Utpaladeva: Isvarapratyabhijnakarika with vrtti. Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34) Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ REFERENCE SYSTEM: Ipk = Isvarapratyabhijnakarika: Ipk_n,n.n Ipv = Isvarapratyabhijnakarikavrtti: no numbering ************************************************************************** 1. ज्ञानाधिकारः ॥ कथं चिद् आसाद्य महेश्वरस्य दास्यं जनस्याप्य् उपकारम् इच्छन् । समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयामि ॥ Ipk_1,1.1 ॥ इप्व्: परमेश्वरप्रसादाद् एव लब्धात्यन्तदुर्लभतद्दास्यलक्ष्मीर् अहम् एकाकिसंपदा लज्जमानो जनम् अपीमम् अखिलं स्वस्वामिनं वक्ष्यमाणोपायेन प्रत्यभिज्ञापयामि येन परमार्थलाभेन परितुष्येयम् ॥ कर्तरि ज्ञातरि स्वात्मन्य् आदिसिद्धे महेश्वरे । अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥ Ipk_1,1.2 ॥ इप्व्: सर्वेषां स्वात्मनः सर्वार्थसिद्धिसमाश्रयस्य तत्तत्सर्वार्थसाधनान्यथानुपपत्त्या क्रोडीकृतसिद्धेः स्वप्रकाशस्य प्रमात्रेकवपुषः पूर्वसिद्धस्य पुराणस्य ज्ञानं क्रिया च । स्वसंवेदनसिद्धम् ऐश्वर्यं, तेनेश्वरस्य सिद्धौ निराकरणे च जडानाम् एवोद्यमः ॥ किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥ Ipk_1,1.3 ॥ इप्व्: केवलम् अस्य स्वसंवेदनसिद्धस्यापीश्वरस्य मायाव्यामोहाद् अहृदयंगमत्वाद् असाधारणप्रभावाभिज्ञानख्यापनेन दृढनिश्चयरूपं प्रत्यभिज्ञानमात्रम् उपदर्श्यते ॥ तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ Ipk_1,1.4 ॥ इप्व्: वस्तूनां जडाजडभेदेन द्वैविध्यम् । तत्र जडस्वरूपस्य जीवन्निष्ठा सिद्धिः, जीवतां पुनो जीवत्वं जीवनं ज्ञानक्रिये एव ॥ तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती । परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥ Ipk_1,1.5 ॥ इप्व्: जीवतां क्रिया कायपरिस्पन्दपर्यन्तीभूतान्यत्रापि प्रत्यक्षा, ज्ञानम् आत्मवेद्यं परत्रापि क्रिययैव प्रसिध्यतीति सिद्ध एव स्वसंवेदनसंवेद्यतया स्वपरयोर् ईश्वरो ऽहंप्रत्येय आत्मा, तस्य मायाशक्त्या निसर्गतिरोधानाद् एवं विमतिः ॥ इत्य् उपोद्घातः ॥ इति ज्ञानाधिकारे प्रथमम् आह्निकम् ॥ ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः । साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥ Ipk_1,2.1 ॥ नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः । अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥ Ipk_1,2.2 ॥ इप्व्: ज्ञानम् एकं स्फुटावभासस्वलक्षणानुभवस्वरूपं निर्विकल्पकं ते कथयन्ति । अपरं तु शब्दारुषणया स्मृतिसंशयोत्प्रेक्षादिबहुभेदं विकल्पसंज्ञम् । उभयम् अप्य् एतन् न युज्यते बोधरूपज्ञानातिरिक्तस्यान्यस्य संबन्धितया तस्यानुपलब्धेः । को ऽसौ स्थिररूप आत्मा ? साभिलापाहंप्रत्ययेनापि शरीरादिकवेद्यवस्तूत्तीर्णो वेदयिता न कश् चिद् लोकैर् अवधार्यते ॥ अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी । कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥ Ipk_1,2.3 ॥ इप्व्: स्मृतिकाले पूर्वानुभवनाशात् कथं पूर्वार्थानुभवावष्टम्भधर्मा स्मृतिर् जायेत यदि तदापि तदनुभवबोधो नानुवर्तेत, यश् चानेककालस्थायी बोधः स एवात्मानुभाविता ॥ सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु । स्मृतिः केनाथ यत्रैवानुभवस् तत्पदैव सा ॥ Ipk_1,2.4 ॥ इप्व्: अर्थाभासनाशात् तन्मुखावलम्बनीयो विषयो ऽप्य् अत्र नास्ति स्मृतेर् इत्य् एकबोधात्मनि सत्य् अपि आत्मनि सा निर्विषयैवेतिव्यवहारोच्छेदः । असतो ऽप्य् अर्थानुभवस्य विषयेण सा विषयवती यदि ॥ यतो हि पूर्वानुभव- संस्कारात् स्मृतिसंभवः । यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥ Ipk_1,2.5 ॥ इप्व्: अनुभवात् संस्कारः संस्काराच् च स्मृतिर् जायमाना तं पूर्वानुभवम् अनुकुर्वत्य् एवावगाहितविषयं तम् अनुभवम् आभासयति । एवम् आत्मस्थैर्येण किम् अनुपयोगिना संस्कारस्यात्मवादे ऽप्य् अङ्गीकरणात् तेनैव च सिद्धेः ॥ ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतः । संस्कारात् sm­itisiddhau स्यात् स्मर्ता द्रष्टेव कल्पितः ॥ Ipk_1,2.6 ॥ इप्व्: सुखदुःखज्ञानादिभिन्नधर्माश्रयत्वेनाप्य् आत्मनो ऽनुपयोगो भिन्नैर् धर्मैर् असंभिन्नस्यानुपजातविशेषस्य स्मृतव् अव्यापृतेः । तद् द्रष्टृवत् कल्पनामात्रम् एतद् आत्मा स्मृतेति ॥ ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत् । अथापि जडम् एतस्य कथम् अर्थप्रकाशता ॥ Ipk_1,2.7 ॥ इप्व्: चित्स्वाभाव्ये ज्ञानस्य चेत्य् अधर्मदेशकालावेशयोगाद् आत्मन इव नित्यतादिप्रसङ्गः । जडत्वे कथम् अर्थस्यासौ प्रकाशः ॥ अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः । चैतन्यम् अजडा सैवं jìye नार्थप्रकासता ॥ Ipk_1,2.8 ॥ इप्व्: ज्ञानं बुद्धिः । सा जडापि यथा विषयरूपछायां धत्ते तथात्मनो ऽपि चैतन्यछायाम्, अतो ऽसव् अर्थप्रकाशस् तथा च तस्याश् चित्स्वरूपता स्यात् । एवं ज्ञानं सद् अपि नान्यस्य संबन्धि, अनुपपत्तेः । क्रिया तु न स्वरूपेणास्ति नान्यसंबन्धितया ॥ क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता । नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥ Ipk_1,2.9 ॥ इप्व्: क्रियापि पूर्वापरीभूतवयवैका कारकव्यापाररूपा न युक्ता क्रमिकस्यानेककालस्पृशः स्वात्माइक्यायोगात्, नापि कालक्रमव्यापी चैकस्वभावश् च तस्या आश्रयो युक्तः, केवलं गमनपरिणामादिरूपा सा क्रिया । कायादीनां तु तत्तद्भिन्नदेशकालगतपूर्वसत्तामात्रम् एतद् अतिरिक्तस्यान्यस्यानुपलम्भात् ॥ तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते । नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः ॥ Ipk_1,2.10 ॥ इप्व्: पूर्वस्मिन् सति परस्य सत्तेत्य् एतावन्मात्रे ऽनुभवः । क्रियावच् च न क्रियाकारकसंबन्धः कश् चिद् भिन्नस्यास्यानुपलम्भात् । कार्यकारणभावाद् ऋते नान्यद् वस्तूनां ज्ञातेयम् ॥ द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् । पारतन्त्र्याद्ययोगाच् च तेन कर्तापि कल्पितः ॥ Ipk_1,2.11 ॥ इप्व्: सम्बन्धो द्विष्ठो न चैकेनात्मनोभयत्रावस्थितिर् युक्ता न च द्वयोः सिद्धयोर् अन्योन्यापेक्षात्मा नापि स्वात्ममात्रनिष्ठयोः पारतन्त्र्यरूपः संबन्धः । ततो यथा ज्ञातृत्वं कल्पितं तथा कर्तृत्वम् अपीति कथम् आत्मा सर्वेशर इति ? ॥ सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः । जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् ॥ Ipk_1,3.1 ॥ इप्व्: पूर्वानुभवसंस्कारप्रबोधजन्मापि स्मृतिर् आत्ममात्रनिष्ठत्वात् स्वरूपसंवेदिकैव न तु पूर्वानुभवावेशाभावात् पूर्वानुभूतार्थव्यवस्थापिका घटते ॥ दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् । रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ Ipk_1,3.2 ॥ इप्व्: सर्वा हि ज्ञप्तिः स्वसंवेदनैकरूपानन्यसंविद् द्वेधा, रूपरसज्ञानयोर् अन्योन्यवेदने ऽन्योन्यविषयवेदनम् अपि स्यात् ततश् चेन्द्रियनियमाभावः । पूर्वानुभवसंस्कारजत्वेन तत्सादृश्यमात्रं न तु पूर्वानुभवावगतिः, तत्सादृश्यम् अपि नावसेयम् ॥ अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः । दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥ Ipk_1,3.3 ॥ इप्व्: न चापि भ्रान्त्या पूर्वानुभवं तद्विषयं च शुक्तौ रजतम् इवासंवेद्यमानम् अध्यवस्यतीति स्मृतिस् तद्विषया ॥ स्मृतितैव कथं तावद् भ्रान्तेश् चार्थस्थितिः कथम् । पूर्वानुभवसंकारापेक्षा च किम् इतीष्यते ॥ Ipk_1,3.4 ॥ इप्व्: पूर्वानुभवाप्रकाशात् तद्विषयसंप्रमोषे ऽध्यवसायमात्रात् स्मृतित्वं न युक्तम् । न च भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापनम्, पूर्वानुभवास्पर्शे च तद्भिन्नयोगक्षेमाया भ्रान्तेः संस्कारजत्वे को ग्रहः ॥ भ्रान्तित्वे चावसायस्य न जडाद् विषयस्थितिः । ततो 'jìye निजोल्लेख- निष्ठान् नार्थस्थितिस् ततः ॥ Ipk_1,3.5 ॥ इप्व्: अध्यवसाय एव भ्रान्त्या विषयव्यवस्थापको न तु स्वसंवित्, स च जडः कथम् अर्थव्यवस्थाया हेतुः ? चिद्रूपो ऽप्य् अतीतार्थमात्रम् आभासयेद् अबाह्यस्वात्मोल्लेखमात्रप्रकाशो वा न तद्धेतुः ॥ एवम् अन्योन्यभिन्नानाम् अपरस्परवेदिनाम् । ज्ञानानाम् अनुसंधान- जन्मा नश्येज् जनस्थितिः ॥ Ipk_1,3.6 ॥ इप्व्: ज्ञानानि स्वात्ममात्रपरिनिष्ठितानि स्वसंविद्रूपतया अपरसंवेद्यानि । तेषाम् अन्योन्यसंघट्टनामयः परमार्थोपदेशपर्यन्तो लोकव्यवहारः कथम् ॥ न चेद् अन्तःकृतानन्त- विश्वरूपो महेश्वरः । स्याद् एकश् चिद्वपुर् ज्ञान- स्मृत्यपोहनशक्तिमान् ॥ Ipk_1,3.7 ॥ इप्व्: चित्तत्वम् एव विश्वरूपमतो ऽतिरिक्तस्यानुपपत्तेः, अशेषपदार्थज्ञानानाम् अन्योन्यानुसंधानम् । अस्यैव ज्ञानादिकाः शक्तयः । मत्तः स्मृतिर् ज्ञानम् अपोहनं चेति ह्य् उक्तम् ॥ इति ज्ञानाधिकारे तृतीयम् आह्निकम् ॥ स हि पूर्वानुभूतार्थोपलब्धा परतो ऽपि सन् । विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥ Ipk_1,4.1 ॥ इप्व्: पश्चाद् अपि पूर्वानुभूतार्थानुभवितृत्वात् पूर्वानुभूतार्थप्रकाशासंप्रमोषणम्, तस्यैकस्य विभोः कर्तुः स इत्य् अत्र पूर्वानुभूतत्वेन प्रत्यवमर्शः स्मृतिर् नाम व्यापरः ॥ भासयेच् च स्वकाले ऽर्थात् पूर्वाभासितम् आमृशन् । स्वलक्षणं घटाभास- मात्रेणाथाखिलात्मना ॥ Ipk_1,4.2 ॥ इप्व्: स्मृतिशक्त्या स इति पूर्वानुभूतं स्वलक्षणं परामृशन्न् आभासयत्य् एवान्यथा प्रकाशितस्य परामर्शो न कृतः स्यात् स्वसत्ताकाल एव च, तेन स्मरणकाले नष्टस्याप्य् आभासो न दुष्यति । कदा चित् त्व् अर्थितावशाद् ghaÂakäcanadravyasattÃdyanyatamaikÃbhÃsarÆpeïaivÃsya स्फुटावभासः, अन्यदा तु सर्वात्मनार्थित्वेन तथैव । अतिशयनिरन्तरावहितचेतसस् तु दृष्टार्थप्रत्यक्षीकार एव ॥ न च युक्तं स्मृतेर् भेदे स्मर्यमाणस्य भासनम् । तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ Ipk_1,4.3 ॥ इप्व्: पूर्वानुभूतश् चार्थो ऽनुभवेन सह तात्कालिकस्मृतिप्रकाशे ऽवभासमानः स्मृत्यभिन्न एव प्रकाशाद् भिन्नस्य प्रकाशमानतानुपपत्तेः । एवं चानुभवस्मृत्यादिसंविदाम् ऐक्यं स एव चात्मा वेदकः । तथा हि ॥ नैव ह्य् अनुभवो भाति स्मृतौ पूर्वो ऽर्थवत् पृथक् । प्राग् अन्वभूवम् अहम् इत्य् आत्मारोहणभासनात् ॥ Ipk_1,4.4 ॥ इप्व्: स्मृतौ स्मर्यमाणो ऽनुभूतार्थो यथा पृथग्भूतो भाति न तथानुभवः स्वात्मन एवाहंताप्रत्येयस्यानुभवमयत्वेन प्रथनात्, यश् चानेककालो ऽहंवेद्यो ऽर्थः स एवात्मा ॥ योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे । स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा ॥ Ipk_1,4.5 ॥ इप्व्: सर्वज्ञानाम् अपि प्रमात्रान्तरगतोपलम्भाः स्वसंविन्मात्रवेद्यस्वभावाः svÃtmÃrƬhà एव भासेरन्, अतश् च तेषां योगिनां परात्मतापत्तिर् एव तत्त्वम् । प्रमेयकक्ष्यायाम् अपि घटादिवत् प्रातिस्विकेन शुद्धबोधात्मना रूपेणावभासेरन् यदि तथा संभवेत् । स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः । तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः ॥ Ipk_1,4.6 ॥ इप्व्: मया दृष्टम् इति प्रमात्रान्तर्गतदर्शनपरामर्शात्मिकाया एव स्मृतेर् विभज्य कथनम्, एतद् एवम् अनुभवो ऽसौ ममाभूद् इति भेदेनापि निर्देशः । या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा । मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥ Ipk_1,4.7 ॥ इप्व्: परःस्थितार्थविकल्पने ऽपि घटम् इमं पश्यामि घटो ऽयम् इति वा प्रमातृमयम् एव दर्शनं प्रत्यवमृश्यते ॥ तन् मया दृश्यते दृष्टो ऽयं स इत्य् आमृशत्य् अपि । ग्राह्यग्राहकताभिन्नाव् अर्थौ भातः पमातरि ॥ Ipk_1,4.8 ॥ इप्व्: तस्माद् दृक्परामर्शपुरःसारायां स्मृतौ विकल्पमात्रे वा दृक्षब्दानुवेधं विनापि स इत्य् अयम् इति वार्थमात्रनिर्देशेन सर्वत्रैकप्रमातृलीनव् एवानुभाव्यानुभावकौ मायाकृतविच्छिन्नावभासव् अपि प्रकाशेते ॥ इति ज्ञानाधिकारे चतुर्थम् आह्निकम् ॥ वर्तमानावभासानां भावानाम् अवभासनम् । अन्तःस्थितवताम् एव घटते बहिर् आत्मना ॥ Ipk_1,5.1 ॥ इप्व्: प्रत्यक्षे ऽपि यावद् अर्थानां भेदेनावभासः प्रमात्रन्तर्लीनानाम् एव सतां युक्तः ॥ प्रागिवार्थो ऽप्रकाशः स्यात् प्रकाशात्मतया विना । न च प्रकाशो भिन्नः स्याद् आत्मार्थस्य प्रकाशता ॥ Ipk_1,5.2 ॥ इप्व्: प्रमातृसंज्ञप्रकाशस्वरूपतां विना यथादौ घटो ऽस्य नावभासस् तथा ज्ञानकाले ऽपि स्यात्, प्रकाशमानता चार्थस्य प्रकाशः स्वरूपतो न तु भिन्नः ॥ भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् । प्रकाशात्मा प्रकाश्यो ऽर्थो नाप्रकाशश् च सिद्ध्यति ॥ Ipk_1,5.3 ॥ इप्व्: प्रकाशमात्रं चार्थाद् भिन्नं सर्वार्थसाधारणं तस्य घटस्य प्रकाशो ऽयम् अयं पटस्यैवेति विषयनियमो निर्निबन्धनः । तस्माद् अर्थस्य सिद्धिः प्रकाशात्मतायत्ता ॥ तत्तदाकस्मिकाभासो बाह्यं चेद् अनुमापयेत् । न ह्य् अभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ Ipk_1,5.4 ॥ इप्व्: जडानाम् आभासमानतैव सत्तासिद्धिः सा च आभासात्मतैव । ततश् च बोधमात्रम् एकम् एवात्र तत्त्वम् । तस्याविशेषे ऽपि क्रमेण विशिष्यमाणो ऽर्थावभासस् ततो ऽन्यम् अप्रकाशमानं हेतुतया बाह्यम् अर्थम् ऊहयेद् इन्दियवत् ॥ न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् । तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥ Ipk_1,5.5 ॥ इप्व्: विचित्रवासनाप्रबोधो न बोधाद् भिन्नः, तस्यापि वैचित्र्ये को हेतुः । ततो बाह्य एवार्थो भिन्नाभासहेतुः ॥ स्याद् एतद् अवभासेषु तेष्व् एवावसिते सति । व्यवहारे किम् अन्येन बाह्येनानुपपत्तिना ॥ Ipk_1,5.6 ॥ इप्व्: आभासमानैर् एव अर्थैर् व्यवहारः, ते चाभासात्मकाः सन्तु का क्षतिः । तत् किं बाह्येन कार्यं तावता लोकयात्रासमाप्तेः । बाह्यश् चार्थः प्रमाणबाधितः सावयवो विरुद्धधर्माध्यासादेर् निरवयवश् च दिक्षट्कयोगादेर् बहुशः ॥ चिदात्मैव हि देवो ऽन्तः- स्थितम् इच्छावशाद् बहिः । योगीव निरुपादानम् अर्थजातं प्रकाशयेत् ॥ Ipk_1,5.7 ॥ इप्व्: चित्तत्त्वम् एव ईश्वरत्वात् स्वात्मरूपतया उपपन्नाभासनम् अनन्तशक्तित्वाद् इच्छावशान् मृदादिकारणं विनैव बाह्यत्वेन घटपटादिकम् अर्थराशिं प्रकाशयेत् ॥ अनुमानम् अनाभात- पूर्वे नैवेष्टम् इन्द्रियम् । आभातम् एव बीजादेर् आभासाद् धेतुवस्तुनः ॥ Ipk_1,5.8 ॥ इप्व्: पूर्वावभातान्तःस्थित एवार्थे नान्तरीयकार्थदर्शनवशात् तत्तद्देशकालादियोजनया विमर्शनम् अनुमानम् । इन्द्रियम् अप्य् अनुमीयते किंचिन्मात्रं निमित्तं तच् च बीजाद्याभासाद् आभासितम् एव ॥ आभासः पुनराभासद् बाह्यस्यासीत् कथं चन । अर्थस्य नैव तेनास्य सिद्धिर् नाप्य् अनुमानतः ॥ Ipk_1,5.9 ॥ इप्व्: घटाद्याभासाद् बाह्यस्यानुपपत्तेर् नासीद् आभासः, ततस् तत्र नानुमानाद् अपि सिद्धिः ॥ स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ॥ Ipk_1,5.10 ॥ इप्व्: चिदात्मनश् चेश्वरस्य आत्मनीवाभेदेनार्थेष्व् अपि प्रकाशे ऽस्त्य् अन्यथा प्रतिभासमानार्थैकविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्यात् ॥ स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा । प्रकाशो ऽर्थोपरक्तो ऽपि स्फटिकादिजडोपमः ॥ Ipk_1,5.11 ॥ इप्व्: प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शः, तं विना अर्थभेदिताकारस्याप्य् अस्य स्वच्छतामात्रं न त्व् ajìyaæ चमत्कृतेर् अभावात् ॥ आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता । तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥ Ipk_1,5.12 ॥ इप्व्: आत्मद्रव्यस्य भावात्मकम् अप्य् एतज् जडाद् भेदकतया विमर्शाख्यं मुख्यं रूपम् उक्तं चैतन्यं दृशिशक्तिश् citir iti [adopt var: चितिशक्तिर् दृशिर् इति] / सा चेतनक्रिया चितिकर्तृतैव ॥ चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता । स्वातन्त्र्यम् एतन् मुख्यं तद् ऐश्वर्यं परमात्मनः ॥ Ipk_1,5.13 ॥ इप्व्: अभिन्नवाच्याद्या वाग् एषा नित्यचित्स्वरूपत्वेनानाद्यन्तापरतन्त्रा, भावान्तरानपेक्षं शुद्धम् एतत् स्वातन्त्र्यम् ऐश्वर्यसंज्ञम् ॥ सा स्फुरत्ता महासत्ता देशकालाविशेषिनी । सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ Ipk_1,5.14 ॥ इप्व्: स्फुरद्रूपता स्फुरणकर्तृता अभावाप्रतियोगिन्य् अभावव्यापिनी सत्ता भवत्ता भवनकर्तृता नित्या देशकालास्पर्शात् सैव प्रत्यवमर्शात्मा चितिक्रियाशाक्तिः । सा विश्वात्मनः परमेश्वरस्य स्वात्मप्रतिष्ठारूपा हृदयम् इति तत्र तत्रागमे निगद्यते ॥ आत्मानम् अत एवायं ज्ञेयीकुर्यात् पृथक्स्थिति । ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता ॥ Ipk_1,5.15 ॥ इप्व्: एतादृशशुद्धस्वातन्त्र्यवशान् नैष पृथग् एव लब्धप्रतिष्ठं वस्त्व् अवैति, अपि त्व् अज्ञेयम् आत्मानम् अनियन्त्रितप्रभावतया ज्ञेयीकरोति । भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् ॥ स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्याद् अद्वयात्मनः । प्रभुर् ईशादिसंकल्पैर् निर्माय व्यवहारयेत् ॥ Ipk_1,5.16 ॥ इप्व्: अत एव वेद्यैकीभावलक्षणपूर्णतामयात् स्वातन्त्र्यात् तदानीन्तनम् एव वेदकम् आत्मानम् ईश्वरः शिवो वेदितेत्य् एवमादिविकल्पैर् आभासयति भावनादिव्यवहारार्थम् ॥ नाहन्तादिपरामर्श- भेदाद् अस्यानयतात्मनः । अहंमृश्यतयाइवास्य सृष्तेस् तिङ्वाच्यकर्मवत् ॥ Ipk_1,5.17 ॥ इप्व्: वर्तमानप्रमातृभावे नाहंप्रत्यवमर्शस्य प्रमेयत्वेनेदन्ता । विमर्शभेदे चाभासभेदे च प्रमातैवेश्वरशब्देन सृष्टो ऽहं परामर्शव्यवधानेन केवलम्, यथा क्रियादिशब्देन पचत्यादिवाच्यो ऽर्थः । यथाहुः क्रियागुणजातिसंबन्धादिशाब्दैर् न क्रियादय उच्यन्ते पचत्यादिमुखेनाभिधानात् । ईश्वरशब्दाद् आत्मशब्दाच् चाहम् इति परामृशन् न एवात्मानम् अवैति न साक्षात्, प्रतीतिस् त्व् अस्त्य् एव स्मृत्येवानुभवमुखेनानुभूतस्य ॥ मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥ Ipk_1,5.18 ॥ इप्व्: प्रकाशात्मनः परमेश्वरस्य मायाशक्त्या स्वात्मरूपं विश्वं भेदे आभास्यते । ततः सैव चितिर् ज्ञानम् अध्यक्षम् । तस्यैव भिन्नस्याभातस्य स्मृतिः संकल्पो ऽध्यवसायो मनोबुद्धिरूपत्वे ऽपि चितिर् एव ॥ साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा । धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥ Ipk_1,5.19 ॥ इप्व्: साक्षात्कारलक्षणे ज्ञाने ऽपि चितो ऽर्थप्रत्यवमर्शो ऽस्ति सूक्ष्मः, वाचनधावनादौ शीघ्रक्रिया तत्तद्दृश्यमानदेशाद्युपादित्साजिहासानुसंधानेन हि भवेत् ॥ घटो ऽयम् इत्य् अध्यवसा नामरूपातिरेकिणी । परेशशक्तिर् आत्मेव भासते न त्व् इदन्तया ॥ Ipk_1,5.20 ॥ इप्व्: अयम् इति घट इति वाध्यवसायो भिन्नप्रकाशमाननामरूपातिरिक्तश् चितिशक्तिमय एवात्मेवाभेदेन अवभासते ॥ केवलं भिन्नसम्वेद्य- देशकालानुरोधतः । ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ Ipk_1,5.21 ॥ इप्व्: चित्तत्त्वस्य मायाशक्त्या भिन्नं घटादि संवेद्यं तत्तद्देशकालभिन्नं प्रकाश्यते यस्याभेदेनावष्टम्भाद् विभिन्नदेशकालादिना ज्ञानस्मृत्याद्याभासते ॥ इति ज्ञानाधिकारे पञ्चमम् आह्निकम् ॥ अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥ Ipk_1,6.1 ॥ इप्व्: प्रकाशस्यात्मन्य् अहमिति परावाग्रूपत्वात् साभिलापो ऽपि स्वभावभूतः प्रत्यवमर्शो न विकल्प इत्य् उच्यते, स हि प्रतियोगिनिषेधपूर्वो निश्चयो न चात्र प्रतियोगिसंभवः ॥ भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः । प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥ Ipk_1,6.2 ॥ इप्व्: प्रकाशाद् द्वितीयस्य भिन्नस्य प्रतियोगिनो ऽप्रकाशसंज्ञस्यानवभासने प्रकाशेतरत्वं न स्यात् । तस्यानाभासे व्यपोहनायोगाद् विकल्पताहानिः ॥ तथा च तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् । तन्निश्चयनमुक्तो हि विकल्पो घट इत्य् अयम् ॥ Ipk_1,6.3 ॥ इप्व्: प्रमातुर् एव स्वतन्त्रस्यान्तर्लीनतदतदर्थाभासस्य अतदपोहनेन घट इति निश्चयो विकल्पो नाम व्यापारः ॥ चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः । देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा ॥ Ipk_1,6.4 ॥ प्रमातृत्वेनाहम् इति विमर्शो ऽन्यव्यपोहनात् । विकल्प एव स पर- प्रतियोग्य् अवभासजः ॥ Ipk_1,6.5 ॥ इप्व्: चिदचित्तत्त्वस्यैवेश्वरस्य मायाशक्त्या भेदावभासिनि शरीरे बुद्धव् आन्तरे वा स्पर्शे तदुत्तीर्णे वाकाश इव शून्य एव विकल्पिते ऽहमिति प्रमातृभावेन विमर्शः, तत्तदाभासमानशरीरादिप्रतियोग्यपोहनकरणाद् घटो ऽयम् इतिवद् विकल्प एव ॥ कादाचित्कावभासे या पूर्वाभासादियोजना । संस्कारात् कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ Ipk_1,6.6 ॥ इप्व्: विछिन्नविच्छिन्नेषु शून्यदेहाद्याभासभेदेषु पूर्वाभासाहंकाराख्यानाम् ऐक्ययोजनान्तःपूर्वाभासस्थितिलक्षणसंस्काराश्रिता प्रमातृव्यापाररूपा कल्पनैव प्रत्यभिज्ञाख्या ॥ तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् । भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥ Ipk_1,6.7 ॥ इप्व्: आदिसर्गे वा व्यवहारे ऽपि वा महेश्वरो मायाशक्त्या देहादिम् आत्मत्वेन अभिनिविश्य प्रमातारं कुर्वन्न् अन्तःस्थितं विभान्तम् एव तं तम् अर्थं क्रमेण बहीरूपं कर्तृशक्त्या भासयति । तथाभासनम् एवोत्पादनम् । अस्य देहाद्यनाविष्टस्य तु स्वतो युगपद् अहमिदम् इति सर्वार्थप्रकाशः ॥ एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे । ज्ञाने वाप्य् अन्तराभासः स्थित एवेति निश्चितम् ॥ Ipk_1,6.8 ॥ इप्व्: सर्वसंवित्सु सर्वार्थावभासः प्रमातृसंलीनश् चित्तत्त्ववद् आनुरूप्येण प्रकाशमानः सदा स्थित एव ॥ किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि । पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु ॥ Ipk_1,6.9 ॥ इप्व्: ज्ञाने बहिराभासनरूपे सहज एव चित्तत्त्वस्यान्तरर्थावभासः, स्मृत्यादौ तु पूर्वानुभवात्मा । अत एव स्मृतिः संस्कारजोच्यते ॥ स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि । यथाभिमतसंस्थानाभासनाद् बुद्धिगोचरे ॥ Ipk_1,6.10 ॥ इप्व्: अवतन्त्रस् तु विकल्पश् चक्षुराद्यगोचरम् अपि बुद्धविषयतापादनेन यथारुचि पूर्वानुभूतत्वाविमर्शनेन नवम् एव तं तम् अर्थम् आभासयति संनिवेशविशेषं च । तत्रासव् अर्थः सहज एवास्ति ॥ अत एव यथाभीष्ट- समुल्लेखावभासनात् । ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥ Ipk_1,6.11 ॥ इप्व्: अपूर्वार्थनिर्माणज्ञानसामार्थ्याच् च विकल्प एव सर्वस्य सर्वज्ञत्वं सर्वकर्तृत्वं च स्फुटम् इति ज्ञानाधिकारे षष्ठम् आह्निकम् सप्तमम् आह्निकम् या चैषा प्रतिभा तत्तत्- पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ Ipk_1,7.1 ॥ इप्व्: तत्तत्पदार्थक्रमाच्छुरितश् चैषो ऽन्तःस्थित एव आभासः सर्वसंवित्कालव्याप्यक्रमानन्तचिन्मय आत्मसंज्ञः प्रमाता स्वाङ्गभूते प्रमेये निर्मातृतया महेश्वरश् च ॥ तत्तद्विभिन्नसंवित्ति- मुखैर् एकप्रमातरि । प्रतितिष्ठत्सु भावेषु ज्ञातेयम् उपपद्यते ॥ Ipk_1,7.2 ॥ इप्व्: अनेकसंवित्स्रोतोमुखैर् एकप्रमातृसिन्धुम् उपलीय भावभेदाः कार्यकारणतादिव्यवहारसमन्वयं भजन्ते ॥ देशकालक्रमजुषाम् अर्थानां स्वसमापिनाम् । सकृदाभाससाध्यो ऽसाव् अन्यथा कः समन्वयः ॥ Ipk_1,7.3 ॥ इप्व्: स्वरूपम् अवभासनं च भावानां स्वात्मपरिनिष्ठितम् एव । युगपदेकाभासनिबन्धनश् चैषां समन्वयः । स अभिन्नः प्रमातृलीनतया कल्पते । प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् । कार्यकारणतासिद्धि- हेतुतैकप्रमातृजा ॥ Ipk_1,7.4 ॥ इप्व्: कार्यकारणभाव इव तत्सिद्धिर् अपि प्रत्यक्षानुपलम्भैर् एकप्रमातृमुखेन समन्वयम् आगत्य क्रियते, असमन्विताः प्रत्यक्षानुपलम्भाः क्रमिकस्वविषयमात्रज्ञापनक्षीणा नान्योन्यापेक्षोपलक्षणक्षमाः ॥ स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे । पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥ Ipk_1,7.5 ॥ इप्व्: पूर्वानुभस्वसंवेदनस्य अभावात् स्मृतिस्वसंवेदनम् एव अत्रैकार्थाभासमयप्रमातृरूपं स्मृतिस्वरूप इव प्रमाणम् । स्मृतेः पूर्वानुभवाभासाभावे कार्यकारणभावासिद्धेर् न कार्यलिङ्गता ॥ बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनाम् । ज्ञानानाम् उदियाद् एक- प्रमातृपरिनिष्ठितेः ॥ Ipk_1,7.6 ॥ इप्व्: भिन्नस्वाभासमात्रनिष्ठानां ज्ञानानां को विरोधः, तत् कथं बाध्यबाध्कत्वम् । एकप्रामातृविश्रान्तौ तु युक्तम् ॥ विविक्तभूतलज्ञानं घटाभावमतिर् यथा । तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ Ipk_1,7.7 ॥ इप्व्: इह भूतले घटो नास्तीति घटाभावज्ञानं केवलभूतलज्ञानम् एव शून्यभूतलस्य घटाभावरूपत्वात् । तथैव यदि शुक्तिकारजतयोर् अपरस्परात्मत्वाच् छुक्तिकाज्ञानं रजताज्ञानम् इति प्रत्यक्षं बाधकम् ॥ नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना । न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥ Ipk_1,7.8 ॥ इप्व्: केवलभूतलज्नानाद् भूतलस्याघटात्मता सिध्यति, न तु तत्राधारे भिन्नो दर्शनयोग्यो ऽपि घटो नास्ति ॥ विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः । तत् कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ Ipk_1,7.9 ॥ इप्व्: भूतलम् अभूतलविविक्तं सदैव तत् कथं तज्ज्ञानं कदाचिद् एव तत्र भिन्नघटाभावं साधयेत् । भिन्नघटविविक्तता च भूतलस्य कदाचित् कं रूपं स्याद् यदि घटसहिततापि कदाचित् स्वरूपं भवेत्, न त्व् एवम् । पदार्तौ द्वव् एव स्वात्मपरिनिष्ठितौ, साहित्यं न तदतिरिक्तम् उभयात्मकम् एकरूपम् । ज्ञानम् एकं तूभयाभाससंसर्गात्मकम् अप्य् एकाभासज्ञानान्तराभावरूपम् । वस्तु पुनः स्वात्मनिष्ठम् एव परिच्छिनत्तीति न वस्तुबलेन प्रदेशदर्शनात् प्रदेशसिद्धिवद् घटाभावसिद्धिः । उभयाभासैकज्ञानात्मककार्याभावात् तु स्यात् । न चैवं व्यवधानेन प्रतीतिः प्रदेशदर्शनाद् एव तत्सिद्धेः ॥ किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः । तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥ Ipk_1,7.10 ॥ इप्व्: प्रदेशेष्व् आलोकपुरं सन्तमसे मृदुम् उष्णादिकं स्पर्शं वा घटरूपस्पर्शाभावात्मकम् अनुभूयालोकादि घटाभावो ऽत्रास्ति, घटो नास्तीति व्यवहर्तुं युक्तम् ॥ पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा । अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥ Ipk_1,7.11 ॥ इप्व्: न चैवम् आलोकस्य पिशाचान्यत्वात् तत्र पिशाचनिषेधप्रसङ्गः, स ह्य् अदृश्यो ऽन्यत्वे ऽपि यथा मृद्गोलकस्याप्य् अन्तरनिवार्यस् तथालोकस्यान्तरे । ततस् तस्य अन्यमत इवास्मन्मते ऽपि नादृश्यत्वाद् अभावसिद्धिः ॥ एवं रूप्यविदाभाव- रूपा शुक्तिमतिर् भवेत् । न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥ Ipk_1,7.12 ॥ इप्व्: शुक्तिज्ञानम् एव रजतज्ञानाभावरूपं सिध्यति, तदानीन्तनशुक्तिज्ञानानुभवेन न भिन्नस्यातीतस्य रूप्यज्ञानस्याप्रामाण्यम् ॥ धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः । स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ Ipk_1,7.13 ॥ इप्व्: शुक्तिकाज्ञानकाले च न पूर्वं रजतज्ञानम् अस्ति । ततः स धर्मी न सिद्ध इति नानुमानेन बाधा, एकप्रमातृमयस्वसंवेदने त्व् एकदेशावष्टम्भ्युभयज्ञानमयसंबन्धभासनात् सिध्यति । पश्चात्संवादः प्रत्यक्षस्वसंवेदने पूर्वस्यापि तस्य भासनाद् एकं प्रमाणम् इतरद् अन्यथेति भवति । संवादो ऽप्य् एकप्रमातृकृतः ॥ इत्थम् अत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारो ऽनुभूयते ॥ Ipk_1,7.14 ॥ इप्व्: मायाशक्त्या भेदविषयो ऽयं सर्वो व्यवहारस् तथाज्ञानैनां शुद्धो ऽज्ञानान्धानां तु मलिनस् तत्तद्भिन्नार्थावभासभाजि भगवति संभाव्यते ऽनुभवेन ॥ इति ज्ञानाधिकारे सप्तमम् आह्निकम् ॥ तात्कालिकाक्षसामक्ष्य- सापेक्षाः केवलं क्व चित् । आभासा अन्यथान्यत्र त्व् अन्धान्धतमसादिषु ॥ Ipk_1,8.1 ॥ इप्व्: आभासाः कदाचित् सन्निहितप्रत्यक्षाक्षिप्ता घटो ऽयम् इति व्यवहारहेतवः, अन्धतमसादौ तु पूर्वानुभवोत्थिताः ॥ विशेषो ऽर्थावभासस्य सत्तायां न पुनः क्व चित् । विकल्पेषु भवेद् भावि- भवद्भूतार्थगामिषु ॥ Ipk_1,8.2 ॥ इप्व्: स्मृत्युत्प्रेक्षारूपेषु प्रत्यक्षपृष्ठपातिषु स्वतन्त्रेषु वान्येषु विकल्पेषु कालत्रयविषयेष्व् अर्थावभासो ऽन्तस् तुल्य एवावस्थितः ॥ सुखादिषु च सौख्यादि- हेतुष्व् अपि च वस्तुषु । अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः ॥ Ipk_1,8.3 ॥ इप्व्: सुखदुःखाद्याभासास् तत्साधनाभासाश् च सदैवान्तः सन्तो ऽपि न तदाह्लादादिमयीं स्थितिं कुर्वन्त्य् अतीतत्वाद् बहिस् तदानीम् अभावात् तदात्वविशिष्टानां च तथाकारित्वात् ॥ gìham उल्लिख्यमाने तु विकल्पेन सुखादिके । तथा स्थितिस् तथैव स्यात् स्फुटम् अस्योपलक्षणात् ॥ Ipk_1,8.4 ॥ इप्व्: कुतश् चित् प्रयत्ननिवेशात् स्वतन्त्रविकल्पोल्लिखितं स्फुटम् एव सुखादि जातं विकासादिहेतुः ॥ भावाभावावभासानां बाह्यतोपाधिर् इष्यते । नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥ Ipk_1,8.5 ॥ इप्व्: सर्वेषाम् आभासानां भावाभावविषयानाम् अबहीरूपत्वे ऽपि सत्तास्त्य् एव स्मृत्यादौ, बाह्यत्वम् हि तेषाम् उपाधिर् न स्वरूपम् । अभावाभासस्यान्तःसत्तायाम् अपि बहिरभावात् तथात्वम् ॥ आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना । अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ Ipk_1,8.6 ॥ इप्व्: अन्तश् च सर्वेषाम् एव नीलसुखाद्या भासानाम् सदा सत्त्वे ऽपि प्रमातृमात्ररूपत्वात् कार्यकारणादिभेदाश्रया नार्थक्रिया, प्रमातुर् भेदे ऽपि बौद्धचाक्षुषत्वादिभेदेनाभासभेदाद् आभासाश्रितार्थकारितापि भिद्यते रूपादीनाम् ॥ चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा । मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥ Ipk_1,8.7 ॥ इप्व्: चित्स्वरूपत्वेनाभासानां सदान्तस्तत्त्व एव स्थितिः । मायाशक्त्या बहिः प्रत्यक्षत्वेन प्रकाश्यमानेषु भावेषु प्रकाशाव्यतिरिक्तेषु बहिराभास इत्य् उच्यते, तद् अपि तेषाम् आन्तरत्वम् एव सिसृक्षादौ तु भावानाम् अपि ॥ विकल्पे यो ऽयम् उल्लेखः सो ऽपि बाह्यः पृथक्प्रथः । प्रमात्रैकात्म्यम् आन्तर्यं ततो भेदो हि बाह्यता ॥ Ipk_1,8.8 ॥ इप्व्: विकल्पे घटाद्युल्लेखश् चक्षुराद्यगोचरे ऽपि पृथगाभासाद् बाह्य एव । अहंविमर्शो ह्य् आन्तरत्वं, इदम् इति तु बाह्यता । एवं च घटादीनाम् उभयी बाह्यता बाह्यान्तःकरणद्वयीवेद्यता, सुखादेस् त्व् एकान्तःकरणवेद्यतैव ॥ उल्लेखस्य सुखादेश् च प्रकाशो बहिर् आत्मना । इच्छातो भर्तुर् अध्यक्ष- रूपो ऽक्षादिभुवां यथा ॥ Ipk_1,8.9 ॥ इप्व्: उल्लेखसुखदुःखलज्जादीनां चाक्षुषानां रूपादीनाम् इवेश्वरस्य शक्त्या साक्षात्करणरूपो बौद्धः प्रकाशः ॥ तदैक्येन विना न स्यात् संविदां लोकपद्धतिः । प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥ Ipk_1,8.10 ॥ इप्व्: तत्तद्विभिन्नसंविदनुसन्धानेन हि व्यवहारः । एकश् च प्रकाशात्मा तदनुसन्धानरूपः स एव चैकः प्रमाता परमात्मसंज्ञः ॥ स एव विमृशत्त्वेन नियतेन महेश्वरः । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ Ipk_1,8.11 ॥ इप्व्: स परमात्मा चिद्रूपोविमर्शाख्येनैव मुख्यस्वभावेनाव्यबिचारिणा महेश्वरः । चित्तत्त्वस्य विश्वात्मनः शिवसंज्ञस्याहंविमर्शनम् एव शुद्धे ज्ञानक्रिये, भिन्नाभिन्नज्ञेयकार्यगते त्व् ईश्वरस्य शुद्धाशुद्धे, भिन्नार्थविषये तु पुंसः सत्त्वरजोवृत्तिरूपे प्रकाशप्रवृत्तिसंज्ञे तमसा संकुचिते ऽशुद्धे एव// इति ज्ञानाधिकारे ऽष्टमाह्निकम् ॥ इति ज्ञानाधिकारः ॥ ************************************************************************** क्रियाधिकारः ॥ प्रथमम् आह्निकम्॥ अत एव यद् अप्य् उक्तं क्रिया नैकस्य सक्रमा । एकेत्यादि प्रतिक्षिप्तं तद् एकस्य समर्थनात् ॥ Ipk_2,1.1 ॥ इप्व्: एकचित्तत्त्वसमर्थनाद् एकसंबन्धी व्यापार एक एवेति क्रियाप्य् अपकृतदूषणा ॥ सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते न तु शाश्वत्याः प्राभव्याः स्यात् प्रभोर् इव ॥ Ipk_2,1.2 ॥ इप्व्: मायाशक्तेर् भिन्नभावावभासानां क्रिया च कालशक्तिवशात् सक्रमा न त्व् आत्मविमर्शरूपानादिनिधना प्रभोः स्वभावभूता ॥ कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा । शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ Ipk_2,1.3 ॥ इप्व्: सा सा प्रसिद्धा क्रिया कालः शीतादि वा तदुपलक्षितः सर्वभिन्नावभासमानभावोपाधिभूतः क्रम एव वासौ तस्यैवोपयोगात् ॥ क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः । आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ Ipk_2,1.4 ॥ इप्व्: अन्योन्याभासशून्यभिन्नभावावभासवैचित्र्यक्रियैव प्रभोर् भावेषु क्रमहेतुः ॥ मूर्तिवैचित्र्यतो देश- क्रमम् आभासयत्य् असौ । क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः ॥ Ipk_2,1.5 ॥ इप्व्: अनेकस्यान्योन्यभेदाभासाद् देशक्रमः क्रियामुखेन कालक्रमो ऽपि । एकस्य तु भावस्य तत्तज्जन्मसत्ताविपरिणामादिक्रियाभेदात् कालक्रम एव ॥ सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः । विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥ Ipk_2,1.6 ॥ इप्व्: सर्वत्रार्थे विचित्रो ऽवभासः शून्यदेहादेर् एव प्रमातुः कालक्रमाभासहेतुर्, स हि प्राक्कालो न तथा तदानीं भासते स्मृतिं विहाय स्ववर्तमानापेक्षया चासौ भूतभविष्यत्ते व्यवहरति । सकृद्विभातस्य तु भासनक्रियाविच्छेदाद् आवृत्तिगणनाभावान् नात्मनीवार्थेष्व् अपि कालभेदः । देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः । स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु ॥ Ipk_2,1.7 ॥ इप्व्: परिमितं प्रमातरम् अपेक्ष्य भावस् ततो ऽन्योन्यं च भिन्ना दूरादिव्यपदेशभाजश् च, प्रकाशैकरूपत्वेन त्व् ईश्वरस्य न क्वाप्य् \var{kvÃpy\lem \em kvapy \ed} अप्रकाशसंभवात् परमाणव् अपि । प्रकाशघनस्य नात्मनो भिन्नं दूरं वान्यान्यतो वा किंचिद् आभाति ॥ किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः । तथा विज्ञातृविज्ञेय- भेदो यद् अवभास्यते ॥ Ipk_2,1.8 ॥ इप्व्: एवं पूर्णतया प्रकाशमानस्यापि परमेश्वरस्य सैषा सृष्टिशक्तिर् यज् ज्ञातृज्ञेयस्वभावा भावाः स्वतो ऽन्योन्यं च विभागेनावसीयन्ते, न च तथावसायेन तस्य स्वरूपस्थितिस् तिरोधीयते ॥ इति क्रियाधिकारे प्रथमम् आह्निकम् ॥ द्वितीयम् आह्निकम् ॥ क्रियासंबन्धसामान्य- द्रव्यदिक्कालबुद्धयः । सत्याः स्थैर्योपयोगाभ्याम् एकानेकाश्रया मताः ॥ Ipk_2,2.1 ॥ इप्व्: क्रियावद् अन्ये ऽपि संबन्धादय एकानेकविषया अपि सत्याभासाः, सर्वदोपयोगिनाम् एषाम् अर्थवत्त्वेनापरिहरणीयत्वात् ॥ तत्रैकम् आन्तरं तत्त्वं तद् एवेन्द्रियवेद्यताम् । संप्राप्यानेकतां याति देशकालस्वभावतः ॥ Ipk_2,2.2 ॥ इप्व्: अभिन्नम् एव तत्त्वम् अन्तो बहिर् आभासभेदाद् एकानेकम्, बहिर्देशकालस्वभावभेदाभाससंभेदमयैकैकः स्वलक्षणाभासानाम् अनेकत्वात् ॥ तद्द्वयालम्बना एता मनो ऽनुव्यवसायि सत् । करोति मातृव्यापार- मयीः कर्मादिकल्पनाः ॥ Ipk_2,2.3 ॥ इप्व्: मध्यस्थतयान्तर्बहिस्तत्त्वविषया मानस्यः क्रियादिकल्पनाः प्रमातृव्यापाररूपाः ॥ स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि । अन्योन्यान्वयरूपैक्य- युजः संबन्धधीपदम् ॥ Ipk_2,2.4 ॥ इप्व्: राज्ञः पुरुष इत्यादिसंबन्धधियो ऽन्तःसमन्वयाद् ऐक्यं बहिः संबन्धिभेदं चालम्बन्ते ॥ जातिद्रव्यावभासानाम् बहिर् अप्य् एकरूपताम् । व्यक्त्येकदेशभेदं चाप्य् आलम्बन्ते विकल्पनाः ॥ Ipk_2,2.5 ॥ इप्व्: गवश् चैत्र इति च मतयो बहिर् अपि गोमात्रैकघनपुरुषविशेषाकाराभासैक्यं स्वलक्षणावयवाभासबहुत्वं च परामृशन्ति ॥ क्रियाविमर्शविषयः कारकाणां समन्वयः । अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ Ipk_2,2.6 ॥ वृ: këÂhasthalÅdevadattaudanÃnÃæ पचतीत्य् अन्तःसमन्वयाद् बहिर्भेदाच् चैकानेकविषया क्रियामतिः । देशकालक्रमो ऽपि भावानाम् अवध्यवधिमद्रूपाणाम् अन्योन्यापेक्षः संबन्धभेद एव तथैवैकानेकमयः । जातिद्रव्यक्रियासंख्यादिमतयः सर्वा एव संबन्धविशेषसमवायविषया एव ॥ एवम् एवर्थसिद्धिः स्यान् मातुर् अर्थक्रियार्थिनः । भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी ॥ Ipk_2,2.7 ॥ इप्व्: एकानेकरूपैर् एव क्रियादिभिर् एवम् आभासानुगुण्यरूपः प्रमातुस् तदर्थिनो ऽर्थक्रियासंवादः । ततो न तद्बुद्धयो भ्रान्ताः ॥ इति क्रियाधिकारे द्वितीयम् आह्निकम् ॥ तृतीयम् आह्निकम् ॥ इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते । वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः ॥ Ipk_2,3.1 ॥ सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि । एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता ॥ Ipk_2,3.2 ॥ इप्व्: यदायत्ता हि वस्तुनः स्वरूपेण नित्यताविशेषणैर् वा व्यवस्थाप्यमानता स प्रमातुः स्वत्वेनापूर्ववस्त्वाभासैव स्थितः प्रमाणम् । स एव चाभासो ऽयम् इति नित्य इति वा तथैव पृथक्तयाभिनवत्वेन च प्रमातर्य् uparƬho विमर्शरूपताम् आपन्नो विमर्शभेदानुसार्यैकैकशब्दवाच्ये पृथक्पृथग् एव तिरस्कृतदेशादिभेदे तस्मिन्न् आभात एव सामान्यरूपे वस्तुनि स्वकार्थक्रियाप्राप्ते प्रमाणान्तरेणाबाधितस्थैर्या प्रमितिः प्रमातृव्यापारः ॥ यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते ॥ Ipk_2,3.3 ॥ इप्व्: एकस्मिन्न् एव चैकप्रत्यवमर्शसामर्थ्योपपादिते वस्तुनि स्वेच्छावशाद् अर्थित्वानुरोधाद् वा नैपुण्यवशाद् वावभासभेदः ॥ तथा हि दीर्घवृत्तोर्ध्वपुरुष- धूमचान्दनतादिभिः । यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ Ipk_2,3.4 ॥ तथैव सद्घटद्रव्य- käcanojjvalatÃdaya÷ / आभासभेदा भिन्नार्थ- कारिणस् ते पदं ध्वनेः ॥ Ipk_2,3.5 ॥ इप्व्: एकस्मिन्न् एव घटादव् अर्थे ऽवधित्सावशाद् दीर्घता त्र्यश्रतापारिमाण्डल्यादि वाभाति, चिह्नव्यवधानछायामात्रार्थितायां पुरुष एवोर्ध्वतामात्रं प्रतिभाति, तत्कार्यार्थितायां तु न्यक्षेणेक्षमाणस्य पुरुषः । धूममात्रम् एव कस्य चिद् आभासते, तद्विदस् तु तार्णतादि मणिरूप्यादिविशेष इव । स च तथा भिद्यमानो ऽपि देशकालभेदं न स्पृशति । तथैव घट एव सन् नित्याभासो ऽन्यादृग् एव paÂÃdyanantÃÓe«ÃrthasÃdhÃra~a÷ सत्तामात्रसाध्यसत्परामर्शाद्यर्थक्रियाकारी, तत्रैव घट इति चाभासो ऽन्तर्बहिष्करणज्ञेयः पृथुबुध्नोदराकारार्थसामान्यो ऽन्य एव यः पटादिषु नास्ति, käcana इति चापरो यो मृण्मयादिषु नास्ति स च तथार्थितादिवशाद् ऐन्द्रियक एव जायते । एकैकश् चासव् आभास एकैकेन शब्देन व्यवहारार्थं तत्तन्नियतार्थक्रियार्थिभिर् अभिधीयते, घट इति न सत्ताभिधीयते न च käcana इति घटाभासः । चैत्र इति बाल्यादिसाधारणो देशादिरहितस् तथैव च । ततो ऽर्थक्रिया भिन्ना ॥ आभासभेदाद् वस्तूनां नियतार्थक्रिया पुनः । सामानाधिकरण्येन प्रतिभासाद् अभेदिनाम् ॥ Ipk_2,3.6 ॥ इप्व्: एकस्मिन्न् एव स्वलक्षणे प्रत्याभासं नियतिशक्त्या कार्यं नियमितं तथाभूतानेककार्यकृदाभासभेदाधिकरणम् एकं च । सामानाधिकरण्याभासवशाद् वस्तु । अनेकस्यैकता हि सामानाधिकरण्यम् ॥ पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा । अविरुद्धावभासानाम् एककार्या तथैक्यधीः ॥ Ipk_2,3.7 ॥ इप्व्: भिन्नाः प्रदीपप्रभा अविभागेनावभासन्ते नदीप्रवाहाश् च सिन्धुबुद्धौ पानके च ते ते रसास्, तथा शौक्ल्यमहत्त्वपटत्वाद्यवभासाः परस्परानुप्रवेशक्षमाः, न तु नीलपीताद्यवभासास् तत्तदेककार्यैकद्रव्याभासभावेन कल्पन्ते प्रत्यक्ष एव । तद् एतत् सामानाधिकरण्यम् ॥ तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता । तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः ॥ Ipk_2,3.8 ॥ इप्व्: कदा चिद् देशादिसहभावावछिन्नस्वलक्षणरूपविशेषत्यागेनैकसामान्यरूपाग्न्याभासमात्र एव त्रैलोक्यत्रैकाल्यगामित्वेन निजप्रमाणाद् एकस्माद् एव विशिष्टकार्यकारणतोष्णोर्ध्वभाग् अग्निशब्दवाच्यतादिस्वभावसिद्धिः ॥ सा तु देशादिकाध्यक्ष- न्तरभिन्ने स्वलक्षणे । तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥ Ipk_2,3.9 ॥ इप्व्: कायप्रवृत्तिः पुनो देशकालादिप्रत्यक्षभेदसाहित्येन स्वलक्षण एव तदर्थितया प्रमाणसमूहाद् एव । अनुमानाद् अपि धर्मिप्रत्यक्षविशिष्टाद् एव प्रवृत्तिः ॥ दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना । बाह्यान्तरतया दोषैर् व्यञ्जकस्यान्यथापि वा ॥ Ipk_2,3.10 ॥ भिन्नावभासच्छायानाम् अपि मुख्यावभासतः । एकप्रत्यवमर्शाख्याद् एकत्वम् अनिवारितम् ॥ Ipk_2,3.11 ॥ इप्व्: दूरान्तिकादिस्फुटास्फुटत्वादिना बहिरन्तश्चरत्वेन वाभासस्य च्छायामात्रभेदे ऽपि तन्मुख्यस्वभावरूपप्रत्यवमर्शैक्याद् अर्थानाम् ऐक्यम् अबाधितम् ॥ अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया । नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥ Ipk_2,3.12 ॥ इप्व्: उल्लेखघटादीनां बाह्यार्थक्रियाविरहे ऽपि घटादितयैव, अस्वभाविकत्वात् तस्या ईश्वरेण प्रत्याभासं नियमितायाः ॥ रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः । उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥ Ipk_2,3.13 ॥ इप्व्: रजते शुक्तौ च रजतावमर्शैक्येन रजतत्वे ऽपि पुनः शुक्तिदेशसङ्गतिबाधेनोपाधिसंवादाभावात् तद्बुद्धिर् अस्थैर्याद् भ्रान्ता । द्विचन्द्रे ऽपि नभोदेशासंवादान् मिथ्या ॥ गुणैः शब्दादिभिर् भेदो जात्यादिभिर् अभिन्नता । भावानाम् इत्थम् एकत्र प्रमातर्य् उपपद्यते ॥ Ipk_2,3.14 ॥ इप्व्: भावानां शब्दरूपसंस्थानादिना भेदाक्षेपो जात्यादिना चैकताक्षेपो ऽनुभूयमानः प्रमात्रैक्ये घटते । अन्योन्यभेदव्यवस्थाप्य् अनुसंधानायत्ता ॥ विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे । विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ Ipk_2,3.15 ॥ प्रमातरि पुराणे तु सर्वदा भातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ Ipk_2,3.16 ॥ इप्व्: अपूर्वाभासस्यासिद्धवस्तुसाधनान् नित्यावभासिनः प्रमातुर् न प्रमाणोपयोगः । तत्तन्नवाभासानां तत्तत्प्रमाणत्वात् कामं स प्रमाणम् अन्यस्य स्यान् न तु स्वात्मनः सदा सिद्धस्य, केवलं विभुः प्रमितौ स्वातन्त्र्यात् प्रमातैव । ते ते विचित्रा विश्वाभासास् तस्मिन् स्थायिनि वैचित्र्येणोपपद्यन्ते । तद् इच्छातो ऽपरावभासमानार्थानां तत्सारस्वरूपभ्रंशे मायाशक्तिवशाद् उन्मज्जननिमज्जने, तत्त्वतस् तस्यैवापराधीना सत्ता सदातनी विरुद्धप्राक्प्रध्वंसाभावादिप्रयोगात्, स अपि यावद् उपदिश्यते भावाभावाभ्यां तावत् स एव प्रमातृतां भजत उपदिदिक्षोर् अभावाद् उपदेशानुपपत्तेः ॥ अप्रवर्तितपूर्वो ऽत्र केवलं mƬhatÃvaÓÃt । शक्तिप्रकाशेनेशादि- व्यवहारः प्रवर्त्यते ॥ Ipk_2,3.17 ॥ इप्व्: मायाव्यामोहवशात् केवलम् अस्मिन्न् आत्मनि प्रमातृरूपे शिवेश्वरादिव्यवहारो यो न प्रवर्तितः स शुद्धस्वातन्त्र्यादिहेतुप्रदर्शनेन भावनाद्युपदेशाय साध्यते ॥ इति क्रियाधिकारे तृतीयम् आह्निकम् ॥ एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून् । भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा ॥ Ipk_2,4.1 ॥ इप्व्: प्रमाता चिद्रूपो ऽनन्तशक्तिर् ईश्वरः स्वेच्छावशात् तथा तान् भावान् आभासयेत् । सैव चेच्छाशक्तिर् निर्मातृताख्या क्रिया तस्य ॥ जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः । कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ Ipk_2,4.2 ॥ इप्व्: जडं प्रधानपरमाणुबीजादि तु न शक्तम् असतो निर्माणे, कर्तृत्वम् एव हि कारणत्वं कर्मतैव च कार्यत्वं न त्व् अन्यत् ॥ यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता । सतो ऽपि न पुनः सत्तालाभेनार्थो ऽथ चोच्यते ॥ Ipk_2,4.3 ॥ कार्यकारणता लोके सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ Ipk_2,4.4 ॥ इप्व्: असतः सत्स्वभावता विरुद्धा सतश् च सिद्धा । सिद्धस्यैवान्तर्बाह्यान्तःकरणद्वयीवेद्यतापादनम् ईश्वरेणोत्पादनम् ॥ एवम् एका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः । एकस्यैवोभयाकार- सहिष्णोर् अपपादिता ॥ Ipk_2,4.5 ॥ इप्व्: सैषा क्रियान्तर्बहिःस्थितिरूपतया सक्रमाप्य् एकस्य स्वसंवित्सिद्धस्य कर्तुर् आभासछायाभेदे ऽप्य् ऐक्येन प्रत्यवमृश्यस्य कर्मणश् चैकस्य संनंधिनी तदभिन्नाश्रयत्वाद् एकत्वेन साधिता ॥ बहिस् तस्यैव तत्कार्यं यद् अन्त यद् अपेक्षया । प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ Ipk_2,4.6 ॥ इप्व्: अर्थस्य बाह्यतापादनं कार्यत्वं, ततो बाह्यता कार्यता चैकापेक्षया प्रमातरम् अपेक्ष्य चान्तर्बहिर्व्यवहारः । ततस् तस्यैव कार्यम् ॥ मातैव कारणं तेन स चाभासद्वयस्थितौ । कार्यस्य स्थित एवैकस् तद् एकस्य क्रियोदिता ॥ Ipk_2,4.7 ॥ इप्व्: एवं प्रमातैव कारणं स च बाह्यान्तरकार्याभासक्रमे ऽप्य् एक एवेत्य् एवम् अप्य् एकस्य कर्तुः सिद्धा क्रिया ॥ अत एवाङ्कुरे ऽपीष्टो निमित्तं परमेश्वरः । तद् अन्यस्यापि बीजादेर् हेतुता नोपपद्यते ॥ Ipk_2,4.8 ॥ इप्व्: बाह्याभासतापादनम् उत्पादनम् इति चिद्रूपस्यैव कारणता ततो ऽङ्कुरादौ निमित्तकारणत्वेश्वरः कैश् चिद् इष्टो, न चापि बीजादेर् जडस्य कारणता निरनुसंधानस्य युक्ता ॥ तथा हि कुम्भकारो ऽसाव् ऐश्वर्यैव व्यवस्थया । तत्तन्मृदादिसंस्कार- क्रमेण जनयेद् घटम् ॥ Ipk_2,4.9 ॥ इप्व्: कुम्भकाररूपे प्रमातरि कारणे स्थिते ऽपि मृदादिसंस्कारापेक्षा घटस्येश्वरकृतनियतिसंज्ञमर्यादया न स्वभावेन ॥ योगिनाम् अपि मृद्बीजे विनैवेच्छावशेन तत् । घटादि जायते तत्तत्- स्थिरस्वार्थक्रियाकरम् ॥ Ipk_2,4.10 ॥ इप्व्: मृदाद्यनपेक्षस्य योगिनाम् इच्छामात्रेण घटादेः स्थिरस्य घटाद्यर्थक्रियाकारिणश् च निर्वृत्तिः ॥ योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते । कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ Ipk_2,4.11 ॥ इप्व्: अत एव कार्यं स्वभावो वा तदुत्पत्तिगर्भो योगिनिर्मितत्वाभावनिश्चयाभावे हेत्वाभासः । तन्निश्चये पुन ईश्वरनियत्यपेक्षया हेतुता स्यात् ॥ भूयस् तत्तत्प्रमात्रेक- वह्न्याभासादितो भवेत् । परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् ॥ Ipk_2,4.12 ॥ कार्यम् अव्यभिचार्यस्य लिङ्गम् अन्यप्रमातृगात् । तदाभासस् तदाभासाद् एव त्व् अधिपतेः परः ॥ Ipk_2,4.13 ॥ इप्व्: अवह्न्याभासस्फुरणपूर्वको ऽपि जायमानो धूमाभासो दूरादौ नियतिशक्त्या कृतसामर्थ्याद् अग्न्याभासाद् एव तद्देशगततत्तत्प्रमात्रन्तरसाधारणात् तस्यैव स अव्यभिचारेण गमको, jÃtarƬhas तु धूमाभासस् तद्वह्न्याभासस्यात्यन्तपरिक्षयात् तत्तत्प्रमात्रन्तरगाद् धूमाभासाद् एव परोक्षाद् अपि पूर्ववत् कृताधिपत्यात् ॥ अस्मिन् सतीदम् अस्तीति कार्यकारणतापि या । साप्य् अपेक्षाविहीनानां jìÃnÃæ नोपपद्यते ॥ Ipk_2,4.14 ॥ इप्व्: अस्मिन् सतीदं भवतीति नियतं पौर्वापर्यं कृत्तिकारोहिन्युदययोर् अकार्यकारणयोर् अप्य् अस्तीति पूर्वस्य सामर्थ्ये परस्य सत्तेति स्यात् कार्यकारणभावस्, तच् चापेक्षारहितानां jìÃnÃæ न युक्तम् । एतावद् एतत् स्यात् पूर्वस्य सामर्थ्यं परस्य सत्ता न चैवं किंचिद् उक्तं स्यान् न च पूर्वस्य सामर्थ्यलक्षणः स्वभावः परसत्तारूपः ॥ न हि स्वात्मैकनिष्ठानाम् अनुसन्धानवर्जिनाम् । सदसत्तापदे ऽप्य् एष सप्तम्यर्थः प्रकल्प्यते ॥ Ipk_2,4.15 ॥ इप्व्: सद् असद् वा कार्यं कारणम् अप्य् आत्मपर्यवसितं जडम् अनुसन्धानशून्यं नान्यापेक्षस्वभावं ततश् च नात्र प्रधानापेक्षामयो गुणविभक्त्यर्थो घटते ॥ अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः । क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ Ipk_2,4.16 ॥ इप्व्: एकप्रमातृसंलग्नस् तु क्रियाकारकभावाख्यो विभक्त्यर्थो भूमिबीजोदकादीनां समन्वयो युक्तो न तु शुष्को ऽन्यः कार्यकारणभावः ॥ परस्परस्वभावत्वे कार्यकारणयोर् अपि । एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता ॥ Ipk_2,4.17 ॥ इप्व्: कार्यकारणयोर् अन्योन्यरूपत्वे ऽप्य् एकतैव स्यान् न तद्भावः ॥ एकात्मनो विभेदश् च क्रिया कालक्रमानुगा । तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥ Ipk_2,4.18 ॥ इप्व्: एकस्वभावस्य भेदेन स्थितिः परिणामः कालकलितः क्रियैव, ततः परिणामे स्वतन्त्रस्य शाक्तिमतः कर्तृतैव हेतुना ॥ न च युक्तं जडस्यैवं भेदाभेदविरोधतः । आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥ Ipk_2,4.19 ॥ इप्व्: जडस्याभिन्नात्मनो भेदेनावस्थितेर् विरोधाद् अयुक्तं, स्वच्छे चिदात्मन्य् एकस्मिन्न् एवम् अनेकप्रतिबिम्बधारणेनाविरोधाद् युज्यते ॥ वास्तवे ऽपि चिदेकत्वे न स्याद् आभासभिन्नयोः । चिकीर्षालक्षणैकत्व- परामर्शं विना क्रिया ॥ Ipk_2,4.20 ॥ इप्व्: एकस्मिञ् चित्तत्त्वे ऽप्य् अकस्माद् आभासभेदो न घटते, न च तत्र क्रियात्वम् । यदा तु स चिदात्मा तथाचिकीर्षया परामृशन् बहिर् आभासयति तदा तद् उपपद्यते । जडस्याप्य् अस्ति भवतीत्य् अस्याम् अपि सत्ताक्रियायां बुभूषायोगेन स्वातन्त्र्याभावाद् अकर्तृत्वं, तेन प्रमातैव तं भावयति तेन तेन वा हिमाचलादिना रूपेण स भवतीत्य् अत्र परमार्थः ॥ इत्थं तथा घटपटाद्याभासजगदात्मना । तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया ॥ Ipk_2,4.21 ॥ इप्व्: चिद्वपुषः स्वतन्त्रस्य विश्वात्मना स्थातुम् इच्छैव जगत् प्रति कारणता कर्तृतारूपा सैव क्रियाशक्तिः । एवं चिद्रूपस्यैकस्य कर्तुर् एव चिकीर्षाख्या क्रिया मुख्या, नाकर्तृकं कर्मास्ति कर्मादीनां कर्तृमुखेनोपचारतः ॥ इति क्रियाधिकारे चतुर्थम् आह्निकम् ॥ इति क्रियाधिकारः ॥ ************************************************************************** 3. आगमाधिकारः ॥ 3.1 प्रथमम् आह्निकम् ॥ एवम् अन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुर् एव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ Ipk_3,1.1 ॥ इप्व्: प्रमातुर् अन्तःस्थितस्यात्मनो बहिष्कार एव क्रमानुगता क्रियेति परस्पराविरहिते तस्य ज्ञानक्रिये ॥ किं त्व् आन्तरदशोद्रेकात् सादाख्यं तत्त्वम् आदितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥ Ipk_3,1.2 ॥ इप्व्: ईशितुर् अन्तर्बहिःस्थितव् अन्तर्भावप्राधान्ये पुनः सादाख्यं तत्त्वम्, अपरं बहिर्भावोद्रेकाद् ऐश्वरम् ॥ ईश्वरो बहिर् उन्मेषो निमेषो ऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ Ipk_3,1.3 ॥ इप्व्: उन्मेषनिमेषौ बहिरन्तःस्थिती एवेश्वरसदाशिवौ, बाह्यान्तरयोर् वेद्यवेदकयोर् एकचिन्मात्रविश्रान्तेर् अभेदात् सामानाधिकरण्येनेदं विश्वम् अहम् इति विश्वात्मनो मतिः शुद्धविद्या ॥ इदंभावोपपन्नानां वेद्यभूमिम् उपेयुषाम् । भावानां बोधसारत्वाद् यथावस्त्ववलोकनात् ॥ Ipk_3,1.4 ॥ इप्व्: बिन्नवेद्यभूमव् इदन्तया दृश्यताम् आपादितानाम् अपि भावानां चिन्मात्रसारत्वाद् अहम् इदम् इति तत्त्वप्रतिपत्तिः शुद्धताज्ञाप्तिः ॥ अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् । परताहन्तयाच्छादात् परापरदशा हि सा ॥ Ipk_3,1.5 ॥ इप्व्: अत्रेदंतामतेर् अपरत्वम् अहंतया सर्वस्य वेद्यस्याच्छादनात् परतेति परापरावस्थैषा ॥ भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या । मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥ Ipk_3,1.6 ॥ इप्व्: बोधकर्तृतामयस्यापि भेदेन विश्वेक्षणं विद्येति के चित् । मायाशक्तिर् अप्य् एषा विद्यैव । संसारोत्तीर्णत्वात् तत्रस्था मन्त्रेश्वरविद्येश्वराः ॥ तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका । विद्याशक्तिः तिरोधान- करी मायाभिधा पुनः ॥ Ipk_3,1.7 ॥ इप्व्: संसारिणाम् ऐश्वर्यस्य स्वात्मनस्प्रत्यभिज्ञानं विद्यया, पशुभावो मायया ॥ भेदे त्व् एकरसे भाते ऽहंतयानात्मनीक्षिते । शून्ये बुद्धे शरीरे वा मायाशक्तिर् विजृम्भते ॥ Ipk_3,1.8 ॥ इप्व्: यदा भावा भेदेनेदंतयैव भासन्ते ऽहम् इति प्रमातृत्वेन च देहादिस्, तदा विपर्यद्वयहेतुर् मायाशक्तिर् विमोहिनी नाम विभोर् विजृम्भते ॥ यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि । माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ Ipk_3,1.9 ॥ इप्व्: यश् च व्यतिरिक्तप्रमेयजाते प्रमाता शून्यादिः स इदम् इति वेद्य एव वस्तुतः कालाद्यैः पञ्चभिश् च परतन्त्रीकृतः । तत्र कालाद् वर्तमानाभासेन तस्य भूतबह्विष्यत्संभवो, नियतेः कार्यकर्मफलनियमो, रागाद् भोगाभिष्वङ्गो, विद्याकलाभ्याम्, अचिदात्मनो ऽस्वतन्त्रस्यापीषज्ज्ञानक्रिये चित्स्वातन्त्र्यरूपे ॥ त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम् । तस्याविभागरूप्य् एकं प्रधानं मूलकारणम् ॥ Ipk_3,1.10 ॥ त्रयोदशविधा चात्र बाह्यान्तःकरणावली । कार्यवर्गश् च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ Ipk_3,1.11 ॥ इप्व्: कार्याणि द्विधा । शब्दस्पर्शरूपरसगन्धानि सूक्ष्मत्वेन तन्मात्रसंज्ञानि पञ्च, अन्योन्यव्यूहेन स्थूलानि पृथिव्यादिबुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, मनोबुद्ध्यहङ्कारा इति त्रिधान्तह्करणम् इति त्रयोविंशतिभेदस्य कार्यकारणात्मनः प्रमेयस्य मूलभूतैकाविभागदशा प्राधानाख्या ॥ इत्य् आगमाधिकारे प्रथमम् आह्निकम् ॥ द्वितीयम् आह्निकम् ॥ तत्रैतन् मातृतामात्र- स्थितौ रुद्रो ऽधिदैवतम् । भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ Ipk_3,2.1 ॥ इप्व्: शून्ये पुर्यष्टकात्मके ऽत्यन्तसूक्ष्मदेह एव वा प्रमातृमात्रे स्थितव् अन्यप्रमेयोपसंहारे रुद्रो ऽधिष्ठाता, भिन्नप्रमेयाभासे सर्गस्थितिहेतू ब्रह्मविष्णू ॥ एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्याभिज्ञापितैश्वर्यश् चिद्घनो मुक्त उच्यते ॥ Ipk_3,2.2 ॥ इप्व्: मायीयशून्यासिप्रमाता नियत्य कर्माधीनः संसारी, विद्यावशाद् आत्मतत्त्वाभिज्ञया मुक्तः ॥ स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेश- कर्मादिकलुषः पशुः ॥ Ipk_3,2.3 ॥ इप्व्: ऐश्वर्यदशायां प्रमाता विश्वं शारीरतया पश्यन् पतिः पुंस्त्वावस्थायां तु रागादिक्लेशकर्मविपाकाशयैः परीतः पशुः ॥ स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता । द्विधाणवं मलम् इदं स्वस्वरूपापहानितः ॥ Ipk_3,2.4 ॥ इप्व्: स्वतन्त्रो बोधः परमार्थस्, तथारूपत्वाद् एव पूर्णः । तस्य स्वातन्त्र्याद् एव तथेच्छया स्वातन्त्र्यं विना बोधमात्रनिर्माणे बोधितां विना स्वातन्त्र्यमात्रनिर्माणे वा पूर्णत्वाभावेन परिमितत्वाद् द्विधाणुत्वं तात्त्विकस्वरूपविपर्यासान् मलत्वम् ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥ Ipk_3,2.5 ॥ इप्व्: अत्रैव द्विधाणवे वेद्यम् अभिन्नम् अपि भेदेन यदा भाति तदातो ऽपि विपर्यासान् नाम्ना मायीयं मलम् । अहेतूनाम् अपि कर्मणां जन्मादिहेतुभावविषयविपर्यासाद् अबोधात्मककर्तृगतं कार्मम् । तन्मलत्रयनिर्माणे प्रभोर् इच्छा मायाशक्तिर् उच्यते ॥ शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता । निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ Ipk_3,2.6 ॥ इप्व्: वेद्यानुपरक्तबोधानाम् अपि पूर्णकर्तृत्वशून्यत्वात् स्वरूपान्यत्वेन प्रभुणा निर्माणम् ॥ बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता । तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ Ipk_3,2.7 ॥ इप्व्: शुद्धबोधानां बोधत्वनित्यत्वाद्\var{#nityatvÃd\lem \corr; #nityatvÃdh# \Ed} भेदे ऽप्य् अन्योन्यभेदस् तथैवेश्वरेण निर्माणान् नान्यथा । ते च सांख्यपुरुषप्राया विज्ञानकेवला इत्य् उच्यते ॥ शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः । तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥ Ipk_3,2.8 ॥ इप्व्: शून्यप्राणादौ बोधरूपतातिक्रमेणाहंतया स्थिताः प्रलयकेवलिनः । तेषाम् अणूनां कर्मसंस्कारो ऽप्य् अस्ति, मायामलस् तु वेद्ययोगायोगाभ्यां विकल्पितः ॥ बोधानाम् अपि कर्तृत्व- जुषां कार्ममलक्षतौ । भिन्नवेद्यजुषां माया- मलो विद्येश्वराश् च ते ॥ Ipk_3,2.9 ॥ इप्व्: कर्तृतायोगे ऽपि बोधानां कर्मोत्तीर्णानां विद्येश्वरत्वे ऽपि भिन्नवेद्ययोगान् मायामलम् अस्त्य् एव । पूर्णकर्तृत्वाभावाद् ईश्वराद् भिन्ना अन्योन्यं च पूर्ववद् अत एवैषाम् अणुत्वम् अपि स्यात् ॥ देवादीनां च सर्वेषां भविनां त्रिविधं मलम् । तत्रापि कार्मम् एवैकम् मुख्यं संसारकारणम् ॥ Ipk_3,2.10 ॥ इप्व्: देवादीनां स्थावरान्तानां संसारिणां त्रयो ऽपि मलाः, कार्म एव संसारप्रयोजकः ॥ कलोद्बलितम् एतच् च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर् मितं गुणतया स्थितम् ॥ Ipk_3,2.11 ॥ इप्व्: संसारिणाम् एतच् च चित्तत्त्वं कर्तृतारूपं शून्यप्राणादौ जडे देवस्य कलाशक्त्योपोद्बल्यमानम् उपसर्जनत्वेनावस्थानात् परिमितम् । अतश् चात्रैव मुख्यम् अणुत्वम् ॥ मुख्यत्वं कर्तृतायाश् च बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ Ipk_3,2.12 ॥ इप्व्: एतद् एव पुनः शून्यादि कर्तृतात्मनो बोधस्य यदोपसर्जनत्वेनास्ते तदास्य प्रमातुर् एतद् बोधमयताम् आपन्नस्य ज्ञानं तच्छक्तिसमावेशलक्षणम् उच्यते ॥ शून्ये बुद्ध्याद्यभावात्मन्य् अहन्ताकर्तृतापदे । अस्फुटारूपसंस्कार- मात्रिणि ज्ञेयशून्यता ॥ Ipk_3,2.13 ॥ इप्व्: बुद्धिप्राणादिनिषेधमात्रे यदाहंताभिमानेन प्रमातृता तदा सौषुप्ते तावन्मात्रावस्थितौ वेद्याभावः संस्कारस्य संभवे ऽप्य् अरूपत्वेनानुपलक्ष्यत्वात् । तावतैव सांख्यपुरुषाद् विशेषः ॥ साक्षाणाम् आन्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणे ऽहन्ता पुर्यष्टकात्मिका ॥ Ipk_3,2.14 ॥ इप्व्: एष एव शून्यप्रमाता सर्वेन्द्रियशक्तिसाधारणजीवनाख्यप्राणादिप्रेरणान्तर्वृत्तिर् जीवाख्यस्, तासाम् इन्द्रियशक्तीनाम् अहंतया सह पुर्यष्टकत्वम् अथवा प्राणाहंतया प्रमातृत्वेन पुर्यष्टकता ॥ तावन् मात्रस्थितौ प्रोक्तं सौषुप्त[æ] प्रलयोपमम् । सवेद्यम् अपवेद्यं च मायामलयुतायुतम् ॥ Ipk_3,2.15 ॥ इप्व्: शून्यतायां स्थितौ वेद्याभावान् मायामलाभावः, प्राणादौ सुखस्पर्शादिवेद्ययोगान् मायामलवत् प्रलय इव सौषुप्तं पदम् ॥ मनोमात्रपथे ऽप्य् अक्ष- विषयत्वेन विभ्रमात् । स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ Ipk_3,2.16 ॥ इप्व्: चक्षुरादीन्द्रियशक्त्यप्रवृत्तव् अपि मनःशक्त्यैव दृष्टरूपाद्याभासेश्वरसृष्टिर् अणोः स्वप्नपदम् । अन्यप्रमातृसाधारणरूपाद्याभासानुवृत्तितः कालान्तराननुवृत्तेर् भ्रान्तिर् एषा ॥ सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा । सृष्टिः साधारणी सर्व- प्रमातॄणां स जागरः ॥ Ipk_3,2.17 ॥ इप्व्: सर्वान्तर्बहिःकरणशक्त्या सृष्टिर् जागरा, तत्रापि पूर्ववद् द्विचन्द्रादिभ्रान्तिः ॥ हेया त्रयीयं प्राणादेः प्राधान्यात् कर्तृतागुणे । तद्धानोपचयप्राय- सुखदुःखादियोगतः ॥ Ipk_3,2.18 ॥ इप्व्: एतानि जागरस्वप्नसुषुप्तानि प्राणादेर् आत्मत्वेनाभिमन्यमानस्योद्रेकात् स्वातन्त्र्यस्यापह्रासाद् धेयानि, स्वातन्त्र्यस्य मात्रयोपचयः सुखहर्षादयस् तथैव न्यूनता दुःखद्वेषादयः । सर्वभोगात्मा संसारो बन्धः ॥ प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः । तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्व् इव ॥ Ipk_3,2.19 ॥ इप्व्: स च प्राणात्मा [स्वप्ने] प्राणापानरूपश्वासप्रश्वासरूपो जागरे ऽथ सुप्ते [अत्र] तयोर् अपि विषुवतीव रात्रिदिनयोः साम्ये तन्न्यूनताधिक्यरोधात् समानसंज्ञः ॥ मध्योर्ध्वगाम्युदानाख्यस् तुर्यगो हुतभुङ्मयः । विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ Ipk_3,2.20 ॥ इप्व्: प्राणापानयोः पार्श्वद्वयतिर्यक्प्रवाहविच्छेदेनैकताम् आपाद्योर्ध्वरूपमध्यमार्गप्रवाहेणोद्गमनाद् उदानः । मध्यनेत्रम् इवोर्ध्वभाक्त्वाद् अग्निधर्मा तुर्यदशायाम् । तुर्यातीते दिक्कालानवच्छेदे पूर्णे प्रवाहतां हित्वातिनिर्भरावस्थो व्यानसंज्ञः । एतच् च दशाद्वयम् उपादेयं प्राणशक्तेः परमेश्वरकल्पत्वेनावस्थानात् ॥ इत्य् आगमाधिकारे द्वितीयम् आह्निकम् ॥ इत्य् आगमाधिकारः ॥ ************************************************************************** 4. तत्त्वसंग्रहाधिकारः ॥ स्वात्मैव सर्वजन्तूनाम् एक एव महेश्वरः । विश्वरूपो ऽहम् इदम् इत्य् अखण्डामर्शबृंहितः ॥ Ipk_4.1 ॥ इप्व्: एकः प्रथमोपादेयतुर्यदशायाम् अखण्डितग्राहकाखण्डितग्राह्यतन्मेलनाचमत्कारोपबृंहितः साधारण एव सर्वप्राणिनाम् आत्मा विश्वरूपो महेश्वरः ॥ तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना । अहंकारपरामर्श- पदम् नीतम् अनेन तत् ॥ Ipk_4.2 ॥ इप्व्: महेश्वरस्य जृम्भामये ऽस्मिन् निर्गते तस्मिन्न् इदंतापरामर्शे ग्राह्यं यन् निर्मितं बुद्धिः प्राणो ऽथ शून्यं तद् वेद्यैकदेशरूपम् अहंकारावमृश्यतापादनेन परिच्छिन्नग्राहकीकृतम् ॥ स्वस्वरूपापरिज्ञान- मयो ऽनेकः पुमान् मतः । तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ Ipk_4.3 ॥ इप्व्: एतद् एव विश्वात्मनः परिमितत्वकरणम् अप्रत्यभिज्ञानम् उच्यते । एवं चानेकबुद्धिप्राणादिखण्डगतापराहंकारपरामर्शः परापरिज्ञानसंज्ञः । प्रत्यकात्मनो बहवस्, तेषु प्रमातृरूपेषु महेश्वरेण स्वानन्दः स्वक्रियैककर्तृतानुसारिणी निर्मिता । स एव भोग आनन्दलेशाख्यः सुखसंज्ञितः क्रियालवात्मा दुःखरूपः क्रिया दुःखं च वक्ष्यते ॥ स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्त्वं रजस् तमः ॥ Ipk_4.4 ॥ इप्व्: ईश्वरस्य ज्ञानक्रिये ते मायया सहिते पशोः सत्त्वरजस्तमांसि ॥ भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते । एषां गुणानां करण- कार्यत्वपरिणामिनाम् ॥ Ipk_4.5 ॥ इप्व्: सत्त्वरजस्तमसां च भेदेनावभासान् न शक्तिव्यपदेशः शक्तिशक्तिमतोर् अभेदात् । वस्तुतः शक्तिविकासो विश्वम् ॥ सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोः । द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ Ipk_4.6 ॥ इप्व्: ईश्वरस्यानन्तकर्तृता चमत्काररूपा क्रियोक्ता परमप्रकाशानन्दमयी, प्रत्यगात्मनस् तु तौ प्रकाशानन्दौ ग्राह्यभूतौ सत्त्वम् उच्यते । तदभावश् च तमः, सत्त्वतमसी प्रकाशानन्दतदभावरूपे द्वे अपि श्लेषात्मनी [रजः] / पशोः रजःसंज्ञया क्रिया च दुःखं चोच्यते ॥ ये ऽप्य् असामयिकेदन्तापरामर्शभुवः प्रभोः । ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥ Ipk_4.7 ॥ इप्व्: ये चैते महेश्वरस्येदंशब्दसंकेतानुसंधानं विनापि प्रकाशस्य परामर्शसारत्वाद् बालदशायाम् इवेदमर्थनिर्देश्या भावास्, ते ऽनेकाभाससामानाधिकरण्येन स्वलक्षणात्मनः पृथक्सामान्यरूपतया नानाकाराश् च तथा तन्निर्माणात् प्रथन्ते ॥ ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः । तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ Ipk_4.8 ॥ इप्व्: ते विभिन्नावभासाः सामान्यात्मनो ऽर्थास् तदनुभवसंस्कृतैः कृशो ऽहं दुःखी सुखी वाहम् इति विचित्रव्यपदेशविषयीक्रियमाणात्मभिः क्षेत्रज्ञैर् विकल्पनशक्त्या तत्तद्घटरजतशुक्लपटशकटादिनाम्नान्तस्प्रत्यवमर्शनीयत्वेन प्रदर्श्यन्ते स्मृतौ पूर्वानुभवाप्रमोषे, विचित्रोत्प्रेक्षादिषु तु स्वातन्त्र्येण । अयम् एव ग्राह्यग्राहकभेदावभासः शब्दमयः पशुभावे संसारबन्धः ॥ तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी । सैषाप्य् अज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥ Ipk_4.9 ॥ स्वविश्रान्त्युपरोधायाचलया प्राणरूपया । विकल्पक्रियया तत्तद्- वर्णवैचित्र्यरूपया ॥ Ipk_4.10 ॥ इप्व्: क्षेत्रश् चेश्वररूप एव तत्तत्सामान्यरूपानर्थान् ईशशक्त्यैवापरिज्ञातया सर्वसाधारणार्थदर्शनसंस्कृतानन्यवेद्यान् निर्मिमीते । सा चेश्वरशाक्तिः स्वात्ममात्रविश्रान्तिविरोधाय मायाव्यपदेश्या तत्तत्ककारादिवर्णभेदशतानन्तगणना प्राणरूपेण चञ्चलताम् आपन्ना विकल्पाख्यव्यापारा तथान्तः सृजत्य् अर्थान् ॥ साधारणो ऽन्यथा चैशः सर्गः स्पष्टावभासनात् । विकल्पहानैकाग्र्यात् क्रमेणेश्वरतापदम् ॥ Ipk_4.11 ॥ इप्व्: ईश्वरस्य तु सृष्टिः सर्वप्रमातॄणां साधारणी तेषां तन्मध्य एवोत्पादाद्, एकप्रमातृनियता चैकप्रमात्रावेशेन स्वप्नभ्रान्त्यादौ सृष्टिः । सा चाहम् इदम् इत्य् एतावत् परामर्शमयी भेदानुदयाद् विकल्पोज्झिता स्पष्टावभासा च । तत्रान्तरान्तरोद्यत्क्षेत्रज्ञव्यापारविकल्पननिर्ह्रासपरिशीलनेन संसारिणां क्रमेणैकरसैश्वर्योद्गमात् क्षेत्रज्ञताविमुक्तिः ॥ सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता ॥ Ipk_4.12 ॥ इप्व्: क्षेत्रज्ञस्यापीश्वरशाक्त्यैव विकल्पारम्भ इति तद्दशायाम् अपि परिज्ञातेश्वरभावस्य ममायं संसारमयो विभव इत्य् अभेदेन विश्वम् आविशतः परामर्शमात्रान् अशेषान् विकल्पान् संपादयतो महेश्वरतैव ॥ मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते । महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥ Ipk_4.13 ॥ इप्व्: बद्धमुक्तयोर् वेद्यम् एकं, किं तु बद्धो ऽत्यन्तविभेदेन तद् वेत्ति विमुक्तः स्वात्मदेहत्वेन ॥ सर्वथा त्व् अन्तरालीनानन्ततत्त्वौघनिर्भरः । शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ Ipk_4.14 ॥ इप्व्: सर्वथा त्व् अन्तर्लीने प्रमेये ऽहंमतौ पूर्णायां शिवतैव ॥ एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा । जानन् यथेप्सितान् पश्यञ् जानाति च करोति च ॥ Ipk_4.15 ॥ इप्व्: इत्थम् आविष्कृतशक्त्यभिज्ञानम् आत्मानम् अनन्तज्ञानक्रियाशक्तिनिभृतम् ईश्वरं प्रत्यभिज्ञाय यथेच्छं सर्वं पश्यति निर्मिमीते ॥ इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा । तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति ॥ Ipk_4.16 ॥ इप्व्: यत्र यथावस्थित एव व्यवहारे प्रत्यभिज्ञामात्राच् छिवतालाभः । स अयम् अवक्र एवाभिनवो मार्गः साक्षात्कृतपरमेश्वरभट्टारकाकारैर् भट्टश्रीसोमानन्दपादैः शिवदृष्टिनाम्नि प्रकरणे निर्दिष्टो मया युक्तिनिबन्धनेन हृदयंगमीकृतः । एतत् परिशीलनेन शिवतावेशाज् जीवन्न् एव मुक्तो भवति ॥ तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा । लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥ Ipk_4.17 ॥ इप्व्: कान्तदृष्टान्तेनेश्वरप्रत्यभिज्ञोपपादनीया चापूर्वफला च ॥ जनस्यायत्नसिद्ध्यर्थम् उदयाकरसूनुना । ईश्वरप्रत्यभिज्ञेयम् उत्पलेनोपपादिता ॥ Ipk_4.18 ॥ इप्व्: सुलभो ऽयं सिद्धिमार्गः प्रदर्शितः ॥ इति तत्त्वसंग्रहाधिकारः ॥ //समाप्तेयम् ईश्वरप्रत्यभिज्ञावृत्तिः ॥