Utpaladeva: Isvarapratyabhijnakarika with vrtti.

Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921.
(Kashmir Series of Texts and Studies ; 34)

Revised according to the edition by Raffaele Torella, Roma 1994
(Serie Orientale Roma ; 71)


Input by Somadeva Vasudeva

PADA INDEX







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akramānantacidrūpaḥ Ipk_1,7.1c
akhaṇḍāmarśabṛṃhitaḥ Ipk_4.1d
acidrūpasya śūnyāder Ipk_3,2.11c
ajaḍātmā niṣedhaṃ vā Ipk_1,1.2c
ata eva yathābhīṣṭa- Ipk_1,6.11a
ata eva yad apy uktaṃ Ipk_2,1.1a
ata eva vibhaktyarthaḥ Ipk_2,4.16a
ata evāṅkure 'pīṣṭo Ipk_2,4.8a
-(a)ta evotpattimūlajaḥ Ipk_2,4.11d
atītatvāt tathā sthitiḥ Ipk_1,8.3d
atrāparatvam bhāvānām Ipk_3,1.5a
atrābhāvo ghaṭātmanaḥ Ipk_1,7.8d
athātadviṣayatve 'pi Ipk_1,3.3a
athānubhavavidhvaṃse Ipk_1,2.3a
athāpi jaḍam etasya Ipk_1,2.7c
athārthasya yathā rūpaṃ Ipk_1,2.8a
adṛśyo bhūtalasyānta Ipk_1,7.11c
-(a)dhyavasāyādināmabhiḥ Ipk_1,5.18d
-(a)nantatattvaughanirbharaḥ Ipk_4.14b
anātmatvena bhāsanāt Ipk_3,1.5b
-(a)nubhavas tatpadaiva sā Ipk_1,2.4d
anumānam anābhāta- Ipk_1,5.8a
anusandhānavarjinām Ipk_2,4.15b
anusaṃdhānasādhite Ipk_2,3.3d
anta eva sthitiḥ sadā Ipk_1,8.7b
-(a)ntarabhinne svalakṣaṇe Ipk_2,3.9b
antaḥsthitavatām eva Ipk_1,5.1c
andhāndhatamasādiṣu Ipk_1,8.1d
anyathā kaḥ samanvayaḥ Ipk_1,7.3d
anye vidyeśvarā yathā Ipk_3,1.6d
anyonyānvayarūpaikya- Ipk_2,2.4c
-(a)nvayālambā digādidhīḥ Ipk_2,2.6d
aparasparavedinām Ipk_1,3.6b
-(a)parāmarśabhuvaḥ prabhoḥ Ipk_4.7b
api mukhyāvabhāsataḥ Ipk_2,3.11b
-(a)pekṣā ca kim itīṣyate Ipk_1,3.4d
apohanaparāyaṇe Ipk_1,6.8b
apravartitapūrvo 'tra Ipk_2,3.17a
arthakriyāpi bāhyatve Ipk_1,8.6c
arthakriyāpi sahajā Ipk_2,3.12a
arthajātaṃ prakāśayet Ipk_1,5.7d
arthasya naiva tenāsya Ipk_1,5.9c
arthānāṃ svasamāpinām Ipk_1,7.3b
arthino 'py anumānataḥ Ipk_2,3.9d
arthau bhātaḥ pamātari Ipk_1,4.8d
avadhyavadhimadbhāvā- Ipk_2,2.6c
-(a)vabhāsakhacite vibhau Ipk_1,7.14b
avabhāsasya sadbhāve 'py Ipk_1,8.3c
avasātari darśanam Ipk_1,4.7d
-(a)viyukte jñānakarmaṇī Ipk_3,1.1d
aviruddhāvabhāsānām Ipk_2,3.7c
asty eva na vinā tasmād Ipk_1,5.10c
asphuṭārūpasaṃskāra- Ipk_3,2.13c
asmin satīdam astīti Ipk_2,4.14a
ahantākartṛtāpade Ipk_3,2.13b
ahaṃkāraparāmarśa- Ipk_4.2c
ahaṃpratītir apy eṣā Ipk_1,2.2c
ahaṃpratyavamarśo yaḥ Ipk_1,6.1a
ahaṃmṛśyatayāivāsya Ipk_1,5.17c
-(ā)calayā prāṇarūpayā Ipk_4.10b
ātmāta eva caitanyaṃ Ipk_1,5.12a
ātmānam ata evāyaṃ Ipk_1,5.15a
ātmā yady anubhāvakaḥ Ipk_1,2.3d
ātmārohaṇabhāsanāt Ipk_1,4.4d
ātmārthasya prakāśatā Ipk_1,5.2d
-(ā)dikapañcakaveṣṭitaḥ Ipk_3,1.9d
ādisiddhe maheśvare Ipk_1,1.2b
-(ā)dyābhāsajagadātmanā Ipk_2,4.21b
āntaratvāt pramātraikye Ipk_1,8.6a
āntarāṇāṃ satāṃ sadā Ipk_1,8.5d
ābhātam eva bījāder Ipk_1,5.8c
-(ā)bhāsanād buddhigocare Ipk_1,6.10d
ābhāsabhedād ekatra Ipk_2,4.19c
ābhāsabhedād vastūnāṃ Ipk_2,3.6a
ābhāsabhedā bhinnārtha- Ipk_2,3.5c
ābhāsasadasattvataḥ Ipk_2,1.4b
ābhāsasadasattve tu Ipk_2,1.4c
ābhāsaḥ punarābhāsad Ipk_1,5.9a
ābhāsā anyathānyatra tv Ipk_1,8.1c
ābhāsād dhetuvastunaḥ Ipk_1,5.8d
ābhāso 'py artha ekasminn Ipk_2,3.3c
ālambante vikalpanāḥ Ipk_2,2.5d
-(ā)lābhenārtho 'tha cocyate Ipk_2,4.3d
ālokābhyantare yathā Ipk_1,7.11b
icchayā bhāsayed bahiḥ Ipk_1,6.7d
icchāto bhartur adhyakṣa- Ipk_1,8.9c
icchāmarśaḥ pravartate Ipk_1,5.10d
iti prakaṭito mayā sughaṭa eṣa mārgo navo Ipk_4.16a
ittham atyarthabhinnārthā- Ipk_1,7.14a
itthaṃ tathā ghaṭapaṭā- Ipk_2,4.21a
ityevaṃ parijānataḥ Ipk_4.12b
idam etādṛgityevaṃ Ipk_2,3.1a
idaṃbhāvopapannānāṃ Ipk_3,1.4a
īśasṛṣṭyupajīvinī Ipk_4.9b
īśvarapratyabhijñeyam Ipk_4.18c
īśvaro bahir unmeṣo Ipk_3,1.3a
utpalenopapāditā Ipk_4.18d
udayākarasūnunā Ipk_4.18b
-(u)palabdhā parato 'pi san Ipk_1,4.1b
upādhideśāsaṃvādād Ipk_2,3.13c
ubhayendriyavedyatvaṃ Ipk_2,4.4c
ullekhasya sukhādeś ca Ipk_1,8.9a
eka eva maheśvaraḥ Ipk_4.1b
ekakāryā tathaikyadhīḥ Ipk_2,3.7d
ekatvam anivāritam Ipk_2,3.11d
ekatvam eva bhede hi Ipk_2,4.17c
ekapratyavamarśākhyād Ipk_2,3.11c
ekasyaivobhayākāra- Ipk_2,4.5c
ekātmano vibhedaś ca Ipk_2,4.18a
ekānekāśrayā matāḥ Ipk_2,2.1d
ekābhidhānaviṣaye Ipk_2,3.2c
eketyādi pratikṣiptaṃ Ipk_2,1.1c
eva tv adhipateḥ paraḥ Ipk_2,4.13d
evam antarbahirvṛttiḥ Ipk_3,1.1a
evam anyonyabhinnānām Ipk_1,3.6a
evam ātmānam etasya Ipk_4.15a
evam ābhāsayaty amūn Ipk_2,4.1b
evam ekā kriyā saiṣā Ipk_2,4.5a
evam evarthasiddhiḥ syān Ipk_2,2.7a
evaṃ rūpyavidābhāva- Ipk_1,7.12a
evaṃ viduṣa īśituḥ Ipk_2,1.8b
evaṃ smṛtau vikalpe vāpy Ipk_1,6.8a
-(e)veśaśāktyā tadātmanaḥ Ipk_4.9d
eṣa cānantaśaktitvād Ipk_2,4.1a
eṣa pramātā māyāndhaḥ Ipk_3,2.2a
eṣāṃ guṇānāṃ karaṇa- Ipk_4.5c
aiśvaryaiva vyavasthayā Ipk_2,4.9b
katham arthaprakāśatā Ipk_1,2.7d
kathaṃ cid āsādya maheśvarasya Ipk_1,1.1a
kathaṃ bhaven na nityaḥ syād Ipk_1,2.3c
kathitā jñānasaṃkalpā- Ipk_1,5.18c
karī māyābhidhā punaḥ Ipk_3,1.7d
karoti mātṛvyāpāra- Ipk_2,2.3c
kartari jñātari svātmany Ipk_1,1.2a
kartary abodhe kārmaṃ tu Ipk_3,2.5c
kartāraḥ pralayākalāḥ Ipk_3,2.8b
kartur bodhātmano 'pi yā Ipk_3,1.6b
kartṛkarmatvatattvaiva Ipk_2,4.2c
karmādikaluṣaḥ paśuḥ Ipk_3,2.3d
kalodbalitam etac ca Ipk_3,2.11a
kalpite nabhasīva vā Ipk_1,6.4d
kāñcanojjvalatādayaḥ Ipk_2,3.5b
kādācitkāvabhāse yā Ipk_1,6.6a
kānto lokasamāna evam aparijñāto na rantuṃ yathā Ipk_4.17b
kārakāṇāṃ samanvayaḥ Ipk_2,2.6b
kāriṇas te padaṃ dhvaneḥ Ipk_2,3.5d
kāryakāraṇatā tataḥ Ipk_2,4.2d
kāryakāraṇatāpi yā Ipk_2,4.14b
kāryakāraṇatā loke Ipk_2,4.4a
kāryakāraṇatāsiddhi- Ipk_1,7.4c
kāryakāraṇatoṣṇatā Ipk_2,3.8b
kāryakāraṇabhāvataḥ Ipk_1,2.10d
kāryakāraṇayor api Ipk_2,4.17b
kāryatvapariṇāminām Ipk_4.5d
kāryam avyabhicāryasya Ipk_2,4.13a
kāryavargaś ca daśadhā Ipk_3,1.11c
kāryasya sthita evaikas Ipk_2,4.7c
kāryaṃ hetuḥ svabhāvo vā- Ipk_2,4.11c
kālakramam apīśvaraḥ Ipk_2,1.5d
kālaḥ sūryādisaṃcāras Ipk_2,1.3a
kim tv ālokacayo 'ndhasya Ipk_1,7.10a
kiṃ tu nirmāṇaśaktiḥ sāpy Ipk_2,1.8a
kiṃ tu naisargiko jñāne Ipk_1,6.9a
kiṃ tu mohavaśād asmin Ipk_1,1.3a
kiṃ tv āntaradaśodrekāt Ipk_3,1.2a
kiṃ pramāṇaṃ navābhāsaḥ Ipk_2,3.16c
kevalaṃ bhinnasamvedya- Ipk_1,5.21a
kevalaṃ mūḍhatāvaśāt Ipk_2,3.17b
ko 'rthaḥ syāt sthāyinātmanā Ipk_1,2.5d
krama eva sa tattvataḥ Ipk_2,1.3d
kramam ābhāsayaty asau Ipk_2,1.5b
kramikaikasya cocitā Ipk_1,2.9d
krameṇa janayed ghaṭam Ipk_2,4.9d
krameṇeśvaratāpadam Ipk_4.11d
kramo bhedāśrayo bhedo 'py Ipk_2,1.4a
kriyā kāyāśritā satī Ipk_1,1.5b
kriyākārakabhāvākhyo Ipk_2,4.16c
kriyā kālakramānugā Ipk_2,4.18b
kriyā kālakramānugā Ipk_3,1.1b
kriyā nirmātṛtāsya sā Ipk_2,4.1d
kriyā naikasya sakramā Ipk_2,1.1b
kriyāpy arthasya kāyādes Ipk_1,2.9a
kriyāyāḥ kālaśaktitaḥ Ipk_2,1.2b
kriyāvimarśaviṣayaḥ Ipk_2,2.6a
kriyāvaicitryanirbhāsāt Ipk_2,1.5c
kriyāsaṃbandhasāmānya- Ipk_2,2.1a
khaṇḍyetāsya svatantratā Ipk_1,5.15d
gāḍham ullikhyamāne tu Ipk_1,8.4a
guṇaiḥ śabdādibhir bhedo Ipk_2,3.14a
grāhyagrāhakatābhinnāv Ipk_1,4.8c
ghaṭate na tu śāśvatyāḥ Ipk_2,1.2c
ghaṭate bahir ātmanā Ipk_1,5.1d
ghaṭādi jāyate tattat- Ipk_2,4.10c
ghaṭābhāvamatir yathā Ipk_1,7.7b
ghaṭo 'yam iti vāvasā Ipk_1,4.7b
ghaṭo 'yam ity adhyavasā Ipk_1,5.20a
cikīrṣālakṣaṇaikatva- Ipk_2,4.20c
citiḥ pratyavamarśātmā Ipk_1,5.13a
citkriyā citikartṛtā Ipk_1,5.12b
cittattvaṃ kartṛtāmayam Ipk_3,2.11b
cittattvaṃ māyayā hitvā Ipk_1,6.4a
citrābhāsakṛtaḥ prabhoḥ Ipk_2,1.4d
cidātmani tu yujyate Ipk_2,4.19d
cidātmaiva hi devo 'ntaḥ- Ipk_1,5.7a
cidghano mukta ucyate Ipk_3,2.2d
cinmayatve 'vabhāsānām Ipk_1,8.7a
caitanyam ajaḍā saivaṃ Ipk_1,2.8c
jaḍasya tu na sā śaktiḥ Ipk_2,4.2a
jaḍāt sa hi vilakṣaṇaḥ Ipk_1,5.12d
janasyāyatnasiddhyartham Ipk_4.18a
janmā naśyej janasthitiḥ Ipk_1,3.6d
jāḍānāṃ nopapadyate Ipk_2,4.14d
jāḍye nārthaprakāsatā Ipk_1,2.8d
jātam apy ātmaniṣṭhaṃ tan Ipk_1,3.1c
jātidravyāvabhāsānām Ipk_2,2.5a
jātyādibhir abhinnatā Ipk_2,3.14b
jānan yathepsitān paśyañ Ipk_4.15c
jānāti ca karoti ca Ipk_4.15d
jīvatāṃ jīvanaṃ matam Ipk_1,1.4d
jīvanākhyāthavā prāṇe Ipk_3,2.14c
juṣāṃ kārmamalakṣatau Ipk_3,2.9b
jñāteyam upapadyate Ipk_1,7.2d
jñānakriye sphuṭe eva Ipk_1,6.11c
jñānam ekaṃ paraṃ punaḥ Ipk_1,2.1b
jñānasmṛtyavasāyādi Ipk_1,5.21c
jñānaṃ kriyā ca bhūtānāṃ Ipk_1,1.4c
jñānaṃ ca citsvarūpaṃ cet Ipk_1,2.7a
jñānānām anusaṃdhāna- Ipk_1,3.6c
jñānānām udiyād eka- Ipk_1,7.6c
jñāne vāpy antarābhāsaḥ Ipk_1,6.8c
jñeyaṃ na tu tadaunmukhyāt Ipk_1,5.15c
jñeyīkuryāt pṛthaksthiti Ipk_1,5.15b
tacchedātmā samānākhyaḥ Ipk_3,2.19c
tato 'jāḍye nijollekha- Ipk_1,3.5c
tato bhinneṣu dharmeṣu Ipk_1,2.6a
tato bhedo hi bāhyatā Ipk_1,8.8d
tat kathaṃ jātu tajjñānaṃ Ipk_1,7.9c
tattacchabdārthatādyātmā Ipk_2,3.8c
tattatpuṣpādijanma vā Ipk_2,1.3b
tattadākasmikābhāso Ipk_1,5.4a
tattaddeśādijātatā Ipk_1,2.9b
tattadbhinnāṃśapātinām Ipk_1,7.4b
tattadvibhinnasaṃjñābhiḥ Ipk_4.8c
tattadvibhinnasaṃvitti- Ipk_1,7.2a
tattanmṛdādisaṃskāra- Ipk_2,4.9c
tattulyatvaṃ na tadgatiḥ Ipk_1,3.2d
tatpratyabhijñām upapādayāmi Ipk_1,1.1d
tatra jñānaṃ svataḥsiddhaṃ Ipk_1,1.5a
tatra tatra sthite tat tad Ipk_1,2.10a
tatra sṛṣṭau kriyānandau Ipk_4.3c
tatra svasṛṣṭedaṃbhāge Ipk_4.2a
tatrāpi kārmam evaikam Ipk_3,2.10c
tatrāviśiṣṭe vahnyādau Ipk_2,3.8a
tatrāsti sādhayet tasya Ipk_1,7.10c
tatraikam āntaraṃ tattvaṃ Ipk_2,2.2a
tatraitan mātṛtāmātra- Ipk_3,2.1a
tatsamāveśalakṣaṇam Ipk_3,2.12d
tatsvarūpāviśeṣatah Ipk_1,2.6b
tathā citrāvabhāsinaḥ Ipk_4.7d
tathā cecchuktikājñānaṃ Ipk_1,7.7c
tathāpariṇamat tayā Ipk_2,4.18d
tathā vijñātṛvijñeya- Ipk_2,1.8c
tathā sthitis tathaiva syāt Ipk_1,8.4c
tathā syāt kartṛtaivaivaṃ Ipk_2,4.18c
tathā hi kumbhakāro 'sāv Ipk_2,4.9a
tathā hi jaḍabhūtānāṃ Ipk_1,1.4a
tatheśvarecchābhedena Ipk_3,2.7c
tathaiva sadghaṭadravya- Ipk_2,3.5a
tadatatpratibhābhājā Ipk_1,6.3a
tad atra nidadhat padaṃ bhuvanakartṛtām ātmano Ipk_4.16c
tad anityaṃ kim ātmavat Ipk_1,2.7b
tad anyasyāpi bījāder Ipk_2,4.8c
tadabhāvo 'pi sā paśoh Ipk_4.6b
tadābhāsas tadābhāsād Ipk_2,4.13c
tad ekasya kriyoditā Ipk_2,4.7d
tad ekasya samarthanāt Ipk_2,1.1d
tad etad asamañjasam Ipk_1,3.3d
tad evaṃ vyavahāre 'pi Ipk_1,6.7a
tad evendriyavedyatām Ipk_2,2.2b
tadaikyena vinā na syāt Ipk_1,8.10a
tad aiśvaryaṃ paramātmanaḥ Ipk_1,5.13d
taddvayālambanā etā Ipk_2,2.3a
taddvārā dṛṣṭavastuṣu Ipk_1,2.4b
taddhānopacayaprāya- Ipk_3,2.18c
tad vyākaraṇam evāsyā Ipk_1,4.6c
tanniścayanamukto hi Ipk_1,6.3c
tan mayā dṛśyate dṛṣṭo Ipk_1,4.8a
tayānyajñānam ūhyate Ipk_1,1.5d
tasya kasyāpi śaktitaḥ Ipk_2,4.4d
tasyātrānavabhāsataḥ Ipk_1,2.2b
tasyāpi tatprabodhasya Ipk_1,5.5c
tasyāvibhāgarūpy ekaṃ Ipk_3,1.10c
tasyāsādhāraṇī sṛṣṭir Ipk_4.9a
tasyaiśvaryasvabhāvasya Ipk_3,1.7a
tātkālikākṣasāmakṣya- Ipk_1,8.1a
tātkālikī pravṛttiḥ syād Ipk_2,3.9c
tātparyeṇoditas tena Ipk_1,5.12c
tāvan mātrasthitau proktaṃ Ipk_3,2.15a
tiṣṭhāsor evam icchaiva Ipk_2,4.21c
turyago hutabhuṅmayaḥ Ipk_3,2.20b
te ca vijñānakevalāḥ Ipk_3,2.7d
te tu bhinnāvabhāsārthāḥ Ipk_4.8a
tena kartāpi kalpitaḥ Ipk_1,2.11d
tena na bhrāntir īdṛśī Ipk_2,2.7d
tenaikyaṃ bhinnakālānāṃ Ipk_1,4.3c
te vimiśrā vibhinnāś ca Ipk_4.7c
teṣām anyonyabhinnatā Ipk_3,2.7b
teṣāṃ kārmo malo 'py asti Ipk_3,2.8c
teṣv evāvasite sati Ipk_1,5.6b
tais tair apy upayācitair upanatas tanvyāḥ sthito 'py antike Ipk_4.17a
trayodaśavidhā cātra Ipk_3,1.11a
trayoviṃśatidhā meyaṃ Ipk_3,1.10a
dāsyaṃ janasyāpy upakāram icchan Ipk_1,1.1b
dīrghavṛttordhvapuruṣa- Ipk_2,3.4a
dūrāntikatayārthānāṃ Ipk_2,3.10a
dṛksvābhāsaiva nānyena Ipk_1,3.2a
dṛṣṭālambanatā bhrāntyā Ipk_1,3.3c
dṛṣṭe 'py anupalakṣite Ipk_1,1.3b
devādīnāṃ ca sarveṣāṃ Ipk_3,2.10a
deśakālakramajuṣām Ipk_1,7.3a
deśakālasvabhāvataḥ Ipk_2,2.2d
deśakālādyabhedini Ipk_2,3.2b
deśakālānurodhataḥ Ipk_1,5.21b
deśakālāvibhedinaḥ Ipk_2,3.4d
deśakālāviśeṣinī Ipk_1,5.14b
deśakramo 'pi bhāveṣu Ipk_2,1.7a
dehe buddhāv atha prāṇe Ipk_1,6.4c
dravyadikkālabuddhayaḥ Ipk_2,2.1b
dvayākṣepī viniścayaḥ Ipk_1,6.1d
dvayātmā tad rajo duḥkhaṃ Ipk_4.6c
dvayī bāhyāntarasthitiḥ Ipk_2,4.6d
dvicandre 'pi nabho 'nyathā Ipk_2,3.13d
dvidhāṇavaṃ malam idaṃ Ipk_3,2.4c
dviṣṭhasyānekarūpatvāt Ipk_1,2.11a
dhatte buddhis tathātmanaḥ Ipk_1,2.8b
dharmyasiddher api bhaved Ipk_1,7.13a
dhāvanādy upapadyeta Ipk_1,5.19c
dhūmacāndanatādibhiḥ Ipk_2,3.4b
dhūmābhāsādi nūtanam Ipk_2,4.12d
na ca prakāśo bhinnaḥ syād Ipk_1,5.2c
na ca yuktaṃ jaḍasyaivaṃ Ipk_2,4.19a
na ca yuktaṃ smṛter bhede Ipk_1,4.3a
na ced antaḥkṛtānanta- Ipk_1,3.7a
na jaḍād viṣayasthitiḥ Ipk_1,3.5b
na tūpalabdhiyogyasyāpy Ipk_1,7.8c
na tv ādyarajatajñapteḥ Ipk_1,7.12c
na dṛśo darśanāntare Ipk_1,4.5b
na niṣedhyaḥ sa sarvathā Ipk_1,7.11d
nanu svalakṣaṇābhāsaṃ Ipk_1,2.1a
na vāsanāprabodho 'tra Ipk_1,5.5a
na syād ābhāsabhinnayoḥ Ipk_2,4.20b
na hi svātmaikaniṣṭhānām Ipk_2,4.15a
na hy abhinnasya bodhasya Ipk_1,5.4c
nākriyāto 'nyatā bhavet Ipk_2,3.12d
nātmā sattā tatas teṣām Ipk_1,8.5c
nādyānubhavavedakam Ipk_1,3.1d
nānyan nānyo 'sti saṃbandhaḥ Ipk_1,2.10c
nānyādṛṣṭer na sāpy ekā Ipk_1,2.9c
nāprakāśaś ca siddhyati Ipk_1,5.3d
nāmarūpātirekiṇī Ipk_1,5.20b
nārthānām īśvarecchayā Ipk_2,3.12b
nāsataḥ satsvarūpatā Ipk_2,4.3b
nāsau vikalpaḥ sa hy ukto Ipk_1,6.1c
nāhantādiparāmarśa- Ipk_1,5.17a
nityasya kasya cid draṣṭus Ipk_1,2.2a
nimittaṃ parameśvaraḥ Ipk_2,4.8b
nimeṣo 'ntaḥ sadāśivaḥ Ipk_3,1.3b
niyatārthakriyā punaḥ Ipk_2,3.6b
niyatā sā hi tenāsyā Ipk_2,3.12c
niyatena maheśvaraḥ Ipk_1,8.11b
nirmāya vyavahārayet Ipk_1,5.16d
nirmitāḥ svātmano bhinnā Ipk_3,2.6c
niṣṭhān nārthasthitis tataḥ Ipk_1,3.5d
naiva hy anubhavo bhāti Ipk_1,4.4a
naivaṃ śuddhasthalajñānāt Ipk_1,7.8a
naivānyonyasvarūpatā Ipk_2,4.17d
naivālaṃ nijavaibhavāya tad iyaṃ tatpratyabhijñoditā Ipk_4.17d
naiṣāṃ bhedanibandhanā Ipk_1,8.6b
patyur jñānaṃ kriyā ca yā Ipk_4.4b
padam nītam anena tat Ipk_4.2d
padārthakramarūṣitā Ipk_1,7.1b
parataḥ pārameśvaram Ipk_3,1.2d
paratāhantayācchādāt Ipk_3,1.5c
paramākṣaravigrahaḥ Ipk_4.14d
paramārthasatīśvare Ipk_2,3.15d
parasparasvabhāvatve Ipk_2,4.17a
parāparadaśā hi sā Ipk_3,1.5d
parāmarśaṃ vinā kriyā Ipk_2,4.20d
parā vāk svarasoditā Ipk_1,5.13b
pareśaśaktir ātmeva Ipk_1,5.20c
parair apy upalakṣyeta Ipk_1,1.5c
parokṣād apy adhipater Ipk_2,4.12c
parokṣādhyakṣatātmanā Ipk_2,3.10b
paśubhāve prakāśikā Ipk_3,1.7b
paśoḥ sattvaṃ rajas tamaḥ Ipk_4.4d
pāratantryādyayogāc ca Ipk_1,2.11c
piśācaḥ syād anāloko 'py Ipk_1,7.11a
puna atyantabhedavat Ipk_4.13d
pūrvānubhavarūpas tu Ipk_1,6.9c
pūrvānubhavasadbhāve Ipk_1,7.5c
pūrvānubhavasaṃkārā- Ipk_1,3.4c
pūrvānubhavasaṃskṛteḥ Ipk_1,3.1b
pūrvābhāsādiyojanā Ipk_1,6.6b
pūrvābhāsitam āmṛśan Ipk_1,4.2b
pūrve naiveṣṭam indriyam Ipk_1,5.8b
pṛthagdīpaprakāśānāṃ Ipk_2,3.7a
prakalpyāḥ pratyagātmanaḥ Ipk_4.8b
prakāśasyeva nānyasya Ipk_1,6.2c
prakāśātmatayā vinā Ipk_1,5.2b
prakāśātmāpi vāgvapuḥ Ipk_1,6.1b
prakāśātmā prakāśyo 'rtho Ipk_1,5.3c
prakāśaikyāt tad ekatvaṃ Ipk_1,8.10c
prakāśo bahir ātmanā Ipk_1,8.9b
prakāśo 'rthoparakto 'pi Ipk_1,5.11c
pratitiṣṭhatsu bhāveṣu Ipk_1,7.2c
pratibhāsād abhedinām Ipk_2,3.6d
pratiyogy avabhāsajaḥ Ipk_1,6.5d
pratiṣṭhā jīvadāśrayā Ipk_1,1.4b
pratisaṃdhānavarjitam Ipk_1,5.19d
pratyakṣānupalambhānāṃ Ipk_1,7.4a
pratyabhijñopadarśyate Ipk_1,1.3d
pratyekaṃ suptajāgratoḥ Ipk_3,2.19b
pradhānaṃ mūlakāraṇam Ipk_3,1.10d
prabhur īśādisaṃkalpair Ipk_1,5.16c
prabhur dehādim āviśan Ipk_1,6.7b
pramāṇaṃ svātmasaṃbhave Ipk_1,7.5b
pramāṇād ekato mataḥ Ipk_2,3.8d
pramāṇāntaraniścite Ipk_2,4.11b
pramātari purāṇe tu Ipk_2,3.16a
pramātary upapadyate Ipk_2,3.14d
pramātā kathyate patiḥ Ipk_3,2.3b
pramātā sa maheśvaraḥ Ipk_1,7.1d
pramātṛtvenāham iti Ipk_1,6.5a
pramātṛpariniṣṭhiteḥ Ipk_1,7.6d
pramātṝṇāṃ sa jāgaraḥ Ipk_3,2.17d
pramātrapekṣayā coktā Ipk_2,4.6c
pramātrekasamāśrayaḥ Ipk_2,4.16b
pramātraikātmyam āntaryaṃ Ipk_1,8.8c
prameye vyatirekiṇi Ipk_3,1.9b
prasare 'pi maheśatā Ipk_4.12d
prāg anvabhūvam aham ity Ipk_1,4.4c
prāgivārtho 'prakāśaḥ syāt Ipk_1,5.2a
prāṇādiprerikā matā Ipk_3,2.14b
prāṇāpānamayaḥ prāṇaḥ Ipk_3,2.19a
prādhānyāt kartṛtāguṇe Ipk_3,2.18b
prābhavyāḥ syāt prabhor iva Ipk_2,1.2d
bahir apy ekarūpatām Ipk_2,2.5b
bahirābhāsanātmani Ipk_1,6.9b
bahirbhāvaparatve tu Ipk_3,1.2c
bahis tasyaiva tatkāryaṃ Ipk_2,4.6a
bahudhā nāpi tad dvayam Ipk_1,2.1d
bādhā naivānumānataḥ Ipk_1,7.13b
bādhyabādhakabhāvo 'pi Ipk_1,7.6a
bāhyatopādhir iṣyate Ipk_1,8.5b
bāhyatvād bahir apy asau Ipk_1,8.7d
bāhyasyāsīt kathaṃ cana Ipk_1,5.9b
bāhyaṃ ced anumāpayet Ipk_1,5.4b
bāhyāntaratayā doṣair Ipk_2,3.10c
bāhyāntaḥkaraṇāvalī Ipk_3,1.11b
bāhyenānupapattinā Ipk_1,5.6d
buddhyādigrāhakātmanā Ipk_4.2b
bodhasya ca cidātmanaḥ Ipk_3,2.12b
bodhānām api kartṛtva- Ipk_3,2.9a
bodhaikalakṣaṇaikye 'pi Ipk_3,2.7a
brahmaviṣṇū vyavasthitau Ipk_3,2.1d
bhartrā te kartṛtātyayāt Ipk_3,2.6d
bhavatīty eva dṛśyate Ipk_1,2.10b
bhavadbhūtārthagāmiṣu Ipk_1,8.2d
bhavināṃ trividhaṃ malam Ipk_3,2.10b
bhavet kālakramākaraḥ Ipk_2,1.6b
bhāti mātur mitātmanaḥ Ipk_2,1.7b
bhāntam evānta arthaugham Ipk_1,6.7c
bhānti meyapade 'pi vā Ipk_1,4.5d
bhāvajātasya bhāsanam Ipk_1,5.10b
bhāvā ekapramātari Ipk_2,2.4b
bhāvānām avabhāsanam Ipk_1,5.1b
bhāvānām ittham ekatra Ipk_2,3.14c
bhāvānāṃ bodhasāratvād Ipk_3,1.4c
bhāvānāṃ svātmaniṣṭhiteḥ Ipk_1,7.9b
bhāvān icchāvaśād eṣā Ipk_2,4.1c
bhāvā bhānty amitasya tu Ipk_2,1.7d
bhāvābhāvāvabhāsānāṃ Ipk_1,8.5a
bhāsate na tv idantayā Ipk_1,5.20d
bhāsayec ca svakāle 'rthāt Ipk_1,4.2a
bhinna evāvabhāti yaḥ Ipk_1,6.4b
bhinnaprameyaprasare Ipk_3,2.1c
bhinnayor avabhāso hi Ipk_1,6.2a
bhinnavedyajuṣāṃ māyā- Ipk_3,2.9c
bhinnavedyaprathātraiva Ipk_3,2.5a
bhinnasaṃvedyagocarā Ipk_1,5.18b
bhinnasyābhāvasādhanam Ipk_1,7.9d
bhinnāvabhāsacchāyānām Ipk_2,3.11a
bhinne prakāśe cābhinne Ipk_1,5.3a
bhūyas tattatpramātreka- Ipk_2,4.12a
bhedadhīr eva bhāveṣu Ipk_3,1.6a
bhedasthitaḥ śāktimataḥ Ipk_4.5a
bhedād asyānayatātmanaḥ Ipk_1,5.17b
bhedābhedavatārthena Ipk_2,2.7c
bhedābhedavirodhataḥ Ipk_2,4.19b
bhedinas tv avabhāsanam Ipk_1,6.2d
bhede tv ekarase bhāte Ipk_3,1.8a
bhedo yad avabhāsyate Ipk_2,1.8d
bhogo duḥkhasukhātmakaḥ Ipk_4.3d
bhrāntitve cāvasāyasya Ipk_1,3.5a
bhrānteś cārthasthitiḥ katham Ipk_1,3.4b
madhyordhvagāmyudānākhyas Ipk_3,2.20a
mano 'nuvyavasāyi sat Ipk_2,2.3b
manomātrapathe 'py akṣa- Ipk_3,2.16a
manyate samavetaṃ sāpy Ipk_1,4.7c
mayā dṛṣṭam iti smṛteḥ Ipk_1,4.6d
mayīḥ karmādikalpanāḥ Ipk_2,2.3d
mayo 'nekaḥ pumān mataḥ Ipk_4.3b
malo vidyeśvarāś ca te Ipk_3,2.9d
mahāgurubhir ucyate sma śivadṛṣṭiśāstre yathā Ipk_4.16b
maheśvaro yathā baddhaḥ Ipk_4.13c
mātā sa meyaḥ san kālā- Ipk_3,1.9c
mātur arthakriyārthinaḥ Ipk_2,2.7b
mātur eva tadanyonyā- Ipk_3,1.1c
mātur bhātasya no sakṛt Ipk_2,1.6d
mātaikaḥ sa iti sthitam Ipk_1,8.10d
mātaiva kāraṇaṃ tena Ipk_2,4.7a
mātriṇi jñeyaśūnyatā Ipk_3,2.13d
mātreṇāthākhilātmanā Ipk_1,4.2d
mātraivātadvyapohanāt Ipk_1,6.3b
māyayā bhāsamānānāṃ Ipk_1,8.7c
māyākhyaṃ janmabhogadam Ipk_3,2.5b
māyātṛtīye te eva Ipk_4.4c
māyāto bhediṣu kleśa- Ipk_3,2.3c
māyāmalayutāyutam Ipk_3,2.15d
māyāśaktir vijṛmbhate Ipk_3,1.8d
māyāśaktyā vibhoḥ saiva Ipk_1,5.18a
māyāśakty eva sā vidyety Ipk_3,1.6c
māyāśaktyaiva tat trayam Ipk_3,2.5d
māyīyas tu vikalpitaḥ Ipk_3,2.8d
mitaṃ guṇatayā sthitam Ipk_3,2.11d
mitir vastuny abādhitā Ipk_2,3.2d
mukhair ekapramātari Ipk_1,7.2b
mukhyatvaṃ kartṛtāyāś ca Ipk_3,2.12a
mukhyaṃ saṃsārakāraṇam Ipk_3,2.10d
mūrtivaicitryato deśa- Ipk_2,1.5a
meyaṃ sādhāraṇaṃ muktaḥ Ipk_4.13a
yato hi pūrvānubhava- Ipk_1,2.5a
yat kāryakaraṇātmakam Ipk_3,1.10b
yathābhāsā vibhidyante Ipk_2,3.4c
yathābhimatasaṃsthānā- Ipk_1,6.10c
yathāruci yathārthitvaṃ Ipk_2,3.3a
yathāvastvavalokanāt Ipk_3,1.4d
yathāvyutpatti bhidyate Ipk_2,3.3b
yad anta yad apekṣayā Ipk_2,4.6b
yad asat tad asadyuktā Ipk_2,4.3a
yady evam antargaḍunā Ipk_1,2.5c
yad vaśād vyavatiṣṭhate Ipk_2,3.1b
yaś ca pramātā śūnyādiḥ Ipk_3,1.9a
'yaṃ sa ity āmṛśaty api Ipk_1,4.8b
yā ca paśyāmy aham imaṃ Ipk_1,4.7a
yā caiṣā pratibhā tattat- Ipk_1,7.1a
yā tu bāhyatayā sthirā Ipk_3,2.17b
yuktā saikapramātṛjā Ipk_1,7.13d
yukto bhāvasamanvayaḥ Ipk_2,4.16d
yujaḥ saṃbandhadhīpadam Ipk_2,2.4d
ye 'py asāmayikedantā- Ipk_4.7a
yeṣāṃ nottamakartṛtā Ipk_3,2.6b
yoginām api bhāsante Ipk_1,4.5a
yoginām api mṛdbīje Ipk_2,4.10a
yoginirmāṇatābhāve Ipk_2,4.11a
yogīva nirupādānam Ipk_1,5.7c
rajataikavimarśe 'pi Ipk_2,3.13a
rase saṃskārajatvaṃ tu Ipk_1,3.2c
rūpā śuktimatir bhavet Ipk_1,7.12b
rūpo 'kṣādibhuvāṃ yathā Ipk_1,8.9d
rūpyajñānāpramātvavit Ipk_1,7.7d
liṅgam anyapramātṛgāt Ipk_2,4.13b
lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro Ipk_4.17c
varṇavaicitryarūpayā Ipk_4.10d
vartamānāvabhāsānāṃ Ipk_1,5.1a
vastu pramāṇaṃ tat so 'pi Ipk_2,3.1c
vahnyābhāsādito bhavet Ipk_2,4.12b
vāstave 'pi cidekatve Ipk_2,4.20a
vikalpa eva sa para- Ipk_1,6.5c
vikalpakriyayā tattad- Ipk_4.10c
vikalpahānaikāgryāt Ipk_4.11c
vikalpena sukhādike Ipk_1,8.4b
vikalpe yo 'yam ullekhaḥ Ipk_1,8.8a
vikalpeṣu bhaved bhāvi- Ipk_1,8.2c
vikalpe svairacāriṇi Ipk_1,6.10b
vikalpo ghaṭa ity ayam Ipk_1,6.3d
vicitrābhāsahetutā Ipk_1,5.4d
vicitro hetutām iyāt Ipk_1,5.5b
vicchinnabhāsaḥ śūnyāder Ipk_2,1.6c
vijñānākalamantreśo Ipk_3,2.20c
vidyābhijñāpitaiśvaryaś Ipk_3,2.2c
vidyāśaktiḥ tirodhāna- Ipk_3,1.7c
vinaivecchāvaśena tat Ipk_2,4.10b
vibhāvya śivatāmayīm aniśam āviśan siddhyati Ipk_4.16d
vimarśa eva devasya Ipk_1,8.11c
vimarśaṃ vidur anyathā Ipk_1,5.11b
vimarśaḥ katham anyathā Ipk_1,5.19b
vimarśo 'nyavyapohanāt Ipk_1,6.5b
vimṛśan sa iti svairī Ipk_1,4.1c
viruddhābhāvasaṃsparśe Ipk_2,3.15c
viviktabhūtalajñānaṃ Ipk_1,7.7a
viviktaṃ bhūtalaṃ śaśvad Ipk_1,7.9a
viśeṣo 'rthāvabhāsasya Ipk_1,8.2a
viśvarūpo maheśvaraḥ Ipk_1,3.7b
viśvarūpo 'ham idam ity Ipk_4.1c
viśvavaicitryacitrasya Ipk_2,3.15a
viśvātmano vikalpānāṃ Ipk_4.12c
viṣayatvena vibhramāt Ipk_3,2.16b
vedyabhūmim upeyuṣām Ipk_3,1.4b
vedyā rūpadṛśeva dṛk Ipk_1,3.2b
vaicitrye kim nibandhanam Ipk_1,5.5d
vyaktyekadeśabhedaṃ cāpy Ipk_2,2.5c
vyañjakasyānyathāpi vā Ipk_2,3.10d
vyavahāraḥ pravartyate Ipk_2,3.17d
vyavahāre kim anyena Ipk_1,5.6c
vyavahāro 'nubhūyate Ipk_1,7.14d
vyāno viśvātmakaḥ paraḥ Ipk_3,2.20d
śaktitvaṃ nāpadiśyate Ipk_4.5b
śaktiprakāśeneśādi- Ipk_2,3.17c
śaktyāviṣkaraṇeneyaṃ Ipk_1,1.3c
śarīrādyavasāyinī Ipk_1,2.2d
śivaḥ cidānandaghanaḥ Ipk_4.14c
śītoṣṇe vātha tallakṣyaḥ Ipk_2,1.3c
śuktau na rajatasthitiḥ Ipk_2,3.13b
śuddhabodhātmakatve 'pi Ipk_3,2.6a
śuddhe jñānakriye yataḥ Ipk_1,8.11d
śūnyādau tadguṇe jñānaṃ Ipk_3,2.12c
śūnyādyabodharūpās tu Ipk_3,2.8a
śūnye buddhe śarīre vā Ipk_3,1.8c
śūnye buddhyādyabhāvātmany Ipk_3,2.13a
śleṣi sattvatamomayam Ipk_4.6d
sa eva vimṛśattvena Ipk_1,8.11a
sakṛdābhāsasādhyo 'sāv Ipk_1,7.3c
sakramatvaṃ ca laukikyāḥ Ipk_2,1.2a
sakramaṃ pratibhāsate Ipk_1,5.21d
sakramāntarbahiḥsthitiḥ Ipk_2,4.5b
sa cābhāsadvayasthitau Ipk_2,4.7b
sato 'pi na punaḥ sattā- Ipk_2,4.3c
sattānandaḥ kriyā patyus Ipk_4.6a
sattā yad asataḥ sataḥ Ipk_2,4.2b
sattāyāṃ na punaḥ kva cit Ipk_1,8.2b
satyaṃ kiṃ tu smṛtijñānaṃ Ipk_1,3.1a
satyāpy ātmani dṛṅnāśāt Ipk_1,2.4a
satyāḥ sthairyopayogābhyām Ipk_2,2.1c
sadasattāpade 'py eṣa Ipk_2,4.15c
sadvidyāhamidaṃdhiyoḥ Ipk_3,1.3d
sa naisargika evāsti Ipk_1,6.10a
saptamyarthaḥ prakalpyate Ipk_2,4.15d
samabhittitalopame Ipk_2,3.15b
samalo vimalo vāpi Ipk_1,7.14c
samastasaṃpatsamavāptihetuṃ Ipk_1,1.1c
samullekhāvabhāsanāt Ipk_1,6.11b
samyagjñānakriye tathā Ipk_4.15b
sargaḥ spaṣṭāvabhāsanāt Ipk_4.11b
sarvatrābhāsabhedo 'pi Ipk_2,1.6a
sarvathā tv antarālīnā- Ipk_4.14a
sarvadā bhātavigrahe Ipk_2,3.16b
sarvapramitibhāgini Ipk_2,3.16d
sarvākṣagocaratvena Ipk_3,2.17a
sarvo mamāyaṃ vibhava Ipk_4.12a
savedyam apavedyaṃ ca Ipk_3,2.15c
sa hi pūrvānubhūtārtho- Ipk_1,4.1a
sahiṣṇor apapāditā Ipk_2,4.5d
saṃkaro viṣayasya tat Ipk_1,5.3b
saṃprāpyānekatāṃ yāti Ipk_2,2.2c
saṃvidāṃ lokapaddhatiḥ Ipk_1,8.10b
saṃvidāṃ veditaiṣa saḥ Ipk_1,4.3d
saṃsārī karmabandhanaḥ Ipk_3,2.2b
saṃskārāt kalpanā proktā Ipk_1,6.6c
saṃskārāt smṛitisiddhau syāt Ipk_1,2.6c
saṃskārāt smṛtisaṃbhavaḥ Ipk_1,2.5b
sākṣāṇām āntarī vṛttiḥ Ipk_3,2.14a
sākṣātkārakṣaṇe 'py asti Ipk_1,5.19a
sā tu deśādikādhyakṣa- Ipk_2,3.9a
sādākhyaṃ tattvam āditaḥ Ipk_3,1.2b
sādhanaṃ saiva nāparam Ipk_1,7.5d
sādhāraṇo 'nyathā caiśaḥ Ipk_4.11a
sāntarviparivartinaḥ Ipk_2,4.4b
sāpi bhinnāvabhāsini Ipk_1,6.6d
sāpekṣāḥ kevalaṃ kva cit Ipk_1,8.1b
sāpy apekṣāvihīnānāṃ Ipk_2,4.14c
sā bhinnābhāsabhedataḥ Ipk_1,8.6d
sābhilāpaṃ vikalpākhyaṃ Ipk_1,2.1c
sāmānādhikaraṇyaṃ ca Ipk_3,1.3c
sāmānādhikaraṇyena Ipk_2,3.6c
sā sphurattā mahāsattā Ipk_1,5.14a
siddhasyānyānapekṣaṇāt Ipk_1,2.11b
siddhir nāpy anumānataḥ Ipk_1,5.9d
siddhiṃ vā vidadhīta kaḥ Ipk_1,1.2d
siddhe sarvasya jīvataḥ Ipk_1,6.11d
siddhyet tasyāghaṭātmanā Ipk_1,7.8b
sukhaduḥkhādiyogataḥ Ipk_3,2.18d
sukhādiṣu ca saukhyādi- Ipk_1,8.3a
sṛṣṭiḥ sādhāraṇī sarva- Ipk_3,2.17c
sṛṣṭiḥ svapnapadaṃ matam Ipk_3,2.16d
sṛṣtes tiṅvācyakarmavat Ipk_1,5.17d
saivam ity api bhedataḥ Ipk_1,4.6b
saiṣāpy ajñatayā satyai- Ipk_4.9c
saiṣā sāratayā proktā Ipk_1,5.14c
so 'ntas tathāvimarśātmā Ipk_2,3.2a
so 'pi bāhyaḥ pṛthakprathaḥ Ipk_1,8.8b
sauṣupta[ṃ] pralayopamam Ipk_3,2.15b
sauṣupte viṣuvatsv iva Ipk_3,2.19d
sthita eveti niścitam Ipk_1,6.8d
sthitam icchāvaśād bahiḥ Ipk_1,5.7b
sthitaḥ sa smaraṇādiṣu Ipk_1,6.9d
sthitau rudro 'dhidaivatam Ipk_3,2.1b
sthirasvārthakriyākaram Ipk_2,4.10d
sthūlasūkṣmatvabhedataḥ Ipk_3,1.11d
sparśo voṣṇādiko mṛduḥ Ipk_1,7.10b
spaṣṭāvabhāsā bhāvānāṃ Ipk_3,2.16c
sphaṭikādijaḍopamaḥ Ipk_1,5.11d
sphuṭam asyopalakṣaṇāt Ipk_1,8.4d
smaratīty apadiśyate Ipk_1,4.1d
smartā draṣṭeva kalpitaḥ Ipk_1,2.6d
smaryate yad dṛg āsīn me Ipk_1,4.6a
smaryamāṇasya bhāsanam Ipk_1,4.3b
smṛtitaiva kathaṃ tāvad Ipk_1,3.4a
smṛtis tadanurodhinī Ipk_1,2.3b
smṛtiḥ kenātha yatraivā- Ipk_1,2.4c
smṛtes tadavasāyataḥ Ipk_1,3.3b
smṛtau pūrvo 'rthavat pṛthak Ipk_1,4.4b
smṛtau yaiva svasaṃvittiḥ Ipk_1,7.5a
smṛtyapohanaśaktimān Ipk_1,3.7d
smṛtyutprekṣādigocare Ipk_4.8d
syād aprāmāṇyavedikā Ipk_1,7.12d
syād ekaś cidvapur jñāna- Ipk_1,3.7c
syād etad avabhāseṣu Ipk_1,5.6a
syād ghaṭāghaṭayor dvayoḥ Ipk_1,6.2b
srotasāṃ sāgare yathā Ipk_2,3.7b
svajñānam aghaṭātmatām Ipk_1,7.10d
svabhāvam avabhāsasya Ipk_1,5.11a
svalakṣaṇaṃ ghaṭābhāsa- Ipk_1,4.2c
svaviśrāntyuparodhāyā- Ipk_4.10a
svasaṃvidekamānās tā Ipk_1,4.5c
svasaṃvedanasiddhā tu Ipk_1,7.13c
svasvarūpāparijñāna- Ipk_4.3a
svasvarūpāpahānitaḥ Ipk_3,2.4d
svāṅgarūpeṣu bhāveṣu Ipk_3,2.3a
svāṅgarūpeṣu bhāveṣu Ipk_4.4a
svātantryam etan mukhyaṃ Ipk_1,5.13c
svātantryasyāpy abodhatā Ipk_3,2.4b
svātantryahānir bodhasya Ipk_3,2.4a
svātantryād advayātmanaḥ Ipk_1,5.16b
svātantryāmuktātmānaṃ Ipk_1,5.16a
svātmaniṣṭhāvirodhinām Ipk_1,7.6b
svātmaniṣṭhā viviktābhā Ipk_2,2.4a
svātmābhedena manyate Ipk_4.13b
svātmeva svātmanā pūrṇā Ipk_2,1.7c
svātmaiva sarvajantūnām Ipk_4.1a
svābhāso 'bhinavodayaḥ Ipk_2,3.1d
svāminaś cātmasaṃsthasya Ipk_1,5.10a
'hantā puryaṣṭakātmikā Ipk_3,2.14d
'haṃtayānātmanīkṣite Ipk_3,1.8b
hṛdayaṃ parameṣṭhinaḥ Ipk_1,5.14d
hetutā kartṛtā kriyā Ipk_2,4.21d
hetutā nopapadyate Ipk_2,4.8d
hetutaikapramātṛjā Ipk_1,7.4d
hetuṣv api ca vastuṣu Ipk_1,8.3b
heyā trayīyaṃ prāṇādeḥ Ipk_3,2.18a