Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada.

Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923
(Kashmir Series of Texts and Studies ; 39)

Input by Somadeva Vasudeva


PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha śrīvātūlanāthasūtrāṇi
ŚrīmadAnantaśaktipādaviracitavṛttisametāni


1ab: saṃghaṭṭaghaṭṭanabaloditanirvikāra- śūnyātiśūnyapadam avyayabodhasāram
1cd: sarvatra khecaradṛśā pravirājate yat tan naumi sāhasavaraṃ guruvaktragamyam

2ab: sarvollaṅghanavṛttyeha nirviketo 'kramākramaḥ
2cd: ko 'py anuttaracidvyoma- svabhāvo jayatād ajaḥ
3ab: śrīmadvātūlanāthasya hṛdayāmbhodhisaṃbhavam
3cd: pūjyapūjakapūjābhiḥ projjhitaṃ yan namāmi tat
4ab: yeneha sarvavṛttīnāṃ madhyasaṃstho 'pi sarvadā
4cd: mahāvyomasamāviṣṭas tiṣṭhāmy asmin nirāvaliḥ
5ab: tam apūrvam anāveśam asparśam aniketanam
5cd: saṃvidvikalpasaṃkalpa- ghaṭṭanaṃ naumy anuttaram
6ab: yoginīvaktrasaṃbhūta- sūtrāṇāṃ vṛttir uttamā
6cd: kenāpi kriyate samyak- paratattvopabṛṃhitā

iha kila ṣaḍdarśanacaturāmnāyādimelāpaparyantasamastadarśanottīrṇam akathyam api śrīmadvātūlanāthasya pīṭheśvaryocchuṣmapādaugham uktvā tad anu paramarahasyopabṛṃhitatrayodaśakathāsākātkāradṛśā kramākramāstināstitathyātathyabhedābhedasavikalpanirvikalpabhavanirvāṇakalaṅkojjhitaṃ kim apy anavakāśaṃ paraṃ tattvaṃ sūtramukhenādiśanti
yatredam ādisūtram

VaSu1: mahāsāhasavṛttyā svarūpalābhaḥ //

atitīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahāsāhasavṛttyā*" ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā "*svarūpalābhaḥ*" samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ / mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //

jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsaṃpradāyaṃ nirūpya, idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate

VaSu2: tallābhācchuritā [yud?]yugapadvṛttipravṛttiḥ

vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ "*yugapat*" tulyakālaṃ kramaparipāṭyullaṅghanenākramapravṛttyā "*tallābhācchuritā*" tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣtā svasvarūpatāṃ nītāḷ"*pravṛttir*" prakarṣeṇa vartamānā vṛttir satatam acyutatayā tatsamāveśāvasthānam ity arthaḥ / ity anayoktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanenodayapadavyām eva satatam avasthitir sthitetyarthaḥ //

ityanayoktibhaṅgyā tulyakālakathanopadeśam uktvedānīṃ pustakakathāṃ nirūpayanti

VaSu3: ubhayapaṭṭodghaṭṭanān mahāśūnyatāpraveśaḥ

śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate / saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ saivordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ, randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ / tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya "*ubhayapaṭṭodghaṭṭanāt*" prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojjhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjitopacārāt paramākāśādyabhidhānaiḥ
abhidhīyate / tatra "*praveśaḥ*" tatsamāveśatayā sāmarasyāvasthitir saiva prāptamahopadeśanāmāvirbhavatītyarthaḥ //


itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇātvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya, idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatopavarṇyate

VaSu4: yugmagrāsān niravakāśasaṃvinniṣṭhā //

pṛthivyādimahābhūtapañcakasyaikaikasmin grāhyagrāhakatayā "*yugma*" vṛttyudayasaṃvyavasthitiḥ / tatra gandhaprādhānyād dharātattvasya pāyughrāṇarūpeṇa dviprakāratā / aptattvasya ca rasapradhānatayopastharasanārūpeṇadvaividhyam / tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā / vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ / ākāśatattvasya śabdaprādhānyād vākśrotrabhedena dviprakāratayaiva bahudhātvam / athavā pṛthivyapsvarūpau bhogyasvarūpāvasthitau / tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau / ākāśaṃ caitad yugmāntarasthaṃ satsuṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam / pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā / bhogye 'pi bhoktā sadaiva tiṣṭhati; bhoktary api bhogaḥ
nityaṃ vibhāti / evamuktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyānārataṃ prollasatītyabhiprāyaḥ / athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti / etat pañcakasthānasaṃthitayugmasya ``grāsāt'' saṃharaṇat ``niravakāśasaṃvinniṣṭhā'' niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyagaviparyastatayā saṃthitiḥ / niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate, nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate / ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvid ihocyate / tasyā niṣṭhā varagurupradarśitadṛśā satatam ucyatā gatir keṣāṃcid bhavatīty arthaḥ / evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //4//

dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayehoktvā, tad anu saṃghaṭṭakathāsākṣātkāro nirūpyate

VaSu5: siddhayoginīsaṃghaṭṭān mahāmelāpodayaḥ

siddhā ca yoginyaś ca tā siddhayoginyo viṣayakaraṇeśvarīrūpā / tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam / tenāliṅganena sadaiva ``mahāmelāpodayaḥ'' mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanān niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayodayaḥ samullāso bhavatīty arthaḥ / vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthitety uktaṃ bhavati //5//

ubhayavigalanena sadaiva mahāmelāpodayam uktvā, tad anu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti

VaSu6: trikañcukaparityāgān nirākhyapadāvasthitiḥ

trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya / tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ, bhautikaṃ pṛthivyādirūpaṃ, śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca / athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ, bhautikaṃ puno'antaram indriyātmakaṃ grahaṇarūpam, śūnyaṃ tadubhayamadhyamākāśam / athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate, bhautikaṃ jāgratprathā sthitir nigadyate, śūnyaṃ suṣuptadaśā saṃhāro 'bhidhīyate / itthaṃsaṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt ``nirākhyapadāvasthitir''nirgatākhyābhidhānaṃ yasyāsau nirākhyo 'vyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇāniketanaparamākāśe 'vasthitir sadaivāparicyutasvabhāvaniṣṭhā bhavatīti saṃbandhaḥ //6//

itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya, idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva, iti nirūpayanti

VaSu7: vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate

ādau tāvad vākcatuṣṭayaṃ nirṇīyate / nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasy ucchalatkimciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ māyūrāṇḍarasanyāyenādvayamahāsāmarasyatayāntodhārayantī pareti prathitā / saiva cānāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antodhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā / saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyenāntodhārayantī madhyametyabhihitā / saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivad bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā / itthaṃ niravakāśāt saṃvitpadāt
vākcatuṣṭayam aviratam anirodhatayā prathate / evam īdṛksvabhāvavākcatuṣṭayasyodayaś ca virāmaś ca tāvad udayavirāmau sṛṣṭisaṃhārau, tayor prathā vyaktāvyaktatayā sadaivāviratam ullasantyaḥ sphurantyaḥ, tāsu ``svaraḥ'' anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ ``prathate'' savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ / itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodvahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇākhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svaraiva prathate, ityuktaṃ bhavati //7//

iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati, iti nirūpya, idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti, iti nigadyate

VaSu8: rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma //

rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate / mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati "*anicchocchalitam*" niṣkāmatayā prollasitaṃ "*vigatabandhaṃ*" virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ "*paraṃ brahma*" eva satatam anastamitasthityā vijṛmbhatety arthaḥ / etad eva rahasyakrameṇocyate / mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvo bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittimūtatvāt / payidharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spando 'dyonmeṣaiva sarvapadārthāvabhāsanāt sthitirūpaḥ / ādhāras tu
jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ / etattrayodhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmany akṛtakakhamudrānupraveśād vimṛśya, turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //8

evaṃ niravakāśabhaṅgyā rasatritayacarcāsaṃpradāyaṃ nirūpya, idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate

VaSu9: devīcatuṣṭayollāsena sadaiva svaviśrāntyacasthitiḥ //

"*devīcatuṣṭayaṃ*" kṣuttṛḍīrṣyāmananākhyam / tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ / sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ / īrṣyā dvayaprathāpādikā grāhyagrāhakaparigrahagrathitā sthitirūpā / mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ / etadrūpasya devīcatuṣṭayasya ca "*ullāsena*" ghasmarasaṃvitpravāhapravṛttyā prathanena "*sadaiva*" sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitir pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ / /9

ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya, idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate

VaSu: dvādaśavāhodayena mahāmarīcivikāsaḥ //

manaḥsaṃhitaṃ śrotrādibuddhīndriyapañcakaṃ, tathā buddhisaṃhitaṃ vāgādikarmendriyapañcakaṃ, etadubhayasamūhaḥ "*dvādaśavāhaḥ*" / tasyollāso 'hetukena kenāpy ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ / tena "*mahāmarīcīnām*" nirāvaraṇakrameṇa pratyekasmin pravāhodyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ "*vikāsaḥ*" niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthiteti mahāvākyārthaḥ //

ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya, idānīṃ caryāpañcakasaṃpradāyaṃ nirūpyanti

VaSu1: caryāpañcakodaye nistaraṅgasamāveśaḥ //

"*caryāpañcakaṃ*" tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpaṃ / tasyodayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāvollāsaḥ / tasmin sati "*nistaraṅgasamāveśaḥ*" āṇavaśāktaśāmbhavodayarūpasamastataraṅgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathatetyarthaḥ / caryāpañcakakramaṃ ca vitatya nirūpayāmi / tatrānāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāyodgatā / avadhūtā cāniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāyonmiṣitā / unmattā ca vicittavatsvatantratayā grāhyāgrāhyasaṃbandhāvivakṣayā svaviṣayagrahaṇāya prathitā / sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāyoditā / sarvavyāpikā ca
tvagvṛttigamanikayā nikhilavyāpakatvād aśeṣasparśasvīkaraṇāyonmiṣitā; iti caryāpañcakodayaḥ //

satatasiddhacaryākramaṃ nirūpya, idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti

VaSu: mahābodhasamāveśāt puṇyapāpasaṃbandhaḥ //

"*mahābodhaḥ*" ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvān mahāgurubhir sākṣātkṛtaḥ / tasya "*samāveśaḥ*" akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam / tasmāt "*mahābodhasamāveśat*" puṇyapāpayor śubhāśubhalakṣaṇakarmaṇor dvayor svaphaladvayavitaraṇaśīlayor "*asaṃbandhaḥ*" asaṃśleṣo 'saṃyogaś cānavarataṃ jīvata eva vīravarasyāpaścimajanmanaḥ kasya cit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣobhayottīrṇamahāmuktir karatalāmalakavat sthitety arthaḥ //

svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā, idānīṃ svarasiddhamaunakathām udghāṭayanti

VaSu: akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //

"*akathanakathābalaṃ*" gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate / asya akārasya (1)hata(2)anāhata(3)anāhatahata(4)anāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanaṃ / tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hato 'kārādihakāraparyantanānāpadārthāvabhāsakaḥ / anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketako 'akaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ / anāhatahataś cobhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ / anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpaḥ
īṣaccalattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpo 'sparśadharmānuccāryamahāmantraprathātmakaḥ / tathā cānāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ / anāhatahataś cānackakalātmakavaktrasaṃsthāno vāmarūpaḥ suṣuptaḥ / anāhataś ca bāhurūpāmbikāśaktir yāgame nirūpitā tatsvarūpaḥ svapnaḥ / hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat / ity etaccatuṣṭayasvabhāvasyādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ / tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena "*akathanakathābalena*" / tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balaṃ
akṛtakasphārasāraṃ / tena saṃkramaṇaṃ ca manāg iha vitanyate / prāṇapuryaṣṭakaśūnyapramātṛniviniṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yad yat kiṃ cit sarvagatātmasvarūpapratipattāv avalokayati tat tat parataracinmayam eva satataṃ bhavati, iti nāsty atra sandehaḥ / tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati / iha punaḥ pūjyapūjakapūjanasaṃbandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsaiva sarvottīrṇasvarūpāvibhinnaḥ sarvadaiva sarvatra virājate, ity akathanakathābalaṃ tena
mahāvismayaprāptir bhavatīti saṃbandhaḥ / "*mahāvismayaḥ*" ca vigato vinaṣṭaḥ smayo mitāmitāhaṅkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ / atha ca mahāvismayaḥ svaparabhedavismaraṇāj jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ / saiva sarvamudrāṇāṃ kroḍīkaraṇāt "*mudrā*" tasyā maunapadasamāveśamayatā / tayā hetubhūtayā "*khasvaratā*" trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ / khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkarotīty ādatte, iti khasvaraḥ //

ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacidavadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ / tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛteti śivaṃ /

iti paramarahasyaṃ vāgvikalpaugham uktaṃ /
bhavavibhavavibhāgabhrāntimuktena samyak /
kṛtam anupamam uccair kena cic cidvikāsāt /
akalitaparasattāsāhasollāsavṛttyā //

samāpto 'yaṃ śrīmadvātūlanāthasūtravṛttiḥ /
kṛtir śrīmadanantaśaktipādānām //

śrīmatpratāpabhūbhartur ājñayā prītaye satāṃ /
Madhusūdanakaulena saṃpadyeyaṃ prakāśitā //