Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva ANALYTIC VERSION according to BHELA conventions ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - atha श्रीवातूलनाथसूत्राणि श्रीमद्-अनन्तशक्तिपाद-विरचित-वृत्ति-समेतानि 1ab: संघट्ट-घट्टन-बलो1दित-निर्विकार- शून्या1तिशून्य-पदम् अव्यय-बोध-सारम् 1cd: सर्वत्र खेचर-दृशा प्रविराजते यत् तन् नौमि साहस-वरं गुरु-वक्त्र-गम्यम् 2ab: सर्वो1ल्लङ्घन-वृत्त्ये9ह निर्विकेतो ऽक्रमा1क्रमः 2cd: को ऽप्य् अनुत्तर-चिद्-व्योम- स्वभावो जयताद् अजः 3ab: श्रीमद्-वातूलनाथस्य हृदया1म्भोधि-संभवम् 3cd: पूज्य-पूजक-पूजाभिः प्रोज्झितं यन् नमामि तत् 4ab: येने7ह सर्व-वृत्तीनां मध्य-संस्थो ऽपि सर्वदा 4cd: महा-व्योम-समाविष्टस् तिष्ठाम्य् अस्मिन् निरावलिः 5ab: तम् अपूर्वम् अनावेशम् अस्पर्शम् अनिकेतनम् 5cd: संविद्-विकल्प-संकल्प- घट्टनं नौम्य् अनुत्तरम् 6ab: योगिनी-वक्त्र-संभूत- सूत्राणां वृत्तिर् उत्तमा 6cd: केना7पि क्रियते सम्यक्- पर-तत्त्वो1पबृंहिता इह किल षड्-दर्शन-चतुर्-आम्नाया3दि-मेलाप-पर्यन्त-समस्त-दर्शनो1त्तीर्णम् अकथ्यम् अपि श्रीमद्-वातूलनाथस्य पीठेश्वर्यो7च्छुष्म-पादौ3घम् उक्त्वा तद् अनु परम-रहस्यो1पबृंहित-त्रयोदश-कथा-साकात्कार-दृशा क्रमा1क्रमा1स्ति-नास्ति-तथ्या1तथ्य-भेदा1भेद-सविकल्प-निर्विकल्प-भव-निर्वाण-कलङ्को1ज्झितं किम् अप्य् अनवकाशं परं तत्त्वं सूत्र-मुखेना8दिशन्ति -- यत्रे7दम् आदि-सूत्रम् वसु01: महासाहसवृत्त्या स्वरूपलाभः ॥ अति-तीव्रातितीव्रतर-विशृङ्खल-शक्तिपाता3घ्रातस्य स्व-स्वरूप-समाविष्टस्य कस्य चित् क्व चित् कदा चिद् अकस्माद् एव "*महा-साहसवृत्त्या*" घस्मर-महाघनतर-पर-नादो1ल्लास-स्फारेण सविकल्प-निर्विकल्पा3त्मक-समस्त-संविन्-निवह-घट्टनान् निरावरण-महाशून्यता-समावेश-निष्ठया "*स्वरूप-लाभः*" समस्त-कल्पनो2त्तीर्णत्वाद् अकृतक-निरवकाश-निरुत्तर-निस्तरङ्ग-निरवधि-निर्निकेता1स्पर्श-संवित्-प्राप्तिर् भवति -- इति रहस्या1र्थः । महासाहस-वृत्त्या9नुप्रवेशश् च वक्ष्यमाण-कथित-क्रमेणा7धिगन्तव्यः ॥ झटिति सर्वो1ल्लङ्घन-क्रमेणा7निकेत-स्वरूप-प्राप्ति-साक्षात्कार-महा-साहस-चर्चा-संप्रदायं निरूप्य, इदानीं तत्रैव सर्व-वृत्ति-महा-सामरस्यम् एककाले प्रचक्षते वसु02: तल्-लाभा3च्छुरिता [युद्-?]युगपद्-वृत्ति-प्रवृत्तिः वृत्तीनां दृग्-आदि-मरीचि-रूपाणां तथा राग-द्वेषा3द्य्-उन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रम-परिपाट्य्-उल्लङ्घनेना7क्रम-प्रवृत्त्या "*तल्-लाभा3च्छुरिता*" तत् तेन प्राग्-उक्त-महासाहस-दशा-समावेश-क्रम-प्राप्येण स्वरूप-लाभेन काला1काल-कल्पनो2त्तीर्णा1लंग्रास-वपुषा महानिरीहेणा8च्छुरिता स्पृष्ता स्व-स्वरूपतां nÅtÃÊ"*प्रवृत्तिर्-*" प्रकर्षेण वर्तमाना वृत्तिर् सततम् अच्युततया तत्-समावेशा1वस्थानम् इत्य् अर्थः । इत्य् अनयो9क्ति-भङ्ग्या सर्व-वृत्तीनां समनन्तरम् एव सर्वो1त्तीर्ण-महा-शून्यता-धाम्नि धाम-रूपे तन्मयतया परस्पर-विभेद-विगलनेनो7दय-पदव्याम् एव सततम् अवस्थितिर् स्थिते9त्य्-अर्थः ॥ इत्य्-अनयो9क्ति-भङ्ग्या तुल्य-काल-कथनो1पदेशम् उक्त्वे9दानीं पुस्तक-कथां निरूपयन्ति वसु03: उभय-पट्टो1द्घट्टनान् महाशून्यता-प्रवेशः श्रीमन्-निष्क्रियानन्दनाथा1नुग्रह-समये श्रीगन्धमादन-सिद्ध-पादैर् अकृतक-पुस्तक-प्रदर्शनेन या पर-पदे प्राप्तिर् उपदिष्टा sai9व वितत्य निरूप्यते । सप्त-रन्ध्र-क्रमो1दित-सप्त-शिखो2ल्लासा3त्मकः प्राण-प्रवाहो1दयः sai7vo8र्ध्व-पट्टकः पूर्ण-वृत्त्य्-उदयः, रन्ध्र-द्वय-सुषिर-नालिका-प्रवाह-प्रसृतो ऽपान-रूपो ऽधः-पट्टकः पञ्चे1न्द्रिय-शक्ति-वेष्टितः पञ्च-फण-धर्मा1निबन्धको ऽधःस्थितः । तस्य वलय-द्वयं जाग्रत्-स्वप्ना3त्मकम् उन्मुद्र्य ग्रन्थि-निबन्धनम् अपहृत्य "*उभय-पट्टो1द्घट्टनात्*" प्राणा1पान-द्वय-विदारणान् मध्य-वर्ती यः प्राण-रूपो महा-शून्यता-स्वभावः कुला1कुल-विकल्प-दशो2ज्झितो ऽव्यपदेश्य-महा-निरावरणनिरत्यय-वेद्य-वेदक-निर्मुक्तो वर्णा1वर्ण-निवर्णो1त्तीर्णः स्पर्शा1स्पर्श-प्रथा-परिवर्जितो7पचारात् परमा3काशा3द्य्-अभिधानैः अभिधीयते । तत्र "*प्रवेशः*" तत्-समावेशतया सामरस्या1वस्थितिर् sai7व प्राप्त-महो2पदेश-नामा8विर्भवती7त्य्-अर्थः ॥ इत्थं महानयो1क्तदृशा सर्वशास्त्र-प्रपञ्चो1त्तीर्णात्वाद् अवाच्यं किम् अपि महो2पदेश-साक्षात्कारम् उभय-पट्टका3कार-सद्-असद्-रूप-द्वय-निवारणेन निस्तरङ्ग-परव्योम-समावेश-विवर्जितम् आसूत्रित-महाशून्यता-समावेशम् आवेद्य, इदानीं युग्मो1पसंहारात् कैवल्यफलं तन्मयतो9पवर्ण्यते वसु04: युग्म-ग्रासान् निरवकाश-संविन्-निष्ठा ॥ पृथिव्य्-आदि-महाभूत-पञ्चकस्यै7kai1कस्मिन् ग्राह्य-ग्राहकतया "*युग्म*" -वृत्त्य्-उदय-संव्यवस्थितिः । तत्र गन्ध-प्राधान्याद् धरा-तत्त्वस्य पायु-घ्राण-रूपेण द्वि-प्रकारता । अप्-तत्त्वस्य च रस-प्रधानतयो9पस्थ-रसना-रूपेणद्वैविध्यम् । तेजस्-तत्त्वस्य रूपप्राधान्यात् पाद-नेत्र-भेदेन द्वय-रूपता । वायु-तत्त्वस्य स्पर्श-प्राधान्यात् त्वक्-पाणि-स्वभावतो द्विधा गतिः । आकाश-तत्त्वस्य शब्द-प्राधान्याद् वाक्-श्रोत्र-भेदेन द्वि-प्रकारतयै9व बहुधात्वम् । अथवा पृथिव्य्-अप्-स्वरूपौ भोग्य-स्वरूपा1वस्थितौ । तेजो-वाय्व्-आख्यौ भोक्तृ-स्वभावौ संस्थितौ । आकाशं cai7तद् युग्मा1न्तरस्थं सत्-सुषिरतया सर्व-pranìikÃ2न्तरो1दितं च बहुधा विभक्तम् । पृथिव्य्-आदि-वाय्व्-अन्तं भूत-चतुष्टयं भोग्य-रूपम् आकाशं च भोक्तृ-स्वभावम् इति वा । भोग्ये ऽपि भोक्ता सदै9व तिष्ठति; भोक्तर्य् अपि भोगः नित्यं विभाति । एवम्-उक्त-युक्त्या प्रत्येकं पृथिव्य्-आदि-महा-भूत-पञ्चकं युग्मेन द्वय-विभूत्या9नारतं प्रोल्लसती7त्य्-अभिप्रायः । अथवा प्रत्येकं व्यक्ता1व्यक्ततया बहिर्-अन्तरतया शान्तो1द्रिक्ततया वा विभाति । एतत् पञ्चक-स्थान-संथित-युग्मस्य ``ग्रासात्'' संहरणत्- ``निरवकाश-संविन्-निष्ठा'' निरवकाशा ye9यं संवित् तस्या निष्ठा सम्यग्-अविपर्यस्ततया संथितिः । निरवकाश-संवित्त्वेन nÃ7पि सविकल्प-संविद्-उन्मेषैर् अवकाशो लभ्यते, nÃ7पि निर्विकल्प-संवित्-स्वभावेन प्रवेशो ऽधिगम्यते । इत्थम् अप्रमेयत्वान् निरुत्तर-परमाद्वय-स्वभावत्वाच् च निरवकाश-संविद् iho7च्यते । तस्या निष्ठा वर-गुरु-प्रदर्शित-दृशा सततम् उच्यता गतिर् केषांचिद् भवती7त्य् अर्थः । एवं द्वया8त्मक-कुल-कौल-कवलनेन निरुपाधि-नीरूप-निःस्वरूप-तादात्म्यं भवती7त्य् अर्थः ॥4॥ द्वय-विगलनेन पर-तत्त्वा1वस्थितिं युग्म-चर्चागमनिकये9ho7क्त्वा, तद् अनु संघट्ट-कथा-साक्षात्कारो निरूप्यते वसु05: सिद्धयोगिनी-संघट्टान् महामेलापो1दयः सिद्धा च योगिन्यश् च ता सिद्धयोगिन्यो विषय-करणेश्वरी-रूपा । तासां संघट्टः संगमो ग्राह्य-ग्राहको1भय-संश्लेषः परस्परा3गूरण-क्रमेणा8लिङ्गनम् । तेना8लिङ्गनेन सदै9व ``महामेलापो1दयः'' महामेलापस्या7हंते2दंता4त्मक-द्वय-विगलनान् निरुत्तर-चिद्व्योम्नि सततं महासामरस्या3त्मकस्य सर्वत्र प्रत्यक्षतयो9दयः समुल्लासो भवती7त्य् अर्थः । वेद्य-वेदक-द्वया1प्रथन-प्रवृत्त्या परमाद्वय-समावेशः सर्वत्रा7वस्थिते7त्य् उक्तं भवति ॥5॥ उभय-विगलनेन सदै9व महामेलापो1दयम् उक्त्वा, तद् अनु कञ्चुक-त्रयो1ल्लङ्घनेन निरुत्तर-पद-प्राप्तिं कटाक्षयन्ति वसु06: त्रिकञ्चुक-परित्यागान् निराख्य-पदा1वस्थितिः त्रिकञ्चुकस्य भाविक-भौतिक-शून्य-भेद-भिन्नस्य । तत्र भाविकं शब्दा3द्य्-अहंकार-पर्यन्तं तन्मात्र-रूपं, भौतिकं पृथिव्य्-आदि-रूपं, शून्यं निरीहा3ख्यं वासना-स्वरूपं च । अथवा भाविकं घटा3कारं बाह्यं ग्राह्य-विषय-रूपं, भौतिकं पुनो-'अन्तरम् इन्द्रिया3त्मकं ग्रहण-रूपम्, शून्यं तद्-उभय-मध्यमा3काशम् । अथवा भाविकं स्वप्ना1वस्था सृष्टिर् उच्यते, भौतिकं जाग्रत्-प्रथा स्थितिर् निगद्यते, शून्यं सुषुप्त-दशा संहारो 'भिधीयते । इत्थं-संस्थितस्य त्रिकञ्चुकस्य ``परित्यागात्'' सन्न्यासात् ``निराख्य-पदा1वस्थितिर्-'ऽनिर्गता0ख्या9भिधानं यस्या7सौ निराख्यो ऽव्यपदेश्यम् अनुत्तरं वाग्-उत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णा1निकेतन-परमाकाशे ऽवस्थितिर् सदै9vÃ7परिच्युत-स्वभाव-निष्ठा भवती7ति संबन्धः ॥6॥ इत्थं कञ्चुक-त्रयो1ल्लङ्घनेन तुर्य-पद-प्राप्तिं निरूप्य, इदानीं सर्व-वाक्-प्रथासु निरावरणासु स्वर-भूति-विजृम्भै9व प्रथते सदै9व, -- इति निरूपयन्ति वसु07: वाक्-चतुष्टयो1दय-विराम-प्रथासु स्वरः प्रथते आदौ तावद् वाक्-चतुष्टयं निर्णीयते । निरावरण-निरवकाशो1दय-निरुत्तर-निस्तरङ्ग-परम-नभस्य् उच्छलत्-किम्चिच्-चलना3त्मक-प्रथम-स्पन्द-विकास-स्वभावा वर्ण-रचनां मायूरा1ण्ड-रस-न्यायेना7द्वय-महासामरस्यतया9न्तो-धारयन्ती परे9ति प्रथिता । sai9व cÃ7नाहत-नाद-स्वरूपताम् अवाप्ता निर्विभाग-धर्मिणी समस्त-वर्णो1दयं वटधानिकावद् अन्तो-धारयन्ती द्रष्टृ-स्वभावा पश्यन्ती9ति व्यपदेश्या । sai9व च संकल्प-विकल्प-निवह-निश्चया3त्म-बुद्धि-भूमिं स्वीकृतवती वर्ण-पुञ्जं शिम्बिका-फल-न्यायेना7न्तो-धारयन्ती मध्यमे9त्य्-अभिहिता । sai9व हृत्-कण्ठ-ताल्व्-आदि-स्थान-करण-क्रमेणा8हता सती वर्ण-विभव-मय-श्लोका3दि-वद् भेद-रूपं प्रकटयन्ती रूपा3दि-समस्त-विश्व-प्रथां च व्यक्तताम् आपादयन्ती वैखरी9त्य् उक्ता । इत्थं निरवकाशात् संवित्-पदात्- वाक्-चतुष्टयम् अविरतम् अनिरोधतया प्रथते । एवम् ईदृक्-स्वभाव-वाक्-चतुष्टयस्यो7दयश् च विरामश् च तावद् उदय-विरामौ सृष्टिसंहारौ, तयोर् प्रथा व्यक्ता1व्यक्ततया सदै9vÃ7विरतम् उल्लसन्त्यः स्फुरन्त्यः, तासु ``स्वरः'' अनाहत-हतो1त्तीर्ण-महानादो1ल्लास-विकास-स्वभावः ``प्रथते'' सविकल्प-निर्विकल्प-संविद्-उत्तीर्ण-पर-वियद्-उदयम् एव प्रकाशितं सततम् अकरण-प्रवृत्त्या प्रयाती7त्य् अर्थः । इत्थं नाना-भेदो1ल्लास-प्रकाश-रूपेषु वर्ण-निवहो1द्वहो1दयेषु मध्यात् प्रतिवर्णा1न्तरे वाक्-चतुष्टय-क्रमेणा7खण्डित-वृत्त्या स्व-स्वरूपम् अपरित्यज्य यथा-मुखो1पदिष्ट-नीत्या स्वरै7व प्रथते, --- इत्य्-उक्तं भवति ॥7॥ इति वाक्-चतुष्टयो1दय-क्रमेण निरावरण-स्वरो1दयः सर्वत्र सर्व-कालं स्फुरति, --- इति निरूप्य, इदानीं रस-त्रितया3भोगे सति परं धामै7व निरुत्तरं चकास्ति, --- इति निगद्यते वसु08: रस-त्रितया3स्वादनेना7निच्छो2च्छलितं विगत-बन्धं परं ब्रह्म ॥ रस-त्रयं गुरु-मुखो1दित-दृशा मनाग् ईषत् प्रकाश्यते । मूलाधार-पयोधरा3धार-प्रथिता1कृत्रिम-रस-त्रितया3भोगे सति "*अनिच्छो2च्छलितम्*" निष्कामतया प्रोल्लसितं "*विगत-बन्धं*" विरहित-भेद-प्रथा4त्मक-संसारा1वग्रहं शान्त-चित्रो1भयविध-ब्रह्म-स्वरूप-समुत्तीर्णं किम् अपि निरुत्तर-प्रकृष्टतरा3मर्श-संवित्-स्वभावं "*परं ब्रह्म*" एव सततम् अन्-अस्तम्-इत-स्थित्या विजृम्भते7त्य् अर्थः । एतद् एव रहस्य-क्रमेणो7च्यते । मूलाधारस् तु प्रथम-प्रतिभो2ल्लास-महानाद-विशेषः सृष्टिस्वभावो भेदा1भेदा3त्मक-संवित्-पदार्थ-प्रथमा3श्रय-भित्ति-मूतत्वात् । पयिधरस् तु पयः समस्ता3प्यायकत्वात् सर्वा3श्रय-संवित्-स्वरूपं तद् एव धारयति स्थिति-प्ररोहम् अवलम्बयति यः स्पन्दो ऽद्यो1न्मेषै7व सर्व-पदार्था1वभासनात् स्थिति-रूपः । आधारस् तु जडा1जड-भाव-पदार्थो1पसंहारकत्वात् प्रत्यावृत्ति-संवित्-स्वभावः संहारः । एतत्-त्रयो1धूतं रस-रूपं तत्-तद्-अनुभव-चमत्कार-सामरस्यम् आस्वाद्य स्वात्मन्य् अकृतक-ख-मुद्रा2नुप्रवेशाद् विमृश्य, तुर्य-स्वभावो महासंहारा3ख्यो ऽनवरतं परमा1द्वयतया विभाती7ति रहस्या1र्थः ॥8 एवं निरवकाश-भङ्ग्या रस-त्रितय-चर्चा-संप्रदायं निरूप्य, इदानीं देवी-चतुष्टय-कथा-साक्षात्कारः प्रकाश्यते वसु09: देवी-चतुष्टयो1ल्लासेन सदै9व स्व-विश्रान्त्य्-अचस्थितिः ॥ "*देवी-चतुष्टयं*" क्षुत्-तृड्-ईर्ष्या-मनना4ख्यम् । तत्र च सर्व-ग्रास-निरतत्वात् क्षुद् एव महासंहारः । सर्व-शोषकत्वात् तृड् एव संहारः । ईर्ष्या द्वय-प्रथा4पादिका ग्राह्य-ग्राहक-परिग्रह-ग्रथिता स्थिति-रूपा । मनना च संकल्प-विकल्पो1ल्लास-रूपा सृष्टिः । एतद्-रूपस्य देवी-चतुष्टयस्य च "*उल्लासेन*" घस्मर-संवित्-प्रवाह-प्रवृत्त्या प्रथनेन "*सदै9व*" सर्व-कालं प्रत्येकं चातुरात्म्येनो7द्योगा3भास-चर्वणा1लंग्रास-वपुषा स्व-स्वरूपा1वस्थितिर् पञ्चम-पदा1तिशायिनी निरवकाश-संविन्-निष्ठा स्थिते9त्य् अर्थः । /9 इत्य् अनेन सूत्रेण देवी-चतुष्टय-कथा-क्रमं प्रकाश्य, इदानीं द्वादश-वाह-चक्र-रहस्यं निरूप्यते वसु10: द्वादश-वाहो1दयेन महा-मरीचि-विकासः ॥ मनः-संहितं श्रोत्रा3दि-बुद्धीन्द्रिय-पञ्चकं, तथा बुद्धि-संहितं वाग्-आदि-कर्मेन्द्रिय-पञ्चकं, एतद्-उभय-समूहः "*द्वादश-वाहः*" / तस्यो7ल्लासो ऽहेतुकेन केना7प्य् अति-विशृङ्खलतर-धाम-निरुत्तर-निस्तरङ्ग-पर-स्वातन्त्र्य-वृत्त्या घस्मर-संवित्-प्रवाहः । तेन "*महा-मरीचीनाम्*" निरावरण-क्रमेण प्रत्येकस्मिन् प्रवाहो7द्योगा1वभास-चर्वणा1लंग्रास-विश्रान्ति-रूपाणां महासंविद्-रश्मीनां "*विकासः*" नियता1नियत-चिद्-अचित्-प्रथा-विगलनेन नित्य-विकस्वर-स्वभावो महा-प्रबोधः सततम् अविनश्वरतया सर्वत्र सर्वतः सर्वदै9व स्थिते7ति महावाक्या1र्थः ॥ इत्य् अकरण-सिद्धं सदै9व निरावरण-पद-समावेशं द्वादश-वाहो1दय-दृशा प्रकाश्य, इदानीं चर्या-पञ्चक-संप्रदायं निरूप्यन्ति वसु11: चर्या-पञ्चको1दये निस्तरङ्ग-समावेशः ॥ "*चर्या-पञ्चकं*" त्व् अनाश्रिता1वधूतो1न्मत्त-सर्वभक्ष्य-महाव्यापक-स्वरूपं । तस्यो7दयो नियता1नियत-शक्ति-समूहा1न्तरो1दितो विकास-स्वभावो7ल्लासः । तस्मिन् सति "*निस्तरङ्ग-समावेशः*" आणव-शाक्त-शाम्भवो1दय-रूप-समस्त-तरङ्ग-परिवर्जित-समावेश-लक्षण-निरुत्तर-समावेश-धर्मै9व प्रथते7त्य्-अर्थः । चर्या-पञ्चक-क्रमं च वितत्य निरूपयामि । तत्रा7नाश्रिता निराधारत्वात् परमा3काश-रूपा श्रोत्र-सुषिर-प्रदेश-गमनेन स्व-ग्राह्य-वस्तू1पसंहरणायो7द्गता । अवधूता cÃ7नियततया सर्वत्र-विहरण-दृक्-शक्ति-मार्गेण स्व-संहार्य-स्वीकरणायो7न्मिषिता । उन्मत्ता च विचित्तवत्-स्वतन्त्रतया ग्राह्या1ग्राह्य-संबन्धा1विवक्षया स्व-विषय-ग्रहणाय प्रथिता । सर्वभक्ष्या भक्ष्य-संस्कार-निखिल-कवलन-शीला स्व-संहार्य-पदार्थ-ग्रसनायो7दिता । सर्व-व्यापिका च त्वग्-वृत्ति-गमनिकया निखिल-व्यापकत्वाद् अशेष-स्पर्श-स्वीकरणायो7न्मिषिता; --- इति चर्या-पञ्चको1दयः ॥ सतत-सिद्ध-चर्या-क्रमं निरूप्य, इदानीं निर्निकेत-पर-ज्ञान-प्रकाशा1वलम्बनेन पुण्य-पाप-निवृत्ति-कथां निरूपयन्ति वसु12: महाबोध-समावेशात् पुण्य-पाप-संबन्धः ॥ "*महा-बोधः*" च ज्ञातृ-ज्ञान-ज्ञेय-विकल्प-संकल्प-कालुष्य-निर्मुक्तो निःशम-शमा1निकेत-निर्धाम-धाम-प्रथा4त्मकः परतर-ज्ञान-स्वभावः क्रमा1क्रमो1त्तीर्णत्वान् महा-गुरुभिर् साक्षात्कृतः । तस्य "*समावेशः*" अकरण-क्रमेण यथास्थित-संनिवेशेन त्याग-स्वीकार-परिहारतः सततम् अच्युत-वृत्त्या तद्-रूपेण स्फुरणम् । तस्मात् "*महाबोध-समावेशत्*" पुण्य-पापयोर् शुभा1शुभ-लक्षण-कर्मणोर् द्वयोर् स्व-फल-द्वय-वितरण-शीलयोर् "*असंबन्धः*" असंश्लेषो ऽसंयोगश् cÃ7नवरतं जीवत एव वीर-वरस्या7पश्चिम-जन्मनः कस्य चित् सर्व-कालम् अकृतका1नुभव-रस-चर्वण-संतृप्तस्य भव-भूमाव् एव बन्ध-मोक्षो1भयो1त्तीर्ण-महामुक्तिर् कर-तला3मलक-वत् स्थिते9त्य् अर्थः ॥ स्व-स्वरूप-प्राप्ति-पूर्वकं पुण्य-पाप-तिरस्कार-चर्चा-क्रमम् उक्त्वा, इदानीं स्वर-सिद्ध-मौन-कथाम् उद्घाटयन्ति वसु13: अकथन-कथा-बलेन महा-विस्मय-मुद्रा-प्राप्त्या ख-स्वरता ॥ "*अकथन-कथा-बलं*" गुरु-मुखो1पदिष्ट-संप्रदाय-क्रमेण मनाग् इह चर्च्यते । अस्य अकारस्य (1)हत-(2)अनाहत-(3)अनाहत-हत-(4)अनाहत-हतो1त्तीर्णतया चतुर्धो2दित-रूपस्य कथनं वक्त्रा3म्नाय-चर्चा-संनिवेशनम् इत्य् अकथनं । तत्र हतस् तावत् कथ्यते -- हृत्-कण्ठ-ताल्व्-आदि-स्थान-करण-संनिवेशैर् हतो ऽकारा3दि-हकार-पर्यन्त-नाना-पदार्था1वभासकः । अनाहतश् cÃ7स्वर-मूलो1ल्लसित-परनाद-विस्फारस् तन्त्री-मध्यमा-स्वर-संकेतको ऽअ-कण्ठ-कूपा1न्ताद् उपचारतः कृत-प्रतिष्ठः । अनाहत-हतश् co7भया3श्रितो1न्मिषितो ऽहतो विश्रान्त-शष्कुली-श्रवण-गोपनो1द्भिन्न-प्रथः श्रवण-युग्म-मध्य-वर्त्य्-आकाशात् तत्त्व-प्रतिबिम्ब-तत्त्व-देहतो ऽपि हतो ऽनाहत-हतः । अनाहत-हतो1त्तीर्णश् च महा-निरावरण-धाम-समुल्लसितो ऽविकल्पः ईषच्-चलत्ता4त्मक-महा-स्पन्द-प्रथम-कोटि-रूपः स्वरः संकोच-विकास-विरहात् परम-विकास-रूपो ऽस्पर्श-धर्मा1नुच्चार्य-महा-मन्त्र-प्रथा4त्मकः । तथा cÃ7नाहत-हतो1त्तीर्णो यः स शृङ्गाटका3कारो रौद्री-स्वभावस् तुर्यः । अनाहत-हतश् cÃ7नच्क-कला4त्मक-वक्त्र-संस्थानो वाम-रूपः सुषुप्तः । अनाहतश् च बाहुरूपा1म्बिका-शक्तिर् yÃ0गमे निरूपिता तत्-स्वरूपः स्वप्नः । हतश् cÃ8युधा3कारो ज्येष्ठा-स्वभावो जाग्रत् । इत्य् एतच्-चतुष्टय-स्वभावस्या8द्य-वर्णस्य कथनं पारम्पर्य-मुख-युक्ति-विशेषः । तस्य बलं हता3दि-रूप-त्रयो1ल्लसिता1नाहत-हतो1त्तीर्ण-राव-स्फुरत्ता-रूपं वीर्यं तेन "*अकथन-कथा-बलेन*" / तत्रै7वम् अकथनं वाक्-प्रपञ्चो1त्तीर्णम् अकथनम् एव कथनं संक्रमण-क्रमेण निर्निकेत-स्वरूपा1वधानं तद् एव बलं अकृतक-स्फार-सारं । तेन संक्रमणं च मनाग् इह वितन्यते । प्राण-पुर्यष्टक-शून्य-प्रमातृ-निविनिष्टा1भिमान-विगलनेन निस्तरङ्ग-प्रविकचच्-चिद्-धाम-बद्धा3स्पदो दैशिक-वरो निःस्पन्दा3नन्द-सुन्दर-परम-शून्य-दृग्-बलेन कार्य-करण-कर्म-निरपेक्षतया यद् यत् किं चित् सर्व-गता3त्म-स्वरूप-प्रतिपत्ताव् अवलोकयति तत् तत् परतर-चिन्मयम् एव सततं भवति, - इति nÃ7स्त्य् अत्र सन्देहः । तथा cÃ7न्यद् व्याख्या2न्तरम् आह - कथनं तावत् षड्दर्शन-चतुराम्नाय-मेलाप-क्रम-समूहेषु पूजन-क्रमो1दित-नियता1नियत-देवता-चक्रा1वलम्बनेन स्फुरति । इह पुनः पूज्य-पूजक-पूजन-संबन्ध-परिहारेण श्रीमद्-वातूलनाथा3दि-सिद्ध-प्रवर-वक्त्राम्नाय-दृशा सतत-सिद्ध-महा-मरीचि-विकासइ7व सर्वो1त्तीर्ण-स्वरूपा1विभिन्नः सर्वदै9व सर्वत्र विराजते, - इत्य् अकथन-कथा-बलं तेन महा-विस्मय-प्राप्तिर् भवती7ति संबन्धः । "*महा-विस्मयः*" च विगतो विनष्टः स्मयो मिता1मिता1हङ्कार-दर्पः सर्वो1ल्लङ्घन-वृत्त्या स्वरूपा1नुप्रवेशः । अथ च महा-विस्मयः स्व-पर-भेद-विस्मरणाज् झटिति निरन्तर-निरर्गल-खेचर-वृत्ति-समावेशः । sai9व सर्व-मुद्राणां क्रोडीकरणात् "*मुद्रा*" तस्या मौन-पद-समावेश-मयता । तया हेतु-भूतया "*ख-स्वरता*" त्रयोदश-कथा-कथन-सामरस्या3त्मकः ख-स्वरस् तस्य भावः सामरस्य-प्रथनं भवती7त्य् अर्थः । ख-स्वरस् तु खम् अपि भाव-शून्यम् अपि स्वेन राति व्याप्नोति स्वीकरोती7त्य् आदत्ते, इति ख-स्वरः ॥ षड्दर्शन-चातुराम्नायिक-सर्व-मेलाप-कथा-त्रयोदश-कथा-साक्षात्कारो1पदेश-भङ्ग्या2नुत्तर-पदा1द्वयतया कस्य-चिद्-अवधूतस्य पीठेश्वरीभिर् महा-मेलाप-समये सूत्रो1पनिबद्धो वक्त्राम्नायः प्रकाशितः । तस्यै7ve7ह मनाक् सताम् अवबोधा1र्थम् अस्माभिर् वृत्तिर् इयं कृते9ति शिवं । इति परम-रहस्यं वाग्-विकल्पौ1घम् उक्तं & भव-विभव-विभाग-भ्रान्ति-मुक्तेन सम्यक् । कृतम् अनुपमम् उच्चैर् केन चिच् चिद्-विकासात् & अकलित-पर-सत्ता-साहसो1ल्लास-वृत्त्या ॥ समाप्तो ऽयं श्रीमद्-वातूलनाथ-सूत्र-वृत्तिः । कृतिर् श्रीमद्-अनन्तशक्तिपादानाम् ॥ श्रीमत्-प्रताप-भूभर्तुर् आज्ञया प्रीतये सतां । मधुसूदनकौलेन संपद्ये7यं प्रकाशिता ॥