Utpaladeva: Isvarapratyabhijnakarika with vrtti. Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34) Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) Input by Somadeva Vasudeva PLAIN TEXT VERSION REFERENCE SYSTEM: Ipk = Isvarapratyabhijnakarika: Ipk_n,n.n Ipv = Isvarapratyabhijnakarikavrtti: no numbering ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ************************************************************************** 1. j¤ānādhikāraū // kathaü cid āsādya mahe÷varasya dāsyaü janasyāpy upakāram icchan / samastasaüpatsamavāptihetuü tatpratyabhij¤ām upapādayāmi // Ipk_1,1.1 // Ipv: parame÷varaprasādād eva labdhātyantadurlabhataddāsyalakųmãr aham ekākisaüpadā lajjamāno janam apãmam akhilaü svasvāminaü vakųyamāõopāyena pratyabhij¤āpayāmi yena paramārthalābhena parituųyeyam // kartari j¤ātari svātmany ādisiddhe mahe÷vare / ajaķātmā niųedhaü vā siddhiü vā vidadhãta kaū // Ipk_1,1.2 // Ipv: sarveųāü svātmanaū sarvārthasiddhisamā÷rayasya tattatsarvārthasādhanānyathānupapattyā kroķãkįtasiddheū svaprakā÷asya pramātrekavapuųaū pårvasiddhasya purāõasya j¤ānaü kriyā ca / svasaüvedanasiddham ai÷varyaü, tene÷varasya siddhau nirākaraõe ca jaķānām evodyamaū // kiü tu mohava÷ād asmin dįųņe 'py anupalakųite / ÷aktyāviųkaraõeneyaü pratyabhij¤opadar÷yate // Ipk_1,1.3 // Ipv: kevalam asya svasaüvedanasiddhasyāpã÷varasya māyāvyāmohād ahįdayaügamatvād asādhāraõaprabhāvābhij¤ānakhyāpanena dįķhani÷cayaråpaü pratyabhij¤ānamātram upadar÷yate // tathā hi jaķabhåtānāü pratiųņhā jãvadā÷rayā / j¤ānaü kriyā ca bhåtānāü jãvatāü jãvanaü matam // Ipk_1,1.4 // Ipv: vastånāü jaķājaķabhedena dvaividhyam / tatra jaķasvaråpasya jãvanniųņhā siddhiū, jãvatāü puno jãvatvaü jãvanaü j¤ānakriye eva // tatra j¤ānaü svataūsiddhaü kriyā kāyā÷ritā satã / parair apy upalakųyeta tayānyaj¤ānam åhyate // Ipk_1,1.5 // Ipv: jãvatāü kriyā kāyaparispandaparyantãbhåtānyatrāpi pratyakųā, j¤ānam ātmavedyaü paratrāpi kriyayaiva prasidhyatãti siddha eva svasaüvedanasaüvedyatayā svaparayor ã÷varo 'haüpratyeya ātmā, tasya māyā÷aktyā nisargatirodhānād evaü vimatiū // ity upodghātaū // iti j¤ānādhikāre prathamam āhnikam // nanu svalakųaõābhāsaü j¤ānam ekaü paraü punaū / sābhilāpaü vikalpākhyaü bahudhā nāpi tad dvayam // Ipk_1,2.1 // nityasya kasya cid draųņus tasyātrānavabhāsataū / ahaüpratãtir apy eųā ÷arãrādyavasāyinã // Ipk_1,2.2 // Ipv: j¤ānam ekaü sphuņāvabhāsasvalakųaõānubhavasvaråpaü nirvikalpakaü te kathayanti / aparaü tu ÷abdāruųaõayā smįtisaü÷ayotprekųādibahubhedaü vikalpasaüj¤am / ubhayam apy etan na yujyate bodharåpaj¤ānātiriktasyānyasya saübandhitayā tasyānupalabdheū / ko 'sau sthiraråpa ātmā ? sābhilāpāhaüpratyayenāpi ÷arãrādikavedyavaståttãrõo vedayitā na ka÷ cid lokair avadhāryate // athānubhavavidhvaüse smįtis tadanurodhinã / kathaü bhaven na nityaū syād ātmā yady anubhāvakaū // Ipk_1,2.3 // Ipv: smįtikāle pårvānubhavanā÷āt kathaü pårvārthānubhavāvaųņambhadharmā smįtir jāyeta yadi tadāpi tadanubhavabodho nānuvarteta, ya÷ cānekakālasthāyã bodhaū sa evātmānubhāvitā // satyāpy ātmani dįīnā÷āt taddvārā dįųņavastuųu / smįtiū kenātha yatraivānubhavas tatpadaiva sā // Ipk_1,2.4 // Ipv: arthābhāsanā÷āt tanmukhāvalambanãyo viųayo 'py atra nāsti smįter ity ekabodhātmani saty api ātmani sā nirviųayaivetivyavahārocchedaū / asato 'py arthānubhavasya viųayeõa sā viųayavatã yadi // yato hi pårvānubhava- saüskārāt smįtisaübhavaū / yady evam antargaķunā ko 'rthaū syāt sthāyinātmanā // Ipk_1,2.5 // Ipv: anubhavāt saüskāraū saüskārāc ca smįtir jāyamānā taü pårvānubhavam anukurvaty evāvagāhitaviųayaü tam anubhavam ābhāsayati / evam ātmasthairyeõa kim anupayoginā saüskārasyātmavāde 'py aīgãkaraõāt tenaiva ca siddheū // tato bhinneųu dharmeųu tatsvaråpāvi÷eųatah / saüskārāt smįitisiddhau syāt smartā draųņeva kalpitaū // Ipk_1,2.6 // Ipv: sukhaduūkhaj¤ānādibhinnadharmā÷rayatvenāpy ātmano 'nupayogo bhinnair dharmair asaübhinnasyānupajātavi÷eųasya smįtav avyāpįteū / tad draųņįvat kalpanāmātram etad ātmā smįteti // j¤ānaü ca citsvaråpaü cet tad anityaü kim ātmavat / athāpi jaķam etasya katham arthaprakā÷atā // Ipk_1,2.7 // Ipv: citsvābhāvye j¤ānasya cety adharmade÷akālāve÷ayogād ātmana iva nityatādiprasaīgaū / jaķatve katham arthasyāsau prakā÷aū // athārthasya yathā råpaü dhatte buddhis tathātmanaū / caitanyam ajaķā saivaü jāķye nārthaprakāsatā // Ipk_1,2.8 // Ipv: j¤ānaü buddhiū / sā jaķāpi yathā viųayaråpachāyāü dhatte tathātmano 'pi caitanyachāyām, ato 'sav arthaprakā÷as tathā ca tasyā÷ citsvaråpatā syāt / evaü j¤ānaü sad api nānyasya saübandhi, anupapatteū / kriyā tu na svaråpeõāsti nānyasaübandhitayā // kriyāpy arthasya kāyādes tattadde÷ādijātatā / nānyādįųņer na sāpy ekā kramikaikasya cocitā // Ipk_1,2.9 // Ipv: kriyāpi pårvāparãbhåtavayavaikā kārakavyāpāraråpā na yuktā kramikasyānekakālaspį÷ah svātmāikyāyogāt, nāpi kālakramavyāpã caikasvabhāva÷ ca tasyā ā÷rayo yuktaū, kevalaü gamanapariõāmādiråpā sā kriyā / kāyādãnāü tu tattadbhinnade÷akālagatapårvasattāmātram etad atiriktasyānyasyānupalambhāt // tatra tatra sthite tat tad bhavatãty eva dį÷yate / nānyan nānyo 'sti saübandhaū kāryakāraõabhāvataū // Ipk_1,2.10 // Ipv: pårvasmin sati parasya sattety etāvanmātre 'nubhavaū / kriyāvac ca na kriyākārakasaübandhaū ka÷ cid bhinnasyāsyānupalambhāt / kāryakāraõabhāvād įte nānyad vastånāü j¤āteyam // dviųņhasyānekaråpatvāt siddhasyānyānapekųaõāt / pāratantryādyayogāc ca tena kartāpi kalpitaū // Ipk_1,2.11 // Ipv: sambandho dviųņho na caikenātmanobhayatrāvasthitir yuktā na ca dvayoū siddhayor anyonyāpekųātmā nāpi svātmamātraniųņhayoū pāratantryaråpaū saübandhaū / tato yathā j¤ātįtvaü kalpitaü tathā kartįtvam apãti katham ātmā sarve÷ara iti ? // satyaü kiü tu smįtij¤ānaü pårvānubhavasaüskįteū / jātam apy ātmaniųņhaü tan nādyānubhavavedakam // Ipk_1,3.1 // Ipv: pårvānubhavasaüskāraprabodhajanmāpi smįtir ātmamātraniųņhatvāt svaråpasaüvedikaiva na tu pårvānubhavāve÷ābhāvāt pårvānubhåtārthavyavasthāpikā ghaņate // dįksvābhāsaiva nānyena vedyā råpadį÷eva dįk / rase saüskārajatvaü tu tattulyatvaü na tadgatiū // Ipk_1,3.2 // Ipv: sarvā hi j¤aptiū svasaüvedanaikaråpānanyasaüvid dvedhā, råparasaj¤ānayor anyonyavedane 'nyonyaviųayavedanam api syāt tata÷ cendriyaniyamābhāvaū / pårvānubhavasaüskārajatvena tatsādį÷yamātraü na tu pårvānubhavāvagatiū, tatsādį÷yam api nāvaseyam // athātadviųayatve 'pi smįtes tadavasāyataū / dįųņālambanatā bhrāntyā tad etad asama¤jasam // Ipk_1,3.3 // Ipv: na cāpi bhrāntyā pårvānubhavaü tadviųayaü ca ÷uktau rajatam ivāsaüvedyamānam adhyavasyatãti smįtis tadviųayā // smįtitaiva kathaü tāvad bhrānte÷ cārthasthitiū katham / pårvānubhavasaükārāpekųā ca kim itãųyate // Ipk_1,3.4 // Ipv: pårvānubhavāprakā÷āt tadviųayasaüpramoųe 'dhyavasāyamātrāt smįtitvaü na yuktam / na ca bhrāntyā pårvānubhåtārthavyavasthāpanam, pårvānubhavāspar÷e ca tadbhinnayogakųemāyā bhrānteū saüskārajatve ko grahaū // bhrāntitve cāvasāyasya na jaķād viųayasthitiū / tato 'jāķye nijollekha- niųņhān nārthasthitis tataū // Ipk_1,3.5 // Ipv: adhyavasāya eva bhrāntyā viųayavyavasthāpako na tu svasaüvit, sa ca jaķaū katham arthavyavasthāyā hetuū ? cidråpo 'py atãtārthamātram ābhāsayed abāhyasvātmollekhamātraprakā÷o vā na taddhetuū // evam anyonyabhinnānām aparasparavedinām / j¤ānānām anusaüdhāna- janmā na÷yej janasthitiū // Ipk_1,3.6 // Ipv: j¤ānāni svātmamātrapariniųņhitāni svasaüvidråpatayā aparasaüvedyāni / teųām anyonyasaüghaņņanāmayaū paramārthopade÷aparyanto lokavyavahāraū katham // na ced antaūkįtānanta- vi÷varåpo mahe÷varaū / syād eka÷ cidvapur j¤āna- smįtyapohana÷aktimān // Ipk_1,3.7 // Ipv: cittatvam eva vi÷varåpamato 'tiriktasyānupapatteū, a÷eųapadārthaj¤ānānām anyonyānusaüdhānam / asyaiva j¤ānādikāū ÷aktayaū / mattaū smįtir j¤ānam apohanaü ceti hy uktam // iti j¤ānādhikāre tįtãyam āhnikam // sa hi pårvānubhåtārthopalabdhā parato 'pi san / vimį÷an sa iti svairã smaratãty apadi÷yate // Ipk_1,4.1 // Ipv: pa÷cād api pårvānubhåtārthānubhavitįtvāt pårvānubhåtārthaprakā÷āsaüpramoųaõam, tasyaikasya vibhoū kartuū sa ity atra pårvānubhåtatvena pratyavamar÷aū smįtir nāma vyāparaū // bhāsayec ca svakāle 'rthāt pårvābhāsitam āmį÷an / svalakųaõaü ghaņābhāsa- mātreõāthākhilātmanā // Ipk_1,4.2 // Ipv: smįti÷aktyā sa iti pårvānubhåtaü svalakųaõaü parāmį÷ann ābhāsayaty evānyathā prakā÷itasya parāmar÷o na kįtaū syāt svasattākāla eva ca, tena smaraõakāle naųņasyāpy ābhāso na duųyati / kadā cit tv arthitāva÷ād ghaņakā¤canadravyasattādyanyatamaikābhāsaråpeõaivāsya sphuņāvabhāsaū, anyadā tu sarvātmanārthitvena tathaiva / ati÷ayanirantarāvahitacetasas tu dįųņārthapratyakųãkāra eva // na ca yuktaü smįter bhede smaryamāõasya bhāsanam / tenaikyaü bhinnakālānāü saüvidāü veditaiųa saū // Ipk_1,4.3 // Ipv: pårvānubhåta÷ cārtho 'nubhavena saha tātkālikasmįtiprakā÷e 'vabhāsamānaū smįtyabhinna eva prakā÷ād bhinnasya prakā÷amānatānupapatteū / evaü cānubhavasmįtyādisaüvidām aikyaü sa eva cātmā vedakaū / tathā hi // naiva hy anubhavo bhāti smįtau pårvo 'rthavat pįthak / prāg anvabhåvam aham ity ātmārohaõabhāsanāt // Ipk_1,4.4 // Ipv: smįtau smaryamāõo 'nubhåtārtho yathā pįthagbhåto bhāti na tathānubhavaū svātmana evāhaütāpratyeyasyānubhavamayatvena prathanāt, ya÷ cānekakālo 'haüvedyo 'rthaū sa evātmā // yoginām api bhāsante na dį÷o dar÷anāntare / svasaüvidekamānās tā bhānti meyapade 'pi vā // Ipk_1,4.5 // Ipv: sarvaj¤ānām api pramātrāntaragatopalambhāū svasaüvinmātravedyasvabhāvāū svātmāråķhā eva bhāseran, ata÷ ca teųāü yogināü parātmatāpattir eva tattvam / prameyakakųyāyām api ghaņādivat prātisvikena ÷uddhabodhātmanā råpeõāvabhāseran yadi tathā saübhavet / smaryate yad dįg āsãn me saivam ity api bhedataū / tad vyākaraõam evāsyā mayā dįųņam iti smįteū // Ipk_1,4.6 // Ipv: mayā dįųņam iti pramātrāntargatadar÷anaparāmar÷ātmikāyā eva smįter vibhajya kathanam, etad evam anubhavo 'sau mamābhåd iti bhedenāpi nirde÷aū / yā ca pa÷yāmy aham imaü ghaņo 'yam iti vāvasā / manyate samavetaü sāpy avasātari dar÷anam // Ipk_1,4.7 // Ipv: paraūsthitārthavikalpane 'pi ghaņam imaü pa÷yāmi ghaņo 'yam iti vā pramātįmayam eva dar÷anaü pratyavamį÷yate // tan mayā dį÷yate dįųņo 'yaü sa ity āmį÷aty api / grāhyagrāhakatābhinnāv arthau bhātaū pamātari // Ipk_1,4.8 // Ipv: tasmād dįkparāmar÷apuraūsārāyāü smįtau vikalpamātre vā dįkųabdānuvedhaü vināpi sa ity ayam iti vārthamātranirde÷ena sarvatraikapramātįlãnav evānubhāvyānubhāvakau māyākįtavicchinnāvabhāsav api prakā÷ete // iti j¤ānādhikāre caturtham āhnikam // vartamānāvabhāsānāü bhāvānām avabhāsanam / antaūsthitavatām eva ghaņate bahir ātmanā // Ipk_1,5.1 // Ipv: pratyakųe 'pi yāvad arthānāü bhedenāvabhāsaū pramātrantarlãnānām eva satāü yuktaū // prāgivārtho 'prakā÷aū syāt prakā÷ātmatayā vinā / na ca prakā÷o bhinnaū syād ātmārthasya prakā÷atā // Ipk_1,5.2 // Ipv: pramātįsaüj¤aprakā÷asvaråpatāü vinā yathādau ghaņo 'sya nāvabhāsas tathā j¤ānakāle 'pi syāt, prakā÷amānatā cārthasya prakā÷aū svaråpato na tu bhinnaū // bhinne prakā÷e cābhinne saükaro viųayasya tat / prakā÷ātmā prakā÷yo 'rtho nāprakā÷a÷ ca siddhyati // Ipk_1,5.3 // Ipv: prakā÷amātraü cārthād bhinnaü sarvārthasādhāraõaü tasya ghaņasya prakā÷o 'yam ayaü paņasyaiveti viųayaniyamo nirnibandhanaū / tasmād arthasya siddhiū prakā÷ātmatāyattā // tattadākasmikābhāso bāhyaü ced anumāpayet / na hy abhinnasya bodhasya vicitrābhāsahetutā // Ipk_1,5.4 // Ipv: jaķānām ābhāsamānataiva sattāsiddhiū sā ca ābhāsātmataiva / tata÷ ca bodhamātram ekam evātra tattvam / tasyāvi÷eųe 'pi krameõa vi÷iųyamāõo 'rthāvabhāsas tato 'nyam aprakā÷amānaü hetutayā bāhyam artham åhayed indiyavat // na vāsanāprabodho 'tra vicitro hetutām iyāt / tasyāpi tatprabodhasya vaicitrye kim nibandhanam // Ipk_1,5.5 // Ipv: vicitravāsanāprabodho na bodhād bhinnaū, tasyāpi vaicitrye ko hetuū / tato bāhya evārtho bhinnābhāsahetuū // syād etad avabhāseųu teųv evāvasite sati / vyavahāre kim anyena bāhyenānupapattinā // Ipk_1,5.6 // Ipv: ābhāsamānair eva arthair vyavahāraū, te cābhāsātmakāū santu kā kųatiū / tat kiü bāhyena kāryaü tāvatā lokayātrāsamāpteū / bāhya÷ cārthaū pramāõabādhitaū sāvayavo viruddhadharmādhyāsāder niravayava÷ ca dikųaņkayogāder bahu÷aū // cidātmaiva hi devo 'ntaū- sthitam icchāva÷ād bahiū / yogãva nirupādānam arthajātaü prakā÷ayet // Ipk_1,5.7 // Ipv: cittattvam eva ã÷varatvāt svātmaråpatayā upapannābhāsanam ananta÷aktitvād icchāva÷ān mįdādikāraõaü vinaiva bāhyatvena ghaņapaņādikam artharā÷iü prakā÷ayet // anumānam anābhāta- pårve naiveųņam indriyam / ābhātam eva bãjāder ābhāsād dhetuvastunaū // Ipk_1,5.8 // Ipv: pårvāvabhātāntaūsthita evārthe nāntarãyakārthadar÷anava÷āt tattadde÷akālādiyojanayā vimar÷anam anumānam / indriyam apy anumãyate kiücinmātraü nimittaü tac ca bãjādyābhāsād ābhāsitam eva // ābhāsaū punarābhāsad bāhyasyāsãt kathaü cana / arthasya naiva tenāsya siddhir nāpy anumānataū // Ipk_1,5.9 // Ipv: ghaņādyābhāsād bāhyasyānupapatter nāsãd ābhāsaū, tatas tatra nānumānād api siddhiū // svāmina÷ cātmasaüsthasya bhāvajātasya bhāsanam / asty eva na vinā tasmād icchāmar÷aū pravartate // Ipk_1,5.10 // Ipv: cidātmana÷ ce÷varasya ātmanãvābhedenārtheųv api prakā÷e 'sty anyathā pratibhāsamānārthaikaviųayo nirmātįtāmayo vimar÷a icchāråpo na syāt // svabhāvam avabhāsasya vimar÷aü vidur anyathā / prakā÷o 'rthoparakto 'pi sphaņikādijaķopamaū // Ipk_1,5.11 // Ipv: prakā÷asya mukhya ātmā pratyavamar÷aū, taü vinā arthabheditākārasyāpy asya svacchatāmātraü na tv ajāķyaü camatkįter abhāvāt // ātmāta eva caitanyaü citkriyā citikartįtā / tātparyeõoditas tena jaķāt sa hi vilakųaõaū // Ipk_1,5.12 // Ipv: ātmadravyasya bhāvātmakam apy etaj jaķād bhedakatayā vimar÷ākhyaü mukhyaü råpam uktaü caitanyaü dį÷i÷akti÷ citir iti [adopt var: citi÷aktir dį÷ir iti] / sā cetanakriyā citikartįtaiva // citiū pratyavamar÷ātmā parā vāk svarasoditā / svātantryam etan mukhyaü tad ai÷varyaü paramātmanaū // Ipk_1,5.13 // Ipv: abhinnavācyādyā vāg eųā nityacitsvaråpatvenānādyantāparatantrā, bhāvāntarānapekųaü ÷uddham etat svātantryam ai÷varyasaüj¤am // sā sphurattā mahāsattā de÷akālāvi÷eųinã / saiųā sāratayā proktā hįdayaü parameųņhinaū // Ipk_1,5.14 // Ipv: sphuradråpatā sphuraõakartįtā abhāvāpratiyoginy abhāvavyāpinã sattā bhavattā bhavanakartįtā nityā de÷akālāspar÷āt saiva pratyavamar÷ātmā citikriyā÷āktiū / sā vi÷vātmanaū parame÷varasya svātmapratiųņhāråpā hįdayam iti tatra tatrāgame nigadyate // ātmānam ata evāyaü j¤eyãkuryāt pįthaksthiti / j¤eyaü na tu tadaunmukhyāt khaõķyetāsya svatantratā // Ipk_1,5.15 // Ipv: etādį÷a÷uddhasvātantryava÷ān naiųa pįthag eva labdhapratiųņhaü vastv avaiti, api tv aj¤eyam ātmānam aniyantritaprabhāvatayā j¤eyãkaroti / bhinnaj¤eyasāpekųatve j¤ānakartįtā mlāyet // svātantryāmuktātmānaü svātantryād advayātmanaū / prabhur ã÷ādisaükalpair nirmāya vyavahārayet // Ipk_1,5.16 // Ipv: ata eva vedyaikãbhāvalakųaõapårõatāmayāt svātantryāt tadānãntanam eva vedakam ātmānam ã÷varaū ÷ivo veditety evamādivikalpair ābhāsayati bhāvanādivyavahārārtham // nāhantādiparāmar÷a- bhedād asyānayatātmanaū / ahaümį÷yatayāivāsya sįųtes tiīvācyakarmavat // Ipk_1,5.17 // Ipv: vartamānapramātįbhāve nāhaüpratyavamar÷asya prameyatvenedantā / vimar÷abhede cābhāsabhede ca pramātaive÷vara÷abdena sįųņo 'haü parāmar÷avyavadhānena kevalam, yathā kriyādi÷abdena pacatyādivācyo 'rthaū / yathāhuū kriyāguõajātisaübandhādi÷ābdair na kriyādaya ucyante pacatyādimukhenābhidhānāt / ã÷vara÷abdād ātma÷abdāc cāham iti parāmį÷an na evātmānam avaiti na sākųāt, pratãtis tv asty eva smįtyevānubhavamukhenānubhåtasya // māyā÷aktyā vibhoū saiva bhinnasaüvedyagocarā / kathitā j¤ānasaükalpādhyavasāyādināmabhiū // Ipk_1,5.18 // Ipv: prakā÷ātmanaū parame÷varasya māyā÷aktyā svātmaråpaü vi÷vaü bhede ābhāsyate / tataū saiva citir j¤ānam adhyakųam / tasyaiva bhinnasyābhātasya smįtiū saükalpo 'dhyavasāyo manobuddhiråpatve 'pi citir eva // sākųātkārakųaõe 'py asti vimar÷aū katham anyathā / dhāvanādy upapadyeta pratisaüdhānavarjitam // Ipk_1,5.19 // Ipv: sākųātkāralakųaõe j¤āne 'pi cito 'rthapratyavamar÷o 'sti såkųmaū, vācanadhāvanādau ÷ãghrakriyā tattaddį÷yamānade÷ādyupāditsājihāsānusaüdhānena hi bhavet // ghaņo 'yam ity adhyavasā nāmaråpātirekiõã / pare÷a÷aktir ātmeva bhāsate na tv idantayā // Ipk_1,5.20 // Ipv: ayam iti ghaņa iti vādhyavasāyo bhinnaprakā÷amānanāmaråpātirikta÷ citi÷aktimaya evātmevābhedena avabhāsate // kevalaü bhinnasamvedya- de÷akālānurodhataū / j¤ānasmįtyavasāyādi sakramaü pratibhāsate // Ipk_1,5.21 // Ipv: cittattvasya māyā÷aktyā bhinnaü ghaņādi saüvedyaü tattadde÷akālabhinnaü prakā÷yate yasyābhedenāvaųņambhād vibhinnade÷akālādinā j¤ānasmįtyādyābhāsate // iti j¤ānādhikāre pa¤camam āhnikam // ahaüpratyavamar÷o yaū prakā÷ātmāpi vāgvapuū / nāsau vikalpaū sa hy ukto dvayākųepã vini÷cayaū // Ipk_1,6.1 // Ipv: prakā÷asyātmany ahamiti parāvāgråpatvāt sābhilāpo 'pi svabhāvabhåtaū pratyavamar÷o na vikalpa ity ucyate, sa hi pratiyoginiųedhapårvo ni÷cayo na cātra pratiyogisaübhavaū // bhinnayor avabhāso hi syād ghaņāghaņayor dvayoū / prakā÷asyeva nānyasya bhedinas tv avabhāsanam // Ipk_1,6.2 // Ipv: prakā÷ād dvitãyasya bhinnasya pratiyogino 'prakā÷asaüj¤asyānavabhāsane prakā÷etaratvaü na syāt / tasyānābhāse vyapohanāyogād vikalpatāhāniū // tathā ca tadatatpratibhābhājā mātraivātadvyapohanāt / tanni÷cayanamukto hi vikalpo ghaņa ity ayam // Ipk_1,6.3 // Ipv: pramātur eva svatantrasyāntarlãnatadatadarthābhāsasya atadapohanena ghaņa iti ni÷cayo vikalpo nāma vyāpāraū // cittattvaü māyayā hitvā bhinna evāvabhāti yaū / dehe buddhāv atha prāõe kalpite nabhasãva vā // Ipk_1,6.4 // pramātįtvenāham iti vimar÷o 'nyavyapohanāt / vikalpa eva sa para- pratiyogy avabhāsajaū // Ipk_1,6.5 // Ipv: cidacittattvasyaive÷varasya māyā÷aktyā bhedāvabhāsini ÷arãre buddhav āntare vā spar÷e taduttãrõe vākā÷a iva ÷ånya eva vikalpite 'hamiti pramātįbhāvena vimar÷aū, tattadābhāsamāna÷arãrādipratiyogyapohanakaraõād ghaņo 'yam itivad vikalpa eva // kādācitkāvabhāse yā pårvābhāsādiyojanā / saüskārāt kalpanā proktā sāpi bhinnāvabhāsini // Ipk_1,6.6 // Ipv: vichinnavicchinneųu ÷ånyadehādyābhāsabhedeųu pårvābhāsāhaükārākhyānām aikyayojanāntaūpårvābhāsasthitilakųaõasaüskārā÷ritā pramātįvyāpāraråpā kalpanaiva pratyabhij¤ākhyā // tad evaü vyavahāre 'pi prabhur dehādim āvi÷an / bhāntam evānta arthaugham icchayā bhāsayed bahiū // Ipk_1,6.7 // Ipv: ādisarge vā vyavahāre 'pi vā mahe÷varo māyā÷aktyā dehādim ātmatvena abhinivi÷ya pramātāraü kurvann antaūsthitaü vibhāntam eva taü tam arthaü krameõa bahãråpaü kartį÷aktyā bhāsayati / tathābhāsanam evotpādanam / asya dehādyanāviųņasya tu svato yugapad ahamidam iti sarvārthaprakā÷aū // evaü smįtau vikalpe vāpy apohanaparāyaõe / j¤āne vāpy antarābhāsaū sthita eveti ni÷citam // Ipk_1,6.8 // Ipv: sarvasaüvitsu sarvārthāvabhāsaū pramātįsaülãna÷ cittattvavad ānuråpyeõa prakā÷amānaū sadā sthita eva // kiü tu naisargiko j¤āne bahirābhāsanātmani / pårvānubhavaråpas tu sthitaū sa smaraõādiųu // Ipk_1,6.9 // Ipv: j¤āne bahirābhāsanaråpe sahaja eva cittattvasyāntararthāvabhāsaū, smįtyādau tu pårvānubhavātmā / ata eva smįtiū saüskārajocyate // sa naisargika evāsti vikalpe svairacāriõi / yathābhimatasaüsthānābhāsanād buddhigocare // Ipk_1,6.10 // Ipv: avatantras tu vikalpa÷ cakųurādyagocaram api buddhaviųayatāpādanena yathāruci pårvānubhåtatvāvimar÷anena navam eva taü tam artham ābhāsayati saünive÷avi÷eųaü ca / tatrāsav arthaū sahaja evāsti // ata eva yathābhãųņa- samullekhāvabhāsanāt / j¤ānakriye sphuņe eva siddhe sarvasya jãvataū // Ipk_1,6.11 // Ipv: apårvārthanirmāõaj¤ānasāmārthyāc ca vikalpa eva sarvasya sarvaj¤atvaü sarvakartįtvaü ca sphuņam iti j¤ānādhikāre ųaųņham āhnikam saptamam āhnikam yā caiųā pratibhā tattat- padārthakramaråųitā / akramānantacidråpaū pramātā sa mahe÷varaū // Ipk_1,7.1 // Ipv: tattatpadārthakramācchurita÷ caiųo 'ntaūsthita eva ābhāsaū sarvasaüvitkālavyāpyakramānantacinmaya ātmasaüj¤aū pramātā svāīgabhåte prameye nirmātįtayā mahe÷vara÷ ca // tattadvibhinnasaüvitti- mukhair ekapramātari / pratitiųņhatsu bhāveųu j¤āteyam upapadyate // Ipk_1,7.2 // Ipv: anekasaüvitsrotomukhair ekapramātįsindhum upalãya bhāvabhedāū kāryakāraõatādivyavahārasamanvayaü bhajante // de÷akālakramajuųām arthānāü svasamāpinām / sakįdābhāsasādhyo 'sāv anyathā kaū samanvayaū // Ipk_1,7.3 // Ipv: svaråpam avabhāsanaü ca bhāvānāü svātmapariniųņhitam eva / yugapadekābhāsanibandhana÷ caiųāü samanvayaū / sa abhinnaū pramātįlãnatayā kalpate / pratyakųānupalambhānāü tattadbhinnāü÷apātinām / kāryakāraõatāsiddhi- hetutaikapramātįjā // Ipk_1,7.4 // Ipv: kāryakāraõabhāva iva tatsiddhir api pratyakųānupalambhair ekapramātįmukhena samanvayam āgatya kriyate, asamanvitāū pratyakųānupalambhāū kramikasvaviųayamātraj¤āpanakųãõā nānyonyāpekųopalakųaõakųamāū // smįtau yaiva svasaüvittiū pramāõaü svātmasaübhave / pårvānubhavasadbhāve sādhanaü saiva nāparam // Ipk_1,7.5 // Ipv: pårvānubhasvasaüvedanasya abhāvāt smįtisvasaüvedanam eva atraikārthābhāsamayapramātįråpaü smįtisvaråpa iva pramāõam / smįteū pårvānubhavābhāsābhāve kāryakāraõabhāvāsiddher na kāryaliīgatā // bādhyabādhakabhāvo 'pi svātmaniųņhāvirodhinām / j¤ānānām udiyād eka- pramātįpariniųņhiteū // Ipk_1,7.6 // Ipv: bhinnasvābhāsamātraniųņhānāü j¤ānānāü ko virodhaū, tat kathaü bādhyabādhkatvam / ekaprāmātįvi÷rāntau tu yuktam // viviktabhåtalaj¤ānaü ghaņābhāvamatir yathā / tathā cecchuktikāj¤ānaü råpyaj¤ānāpramātvavit // Ipk_1,7.7 // Ipv: iha bhåtale ghaņo nāstãti ghaņābhāvaj¤ānaü kevalabhåtalaj¤ānam eva ÷ånyabhåtalasya ghaņābhāvaråpatvāt / tathaiva yadi ÷uktikārajatayor aparasparātmatvāc chuktikāj¤ānaü rajatāj¤ānam iti pratyakųaü bādhakam // naivaü ÷uddhasthalaj¤ānāt siddhyet tasyāghaņātmanā / na tåpalabdhiyogyasyāpy atrābhāvo ghaņātmanaū // Ipk_1,7.8 // Ipv: kevalabhåtalajnānād bhåtalasyāghaņātmatā sidhyati, na tu tatrādhāre bhinno dar÷anayogyo 'pi ghaņo nāsti // viviktaü bhåtalaü ÷a÷vad bhāvānāü svātmaniųņhiteū / tat kathaü jātu tajj¤ānaü bhinnasyābhāvasādhanam // Ipk_1,7.9 // Ipv: bhåtalam abhåtalaviviktaü sadaiva tat kathaü tajj¤ānaü kadācid eva tatra bhinnaghaņābhāvaü sādhayet / bhinnaghaņaviviktatā ca bhåtalasya kadācit kaü råpaü syād yadi ghaņasahitatāpi kadācit svaråpaü bhavet, na tv evam / padārtau dvav eva svātmapariniųņhitau, sāhityaü na tadatiriktam ubhayātmakam ekaråpam / j¤ānam ekaü tåbhayābhāsasaüsargātmakam apy ekābhāsaj¤ānāntarābhāvaråpam / vastu punaū svātmaniųņham eva paricchinattãti na vastubalena prade÷adar÷anāt prade÷asiddhivad ghaņābhāvasiddhiū / ubhayābhāsaikaj¤ānātmakakāryābhāvāt tu syāt / na caivaü vyavadhānena pratãtiū prade÷adar÷anād eva tatsiddheū // kim tv ālokacayo 'ndhasya spar÷o voųõādiko mįduū / tatrāsti sādhayet tasya svaj¤ānam aghaņātmatām // Ipk_1,7.10 // Ipv: prade÷eųv ālokapuraü santamase mįdum uųõādikaü spar÷aü vā ghaņaråpaspar÷ābhāvātmakam anubhåyālokādi ghaņābhāvo 'trāsti, ghaņo nāstãti vyavahartuü yuktam // pi÷ācaū syād anāloko 'py ālokābhyantare yathā / adį÷yo bhåtalasyānta na niųedhyaū sa sarvathā // Ipk_1,7.11 // Ipv: na caivam ālokasya pi÷ācānyatvāt tatra pi÷ācaniųedhaprasaīgaū, sa hy adį÷yo 'nyatve 'pi yathā mįdgolakasyāpy antaranivāryas tathālokasyāntare / tatas tasya anyamata ivāsmanmate 'pi nādį÷yatvād abhāvasiddhiū // evaü råpyavidābhāva- råpā ÷uktimatir bhavet / na tv ādyarajataj¤apteū syād aprāmāõyavedikā // Ipk_1,7.12 // Ipv: ÷uktij¤ānam eva rajataj¤ānābhāvaråpaü sidhyati, tadānãntana÷uktij¤ānānubhavena na bhinnasyātãtasya råpyaj¤ānasyāprāmāõyam // dharmyasiddher api bhaved bādhā naivānumānataū / svasaüvedanasiddhā tu yuktā saikapramātįjā // Ipk_1,7.13 // Ipv: ÷uktikāj¤ānakāle ca na pårvaü rajataj¤ānam asti / tataū sa dharmã na siddha iti nānumānena bādhā, ekapramātįmayasvasaüvedane tv ekade÷āvaųņambhyubhayaj¤ānamayasaübandhabhāsanāt sidhyati / pa÷cātsaüvādaū pratyakųasvasaüvedane pårvasyāpi tasya bhāsanād ekaü pramāõam itarad anyatheti bhavati / saüvādo 'py ekapramātįkįtaū // ittham atyarthabhinnārthāvabhāsakhacite vibhau / samalo vimalo vāpi vyavahāro 'nubhåyate // Ipk_1,7.14 // Ipv: māyā÷aktyā bhedaviųayo 'yaü sarvo vyavahāras tathāj¤ānaināü ÷uddho 'j¤ānāndhānāü tu malinas tattadbhinnārthāvabhāsabhāji bhagavati saübhāvyate 'nubhavena // iti j¤ānādhikāre saptamam āhnikam // tātkālikākųasāmakųya- sāpekųāū kevalaü kva cit / ābhāsā anyathānyatra tv andhāndhatamasādiųu // Ipk_1,8.1 // Ipv: ābhāsāū kadācit sannihitapratyakųākųiptā ghaņo 'yam iti vyavahārahetavaū, andhatamasādau tu pårvānubhavotthitāū // vi÷eųo 'rthāvabhāsasya sattāyāü na punaū kva cit / vikalpeųu bhaved bhāvi- bhavadbhåtārthagāmiųu // Ipk_1,8.2 // Ipv: smįtyutprekųāråpeųu pratyakųapįųņhapātiųu svatantreųu vānyeųu vikalpeųu kālatrayaviųayeųv arthāvabhāso 'ntas tulya evāvasthitaū // sukhādiųu ca saukhyādi- hetuųv api ca vastuųu / avabhāsasya sadbhāve 'py atãtatvāt tathā sthitiū // Ipk_1,8.3 // Ipv: sukhaduūkhādyābhāsās tatsādhanābhāsā÷ ca sadaivāntaū santo 'pi na tadāhlādādimayãü sthitiü kurvanty atãtatvād bahis tadānãm abhāvāt tadātvavi÷iųņānāü ca tathākāritvāt // gāķham ullikhyamāne tu vikalpena sukhādike / tathā sthitis tathaiva syāt sphuņam asyopalakųaõāt // Ipk_1,8.4 // Ipv: kuta÷ cit prayatnanive÷āt svatantravikalpollikhitaü sphuņam eva sukhādi jātaü vikāsādihetuū // bhāvābhāvāvabhāsānāü bāhyatopādhir iųyate / nātmā sattā tatas teųām āntarāõāü satāü sadā // Ipk_1,8.5 // Ipv: sarveųām ābhāsānāü bhāvābhāvaviųayānām abahãråpatve 'pi sattāsty eva smįtyādau, bāhyatvam hi teųām upādhir na svaråpam / abhāvābhāsasyāntaūsattāyām api bahirabhāvāt tathātvam // āntaratvāt pramātraikye naiųāü bhedanibandhanā / arthakriyāpi bāhyatve sā bhinnābhāsabhedataū // Ipk_1,8.6 // Ipv: anta÷ ca sarveųām eva nãlasukhādyā bhāsānām sadā sattve 'pi pramātįmātraråpatvāt kāryakāraõādibhedā÷rayā nārthakriyā, pramātur bhede 'pi bauddhacākųuųatvādibhedenābhāsabhedād ābhāsā÷ritārthakāritāpi bhidyate råpādãnām // cinmayatve 'vabhāsānām anta eva sthitiū sadā / māyayā bhāsamānānāü bāhyatvād bahir apy asau // Ipk_1,8.7 // Ipv: citsvaråpatvenābhāsānāü sadāntastattva eva sthitiū / māyā÷aktyā bahiū pratyakųatvena prakā÷yamāneųu bhāveųu prakā÷āvyatirikteųu bahirābhāsa ity ucyate, tad api teųām āntaratvam eva sisįkųādau tu bhāvānām api // vikalpe yo 'yam ullekhaū so 'pi bāhyaū pįthakprathaū / pramātraikātmyam āntaryaü tato bhedo hi bāhyatā // Ipk_1,8.8 // Ipv: vikalpe ghaņādyullekha÷ cakųurādyagocare 'pi pįthagābhāsād bāhya eva / ahaüvimar÷o hy āntaratvaü, idam iti tu bāhyatā / evaü ca ghaņādãnām ubhayã bāhyatā bāhyāntaūkaraõadvayãvedyatā, sukhādes tv ekāntaūkaraõavedyataiva // ullekhasya sukhāde÷ ca prakā÷o bahir ātmanā / icchāto bhartur adhyakųa- råpo 'kųādibhuvāü yathā // Ipk_1,8.9 // Ipv: ullekhasukhaduūkhalajjādãnāü cākųuųānāü råpādãnām ive÷varasya ÷aktyā sākųātkaraõaråpo bauddhaū prakā÷aū // tadaikyena vinā na syāt saüvidāü lokapaddhatiū / prakā÷aikyāt tad ekatvaü mātaikaū sa iti sthitam // Ipk_1,8.10 // Ipv: tattadvibhinnasaüvidanusandhānena hi vyavahāraū / eka÷ ca prakā÷ātmā tadanusandhānaråpaū sa eva caikaū pramātā paramātmasaüj¤aū // sa eva vimį÷attvena niyatena mahe÷varaū / vimar÷a eva devasya ÷uddhe j¤ānakriye yataū // Ipk_1,8.11 // Ipv: sa paramātmā cidråpovimar÷ākhyenaiva mukhyasvabhāvenāvyabicāriõā mahe÷varaū / cittattvasya vi÷vātmanaū ÷ivasaüj¤asyāhaüvimar÷anam eva ÷uddhe j¤ānakriye, bhinnābhinnaj¤eyakāryagate tv ã÷varasya ÷uddhā÷uddhe, bhinnārthaviųaye tu puüsaū sattvarajovįttiråpe prakā÷apravįttisaüj¤e tamasā saükucite '÷uddhe eva// iti j¤ānādhikāre 'ųņamāhnikam // iti j¤ānādhikāraū // ************************************************************************** kriyādhikāraū // prathamam āhnikam// ata eva yad apy uktaü kriyā naikasya sakramā / eketyādi pratikųiptaü tad ekasya samarthanāt // Ipk_2,1.1 // Ipv: ekacittattvasamarthanād ekasaübandhã vyāpāra eka eveti kriyāpy apakįtadåųaõā // sakramatvaü ca laukikyāū kriyāyāū kāla÷aktitaū / ghaņate na tu ÷ā÷vatyāū prābhavyāū syāt prabhor iva // Ipk_2,1.2 // Ipv: māyā÷akter bhinnabhāvāvabhāsānāü kriyā ca kāla÷aktiva÷āt sakramā na tv ātmavimar÷aråpānādinidhanā prabhoū svabhāvabhåtā // kālaū såryādisaücāras tattatpuųpādijanma vā / ÷ãtoųõe vātha tallakųyaū krama eva sa tattvataū // Ipk_2,1.3 // Ipv: sā sā prasiddhā kriyā kālaū ÷ãtādi vā tadupalakųitaū sarvabhinnāvabhāsamānabhāvopādhibhåtaū krama eva vāsau tasyaivopayogāt // kramo bhedā÷rayo bhedo 'py ābhāsasadasattvataū / ābhāsasadasattve tu citrābhāsakįtaū prabhoū // Ipk_2,1.4 // Ipv: anyonyābhāsa÷ånyabhinnabhāvāvabhāsavaicitryakriyaiva prabhor bhāveųu kramahetuū // mårtivaicitryato de÷a- kramam ābhāsayaty asau / kriyāvaicitryanirbhāsāt kālakramam apã÷varaū // Ipk_2,1.5 // Ipv: anekasyānyonyabhedābhāsād de÷akramaū kriyāmukhena kālakramo 'pi / ekasya tu bhāvasya tattajjanmasattāvipariõāmādikriyābhedāt kālakrama eva // sarvatrābhāsabhedo 'pi bhavet kālakramākaraū / vicchinnabhāsaū ÷ånyāder mātur bhātasya no sakįt // Ipk_2,1.6 // Ipv: sarvatrārthe vicitro 'vabhāsaū ÷ånyadehāder eva pramātuū kālakramābhāsahetur, sa hi prākkālo na tathā tadānãü bhāsate smįtiü vihāya svavartamānāpekųayā cāsau bhåtabhaviųyatte vyavaharati / sakįdvibhātasya tu bhāsanakriyāvicchedād āvįttigaõanābhāvān nātmanãvārtheųv api kālabhedaū / de÷akramo 'pi bhāveųu bhāti mātur mitātmanaū / svātmeva svātmanā pårõā bhāvā bhānty amitasya tu // Ipk_2,1.7 // Ipv: parimitaü pramātaram apekųya bhāvas tato 'nyonyaü ca bhinnā dårādivyapade÷abhāja÷ ca, prakā÷aikaråpatvena tv ã÷varasya na kvāpy \var{kvāpy\lem \em kvapy \ed} aprakā÷asaübhavāt paramāõav api / prakā÷aghanasya nātmano bhinnaü dåraü vānyānyato vā kiücid ābhāti // kiü tu nirmāõa÷aktiū sāpy evaü viduųa ã÷ituū / tathā vij¤ātįvij¤eya- bhedo yad avabhāsyate // Ipk_2,1.8 // Ipv: evaü pårõatayā prakā÷amānasyāpi parame÷varasya saiųā sįųņi÷aktir yaj j¤ātįj¤eyasvabhāvā bhāvāū svato 'nyonyaü ca vibhāgenāvasãyante, na ca tathāvasāyena tasya svaråpasthitis tirodhãyate // iti kriyādhikāre prathamam āhnikam // dvitãyam āhnikam // kriyāsaübandhasāmānya- dravyadikkālabuddhayaū / satyāū sthairyopayogābhyām ekānekā÷rayā matāū // Ipk_2,2.1 // Ipv: kriyāvad anye 'pi saübandhādaya ekānekaviųayā api satyābhāsāū, sarvadopayoginām eųām arthavattvenāpariharaõãyatvāt // tatraikam āntaraü tattvaü tad evendriyavedyatām / saüprāpyānekatāü yāti de÷akālasvabhāvataū // Ipk_2,2.2 // Ipv: abhinnam eva tattvam anto bahir ābhāsabhedād ekānekam, bahirde÷akālasvabhāvabhedābhāsasaübhedamayaikaikaū svalakųaõābhāsānām anekatvāt // taddvayālambanā etā mano 'nuvyavasāyi sat / karoti mātįvyāpāra- mayãū karmādikalpanāū // Ipk_2,2.3 // Ipv: madhyasthatayāntarbahistattvaviųayā mānasyaū kriyādikalpanāū pramātįvyāpāraråpāū // svātmaniųņhā viviktābhā bhāvā ekapramātari / anyonyānvayaråpaikya- yujaū saübandhadhãpadam // Ipk_2,2.4 // Ipv: rāj¤aū puruųa ityādisaübandhadhiyo 'ntaūsamanvayād aikyaü bahiū saübandhibhedaü cālambante // jātidravyāvabhāsānām bahir apy ekaråpatām / vyaktyekade÷abhedaü cāpy ālambante vikalpanāū // Ipk_2,2.5 // Ipv: gava÷ caitra iti ca matayo bahir api gomātraikaghanapuruųavi÷eųākārābhāsaikyaü svalakųaõāvayavābhāsabahutvaü ca parāmį÷anti // kriyāvimar÷aviųayaū kārakāõāü samanvayaū / avadhyavadhimadbhāvānvayālambā digādidhãū // Ipk_2,2.6 // Vį: kāųņhasthalãdevadattaudanānāü pacatãty antaūsamanvayād bahirbhedāc caikānekaviųayā kriyāmatiū / de÷akālakramo 'pi bhāvānām avadhyavadhimadråpāõām anyonyāpekųaū saübandhabheda eva tathaivaikānekamayaū / jātidravyakriyāsaükhyādimatayaū sarvā eva saübandhavi÷eųasamavāyaviųayā eva // evam evarthasiddhiū syān mātur arthakriyārthinaū / bhedābhedavatārthena tena na bhrāntir ãdį÷ã // Ipk_2,2.7 // Ipv: ekānekaråpair eva kriyādibhir evam ābhāsānuguõyaråpaū pramātus tadarthino 'rthakriyāsaüvādaū / tato na tadbuddhayo bhrāntāū // iti kriyādhikāre dvitãyam āhnikam // tįtãyam āhnikam // idam etādįgityevaü yad va÷ād vyavatiųņhate / vastu pramāõaü tat so 'pi svābhāso 'bhinavodayaū // Ipk_2,3.1 // so 'ntas tathāvimar÷ātmā de÷akālādyabhedini / ekābhidhānaviųaye mitir vastuny abādhitā // Ipk_2,3.2 // Ipv: yadāyattā hi vastunaū svaråpeõa nityatāvi÷eųaõair vā vyavasthāpyamānatā sa pramātuū svatvenāpårvavastvābhāsaiva sthitaū pramāõam / sa eva cābhāso 'yam iti nitya iti vā tathaiva pįthaktayābhinavatvena ca pramātary uparåķho vimar÷aråpatām āpanno vimar÷abhedānusāryaikaika÷abdavācye pįthakpįthag eva tiraskįtade÷ādibhede tasminn ābhāta eva sāmānyaråpe vastuni svakārthakriyāprāpte pramāõāntareõābādhitasthairyā pramitiū pramātįvyāpāraū // yathāruci yathārthitvaü yathāvyutpatti bhidyate / ābhāso 'py artha ekasminn anusaüdhānasādhite // Ipk_2,3.3 // Ipv: ekasminn eva caikapratyavamar÷asāmarthyopapādite vastuni svecchāva÷ād arthitvānurodhād vā naipuõyava÷ād vāvabhāsabhedaū // tathā hi dãrghavįttordhvapuruųa- dhåmacāndanatādibhiū / yathābhāsā vibhidyante de÷akālāvibhedinaū // Ipk_2,3.4 // tathaiva sadghaņadravya- kā¤canojjvalatādayaū / ābhāsabhedā bhinnārtha- kāriõas te padaü dhvaneū // Ipk_2,3.5 // Ipv: ekasminn eva ghaņādav arthe 'vadhitsāva÷ād dãrghatā trya÷ratāpārimāõķalyādi vābhāti, cihnavyavadhānachāyāmātrārthitāyāü puruųa evordhvatāmātraü pratibhāti, tatkāryārthitāyāü tu nyakųeõekųamāõasya puruųaū / dhåmamātram eva kasya cid ābhāsate, tadvidas tu tārõatādi maõiråpyādivi÷eųa iva / sa ca tathā bhidyamāno 'pi de÷akālabhedaü na spį÷ati / tathaiva ghaņa eva san nityābhāso 'nyādįg eva paņādyanantā÷eųārthasādhāra~aū sattāmātrasādhyasatparāmar÷ādyarthakriyākārã, tatraiva ghaņa iti cābhāso 'ntarbahiųkaraõaj¤eyaū pįthubudhnodarākārārthasāmānyo 'nya eva yaū paņādiųu nāsti, kā¤cana iti cāparo yo mįõmayādiųu nāsti sa ca tathārthitādiva÷ād aindriyaka eva jāyate / ekaika÷ cāsav ābhāsa ekaikena ÷abdena vyavahārārthaü tattanniyatārthakriyārthibhir abhidhãyate, ghaņa iti na sattābhidhãyate na ca kā¤cana iti ghaņābhāsaū / caitra iti bālyādisādhāraõo de÷ādirahitas tathaiva ca / tato 'rthakriyā bhinnā // ābhāsabhedād vastånāü niyatārthakriyā punaū / sāmānādhikaraõyena pratibhāsād abhedinām // Ipk_2,3.6 // Ipv: ekasminn eva svalakųaõe pratyābhāsaü niyati÷aktyā kāryaü niyamitaü tathābhåtānekakāryakįdābhāsabhedādhikaraõam ekaü ca / sāmānādhikaraõyābhāsava÷ād vastu / anekasyaikatā hi sāmānādhikaraõyam // pįthagdãpaprakā÷ānāü srotasāü sāgare yathā / aviruddhāvabhāsānām ekakāryā tathaikyadhãū // Ipk_2,3.7 // Ipv: bhinnāū pradãpaprabhā avibhāgenāvabhāsante nadãpravāhā÷ ca sindhubuddhau pānake ca te te rasās, tathā ÷auklyamahattvapaņatvādyavabhāsāū parasparānuprave÷akųamāū, na tu nãlapãtādyavabhāsās tattadekakāryaikadravyābhāsabhāvena kalpante pratyakųa eva / tad etat sāmānādhikaraõyam // tatrāvi÷iųņe vahnyādau kāryakāraõatoųõatā / tattacchabdārthatādyātmā pramāõād ekato mataū // Ipk_2,3.8 // Ipv: kadā cid de÷ādisahabhāvāvachinnasvalakųaõaråpavi÷eųatyāgenaikasāmānyaråpāgnyābhāsamātra eva trailokyatraikālyagāmitvena nijapramāõād ekasmād eva vi÷iųņakāryakāraõatoųõordhvabhāg agni÷abdavācyatādisvabhāvasiddhiū // sā tu de÷ādikādhyakųa- ntarabhinne svalakųaõe / tātkālikã pravįttiū syād arthino 'py anumānataū // Ipk_2,3.9 // Ipv: kāyapravįttiū puno de÷akālādipratyakųabhedasāhityena svalakųaõa eva tadarthitayā pramāõasamåhād eva / anumānād api dharmipratyakųavi÷iųņād eva pravįttiū // dårāntikatayārthānāü parokųādhyakųatātmanā / bāhyāntaratayā doųair vya¤jakasyānyathāpi vā // Ipk_2,3.10 // bhinnāvabhāsacchāyānām api mukhyāvabhāsataū / ekapratyavamar÷ākhyād ekatvam anivāritam // Ipk_2,3.11 // Ipv: dårāntikādisphuņāsphuņatvādinā bahiranta÷caratvena vābhāsasya cchāyāmātrabhede 'pi tanmukhyasvabhāvaråpapratyavamar÷aikyād arthānām aikyam abādhitam // arthakriyāpi sahajā nārthānām ã÷varecchayā / niyatā sā hi tenāsyā nākriyāto 'nyatā bhavet // Ipk_2,3.12 // Ipv: ullekhaghaņādãnāü bāhyārthakriyāvirahe 'pi ghaņāditayaiva, asvabhāvikatvāt tasyā ã÷vareõa pratyābhāsaü niyamitāyāū // rajataikavimar÷e 'pi ÷uktau na rajatasthitiū / upādhide÷āsaüvādād dvicandre 'pi nabho 'nyathā // Ipk_2,3.13 // Ipv: rajate ÷uktau ca rajatāvamar÷aikyena rajatatve 'pi punaū ÷uktide÷asaīgatibādhenopādhisaüvādābhāvāt tadbuddhir asthairyād bhrāntā / dvicandre 'pi nabhode÷āsaüvādān mithyā // guõaiū ÷abdādibhir bhedo jātyādibhir abhinnatā / bhāvānām ittham ekatra pramātary upapadyate // Ipk_2,3.14 // Ipv: bhāvānāü ÷abdaråpasaüsthānādinā bhedākųepo jātyādinā caikatākųepo 'nubhåyamānaū pramātraikye ghaņate / anyonyabhedavyavasthāpy anusaüdhānāyattā // vi÷vavaicitryacitrasya samabhittitalopame / viruddhābhāvasaüspar÷e paramārthasatã÷vare // Ipk_2,3.15 // pramātari purāõe tu sarvadā bhātavigrahe / kiü pramāõaü navābhāsaū sarvapramitibhāgini // Ipk_2,3.16 // Ipv: apårvābhāsasyāsiddhavastusādhanān nityāvabhāsinaū pramātur na pramāõopayogaū / tattannavābhāsānāü tattatpramāõatvāt kāmaü sa pramāõam anyasya syān na tu svātmanaū sadā siddhasya, kevalaü vibhuū pramitau svātantryāt pramātaiva / te te vicitrā vi÷vābhāsās tasmin sthāyini vaicitryeõopapadyante / tad icchāto 'parāvabhāsamānārthānāü tatsārasvaråpabhraü÷e māyā÷aktiva÷ād unmajjananimajjane, tattvatas tasyaivāparādhãnā sattā sadātanã viruddhaprākpradhvaüsābhāvādiprayogāt, sa api yāvad upadi÷yate bhāvābhāvābhyāü tāvat sa eva pramātįtāü bhajata upadidikųor abhāvād upade÷ānupapatteū // apravartitapårvo 'tra kevalaü måķhatāva÷āt / ÷aktiprakā÷ene÷ādi- vyavahāraū pravartyate // Ipk_2,3.17 // Ipv: māyāvyāmohava÷āt kevalam asminn ātmani pramātįråpe ÷ive÷varādivyavahāro yo na pravartitaū sa ÷uddhasvātantryādihetupradar÷anena bhāvanādyupade÷āya sādhyate // iti kriyādhikāre tįtãyam āhnikam // eųa cānanta÷aktitvād evam ābhāsayaty amån / bhāvān icchāva÷ād eųā kriyā nirmātįtāsya sā // Ipk_2,4.1 // Ipv: pramātā cidråpo 'nanta÷aktir ã÷varaū svecchāva÷āt tathā tān bhāvān ābhāsayet / saiva cecchā÷aktir nirmātįtākhyā kriyā tasya // jaķasya tu na sā ÷aktiū sattā yad asataū sataū / kartįkarmatvatattvaiva kāryakāraõatā tataū // Ipk_2,4.2 // Ipv: jaķaü pradhānaparamāõubãjādi tu na ÷aktam asato nirmāõe, kartįtvam eva hi kāraõatvaü karmataiva ca kāryatvaü na tv anyat // yad asat tad asadyuktā nāsataū satsvaråpatā / sato 'pi na punaū sattālābhenārtho 'tha cocyate // Ipk_2,4.3 // kāryakāraõatā loke sāntarviparivartinaū / ubhayendriyavedyatvaü tasya kasyāpi ÷aktitaū // Ipk_2,4.4 // Ipv: asataū satsvabhāvatā viruddhā sata÷ ca siddhā / siddhasyaivāntarbāhyāntaūkaraõadvayãvedyatāpādanam ã÷vareõotpādanam // evam ekā kriyā saiųā sakramāntarbahiūsthitiū / ekasyaivobhayākāra- sahiųõor apapāditā // Ipk_2,4.5 // Ipv: saiųā kriyāntarbahiūsthitiråpatayā sakramāpy ekasya svasaüvitsiddhasya kartur ābhāsachāyābhede 'py aikyena pratyavamį÷yasya karmaõa÷ caikasya saünaüdhinã tadabhinnā÷rayatvād ekatvena sādhitā // bahis tasyaiva tatkāryaü yad anta yad apekųayā / pramātrapekųayā coktā dvayã bāhyāntarasthitiū // Ipk_2,4.6 // Ipv: arthasya bāhyatāpādanaü kāryatvaü, tato bāhyatā kāryatā caikāpekųayā pramātaram apekųya cāntarbahirvyavahāraū / tatas tasyaiva kāryam // mātaiva kāraõaü tena sa cābhāsadvayasthitau / kāryasya sthita evaikas tad ekasya kriyoditā // Ipk_2,4.7 // Ipv: evaü pramātaiva kāraõaü sa ca bāhyāntarakāryābhāsakrame 'py eka evety evam apy ekasya kartuū siddhā kriyā // ata evāīkure 'pãųņo nimittaü parame÷varaū / tad anyasyāpi bãjāder hetutā nopapadyate // Ipk_2,4.8 // Ipv: bāhyābhāsatāpādanam utpādanam iti cidråpasyaiva kāraõatā tato 'īkurādau nimittakāraõatve÷varaū kai÷ cid iųņo, na cāpi bãjāder jaķasya kāraõatā niranusaüdhānasya yuktā // tathā hi kumbhakāro 'sāv ai÷varyaiva vyavasthayā / tattanmįdādisaüskāra- krameõa janayed ghaņam // Ipk_2,4.9 // Ipv: kumbhakāraråpe pramātari kāraõe sthite 'pi mįdādisaüskārāpekųā ghaņasye÷varakįtaniyatisaüj¤amaryādayā na svabhāvena // yoginām api mįdbãje vinaivecchāva÷ena tat / ghaņādi jāyate tattat- sthirasvārthakriyākaram // Ipk_2,4.10 // Ipv: mįdādyanapekųasya yoginām icchāmātreõa ghaņādeū sthirasya ghaņādyarthakriyākāriõa÷ ca nirvįttiū // yoginirmāõatābhāve pramāõāntarani÷cite / kāryaü hetuū svabhāvo vāta evotpattimålajaū // Ipk_2,4.11 // Ipv: ata eva kāryaü svabhāvo vā tadutpattigarbho yoginirmitatvābhāvani÷cayābhāve hetvābhāsaū / tanni÷caye puna ã÷varaniyatyapekųayā hetutā syāt // bhåyas tattatpramātreka- vahnyābhāsādito bhavet / parokųād apy adhipater dhåmābhāsādi nåtanam // Ipk_2,4.12 // kāryam avyabhicāryasya liīgam anyapramātįgāt / tadābhāsas tadābhāsād eva tv adhipateū paraū // Ipk_2,4.13 // Ipv: avahnyābhāsasphuraõapårvako 'pi jāyamāno dhåmābhāso dårādau niyati÷aktyā kįtasāmarthyād agnyābhāsād eva tadde÷agatatattatpramātrantarasādhāraõāt tasyaiva sa avyabhicāreõa gamako, jātaråķhas tu dhåmābhāsas tadvahnyābhāsasyātyantaparikųayāt tattatpramātrantaragād dhåmābhāsād eva parokųād api pårvavat kįtādhipatyāt // asmin satãdam astãti kāryakāraõatāpi yā / sāpy apekųāvihãnānāü jāķānāü nopapadyate // Ipk_2,4.14 // Ipv: asmin satãdaü bhavatãti niyataü paurvāparyaü kįttikārohinyudayayor akāryakāraõayor apy astãti pårvasya sāmarthye parasya satteti syāt kāryakāraõabhāvas, tac cāpekųārahitānāü jāķānāü na yuktam / etāvad etat syāt pårvasya sāmarthyaü parasya sattā na caivaü kiücid uktaü syān na ca pårvasya sāmarthyalakųaõaū svabhāvaū parasattāråpaū // na hi svātmaikaniųņhānām anusandhānavarjinām / sadasattāpade 'py eųa saptamyarthaū prakalpyate // Ipk_2,4.15 // Ipv: sad asad vā kāryaü kāraõam apy ātmaparyavasitaü jaķam anusandhāna÷ånyaü nānyāpekųasvabhāvaü tata÷ ca nātra pradhānāpekųāmayo guõavibhaktyartho ghaņate // ata eva vibhaktyarthaū pramātrekasamā÷rayaū / kriyākārakabhāvākhyo yukto bhāvasamanvayaū // Ipk_2,4.16 // Ipv: ekapramātįsaülagnas tu kriyākārakabhāvākhyo vibhaktyartho bhåmibãjodakādãnāü samanvayo yukto na tu ÷uųko 'nyaū kāryakāraõabhāvaū // parasparasvabhāvatve kāryakāraõayor api / ekatvam eva bhede hi naivānyonyasvaråpatā // Ipk_2,4.17 // Ipv: kāryakāraõayor anyonyaråpatve 'py ekataiva syān na tadbhāvaū // ekātmano vibheda÷ ca kriyā kālakramānugā / tathā syāt kartįtaivaivaü tathāpariõamat tayā // Ipk_2,4.18 // Ipv: ekasvabhāvasya bhedena sthitiū pariõāmaū kālakalitaū kriyaiva, tataū pariõāme svatantrasya ÷āktimataū kartįtaiva hetunā // na ca yuktaü jaķasyaivaü bhedābhedavirodhataū / ābhāsabhedād ekatra cidātmani tu yujyate // Ipk_2,4.19 // Ipv: jaķasyābhinnātmano bhedenāvasthiter virodhād ayuktaü, svacche cidātmany ekasminn evam anekapratibimbadhāraõenāvirodhād yujyate // vāstave 'pi cidekatve na syād ābhāsabhinnayoū / cikãrųālakųaõaikatva- parāmar÷aü vinā kriyā // Ipk_2,4.20 // Ipv: ekasmi¤ cittattve 'py akasmād ābhāsabhedo na ghaņate, na ca tatra kriyātvam / yadā tu sa cidātmā tathācikãrųayā parāmį÷an bahir ābhāsayati tadā tad upapadyate / jaķasyāpy asti bhavatãty asyām api sattākriyāyāü bubhåųāyogena svātantryābhāvād akartįtvaü, tena pramātaiva taü bhāvayati tena tena vā himācalādinā råpeõa sa bhavatãty atra paramārthaū // itthaü tathā ghaņapaņādyābhāsajagadātmanā / tiųņhāsor evam icchaiva hetutā kartįtā kriyā // Ipk_2,4.21 // Ipv: cidvapuųaū svatantrasya vi÷vātmanā sthātum icchaiva jagat prati kāraõatā kartįtāråpā saiva kriyā÷aktiū / evaü cidråpasyaikasya kartur eva cikãrųākhyā kriyā mukhyā, nākartįkaü karmāsti karmādãnāü kartįmukhenopacārataū // iti kriyādhikāre caturtham āhnikam // iti kriyādhikāraū // ************************************************************************** 3. āgamādhikāraū // 3.1 prathamam āhnikam // evam antarbahirvįttiū kriyā kālakramānugā / mātur eva tadanyonyāviyukte j¤ānakarmaõã // Ipk_3,1.1 // Ipv: pramātur antaūsthitasyātmano bahiųkāra eva kramānugatā kriyeti parasparāvirahite tasya j¤ānakriye // kiü tv āntarada÷odrekāt sādākhyaü tattvam āditaū / bahirbhāvaparatve tu parataū pārame÷varam // Ipk_3,1.2 // Ipv: ã÷itur antarbahiūsthitav antarbhāvaprādhānye punaū sādākhyaü tattvam, aparaü bahirbhāvodrekād ai÷varam // ã÷varo bahir unmeųo nimeųo 'ntaū sadā÷ivaū / sāmānādhikaraõyaü ca sadvidyāhamidaüdhiyoū // Ipk_3,1.3 // Ipv: unmeųanimeųau bahirantaūsthitã eve÷varasadā÷ivau, bāhyāntarayor vedyavedakayor ekacinmātravi÷rānter abhedāt sāmānādhikaraõyenedaü vi÷vam aham iti vi÷vātmano matiū ÷uddhavidyā // idaübhāvopapannānāü vedyabhåmim upeyuųām / bhāvānāü bodhasāratvād yathāvastvavalokanāt // Ipk_3,1.4 // Ipv: binnavedyabhåmav idantayā dį÷yatām āpāditānām api bhāvānāü cinmātrasāratvād aham idam iti tattvapratipattiū ÷uddhatāj¤āptiū // atrāparatvam bhāvānām anātmatvena bhāsanāt / paratāhantayācchādāt parāparada÷ā hi sā // Ipk_3,1.5 // Ipv: atredaütāmater aparatvam ahaütayā sarvasya vedyasyācchādanāt parateti parāparāvasthaiųā // bhedadhãr eva bhāveųu kartur bodhātmano 'pi yā / māyā÷akty eva sā vidyety anye vidye÷varā yathā // Ipk_3,1.6 // Ipv: bodhakartįtāmayasyāpi bhedena vi÷vekųaõaü vidyeti ke cit / māyā÷aktir apy eųā vidyaiva / saüsārottãrõatvāt tatrasthā mantre÷varavidye÷varāū // tasyai÷varyasvabhāvasya pa÷ubhāve prakā÷ikā / vidyā÷aktiū tirodhāna- karã māyābhidhā punaū // Ipk_3,1.7 // Ipv: saüsāriõām ai÷varyasya svātmanaspratyabhij¤ānaü vidyayā, pa÷ubhāvo māyayā // bhede tv ekarase bhāte 'haütayānātmanãkųite / ÷ånye buddhe ÷arãre vā māyā÷aktir vijįmbhate // Ipk_3,1.8 // Ipv: yadā bhāvā bhedenedaütayaiva bhāsante 'ham iti pramātįtvena ca dehādis, tadā viparyadvayahetur māyā÷aktir vimohinã nāma vibhor vijįmbhate // ya÷ ca pramātā ÷ånyādiū prameye vyatirekiõi / mātā sa meyaū san kālādikapa¤cakaveųņitaū // Ipk_3,1.9 // Ipv: ya÷ ca vyatiriktaprameyajāte pramātā ÷ånyādiū sa idam iti vedya eva vastutaū kālādyaiū pa¤cabhi÷ ca paratantrãkįtaū / tatra kālād vartamānābhāsena tasya bhåtabahviųyatsaübhavo, niyateū kāryakarmaphalaniyamo, rāgād bhogābhiųvaīgo, vidyākalābhyām, acidātmano 'svatantrasyāpãųajj¤ānakriye citsvātantryaråpe // trayoviü÷atidhā meyaü yat kāryakaraõātmakam / tasyāvibhāgaråpy ekaü pradhānaü målakāraõam // Ipk_3,1.10 // trayoda÷avidhā cātra bāhyāntaūkaraõāvalã / kāryavarga÷ ca da÷adhā sthålasåkųmatvabhedataū // Ipk_3,1.11 // Ipv: kāryāõi dvidhā / ÷abdaspar÷aråparasagandhāni såkųmatvena tanmātrasaüj¤āni pa¤ca, anyonyavyåhena sthålāni pįthivyādibuddhãndriyāõi, vākpāõipādapāyåpasthākhyāni pa¤ca karmendriyāõi, manobuddhyahaīkārā iti tridhāntahkaraõam iti trayoviü÷atibhedasya kāryakāraõātmanaū prameyasya målabhåtaikāvibhāgada÷ā prādhānākhyā // ity āgamādhikāre prathamam āhnikam // dvitãyam āhnikam // tatraitan mātįtāmātra- sthitau rudro 'dhidaivatam / bhinnaprameyaprasare brahmaviųõå vyavasthitau // Ipk_3,2.1 // Ipv: ÷ånye puryaųņakātmake 'tyantasåkųmadeha eva vā pramātįmātre sthitav anyaprameyopasaühāre rudro 'dhiųņhātā, bhinnaprameyābhāse sargasthitihetå brahmaviųõå // eųa pramātā māyāndhaū saüsārã karmabandhanaū / vidyābhij¤āpitai÷varya÷ cidghano mukta ucyate // Ipk_3,2.2 // Ipv: māyãya÷ånyāsipramātā niyatya karmādhãnaū saüsārã, vidyāva÷ād ātmatattvābhij¤ayā muktaū // svāīgaråpeųu bhāveųu pramātā kathyate patiū / māyāto bhediųu kle÷a- karmādikaluųaū pa÷uū // Ipk_3,2.3 // Ipv: ai÷varyada÷āyāü pramātā vi÷vaü ÷ārãratayā pa÷yan patiū puüstvāvasthāyāü tu rāgādikle÷akarmavipākā÷ayaiū parãtaū pa÷uū // svātantryahānir bodhasya svātantryasyāpy abodhatā / dvidhāõavaü malam idaü svasvaråpāpahānitaū // Ipk_3,2.4 // Ipv: svatantro bodhaū paramārthas, tathāråpatvād eva pårõaū / tasya svātantryād eva tathecchayā svātantryaü vinā bodhamātranirmāõe bodhitāü vinā svātantryamātranirmāõe vā pårõatvābhāvena parimitatvād dvidhāõutvaü tāttvikasvaråpaviparyāsān malatvam // bhinnavedyaprathātraiva māyākhyaü janmabhogadam / kartary abodhe kārmaü tu māyā÷aktyaiva tat trayam // Ipk_3,2.5 // Ipv: atraiva dvidhāõave vedyam abhinnam api bhedena yadā bhāti tadāto 'pi viparyāsān nāmnā māyãyaü malam / ahetånām api karmaõāü janmādihetubhāvaviųayaviparyāsād abodhātmakakartįgataü kārmam / tanmalatrayanirmāõe prabhor icchā māyā÷aktir ucyate // ÷uddhabodhātmakatve 'pi yeųāü nottamakartįtā / nirmitāū svātmano bhinnā bhartrā te kartįtātyayāt // Ipk_3,2.6 // Ipv: vedyānuparaktabodhānām api pårõakartįtva÷ånyatvāt svaråpānyatvena prabhuõā nirmāõam // bodhaikalakųaõaikye 'pi teųām anyonyabhinnatā / tathe÷varecchābhedena te ca vij¤ānakevalāū // Ipk_3,2.7 // Ipv: ÷uddhabodhānāü bodhatvanityatvād\var{#nityatvād\lem \corr; #nityatvādh# \Ed} bhede 'py anyonyabhedas tathaive÷vareõa nirmāõān nānyathā / te ca sāükhyapuruųaprāyā vij¤ānakevalā ity ucyate // ÷ånyādyabodharåpās tu kartāraū pralayākalāū / teųāü kārmo malo 'py asti māyãyas tu vikalpitaū // Ipk_3,2.8 // Ipv: ÷ånyaprāõādau bodharåpatātikrameõāhaütayā sthitāū pralayakevalinaū / teųām aõånāü karmasaüskāro 'py asti, māyāmalas tu vedyayogāyogābhyāü vikalpitaū // bodhānām api kartįtva- juųāü kārmamalakųatau / bhinnavedyajuųāü māyā- malo vidye÷varā÷ ca te // Ipk_3,2.9 // Ipv: kartįtāyoge 'pi bodhānāü karmottãrõānāü vidye÷varatve 'pi bhinnavedyayogān māyāmalam asty eva / pårõakartįtvābhāvād ã÷varād bhinnā anyonyaü ca pårvavad ata evaiųām aõutvam api syāt // devādãnāü ca sarveųāü bhavināü trividhaü malam / tatrāpi kārmam evaikam mukhyaü saüsārakāraõam // Ipk_3,2.10 // Ipv: devādãnāü sthāvarāntānāü saüsāriõāü trayo 'pi malāū, kārma eva saüsāraprayojakaū // kalodbalitam etac ca cittattvaü kartįtāmayam / acidråpasya ÷ånyāder mitaü guõatayā sthitam // Ipk_3,2.11 // Ipv: saüsāriõām etac ca cittattvaü kartįtāråpaü ÷ånyaprāõādau jaķe devasya kalā÷aktyopodbalyamānam upasarjanatvenāvasthānāt parimitam / ata÷ cātraiva mukhyam aõutvam // mukhyatvaü kartįtāyā÷ ca bodhasya ca cidātmanaū / ÷ånyādau tadguõe j¤ānaü tatsamāve÷alakųaõam // Ipk_3,2.12 // Ipv: etad eva punaū ÷ånyādi kartįtātmano bodhasya yadopasarjanatvenāste tadāsya pramātur etad bodhamayatām āpannasya j¤ānaü tacchaktisamāve÷alakųaõam ucyate // ÷ånye buddhyādyabhāvātmany ahantākartįtāpade / asphuņāråpasaüskāra- mātriõi j¤eya÷ånyatā // Ipk_3,2.13 // Ipv: buddhiprāõādiniųedhamātre yadāhaütābhimānena pramātįtā tadā sauųupte tāvanmātrāvasthitau vedyābhāvaū saüskārasya saübhave 'py aråpatvenānupalakųyatvāt / tāvataiva sāükhyapuruųād vi÷eųaū // sākųāõām āntarã vįttiū prāõādiprerikā matā / jãvanākhyāthavā prāõe 'hantā puryaųņakātmikā // Ipk_3,2.14 // Ipv: eųa eva ÷ånyapramātā sarvendriya÷aktisādhāraõajãvanākhyaprāõādipreraõāntarvįttir jãvākhyas, tāsām indriya÷aktãnām ahaütayā saha puryaųņakatvam athavā prāõāhaütayā pramātįtvena puryaųņakatā // tāvan mātrasthitau proktaü sauųupta[ü] pralayopamam / savedyam apavedyaü ca māyāmalayutāyutam // Ipk_3,2.15 // Ipv: ÷ånyatāyāü sthitau vedyābhāvān māyāmalābhāvaū, prāõādau sukhaspar÷ādivedyayogān māyāmalavat pralaya iva sauųuptaü padam // manomātrapathe 'py akųa- viųayatvena vibhramāt / spaųņāvabhāsā bhāvānāü sįųņiū svapnapadaü matam // Ipk_3,2.16 // Ipv: cakųurādãndriya÷aktyapravįttav api manaū÷aktyaiva dįųņaråpādyābhāse÷varasįųņir aõoū svapnapadam / anyapramātįsādhāraõaråpādyābhāsānuvįttitaū kālāntarānanuvįtter bhrāntir eųā // sarvākųagocaratvena yā tu bāhyatayā sthirā / sįųņiū sādhāraõã sarva- pramātéõāü sa jāgaraū // Ipk_3,2.17 // Ipv: sarvāntarbahiūkaraõa÷aktyā sįųņir jāgarā, tatrāpi pårvavad dvicandrādibhrāntiū // heyā trayãyaü prāõādeū prādhānyāt kartįtāguõe / taddhānopacayaprāya- sukhaduūkhādiyogataū // Ipk_3,2.18 // Ipv: etāni jāgarasvapnasuųuptāni prāõāder ātmatvenābhimanyamānasyodrekāt svātantryasyāpahrāsād dheyāni, svātantryasya mātrayopacayaū sukhaharųādayas tathaiva nyånatā duūkhadveųādayaū / sarvabhogātmā saüsāro bandhaū // prāõāpānamayaū prāõaū pratyekaü suptajāgratoū / tacchedātmā samānākhyaū sauųupte viųuvatsv iva // Ipk_3,2.19 // Ipv: sa ca prāõātmā [svapne] prāõāpānaråpa÷vāsapra÷vāsaråpo jāgare 'tha supte [atra] tayor api viųuvatãva rātridinayoū sāmye tannyånatādhikyarodhāt samānasaüj¤aū // madhyordhvagāmyudānākhyas turyago hutabhuīmayaū / vij¤ānākalamantre÷o vyāno vi÷vātmakaū paraū // Ipk_3,2.20 // Ipv: prāõāpānayoū pār÷vadvayatiryakpravāhavicchedenaikatām āpādyordhvaråpamadhyamārgapravāheõodgamanād udānaū / madhyanetram ivordhvabhāktvād agnidharmā turyada÷āyām / turyātãte dikkālānavacchede pårõe pravāhatāü hitvātinirbharāvastho vyānasaüj¤aū / etac ca da÷ādvayam upādeyaü prāõa÷akteū parame÷varakalpatvenāvasthānāt // ity āgamādhikāre dvitãyam āhnikam // ity āgamādhikāraū // ************************************************************************** 4. tattvasaügrahādhikāraū // svātmaiva sarvajantånām eka eva mahe÷varaū / vi÷varåpo 'ham idam ity akhaõķāmar÷abįühitaū // Ipk_4.1 // Ipv: ekaū prathamopādeyaturyada÷āyām akhaõķitagrāhakākhaõķitagrāhyatanmelanācamatkāropabįühitaū sādhāraõa eva sarvaprāõinām ātmā vi÷varåpo mahe÷varaū // tatra svasįųņedaübhāge buddhyādigrāhakātmanā / ahaükāraparāmar÷a- padam nãtam anena tat // Ipk_4.2 // Ipv: mahe÷varasya jįmbhāmaye 'smin nirgate tasminn idaütāparāmar÷e grāhyaü yan nirmitaü buddhiū prāõo 'tha ÷ånyaü tad vedyaikade÷aråpam ahaükārāvamį÷yatāpādanena paricchinnagrāhakãkįtam // svasvaråpāparij¤āna- mayo 'nekaū pumān mataū / tatra sįųņau kriyānandau bhogo duūkhasukhātmakaū // Ipk_4.3 // Ipv: etad eva vi÷vātmanaū parimitatvakaraõam apratyabhij¤ānam ucyate / evaü cānekabuddhiprāõādikhaõķagatāparāhaükāraparāmar÷aū parāparij¤ānasaüj¤aū / pratyakātmano bahavas, teųu pramātįråpeųu mahe÷vareõa svānandaū svakriyaikakartįtānusāriõã nirmitā / sa eva bhoga ānandale÷ākhyaū sukhasaüj¤itaū kriyālavātmā duūkharåpaū kriyā duūkhaü ca vakųyate // svāīgaråpeųu bhāveųu patyur j¤ānaü kriyā ca yā / māyātįtãye te eva pa÷oū sattvaü rajas tamaū // Ipk_4.4 // Ipv: ã÷varasya j¤ānakriye te māyayā sahite pa÷oū sattvarajastamāüsi // bhedasthitaū ÷āktimataū ÷aktitvaü nāpadi÷yate / eųāü guõānāü karaõa- kāryatvapariõāminām // Ipk_4.5 // Ipv: sattvarajastamasāü ca bhedenāvabhāsān na ÷aktivyapade÷aū ÷akti÷aktimator abhedāt / vastutaū ÷aktivikāso vi÷vam // sattānandaū kriyā patyus tadabhāvo 'pi sā pa÷oh / dvayātmā tad rajo duūkhaü ÷leųi sattvatamomayam // Ipk_4.6 // Ipv: ã÷varasyānantakartįtā camatkāraråpā kriyoktā paramaprakā÷ānandamayã, pratyagātmanas tu tau prakā÷ānandau grāhyabhåtau sattvam ucyate / tadabhāva÷ ca tamaū, sattvatamasã prakā÷ānandatadabhāvaråpe dve api ÷leųātmanã [rajaū] / pa÷oū rajaūsaüj¤ayā kriyā ca duūkhaü cocyate // ye 'py asāmayikedantāparāmar÷abhuvaū prabhoū / te vimi÷rā vibhinnā÷ ca tathā citrāvabhāsinaū // Ipk_4.7 // Ipv: ye caite mahe÷varasyedaü÷abdasaüketānusaüdhānaü vināpi prakā÷asya parāmar÷asāratvād bālada÷āyām ivedamarthanirde÷yā bhāvās, te 'nekābhāsasāmānādhikaraõyena svalakųaõātmanaū pįthaksāmānyaråpatayā nānākārā÷ ca tathā tannirmāõāt prathante // te tu bhinnāvabhāsārthāū prakalpyāū pratyagātmanaū / tattadvibhinnasaüj¤ābhiū smįtyutprekųādigocare // Ipk_4.8 // Ipv: te vibhinnāvabhāsāū sāmānyātmano 'rthās tadanubhavasaüskįtaiū kį÷o 'haü duūkhã sukhã vāham iti vicitravyapade÷aviųayãkriyamāõātmabhiū kųetraj¤air vikalpana÷aktyā tattadghaņarajata÷uklapaņa÷akaņādināmnāntaspratyavamar÷anãyatvena pradar÷yante smįtau pårvānubhavāpramoųe, vicitrotprekųādiųu tu svātantryeõa / ayam eva grāhyagrāhakabhedāvabhāsaū ÷abdamayaū pa÷ubhāve saüsārabandhaū // tasyāsādhāraõã sįųņir ã÷asįųņyupajãvinã / saiųāpy aj¤atayā satyaive÷a÷āktyā tadātmanaū // Ipk_4.9 // svavi÷rāntyuparodhāyācalayā prāõaråpayā / vikalpakriyayā tattad- varõavaicitryaråpayā // Ipk_4.10 // Ipv: kųetra÷ ce÷vararåpa eva tattatsāmānyaråpānarthān ã÷a÷aktyaivāparij¤ātayā sarvasādhāraõārthadar÷anasaüskįtānanyavedyān nirmimãte / sā ce÷vara÷āktiū svātmamātravi÷rāntivirodhāya māyāvyapade÷yā tattatkakārādivarõabheda÷atānantagaõanā prāõaråpeõa ca¤calatām āpannā vikalpākhyavyāpārā tathāntaū sįjaty arthān // sādhāraõo 'nyathā cai÷aū sargaū spaųņāvabhāsanāt / vikalpahānaikāgryāt krameõe÷varatāpadam // Ipk_4.11 // Ipv: ã÷varasya tu sįųņiū sarvapramātéõāü sādhāraõã teųāü tanmadhya evotpādād, ekapramātįniyatā caikapramātrāve÷ena svapnabhrāntyādau sįųņiū / sā cāham idam ity etāvat parāmar÷amayã bhedānudayād vikalpojjhitā spaųņāvabhāsā ca / tatrāntarāntarodyatkųetraj¤avyāpāravikalpananirhrāsapari÷ãlanena saüsāriõāü krameõaikarasai÷varyodgamāt kųetraj¤atāvimuktiū // sarvo mamāyaü vibhava ityevaü parijānataū / vi÷vātmano vikalpānāü prasare 'pi mahe÷atā // Ipk_4.12 // Ipv: kųetraj¤asyāpã÷vara÷āktyaiva vikalpārambha iti tadda÷āyām api parij¤āte÷varabhāvasya mamāyaü saüsāramayo vibhava ity abhedena vi÷vam āvi÷ataū parāmar÷amātrān a÷eųān vikalpān saüpādayato mahe÷varataiva // meyaü sādhāraõaü muktaū svātmābhedena manyate / mahe÷varo yathā baddhaū puna atyantabhedavat // Ipk_4.13 // Ipv: baddhamuktayor vedyam ekaü, kiü tu baddho 'tyantavibhedena tad vetti vimuktaū svātmadehatvena // sarvathā tv antarālãnānantatattvaughanirbharaū / ÷ivaū cidānandaghanaū paramākųaravigrahaū // Ipk_4.14 // Ipv: sarvathā tv antarlãne prameye 'haümatau pårõāyāü ÷ivataiva // evam ātmānam etasya samyagj¤ānakriye tathā / jānan yathepsitān pa÷ya¤ jānāti ca karoti ca // Ipk_4.15 // Ipv: ittham āviųkįta÷aktyabhij¤ānam ātmānam anantaj¤ānakriyā÷aktinibhįtam ã÷varaü pratyabhij¤āya yathecchaü sarvaü pa÷yati nirmimãte // iti prakaņito mayā sughaņa eųa mārgo navo mahāgurubhir ucyate sma ÷ivadįųņi÷āstre yathā / tad atra nidadhat padaü bhuvanakartįtām ātmano vibhāvya ÷ivatāmayãm ani÷am āvi÷an siddhyati // Ipk_4.16 // Ipv: yatra yathāvasthita eva vyavahāre pratyabhij¤āmātrāc chivatālābhaū / sa ayam avakra evābhinavo mārgaū sākųātkįtaparame÷varabhaņņārakākārair bhaņņa÷rãsomānandapādaiū ÷ivadįųņināmni prakaraõe nirdiųņo mayā yuktinibandhanena hįdayaügamãkįtaū / etat pari÷ãlanena ÷ivatāve÷āj jãvann eva mukto bhavati // tais tair apy upayācitair upanatas tanvyāū sthito 'py antike kānto lokasamāna evam aparij¤āto na rantuü yathā / lokasyaiųa tathānavekųitaguõaū svātmāpi vi÷ve÷varo naivālaü nijavaibhavāya tad iyaü tatpratyabhij¤oditā // Ipk_4.17 // Ipv: kāntadįųņāntene÷varapratyabhij¤opapādanãyā cāpårvaphalā ca // janasyāyatnasiddhyartham udayākarasånunā / ã÷varapratyabhij¤eyam utpalenopapāditā // Ipk_4.18 // Ipv: sulabho 'yaü siddhimārgaū pradar÷itaū // iti tattvasaügrahādhikāraū // //samāpteyam ã÷varapratyabhij¤āvįttiū //