथां निरूपयन्ति वसु03: उभय+पट्ट+उद्घट्टनात्+ महाशून्यता+प्रवेशस्+ श्रीमत्+निष्क्रियानन्दनाथ+अन्ग्रह+समये श्रीगन्धमादन+सिद्ध+पादैस्+ अकृतक+पुस्तक+प्रदर्शनेन या पर+पदे प्राप्तिस्+ उपदिष्टा सा+ एव वितत्य निरूप्यते । सप्त+रन्ध्र+क्रम+उदित+सप्त+शिखा+उल्लास+आत्मकस्+ प्राण+प्रवाह+उदयस्+ सस्+ एव+ ऊर्ध्व+पट्टकस्+ पूर्ण+वृत्ति+उदयस्+, रन्ध्र+द्वय+सुषिर+नालिका+प्रवाह+प्रसृतस्+ अपान+रूपस्+ अधस्+पट्टकस्+ पञ्च+इन्द्रिय+शक्ति+वेष्टितस्+ पञ्च+फण+धर्म+अनिबन्धकस्+ अधःस्थितस्+ / तस्य वलय+द्वयं जाग्रत्+स्वप्न+आत्मकम् उन्मुद्र्य ग्रन्थि+निबन्धनम् अपहृत्य+ "*उभय+पट्ट+उद्घट्टनात्*" प्राण+अपान+द्वय+विदारणात्+ मध्य+वर्ती यस्+ प्राण+रूपस्+ महा+शून्यता+स्वभावस्+ कुल+अकुल+विकल्प+दशा+उज्झितस्+ अव्यपदेश्य+महा+निरावरणनिरत्यय+वेद्य+वेदक+निर्मुक्तस्+ वर्ण+अवर्ण+निवर्ण+उत्तीर्णस्+ स्पर्श+अस्पर्श+प्रथा+परिवर्जितस्+ उपचारात्+ परम+आकाश+आदि+अभिधानैस्+ अभिधीयते । तत्र "*प्रवेशस्+*" तत्+समावेशतया सामरस्य+अवस्थितिस्+ सस्+ एव प्राप्त+महा+उपदेश+नाम+ आविर्भवति+ इति+अर्थस्+ ॥ इत्थं महानय+उक्तदृशा सर्वशास्त्र+प्रपञ्च+उत्तीर्णात्वात्+ अवाच्यं किम् अपि महा+उपदेश+साक्षात्कारम् उभय+पट्टक+आकार+सत्+असत्+रूप+द्वय+निवारणेन निस्तरङ्ग+परव्योम+समावेश+विवर्जितम् आसूत्रित+महाशून्यता+समावेशम् आवेद्य, इदानीं युग्म+उपसंहारात् कैवल्यफलं तन्मयता+ उपवर्ण्यते वसु04: युग्म+ग्रासात्+ निरवकाश+संवित्+निष्ठा ॥ पृथिवी+आदि+महाभूत+पञ्चकस्य+ एक+एकस्मिन् ग्राह्य+ग्राहकतया "*युग्म*"+वृत्ति+उदय+संव्यवस्थितिः । तत्र गन्ध+प्राधान्यात्+ धरा+तत्त्वस्य पायु+घ्राण+रूपेण द्वि+प्रकारता । अप्+तत्त्वस्य च रस+प्रधानतया+ उपस्थ+रसना+रूपेणद्वैविध्यम् । तेजस्+तत्त्वस्य रूपप्राधान्यात् पाद+नेत्र+भेदेन द्वय+रूपता । वायु+तत्त्वस्य स्पर्श+प्राधान्यात् त्वक्+पाणि+स्वभावतस्+ द्विधा गतिस्+ / आकाश+तत्त्वस्य शब्द+प्राधान्यात्+ वाक्+श्रोत्र+भेदेन द्वि+प्रकारतया+ एव बहुधात्वम् । अथवा पृथिवी+अप्+स्वरूपौ भोग्य+स्वरूप+अवस्थितौ । तेजस्+वायु+आख्यौ भोक्तृ+स्वभावौ संस्थितौ । आकाशं च+ एतत्+ युग्म+अन्तरस्थं सत्+सुषिरतया सर्व+pranìikÃ+अन्तर+उदितं च बहुधा विभक्तम् । पृथिवी+आदि+वायु+अन्तं भूत+चतुष्टयम्+ भोग्य+रूपम् आकाशं च भोक्तृ+स्वभावम् इति वा । भोग्ये+ अपि भोक्ता सदा+ एव+ तिष्ठति; भोक्तरि+ अपि भोगस्+ नित्यम्+ विभाति । एवम्+उक्त+युक्त्या प्रत्येकम्+ पृथिवी+आदि+महा+भूत+पञ्चकम्+ युग्मेन द्वय+विभूत्या+ अनारतम्+ प्रोल्लसति+ इति+अभिप्रायस्+ / अथवा प्रत्येकम्+ व्यक्त+अव्यक्ततया+ बहिस्+अन्तरतया शान्त+उद्रिक्ततया वा विभाति । एतत्+ पञ्चक+स्थान+संथित+युग्मस्य ``ग्रासात्'' संहरणत्+ ``निरवकाश+संवित्+निष्ठा'' निरवकाशा या+ इयम्+ संवित्+ तस्या निष्ठा सम्यक्+अविपर्यस्ततया संथितिस्+ / निरवकाश+संवित्त्वेन न+ अपि सविकल्प+संवित्+उन्मेषैस्+ अवकाशस्+ लभ्यते, न+ अपि निर्विकल्प+संवित्+स्वभावेन प्रवेशस्+ अधिगम्यते । इत्थम् अप्रमेयत्वात्+ निरुत्तर+परमाद्वय+स्वभावत्वात्+ च निरवकाश+संवित्+ इह+ उच्यते । तस्या निष्ठा वर+गुरु+प्रदर्शित+दृशा सततम् उच्यता गतिस्+ केषांचित्+ भवति+ इति+ अर्थस्+ / एवं द्वय+ आत्मक+कुल+कौल+कवलनेन निरुपाधि+नीरूप+निःस्वरूप+तादात्म्यं भवति+ इति+ अर्थस्+ ॥4॥ द्वय+विगलनेन पर+तत्त्व+अवस्थितिम्+ युग्म+चर्चागमनिकया+ इह उक्त्वा, तत्+ अनु संघट्ट+कथा+साक्षात्कारस्+ निरूप्यते वसु05: सिद्धयोगिनी+संघट्टात्+ महामेलाप+उदयस्+ सिद्धास्+ च योगिन्यस्+ च तास्+ सिद्धयोगिन्यस्+ विषय+करणेश्वरी+रूपास्+ / तासां संघट्टस्+ संगमस्+ ग्राह्य+ग्राहक+उभय+संश्लेषस्+ परस्पर+आगूरण+क्रमेण+ आलिङ्गनम् । तेन+ आलिङ्गनेन सदा+ एव ``महामेलाप+उदयस्+'' महामेलापस्य+ अहंता+इदंता+आत्मक+द्वय+विगलनात्+ निरुत्तर+चिद्व्योम्नि सततम्+ महासामरस्य+आत्मकस्य+ सर्वत्र प्रत्यक्षतया+ उदयस्+ समुल्लासस्+ भवति+ इति+ अर्थस्+ / वेद्य+वेदक+द्वय+अप्रथन+प्रवृत्त्या परमाद्वय+समावेशस्+ सर्वत्र+ अवस्थित+ इति+ उक्तम्+ भवति ॥5॥ उभय+विगलनेन सदा+ एव महामेलाप+उदयम् उक्त्वा, तत्+ अनु कञ्चुक+त्रय+उल्लङ्घनेन निरुत्तर+पद+प्राप्तिम्+ कटाक्षयन्ति वसु06: त्रिकञ्चुक+परित्यागात्+ निराख्य+पद+अवस्थितिः+ त्रिकञ्चुकस्य भाविक+भौतिक+शून्य+भेद+भिन्नस्य । तत्र भाविकं शब्द+आदि+अहंकार+पर्यन्तम्+ तन्मात्र+रूपम्+, भौतिकम्+ पृथिवी+आदि+रूपम्+, शून्यम्+ निरीह+आख्यम्+ वासना+स्वरूपम्+ च । अथवा भाविकम्+ घट+आकारम्+ बाह्यम्+ ग्राह्य+विषय+रूपम्+, भौतिकम्+ पुनस्+आन्तरम् इन्द्रिय+आत्मकम्+ ग्रहण+रूपम्, शून्यम्+ तत्+उभय+मध्यम+आकाशम् । अथवा भाविकम्+ स्वप्न+अवस्था सृष्टिस्+ उच्यते, भौतिकम्+ जाग्रत्+प्रथा स्थितिस्+ निगद्यते, शून्यम्+ सुषुप्त+दशा संहारस्+ अभिधीयते । इत्थम्+संस्थितस्य त्रिकञ्चुकस्य ``परित्यागात्'' सन्न्यासात्+ ``निराख्य+पद+अवस्थितिस्+'ऽनिर्गता+ आख्या+ अभिधानम्+ यस्य+ असौ+ निराख्यस्+ अव्यपदेश्यम् अनुत्तरम्+ वाक्+उत्तीर्णम्+ परम्+ धाम+, तस्मिन्+ सर्वोत्तीर्ण+अनिकेतन+परमाकाशे+ अवस्थितिस्+ सदा+ एव+ अपरिच्युत+स्वभाव+निष्ठा भवति+ इति संबन्धस्+ ॥6॥ इत्थम्+ कञ्चुक+त्रय+उल्लङ्घनेन तुर्य+पद+प्राप्तिम्+ निरूप्य+, इदानीम्+ सर्व+वाक्+प्रथासु निरावरणासु स्वर+भूति+विजृम्भा+ एव प्रथते सदा+ एव, -- इति निरूपयन्ति वसु07: वाक्+चतुष्टय+उदय+विराम+प्रथासु स्वरस्+ प्रथते आदौ तावत्+ वाक्+चतुष्टयम्+ निर्णीयते । निरावरण+निरवकाश+उदय+निरुत्तर+निस्तरङ्ग+परम+नभसि+ उच्छलत्+किम्चित्+चलन+आत्मक+प्रथम+स्पन्द+विकास+स्वभावा वर्ण+रचनाम्+ मायूर+अण्ड+रस+न्यायेन+ अद्वय+महासामरस्यतया+ अन्तस्+धारयन्ती परा+ इति प्रथिता । सा+ एव च+ अनाहत+नाद+स्वरूपताम् अवाप्ता निर्विभाग+धर्मिणी समस्त+वर्ण+उदयम्+ वटधानिकावत्+ अन्तस्+धारयन्ती द्रष्टृ+स्वभावा पश्यन्ती+ इति व्यपदेश्या । सा+ एव च संकल्प+विकल्प+निवह+निश्चय+आत्म+बुद्धि+भूमिम्+ स्वीकृतवती वर्ण+पुञ्जम्+ शिम्बिका+फल+न्यायेन+ अन्तस्+धारयन्ती मध्यमा+ इति+अभिहिता । सा+ एव हृत्+कण्ठ+तालु+आदि+स्थान+करण+क्रमेण+ आहता सती वर्ण+विभव+मय+श्लोक+आदि+वत्+ भेद+रूपम्+ प्रकटयन्ती रूप+आदि+समस्त+विश्व+प्रथां च व्यक्तताम् आपादयन्ती वैखरी+ इति+ उक्ता । इत्थम्+ निरवकाशात्+ संवित्+पदात्+ वाक्+चतुष्टयम् अविरतम् अनिरोधतया प्रथते । एवम् ईदृक्+स्वभाव+वाक्+चतुष्टयस्य+ उदयस्+ च विरामस्+ च तावत्+ उदय+विरामौ+ सृष्टिसंहारौ, तयोस्+ प्रथा व्यक्त+अव्यक्ततया सदा+ एव+ अविरतम् उल्लसन्त्यस्+ स्फुरन्त्यस्+, तासु ``स्वरस्+'' अनाहत+हत+उत्तीर्ण+महानाद+उल्लास+विकास+स्वभावस्+ ``प्रथते'' सविकल्प+निर्विकल्प+संवित्+उत्तीर्ण+पर+वियत्+उदयम् एव प्रकाशितम्+ सततम् अकरण+प्रवृत्त्या प्रयाति+ इति+ अर्थस्+ / इत्थम्+ नाना+भेद+उल्लास+प्रकाश+रूपेषु+ वर्ण+निवह+उद्वह+उदयेषु+ मध्यात्+ प्रतिवर्ण+अन्तरे वाक्+चतुष्टय+क्रमेण+ अखण्डित+वृत्त्या+ स्व+स्वरूपम्+ अपरित्यज्य+ यथा+मुख+उपदिष्ट+नीत्या+ स्वरस्+ एव प्रथते, --- इति+उक्तम्+ भवति ॥7॥ इति वाक्+चतुष्टय+उदय+क्रमेण+ निरावरण+स्वर+उदयस्+ सर्वत्र+ सर्व+कालम्+ स्फुरति+, --- इति निरूप्य, इदानीम्+ रस+त्रितय+आभोगे सति परम्+ धाम+ एव निरुत्तरम्+ चकास्ति, --- इति निगद्यते वसु08: रस+त्रितय+आस्वादनेन+ अनिच्छा+उच्छलितम्+ विगत+बन्धम्+ परम्+ ब्रह्म ॥ रस+त्रयम्+ गुरु+मुख+उदित+दृशा मनाक्+ ईषत्+ प्रकाश्यते । मूलाधार+पयोधर+आधार+प्रथित+अकृत्रिम+रस+त्रितय+आभोगे सति "*अनिच्छा+उच्छलितम्*" निष्कामतया प्रोल्लसितम्+ "*विगत+बन्धम्+*" विरहित+भेद+प्रथा+आत्मक+संसार+अवग्रहम्+ शान्त+चित्र+उभयविध+ब्रह्म+स्वरूप+समुत्तीर्णम्+ किम्+ अपि निरुत्तर+प्रकृष्टतर+आमर्श+संवित्+स्वभावम्+ "*परम्+ ब्रह्म+*" एव सततम् अन्+अस्तम्+इत+स्थित्या विजृम्भते+ इति+ अर्थस्+ / एतत्+ एव+ रहस्य+क्रमेण+ उच्यते । मूलाधारस्+ तु प्रथम+प्रतिभा+उल्लास+महानाद+विशेषस्+ सृष्टिस्वभावस्+ भेद+अभेद+आत्मक+संवित्+पदार्थ+प्रथम+आश्रय+भित्ति+मूतत्वात् । पयिधरस्+ तु पयस्+ समस्त+आप्यायकत्वात्+ सर्व+आश्रय+संवित्+स्वरूपम्+ तत्+ एव+ धारयति+ sthiti+praroham+ avalambayati yas+ spandas+ adya+unme«as+ eva sarva+पदार्थ+अवभासनात्+ स्थिति+रूपस्+ / आधारस्+ तु जड+अजड+भाव+पदार्थ+उपसंहारकत्वात्+ प्रत्यावृत्ति+संवित्+स्वभावस्+ संहारस्+ / एतत्+त्रय+उधूतम्+ रस+रूपम्+ तत्+तत्+अनुभव+चमत्कार+सामरस्यम् आस्वाद्य स्वात्मनि+ अकृतक+ख+मुद्रा+अनुप्रवेशात्+ विमृश्य, तुर्य+स्वभावस्+ महासंहार+आख्यस्+ अनवरतम्+ परम+अद्वयतया विभाति+ इति रहस्य+अर्थस्+ ॥8 एवम्+ निरवकाश+भङ्ग्या रस+त्रितय+चर्चा+संप्रदायम्+ निरूप्य+, इदानीम्+ देवी+चतुष्टय+कथा+साक्षात्कारस्+ प्रकाश्यते वसु09: देवी+चतुष्टय+उल्लासेन सदा+ एव स्व+विश्रान्ति+अचस्थितिस्+ ॥ "*देवी+चतुष्टयम्+*" क्षुत्+तृट्+ईर्ष्या+मनना+आख्यम् । तत्र च सर्व+ग्रास+निरतत्वात्+ क्षुत्+ एव महासंहारस्+ / सर्व+शोषकत्वात्+ तृट्+ एव संहारस्+ / ईर्ष्या द्वय+प्रथा+आपादिका ग्राह्य+ग्राहक+परिग्रह+ग्रथिता स्थिति+रूपा । मनना च संकल्प+विकल्प+उल्लास+रूपा सृष्टिस्+ / एतत्+रूपस्य+ देवी+चतुष्टयस्य च+ "*उल्लासेन*" घस्मर+संवित्+प्रवाह+प्रवृत्त्या प्रथनेन "*सदा+ एव*" सर्व+कालम्+ प्रत्येकम्+ चातुरात्म्येन उद्योग+आभास+चर्वण+अलंग्रास+वपुषा स्व+स्वरूप+अवस्थितिस्+ पञ्चम+पद+अतिशायिनी निरवकाश+संवित्+निष्ठा स्थिता+ इति+ अर्थस्+ / /9 इति+ अनेन सूत्रेण देवी+चतुष्टय+कथा+क्रमम्+ प्रकाश्य+, इदानीम्+ द्वादश+वाह+चक्र+रहस्यम्+ निरूप्यते वसु10: द्वादश+वाह+उदयेन महा+मरीचि+विकासस्+ ॥ मनस्+संहितम्+ श्रोत्र+आदि+बुद्धीन्द्रिय+पञ्चकम्+, तथा बुद्धि+संहितम्+ वाक्+आदि+कर्मेन्द्रिय+पञ्चकम्+, एतत्+उभय+समूहस्+ "*द्वादश+वाहस्+*" / तस्य+ उल्लासस्+ अहेतुकेन+ केन+ अपि अति+विशृङ्खलतर+धाम+निरुत्तर+निस्तरङ्ग+पर+स्वातन्त्र्य+वृत्त्या घस्मर+संवित्+प्रवाहस्+ / तेन "*महा+मरीचीनाम्+*" निरावरण+क्रमेण प्रत्येकस्मिन्+ प्रवाहे+ उद्योग+अवभास+चर्वण+अलंग्रास+विश्रान्ति+रूपाणाम्+ महासंवित्+रश्मीनाम्+ "*विकासस्+*" नियत+अनियत+चित्+अचित्+प्रथा+विगलनेन नित्य+विकस्वर+स्वभावस्+ महा+प्रबोधस्+ सततम्+ अविनश्वरतया सर्वत्र सर्वतस्+ सर्वदा+ एव स्थितस्+ इति महावाक्य+अर्थस्+ ॥ इति+ अकरण+सिद्धम्+ सदा+ एव निरावरण+पद+समावेशम्+ द्वादश+वाह+उदय+दृशा प्रकाश्य+, इदानीम्+ चर्या+पञ्चक+संप्रदायम्+ निरूप्यन्ति वसु11: चर्या+पञ्चक+उदये निस्तरङ्ग+समावेशस्+ ॥ "*चर्या+पञ्चकम्+*" तु+ अनाश्रित+अवधूत+उन्मत्त+सर्वभक्ष्य+महाव्यापक+स्वरूपम्+ / तस्य+ उदयस्+ नियत+अनियत+शक्ति+समूह+अन्तर+उदितस्+ विकास+स्वभावस्+ उल्लासस्+ / तस्मिन्+ सति "*निस्तरङ्ग+समावेशस्+*" आणव+शाक्त+शाम्भव+उदय+रूप+समस्त+तरङ्ग+परिवर्जित+समावेश+लक्षण+निरुत्तर+समावेश+धर्मा+ एव प्रथते+ इति+अर्थस्+ / चर्या+पञ्चक+क्रमम्+ च वितत्य निरूपयामि । तत्र+ अनाश्रिता+ निराधारत्वात्+ परम+आकाश+रूपा श्रोत्र+सुषिर+प्रदेश+गमनेन स्व+ग्राह्य+वस्तु+उपसंहरणाय+ उद्गता । अवधूता च+ अनियततया सर्वत्र+विहरण+दृक्+शक्ति+मार्गेण+ स्व+संहार्य+स्वीकरणाय+ उन्मिषिता । उन्मत्ता च विचित्तवत्+स्वतन्त्रतया ग्राह्य+अग्राह्य+संबन्ध+अविवक्षया स्व+विषय+ग्रहणाय प्रथिता । सर्वभक्ष्या भक्ष्य+संस्कार+निखिल+कवलन+शीला स्व+संहार्य+पदार्थ+ग्रसनाय+ उदिता । सर्व+व्यापिका+ च त्वक्+वृत्ति+गमनिकया निखिल+व्यापकत्वात्+ अशेष+स्पर्श+स्वीकरणाय+ उन्मिषिता; --- इति चर्या+पञ्चक+उदयस्+ ॥ सतत+सिद्ध+चर्या+क्रमम्+ निरूप्य+, इदानीम्+ निर्निकेत+पर+ज्ञान+प्रकाश+अवलम्बनेन पुण्य+पाप+निवृत्ति+कथाम्+ निरूपयन्ति वसु12: महाबोध+समावेशात् पुण्य+पाप+संबन्धस्+ ॥ "*महा+बोधस्+*" च ज्ञातृ+ज्ञान+ज्ञेय+विकल्प+संकल्प+कालुष्य+निर्मुक्तस्+ निःशम+शम+अनिकेत+निर्धाम+धाम+प्रथा+आत्मकस्+ परतर+ज्ञान+स्वभावस्+ क्रम+अक्रम+उत्तीर्णत्वात्+ महा+गुरुभिस्+ साक्षात्कृतस्+ / तस्य "*समावेशस्+*" अकरण+क्रमेण यथास्थित+संनिवेशेन त्याग+स्वीकार+परिहारतस्+ सततम्+ अच्युत+वृत्त्या तत्+रूपेण स्फुरणम् । तस्मात्+ "*महाबोध+समावेशत्+*" पुण्य+पापयोस्+ शुभ+अशुभ+लक्षण+कर्मणोस्+ द्वयोस्+ स्व+फल+द्वय+वितरण+शीलयोस्+ "*असंबन्धस्+*" असंश्लेषस्+ असंयोगस्+ च अनवरतम्+ जीवते+ एव वीर+वरस्य+ अपश्चिम+जन्मनस्+ कस्य चित्+ सर्व+कालम्+ अकृतक+अनुभव+रस+चर्वण+संतृप्तस्य भव+भूमौ+ एव बन्ध+मोक्ष+उभय+उत्तीर्ण+महामुक्तिस्+ कर+तल+आमलक+वत्+ स्थिता+ इति+ अर्थस्+ ॥ स्व+स्वरूप+प्राप्ति+पूर्वकम्+ पुण्य+पाप+तिरस्कार+चर्चा+क्रमम्+ उक्त्वा+, इदानीम्+ स्वर+सिद्ध+मौन+कथाम्+ उद्घाटयन्ति वसु13: अकथन+कथा+बलेन महा+विस्मय+मुद्रा+प्राप्त्या ख+स्वरता ॥ "*अकथन+कथा+बलम्+*" गुरु+मुख+उपदिष्ट+संप्रदाय+क्रमेण मनाक्+ इह चर्च्यते । अस्य+ अकारस्य (1)हत+(2)अनाहत+(3)अनाहत+हत+(4)अनाहत+हत+उत्तीर्णतया चतुर्धा+उदित+रूपस्य कथनम्+ वक्त्र+आम्नाय+चर्चा+संनिवेशनम् इति+ अकथनम्+ / तत्र हतस्+ तावत्+ कथ्यते -- हृत्+कण्ठ+तालु+आदि+स्थान+करण+संनिवेशैस्+ हतस्+ अकार+आदि+हकार+पर्यन्त+नाना+पदार्थ+अवभासकस्+ / अनाहतस्+ च+ अस्वर+मूल+उल्लसित+परनाद+विस्फारस्+ तन्त्री+मध्यमा+स्वर+संकेतकस्+ Ã+कण्ठ+कूप+अन्तात्+ उपचारतस्+ कृत+प्रतिष्ठस्+ / अनाहत+हतस्+ च+ उभय+आश्रित+उन्मिषितस्+ अहतस्+ विश्रान्त+शष्कुली+श्रवण+गोपन+उद्भिन्न+प्रथस्+ श्रवण+युग्म+मध्य+वर्ति+आकाशात्+ तत्त्व+प्रतिबिम्ब+तत्त्व+देहतस्+ अपि हतस्+ अनाहत+हतस्+ / अनाहत+हत+उत्तीर्णस्+ च महा+निरावरण+धाम+समुल्लसितस्+ अविकल्पस्+ ईषत्+चलत्ता+आत्मक+महा+स्पन्द+प्रथम+कोटि+रूपस्+ स्वरस्+ संकोच+विकास+विरहात्+ परम+विकास+रूपस्+ अस्पर्श+धर्म+अनुच्चार्य+महा+मन्त्र+प्रथा+आत्मकस्+ / तथा च+ अनाहत+हत+उत्तीर्णस्+ यस्+ स शृङ्गाटक+आकारस्+ रौद्री+स्वभावस्+ तुर्यस्+ / अनाहत+हतस्+ च+ अनच्क+कला+आत्मक+वक्त्र+संस्थानस्+ वाम+रूपस्+ सुषुप्तस्+ / अनाहतस्+ च बाहुरूप+अम्बिका+शक्तिस्+ यास्+ आगमे निरूपिता तत्+स्वरूपस्+ स्वप्नस्+ / हतस्+ च आयुध+आकारस्+ ज्येष्ठा+स्वभावस्+ जाग्रत्+ / इति+ एतत्+चतुष्टय+स्वभावस्य+ आद्य+वर्णस्य कथनम्+ पारम्पर्य+मुख+युक्ति+विशेषस्+ / तस्य बलम्+ हत+आदि+रूप+त्रय+उल्लसित+अनाहत+हत+उत्तीर्ण+राव+स्फुरत्ता+रूपम्+ वीर्यम्+ तेन "*अकथन+कथा+बलेन*" / तत्र+ एवम्+ अकथनम्+ वाक्+प्रपञ्च+उत्तीर्णम्+ अकथनम्+ एव कथनम्+ संक्रमण+क्रमेण निर्निकेत+स्वरूप+अवधानम्+ तत्+ एव बलम्+ अकृतक+स्फार+सारम्+ / तेन संक्रमणम्+ च मनाक्+ इह वितन्यते । प्राण+पुर्यष्टक+शून्य+प्रमातृ+निविनिष्ट+अभिमान+विगलनेन निस्तरङ्ग+प्रविकचत्+चित्+धाम+बद्ध+आस्पदस्+ दैशिक+वरस्+ निःस्पन्द+आनन्द+सुन्दर+परम+शून्य+दृक्+बलेन कार्य+करण+कर्म+निरपेक्षतया यत्+ यत्+ किम्+ चित्+ सर्व+गत+आत्म+स्वरूप+प्रतिपत्तौ+ अवलोकयति तत्+ तत्+ परतर+चिन्मयम्+ एव सततम्+ भवति+, +- इति न+ अस्ति+ अत्र सन्देहस्+ / तथा च+ अन्यत्+ व्याख्या+अन्तरम्+ आह +- कथनम्+ तावत्+ षड्दर्शन+चतुराम्नाय+मेलाप+क्रम+समूहेषु पूजन+क्रम+उदित+नियत+अनियत+देवता+चक्र+अवलम्बनेन स्फुरति । इह पुनस्+ पूज्य+पूजक+पूजन+संबन्ध+परिहारेण श्रीमत्+वातूलनाथ+आदि+सिद्ध+प्रवर+वक्त्राम्नाय+दृशा सतत+सिद्ध+महा+मरीचि+विकासस्+ एव सर्व+उत्तीर्ण+स्वरूप+अविभिन्नस्+ सर्वदा+ एव सर्वत्र विराजते, +- इति+ अकथन+कथा+बलम्+ तेन महा+विस्मय+प्राप्तिस्+ भवति+ इति संबन्धस्+ / "*महा+विस्मयस्+*" च विगतस्+ विनष्टस्+ स्मयस्+ मित+अमित+अहङ्कार+दर्पस्+ सर्व+उल्लङ्घन+वृत्त्या स्वरूप+अनुप्रवेशस्+ / अथ च महा+विस्मयस्+ स्व+पर+भेद+विस्मरणात्+ झटिति निरन्तर+निरर्गल+खेचर+वृत्ति+समावेशस्+ / सा+ एव सर्व+मुद्राणाम्+ क्रोडीकरणात्+ "*मुद्रा*" तस्या मौन+पद+समावेश+मयता । तया हेतु+भूतया "*ख+स्वरता*" त्रयोदश+कथा+कथन+सामरस्य+आत्मकस्+ ख+स्वरस्+ तस्य भावस्+ सामरस्य+प्रथनम्+ भवति+ इति+ अर्थस्+ / ख+स्वरस्+ तु खम्+ अपि भाव+शून्यम्+ अपि स्वेन राति व्याप्नोति स्वीकरोति+ इति+ आदत्ते+, इति ख+स्वरस्+ ॥ षड्दर्शन+चातुराम्नायिक+सर्व+मेलाप+कथा+त्रयोदश+कथा+साक्षात्कार+उपदेश+भङ्ग्या+अनुत्तर+पद+अद्वयतया कस्य+चित्+अवधूतस्य पीठेश्वरीभिस्+ महा+मेलाप+समये सूत्र+उपनिबद्धस्+ वक्त्राम्नायस्+ प्रकाशितस्+ / तस्य+ एव+ इह मनाक्+ सताम्+ अवबोध+अर्थम्+ अस्माभिस्+ वृत्तिस्+ इयम्+ कृतास्+ इति शिवम्+ / इति परम+रहस्यम्+ वाक्+विकल्प+ओघम्+ उक्तम्+ & भव+विभव+विभाग+भ्रान्ति+मुक्तेन सम्यक् । कृतम्+ अनुपमम्+ उच्चैस्+ केन+ चित्+ चित्+विकासात्+ & अकलित+पर+सत्ता+साहस+उल्लास+वृत्त्या ॥ समाप्तस्+ अयम्+ श्रीमत्+वातूलनाथ+सूत्र+वृत्तिस्+ / कृतिस्+ श्रीमत्+अनन्तशक्तिपादानाम् ॥ श्रीमत्+प्रताप+भूभर्तुस्+ आज्ञया प्रीतये सताम्+ / मधुसूदनकौलेन संपद्य+ इयम्+ प्रकाशिता ॥