Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva "PADAPATHA"-VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 anusvara (overdot) § 167 capital anusvara ũ 253 visarga ū 254 (capital visarga 255) long e š 185 long o ē 186 additional: l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha ÷rãvātålanāthasåtrāõi ÷rãmadananta÷aktipādaviracitavįttisametāni 1ab: saüghaņņa+ghaņņana+bala+udita+nirvikāra+&÷ånya+ati÷ånya+padam avyaya+bodha+sāram 1cd: sarvatra khecara+dį÷ā pravirājate yat & tan naumi sāhasa+varaü guru+vaktra+gamyam 2ab: sarva+ullaīghana+vįttyā+ iha & nirviketo 'krama+akramas+ 2cd: kas+ api+ anuttara+cit+vyoma+&svabhāvo jayatāt+ ajas+ 3ab: ÷rãmat+vātålanāthasya & hįdaya+ambhodhi+saübhavam 3cd: påjya+påjaka+påjābhis+ & projjhitaü yan namāmi tat 4ab: yena+ iha sarva+vįttãnāü & madhya+saüsthas+ api sarvadā 4cd: mahā+vyoma+samāviųņas+ & tiųņhāmi+ asmin nirāvalis+ 5ab: tam apårvam anāve÷am & aspar÷am aniketanam 5cd: saüvit+vikalpa+saükalpa+&ghaņņanaü naumi+ anuttaram 6ab: yoginã+vaktra+saübhåta+&såtrāõāü vįttis+ uttamā 6cd: kena+ api kriyate samyak+¶+tattva+upabįühitā iha kila ųaņ+dar÷ana+catur+āmnāya+ādi+melāpa+paryanta+samasta+dar÷ana+uttãrõam akathyam api ÷rãmat+vātålanāthasya pãņhe÷varyas+ ucchuųma+pāda+augham uktvā tat+ anu parama+rahasya+upabįühita+trayoda÷a+kathā+sākātkāra+dį÷ā krama+akrama+asti+nāsti+tathya+atathya+bheda+abheda+savikalpa+nirvikalpa+bhava+nirvāõa+kalaīka+ujjhitaü kim api+ anavakā÷aü paraü tattvaü såtra+mukhena+ ādi÷anti -- yatra+ idam ādi+såtram VaSu01: mahāsāhasavįttyā svaråpalābhaū // ati+tãvrātitãvratara+vi÷įīkhala+÷aktipāta+āghrātasya sva+svaråpa+samāviųņasya kasya cit kva cit kadā cid akasmād eva "*mahā+sāhasavįttyā*" ghasmara+mahāghanatara+para+nāda+ullāsa+sphāreõa savikalpa+nirvikalpa+ātmaka+samasta+saüvit+nivaha+ghaņņanāt+ nirāvaraõa+mahā÷ånyatā+samāve÷a+niųņhayā "*svaråpa+lābhas+*" samasta+kalpanā+uttãrõatvāt+ akįtaka+niravakā÷a+niruttara+nistaraīga+niravadhi+nirniketa+aspar÷a+saüvit+prāptis+ bhavati -- iti rahasya+arthas+ / mahāsāhasa+vįttyā+ anuprave÷as+ ca vakųyamāõa+kathita+krameõa+ adhigantavyas+ // jhaņiti sarva+ullaīghana+krameõa+ aniketa+svaråpa+prāpti+sākųātkāra+mahā+sāhasa+carcā+saüpradāyaü niråpya, idānãü tatraiva sarva+vįtti+mahā+sāmarasyam ekakāle pracakųate VaSu02: tat+lābha+ācchuritā [yud+?]yugapat+vįtti+pravįttis+ vįttãnāü dįk+ādi+marãci+råpāõāü tathā rāga+dveųa+ādi+unmeųavatãnāü "*yugapat*" tulyakālaü krama+paripāņi+ullaīghanena+ akrama+pravįttyā "*tat+lābha+ācchuritā*" tat tena prāk+ukta+mahāsāhasa+da÷ā+samāve÷a+krama+prāpyeõa svaråpa+lābhena kāla+akāla+kalpanā+uttãrõa+alaügrāsa+vapuųā mahānirãheõa+ ācchuritā spįųtā sva+svaråpatāü nãtāë"*pravįttis+*" prakarųeõa vartamānā vįttis+ satatam acyutatayā tat+samāve÷a+avasthānam iti+ arthas+ / iti+ anayā ukti+bhaīgyā sarva+vįttãnāü samanantaram eva sarva+uttãrõa+mahā+÷ånyatā+dhāmni dhāma+råpe tanmayatayā paraspara+vibheda+vigalanena+ udaya+padavyām eva satatam avasthitis+ sthitā+ iti+arthas+ // iti+anayā+ ukti+bhaīgyā tulya+kāla+kathana+upade÷am uktvā idānãü pustaka+kathāü niråpayanti VaSu03: ubhaya+paņņa+udghaņņanāt+ mahā÷ånyatā+prave÷as+ ÷rãmat+niųkriyānandanātha+angraha+samaye ÷rãgandhamādana+siddha+pādais+ akįtaka+pustaka+pradar÷anena yā para+pade prāptis+ upadiųņā sā+ eva vitatya niråpyate / sapta+randhra+krama+udita+sapta+÷ikhā+ullāsa+ātmakas+ prāõa+pravāha+udayas+ sas+ eva+ årdhva+paņņakas+ pårõa+vįtti+udayas+, randhra+dvaya+suųira+nālikā+pravāha+prasįtas+ apāna+råpas+ adhas+paņņakas+ pa¤ca+indriya+÷akti+veųņitas+ pa¤ca+phaõa+dharma+anibandhakas+ adhaūsthitas+ / tasya valaya+dvayaü jāgrat+svapna+ātmakam unmudrya granthi+nibandhanam apahįtya+ "*ubhaya+paņņa+udghaņņanāt*" prāõa+apāna+dvaya+vidāraõāt+ madhya+vartã yas+ prāõa+råpas+ mahā+÷ånyatā+svabhāvas+ kula+akula+vikalpa+da÷ā+ujjhitas+ avyapade÷ya+mahā+nirāvaraõaniratyaya+vedya+vedaka+nirmuktas+ varõa+avarõa+nivarõa+uttãrõas+ spar÷a+aspar÷a+prathā+parivarjitas+ upacārāt+ parama+ākā÷a+ādi+abhidhānais+ abhidhãyate / tatra "*prave÷as+*" tat+samāve÷atayā sāmarasya+avasthitis+ sas+ eva prāpta+mahā+upade÷a+nāma+ āvirbhavati+ iti+arthas+ // itthaü mahānaya+uktadį÷ā sarva÷āstra+prapa¤ca+uttãrõātvāt+ avācyaü kim api mahā+upade÷a+sākųātkāram ubhaya+paņņaka+ākāra+sat+asat+råpa+dvaya+nivāraõena nistaraīga+paravyoma+samāve÷a+vivarjitam āsåtrita+mahā÷ånyatā+samāve÷am āvedya, idānãü yugma+upasaühārāt kaivalyaphalaü tanmayatā+ upavarõyate VaSu04: yugma+grāsāt+ niravakā÷a+saüvit+niųņhā // pįthivã+ādi+mahābhåta+pa¤cakasya+ eka+ekasmin grāhya+grāhakatayā "*yugma*"+vįtti+udaya+saüvyavasthitiū / tatra gandha+prādhānyāt+ dharā+tattvasya pāyu+ghrāõa+råpeõa dvi+prakāratā / ap+tattvasya ca rasa+pradhānatayā+ upastha+rasanā+råpeõadvaividhyam / tejas+tattvasya råpaprādhānyāt pāda+netra+bhedena dvaya+råpatā / vāyu+tattvasya spar÷a+prādhānyāt tvak+pāõi+svabhāvatas+ dvidhā gatis+ / ākā÷a+tattvasya ÷abda+prādhānyāt+ vāk+÷rotra+bhedena dvi+prakāratayā+ eva bahudhātvam / athavā pįthivã+ap+svaråpau bhogya+svaråpa+avasthitau / tejas+vāyu+ākhyau bhoktį+svabhāvau saüsthitau / ākā÷aü ca+ etat+ yugma+antarasthaü sat+suųiratayā sarva+pranāķikā+antara+uditaü ca bahudhā vibhaktam / pįthivã+ādi+vāyu+antaü bhåta+catuųņayam+ bhogya+råpam ākā÷aü ca bhoktį+svabhāvam iti vā / bhogye+ api bhoktā sadā+ eva+ tiųņhati; bhoktari+ api bhogas+ nityam+ vibhāti / evam+ukta+yuktyā pratyekam+ pįthivã+ādi+mahā+bhåta+pa¤cakam+ yugmena dvaya+vibhåtyā+ anāratam+ prollasati+ iti+abhiprāyas+ / athavā pratyekam+ vyakta+avyaktatayā+ bahis+antaratayā ÷ānta+udriktatayā vā vibhāti / etat+ pa¤caka+sthāna+saüthita+yugmasya ``grāsāt'' saüharaõat+ ``niravakā÷a+saüvit+niųņhā'' niravakā÷ā yā+ iyam+ saüvit+ tasyā niųņhā samyak+aviparyastatayā saüthitis+ / niravakā÷a+saüvittvena na+ api savikalpa+saüvit+unmeųais+ avakā÷as+ labhyate, na+ api nirvikalpa+saüvit+svabhāvena prave÷as+ adhigamyate / ittham aprameyatvāt+ niruttara+paramādvaya+svabhāvatvāt+ ca niravakā÷a+saüvit+ iha+ ucyate / tasyā niųņhā vara+guru+pradar÷ita+dį÷ā satatam ucyatā gatis+ keųāücit+ bhavati+ iti+ arthas+ / evaü dvaya+ ātmaka+kula+kaula+kavalanena nirupādhi+nãråpa+niūsvaråpa+tādātmyaü bhavati+ iti+ arthas+ //4// dvaya+vigalanena para+tattva+avasthitim+ yugma+carcāgamanikayā+ iha uktvā, tat+ anu saüghaņņa+kathā+sākųātkāras+ niråpyate VaSu05: siddhayoginã+saüghaņņāt+ mahāmelāpa+udayas+ siddhās+ ca yoginyas+ ca tās+ siddhayoginyas+ viųaya+karaõe÷varã+råpās+ / tāsāü saüghaņņas+ saügamas+ grāhya+grāhaka+ubhaya+saü÷leųas+ paraspara+āgåraõa+krameõa+ āliīganam / tena+ āliīganena sadā+ eva ``mahāmelāpa+udayas+'' mahāmelāpasya+ ahaütā+idaütā+ātmaka+dvaya+vigalanāt+ niruttara+cidvyomni satatam+ mahāsāmarasya+ātmakasya+ sarvatra pratyakųatayā+ udayas+ samullāsas+ bhavati+ iti+ arthas+ / vedya+vedaka+dvaya+aprathana+pravįttyā paramādvaya+samāve÷as+ sarvatra+ avasthita+ iti+ uktam+ bhavati //5// ubhaya+vigalanena sadā+ eva mahāmelāpa+udayam uktvā, tat+ anu ka¤cuka+traya+ullaīghanena niruttara+pada+prāptim+ kaņākųayanti VaSu06: trika¤cuka+parityāgāt+ nirākhya+pada+avasthitih+ trika¤cukasya bhāvika+bhautika+÷ånya+bheda+bhinnasya / tatra bhāvikaü ÷abda+ādi+ahaükāra+paryantam+ tanmātra+råpam+, bhautikam+ pįthivã+ādi+råpam+, ÷ånyam+ nirãha+ākhyam+ vāsanā+svaråpam+ ca / athavā bhāvikam+ ghaņa+ākāram+ bāhyam+ grāhya+viųaya+råpam+, bhautikam+ punas+āntaram indriya+ātmakam+ grahaõa+råpam, ÷ånyam+ tat+ubhaya+madhyama+ākā÷am / athavā bhāvikam+ svapna+avasthā sįųņis+ ucyate, bhautikam+ jāgrat+prathā sthitis+ nigadyate, ÷ånyam+ suųupta+da÷ā saühāras+ abhidhãyate / ittham+saüsthitasya trika¤cukasya ``parityāgāt'' sannyāsāt+ ``nirākhya+pada+avasthitis+''nirgatā+ ākhyā+ abhidhānam+ yasya+ asau+ nirākhyas+ avyapade÷yam anuttaram+ vāk+uttãrõam+ param+ dhāma+, tasmin+ sarvottãrõa+aniketana+paramākā÷e+ avasthitis+ sadā+ eva+ aparicyuta+svabhāva+niųņhā bhavati+ iti saübandhas+ //6// ittham+ ka¤cuka+traya+ullaīghanena turya+pada+prāptim+ niråpya+, idānãm+ sarva+vāk+prathāsu nirāvaraõāsu svara+bhåti+vijįmbhā+ eva prathate sadā+ eva, -- iti niråpayanti VaSu07: vāk+catuųņaya+udaya+virāma+prathāsu svaras+ prathate ādau tāvat+ vāk+catuųņayam+ nirõãyate / nirāvaraõa+niravakā÷a+udaya+niruttara+nistaraīga+parama+nabhasi+ ucchalat+kimcit+calana+ātmaka+prathama+spanda+vikāsa+svabhāvā varõa+racanām+ māyåra+aõķa+rasa+nyāyena+ advaya+mahāsāmarasyatayā+ antas+dhārayantã parā+ iti prathitā / sā+ eva ca+ anāhata+nāda+svaråpatām avāptā nirvibhāga+dharmiõã samasta+varõa+udayam+ vaņadhānikāvat+ antas+dhārayantã draųņį+svabhāvā pa÷yantã+ iti vyapade÷yā / sā+ eva ca saükalpa+vikalpa+nivaha+ni÷caya+ātma+buddhi+bhåmim+ svãkįtavatã varõa+pu¤jam+ ÷imbikā+phala+nyāyena+ antas+dhārayantã madhyamā+ iti+abhihitā / sā+ eva hįt+kaõņha+tālu+ādi+sthāna+karaõa+krameõa+ āhatā satã varõa+vibhava+maya+÷loka+ādi+vat+ bheda+råpam+ prakaņayantã råpa+ādi+samasta+vi÷va+prathāü ca vyaktatām āpādayantã vaikharã+ iti+ uktā / ittham+ niravakā÷āt+ saüvit+padāt+ vāk+catuųņayam aviratam anirodhatayā prathate / evam ãdįk+svabhāva+vāk+catuųņayasya+ udayas+ ca virāmas+ ca tāvat+ udaya+virāmau+ sįųņisaühārau, tayos+ prathā vyakta+avyaktatayā sadā+ eva+ aviratam ullasantyas+ sphurantyas+, tāsu ``svaras+'' anāhata+hata+uttãrõa+mahānāda+ullāsa+vikāsa+svabhāvas+ ``prathate'' savikalpa+nirvikalpa+saüvit+uttãrõa+para+viyat+udayam eva prakā÷itam+ satatam akaraõa+pravįttyā prayāti+ iti+ arthas+ / ittham+ nānā+bheda+ullāsa+prakā÷a+råpeųu+ varõa+nivaha+udvaha+udayeųu+ madhyāt+ prativarõa+antare vāk+catuųņaya+krameõa+ akhaõķita+vįttyā+ sva+svaråpam+ aparityajya+ yathā+mukha+upadiųņa+nãtyā+ svaras+ eva prathate, --- iti+uktam+ bhavati //7// iti vāk+catuųņaya+udaya+krameõa+ nirāvaraõa+svara+udayas+ sarvatra+ sarva+kālam+ sphurati+, --- iti niråpya, idānãm+ rasa+tritaya+ābhoge sati param+ dhāma+ eva niruttaram+ cakāsti, --- iti nigadyate VaSu08: rasa+tritaya+āsvādanena+ anicchā+ucchalitam+ vigata+bandham+ param+ brahma // rasa+trayam+ guru+mukha+udita+dį÷ā manāk+ ãųat+ prakā÷yate / målādhāra+payodhara+ādhāra+prathita+akįtrima+rasa+tritaya+ābhoge sati "*anicchā+ucchalitam*" niųkāmatayā prollasitam+ "*vigata+bandham+*" virahita+bheda+prathā+ātmaka+saüsāra+avagraham+ ÷ānta+citra+ubhayavidha+brahma+svaråpa+samuttãrõam+ kim+ api niruttara+prakįųņatara+āmar÷a+saüvit+svabhāvam+ "*param+ brahma+*" eva satatam an+astam+ita+sthityā vijįmbhate+ iti+ arthas+ / etat+ eva+ rahasya+krameõa+ ucyate / målādhāras+ tu prathama+pratibhā+ullāsa+mahānāda+vi÷eųas+ sįųņisvabhāvas+ bheda+abheda+ātmaka+saüvit+padārtha+prathama+ā÷raya+bhitti+måtatvāt / payidharas+ tu payas+ samasta+āpyāyakatvāt+ sarva+ā÷raya+saüvit+svaråpam+ tat+ eva+ dhārayati+ sthiti+praroham+ avalambayati yas+ spandas+ adya+unmeųas+ eva sarva+padārtha+avabhāsanāt+ sthiti+råpas+ / ādhāras+ tu jaķa+ajaķa+bhāva+padārtha+upasaühārakatvāt+ pratyāvįtti+saüvit+svabhāvas+ saühāras+ / etat+traya+udhåtam+ rasa+råpam+ tat+tat+anubhava+camatkāra+sāmarasyam āsvādya svātmani+ akįtaka+kha+mudrā+anuprave÷āt+ vimį÷ya, turya+svabhāvas+ mahāsaühāra+ākhyas+ anavaratam+ parama+advayatayā vibhāti+ iti rahasya+arthas+ //8 evam+ niravakā÷a+bhaīgyā rasa+tritaya+carcā+saüpradāyam+ niråpya+, idānãm+ devã+catuųņaya+kathā+sākųātkāras+ prakā÷yate VaSu09: devã+catuųņaya+ullāsena sadā+ eva sva+vi÷rānti+acasthitis+ // "*devã+catuųņayam+*" kųut+tįņ+ãrųyā+mananā+ākhyam / tatra ca sarva+grāsa+niratatvāt+ kųut+ eva mahāsaühāras+ / sarva+÷oųakatvāt+ tįņ+ eva saühāras+ / ãrųyā dvaya+prathā+āpādikā grāhya+grāhaka+parigraha+grathitā sthiti+råpā / mananā ca saükalpa+vikalpa+ullāsa+råpā sįųņis+ / etat+råpasya+ devã+catuųņayasya ca+ "*ullāsena*" ghasmara+saüvit+pravāha+pravįttyā prathanena "*sadā+ eva*" sarva+kālam+ pratyekam+ cāturātmyena udyoga+ābhāsa+carvaõa+alaügrāsa+vapuųā sva+svaråpa+avasthitis+ pa¤cama+pada+ati÷āyinã niravakā÷a+saüvit+niųņhā sthitā+ iti+ arthas+ / /9 iti+ anena såtreõa devã+catuųņaya+kathā+kramam+ prakā÷ya+, idānãm+ dvāda÷a+vāha+cakra+rahasyam+ niråpyate VaSu10: dvāda÷a+vāha+udayena mahā+marãci+vikāsas+ // manas+saühitam+ ÷rotra+ādi+buddhãndriya+pa¤cakam+, tathā buddhi+saühitam+ vāk+ādi+karmendriya+pa¤cakam+, etat+ubhaya+samåhas+ "*dvāda÷a+vāhas+*" / tasya+ ullāsas+ ahetukena+ kena+ api ati+vi÷įīkhalatara+dhāma+niruttara+nistaraīga+para+svātantrya+vįttyā ghasmara+saüvit+pravāhas+ / tena "*mahā+marãcãnām+*" nirāvaraõa+krameõa pratyekasmin+ pravāhe+ udyoga+avabhāsa+carvaõa+alaügrāsa+vi÷rānti+råpāõām+ mahāsaüvit+ra÷mãnām+ "*vikāsas+*" niyata+aniyata+cit+acit+prathā+vigalanena nitya+vikasvara+svabhāvas+ mahā+prabodhas+ satatam+ avina÷varatayā sarvatra sarvatas+ sarvadā+ eva sthitas+ iti mahāvākya+arthas+ // iti+ akaraõa+siddham+ sadā+ eva nirāvaraõa+pada+samāve÷am+ dvāda÷a+vāha+udaya+dį÷ā prakā÷ya+, idānãm+ caryā+pa¤caka+saüpradāyam+ niråpyanti VaSu11: caryā+pa¤caka+udaye nistaraīga+samāve÷as+ // "*caryā+pa¤cakam+*" tu+ anā÷rita+avadhåta+unmatta+sarvabhakųya+mahāvyāpaka+svaråpam+ / tasya+ udayas+ niyata+aniyata+÷akti+samåha+antara+uditas+ vikāsa+svabhāvas+ ullāsas+ / tasmin+ sati "*nistaraīga+samāve÷as+*" āõava+÷ākta+÷āmbhava+udaya+råpa+samasta+taraīga+parivarjita+samāve÷a+lakųaõa+niruttara+samāve÷a+dharmā+ eva prathate+ iti+arthas+ / caryā+pa¤caka+kramam+ ca vitatya niråpayāmi / tatra+ anā÷ritā+ nirādhāratvāt+ parama+ākā÷a+råpā ÷rotra+suųira+prade÷a+gamanena sva+grāhya+vastu+upasaüharaõāya+ udgatā / avadhåtā ca+ aniyatatayā sarvatra+viharaõa+dįk+÷akti+mārgeõa+ sva+saühārya+svãkaraõāya+ unmiųitā / unmattā ca vicittavat+svatantratayā grāhya+agrāhya+saübandha+avivakųayā sva+viųaya+grahaõāya prathitā / sarvabhakųyā bhakųya+saüskāra+nikhila+kavalana+÷ãlā sva+saühārya+padārtha+grasanāya+ uditā / sarva+vyāpikā+ ca tvak+vįtti+gamanikayā nikhila+vyāpakatvāt+ a÷eųa+spar÷a+svãkaraõāya+ unmiųitā; --- iti caryā+pa¤caka+udayas+ // satata+siddha+caryā+kramam+ niråpya+, idānãm+ nirniketa+para+j¤āna+prakā÷a+avalambanena puõya+pāpa+nivįtti+kathām+ niråpayanti VaSu12: mahābodha+samāve÷āt puõya+pāpa+saübandhas+ // "*mahā+bodhas+*" ca j¤ātį+j¤āna+j¤eya+vikalpa+saükalpa+kāluųya+nirmuktas+ niū÷ama+÷ama+aniketa+nirdhāma+dhāma+prathā+ātmakas+ paratara+j¤āna+svabhāvas+ krama+akrama+uttãrõatvāt+ mahā+gurubhis+ sākųātkįtas+ / tasya "*samāve÷as+*" akaraõa+krameõa yathāsthita+saünive÷ena tyāga+svãkāra+parihāratas+ satatam+ acyuta+vįttyā tat+råpeõa sphuraõam / tasmāt+ "*mahābodha+samāve÷at+*" puõya+pāpayos+ ÷ubha+a÷ubha+lakųaõa+karmaõos+ dvayos+ sva+phala+dvaya+vitaraõa+÷ãlayos+ "*asaübandhas+*" asaü÷leųas+ asaüyogas+ ca anavaratam+ jãvate+ eva vãra+varasya+ apa÷cima+janmanas+ kasya cit+ sarva+kālam+ akįtaka+anubhava+rasa+carvaõa+saütįptasya bhava+bhåmau+ eva bandha+mokųa+ubhaya+uttãrõa+mahāmuktis+ kara+tala+āmalaka+vat+ sthitā+ iti+ arthas+ // sva+svaråpa+prāpti+pårvakam+ puõya+pāpa+tiraskāra+carcā+kramam+ uktvā+, idānãm+ svara+siddha+mauna+kathām+ udghāņayanti VaSu13: akathana+kathā+balena mahā+vismaya+mudrā+prāptyā kha+svaratā // "*akathana+kathā+balam+*" guru+mukha+upadiųņa+saüpradāya+krameõa manāk+ iha carcyate / asya+ akārasya (1)hata+(2)anāhata+(3)anāhata+hata+(4)anāhata+hata+uttãrõatayā caturdhā+udita+råpasya kathanam+ vaktra+āmnāya+carcā+saünive÷anam iti+ akathanam+ / tatra hatas+ tāvat+ kathyate -- hįt+kaõņha+tālu+ādi+sthāna+karaõa+saünive÷ais+ hatas+ akāra+ādi+hakāra+paryanta+nānā+padārtha+avabhāsakas+ / anāhatas+ ca+ asvara+måla+ullasita+paranāda+visphāras+ tantrã+madhyamā+svara+saüketakas+ ā+kaõņha+kåpa+antāt+ upacāratas+ kįta+pratiųņhas+ / anāhata+hatas+ ca+ ubhaya+ā÷rita+unmiųitas+ ahatas+ vi÷rānta+÷aųkulã+÷ravaõa+gopana+udbhinna+prathas+ ÷ravaõa+yugma+madhya+varti+ākā÷āt+ tattva+pratibimba+tattva+dehatas+ api hatas+ anāhata+hatas+ / anāhata+hata+uttãrõas+ ca mahā+nirāvaraõa+dhāma+samullasitas+ avikalpas+ ãųat+calattā+ātmaka+mahā+spanda+prathama+koņi+råpas+ svaras+ saükoca+vikāsa+virahāt+ parama+vikāsa+råpas+ aspar÷a+dharma+anuccārya+mahā+mantra+prathā+ātmakas+ / tathā ca+ anāhata+hata+uttãrõas+ yas+ sa ÷įīgāņaka+ākāras+ raudrã+svabhāvas+ turyas+ / anāhata+hatas+ ca+ anacka+kalā+ātmaka+vaktra+saüsthānas+ vāma+råpas+ suųuptas+ / anāhatas+ ca bāhuråpa+ambikā+÷aktis+ yās+ āgame niråpitā tat+svaråpas+ svapnas+ / hatas+ ca āyudha+ākāras+ jyeųņhā+svabhāvas+ jāgrat+ / iti+ etat+catuųņaya+svabhāvasya+ ādya+varõasya kathanam+ pāramparya+mukha+yukti+vi÷eųas+ / tasya balam+ hata+ādi+råpa+traya+ullasita+anāhata+hata+uttãrõa+rāva+sphurattā+råpam+ vãryam+ tena "*akathana+kathā+balena*" / tatra+ evam+ akathanam+ vāk+prapa¤ca+uttãrõam+ akathanam+ eva kathanam+ saükramaõa+krameõa nirniketa+svaråpa+avadhānam+ tat+ eva balam+ akįtaka+sphāra+sāram+ / tena saükramaõam+ ca manāk+ iha vitanyate / prāõa+puryaųņaka+÷ånya+pramātį+niviniųņa+abhimāna+vigalanena nistaraīga+pravikacat+cit+dhāma+baddha+āspadas+ dai÷ika+varas+ niūspanda+ānanda+sundara+parama+÷ånya+dįk+balena kārya+karaõa+karma+nirapekųatayā yat+ yat+ kim+ cit+ sarva+gata+ātma+svaråpa+pratipattau+ avalokayati tat+ tat+ paratara+cinmayam+ eva satatam+ bhavati+, +- iti na+ asti+ atra sandehas+ / tathā ca+ anyat+ vyākhyā+antaram+ āha +- kathanam+ tāvat+ ųaķdar÷ana+caturāmnāya+melāpa+krama+samåheųu påjana+krama+udita+niyata+aniyata+devatā+cakra+avalambanena sphurati / iha punas+ påjya+påjaka+påjana+saübandha+parihāreõa ÷rãmat+vātålanātha+ādi+siddha+pravara+vaktrāmnāya+dį÷ā satata+siddha+mahā+marãci+vikāsas+ eva sarva+uttãrõa+svaråpa+avibhinnas+ sarvadā+ eva sarvatra virājate, +- iti+ akathana+kathā+balam+ tena mahā+vismaya+prāptis+ bhavati+ iti saübandhas+ / "*mahā+vismayas+*" ca vigatas+ vinaųņas+ smayas+ mita+amita+ahaīkāra+darpas+ sarva+ullaīghana+vįttyā svaråpa+anuprave÷as+ / atha ca mahā+vismayas+ sva+para+bheda+vismaraõāt+ jhaņiti nirantara+nirargala+khecara+vįtti+samāve÷as+ / sā+ eva sarva+mudrāõām+ kroķãkaraõāt+ "*mudrā*" tasyā mauna+pada+samāve÷a+mayatā / tayā hetu+bhåtayā "*kha+svaratā*" trayoda÷a+kathā+kathana+sāmarasya+ātmakas+ kha+svaras+ tasya bhāvas+ sāmarasya+prathanam+ bhavati+ iti+ arthas+ / kha+svaras+ tu kham+ api bhāva+÷ånyam+ api svena rāti vyāpnoti svãkaroti+ iti+ ādatte+, iti kha+svaras+ // ųaķdar÷ana+cāturāmnāyika+sarva+melāpa+kathā+trayoda÷a+kathā+sākųātkāra+upade÷a+bhaīgyā+anuttara+pada+advayatayā kasya+cit+avadhåtasya pãņhe÷varãbhis+ mahā+melāpa+samaye såtra+upanibaddhas+ vaktrāmnāyas+ prakā÷itas+ / tasya+ eva+ iha manāk+ satām+ avabodha+artham+ asmābhis+ vįttis+ iyam+ kįtās+ iti ÷ivam+ / iti parama+rahasyam+ vāk+vikalpa+ogham+ uktam+ & bhava+vibhava+vibhāga+bhrānti+muktena samyak / kįtam+ anupamam+ uccais+ kena+ cit+ cit+vikāsāt+ & akalita+para+sattā+sāhasa+ullāsa+vįttyā // samāptas+ ayam+ ÷rãmat+Vātålanātha+såtra+vįttis+ / kįtis+ ÷rãmat+Ananta÷aktipādānām // ÷rãmat+Pratāpa+bhåbhartus+ āj¤ayā prãtaye satām+ / Madhusådanakaulena saüpadya+ iyam+ prakā÷itā //