Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada. Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923 (Kashmir Series of Texts and Studies ; 39) Input by Somadeva Vasudeva ANALYTIC VERSION according to BHELA conventions ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 anusvara (overdot) § 167 capital anusvara ý 253 visarga þ 254 (capital visarga 255) long e ¹ 185 long o º 186 additional: l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - atha श्रीवातूलनाथसूत्राणि श्रीमद्-अनन्तशक्तिपाद-विरचित-वृत्ति-समेतानि 1ab: संघट्ट-घट्टन-बलो1दित-निर्विकार- शून्या1तिशून्य-पदम् अव्यय-बोध-सारम् 1cd: सर्वत्र खेचर-दृशा प्रविराजते यत् तन् नौमि साहस-वरं गुरु-वक्त्र-गम्यम् 2ab: सर्वो1ल्लङ्घन-वृत्त्ये9ह निर्विकेतो ऽक्रमा1क्रमः 2cd: को ऽप्य् अनुत्तर-चिद्-व्योम- स्वभावो जयताद् अजः 3ab: श्रीमद्-वातूलनाथस्य हृदया1म्भोधि-संभवम् 3cd: पूज्य-पूजक-पूजाभिः प्रोज्झितं यन् नमामि तत् 4ab: येने7ह सर्व-वृत्तीनां मध्य-संस्थो ऽपि सर्वदा 4cd: महा-व्योम-समाविष्टस् तिष्ठाम्य् अस्मिन् निरावलिः 5ab: तम् अपूर्वम् अनावेशम् अस्पर्शम् अनिकेतनम् 5cd: संविद्-विकल्प-संकल्प- घट्टनं नौम्य् अनुत्तरम् 6ab: योगिनी-वक्त्र-संभूत- सूत्राणां वृत्तिर् उत्तमा 6cd: केना7पि क्रियते सम्यक्- पर-तत्त्वो1पबृंहिता इह किल षड्-दर्शन-चतुर्-आम्नाया3दि-मेलाप-पर्यन्त-समस्त-दर्शनो1त्तीर्णम् अकथ्यम् अपि श्रीमद्-वातूलनाथस्य पीठेश्वर्यो7च्छुष्म-पादौ3घम् उक्त्वा तद् अनु परम-रहस्यो1पबृंहित-त्रयोदश-कथा-साकात्कार-दृशा क्रमा1क्रमा1स्ति-नास्ति-तथ्या1तथ्य-भेदा1भेद-सविकल्प-निर्विकल्प-भव-निर्वाण-कलङ्को1ज्झितं किम् अप्य् अनवकाशं परं तत्त्वं सूत्र-मुखेना8दिशन्ति -- यत्रे7दम् आदि-सूत्रम् वसु01: महासाहसवृत्त्या स्वरूपलाभः ॥ अति-तीव्रातितीव्रतर-विशृङ्खल-शक्तिपाता3घ्रातस्य स्व-स्वरूप-समाविष्टस्य कस्य चित् क्व चित् कदा चिद् अकस्माद् एव "*महा-साहसवृत्त्या*" घस्मर-महाघनतर-पर-नादो1ल्लास-स्फारेण सविकल्प-निर्विकल्पा3त्मक-समस्त-संविन्-निवह-घट्टनान् निरावरण-महाशून्यता-समावेश-निष्ठया "*स्वरूप-लाभः*" समस्त-कल्पनो2त्तीर्णत्वाद् अकृतक-निरवकाश-निरुत्तर-निस्तरङ्ग-निरवधि-निर्निकेता1स्पर्श-संवित्-प्राप्तिर् भवति -- इति रहस्या1र्थः । महासाहस-वृत्त्या9नुप्रवेशश् च वक्ष्यमाण-कथित-क्रमेणा7धिगन्तव्यः ॥ झटिति सर्वो1ल्लङ्घन-क्रमेणा7निकेत-स्वरूप-प्राप्ति-साक्षात्कार-महा-साहस-चर्चा-संप्रदायं निरूप्य, इदानीं तत्रैव सर्व-वृत्ति-महा-सामरस्यम् एककाले प्रचक्षते वसु02: तल्-लाभा3च्छुरिता [युद्-?]युगपद्-वृत्ति-प्रवृत्तिः वृत्तीनां दृग्-आदि-मरीचि-रूपाणां तथा राग-द्वेषा3द्य्-उन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रम-परिपाट्य्-उल्लङ्घनेना7क्रम-प्रवृत्त्या "*तल्-लाभा3च्छुरिता*" तत् तेन प्राग्-उक्त-महासाहस-दशा-समावेश-क्रम-प्राप्येण स्वरूप-लाभेन काला1काल-कल्पनो2त्तीर्णा1लंग्रास-वपुषा महानिरीहेणा8च्छुरिता स्पृष्ता स्व-स्वरूपतां nãtàë"*प्रवृत्तिर्-*" प्रकर्षेण वर्तमाना वृत्तिर् सततम् अच्युततया तत्-समावेशा1वस्थानम् इत्य् अर्थः । इत्य् अनयो9क्ति-भङ्ग्या सर्व-वृत्तीनां समनन्तरम् एव सर्वो1त्तीर्ण-महा-शून्यता-धाम्नि धाम-रूपे तन्मयतया परस्पर-विभेद-विगलनेनो7दय-पदव्याम् एव सततम् अवस्थितिर् स्थिते9त्य्-अर्थः ॥ इत्य्-अनयो9क्ति-भङ्ग्या तुल्य-काल-कथनो1पदेशम् उक्त्वे9दानीं पुस्तक-कथां निरूपयन्ति वसु03: उभय-पट्टो1द्घट्टनान् महाशून्यता-प्रवेशः श्रीमन्-निष्क्रियानन्दनाथा1नुग्रह-समये श्रीगन्धमादन-सिद्ध-पादैर् अकृतक-पुस्तक-प्रदर्शनेन या पर-पदे प्राप्तिर् उपदिष्टा sai9व वितत्य निरूप्यते । सप्त-रन्ध्र-क्रमो1दित-सप्त-शिखो2ल्लासा3त्मकः प्राण-प्रवाहो1दयः sai7vo8र्ध्व-पट्टकः पूर्ण-वृत्त्य्-उदयः, रन्ध्र-द्वय-सुषिर-नालिका-प्रवाह-प्रसृतो ऽपान-रूपो ऽधः-पट्टकः पञ्चे1न्द्रिय-शक्ति-वेष्टितः पञ्च-फण-धर्मा1निबन्धको ऽधःस्थितः । तस्य वलय-द्वयं जाग्रत्-स्वप्ना3त्मकम् उन्मुद्र्य ग्रन्थि-निबन्धनम् अपहृत्य "*उभय-पट्टो1द्घट्टनात्*" प्राणा1पान-द्वय-विदारणान् मध्य-वर्ती यः प्राण-रूपो महा-शून्यता-स्वभावः कुला1कुल-विकल्प-दशो2ज्झितो ऽव्यपदेश्य-महा-निरावरणनिरत्यय-वेद्य-वेदक-निर्मुक्तो वर्णा1वर्ण-निवर्णो1त्तीर्णः स्पर्शा1स्पर्श-प्रथा-परिवर्जितो7पचारात् परमा3काशा3द्य्-अभिधानैः अभिधीयते । तत्र "*प्रवेशः*" तत्-समावेशतया सामरस्या1वस्थितिर् sai7व प्राप्त-महो2पदेश-नामा8विर्भवती7त्य्-अर्थः ॥ इत्थं महानयो1क्तदृशा सर्वशास्त्र-प्रपञ्चो1त्तीर्णात्वाद् अवाच्यं किम् अपि महो2पदेश-साक्षात्कारम् उभय-पट्टका3कार-सद्-असद्-रूप-द्वय-निवारणेन निस्तरङ्ग-परव्योम-समावेश-विवर्जितम् आसूत्रित-महाशून्यता-समावेशम् आवेद्य, इदानीं युग्मो1पसंहारात् कैवल्यफलं तन्मयतो9पवर्ण्यते वसु04: युग्म-ग्रासान् निरवकाश-संविन्-निष्ठा ॥ पृथिव्य्-आदि-महाभूत-पञ्चकस्यै7kai1कस्मिन् ग्राह्य-ग्राहकतया "*युग्म*" -वृत्त्य्-उदय-संव्यवस्थितिः । तत्र गन्ध-प्राधान्याद् धरा-तत्त्वस्य पायु-घ्राण-रूपेण द्वि-प्रकारता । अप्-तत्त्वस्य च रस-प्रधानतयो9पस्थ-रसना-रूपेणद्वैविध्यम् । तेजस्-तत्त्वस्य रूपप्राधान्यात् पाद-नेत्र-भेदेन द्वय-रूपता । वायु-तत्त्वस्य स्पर्श-प्राधान्यात् त्वक्-पाणि-स्वभावतो द्विधा गतिः । आकाश-तत्त्वस्य शब्द-प्राधान्याद् वाक्-श्रोत्र-भेदेन द्वि-प्रकारतयै9व बहुधात्वम् । अथवा पृथिव्य्-अप्-स्वरूपौ भोग्य-स्वरूपा1वस्थितौ । तेजो-वाय्व्-आख्यौ भोक्तृ-स्वभावौ संस्थितौ । आकाशं cai7तद् युग्मा1न्तरस्थं सत्-सुषिरतया सर्व-प्रनाडिका2न्तरो1दितं च बहुधा विभक्तम् । पृथिव्य्-आदि-वाय्व्-अन्तं भूत-चतुष्टयं भोग्य-रूपम् आकाशं च भोक्तृ-स्वभावम् इति वा । भोग्ये ऽपि भोक्ता सदै9व तिष्ठति; भोक्तर्य् अपि भोगः नित्यं विभाति । एवम्-उक्त-युक्त्या प्रत्येकं पृथिव्य्-आदि-महा-भूत-पञ्चकं युग्मेन द्वय-विभूत्या9नारतं प्रोल्लसती7त्य्-अभिप्रायः । अथवा प्रत्येकं व्यक्ता1व्यक्ततया बहिर्-अन्तरतया शान्तो1द्रिक्ततया वा विभाति । एतत् पञ्चक-स्थान-संथित-युग्मस्य ``ग्रासात्'' संहरणत्- ``निरवकाश-संविन्-निष्ठा'' निरवकाशा ye9यं संवित् तस्या निष्ठा सम्यग्-अविपर्यस्ततया संथितिः । निरवकाश-संवित्त्वेन nà7पि सविकल्प-संविद्-उन्मेषैर् अवकाशो लभ्यते, nà7पि निर्विकल्प-संवित्-स्वभावेन प्रवेशो ऽधिगम्यते । इत्थम् अप्रमेयत्वान् निरुत्तर-परमाद्वय-स्वभावत्वाच् च निरवकाश-संविद् iho7च्यते । तस्या निष्ठा वर-गुरु-प्रदर्शित-दृशा सततम् उच्यता गतिर् केषांचिद् भवती7त्य् अर्थः । एवं द्वया8त्मक-कुल-कौल-कवलनेन निरुपाधि-नीरूप-निःस्वरूप-तादात्म्यं भवती7त्य् अर्थः ॥4॥ द्वय-विगलनेन पर-तत्त्वा1वस्थितिं युग्म-चर्चागमनिकये9ho7क्त्वा, तद् अनु संघट्ट-कथा-साक्षात्कारो निरूप्यते वसु05: सिद्धयोगिनी-संघट्टान् महामेलापो1दयः सिद्धा च योगिन्यश् च ता सिद्धयोगिन्यो विषय-करणेश्वरी-रूपा । तासां संघट्टः संगमो ग्राह्य-ग्राहको1भय-संश्लेषः परस्परा3गूरण-क्रमेणा8लिङ्गनम् । तेना8लिङ्गनेन सदै9व ``महामेलापो1दयः'' महामेलापस्या7हंते2दंता4त्मक-द्वय-विगलनान् निरुत्तर-चिद्व्योम्नि सततं महासामरस्या3त्मकस्य सर्वत्र प्रत्यक्षतयो9दयः समुल्लासो भवती7त्य् अर्थः । वेद्य-वेदक-द्वया1प्रथन-प्रवृत्त्या परमाद्वय-समावेशः सर्वत्रा7वस्थिते7त्य् उक्तं भवति ॥5॥ उभय-विगलनेन सदै9व महामेलापो1दयम् उक्त्वा, तद् अनु कञ्चुक-त्रयो1ल्लङ्घनेन निरुत्तर-पद-प्राप्तिं कटाक्षयन्ति वसु06: त्रिकञ्चुक-परित्यागान् निराख्य-पदा1वस्थितिः त्रिकञ्चुकस्य भाविक-भौतिक-शून्य-भेद-भिन्नस्य । तत्र भाविकं शब्दा3द्य्-अहंकार-पर्यन्तं तन्मात्र-रूपं, भौतिकं पृथिव्य्-आदि-रूपं, शून्यं निरीहा3ख्यं वासना-स्वरूपं च । अथवा भाविकं घटा3कारं बाह्यं ग्राह्य-विषय-रूपं, भौतिकं पुनो-'अन्तरम् इन्द्रिया3त्मकं ग्रहण-रूपम्, शून्यं तद्-उभय-मध्यमा3काशम् । अथवा भाविकं स्वप्ना1वस्था सृष्टिर् उच्यते, भौतिकं जाग्रत्-प्रथा स्थितिर् निगद्यते, शून्यं सुषुप्त-दशा संहारो 'भिधीयते । इत्थं-संस्थितस्य त्रिकञ्चुकस्य ``परित्यागात्'' सन्न्यासात् ``निराख्य-पदा1वस्थितिर्-'ऽनिर्गता0ख्या9भिधानं यस्या7सौ निराख्यो ऽव्यपदेश्यम् अनुत्तरं वाग्-उत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णा1निकेतन-परमाकाशे ऽवस्थितिर् सदै9và7परिच्युत-स्वभाव-निष्ठा भवती7ति संबन्धः ॥6॥ इत्थं कञ्चुक-त्रयो1ल्लङ्घनेन तुर्य-पद-प्राप्तिं निरूप्य, इदानीं सर्व-वाक्-प्रथासु निरावरणासु स्वर-भूति-विजृम्भै9व प्रथते सदै9व, -- इति निरूपयन्ति वसु07: वाक्-चतुष्टयो1दय-विराम-प्रथासु स्वरः प्रथते आदौ तावद् वाक्-चतुष्टयं निर्णीयते । निरावरण-निरवकाशो1दय-निरुत्तर-निस्तरङ्ग-परम-नभस्य् उच्छलत्-किम्चिच्-चलना3त्मक-प्रथम-स्पन्द-विकास-स्वभावा वर्ण-रचनां मायूरा1ण्ड-रस-न्यायेना7द्वय-महासामरस्यतया9न्तो-धारयन्ती परे9ति प्रथिता । sai9व cà7नाहत-नाद-स्वरूपताम् अवाप्ता निर्विभाग-धर्मिणी समस्त-वर्णो1दयं वटधानिकावद् अन्तो-धारयन्ती द्रष्टृ-स्वभावा पश्यन्ती9ति व्यपदेश्या । sai9व च संकल्प-विकल्प-निवह-निश्चया3त्म-बुद्धि-भूमिं स्वीकृतवती वर्ण-पुञ्जं शिम्बिका-फल-न्यायेना7न्तो-धारयन्ती मध्यमे9त्य्-अभिहिता । sai9व हृत्-कण्ठ-ताल्व्-आदि-स्थान-करण-क्रमेणा8हता सती वर्ण-विभव-मय-श्लोका3दि-वद् भेद-रूपं प्रकटयन्ती रूपा3दि-समस्त-विश्व-प्रथां च व्यक्तताम् आपादयन्ती वैखरी9त्य् उक्ता । इत्थं निरवकाशात् संवित्-पदात्- वाक्-चतुष्टयम् अविरतम् अनिरोधतया प्रथते । एवम् ईदृक्-स्वभाव-वाक्-चतुष्टयस्यो7दयश् च विरामश् च तावद् उदय-विरामौ सृष्टिसंहारौ, तयोर् प्रथा व्यक्ता1व्यक्ततया सदै9và7विरतम् उल्लसन्त्यः स्फुरन्त्यः, तासु ``स्वरः'' अनाहत-हतो1त्तीर्ण-महानादो1ल्लास-विकास-स्वभावः ``प्रथते'' सविकल्प-निर्विकल्प-संविद्-उत्तीर्ण-पर-वियद्-उदयम् एव प्रकाशितं सततम् अकरण-प्रवृत्त्या प्रयाती7त्य् अर्थः । इत्थं नाना-भेदो1ल्लास-प्रकाश-रूपेषु वर्ण-निवहो1द्वहो1दयेषु मध्यात् प्रतिवर्णा1न्तरे वाक्-चतुष्टय-क्रमेणा7खण्डित-वृत्त्या स्व-स्वरूपम् अपरित्यज्य यथा-मुखो1पदिष्ट-नीत्या स्वरै7व प्रथते, --- इत्य्-उक्तं भवति ॥7॥ इति वाक्-चतुष्टयो1दय-क्रमेण निरावरण-स्वरो1दयः सर्वत्र सर्व-कालं स्फुरति, --- इति निरूप्य, इदानीं रस-त्रितया3भोगे सति परं धामै7व निरुत्तरं चकास्ति, --- इति निगद्यते वसु08: रस-त्रितया3स्वादनेना7निच्छो2च्छलितं विगत-बन्धं परं ब्रह्म ॥ रस-त्रयं गुरु-मुखो1दित-दृशा मनाग् ईषत् प्रकाश्यते । मूलाधार-पयोधरा3धार-प्रथिता1कृत्रिम-रस-त्रितया3भोगे सति "*अनिच्छो2च्छलितम्*" निष्कामतया प्रोल्लसितं "*विगत-बन्धं*" विरहित-भेद-प्रथा4त्मक-संसारा1वग्रहं शान्त-चित्रो1भयविध-ब्रह्म-स्वरूप-समुत्तीर्णं किम् अपि निरुत्तर-प्रकृष्टतरा3मर्श-संवित्-स्वभावं "*परं ब्रह्म*" एव सततम् अन्-अस्तम्-इत-स्थित्या विजृम्भते7त्य् अर्थः । एतद् एव रहस्य-क्रमेणो7च्यते । मूलाधारस् तु प्रथम-प्रतिभो2ल्लास-महानाद-विशेषः सृष्टिस्वभावो भेदा1भेदा3त्मक-संवित्-पदार्थ-प्रथमा3श्रय-भित्ति-मूतत्वात् । पयिधरस् तु पयः समस्ता3प्यायकत्वात् सर्वा3श्रय-संवित्-स्वरूपं तद् एव धारयति स्थिति-प्ररोहम् अवलम्बयति यः स्पन्दो ऽद्यो1न्मेषै7व सर्व-पदार्था1वभासनात् स्थिति-रूपः । आधारस् तु जडा1जड-भाव-पदार्थो1पसंहारकत्वात् प्रत्यावृत्ति-संवित्-स्वभावः संहारः । एतत्-त्रयो1धूतं रस-रूपं तत्-तद्-अनुभव-चमत्कार-सामरस्यम् आस्वाद्य स्वात्मन्य् अकृतक-ख-मुद्रा2नुप्रवेशाद् विमृश्य, तुर्य-स्वभावो महासंहारा3ख्यो ऽनवरतं परमा1द्वयतया विभाती7ति रहस्या1र्थः ॥8 एवं निरवकाश-भङ्ग्या रस-त्रितय-चर्चा-संप्रदायं निरूप्य, इदानीं देवी-चतुष्टय-कथा-साक्षात्कारः प्रकाश्यते वसु09: देवी-चतुष्टयो1ल्लासेन सदै9व स्व-विश्रान्त्य्-अचस्थितिः ॥ "*देवी-चतुष्टयं*" क्षुत्-तृड्-ईर्ष्या-मनना4ख्यम् । तत्र च सर्व-ग्रास-निरतत्वात् क्षुद् एव महासंहारः । सर्व-शोषकत्वात् तृड् एव संहारः । ईर्ष्या द्वय-प्रथा4पादिका ग्राह्य-ग्राहक-परिग्रह-ग्रथिता स्थिति-रूपा । मनना च संकल्प-विकल्पो1ल्लास-रूपा सृष्टिः । एतद्-रूपस्य देवी-चतुष्टयस्य च "*उल्लासेन*" घस्मर-संवित्-प्रवाह-प्रवृत्त्या प्रथनेन "*सदै9व*" सर्व-कालं प्रत्येकं चातुरात्म्येनो7द्योगा3भास-चर्वणा1लंग्रास-वपुषा स्व-स्वरूपा1वस्थितिर् पञ्चम-पदा1तिशायिनी निरवकाश-संविन्-निष्ठा स्थिते9त्य् अर्थः । /9 इत्य् अनेन सूत्रेण देवी-चतुष्टय-कथा-क्रमं प्रकाश्य, इदानीं द्वादश-वाह-चक्र-रहस्यं निरूप्यते वसु10: द्वादश-वाहो1दयेन महा-मरीचि-विकासः ॥ मनः-संहितं श्रोत्रा3दि-बुद्धीन्द्रिय-पञ्चकं, तथा बुद्धि-संहितं वाग्-आदि-कर्मेन्द्रिय-पञ्चकं, एतद्-उभय-समूहः "*द्वादश-वाहः*" / तस्यो7ल्लासो ऽहेतुकेन केना7प्य् अति-विशृङ्खलतर-धाम-निरुत्तर-निस्तरङ्ग-पर-स्वातन्त्र्य-वृत्त्या घस्मर-संवित्-प्रवाहः । तेन "*महा-मरीचीनाम्*" निरावरण-क्रमेण प्रत्येकस्मिन् प्रवाहो7द्योगा1वभास-चर्वणा1लंग्रास-विश्रान्ति-रूपाणां महासंविद्-रश्मीनां "*विकासः*" नियता1नियत-चिद्-अचित्-प्रथा-विगलनेन नित्य-विकस्वर-स्वभावो महा-प्रबोधः सततम् अविनश्वरतया सर्वत्र सर्वतः सर्वदै9व स्थिते7ति महावाक्या1र्थः ॥ इत्य् अकरण-सिद्धं सदै9व निरावरण-पद-समावेशं द्वादश-वाहो1दय-दृशा प्रकाश्य, इदानीं चर्या-पञ्चक-संप्रदायं निरूप्यन्ति वसु11: चर्या-पञ्चको1दये निस्तरङ्ग-समावेशः ॥ "*चर्या-पञ्चकं*" त्व् अनाश्रिता1वधूतो1न्मत्त-सर्वभक्ष्य-महाव्यापक-स्वरूपं । तस्यो7दयो नियता1नियत-शक्ति-समूहा1न्तरो1दितो विकास-स्वभावो7ल्लासः । तस्मिन् सति "*निस्तरङ्ग-समावेशः*" आणव-शाक्त-शाम्भवो1दय-रूप-समस्त-तरङ्ग-परिवर्जित-समावेश-लक्षण-निरुत्तर-समावेश-धर्मै9व प्रथते7त्य्-अर्थः । चर्या-पञ्चक-क्रमं च वितत्य निरूपयामि । तत्रा7नाश्रिता निराधारत्वात् परमा3काश-रूपा श्रोत्र-सुषिर-प्रदेश-गमनेन स्व-ग्राह्य-वस्तू1पसंहरणायो7द्गता । अवधूता cà7नियततया सर्वत्र-विहरण-दृक्-शक्ति-मार्गेण स्व-संहार्य-स्वीकरणायो7न्मिषिता । उन्मत्ता च विचित्तवत्-स्वतन्त्रतया ग्राह्या1ग्राह्य-संबन्धा1विवक्षया स्व-विषय-ग्रहणाय प्रथिता । सर्वभक्ष्या भक्ष्य-संस्कार-निखिल-कवलन-शीला स्व-संहार्य-पदार्थ-ग्रसनायो7दिता । सर्व-व्यापिका च त्वग्-वृत्ति-गमनिकया निखिल-व्यापकत्वाद् अशेष-स्पर्श-स्वीकरणायो7न्मिषिता; --- इति चर्या-पञ्चको1दयः ॥ सतत-सिद्ध-चर्या-क्रमं निरूप्य, इदानीं निर्निकेत-पर-ज्ञान-प्रकाशा1वलम्बनेन पुण्य-पाप-निवृत्ति-कथां निरूपयन्ति वसु12: महाबोध-समावेशात् पुण्य-पाप-संबन्धः ॥ "*महा-बोधः*" च ज्ञातृ-ज्ञान-ज्ञेय-विकल्प-संकल्प-कालुष्य-निर्मुक्तो निःशम-शमा1निकेत-निर्धाम-धाम-प्रथा4त्मकः परतर-ज्ञान-स्वभावः क्रमा1क्रमो1त्तीर्णत्वान् महा-गुरुभिर् साक्षात्कृतः । तस्य "*समावेशः*" अकरण-क्रमेण यथास्थित-संनिवेशेन त्याग-स्वीकार-परिहारतः सततम् अच्युत-वृत्त्या तद्-रूपेण स्फुरणम् । तस्मात् "*महाबोध-समावेशत्*" पुण्य-पापयोर् शुभा1शुभ-लक्षण-कर्मणोर् द्वयोर् स्व-फल-द्वय-वितरण-शीलयोर् "*असंबन्धः*" असंश्लेषो ऽसंयोगश् cà7नवरतं जीवत एव वीर-वरस्या7पश्चिम-जन्मनः कस्य चित् सर्व-कालम् अकृतका1नुभव-रस-चर्वण-संतृप्तस्य भव-भूमाव् एव बन्ध-मोक्षो1भयो1त्तीर्ण-महामुक्तिर् कर-तला3मलक-वत् स्थिते9त्य् अर्थः ॥ स्व-स्वरूप-प्राप्ति-पूर्वकं पुण्य-पाप-तिरस्कार-चर्चा-क्रमम् उक्त्वा, इदानीं स्वर-सिद्ध-मौन-कथाम् उद्घाटयन्ति वसु13: अकथन-कथा-बलेन महा-विस्मय-मुद्रा-प्राप्त्या ख-स्वरता ॥ "*अकथन-कथा-बलं*" गुरु-मुखो1पदिष्ट-संप्रदाय-क्रमेण मनाग् इह चर्च्यते । अस्य अकारस्य (1)हत-(2)अनाहत-(3)अनाहत-हत-(4)अनाहत-हतो1त्तीर्णतया चतुर्धो2दित-रूपस्य कथनं वक्त्रा3म्नाय-चर्चा-संनिवेशनम् इत्य् अकथनं । तत्र हतस् तावत् कथ्यते -- हृत्-कण्ठ-ताल्व्-आदि-स्थान-करण-संनिवेशैर् हतो ऽकारा3दि-हकार-पर्यन्त-नाना-पदार्था1वभासकः । अनाहतश् cà7स्वर-मूलो1ल्लसित-परनाद-विस्फारस् तन्त्री-मध्यमा-स्वर-संकेतको ऽअ-कण्ठ-कूपा1न्ताद् उपचारतः कृत-प्रतिष्ठः । अनाहत-हतश् co7भया3श्रितो1न्मिषितो ऽहतो विश्रान्त-शष्कुली-श्रवण-गोपनो1द्भिन्न-प्रथः श्रवण-युग्म-मध्य-वर्त्य्-आकाशात् तत्त्व-प्रतिबिम्ब-तत्त्व-देहतो ऽपि हतो ऽनाहत-हतः । अनाहत-हतो1त्तीर्णश् च महा-निरावरण-धाम-समुल्लसितो ऽविकल्पः ईषच्-चलत्ता4त्मक-महा-स्पन्द-प्रथम-कोटि-रूपः स्वरः संकोच-विकास-विरहात् परम-विकास-रूपो ऽस्पर्श-धर्मा1नुच्चार्य-महा-मन्त्र-प्रथा4त्मकः । तथा cà7नाहत-हतो1त्तीर्णो यः स शृङ्गाटका3कारो रौद्री-स्वभावस् तुर्यः । अनाहत-हतश् cà7नच्क-कला4त्मक-वक्त्र-संस्थानो वाम-रूपः सुषुप्तः । अनाहतश् च बाहुरूपा1म्बिका-शक्तिर् yà0गमे निरूपिता तत्-स्वरूपः स्वप्नः । हतश् cà8युधा3कारो ज्येष्ठा-स्वभावो जाग्रत् । इत्य् एतच्-चतुष्टय-स्वभावस्या8द्य-वर्णस्य कथनं पारम्पर्य-मुख-युक्ति-विशेषः । तस्य बलं हता3दि-रूप-त्रयो1ल्लसिता1नाहत-हतो1त्तीर्ण-राव-स्फुरत्ता-रूपं वीर्यं तेन "*अकथन-कथा-बलेन*" / तत्रै7वम् अकथनं वाक्-प्रपञ्चो1त्तीर्णम् अकथनम् एव कथनं संक्रमण-क्रमेण निर्निकेत-स्वरूपा1वधानं तद् एव बलं अकृतक-स्फार-सारं । तेन संक्रमणं च मनाग् इह वितन्यते । प्राण-पुर्यष्टक-शून्य-प्रमातृ-निविनिष्टा1भिमान-विगलनेन निस्तरङ्ग-प्रविकचच्-चिद्-धाम-बद्धा3स्पदो दैशिक-वरो निःस्पन्दा3नन्द-सुन्दर-परम-शून्य-दृग्-बलेन कार्य-करण-कर्म-निरपेक्षतया यद् यत् किं चित् सर्व-गता3त्म-स्वरूप-प्रतिपत्ताव् अवलोकयति तत् तत् परतर-चिन्मयम् एव सततं भवति, - इति nà7स्त्य् अत्र सन्देहः । तथा cà7न्यद् व्याख्या2न्तरम् आह - कथनं तावत् षड्दर्शन-चतुराम्नाय-मेलाप-क्रम-समूहेषु पूजन-क्रमो1दित-नियता1नियत-देवता-चक्रा1वलम्बनेन स्फुरति । इह पुनः पूज्य-पूजक-पूजन-संबन्ध-परिहारेण श्रीमद्-वातूलनाथा3दि-सिद्ध-प्रवर-वक्त्राम्नाय-दृशा सतत-सिद्ध-महा-मरीचि-विकासइ7व सर्वो1त्तीर्ण-स्वरूपा1विभिन्नः सर्वदै9व सर्वत्र विराजते, - इत्य् अकथन-कथा-बलं तेन महा-विस्मय-प्राप्तिर् भवती7ति संबन्धः । "*महा-विस्मयः*" च विगतो विनष्टः स्मयो मिता1मिता1हङ्कार-दर्पः सर्वो1ल्लङ्घन-वृत्त्या स्वरूपा1नुप्रवेशः । अथ च महा-विस्मयः स्व-पर-भेद-विस्मरणाज् झटिति निरन्तर-निरर्गल-खेचर-वृत्ति-समावेशः । sai9व सर्व-मुद्राणां क्रोडीकरणात् "*मुद्रा*" तस्या मौन-पद-समावेश-मयता । तया हेतु-भूतया "*ख-स्वरता*" त्रयोदश-कथा-कथन-सामरस्या3त्मकः ख-स्वरस् तस्य भावः सामरस्य-प्रथनं भवती7त्य् अर्थः । ख-स्वरस् तु खम् अपि भाव-शून्यम् अपि स्वेन राति व्याप्नोति स्वीकरोती7त्य् आदत्ते, इति ख-स्वरः ॥ षड्दर्शन-चातुराम्नायिक-सर्व-मेलाप-कथा-त्रयोदश-कथा-साक्षात्कारो1पदेश-भङ्ग्या2नुत्तर-पदा1द्वयतया कस्य-चिद्-अवधूतस्य पीठेश्वरीभिर् महा-मेलाप-समये सूत्रो1पनिबद्धो वक्त्राम्नायः प्रकाशितः । तस्यै7ve7ह मनाक् सताम् अवबोधा1र्थम् अस्माभिर् वृत्तिर् इयं कृते9ति शिवं । इति परम-रहस्यं वाग्-विकल्पौ1घम् उक्तं & भव-विभव-विभाग-भ्रान्ति-मुक्तेन सम्यक् । कृतम् अनुपमम् उच्चैर् केन चिच् चिद्-विकासात् & अकलित-पर-सत्ता-साहसो1ल्लास-वृत्त्या ॥ समाप्तो ऽयं श्रीमद्-वातूलनाथ-सूत्र-वृत्तिः । कृतिर् श्रीमद्-अनन्तशक्तिपादानाम् ॥ श्रीमत्-प्रताप-भूभर्तुर् आज्ञया प्रीतये सतां । मधुसूदनकौलेन संपद्ये7यं प्रकाशिता ॥