Utpaladeva: Isvarapratyabhijnakarika with vrtti.

Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921.
(Kashmir Series of Texts and Studies ; 34)

Revised according to the edition by Raffaele Torella, Roma 1994
(Serie Orientale Roma ; 71)


Input by Somadeva Vasudeva



REFERENCE SYSTEM:
Ipk = Isvarapratyabhijnakarika: Ipk_n,n.n
Ipv = Isvarapratyabhijnakarikavrtti: no numbering






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







**************************************************************************

1. jñānādhikāraḥ //

kathaṃ cid āsādya maheśvarasya dāsyaṃ janasyāpy upakāram icchan /
samastasaṃpatsamavāptihetuṃ tatpratyabhijñām upapādayāmi // Ipk_1,1.1 //

Ipv: parameśvaraprasādād eva labdhātyantadurlabhataddāsyalakṣmīr aham ekākisaṃpadā lajjamāno janam apīmam akhilaṃ svasvāminaṃ vakṣyamāṇopāyena pratyabhijñāpayāmi yena paramārthalābhena parituṣyeyam //

kartari jñātari svātmany ādisiddhe maheśvare /
ajaḍātmā niṣedhaṃ vā siddhiṃ vā vidadhīta kaḥ // Ipk_1,1.2 //

Ipv: sarveṣāṃ svātmanaḥ sarvārthasiddhisamāśrayasya tattatsarvārthasādhanānyathānupapattyā kroḍīkṛtasiddheḥ svaprakāśasya pramātrekavapuṣaḥ pūrvasiddhasya purāṇasya jñānaṃ kriyā ca / svasaṃvedanasiddham aiśvaryaṃ, teneśvarasya siddhau nirākaraṇe ca jaḍānām evodyamaḥ //

kiṃ tu mohavaśād asmin dṛṣṭe 'py anupalakṣite /
śaktyāviṣkaraṇeneyaṃ pratyabhijñopadarśyate // Ipk_1,1.3 //

Ipv: kevalam asya svasaṃvedanasiddhasyāpīśvarasya māyāvyāmohād ahṛdayaṃgamatvād asādhāraṇaprabhāvābhijñānakhyāpanena dṛḍhaniścayarūpaṃ pratyabhijñānamātram upadarśyate //

tathā hi jaḍabhūtānāṃ pratiṣṭhā jīvadāśrayā /
jñānaṃ kriyā ca bhūtānāṃ jīvatāṃ jīvanaṃ matam // Ipk_1,1.4 //

Ipv: vastūnāṃ jaḍājaḍabhedena dvaividhyam / tatra jaḍasvarūpasya jīvanniṣṭhā siddhiḥ, jīvatāṃ puno jīvatvaṃ jīvanaṃ jñānakriye eva //

tatra jñānaṃ svataḥsiddhaṃ kriyā kāyāśritā satī /
parair apy upalakṣyeta tayānyajñānam ūhyate // Ipk_1,1.5 //

Ipv: jīvatāṃ kriyā kāyaparispandaparyantībhūtānyatrāpi pratyakṣā, jñānam ātmavedyaṃ paratrāpi kriyayaiva prasidhyatīti siddha eva svasaṃvedanasaṃvedyatayā svaparayor īśvaro 'haṃpratyeya ātmā, tasya māyāśaktyā nisargatirodhānād evaṃ vimatiḥ //

ity upodghātaḥ //

iti jñānādhikāre prathamam āhnikam //




nanu svalakṣaṇābhāsaṃ jñānam ekaṃ paraṃ punaḥ /
sābhilāpaṃ vikalpākhyaṃ bahudhā nāpi tad dvayam // Ipk_1,2.1 //

nityasya kasya cid draṣṭus tasyātrānavabhāsataḥ /
ahaṃpratītir apy eṣā śarīrādyavasāyinī // Ipk_1,2.2 //

Ipv: jñānam ekaṃ sphuṭāvabhāsasvalakṣaṇānubhavasvarūpaṃ nirvikalpakaṃ te kathayanti / aparaṃ tu śabdāruṣaṇayā smṛtisaṃśayotprekṣādibahubhedaṃ vikalpasaṃjñam / ubhayam apy etan na yujyate bodharūpajñānātiriktasyānyasya saṃbandhitayā tasyānupalabdheḥ / ko 'sau sthirarūpa ātmā ? sābhilāpāhaṃpratyayenāpi śarīrādikavedyavastūttīrṇo vedayitā na kaś cid lokair avadhāryate //

athānubhavavidhvaṃse smṛtis tadanurodhinī /
kathaṃ bhaven na nityaḥ syād ātmā yady anubhāvakaḥ // Ipk_1,2.3 //

Ipv: smṛtikāle pūrvānubhavanāśāt kathaṃ pūrvārthānubhavāvaṣṭambhadharmā smṛtir jāyeta yadi tadāpi tadanubhavabodho nānuvarteta, yaś cānekakālasthāyī bodhaḥ sa evātmānubhāvitā //

satyāpy ātmani dṛṅnāśāt taddvārā dṛṣṭavastuṣu /
smṛtiḥ kenātha yatraivānubhavas tatpadaiva sā // Ipk_1,2.4 //

Ipv: arthābhāsanāśāt tanmukhāvalambanīyo viṣayo 'py atra nāsti smṛter ity ekabodhātmani saty api ātmani sā nirviṣayaivetivyavahārocchedaḥ / asato 'py arthānubhavasya viṣayeṇa sā viṣayavatī yadi //

yato hi pūrvānubhava- saṃskārāt smṛtisaṃbhavaḥ /
yady evam antargaḍunā ko 'rthaḥ syāt sthāyinātmanā // Ipk_1,2.5 //

Ipv: anubhavāt saṃskāraḥ saṃskārāc ca smṛtir jāyamānā taṃ pūrvānubhavam anukurvaty evāvagāhitaviṣayaṃ tam anubhavam ābhāsayati / evam ātmasthairyeṇa kim anupayoginā saṃskārasyātmavāde 'py aṅgīkaraṇāt tenaiva ca siddheḥ //

tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah /
saṃskārāt smṛitisiddhau syāt smartā draṣṭeva kalpitaḥ // Ipk_1,2.6 //

Ipv: sukhaduḥkhajñānādibhinnadharmāśrayatvenāpy ātmano 'nupayogo bhinnair dharmair asaṃbhinnasyānupajātaviśeṣasya smṛtav avyāpṛteḥ / tad draṣṭṛvat kalpanāmātram etad ātmā smṛteti //

jñānaṃ ca citsvarūpaṃ cet tad anityaṃ kim ātmavat /
athāpi jaḍam etasya katham arthaprakāśatā // Ipk_1,2.7 //

Ipv: citsvābhāvye jñānasya cety adharmadeśakālāveśayogād ātmana iva nityatādiprasaṅgaḥ / jaḍatve katham arthasyāsau prakāśaḥ //

athārthasya yathā rūpaṃ dhatte buddhis tathātmanaḥ /
caitanyam ajaḍā saivaṃ jāḍye nārthaprakāsatā // Ipk_1,2.8 //

Ipv: jñānaṃ buddhiḥ / sā jaḍāpi yathā viṣayarūpachāyāṃ dhatte tathātmano 'pi caitanyachāyām, ato 'sav arthaprakāśas tathā ca tasyāś citsvarūpatā syāt / evaṃ jñānaṃ sad api nānyasya saṃbandhi, anupapatteḥ / kriyā tu na svarūpeṇāsti nānyasaṃbandhitayā //

kriyāpy arthasya kāyādes tattaddeśādijātatā /
nānyādṛṣṭer na sāpy ekā kramikaikasya cocitā // Ipk_1,2.9 //

Ipv: kriyāpi pūrvāparībhūtavayavaikā kārakavyāpārarūpā na yuktā kramikasyānekakālaspṛśah svātmāikyāyogāt, nāpi kālakramavyāpī caikasvabhāvaś ca tasyā āśrayo yuktaḥ, kevalaṃ gamanapariṇāmādirūpā sā kriyā / kāyādīnāṃ tu tattadbhinnadeśakālagatapūrvasattāmātram etad atiriktasyānyasyānupalambhāt //

tatra tatra sthite tat tad bhavatīty eva dṛśyate /
nānyan nānyo 'sti saṃbandhaḥ kāryakāraṇabhāvataḥ // Ipk_1,2.10 //

Ipv: pūrvasmin sati parasya sattety etāvanmātre 'nubhavaḥ / kriyāvac ca na kriyākārakasaṃbandhaḥ kaś cid bhinnasyāsyānupalambhāt / kāryakāraṇabhāvād ṛte nānyad vastūnāṃ jñāteyam //

dviṣṭhasyānekarūpatvāt siddhasyānyānapekṣaṇāt /
pāratantryādyayogāc ca tena kartāpi kalpitaḥ // Ipk_1,2.11 //

Ipv: sambandho dviṣṭho na caikenātmanobhayatrāvasthitir yuktā na ca dvayoḥ siddhayor anyonyāpekṣātmā nāpi svātmamātraniṣṭhayoḥ pāratantryarūpaḥ saṃbandhaḥ / tato yathā jñātṛtvaṃ kalpitaṃ tathā kartṛtvam apīti katham ātmā sarveśara iti ? //




satyaṃ kiṃ tu smṛtijñānaṃ pūrvānubhavasaṃskṛteḥ /
jātam apy ātmaniṣṭhaṃ tan nādyānubhavavedakam // Ipk_1,3.1 //

Ipv: pūrvānubhavasaṃskāraprabodhajanmāpi smṛtir ātmamātraniṣṭhatvāt svarūpasaṃvedikaiva na tu pūrvānubhavāveśābhāvāt pūrvānubhūtārthavyavasthāpikā ghaṭate //

dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk /
rase saṃskārajatvaṃ tu tattulyatvaṃ na tadgatiḥ // Ipk_1,3.2 //

Ipv: sarvā hi jñaptiḥ svasaṃvedanaikarūpānanyasaṃvid dvedhā, rūparasajñānayor anyonyavedane 'nyonyaviṣayavedanam api syāt tataś cendriyaniyamābhāvaḥ / pūrvānubhavasaṃskārajatvena tatsādṛśyamātraṃ na tu pūrvānubhavāvagatiḥ, tatsādṛśyam api nāvaseyam //

athātadviṣayatve 'pi smṛtes tadavasāyataḥ /
dṛṣṭālambanatā bhrāntyā tad etad asamañjasam // Ipk_1,3.3 //

Ipv: na cāpi bhrāntyā pūrvānubhavaṃ tadviṣayaṃ ca śuktau rajatam ivāsaṃvedyamānam adhyavasyatīti smṛtis tadviṣayā //

smṛtitaiva kathaṃ tāvad bhrānteś cārthasthitiḥ katham /
pūrvānubhavasaṃkārāpekṣā ca kim itīṣyate // Ipk_1,3.4 //

Ipv: pūrvānubhavāprakāśāt tadviṣayasaṃpramoṣe 'dhyavasāyamātrāt smṛtitvaṃ na yuktam / na ca bhrāntyā pūrvānubhūtārthavyavasthāpanam, pūrvānubhavāsparśe ca tadbhinnayogakṣemāyā bhrānteḥ saṃskārajatve ko grahaḥ //

bhrāntitve cāvasāyasya na jaḍād viṣayasthitiḥ /
tato 'jāḍye nijollekha- niṣṭhān nārthasthitis tataḥ // Ipk_1,3.5 //

Ipv: adhyavasāya eva bhrāntyā viṣayavyavasthāpako na tu svasaṃvit, sa ca jaḍaḥ katham arthavyavasthāyā hetuḥ ? cidrūpo 'py atītārthamātram ābhāsayed abāhyasvātmollekhamātraprakāśo vā na taddhetuḥ //

evam anyonyabhinnānām aparasparavedinām /
jñānānām anusaṃdhāna- janmā naśyej janasthitiḥ // Ipk_1,3.6 //

Ipv: jñānāni svātmamātrapariniṣṭhitāni svasaṃvidrūpatayā aparasaṃvedyāni / teṣām anyonyasaṃghaṭṭanāmayaḥ paramārthopadeśaparyanto lokavyavahāraḥ katham //

na ced antaḥkṛtānanta- viśvarūpo maheśvaraḥ /
syād ekaś cidvapur jñāna- smṛtyapohanaśaktimān // Ipk_1,3.7 //

Ipv: cittatvam eva viśvarūpamato 'tiriktasyānupapatteḥ, aśeṣapadārthajñānānām anyonyānusaṃdhānam / asyaiva jñānādikāḥ śaktayaḥ / mattaḥ smṛtir jñānam apohanaṃ ceti hy uktam //

iti jñānādhikāre tṛtīyam āhnikam //




sa hi pūrvānubhūtārthopalabdhā parato 'pi san /
vimṛśan sa iti svairī smaratīty apadiśyate // Ipk_1,4.1 //

Ipv: paścād api pūrvānubhūtārthānubhavitṛtvāt pūrvānubhūtārthaprakāśāsaṃpramoṣaṇam, tasyaikasya vibhoḥ kartuḥ sa ity atra pūrvānubhūtatvena pratyavamarśaḥ smṛtir nāma vyāparaḥ //

bhāsayec ca svakāle 'rthāt pūrvābhāsitam āmṛśan /
svalakṣaṇaṃ ghaṭābhāsa- mātreṇāthākhilātmanā // Ipk_1,4.2 //

Ipv: smṛtiśaktyā sa iti pūrvānubhūtaṃ svalakṣaṇaṃ parāmṛśann ābhāsayaty evānyathā prakāśitasya parāmarśo na kṛtaḥ syāt svasattākāla eva ca, tena smaraṇakāle naṣṭasyāpy ābhāso na duṣyati / kadā cit tv arthitāvaśād ghaṭakāñcanadravyasattādyanyatamaikābhāsarūpeṇaivāsya sphuṭāvabhāsaḥ, anyadā tu sarvātmanārthitvena tathaiva / atiśayanirantarāvahitacetasas tu dṛṣṭārthapratyakṣīkāra eva //

na ca yuktaṃ smṛter bhede smaryamāṇasya bhāsanam /
tenaikyaṃ bhinnakālānāṃ saṃvidāṃ veditaiṣa saḥ // Ipk_1,4.3 //

Ipv: pūrvānubhūtaś cārtho 'nubhavena saha tātkālikasmṛtiprakāśe 'vabhāsamānaḥ smṛtyabhinna eva prakāśād bhinnasya prakāśamānatānupapatteḥ / evaṃ cānubhavasmṛtyādisaṃvidām aikyaṃ sa eva cātmā vedakaḥ / tathā hi //

naiva hy anubhavo bhāti smṛtau pūrvo 'rthavat pṛthak /
prāg anvabhūvam aham ity ātmārohaṇabhāsanāt // Ipk_1,4.4 //

Ipv: smṛtau smaryamāṇo 'nubhūtārtho yathā pṛthagbhūto bhāti na tathānubhavaḥ svātmana evāhaṃtāpratyeyasyānubhavamayatvena prathanāt, yaś cānekakālo 'haṃvedyo 'rthaḥ sa evātmā //

yoginām api bhāsante na dṛśo darśanāntare /
svasaṃvidekamānās tā bhānti meyapade 'pi vā // Ipk_1,4.5 //

Ipv: sarvajñānām api pramātrāntaragatopalambhāḥ svasaṃvinmātravedyasvabhāvāḥ svātmārūḍhā eva bhāseran, ataś ca teṣāṃ yogināṃ parātmatāpattir eva tattvam / prameyakakṣyāyām api ghaṭādivat prātisvikena śuddhabodhātmanā rūpeṇāvabhāseran yadi tathā saṃbhavet /

smaryate yad dṛg āsīn me saivam ity api bhedataḥ /
tad vyākaraṇam evāsyā mayā dṛṣṭam iti smṛteḥ // Ipk_1,4.6 //

Ipv: mayā dṛṣṭam iti pramātrāntargatadarśanaparāmarśātmikāyā eva smṛter vibhajya kathanam, etad evam anubhavo 'sau mamābhūd iti bhedenāpi nirdeśaḥ /

yā ca paśyāmy aham imaṃ ghaṭo 'yam iti vāvasā /
manyate samavetaṃ sāpy avasātari darśanam // Ipk_1,4.7 //

Ipv: paraḥsthitārthavikalpane 'pi ghaṭam imaṃ paśyāmi ghaṭo 'yam iti vā pramātṛmayam eva darśanaṃ pratyavamṛśyate //

tan mayā dṛśyate dṛṣṭo 'yaṃ sa ity āmṛśaty api /
grāhyagrāhakatābhinnāv arthau bhātaḥ pamātari // Ipk_1,4.8 //

Ipv: tasmād dṛkparāmarśapuraḥsārāyāṃ smṛtau vikalpamātre vā dṛkṣabdānuvedhaṃ vināpi sa ity ayam iti vārthamātranirdeśena sarvatraikapramātṛlīnav evānubhāvyānubhāvakau māyākṛtavicchinnāvabhāsav api prakāśete //

iti jñānādhikāre caturtham āhnikam //



vartamānāvabhāsānāṃ bhāvānām avabhāsanam /
antaḥsthitavatām eva ghaṭate bahir ātmanā // Ipk_1,5.1 //

Ipv: pratyakṣe 'pi yāvad arthānāṃ bhedenāvabhāsaḥ pramātrantarlīnānām eva satāṃ yuktaḥ //

prāgivārtho 'prakāśaḥ syāt prakāśātmatayā vinā /
na ca prakāśo bhinnaḥ syād ātmārthasya prakāśatā // Ipk_1,5.2 //

Ipv: pramātṛsaṃjñaprakāśasvarūpatāṃ vinā yathādau ghaṭo 'sya nāvabhāsas tathā jñānakāle 'pi syāt, prakāśamānatā cārthasya prakāśaḥ svarūpato na tu bhinnaḥ //

bhinne prakāśe cābhinne saṃkaro viṣayasya tat /
prakāśātmā prakāśyo 'rtho nāprakāśaś ca siddhyati // Ipk_1,5.3 //

Ipv: prakāśamātraṃ cārthād bhinnaṃ sarvārthasādhāraṇaṃ tasya ghaṭasya prakāśo 'yam ayaṃ paṭasyaiveti viṣayaniyamo nirnibandhanaḥ / tasmād arthasya siddhiḥ prakāśātmatāyattā //

tattadākasmikābhāso bāhyaṃ ced anumāpayet /
na hy abhinnasya bodhasya vicitrābhāsahetutā // Ipk_1,5.4 //

Ipv: jaḍānām ābhāsamānataiva sattāsiddhiḥ sā ca ābhāsātmataiva / tataś ca bodhamātram ekam evātra tattvam / tasyāviśeṣe 'pi krameṇa viśiṣyamāṇo 'rthāvabhāsas tato 'nyam aprakāśamānaṃ hetutayā bāhyam artham ūhayed indiyavat //

na vāsanāprabodho 'tra vicitro hetutām iyāt /
tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipk_1,5.5 //

Ipv: vicitravāsanāprabodho na bodhād bhinnaḥ, tasyāpi vaicitrye ko hetuḥ / tato bāhya evārtho bhinnābhāsahetuḥ //

syād etad avabhāseṣu teṣv evāvasite sati /
vyavahāre kim anyena bāhyenānupapattinā // Ipk_1,5.6 //

Ipv: ābhāsamānair eva arthair vyavahāraḥ, te cābhāsātmakāḥ santu kā kṣatiḥ / tat kiṃ bāhyena kāryaṃ tāvatā lokayātrāsamāpteḥ / bāhyaś cārthaḥ pramāṇabādhitaḥ sāvayavo viruddhadharmādhyāsāder niravayavaś ca dikṣaṭkayogāder bahuśaḥ //

cidātmaiva hi devo 'ntaḥ- sthitam icchāvaśād bahiḥ /
yogīva nirupādānam arthajātaṃ prakāśayet // Ipk_1,5.7 //

Ipv: cittattvam eva īśvaratvāt svātmarūpatayā upapannābhāsanam anantaśaktitvād icchāvaśān mṛdādikāraṇaṃ vinaiva bāhyatvena ghaṭapaṭādikam artharāśiṃ prakāśayet //

anumānam anābhāta- pūrve naiveṣṭam indriyam /
ābhātam eva bījāder ābhāsād dhetuvastunaḥ // Ipk_1,5.8 //

Ipv: pūrvāvabhātāntaḥsthita evārthe nāntarīyakārthadarśanavaśāt tattaddeśakālādiyojanayā vimarśanam anumānam / indriyam apy anumīyate kiṃcinmātraṃ nimittaṃ tac ca bījādyābhāsād ābhāsitam eva //

ābhāsaḥ punarābhāsad bāhyasyāsīt kathaṃ cana /
arthasya naiva tenāsya siddhir nāpy anumānataḥ // Ipk_1,5.9 //

Ipv: ghaṭādyābhāsād bāhyasyānupapatter nāsīd ābhāsaḥ, tatas tatra nānumānād api siddhiḥ //

svāminaś cātmasaṃsthasya bhāvajātasya bhāsanam /
asty eva na vinā tasmād icchāmarśaḥ pravartate // Ipk_1,5.10 //

Ipv: cidātmanaś ceśvarasya ātmanīvābhedenārtheṣv api prakāśe 'sty anyathā pratibhāsamānārthaikaviṣayo nirmātṛtāmayo vimarśa icchārūpo na syāt //

svabhāvam avabhāsasya vimarśaṃ vidur anyathā /
prakāśo 'rthoparakto 'pi sphaṭikādijaḍopamaḥ // Ipk_1,5.11 //

Ipv: prakāśasya mukhya ātmā pratyavamarśaḥ, taṃ vinā arthabheditākārasyāpy asya svacchatāmātraṃ na tv ajāḍyaṃ camatkṛter abhāvāt //

ātmāta eva caitanyaṃ citkriyā citikartṛtā /
tātparyeṇoditas tena jaḍāt sa hi vilakṣaṇaḥ // Ipk_1,5.12 //

Ipv: ātmadravyasya bhāvātmakam apy etaj jaḍād bhedakatayā vimarśākhyaṃ mukhyaṃ rūpam uktaṃ caitanyaṃ dṛśiśaktiś citir iti [adopt var: citiśaktir dṛśir iti] / sā cetanakriyā citikartṛtaiva //

citiḥ pratyavamarśātmā parā vāk svarasoditā /
svātantryam etan mukhyaṃ tad aiśvaryaṃ paramātmanaḥ // Ipk_1,5.13 //

Ipv: abhinnavācyādyā vāg eṣā nityacitsvarūpatvenānādyantāparatantrā, bhāvāntarānapekṣaṃ śuddham etat svātantryam aiśvaryasaṃjñam //

sā sphurattā mahāsattā deśakālāviśeṣinī /
saiṣā sāratayā proktā hṛdayaṃ parameṣṭhinaḥ // Ipk_1,5.14 //

Ipv: sphuradrūpatā sphuraṇakartṛtā abhāvāpratiyoginy abhāvavyāpinī sattā bhavattā bhavanakartṛtā nityā deśakālāsparśāt saiva pratyavamarśātmā citikriyāśāktiḥ / sā viśvātmanaḥ parameśvarasya svātmapratiṣṭhārūpā hṛdayam iti tatra tatrāgame nigadyate //

ātmānam ata evāyaṃ jñeyīkuryāt pṛthaksthiti /
jñeyaṃ na tu tadaunmukhyāt khaṇḍyetāsya svatantratā // Ipk_1,5.15 //

Ipv: etādṛśaśuddhasvātantryavaśān naiṣa pṛthag eva labdhapratiṣṭhaṃ vastv avaiti, api tv ajñeyam ātmānam aniyantritaprabhāvatayā jñeyīkaroti / bhinnajñeyasāpekṣatve jñānakartṛtā mlāyet //

svātantryāmuktātmānaṃ svātantryād advayātmanaḥ /
prabhur īśādisaṃkalpair nirmāya vyavahārayet // Ipk_1,5.16 //

Ipv: ata eva vedyaikībhāvalakṣaṇapūrṇatāmayāt svātantryāt tadānīntanam eva vedakam ātmānam īśvaraḥ śivo veditety evamādivikalpair ābhāsayati bhāvanādivyavahārārtham //

nāhantādiparāmarśa- bhedād asyānayatātmanaḥ /
ahaṃmṛśyatayāivāsya sṛṣtes tiṅvācyakarmavat // Ipk_1,5.17 //

Ipv: vartamānapramātṛbhāve nāhaṃpratyavamarśasya prameyatvenedantā / vimarśabhede cābhāsabhede ca pramātaiveśvaraśabdena sṛṣṭo 'haṃ parāmarśavyavadhānena kevalam, yathā kriyādiśabdena pacatyādivācyo 'rthaḥ / yathāhuḥ kriyāguṇajātisaṃbandhādiśābdair na kriyādaya ucyante pacatyādimukhenābhidhānāt / īśvaraśabdād ātmaśabdāc cāham iti parāmṛśan na evātmānam avaiti na sākṣāt, pratītis tv asty eva smṛtyevānubhavamukhenānubhūtasya //

māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā /
kathitā jñānasaṃkalpādhyavasāyādināmabhiḥ // Ipk_1,5.18 //

Ipv: prakāśātmanaḥ parameśvarasya māyāśaktyā svātmarūpaṃ viśvaṃ bhede ābhāsyate / tataḥ saiva citir jñānam adhyakṣam / tasyaiva bhinnasyābhātasya smṛtiḥ saṃkalpo 'dhyavasāyo manobuddhirūpatve 'pi citir eva //

sākṣātkārakṣaṇe 'py asti vimarśaḥ katham anyathā /
dhāvanādy upapadyeta pratisaṃdhānavarjitam // Ipk_1,5.19 //

Ipv: sākṣātkāralakṣaṇe jñāne 'pi cito 'rthapratyavamarśo 'sti sūkṣmaḥ, vācanadhāvanādau śīghrakriyā tattaddṛśyamānadeśādyupāditsājihāsānusaṃdhānena hi bhavet //

ghaṭo 'yam ity adhyavasā nāmarūpātirekiṇī /
pareśaśaktir ātmeva bhāsate na tv idantayā // Ipk_1,5.20 //

Ipv: ayam iti ghaṭa iti vādhyavasāyo bhinnaprakāśamānanāmarūpātiriktaś citiśaktimaya evātmevābhedena avabhāsate //

kevalaṃ bhinnasamvedya- deśakālānurodhataḥ /
jñānasmṛtyavasāyādi sakramaṃ pratibhāsate // Ipk_1,5.21 //

Ipv: cittattvasya māyāśaktyā bhinnaṃ ghaṭādi saṃvedyaṃ tattaddeśakālabhinnaṃ prakāśyate yasyābhedenāvaṣṭambhād vibhinnadeśakālādinā jñānasmṛtyādyābhāsate //

iti jñānādhikāre pañcamam āhnikam //




ahaṃpratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ /
nāsau vikalpaḥ sa hy ukto dvayākṣepī viniścayaḥ // Ipk_1,6.1 //

Ipv: prakāśasyātmany ahamiti parāvāgrūpatvāt sābhilāpo 'pi svabhāvabhūtaḥ pratyavamarśo na vikalpa ity ucyate, sa hi pratiyoginiṣedhapūrvo niścayo na cātra pratiyogisaṃbhavaḥ //

bhinnayor avabhāso hi syād ghaṭāghaṭayor dvayoḥ /
prakāśasyeva nānyasya bhedinas tv avabhāsanam // Ipk_1,6.2 //

Ipv: prakāśād dvitīyasya bhinnasya pratiyogino 'prakāśasaṃjñasyānavabhāsane prakāśetaratvaṃ na syāt / tasyānābhāse vyapohanāyogād vikalpatāhāniḥ //

tathā ca

tadatatpratibhābhājā mātraivātadvyapohanāt /
tanniścayanamukto hi vikalpo ghaṭa ity ayam // Ipk_1,6.3 //

Ipv: pramātur eva svatantrasyāntarlīnatadatadarthābhāsasya atadapohanena ghaṭa iti niścayo vikalpo nāma vyāpāraḥ //

cittattvaṃ māyayā hitvā bhinna evāvabhāti yaḥ /
dehe buddhāv atha prāṇe kalpite nabhasīva vā // Ipk_1,6.4 //

pramātṛtvenāham iti vimarśo 'nyavyapohanāt /
vikalpa eva sa para- pratiyogy avabhāsajaḥ // Ipk_1,6.5 //

Ipv: cidacittattvasyaiveśvarasya māyāśaktyā bhedāvabhāsini śarīre buddhav āntare vā sparśe taduttīrṇe vākāśa iva śūnya eva vikalpite 'hamiti pramātṛbhāvena vimarśaḥ, tattadābhāsamānaśarīrādipratiyogyapohanakaraṇād ghaṭo 'yam itivad vikalpa eva //

kādācitkāvabhāse yā pūrvābhāsādiyojanā /
saṃskārāt kalpanā proktā sāpi bhinnāvabhāsini // Ipk_1,6.6 //

Ipv: vichinnavicchinneṣu śūnyadehādyābhāsabhedeṣu pūrvābhāsāhaṃkārākhyānām aikyayojanāntaḥpūrvābhāsasthitilakṣaṇasaṃskārāśritā pramātṛvyāpārarūpā kalpanaiva pratyabhijñākhyā //

tad evaṃ vyavahāre 'pi prabhur dehādim āviśan /
bhāntam evānta arthaugham icchayā bhāsayed bahiḥ // Ipk_1,6.7 //

Ipv: ādisarge vā vyavahāre 'pi vā maheśvaro māyāśaktyā dehādim ātmatvena abhiniviśya pramātāraṃ kurvann antaḥsthitaṃ vibhāntam eva taṃ tam arthaṃ krameṇa bahīrūpaṃ kartṛśaktyā bhāsayati / tathābhāsanam evotpādanam / asya dehādyanāviṣṭasya tu svato yugapad ahamidam iti sarvārthaprakāśaḥ //

evaṃ smṛtau vikalpe vāpy apohanaparāyaṇe /
jñāne vāpy antarābhāsaḥ sthita eveti niścitam // Ipk_1,6.8 //

Ipv: sarvasaṃvitsu sarvārthāvabhāsaḥ pramātṛsaṃlīnaś cittattvavad ānurūpyeṇa prakāśamānaḥ sadā sthita eva //

kiṃ tu naisargiko jñāne bahirābhāsanātmani /
pūrvānubhavarūpas tu sthitaḥ sa smaraṇādiṣu // Ipk_1,6.9 //

Ipv: jñāne bahirābhāsanarūpe sahaja eva cittattvasyāntararthāvabhāsaḥ, smṛtyādau tu pūrvānubhavātmā / ata eva smṛtiḥ saṃskārajocyate //

sa naisargika evāsti vikalpe svairacāriṇi /
yathābhimatasaṃsthānābhāsanād buddhigocare // Ipk_1,6.10 //

Ipv: avatantras tu vikalpaś cakṣurādyagocaram api buddhaviṣayatāpādanena yathāruci pūrvānubhūtatvāvimarśanena navam eva taṃ tam artham ābhāsayati saṃniveśaviśeṣaṃ ca / tatrāsav arthaḥ sahaja evāsti //

ata eva yathābhīṣṭa- samullekhāvabhāsanāt /
jñānakriye sphuṭe eva siddhe sarvasya jīvataḥ // Ipk_1,6.11 //

Ipv: apūrvārthanirmāṇajñānasāmārthyāc ca vikalpa eva sarvasya sarvajñatvaṃ sarvakartṛtvaṃ ca sphuṭam

iti jñānādhikāre ṣaṣṭham āhnikam




saptamam āhnikam

yā caiṣā pratibhā tattat- padārthakramarūṣitā /
akramānantacidrūpaḥ pramātā sa maheśvaraḥ // Ipk_1,7.1 //

Ipv: tattatpadārthakramācchuritaś caiṣo 'ntaḥsthita eva ābhāsaḥ sarvasaṃvitkālavyāpyakramānantacinmaya ātmasaṃjñaḥ pramātā svāṅgabhūte prameye nirmātṛtayā maheśvaraś ca //

tattadvibhinnasaṃvitti- mukhair ekapramātari /
pratitiṣṭhatsu bhāveṣu jñāteyam upapadyate // Ipk_1,7.2 //

Ipv: anekasaṃvitsrotomukhair ekapramātṛsindhum upalīya bhāvabhedāḥ kāryakāraṇatādivyavahārasamanvayaṃ bhajante //

deśakālakramajuṣām arthānāṃ svasamāpinām /
sakṛdābhāsasādhyo 'sāv anyathā kaḥ samanvayaḥ // Ipk_1,7.3 //

Ipv: svarūpam avabhāsanaṃ ca bhāvānāṃ svātmapariniṣṭhitam eva / yugapadekābhāsanibandhanaś caiṣāṃ samanvayaḥ / sa abhinnaḥ pramātṛlīnatayā kalpate /

pratyakṣānupalambhānāṃ tattadbhinnāṃśapātinām /
kāryakāraṇatāsiddhi- hetutaikapramātṛjā // Ipk_1,7.4 //

Ipv: kāryakāraṇabhāva iva tatsiddhir api pratyakṣānupalambhair ekapramātṛmukhena samanvayam āgatya kriyate, asamanvitāḥ pratyakṣānupalambhāḥ kramikasvaviṣayamātrajñāpanakṣīṇā nānyonyāpekṣopalakṣaṇakṣamāḥ //

smṛtau yaiva svasaṃvittiḥ pramāṇaṃ svātmasaṃbhave /
pūrvānubhavasadbhāve sādhanaṃ saiva nāparam // Ipk_1,7.5 //

Ipv: pūrvānubhasvasaṃvedanasya abhāvāt smṛtisvasaṃvedanam eva atraikārthābhāsamayapramātṛrūpaṃ smṛtisvarūpa iva pramāṇam / smṛteḥ pūrvānubhavābhāsābhāve kāryakāraṇabhāvāsiddher na kāryaliṅgatā //

bādhyabādhakabhāvo 'pi svātmaniṣṭhāvirodhinām /
jñānānām udiyād eka- pramātṛpariniṣṭhiteḥ // Ipk_1,7.6 //

Ipv: bhinnasvābhāsamātraniṣṭhānāṃ jñānānāṃ ko virodhaḥ, tat kathaṃ bādhyabādhkatvam / ekaprāmātṛviśrāntau tu yuktam //

viviktabhūtalajñānaṃ ghaṭābhāvamatir yathā /
tathā cecchuktikājñānaṃ rūpyajñānāpramātvavit // Ipk_1,7.7 //

Ipv: iha bhūtale ghaṭo nāstīti ghaṭābhāvajñānaṃ kevalabhūtalajñānam eva śūnyabhūtalasya ghaṭābhāvarūpatvāt / tathaiva yadi śuktikārajatayor aparasparātmatvāc chuktikājñānaṃ rajatājñānam iti pratyakṣaṃ bādhakam //

naivaṃ śuddhasthalajñānāt siddhyet tasyāghaṭātmanā /
na tūpalabdhiyogyasyāpy atrābhāvo ghaṭātmanaḥ // Ipk_1,7.8 //

Ipv: kevalabhūtalajnānād bhūtalasyāghaṭātmatā sidhyati, na tu tatrādhāre bhinno darśanayogyo 'pi ghaṭo nāsti //

viviktaṃ bhūtalaṃ śaśvad bhāvānāṃ svātmaniṣṭhiteḥ /
tat kathaṃ jātu tajjñānaṃ bhinnasyābhāvasādhanam // Ipk_1,7.9 //

Ipv: bhūtalam abhūtalaviviktaṃ sadaiva tat kathaṃ tajjñānaṃ kadācid eva tatra bhinnaghaṭābhāvaṃ sādhayet / bhinnaghaṭaviviktatā ca bhūtalasya kadācit kaṃ rūpaṃ syād yadi ghaṭasahitatāpi kadācit svarūpaṃ bhavet, na tv evam / padārtau dvav eva svātmapariniṣṭhitau, sāhityaṃ na tadatiriktam ubhayātmakam ekarūpam / jñānam ekaṃ tūbhayābhāsasaṃsargātmakam apy ekābhāsajñānāntarābhāvarūpam / vastu punaḥ svātmaniṣṭham eva paricchinattīti na vastubalena pradeśadarśanāt pradeśasiddhivad ghaṭābhāvasiddhiḥ / ubhayābhāsaikajñānātmakakāryābhāvāt tu syāt / na caivaṃ vyavadhānena pratītiḥ pradeśadarśanād eva tatsiddheḥ //

kim tv ālokacayo 'ndhasya sparśo voṣṇādiko mṛduḥ /
tatrāsti sādhayet tasya svajñānam aghaṭātmatām // Ipk_1,7.10 //

Ipv: pradeśeṣv ālokapuraṃ santamase mṛdum uṣṇādikaṃ sparśaṃ vā ghaṭarūpasparśābhāvātmakam anubhūyālokādi ghaṭābhāvo 'trāsti, ghaṭo nāstīti vyavahartuṃ yuktam //

piśācaḥ syād anāloko 'py ālokābhyantare yathā /
adṛśyo bhūtalasyānta na niṣedhyaḥ sa sarvathā // Ipk_1,7.11 //

Ipv: na caivam ālokasya piśācānyatvāt tatra piśācaniṣedhaprasaṅgaḥ, sa hy adṛśyo 'nyatve 'pi yathā mṛdgolakasyāpy antaranivāryas tathālokasyāntare / tatas tasya anyamata ivāsmanmate 'pi nādṛśyatvād abhāvasiddhiḥ //

evaṃ rūpyavidābhāva- rūpā śuktimatir bhavet /
na tv ādyarajatajñapteḥ syād aprāmāṇyavedikā // Ipk_1,7.12 //

Ipv: śuktijñānam eva rajatajñānābhāvarūpaṃ sidhyati, tadānīntanaśuktijñānānubhavena na bhinnasyātītasya rūpyajñānasyāprāmāṇyam //

dharmyasiddher api bhaved bādhā naivānumānataḥ /
svasaṃvedanasiddhā tu yuktā saikapramātṛjā // Ipk_1,7.13 //

Ipv: śuktikājñānakāle ca na pūrvaṃ rajatajñānam asti / tataḥ sa dharmī na siddha iti nānumānena bādhā, ekapramātṛmayasvasaṃvedane tv ekadeśāvaṣṭambhyubhayajñānamayasaṃbandhabhāsanāt sidhyati / paścātsaṃvādaḥ pratyakṣasvasaṃvedane pūrvasyāpi tasya bhāsanād ekaṃ pramāṇam itarad anyatheti bhavati / saṃvādo 'py ekapramātṛkṛtaḥ //

ittham atyarthabhinnārthāvabhāsakhacite vibhau /
samalo vimalo vāpi vyavahāro 'nubhūyate // Ipk_1,7.14 //

Ipv: māyāśaktyā bhedaviṣayo 'yaṃ sarvo vyavahāras tathājñānaināṃ śuddho 'jñānāndhānāṃ tu malinas tattadbhinnārthāvabhāsabhāji bhagavati saṃbhāvyate 'nubhavena //

iti jñānādhikāre saptamam āhnikam //





tātkālikākṣasāmakṣya- sāpekṣāḥ kevalaṃ kva cit /
ābhāsā anyathānyatra tv andhāndhatamasādiṣu // Ipk_1,8.1 //

Ipv: ābhāsāḥ kadācit sannihitapratyakṣākṣiptā ghaṭo 'yam iti vyavahārahetavaḥ, andhatamasādau tu pūrvānubhavotthitāḥ //

viśeṣo 'rthāvabhāsasya sattāyāṃ na punaḥ kva cit /
vikalpeṣu bhaved bhāvi- bhavadbhūtārthagāmiṣu // Ipk_1,8.2 //

Ipv: smṛtyutprekṣārūpeṣu pratyakṣapṛṣṭhapātiṣu svatantreṣu vānyeṣu vikalpeṣu kālatrayaviṣayeṣv arthāvabhāso 'ntas tulya evāvasthitaḥ //

sukhādiṣu ca saukhyādi- hetuṣv api ca vastuṣu /
avabhāsasya sadbhāve 'py atītatvāt tathā sthitiḥ // Ipk_1,8.3 //

Ipv: sukhaduḥkhādyābhāsās tatsādhanābhāsāś ca sadaivāntaḥ santo 'pi na tadāhlādādimayīṃ sthitiṃ kurvanty atītatvād bahis tadānīm abhāvāt tadātvaviśiṣṭānāṃ ca tathākāritvāt //

gāḍham ullikhyamāne tu vikalpena sukhādike /
tathā sthitis tathaiva syāt sphuṭam asyopalakṣaṇāt // Ipk_1,8.4 //

Ipv: kutaś cit prayatnaniveśāt svatantravikalpollikhitaṃ sphuṭam eva sukhādi jātaṃ vikāsādihetuḥ //

bhāvābhāvāvabhāsānāṃ bāhyatopādhir iṣyate /
nātmā sattā tatas teṣām āntarāṇāṃ satāṃ sadā // Ipk_1,8.5 //

Ipv: sarveṣām ābhāsānāṃ bhāvābhāvaviṣayānām abahīrūpatve 'pi sattāsty eva smṛtyādau, bāhyatvam hi teṣām upādhir na svarūpam / abhāvābhāsasyāntaḥsattāyām api bahirabhāvāt tathātvam //

āntaratvāt pramātraikye naiṣāṃ bhedanibandhanā /
arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ // Ipk_1,8.6 //

Ipv: antaś ca sarveṣām eva nīlasukhādyā bhāsānām sadā sattve 'pi pramātṛmātrarūpatvāt kāryakāraṇādibhedāśrayā nārthakriyā, pramātur bhede 'pi bauddhacākṣuṣatvādibhedenābhāsabhedād ābhāsāśritārthakāritāpi bhidyate rūpādīnām //

cinmayatve 'vabhāsānām anta eva sthitiḥ sadā /
māyayā bhāsamānānāṃ bāhyatvād bahir apy asau // Ipk_1,8.7 //

Ipv: citsvarūpatvenābhāsānāṃ sadāntastattva eva sthitiḥ / māyāśaktyā bahiḥ pratyakṣatvena prakāśyamāneṣu bhāveṣu prakāśāvyatirikteṣu bahirābhāsa ity ucyate, tad api teṣām āntaratvam eva sisṛkṣādau tu bhāvānām api //

vikalpe yo 'yam ullekhaḥ so 'pi bāhyaḥ pṛthakprathaḥ /
pramātraikātmyam āntaryaṃ tato bhedo hi bāhyatā // Ipk_1,8.8 //

Ipv: vikalpe ghaṭādyullekhaś cakṣurādyagocare 'pi pṛthagābhāsād bāhya eva / ahaṃvimarśo hy āntaratvaṃ, idam iti tu bāhyatā / evaṃ ca ghaṭādīnām ubhayī bāhyatā bāhyāntaḥkaraṇadvayīvedyatā, sukhādes tv ekāntaḥkaraṇavedyataiva //

ullekhasya sukhādeś ca prakāśo bahir ātmanā /
icchāto bhartur adhyakṣa- rūpo 'kṣādibhuvāṃ yathā // Ipk_1,8.9 //

Ipv: ullekhasukhaduḥkhalajjādīnāṃ cākṣuṣānāṃ rūpādīnām iveśvarasya śaktyā sākṣātkaraṇarūpo bauddhaḥ prakāśaḥ //
tadaikyena vinā na syāt saṃvidāṃ lokapaddhatiḥ /
prakāśaikyāt tad ekatvaṃ mātaikaḥ sa iti sthitam // Ipk_1,8.10 //

Ipv: tattadvibhinnasaṃvidanusandhānena hi vyavahāraḥ / ekaś ca prakāśātmā tadanusandhānarūpaḥ sa eva caikaḥ pramātā paramātmasaṃjñaḥ //

sa eva vimṛśattvena niyatena maheśvaraḥ /
vimarśa eva devasya śuddhe jñānakriye yataḥ // Ipk_1,8.11 //

Ipv: sa paramātmā cidrūpovimarśākhyenaiva mukhyasvabhāvenāvyabicāriṇā maheśvaraḥ / cittattvasya viśvātmanaḥ śivasaṃjñasyāhaṃvimarśanam eva śuddhe jñānakriye, bhinnābhinnajñeyakāryagate tv īśvarasya śuddhāśuddhe, bhinnārthaviṣaye tu puṃsaḥ sattvarajovṛttirūpe prakāśapravṛttisaṃjñe tamasā saṃkucite 'śuddhe eva//

iti jñānādhikāre 'ṣṭamāhnikam //

iti jñānādhikāraḥ //

**************************************************************************

kriyādhikāraḥ //

prathamam āhnikam//

ata eva yad apy uktaṃ kriyā naikasya sakramā /
eketyādi pratikṣiptaṃ tad ekasya samarthanāt // Ipk_2,1.1 //

Ipv: ekacittattvasamarthanād ekasaṃbandhī vyāpāra eka eveti kriyāpy apakṛtadūṣaṇā //

sakramatvaṃ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ /
ghaṭate na tu śāśvatyāḥ prābhavyāḥ syāt prabhor iva // Ipk_2,1.2 //

Ipv: māyāśakter bhinnabhāvāvabhāsānāṃ kriyā ca kālaśaktivaśāt sakramā na tv ātmavimarśarūpānādinidhanā prabhoḥ svabhāvabhūtā //

kālaḥ sūryādisaṃcāras tattatpuṣpādijanma vā /
śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ // Ipk_2,1.3 //

Ipv: sā sā prasiddhā kriyā kālaḥ śītādi vā tadupalakṣitaḥ sarvabhinnāvabhāsamānabhāvopādhibhūtaḥ krama eva vāsau tasyaivopayogāt //

kramo bhedāśrayo bhedo 'py ābhāsasadasattvataḥ /
ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ // Ipk_2,1.4 //

Ipv: anyonyābhāsaśūnyabhinnabhāvāvabhāsavaicitryakriyaiva prabhor bhāveṣu kramahetuḥ //

mūrtivaicitryato deśa- kramam ābhāsayaty asau /
kriyāvaicitryanirbhāsāt kālakramam apīśvaraḥ // Ipk_2,1.5 //

Ipv: anekasyānyonyabhedābhāsād deśakramaḥ kriyāmukhena kālakramo 'pi / ekasya tu bhāvasya tattajjanmasattāvipariṇāmādikriyābhedāt kālakrama eva //

sarvatrābhāsabhedo 'pi bhavet kālakramākaraḥ /
vicchinnabhāsaḥ śūnyāder mātur bhātasya no sakṛt // Ipk_2,1.6 //

Ipv: sarvatrārthe vicitro 'vabhāsaḥ śūnyadehāder eva pramātuḥ kālakramābhāsahetur, sa hi prākkālo na tathā tadānīṃ bhāsate smṛtiṃ vihāya svavartamānāpekṣayā cāsau bhūtabhaviṣyatte vyavaharati / sakṛdvibhātasya tu bhāsanakriyāvicchedād āvṛttigaṇanābhāvān nātmanīvārtheṣv api kālabhedaḥ /

deśakramo 'pi bhāveṣu bhāti mātur mitātmanaḥ /
svātmeva svātmanā pūrṇā bhāvā bhānty amitasya tu // Ipk_2,1.7 //

Ipv: parimitaṃ pramātaram apekṣya bhāvas tato 'nyonyaṃ ca bhinnā dūrādivyapadeśabhājaś ca, prakāśaikarūpatvena tv īśvarasya na kvāpy \var{kvāpy\lem \em kvapy \ed} aprakāśasaṃbhavāt paramāṇav api / prakāśaghanasya nātmano bhinnaṃ dūraṃ vānyānyato vā kiṃcid ābhāti //

kiṃ tu nirmāṇaśaktiḥ sāpy evaṃ viduṣa īśituḥ /
tathā vijñātṛvijñeya- bhedo yad avabhāsyate // Ipk_2,1.8 //

Ipv: evaṃ pūrṇatayā prakāśamānasyāpi parameśvarasya saiṣā sṛṣṭiśaktir yaj jñātṛjñeyasvabhāvā bhāvāḥ svato 'nyonyaṃ ca vibhāgenāvasīyante, na ca tathāvasāyena tasya svarūpasthitis tirodhīyate //

iti kriyādhikāre prathamam āhnikam //




dvitīyam āhnikam //

kriyāsaṃbandhasāmānya- dravyadikkālabuddhayaḥ /
satyāḥ sthairyopayogābhyām ekānekāśrayā matāḥ // Ipk_2,2.1 //

Ipv: kriyāvad anye 'pi saṃbandhādaya ekānekaviṣayā api satyābhāsāḥ, sarvadopayoginām eṣām arthavattvenāpariharaṇīyatvāt //

tatraikam āntaraṃ tattvaṃ tad evendriyavedyatām /
saṃprāpyānekatāṃ yāti deśakālasvabhāvataḥ // Ipk_2,2.2 //

Ipv: abhinnam eva tattvam anto bahir ābhāsabhedād ekānekam, bahirdeśakālasvabhāvabhedābhāsasaṃbhedamayaikaikaḥ svalakṣaṇābhāsānām anekatvāt //

taddvayālambanā etā mano 'nuvyavasāyi sat /
karoti mātṛvyāpāra- mayīḥ karmādikalpanāḥ // Ipk_2,2.3 //

Ipv: madhyasthatayāntarbahistattvaviṣayā mānasyaḥ kriyādikalpanāḥ pramātṛvyāpārarūpāḥ //

svātmaniṣṭhā viviktābhā bhāvā ekapramātari /
anyonyānvayarūpaikya- yujaḥ saṃbandhadhīpadam // Ipk_2,2.4 //

Ipv: rājñaḥ puruṣa ityādisaṃbandhadhiyo 'ntaḥsamanvayād aikyaṃ bahiḥ saṃbandhibhedaṃ cālambante //

jātidravyāvabhāsānām bahir apy ekarūpatām /
vyaktyekadeśabhedaṃ cāpy ālambante vikalpanāḥ // Ipk_2,2.5 //

Ipv: gavaś caitra iti ca matayo bahir api gomātraikaghanapuruṣaviśeṣākārābhāsaikyaṃ svalakṣaṇāvayavābhāsabahutvaṃ ca parāmṛśanti //

kriyāvimarśaviṣayaḥ kārakāṇāṃ samanvayaḥ /
avadhyavadhimadbhāvānvayālambā digādidhīḥ // Ipk_2,2.6 //


Vṛ: kāṣṭhasthalīdevadattaudanānāṃ pacatīty antaḥsamanvayād bahirbhedāc caikānekaviṣayā kriyāmatiḥ / deśakālakramo 'pi bhāvānām avadhyavadhimadrūpāṇām anyonyāpekṣaḥ saṃbandhabheda eva tathaivaikānekamayaḥ / jātidravyakriyāsaṃkhyādimatayaḥ sarvā eva saṃbandhaviśeṣasamavāyaviṣayā eva //

evam evarthasiddhiḥ syān mātur arthakriyārthinaḥ /
bhedābhedavatārthena tena na bhrāntir īdṛśī // Ipk_2,2.7 //

Ipv: ekānekarūpair eva kriyādibhir evam ābhāsānuguṇyarūpaḥ pramātus tadarthino 'rthakriyāsaṃvādaḥ / tato na tadbuddhayo bhrāntāḥ //

iti kriyādhikāre dvitīyam āhnikam //




tṛtīyam āhnikam //

idam etādṛgityevaṃ yad vaśād vyavatiṣṭhate /
vastu pramāṇaṃ tat so 'pi svābhāso 'bhinavodayaḥ // Ipk_2,3.1 //

so 'ntas tathāvimarśātmā deśakālādyabhedini /
ekābhidhānaviṣaye mitir vastuny abādhitā // Ipk_2,3.2 //

Ipv: yadāyattā hi vastunaḥ svarūpeṇa nityatāviśeṣaṇair vā vyavasthāpyamānatā sa pramātuḥ svatvenāpūrvavastvābhāsaiva sthitaḥ pramāṇam / sa eva cābhāso 'yam iti nitya iti vā tathaiva pṛthaktayābhinavatvena ca pramātary uparūḍho vimarśarūpatām āpanno vimarśabhedānusāryaikaikaśabdavācye pṛthakpṛthag eva tiraskṛtadeśādibhede tasminn ābhāta eva sāmānyarūpe vastuni svakārthakriyāprāpte pramāṇāntareṇābādhitasthairyā pramitiḥ pramātṛvyāpāraḥ //

yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'py artha ekasminn anusaṃdhānasādhite // Ipk_2,3.3 //

Ipv: ekasminn eva caikapratyavamarśasāmarthyopapādite vastuni svecchāvaśād arthitvānurodhād vā naipuṇyavaśād vāvabhāsabhedaḥ //

tathā hi

dīrghavṛttordhvapuruṣa- dhūmacāndanatādibhiḥ /
yathābhāsā vibhidyante deśakālāvibhedinaḥ // Ipk_2,3.4 //

tathaiva sadghaṭadravya- kāñcanojjvalatādayaḥ /
ābhāsabhedā bhinnārtha- kāriṇas te padaṃ dhvaneḥ // Ipk_2,3.5 //

Ipv: ekasminn eva ghaṭādav arthe 'vadhitsāvaśād dīrghatā tryaśratāpārimāṇḍalyādi vābhāti, cihnavyavadhānachāyāmātrārthitāyāṃ puruṣa evordhvatāmātraṃ pratibhāti, tatkāryārthitāyāṃ tu nyakṣeṇekṣamāṇasya puruṣaḥ / dhūmamātram eva kasya cid ābhāsate, tadvidas tu tārṇatādi maṇirūpyādiviśeṣa iva / sa ca tathā bhidyamāno 'pi deśakālabhedaṃ na spṛśati / tathaiva ghaṭa eva san nityābhāso 'nyādṛg eva paṭādyanantāśeṣārthasādhāra~aḥ sattāmātrasādhyasatparāmarśādyarthakriyākārī, tatraiva ghaṭa iti cābhāso 'ntarbahiṣkaraṇajñeyaḥ pṛthubudhnodarākārārthasāmānyo 'nya eva yaḥ paṭādiṣu nāsti, kāñcana iti cāparo yo mṛṇmayādiṣu nāsti sa ca tathārthitādivaśād aindriyaka eva jāyate / ekaikaś cāsav ābhāsa ekaikena śabdena vyavahārārthaṃ tattanniyatārthakriyārthibhir abhidhīyate, ghaṭa iti na sattābhidhīyate na ca kāñcana iti ghaṭābhāsaḥ / caitra iti bālyādisādhāraṇo deśādirahitas tathaiva ca / tato 'rthakriyā bhinnā //

ābhāsabhedād vastūnāṃ niyatārthakriyā punaḥ /
sāmānādhikaraṇyena pratibhāsād abhedinām // Ipk_2,3.6 //

Ipv: ekasminn eva svalakṣaṇe pratyābhāsaṃ niyatiśaktyā kāryaṃ niyamitaṃ tathābhūtānekakāryakṛdābhāsabhedādhikaraṇam ekaṃ ca / sāmānādhikaraṇyābhāsavaśād vastu / anekasyaikatā hi sāmānādhikaraṇyam //

pṛthagdīpaprakāśānāṃ srotasāṃ sāgare yathā /
aviruddhāvabhāsānām ekakāryā tathaikyadhīḥ // Ipk_2,3.7 //

Ipv: bhinnāḥ pradīpaprabhā avibhāgenāvabhāsante nadīpravāhāś ca sindhubuddhau pānake ca te te rasās, tathā śauklyamahattvapaṭatvādyavabhāsāḥ parasparānupraveśakṣamāḥ, na tu nīlapītādyavabhāsās tattadekakāryaikadravyābhāsabhāvena kalpante pratyakṣa eva / tad etat sāmānādhikaraṇyam //

tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā /
tattacchabdārthatādyātmā pramāṇād ekato mataḥ // Ipk_2,3.8 //

Ipv: kadā cid deśādisahabhāvāvachinnasvalakṣaṇarūpaviśeṣatyāgenaikasāmānyarūpāgnyābhāsamātra eva trailokyatraikālyagāmitvena nijapramāṇād ekasmād eva viśiṣṭakāryakāraṇatoṣṇordhvabhāg agniśabdavācyatādisvabhāvasiddhiḥ //

sā tu deśādikādhyakṣa- ntarabhinne svalakṣaṇe /
tātkālikī pravṛttiḥ syād arthino 'py anumānataḥ // Ipk_2,3.9 //

Ipv: kāyapravṛttiḥ puno deśakālādipratyakṣabhedasāhityena svalakṣaṇa eva tadarthitayā pramāṇasamūhād eva / anumānād api dharmipratyakṣaviśiṣṭād eva pravṛttiḥ //

dūrāntikatayārthānāṃ parokṣādhyakṣatātmanā /
bāhyāntaratayā doṣair vyañjakasyānyathāpi vā // Ipk_2,3.10 //

bhinnāvabhāsacchāyānām api mukhyāvabhāsataḥ /
ekapratyavamarśākhyād ekatvam anivāritam // Ipk_2,3.11 //

Ipv: dūrāntikādisphuṭāsphuṭatvādinā bahirantaścaratvena vābhāsasya cchāyāmātrabhede 'pi tanmukhyasvabhāvarūpapratyavamarśaikyād arthānām aikyam abādhitam //

arthakriyāpi sahajā nārthānām īśvarecchayā /
niyatā sā hi tenāsyā nākriyāto 'nyatā bhavet // Ipk_2,3.12 //

Ipv: ullekhaghaṭādīnāṃ bāhyārthakriyāvirahe 'pi ghaṭāditayaiva, asvabhāvikatvāt tasyā īśvareṇa pratyābhāsaṃ niyamitāyāḥ //

rajataikavimarśe 'pi śuktau na rajatasthitiḥ /
upādhideśāsaṃvādād dvicandre 'pi nabho 'nyathā // Ipk_2,3.13 //

Ipv: rajate śuktau ca rajatāvamarśaikyena rajatatve 'pi punaḥ śuktideśasaṅgatibādhenopādhisaṃvādābhāvāt tadbuddhir asthairyād bhrāntā / dvicandre 'pi nabhodeśāsaṃvādān mithyā //

guṇaiḥ śabdādibhir bhedo jātyādibhir abhinnatā /
bhāvānām ittham ekatra pramātary upapadyate // Ipk_2,3.14 //

Ipv: bhāvānāṃ śabdarūpasaṃsthānādinā bhedākṣepo jātyādinā caikatākṣepo 'nubhūyamānaḥ pramātraikye ghaṭate / anyonyabhedavyavasthāpy anusaṃdhānāyattā //

viśvavaicitryacitrasya samabhittitalopame /
viruddhābhāvasaṃsparśe paramārthasatīśvare // Ipk_2,3.15 //

pramātari purāṇe tu sarvadā bhātavigrahe /
kiṃ pramāṇaṃ navābhāsaḥ sarvapramitibhāgini // Ipk_2,3.16 //

Ipv: apūrvābhāsasyāsiddhavastusādhanān nityāvabhāsinaḥ pramātur na pramāṇopayogaḥ / tattannavābhāsānāṃ tattatpramāṇatvāt kāmaṃ sa pramāṇam anyasya syān na tu svātmanaḥ sadā siddhasya, kevalaṃ vibhuḥ pramitau svātantryāt pramātaiva / te te vicitrā viśvābhāsās tasmin sthāyini vaicitryeṇopapadyante / tad icchāto 'parāvabhāsamānārthānāṃ tatsārasvarūpabhraṃśe māyāśaktivaśād unmajjananimajjane, tattvatas tasyaivāparādhīnā sattā sadātanī viruddhaprākpradhvaṃsābhāvādiprayogāt, sa api yāvad upadiśyate bhāvābhāvābhyāṃ tāvat sa eva pramātṛtāṃ bhajata upadidikṣor abhāvād upadeśānupapatteḥ //

apravartitapūrvo 'tra kevalaṃ mūḍhatāvaśāt /
śaktiprakāśeneśādi- vyavahāraḥ pravartyate // Ipk_2,3.17 //

Ipv: māyāvyāmohavaśāt kevalam asminn ātmani pramātṛrūpe śiveśvarādivyavahāro yo na pravartitaḥ sa śuddhasvātantryādihetupradarśanena bhāvanādyupadeśāya sādhyate //

iti kriyādhikāre tṛtīyam āhnikam //





eṣa cānantaśaktitvād evam ābhāsayaty amūn /
bhāvān icchāvaśād eṣā kriyā nirmātṛtāsya sā // Ipk_2,4.1 //

Ipv: pramātā cidrūpo 'nantaśaktir īśvaraḥ svecchāvaśāt tathā tān bhāvān ābhāsayet / saiva cecchāśaktir nirmātṛtākhyā kriyā tasya //

jaḍasya tu na sā śaktiḥ sattā yad asataḥ sataḥ /
kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ // Ipk_2,4.2 //

Ipv: jaḍaṃ pradhānaparamāṇubījādi tu na śaktam asato nirmāṇe, kartṛtvam eva hi kāraṇatvaṃ karmataiva ca kāryatvaṃ na tv anyat //

yad asat tad asadyuktā nāsataḥ satsvarūpatā /
sato 'pi na punaḥ sattālābhenārtho 'tha cocyate // Ipk_2,4.3 //

kāryakāraṇatā loke sāntarviparivartinaḥ /
ubhayendriyavedyatvaṃ tasya kasyāpi śaktitaḥ // Ipk_2,4.4 //

Ipv: asataḥ satsvabhāvatā viruddhā sataś ca siddhā / siddhasyaivāntarbāhyāntaḥkaraṇadvayīvedyatāpādanam īśvareṇotpādanam //

evam ekā kriyā saiṣā sakramāntarbahiḥsthitiḥ /
ekasyaivobhayākāra- sahiṣṇor apapāditā // Ipk_2,4.5 //

Ipv: saiṣā kriyāntarbahiḥsthitirūpatayā sakramāpy ekasya svasaṃvitsiddhasya kartur ābhāsachāyābhede 'py aikyena pratyavamṛśyasya karmaṇaś caikasya saṃnaṃdhinī tadabhinnāśrayatvād ekatvena sādhitā //

bahis tasyaiva tatkāryaṃ yad anta yad apekṣayā /
pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ // Ipk_2,4.6 //

Ipv: arthasya bāhyatāpādanaṃ kāryatvaṃ, tato bāhyatā kāryatā caikāpekṣayā pramātaram apekṣya cāntarbahirvyavahāraḥ / tatas tasyaiva kāryam //

mātaiva kāraṇaṃ tena sa cābhāsadvayasthitau /
kāryasya sthita evaikas tad ekasya kriyoditā // Ipk_2,4.7 //

Ipv: evaṃ pramātaiva kāraṇaṃ sa ca bāhyāntarakāryābhāsakrame 'py eka evety evam apy ekasya kartuḥ siddhā kriyā //

ata evāṅkure 'pīṣṭo nimittaṃ parameśvaraḥ /
tad anyasyāpi bījāder hetutā nopapadyate // Ipk_2,4.8 //

Ipv: bāhyābhāsatāpādanam utpādanam iti cidrūpasyaiva kāraṇatā tato 'ṅkurādau nimittakāraṇatveśvaraḥ kaiś cid iṣṭo, na cāpi bījāder jaḍasya kāraṇatā niranusaṃdhānasya yuktā //

tathā hi kumbhakāro 'sāv aiśvaryaiva vyavasthayā /
tattanmṛdādisaṃskāra- krameṇa janayed ghaṭam // Ipk_2,4.9 //

Ipv: kumbhakārarūpe pramātari kāraṇe sthite 'pi mṛdādisaṃskārāpekṣā ghaṭasyeśvarakṛtaniyatisaṃjñamaryādayā na svabhāvena //

yoginām api mṛdbīje vinaivecchāvaśena tat /
ghaṭādi jāyate tattat- sthirasvārthakriyākaram // Ipk_2,4.10 //

Ipv: mṛdādyanapekṣasya yoginām icchāmātreṇa ghaṭādeḥ sthirasya ghaṭādyarthakriyākāriṇaś ca nirvṛttiḥ //
yoginirmāṇatābhāve pramāṇāntaraniścite /
kāryaṃ hetuḥ svabhāvo vāta evotpattimūlajaḥ // Ipk_2,4.11 //

Ipv: ata eva kāryaṃ svabhāvo vā tadutpattigarbho yoginirmitatvābhāvaniścayābhāve hetvābhāsaḥ / tanniścaye puna īśvaraniyatyapekṣayā hetutā syāt //

bhūyas tattatpramātreka- vahnyābhāsādito bhavet /
parokṣād apy adhipater dhūmābhāsādi nūtanam // Ipk_2,4.12 //

kāryam avyabhicāryasya liṅgam anyapramātṛgāt /
tadābhāsas tadābhāsād eva tv adhipateḥ paraḥ // Ipk_2,4.13 //

Ipv: avahnyābhāsasphuraṇapūrvako 'pi jāyamāno dhūmābhāso dūrādau niyatiśaktyā kṛtasāmarthyād agnyābhāsād eva taddeśagatatattatpramātrantarasādhāraṇāt tasyaiva sa avyabhicāreṇa gamako, jātarūḍhas tu dhūmābhāsas tadvahnyābhāsasyātyantaparikṣayāt tattatpramātrantaragād dhūmābhāsād eva parokṣād api pūrvavat kṛtādhipatyāt //

asmin satīdam astīti kāryakāraṇatāpi yā /
sāpy apekṣāvihīnānāṃ jāḍānāṃ nopapadyate // Ipk_2,4.14 //

Ipv: asmin satīdaṃ bhavatīti niyataṃ paurvāparyaṃ kṛttikārohinyudayayor akāryakāraṇayor apy astīti pūrvasya sāmarthye parasya satteti syāt kāryakāraṇabhāvas, tac cāpekṣārahitānāṃ jāḍānāṃ na yuktam / etāvad etat syāt pūrvasya sāmarthyaṃ parasya sattā na caivaṃ kiṃcid uktaṃ syān na ca pūrvasya sāmarthyalakṣaṇaḥ svabhāvaḥ parasattārūpaḥ //

na hi svātmaikaniṣṭhānām anusandhānavarjinām /
sadasattāpade 'py eṣa saptamyarthaḥ prakalpyate // Ipk_2,4.15 //

Ipv: sad asad vā kāryaṃ kāraṇam apy ātmaparyavasitaṃ jaḍam anusandhānaśūnyaṃ nānyāpekṣasvabhāvaṃ tataś ca nātra pradhānāpekṣāmayo guṇavibhaktyartho ghaṭate //

ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ /
kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ // Ipk_2,4.16 //

Ipv: ekapramātṛsaṃlagnas tu kriyākārakabhāvākhyo vibhaktyartho bhūmibījodakādīnāṃ samanvayo yukto na tu śuṣko 'nyaḥ kāryakāraṇabhāvaḥ //

parasparasvabhāvatve kāryakāraṇayor api /
ekatvam eva bhede hi naivānyonyasvarūpatā // Ipk_2,4.17 //

Ipv: kāryakāraṇayor anyonyarūpatve 'py ekataiva syān na tadbhāvaḥ //

ekātmano vibhedaś ca kriyā kālakramānugā /
tathā syāt kartṛtaivaivaṃ tathāpariṇamat tayā // Ipk_2,4.18 //

Ipv: ekasvabhāvasya bhedena sthitiḥ pariṇāmaḥ kālakalitaḥ kriyaiva, tataḥ pariṇāme svatantrasya śāktimataḥ kartṛtaiva hetunā //

na ca yuktaṃ jaḍasyaivaṃ bhedābhedavirodhataḥ /
ābhāsabhedād ekatra cidātmani tu yujyate // Ipk_2,4.19 //

Ipv: jaḍasyābhinnātmano bhedenāvasthiter virodhād ayuktaṃ, svacche cidātmany ekasminn evam anekapratibimbadhāraṇenāvirodhād yujyate //

vāstave 'pi cidekatve na syād ābhāsabhinnayoḥ /
cikīrṣālakṣaṇaikatva- parāmarśaṃ vinā kriyā // Ipk_2,4.20 //

Ipv: ekasmiñ cittattve 'py akasmād ābhāsabhedo na ghaṭate, na ca tatra kriyātvam / yadā tu sa cidātmā tathācikīrṣayā parāmṛśan bahir ābhāsayati tadā tad upapadyate / jaḍasyāpy asti bhavatīty asyām api sattākriyāyāṃ bubhūṣāyogena svātantryābhāvād akartṛtvaṃ, tena pramātaiva taṃ bhāvayati tena tena vā himācalādinā rūpeṇa sa bhavatīty atra paramārthaḥ //

itthaṃ tathā ghaṭapaṭādyābhāsajagadātmanā /
tiṣṭhāsor evam icchaiva hetutā kartṛtā kriyā // Ipk_2,4.21 //

Ipv: cidvapuṣaḥ svatantrasya viśvātmanā sthātum icchaiva jagat prati kāraṇatā kartṛtārūpā saiva kriyāśaktiḥ / evaṃ cidrūpasyaikasya kartur eva cikīrṣākhyā kriyā mukhyā, nākartṛkaṃ karmāsti karmādīnāṃ kartṛmukhenopacārataḥ //

iti kriyādhikāre caturtham āhnikam //

iti kriyādhikāraḥ //


**************************************************************************


3. āgamādhikāraḥ //

3.1 prathamam āhnikam //

evam antarbahirvṛttiḥ kriyā kālakramānugā /
mātur eva tadanyonyāviyukte jñānakarmaṇī // Ipk_3,1.1 //

Ipv: pramātur antaḥsthitasyātmano bahiṣkāra eva kramānugatā kriyeti parasparāvirahite tasya jñānakriye //

kiṃ tv āntaradaśodrekāt sādākhyaṃ tattvam āditaḥ /
bahirbhāvaparatve tu parataḥ pārameśvaram // Ipk_3,1.2 //

Ipv: īśitur antarbahiḥsthitav antarbhāvaprādhānye punaḥ sādākhyaṃ tattvam, aparaṃ bahirbhāvodrekād aiśvaram //

īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ /
sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ // Ipk_3,1.3 //

Ipv: unmeṣanimeṣau bahirantaḥsthitī eveśvarasadāśivau, bāhyāntarayor vedyavedakayor ekacinmātraviśrānter abhedāt sāmānādhikaraṇyenedaṃ viśvam aham iti viśvātmano matiḥ śuddhavidyā //

idaṃbhāvopapannānāṃ vedyabhūmim upeyuṣām /
bhāvānāṃ bodhasāratvād yathāvastvavalokanāt // Ipk_3,1.4 //

Ipv: binnavedyabhūmav idantayā dṛśyatām āpāditānām api bhāvānāṃ cinmātrasāratvād aham idam iti tattvapratipattiḥ śuddhatājñāptiḥ //

atrāparatvam bhāvānām anātmatvena bhāsanāt /
paratāhantayācchādāt parāparadaśā hi sā // Ipk_3,1.5 //

Ipv: atredaṃtāmater aparatvam ahaṃtayā sarvasya vedyasyācchādanāt parateti parāparāvasthaiṣā //

bhedadhīr eva bhāveṣu kartur bodhātmano 'pi yā /
māyāśakty eva sā vidyety anye vidyeśvarā yathā // Ipk_3,1.6 //

Ipv: bodhakartṛtāmayasyāpi bhedena viśvekṣaṇaṃ vidyeti ke cit / māyāśaktir apy eṣā vidyaiva / saṃsārottīrṇatvāt tatrasthā mantreśvaravidyeśvarāḥ //

tasyaiśvaryasvabhāvasya paśubhāve prakāśikā /
vidyāśaktiḥ tirodhāna- karī māyābhidhā punaḥ // Ipk_3,1.7 //

Ipv: saṃsāriṇām aiśvaryasya svātmanaspratyabhijñānaṃ vidyayā, paśubhāvo māyayā //

bhede tv ekarase bhāte 'haṃtayānātmanīkṣite /
śūnye buddhe śarīre vā māyāśaktir vijṛmbhate // Ipk_3,1.8 //

Ipv: yadā bhāvā bhedenedaṃtayaiva bhāsante 'ham iti pramātṛtvena ca dehādis, tadā viparyadvayahetur māyāśaktir vimohinī nāma vibhor vijṛmbhate //

yaś ca pramātā śūnyādiḥ prameye vyatirekiṇi /
mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ // Ipk_3,1.9 //

Ipv: yaś ca vyatiriktaprameyajāte pramātā śūnyādiḥ sa idam iti vedya eva vastutaḥ kālādyaiḥ pañcabhiś ca paratantrīkṛtaḥ / tatra kālād vartamānābhāsena tasya bhūtabahviṣyatsaṃbhavo, niyateḥ kāryakarmaphalaniyamo, rāgād bhogābhiṣvaṅgo, vidyākalābhyām, acidātmano 'svatantrasyāpīṣajjñānakriye citsvātantryarūpe //

trayoviṃśatidhā meyaṃ yat kāryakaraṇātmakam /
tasyāvibhāgarūpy ekaṃ pradhānaṃ mūlakāraṇam // Ipk_3,1.10 //

trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī /
kāryavargaś ca daśadhā sthūlasūkṣmatvabhedataḥ // Ipk_3,1.11 //

Ipv: kāryāṇi dvidhā / śabdasparśarūparasagandhāni sūkṣmatvena tanmātrasaṃjñāni pañca, anyonyavyūhena sthūlāni pṛthivyādibuddhīndriyāṇi, vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi, manobuddhyahaṅkārā iti tridhāntahkaraṇam iti trayoviṃśatibhedasya kāryakāraṇātmanaḥ prameyasya mūlabhūtaikāvibhāgadaśā prādhānākhyā //

ity āgamādhikāre prathamam āhnikam //




dvitīyam āhnikam //

tatraitan mātṛtāmātra- sthitau rudro 'dhidaivatam /
bhinnaprameyaprasare brahmaviṣṇū vyavasthitau // Ipk_3,2.1 //

Ipv: śūnye puryaṣṭakātmake 'tyantasūkṣmadeha eva vā pramātṛmātre sthitav anyaprameyopasaṃhāre rudro 'dhiṣṭhātā, bhinnaprameyābhāse sargasthitihetū brahmaviṣṇū //

eṣa pramātā māyāndhaḥ saṃsārī karmabandhanaḥ /
vidyābhijñāpitaiśvaryaś cidghano mukta ucyate // Ipk_3,2.2 //

Ipv: māyīyaśūnyāsipramātā niyatya karmādhīnaḥ saṃsārī, vidyāvaśād ātmatattvābhijñayā muktaḥ //

svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ /
māyāto bhediṣu kleśa- karmādikaluṣaḥ paśuḥ // Ipk_3,2.3 //

Ipv: aiśvaryadaśāyāṃ pramātā viśvaṃ śārīratayā paśyan patiḥ puṃstvāvasthāyāṃ tu rāgādikleśakarmavipākāśayaiḥ parītaḥ paśuḥ //

svātantryahānir bodhasya svātantryasyāpy abodhatā /
dvidhāṇavaṃ malam idaṃ svasvarūpāpahānitaḥ // Ipk_3,2.4 //

Ipv: svatantro bodhaḥ paramārthas, tathārūpatvād eva pūrṇaḥ / tasya svātantryād eva tathecchayā svātantryaṃ vinā bodhamātranirmāṇe bodhitāṃ vinā svātantryamātranirmāṇe vā pūrṇatvābhāvena parimitatvād dvidhāṇutvaṃ tāttvikasvarūpaviparyāsān malatvam //

bhinnavedyaprathātraiva māyākhyaṃ janmabhogadam /
kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam // Ipk_3,2.5 //

Ipv: atraiva dvidhāṇave vedyam abhinnam api bhedena yadā bhāti tadāto 'pi viparyāsān nāmnā māyīyaṃ malam / ahetūnām api karmaṇāṃ janmādihetubhāvaviṣayaviparyāsād abodhātmakakartṛgataṃ kārmam / tanmalatrayanirmāṇe prabhor icchā māyāśaktir ucyate //

śuddhabodhātmakatve 'pi yeṣāṃ nottamakartṛtā /
nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt // Ipk_3,2.6 //

Ipv: vedyānuparaktabodhānām api pūrṇakartṛtvaśūnyatvāt svarūpānyatvena prabhuṇā nirmāṇam //

bodhaikalakṣaṇaikye 'pi teṣām anyonyabhinnatā /
tatheśvarecchābhedena te ca vijñānakevalāḥ // Ipk_3,2.7 //

Ipv: śuddhabodhānāṃ bodhatvanityatvād\var{#nityatvād\lem \corr; #nityatvādh# \Ed} bhede 'py anyonyabhedas tathaiveśvareṇa nirmāṇān nānyathā / te ca sāṃkhyapuruṣaprāyā vijñānakevalā ity ucyate //

śūnyādyabodharūpās tu kartāraḥ pralayākalāḥ /
teṣāṃ kārmo malo 'py asti māyīyas tu vikalpitaḥ // Ipk_3,2.8 //

Ipv: śūnyaprāṇādau bodharūpatātikrameṇāhaṃtayā sthitāḥ pralayakevalinaḥ / teṣām aṇūnāṃ karmasaṃskāro 'py asti, māyāmalas tu vedyayogāyogābhyāṃ vikalpitaḥ //

bodhānām api kartṛtva- juṣāṃ kārmamalakṣatau /
bhinnavedyajuṣāṃ māyā- malo vidyeśvarāś ca te // Ipk_3,2.9 //

Ipv: kartṛtāyoge 'pi bodhānāṃ karmottīrṇānāṃ vidyeśvaratve 'pi bhinnavedyayogān māyāmalam asty eva / pūrṇakartṛtvābhāvād īśvarād bhinnā anyonyaṃ ca pūrvavad ata evaiṣām aṇutvam api syāt //

devādīnāṃ ca sarveṣāṃ bhavināṃ trividhaṃ malam /
tatrāpi kārmam evaikam mukhyaṃ saṃsārakāraṇam // Ipk_3,2.10 //

Ipv: devādīnāṃ sthāvarāntānāṃ saṃsāriṇāṃ trayo 'pi malāḥ, kārma eva saṃsāraprayojakaḥ //

kalodbalitam etac ca cittattvaṃ kartṛtāmayam /
acidrūpasya śūnyāder mitaṃ guṇatayā sthitam // Ipk_3,2.11 //

Ipv: saṃsāriṇām etac ca cittattvaṃ kartṛtārūpaṃ śūnyaprāṇādau jaḍe devasya kalāśaktyopodbalyamānam upasarjanatvenāvasthānāt parimitam / ataś cātraiva mukhyam aṇutvam //

mukhyatvaṃ kartṛtāyāś ca bodhasya ca cidātmanaḥ /
śūnyādau tadguṇe jñānaṃ tatsamāveśalakṣaṇam // Ipk_3,2.12 //

Ipv: etad eva punaḥ śūnyādi kartṛtātmano bodhasya yadopasarjanatvenāste tadāsya pramātur etad bodhamayatām āpannasya jñānaṃ tacchaktisamāveśalakṣaṇam ucyate //

śūnye buddhyādyabhāvātmany ahantākartṛtāpade /
asphuṭārūpasaṃskāra- mātriṇi jñeyaśūnyatā // Ipk_3,2.13 //

Ipv: buddhiprāṇādiniṣedhamātre yadāhaṃtābhimānena pramātṛtā tadā sauṣupte tāvanmātrāvasthitau vedyābhāvaḥ saṃskārasya saṃbhave 'py arūpatvenānupalakṣyatvāt / tāvataiva sāṃkhyapuruṣād viśeṣaḥ //

sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā /
jīvanākhyāthavā prāṇe 'hantā puryaṣṭakātmikā // Ipk_3,2.14 //

Ipv: eṣa eva śūnyapramātā sarvendriyaśaktisādhāraṇajīvanākhyaprāṇādipreraṇāntarvṛttir jīvākhyas, tāsām indriyaśaktīnām ahaṃtayā saha puryaṣṭakatvam athavā prāṇāhaṃtayā pramātṛtvena puryaṣṭakatā //

tāvan mātrasthitau proktaṃ sauṣupta[ṃ] pralayopamam /
savedyam apavedyaṃ ca māyāmalayutāyutam // Ipk_3,2.15 //

Ipv: śūnyatāyāṃ sthitau vedyābhāvān māyāmalābhāvaḥ, prāṇādau sukhasparśādivedyayogān māyāmalavat pralaya iva sauṣuptaṃ padam //

manomātrapathe 'py akṣa- viṣayatvena vibhramāt /
spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam // Ipk_3,2.16 //

Ipv: cakṣurādīndriyaśaktyapravṛttav api manaḥśaktyaiva dṛṣṭarūpādyābhāseśvarasṛṣṭir aṇoḥ svapnapadam / anyapramātṛsādhāraṇarūpādyābhāsānuvṛttitaḥ kālāntarānanuvṛtter bhrāntir eṣā //

sarvākṣagocaratvena yā tu bāhyatayā sthirā /
sṛṣṭiḥ sādhāraṇī sarva- pramātṝṇāṃ sa jāgaraḥ // Ipk_3,2.17 //

Ipv: sarvāntarbahiḥkaraṇaśaktyā sṛṣṭir jāgarā, tatrāpi pūrvavad dvicandrādibhrāntiḥ //

heyā trayīyaṃ prāṇādeḥ prādhānyāt kartṛtāguṇe /
taddhānopacayaprāya- sukhaduḥkhādiyogataḥ // Ipk_3,2.18 //

Ipv: etāni jāgarasvapnasuṣuptāni prāṇāder ātmatvenābhimanyamānasyodrekāt svātantryasyāpahrāsād dheyāni, svātantryasya mātrayopacayaḥ sukhaharṣādayas tathaiva nyūnatā duḥkhadveṣādayaḥ / sarvabhogātmā saṃsāro bandhaḥ //

prāṇāpānamayaḥ prāṇaḥ pratyekaṃ suptajāgratoḥ /
tacchedātmā samānākhyaḥ sauṣupte viṣuvatsv iva // Ipk_3,2.19 //

Ipv: sa ca prāṇātmā [svapne] prāṇāpānarūpaśvāsapraśvāsarūpo jāgare 'tha supte [atra] tayor api viṣuvatīva rātridinayoḥ sāmye tannyūnatādhikyarodhāt samānasaṃjñaḥ //

madhyordhvagāmyudānākhyas turyago hutabhuṅmayaḥ /
vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ // Ipk_3,2.20 //

Ipv: prāṇāpānayoḥ pārśvadvayatiryakpravāhavicchedenaikatām āpādyordhvarūpamadhyamārgapravāheṇodgamanād udānaḥ / madhyanetram ivordhvabhāktvād agnidharmā turyadaśāyām / turyātīte dikkālānavacchede pūrṇe pravāhatāṃ hitvātinirbharāvastho vyānasaṃjñaḥ / etac ca daśādvayam upādeyaṃ prāṇaśakteḥ parameśvarakalpatvenāvasthānāt //

ity āgamādhikāre dvitīyam āhnikam //

ity āgamādhikāraḥ //


**************************************************************************


4. tattvasaṃgrahādhikāraḥ //

svātmaiva sarvajantūnām eka eva maheśvaraḥ /
viśvarūpo 'ham idam ity akhaṇḍāmarśabṛṃhitaḥ // Ipk_4.1 //

Ipv: ekaḥ prathamopādeyaturyadaśāyām akhaṇḍitagrāhakākhaṇḍitagrāhyatanmelanācamatkāropabṛṃhitaḥ sādhāraṇa eva sarvaprāṇinām ātmā viśvarūpo maheśvaraḥ //

tatra svasṛṣṭedaṃbhāge buddhyādigrāhakātmanā /
ahaṃkāraparāmarśa- padam nītam anena tat // Ipk_4.2 //
Ipv: maheśvarasya jṛmbhāmaye 'smin nirgate tasminn idaṃtāparāmarśe grāhyaṃ yan nirmitaṃ buddhiḥ prāṇo 'tha śūnyaṃ tad vedyaikadeśarūpam ahaṃkārāvamṛśyatāpādanena paricchinnagrāhakīkṛtam //

svasvarūpāparijñāna- mayo 'nekaḥ pumān mataḥ /
tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ // Ipk_4.3 //

Ipv: etad eva viśvātmanaḥ parimitatvakaraṇam apratyabhijñānam ucyate / evaṃ cānekabuddhiprāṇādikhaṇḍagatāparāhaṃkāraparāmarśaḥ parāparijñānasaṃjñaḥ / pratyakātmano bahavas, teṣu pramātṛrūpeṣu maheśvareṇa svānandaḥ svakriyaikakartṛtānusāriṇī nirmitā / sa eva bhoga ānandaleśākhyaḥ sukhasaṃjñitaḥ kriyālavātmā duḥkharūpaḥ kriyā duḥkhaṃ ca vakṣyate //

svāṅgarūpeṣu bhāveṣu patyur jñānaṃ kriyā ca yā /
māyātṛtīye te eva paśoḥ sattvaṃ rajas tamaḥ // Ipk_4.4 //

Ipv: īśvarasya jñānakriye te māyayā sahite paśoḥ sattvarajastamāṃsi //

bhedasthitaḥ śāktimataḥ śaktitvaṃ nāpadiśyate /
eṣāṃ guṇānāṃ karaṇa- kāryatvapariṇāminām // Ipk_4.5 //

Ipv: sattvarajastamasāṃ ca bhedenāvabhāsān na śaktivyapadeśaḥ śaktiśaktimator abhedāt / vastutaḥ śaktivikāso viśvam //

sattānandaḥ kriyā patyus tadabhāvo 'pi sā paśoh /
dvayātmā tad rajo duḥkhaṃ śleṣi sattvatamomayam // Ipk_4.6 //

Ipv: īśvarasyānantakartṛtā camatkārarūpā kriyoktā paramaprakāśānandamayī, pratyagātmanas tu tau prakāśānandau grāhyabhūtau sattvam ucyate / tadabhāvaś ca tamaḥ, sattvatamasī prakāśānandatadabhāvarūpe dve api śleṣātmanī [rajaḥ] / paśoḥ rajaḥsaṃjñayā kriyā ca duḥkhaṃ cocyate //

ye 'py asāmayikedantāparāmarśabhuvaḥ prabhoḥ /
te vimiśrā vibhinnāś ca tathā citrāvabhāsinaḥ // Ipk_4.7 //

Ipv: ye caite maheśvarasyedaṃśabdasaṃketānusaṃdhānaṃ vināpi prakāśasya parāmarśasāratvād bāladaśāyām ivedamarthanirdeśyā bhāvās, te 'nekābhāsasāmānādhikaraṇyena svalakṣaṇātmanaḥ pṛthaksāmānyarūpatayā nānākārāś ca tathā tannirmāṇāt prathante //

te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ /
tattadvibhinnasaṃjñābhiḥ smṛtyutprekṣādigocare // Ipk_4.8 //

Ipv: te vibhinnāvabhāsāḥ sāmānyātmano 'rthās tadanubhavasaṃskṛtaiḥ kṛśo 'haṃ duḥkhī sukhī vāham iti vicitravyapadeśaviṣayīkriyamāṇātmabhiḥ kṣetrajñair vikalpanaśaktyā tattadghaṭarajataśuklapaṭaśakaṭādināmnāntaspratyavamarśanīyatvena pradarśyante smṛtau pūrvānubhavāpramoṣe, vicitrotprekṣādiṣu tu svātantryeṇa / ayam eva grāhyagrāhakabhedāvabhāsaḥ śabdamayaḥ paśubhāve saṃsārabandhaḥ //

tasyāsādhāraṇī sṛṣṭir īśasṛṣṭyupajīvinī /
saiṣāpy ajñatayā satyaiveśaśāktyā tadātmanaḥ // Ipk_4.9 //

svaviśrāntyuparodhāyācalayā prāṇarūpayā /
vikalpakriyayā tattad- varṇavaicitryarūpayā // Ipk_4.10 //

Ipv: kṣetraś ceśvararūpa eva tattatsāmānyarūpānarthān īśaśaktyaivāparijñātayā sarvasādhāraṇārthadarśanasaṃskṛtānanyavedyān nirmimīte / sā ceśvaraśāktiḥ svātmamātraviśrāntivirodhāya māyāvyapadeśyā tattatkakārādivarṇabhedaśatānantagaṇanā prāṇarūpeṇa cañcalatām āpannā vikalpākhyavyāpārā tathāntaḥ sṛjaty arthān //

sādhāraṇo 'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt /
vikalpahānaikāgryāt krameṇeśvaratāpadam // Ipk_4.11 //

Ipv: īśvarasya tu sṛṣṭiḥ sarvapramātṝṇāṃ sādhāraṇī teṣāṃ tanmadhya evotpādād, ekapramātṛniyatā caikapramātrāveśena svapnabhrāntyādau sṛṣṭiḥ / sā cāham idam ity etāvat parāmarśamayī bhedānudayād vikalpojjhitā spaṣṭāvabhāsā ca / tatrāntarāntarodyatkṣetrajñavyāpāravikalpananirhrāsapariśīlanena saṃsāriṇāṃ krameṇaikarasaiśvaryodgamāt kṣetrajñatāvimuktiḥ //

sarvo mamāyaṃ vibhava ityevaṃ parijānataḥ /
viśvātmano vikalpānāṃ prasare 'pi maheśatā // Ipk_4.12 //

Ipv: kṣetrajñasyāpīśvaraśāktyaiva vikalpārambha iti taddaśāyām api parijñāteśvarabhāvasya mamāyaṃ saṃsāramayo vibhava ity abhedena viśvam āviśataḥ parāmarśamātrān aśeṣān vikalpān saṃpādayato maheśvarataiva //

meyaṃ sādhāraṇaṃ muktaḥ svātmābhedena manyate /
maheśvaro yathā baddhaḥ puna atyantabhedavat // Ipk_4.13 //

Ipv: baddhamuktayor vedyam ekaṃ, kiṃ tu baddho 'tyantavibhedena tad vetti vimuktaḥ svātmadehatvena //

sarvathā tv antarālīnānantatattvaughanirbharaḥ /
śivaḥ cidānandaghanaḥ paramākṣaravigrahaḥ // Ipk_4.14 //

Ipv: sarvathā tv antarlīne prameye 'haṃmatau pūrṇāyāṃ śivataiva //

evam ātmānam etasya samyagjñānakriye tathā /
jānan yathepsitān paśyañ jānāti ca karoti ca // Ipk_4.15 //

Ipv: ittham āviṣkṛtaśaktyabhijñānam ātmānam anantajñānakriyāśaktinibhṛtam īśvaraṃ pratyabhijñāya yathecchaṃ sarvaṃ paśyati nirmimīte //

iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhir ucyate sma śivadṛṣṭiśāstre yathā /
tad atra nidadhat padaṃ bhuvanakartṛtām ātmano vibhāvya śivatāmayīm aniśam āviśan siddhyati // Ipk_4.16 //

Ipv: yatra yathāvasthita eva vyavahāre pratyabhijñāmātrāc chivatālābhaḥ / sa ayam avakra evābhinavo mārgaḥ sākṣātkṛtaparameśvarabhaṭṭārakākārair bhaṭṭaśrīsomānandapādaiḥ śivadṛṣṭināmni prakaraṇe nirdiṣṭo mayā yuktinibandhanena hṛdayaṃgamīkṛtaḥ / etat pariśīlanena śivatāveśāj jīvann eva mukto bhavati //

tais tair apy upayācitair upanatas tanvyāḥ sthito 'py antike kānto lokasamāna evam aparijñāto na rantuṃ yathā /
lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṃ nijavaibhavāya tad iyaṃ tatpratyabhijñoditā // Ipk_4.17 //

Ipv: kāntadṛṣṭānteneśvarapratyabhijñopapādanīyā cāpūrvaphalā ca //

janasyāyatnasiddhyartham udayākarasūnunā /
īśvarapratyabhijñeyam utpalenopapāditā // Ipk_4.18 //

Ipv: sulabho 'yaṃ siddhimārgaḥ pradarśitaḥ //

iti tattvasaṃgrahādhikāraḥ //

//samāpteyam īśvarapratyabhijñāvṛttiḥ //