Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 anusvara (overdot) § 167 capital anusvara ý 253 visarga þ 254 (capital visarga 255) long e ¹ 185 long o º 186 additional: l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha श्रीवातूलनाथसूत्राणि श्रीमदनन्तशक्तिपादविरचितवृत्तिसमेतानि 1ab: संघट्टघट्टनबलोदितनिर्विकार- शून्यातिशून्यपदम् अव्ययबोधसारम् 1cd: सर्वत्र खेचरदृशा प्रविराजते यत् तन् नौमि साहसवरं गुरुवक्त्रगम्यम् 2ab: सर्वोल्लङ्घनवृत्त्येह निर्विकेतो ऽक्रमाक्रमः 2cd: को ऽप्य् अनुत्तरचिद्व्योम- स्वभावो जयताद् अजः 3ab: श्रीमद्वातूलनाथस्य हृदयाम्भोधिसंभवम् 3cd: पूज्यपूजकपूजाभिः प्रोज्झितं यन् नमामि तत् 4ab: येनेह सर्ववृत्तीनां मध्यसंस्थो ऽपि सर्वदा 4cd: महाव्योमसमाविष्टस् तिष्ठाम्य् अस्मिन् निरावलिः 5ab: तम् अपूर्वम् अनावेशम् अस्पर्शम् अनिकेतनम् 5cd: संविद्विकल्पसंकल्प- घट्टनं नौम्य् अनुत्तरम् 6ab: योगिनीवक्त्रसंभूत- सूत्राणां वृत्तिर् उत्तमा 6cd: केनापि क्रियते सम्यक्- परतत्त्वोपबृंहिता इह किल षड्दर्शनचतुराम्नायादिमेलापपर्यन्तसमस्तदर्शनोत्तीर्णम् अकथ्यम् अपि श्रीमद्वातूलनाथस्य पीठेश्वर्योच्छुष्मपादौघम् उक्त्वा तद् अनु परमरहस्योपबृंहितत्रयोदशकथासाकात्कारदृशा क्रमाक्रमास्तिनास्तितथ्यातथ्यभेदाभेदसविकल्पनिर्विकल्पभवनिर्वाणकलङ्कोज्झितं किम् अप्य् अनवकाशं परं तत्त्वं सूत्रमुखेनादिशन्ति यत्रेदम् आदिसूत्रम् वसु1: महासाहसवृत्त्या स्वरूपलाभः ॥ अतितीव्रातितीव्रतरविशृङ्खलशक्तिपाताघ्रातस्य स्वस्वरूपसमाविष्टस्य कस्य चित् क्व चित् कदा चिद् अकस्माद् एव "*महासाहसवृत्त्या*" घस्मरमहाघनतरपरनादोल्लासस्फारेण सविकल्पनिर्विकल्पात्मकसमस्तसंविन्निवहघट्टनान् निरावरणमहाशून्यतासमावेशनिष्ठया "*स्वरूपलाभः*" समस्तकल्पनोत्तीर्णत्वाद् अकृतकनिरवकाशनिरुत्तरनिस्तरङ्गनिरवधिनिर्निकेतास्पर्शसंवित्प्राप्तिर् भवति इति रहस्यार्थः । महासाहसवृत्त्यानुप्रवेशश् च वक्ष्यमाणकथितक्रमेणाधिगन्तव्यः ॥ झटिति सर्वोल्लङ्घनक्रमेणानिकेतस्वरूपप्राप्तिसाक्षात्कारमहासाहसचर्चासंप्रदायं निरूप्य, इदानीं तत्रैव सर्ववृत्तिमहासामरस्यम् एककाले प्रचक्षते वसु2: तल्लाभाच्छुरिता [युद्?]युगपद्वृत्तिप्रवृत्तिः वृत्तीनां दृगादिमरीचिरूपाणां तथा रागद्वेषाद्युन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रमपरिपाट्युल्लङ्घनेनाक्रमप्रवृत्त्या "*तल्लाभाच्छुरिता*" तत् तेन प्रागुक्तमहासाहसदशासमावेशक्रमप्राप्येण स्वरूपलाभेन कालाकालकल्पनोत्तीर्णालंग्रासवपुषा महानिरीहेणाच्छुरिता स्पृष्ता स्वस्वरूपतां nãtàë"*प्रवृत्तिर्*" प्रकर्षेण वर्तमाना वृत्तिर् सततम् अच्युततया तत्समावेशावस्थानम् इत्य् अर्थः । इत्य् अनयोक्तिभङ्ग्या सर्ववृत्तीनां समनन्तरम् एव सर्वोत्तीर्णमहाशून्यताधाम्नि धामरूपे तन्मयतया परस्परविभेदविगलनेनोदयपदव्याम् एव सततम् अवस्थितिर् स्थितेत्यर्थः ॥ इत्यनयोक्तिभङ्ग्या तुल्यकालकथनोपदेशम् उक्त्वेदानीं पुस्तककथां निरूपयन्ति वसु3: उभयपट्टोद्घट्टनान् महाशून्यताप्रवेशः श्रीमन्निष्क्रियानन्दनाथानुग्रहसमये श्रीगन्धमादनसिद्धपादैर् अकृतकपुस्तकप्रदर्शनेन या परपदे प्राप्तिर् उपदिष्टा सैव वितत्य निरूप्यते । सप्तरन्ध्रक्रमोदितसप्तशिखोल्लासात्मकः प्राणप्रवाहोदयः सैवोर्ध्वपट्टकः पूर्णवृत्त्युदयः, रन्ध्रद्वयसुषिरनालिकाप्रवाहप्रसृतो ऽपानरूपो ऽधःपट्टकः पञ्चेन्द्रियशक्तिवेष्टितः पञ्चफणधर्मानिबन्धको ऽधःस्थितः । तस्य वलयद्वयं जाग्रत्स्वप्नात्मकम् उन्मुद्र्य ग्रन्थिनिबन्धनम् अपहृत्य "*उभयपट्टोद्घट्टनात्*" प्राणापानद्वयविदारणान् मध्यवर्ती यः प्राणरूपो महाशून्यतास्वभावः कुलाकुलविकल्पदशोज्झितो ऽव्यपदेश्यमहानिरावरणनिरत्ययवेद्यवेदकनिर्मुक्तो वर्णावर्णनिवर्णोत्तीर्णः स्पर्शास्पर्शप्रथापरिवर्जितोपचारात् परमाकाशाद्यभिधानैः अभिधीयते । तत्र "*प्रवेशः*" तत्समावेशतया सामरस्यावस्थितिर् सैव प्राप्तमहोपदेशनामाविर्भवतीत्यर्थः ॥ इत्थं महानयोक्तदृशा सर्वशास्त्रप्रपञ्चोत्तीर्णात्वाद् अवाच्यं किम् अपि महोपदेशसाक्षात्कारम् उभयपट्टकाकारसदसद्रूपद्वयनिवारणेन निस्तरङ्गपरव्योमसमावेशविवर्जितम् आसूत्रितमहाशून्यतासमावेशम् आवेद्य, इदानीं युग्मोपसंहारात् कैवल्यफलं तन्मयतोपवर्ण्यते वसु4: युग्मग्रासान् निरवकाशसंविन्निष्ठा ॥ पृथिव्यादिमहाभूतपञ्चकस्यैकैकस्मिन् ग्राह्यग्राहकतया "*युग्म*" वृत्त्युदयसंव्यवस्थितिः । तत्र गन्धप्राधान्याद् धरातत्त्वस्य पायुघ्राणरूपेण द्विप्रकारता । अप्तत्त्वस्य च रसप्रधानतयोपस्थरसनारूपेणद्वैविध्यम् । तेजस्तत्त्वस्य रूपप्राधान्यात् पादनेत्रभेदेन द्वयरूपता । वायुतत्त्वस्य स्पर्शप्राधान्यात् त्वक्पाणिस्वभावतो द्विधा गतिः । आकाशतत्त्वस्य शब्दप्राधान्याद् वाक्श्रोत्रभेदेन द्विप्रकारतयैव बहुधात्वम् । अथवा पृथिव्यप्स्वरूपौ भोग्यस्वरूपावस्थितौ । तेजोवाय्वाख्यौ भोक्तृस्वभावौ संस्थितौ । आकाशं चैतद् युग्मान्तरस्थं सत्सुषिरतया सर्वप्रनाडिकान्तरोदितं च बहुधा विभक्तम् । पृथिव्यादिवाय्वन्तं भूतचतुष्टयं भोग्यरूपम् आकाशं च भोक्तृस्वभावम् इति वा । भोग्ये ऽपि भोक्ता सदैव तिष्ठति; भोक्तर्य् अपि भोगः नित्यं विभाति । एवमुक्तयुक्त्या प्रत्येकं पृथिव्यादिमहाभूतपञ्चकं युग्मेन द्वयविभूत्यानारतं प्रोल्लसतीत्यभिप्रायः । अथवा प्रत्येकं व्यक्ताव्यक्ततया बहिरन्तरतया शान्तोद्रिक्ततया वा विभाति । एतत् पञ्चकस्थानसंथितयुग्मस्य ``ग्रासात्'' संहरणत् ``निरवकाशसंविन्निष्ठा'' निरवकाशा येयं संवित् तस्या निष्ठा सम्यगविपर्यस्ततया संथितिः । निरवकाशसंवित्त्वेन नापि सविकल्पसंविदुन्मेषैर् अवकाशो लभ्यते, नापि निर्विकल्पसंवित्स्वभावेन प्रवेशो ऽधिगम्यते । इत्थम् अप्रमेयत्वान् निरुत्तरपरमाद्वयस्वभावत्वाच् च निरवकाशसंविद् इहोच्यते । तस्या निष्ठा वरगुरुप्रदर्शितदृशा सततम् उच्यता गतिर् केषांचिद् भवतीत्य् अर्थः । एवं द्वयात्मककुलकौलकवलनेन निरुपाधिनीरूपनिःस्वरूपतादात्म्यं भवतीत्य् अर्थः ॥4॥ द्वयविगलनेन परतत्त्वावस्थितिं युग्मचर्चागमनिकयेहोक्त्वा, तद् अनु संघट्टकथासाक्षात्कारो निरूप्यते वसु5: सिद्धयोगिनीसंघट्टान् महामेलापोदयः सिद्धा च योगिन्यश् च ता सिद्धयोगिन्यो विषयकरणेश्वरीरूपा । तासां संघट्टः संगमो ग्राह्यग्राहकोभयसंश्लेषः परस्परागूरणक्रमेणालिङ्गनम् । तेनालिङ्गनेन सदैव ``महामेलापोदयः'' महामेलापस्याहंतेदंतात्मकद्वयविगलनान् निरुत्तरचिद्व्योम्नि सततं महासामरस्यात्मकस्य सर्वत्र प्रत्यक्षतयोदयः समुल्लासो भवतीत्य् अर्थः । वेद्यवेदकद्वयाप्रथनप्रवृत्त्या परमाद्वयसमावेशः सर्वत्रावस्थितेत्य् उक्तं भवति ॥5॥ उभयविगलनेन सदैव महामेलापोदयम् उक्त्वा, तद् अनु कञ्चुकत्रयोल्लङ्घनेन निरुत्तरपदप्राप्तिं कटाक्षयन्ति वसु6: त्रिकञ्चुकपरित्यागान् निराख्यपदावस्थितिः त्रिकञ्चुकस्य भाविकभौतिकशून्यभेदभिन्नस्य । तत्र भाविकं शब्दाद्यहंकारपर्यन्तं तन्मात्ररूपं, भौतिकं पृथिव्यादिरूपं, शून्यं निरीहाख्यं वासनास्वरूपं च । अथवा भाविकं घटाकारं बाह्यं ग्राह्यविषयरूपं, भौतिकं पुनोऽअन्तरम् इन्द्रियात्मकं ग्रहणरूपम्, शून्यं तदुभयमध्यमाकाशम् । अथवा भाविकं स्वप्नावस्था सृष्टिर् उच्यते, भौतिकं जाग्रत्प्रथा स्थितिर् निगद्यते, शून्यं सुषुप्तदशा संहारो 'भिधीयते । इत्थंसंस्थितस्य त्रिकञ्चुकस्य ``परित्यागात्'' सन्न्यासात् ``niràkhyapadàvasthitir''nirgatàkhyàbhidhànaü यस्यासौ निराख्यो ऽव्यपदेश्यम् अनुत्तरं वागुत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णानिकेतनपरमाकाशे ऽवस्थितिर् सदैवापरिच्युतस्वभावनिष्ठा भवतीति संबन्धः ॥6॥ इत्थं कञ्चुकत्रयोल्लङ्घनेन तुर्यपदप्राप्तिं निरूप्य, इदानीं सर्ववाक्प्रथासु निरावरणासु स्वरभूतिविजृम्भैव प्रथते सदैव, इति निरूपयन्ति वसु7: वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते आदौ तावद् वाक्चतुष्टयं निर्णीयते । निरावरणनिरवकाशोदयनिरुत्तरनिस्तरङ्गपरमनभस्य् उच्छलत्किम्चिच्चलनात्मकप्रथमस्पन्दविकासस्वभावा वर्णरचनां मायूराण्डरसन्यायेनाद्वयमहासामरस्यतयान्तोधारयन्ती परेति प्रथिता । सैव चानाहतनादस्वरूपताम् अवाप्ता निर्विभागधर्मिणी समस्तवर्णोदयं वटधानिकावद् अन्तोधारयन्ती द्रष्टृस्वभावा पश्यन्तीति व्यपदेश्या । सैव च संकल्पविकल्पनिवहनिश्चयात्मबुद्धिभूमिं स्वीकृतवती वर्णपुञ्जं शिम्बिकाफलन्यायेनान्तोधारयन्ती मध्यमेत्यभिहिता । सैव हृत्कण्ठताल्वादिस्थानकरणक्रमेणाहता सती वर्णविभवमयश्लोकादिवद् भेदरूपं प्रकटयन्ती रूपादिसमस्तविश्वप्रथां च व्यक्तताम् आपादयन्ती वैखरीत्य् उक्ता । इत्थं निरवकाशात् संवित्पदात् वाक्चतुष्टयम् अविरतम् अनिरोधतया प्रथते । एवम् ईदृक्स्वभाववाक्चतुष्टयस्योदयश् च विरामश् च तावद् उदयविरामौ सृष्टिसंहारौ, तयोर् प्रथा व्यक्ताव्यक्ततया सदैवाविरतम् उल्लसन्त्यः स्फुरन्त्यः, तासु ``स्वरः'' अनाहतहतोत्तीर्णमहानादोल्लासविकासस्वभावः ``प्रथते'' सविकल्पनिर्विकल्पसंविदुत्तीर्णपरवियदुदयम् एव प्रकाशितं सततम् अकरणप्रवृत्त्या प्रयातीत्य् अर्थः । इत्थं नानाभेदोल्लासप्रकाशरूपेषु वर्णनिवहोद्वहोदयेषु मध्यात् प्रतिवर्णान्तरे वाक्चतुष्टयक्रमेणाखण्डितवृत्त्या स्वस्वरूपम् अपरित्यज्य यथामुखोपदिष्टनीत्या स्वरैव प्रथते, इत्युक्तं भवति ॥7॥ इति वाक्चतुष्टयोदयक्रमेण निरावरणस्वरोदयः सर्वत्र सर्वकालं स्फुरति, इति निरूप्य, इदानीं रसत्रितयाभोगे सति परं धामैव निरुत्तरं चकास्ति, इति निगद्यते वसु8: रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥ रसत्रयं गुरुमुखोदितदृशा मनाग् ईषत् प्रकाश्यते । मूलाधारपयोधराधारप्रथिताकृत्रिमरसत्रितयाभोगे सति "*अनिच्छोच्छलितम्*" निष्कामतया प्रोल्लसितं "*विगतबन्धं*" विरहितभेदप्रथात्मकसंसारावग्रहं शान्तचित्रोभयविधब्रह्मस्वरूपसमुत्तीर्णं किम् अपि निरुत्तरप्रकृष्टतरामर्शसंवित्स्वभावं "*परं ब्रह्म*" एव सततम् अनस्तमितस्थित्या विजृम्भतेत्य् अर्थः । एतद् एव रहस्यक्रमेणोच्यते । मूलाधारस् तु प्रथमप्रतिभोल्लासमहानादविशेषः सृष्टिस्वभावो भेदाभेदात्मकसंवित्पदार्थप्रथमाश्रयभित्तिमूतत्वात् । पयिधरस् तु पयः समस्ताप्यायकत्वात् सर्वाश्रयसंवित्स्वरूपं तद् एव धारयति स्थितिप्ररोहम् अवलम्बयति यः स्पन्दो ऽद्योन्मेषैव सर्वपदार्थावभासनात् स्थितिरूपः । आधारस् तु जडाजडभावपदार्थोपसंहारकत्वात् प्रत्यावृत्तिसंवित्स्वभावः संहारः । एतत्त्रयोधूतं रसरूपं तत्तदनुभवचमत्कारसामरस्यम् आस्वाद्य स्वात्मन्य् अकृतकखमुद्रानुप्रवेशाद् विमृश्य, तुर्यस्वभावो महासंहाराख्यो ऽनवरतं परमाद्वयतया विभातीति रहस्यार्थः ॥8 एवं निरवकाशभङ्ग्या रसत्रितयचर्चासंप्रदायं निरूप्य, इदानीं देवीचतुष्टयकथासाक्षात्कारः प्रकाश्यते वसु9: देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यचस्थितिः ॥ "*देवीचतुष्टयं*" क्षुत्तृडीर्ष्यामननाख्यम् । तत्र च सर्वग्रासनिरतत्वात् क्षुद् एव महासंहारः । सर्वशोषकत्वात् तृड् एव संहारः । ईर्ष्या द्वयप्रथापादिका ग्राह्यग्राहकपरिग्रहग्रथिता स्थितिरूपा । मनना च संकल्पविकल्पोल्लासरूपा सृष्टिः । एतद्रूपस्य देवीचतुष्टयस्य च "*उल्लासेन*" घस्मरसंवित्प्रवाहप्रवृत्त्या प्रथनेन "*सदैव*" सर्वकालं प्रत्येकं चातुरात्म्येनोद्योगाभासचर्वणालंग्रासवपुषा स्वस्वरूपावस्थितिर् पञ्चमपदातिशायिनी निरवकाशसंविन्निष्ठा स्थितेत्य् अर्थः । /9 इत्य् अनेन सूत्रेण देवीचतुष्टयकथाक्रमं प्रकाश्य, इदानीं द्वादशवाहचक्ररहस्यं निरूप्यते वसु: द्वादशवाहोदयेन महामरीचिविकासः ॥ मनःसंहितं श्रोत्रादिबुद्धीन्द्रियपञ्चकं, तथा बुद्धिसंहितं वागादिकर्मेन्द्रियपञ्चकं, एतदुभयसमूहः "*द्वादशवाहः*" / तस्योल्लासो ऽहेतुकेन केनाप्य् अतिविशृङ्खलतरधामनिरुत्तरनिस्तरङ्गपरस्वातन्त्र्यवृत्त्या घस्मरसंवित्प्रवाहः । तेन "*महामरीचीनाम्*" निरावरणक्रमेण प्रत्येकस्मिन् प्रवाहोद्योगावभासचर्वणालंग्रासविश्रान्तिरूपाणां महासंविद्रश्मीनां "*विकासः*" नियतानियतचिदचित्प्रथाविगलनेन नित्यविकस्वरस्वभावो महाप्रबोधः सततम् अविनश्वरतया सर्वत्र सर्वतः सर्वदैव स्थितेति महावाक्यार्थः ॥ इत्य् अकरणसिद्धं सदैव निरावरणपदसमावेशं द्वादशवाहोदयदृशा प्रकाश्य, इदानीं चर्यापञ्चकसंप्रदायं निरूप्यन्ति वसु1: चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥ "*चर्यापञ्चकं*" त्व् अनाश्रितावधूतोन्मत्तसर्वभक्ष्यमहाव्यापकस्वरूपं । तस्योदयो नियतानियतशक्तिसमूहान्तरोदितो विकासस्वभावोल्लासः । तस्मिन् सति "*निस्तरङ्गसमावेशः*" आणवशाक्तशाम्भवोदयरूपसमस्ततरङ्गपरिवर्जितसमावेशलक्षणनिरुत्तरसमावेशधर्मैव प्रथतेत्यर्थः । चर्यापञ्चकक्रमं च वितत्य निरूपयामि । तत्रानाश्रिता निराधारत्वात् परमाकाशरूपा श्रोत्रसुषिरप्रदेशगमनेन स्वग्राह्यवस्तूपसंहरणायोद्गता । अवधूता चानियततया सर्वत्रविहरणदृक्शक्तिमार्गेण स्वसंहार्यस्वीकरणायोन्मिषिता । उन्मत्ता च विचित्तवत्स्वतन्त्रतया ग्राह्याग्राह्यसंबन्धाविवक्षया स्वविषयग्रहणाय प्रथिता । सर्वभक्ष्या भक्ष्यसंस्कारनिखिलकवलनशीला स्वसंहार्यपदार्थग्रसनायोदिता । सर्वव्यापिका च त्वग्वृत्तिगमनिकया निखिलव्यापकत्वाद् अशेषस्पर्शस्वीकरणायोन्मिषिता; इति चर्यापञ्चकोदयः ॥ सततसिद्धचर्याक्रमं निरूप्य, इदानीं निर्निकेतपरज्ञानप्रकाशावलम्बनेन पुण्यपापनिवृत्तिकथां निरूपयन्ति वसु: महाबोधसमावेशात् पुण्यपापसंबन्धः ॥ "*महाबोधः*" च ज्ञातृज्ञानज्ञेयविकल्पसंकल्पकालुष्यनिर्मुक्तो निःशमशमानिकेतनिर्धामधामप्रथात्मकः परतरज्ञानस्वभावः क्रमाक्रमोत्तीर्णत्वान् महागुरुभिर् साक्षात्कृतः । तस्य "*समावेशः*" अकरणक्रमेण यथास्थितसंनिवेशेन त्यागस्वीकारपरिहारतः सततम् अच्युतवृत्त्या तद्रूपेण स्फुरणम् । तस्मात् "*महाबोधसमावेशत्*" पुण्यपापयोर् शुभाशुभलक्षणकर्मणोर् द्वयोर् स्वफलद्वयवितरणशीलयोर् "*असंबन्धः*" असंश्लेषो ऽसंयोगश् चानवरतं जीवत एव वीरवरस्यापश्चिमजन्मनः कस्य चित् सर्वकालम् अकृतकानुभवरसचर्वणसंतृप्तस्य भवभूमाव् एव बन्धमोक्षोभयोत्तीर्णमहामुक्तिर् करतलामलकवत् स्थितेत्य् अर्थः ॥ स्वस्वरूपप्राप्तिपूर्वकं पुण्यपापतिरस्कारचर्चाक्रमम् उक्त्वा, इदानीं स्वरसिद्धमौनकथाम् उद्घाटयन्ति वसु: अकथनकथाबलेन महाविस्मयमुद्राप्राप्त्या खस्वरता ॥ "*अकथनकथाबलं*" गुरुमुखोपदिष्टसंप्रदायक्रमेण मनाग् इह चर्च्यते । अस्य अकारस्य (1)हत(2)अनाहत(3)अनाहतहत(4)अनाहतहतोत्तीर्णतया चतुर्धोदितरूपस्य कथनं वक्त्राम्नायचर्चासंनिवेशनम् इत्य् अकथनं । तत्र हतस् तावत् कथ्यते हृत्कण्ठताल्वादिस्थानकरणसंनिवेशैर् हतो ऽकारादिहकारपर्यन्तनानापदार्थावभासकः । अनाहतश् चास्वरमूलोल्लसितपरनादविस्फारस् तन्त्रीमध्यमास्वरसंकेतको ऽअकण्ठकूपान्ताद् उपचारतः कृतप्रतिष्ठः । अनाहतहतश् चोभयाश्रितोन्मिषितो ऽहतो विश्रान्तशष्कुलीश्रवणगोपनोद्भिन्नप्रथः श्रवणयुग्ममध्यवर्त्याकाशात् तत्त्वप्रतिबिम्बतत्त्वदेहतो ऽपि हतो ऽनाहतहतः । अनाहतहतोत्तीर्णश् च महानिरावरणधामसमुल्लसितो ऽविकल्पः ईषच्चलत्तात्मकमहास्पन्दप्रथमकोटिरूपः स्वरः संकोचविकासविरहात् परमविकासरूपो ऽस्पर्शधर्मानुच्चार्यमहामन्त्रप्रथात्मकः । तथा चानाहतहतोत्तीर्णो यः स शृङ्गाटकाकारो रौद्रीस्वभावस् तुर्यः । अनाहतहतश् चानच्ककलात्मकवक्त्रसंस्थानो वामरूपः सुषुप्तः । अनाहतश् च बाहुरूपाम्बिकाशक्तिर् यागमे निरूपिता तत्स्वरूपः स्वप्नः । हतश् चायुधाकारो ज्येष्ठास्वभावो जाग्रत् । इत्य् एतच्चतुष्टयस्वभावस्याद्यवर्णस्य कथनं पारम्पर्यमुखयुक्तिविशेषः । तस्य बलं हतादिरूपत्रयोल्लसितानाहतहतोत्तीर्णरावस्फुरत्तारूपं वीर्यं तेन "*अकथनकथाबलेन*" / तत्रैवम् अकथनं वाक्प्रपञ्चोत्तीर्णम् अकथनम् एव कथनं संक्रमणक्रमेण निर्निकेतस्वरूपावधानं तद् एव बलं अकृतकस्फारसारं । तेन संक्रमणं च मनाग् इह वितन्यते । प्राणपुर्यष्टकशून्यप्रमातृनिविनिष्टाभिमानविगलनेन निस्तरङ्गप्रविकचच्चिद्धामबद्धास्पदो दैशिकवरो निःस्पन्दानन्दसुन्दरपरमशून्यदृग्बलेन कार्यकरणकर्मनिरपेक्षतया यद् यत् किं चित् सर्वगतात्मस्वरूपप्रतिपत्ताव् अवलोकयति तत् तत् परतरचिन्मयम् एव सततं भवति, इति नास्त्य् अत्र सन्देहः । तथा चान्यद् व्याख्यान्तरम् आह कथनं तावत् षड्दर्शनचतुराम्नायमेलापक्रमसमूहेषु पूजनक्रमोदितनियतानियतदेवताचक्रावलम्बनेन स्फुरति । इह पुनः पूज्यपूजकपूजनसंबन्धपरिहारेण श्रीमद्वातूलनाथादिसिद्धप्रवरवक्त्राम्नायदृशा सततसिद्धमहामरीचिविकासैव सर्वोत्तीर्णस्वरूपाविभिन्नः सर्वदैव सर्वत्र विराजते, इत्य् अकथनकथाबलं तेन महाविस्मयप्राप्तिर् भवतीति संबन्धः । "*महाविस्मयः*" च विगतो विनष्टः स्मयो मितामिताहङ्कारदर्पः सर्वोल्लङ्घनवृत्त्या स्वरूपानुप्रवेशः । अथ च महाविस्मयः स्वपरभेदविस्मरणाज् झटिति निरन्तरनिरर्गलखेचरवृत्तिसमावेशः । सैव सर्वमुद्राणां क्रोडीकरणात् "*मुद्रा*" तस्या मौनपदसमावेशमयता । तया हेतुभूतया "*खस्वरता*" त्रयोदशकथाकथनसामरस्यात्मकः खस्वरस् तस्य भावः सामरस्यप्रथनं भवतीत्य् अर्थः । खस्वरस् तु खम् अपि भावशून्यम् अपि स्वेन राति व्याप्नोति स्वीकरोतीत्य् आदत्ते, इति खस्वरः ॥ षड्दर्शनचातुराम्नायिकसर्वमेलापकथात्रयोदशकथासाक्षात्कारोपदेशभङ्ग्यानुत्तरपदाद्वयतया कस्यचिदवधूतस्य पीठेश्वरीभिर् महामेलापसमये सूत्रोपनिबद्धो वक्त्राम्नायः प्रकाशितः । तस्यैवेह मनाक् सताम् अवबोधार्थम् अस्माभिर् वृत्तिर् इयं कृतेति शिवं । इति परमरहस्यं वाग्विकल्पौघम् उक्तं । भवविभवविभागभ्रान्तिमुक्तेन सम्यक् । कृतम् अनुपमम् उच्चैर् केन चिच् चिद्विकासात् । अकलितपरसत्तासाहसोल्लासवृत्त्या ॥ समाप्तो ऽयं श्रीमद्वातूलनाथसूत्रवृत्तिः । कृतिर् श्रीमदनन्तशक्तिपादानाम् ॥ श्रीमत्प्रतापभूभर्तुर् आज्ञया प्रीतये सतां । मधुसूदनकौलेन संपद्येयं प्रकाशिता ॥