Utpaladeva: Isvarapratyabhijnakarika with vrtti. Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34) Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अक्रमानन्तचिद्रूपः Ipk_1,7.1c अखण्डामर्शबृंहितः Ipk_4.1d अचिद्रूपस्य शून्यादेर् Ipk_3,2.11c अजडात्मा निषेधं वा Ipk_1,1.2c अत एव यथाभीष्ट- Ipk_1,6.11a अत एव यद् अप्य् उक्तं Ipk_2,1.1a अत एव विभक्त्यर्थः Ipk_2,4.16a अत एवाङ्कुरे ऽपीष्टो Ipk_2,4.8a -(a)त एवोत्पत्तिमूलजः Ipk_2,4.11d अतीतत्वात् तथा स्थितिः Ipk_1,8.3d अत्रापरत्वम् भावानाम् Ipk_3,1.5a अत्राभावो घटात्मनः Ipk_1,7.8d अथातद्विषयत्वे ऽपि Ipk_1,3.3a अथानुभवविध्वंसे Ipk_1,2.3a अथापि जडम् एतस्य Ipk_1,2.7c अथार्थस्य यथा रूपं Ipk_1,2.8a अदृश्यो भूतलस्यान्त Ipk_1,7.11c -(a)ध्यवसायादिनामभिः Ipk_1,5.18d -(a)नन्ततत्त्वौघनिर्भरः Ipk_4.14b अनात्मत्वेन भासनात् Ipk_3,1.5b -(a)नुभवस् तत्पदैव सा Ipk_1,2.4d अनुमानम् अनाभात- Ipk_1,5.8a अनुसन्धानवर्जिनाम् Ipk_2,4.15b अनुसंधानसाधिते Ipk_2,3.3d अन्त एव स्थितिः सदा Ipk_1,8.7b -(a)न्तरभिन्ने स्वलक्षणे Ipk_2,3.9b अन्तःस्थितवताम् एव Ipk_1,5.1c अन्धान्धतमसादिषु Ipk_1,8.1d अन्यथा कः समन्वयः Ipk_1,7.3d अन्ये विद्येश्वरा यथा Ipk_3,1.6d अन्योन्यान्वयरूपैक्य- Ipk_2,2.4c -(a)न्वयालम्बा दिगादिधीः Ipk_2,2.6d अपरस्परवेदिनाम् Ipk_1,3.6b -(a)परामर्शभुवः प्रभोः Ipk_4.7b अपि मुख्यावभासतः Ipk_2,3.11b -(a)पेक्षा च किम् इतीष्यते Ipk_1,3.4d अपोहनपरायणे Ipk_1,6.8b अप्रवर्तितपूर्वो ऽत्र Ipk_2,3.17a अर्थक्रियापि बाह्यत्वे Ipk_1,8.6c अर्थक्रियापि सहजा Ipk_2,3.12a अर्थजातं प्रकाशयेत् Ipk_1,5.7d अर्थस्य नैव तेनास्य Ipk_1,5.9c अर्थानां स्वसमापिनाम् Ipk_1,7.3b अर्थिनो ऽप्य् अनुमानतः Ipk_2,3.9d अर्थौ भातः पमातरि Ipk_1,4.8d अवध्यवधिमद्भावा- Ipk_2,2.6c -(a)वभासखचिते विभौ Ipk_1,7.14b अवभासस्य सद्भावे ऽप्य् Ipk_1,8.3c अवसातरि दर्शनम् Ipk_1,4.7d -(a)वियुक्ते ज्ञानकर्मणी Ipk_3,1.1d अविरुद्धावभासानाम् Ipk_2,3.7c अस्त्य् एव न विना तस्माद् Ipk_1,5.10c अस्फुटारूपसंस्कार- Ipk_3,2.13c अस्मिन् सतीदम् अस्तीति Ipk_2,4.14a अहन्ताकर्तृतापदे Ipk_3,2.13b अहंकारपरामर्श- Ipk_4.2c अहंप्रतीतिर् अप्य् एषा Ipk_1,2.2c अहंप्रत्यवमर्शो यः Ipk_1,6.1a अहंमृश्यतयाइवास्य Ipk_1,5.17c -(Ã)चलया प्राणरूपया Ipk_4.10b आत्मात एव चैतन्यं Ipk_1,5.12a आत्मानम् अत एवायं Ipk_1,5.15a आत्मा यद्य् अनुभावकः Ipk_1,2.3d आत्मारोहणभासनात् Ipk_1,4.4d आत्मार्थस्य प्रकाशता Ipk_1,5.2d -(Ã)दिकपञ्चकवेष्टितः Ipk_3,1.9d आदिसिद्धे महेश्वरे Ipk_1,1.2b -(Ã)द्याभासजगदात्मना Ipk_2,4.21b आन्तरत्वात् प्रमात्रैक्ये Ipk_1,8.6a आन्तराणां सतां सदा Ipk_1,8.5d आभातम् एव बीजादेर् Ipk_1,5.8c -(Ã)भासनाद् बुद्धिगोचरे Ipk_1,6.10d आभासभेदाद् एकत्र Ipk_2,4.19c आभासभेदाद् वस्तूनां Ipk_2,3.6a आभासभेदा भिन्नार्थ- Ipk_2,3.5c आभाससदसत्त्वतः Ipk_2,1.4b आभाससदसत्त्वे तु Ipk_2,1.4c आभासः पुनराभासद् Ipk_1,5.9a आभासा अन्यथान्यत्र त्व् Ipk_1,8.1c आभासाद् धेतुवस्तुनः Ipk_1,5.8d आभासो ऽप्य् अर्थ एकस्मिन्न् Ipk_2,3.3c आलम्बन्ते विकल्पनाः Ipk_2,2.5d -(Ã)लाभेनार्थो ऽथ चोच्यते Ipk_2,4.3d आलोकाभ्यन्तरे यथा Ipk_1,7.11b इच्छया भासयेद् बहिः Ipk_1,6.7d इच्छातो भर्तुर् अध्यक्ष- Ipk_1,8.9c इच्छामर्शः प्रवर्तते Ipk_1,5.10d इति प्रकटितो मया सुघट एष मार्गो नवो Ipk_4.16a इत्थम् अत्यर्थभिन्नार्था- Ipk_1,7.14a इत्थं तथा घटपटा- Ipk_2,4.21a इत्येवं परिजानतः Ipk_4.12b इदम् एतादृगित्येवं Ipk_2,3.1a इदंभावोपपन्नानां Ipk_3,1.4a ईशसृष्ट्युपजीविनी Ipk_4.9b ईश्वरप्रत्यभिज्ञेयम् Ipk_4.18c ईश्वरो बहिर् उन्मेषो Ipk_3,1.3a उत्पलेनोपपादिता Ipk_4.18d उदयाकरसूनुना Ipk_4.18b -(u)पलब्धा परतो ऽपि सन् Ipk_1,4.1b उपाधिदेशासंवादाद् Ipk_2,3.13c उभयेन्द्रियवेद्यत्वं Ipk_2,4.4c उल्लेखस्य सुखादेश् च Ipk_1,8.9a एक एव महेश्वरः Ipk_4.1b एककार्या तथैक्यधीः Ipk_2,3.7d एकत्वम् अनिवारितम् Ipk_2,3.11d एकत्वम् एव भेदे हि Ipk_2,4.17c एकप्रत्यवमर्शाख्याद् Ipk_2,3.11c एकस्यैवोभयाकार- Ipk_2,4.5c एकात्मनो विभेदश् च Ipk_2,4.18a एकानेकाश्रया मताः Ipk_2,2.1d एकाभिधानविषये Ipk_2,3.2c एकेत्यादि प्रतिक्षिप्तं Ipk_2,1.1c एव त्व् अधिपतेः परः Ipk_2,4.13d एवम् अन्तर्बहिर्वृत्तिः Ipk_3,1.1a एवम् अन्योन्यभिन्नानाम् Ipk_1,3.6a एवम् आत्मानम् एतस्य Ipk_4.15a एवम् आभासयत्य् अमून् Ipk_2,4.1b एवम् एका क्रिया सैषा Ipk_2,4.5a एवम् एवर्थसिद्धिः स्यान् Ipk_2,2.7a एवं रूप्यविदाभाव- Ipk_1,7.12a एवं विदुष ईशितुः Ipk_2,1.8b एवं स्मृतौ विकल्पे वाप्य् Ipk_1,6.8a -(e)वेशशाक्त्या तदात्मनः Ipk_4.9d एष चानन्तशक्तित्वाद् Ipk_2,4.1a एष प्रमाता मायान्धः Ipk_3,2.2a एषां गुणानां करण- Ipk_4.5c ऐश्वर्यैव व्यवस्थया Ipk_2,4.9b कथम् अर्थप्रकाशता Ipk_1,2.7d कथं चिद् आसाद्य महेश्वरस्य Ipk_1,1.1a कथं भवेन् न नित्यः स्याद् Ipk_1,2.3c कथिता ज्ञानसंकल्पा- Ipk_1,5.18c करी मायाभिधा पुनः Ipk_3,1.7d करोति मातृव्यापार- Ipk_2,2.3c कर्तरि ज्ञातरि स्वात्मन्य् Ipk_1,1.2a कर्तर्य् अबोधे कार्मं तु Ipk_3,2.5c कर्तारः प्रलयाकलाः Ipk_3,2.8b कर्तुर् बोधात्मनो ऽपि या Ipk_3,1.6b कर्तृकर्मत्वतत्त्वैव Ipk_2,4.2c कर्मादिकलुषः पशुः Ipk_3,2.3d कलोद्बलितम् एतच् च Ipk_3,2.11a कल्पिते नभसीव वा Ipk_1,6.4d käcanojjvalatÃdaya÷ Ipk_2,3.5b कादाचित्कावभासे या Ipk_1,6.6a कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा Ipk_4.17b कारकाणां समन्वयः Ipk_2,2.6b कारिणस् ते पदं ध्वनेः Ipk_2,3.5d कार्यकारणता ततः Ipk_2,4.2d कार्यकारणतापि या Ipk_2,4.14b कार्यकारणता लोके Ipk_2,4.4a कार्यकारणतासिद्धि- Ipk_1,7.4c कार्यकारणतोष्णता Ipk_2,3.8b कार्यकारणभावतः Ipk_1,2.10d कार्यकारणयोर् अपि Ipk_2,4.17b कार्यत्वपरिणामिनाम् Ipk_4.5d कार्यम् अव्यभिचार्यस्य Ipk_2,4.13a कार्यवर्गश् च दशधा Ipk_3,1.11c कार्यस्य स्थित एवैकस् Ipk_2,4.7c कार्यं हेतुः स्वभावो वा- Ipk_2,4.11c कालक्रमम् अपीश्वरः Ipk_2,1.5d कालः सूर्यादिसंचारस् Ipk_2,1.3a किम् त्व् आलोकचयो ऽन्धस्य Ipk_1,7.10a किं तु निर्माणशक्तिः साप्य् Ipk_2,1.8a किं तु नैसर्गिको ज्ञाने Ipk_1,6.9a किं तु मोहवशाद् अस्मिन् Ipk_1,1.3a किं त्व् आन्तरदशोद्रेकात् Ipk_3,1.2a किं प्रमाणं नवाभासः Ipk_2,3.16c केवलं भिन्नसम्वेद्य- Ipk_1,5.21a केवलं mƬhatÃvaÓÃt Ipk_2,3.17b को ऽर्थः स्यात् स्थायिनात्मना Ipk_1,2.5d क्रम एव स तत्त्वतः Ipk_2,1.3d क्रमम् आभासयत्य् असौ Ipk_2,1.5b क्रमिकैकस्य चोचिता Ipk_1,2.9d क्रमेण जनयेद् घटम् Ipk_2,4.9d क्रमेणेश्वरतापदम् Ipk_4.11d क्रमो भेदाश्रयो भेदो ऽप्य् Ipk_2,1.4a क्रिया कायाश्रिता सती Ipk_1,1.5b क्रियाकारकभावाख्यो Ipk_2,4.16c क्रिया कालक्रमानुगा Ipk_2,4.18b क्रिया कालक्रमानुगा Ipk_3,1.1b क्रिया निर्मातृतास्य सा Ipk_2,4.1d क्रिया नैकस्य सक्रमा Ipk_2,1.1b क्रियाप्य् अर्थस्य कायादेस् Ipk_1,2.9a क्रियायाः कालशक्तितः Ipk_2,1.2b क्रियाविमर्शविषयः Ipk_2,2.6a क्रियावैचित्र्यनिर्भासात् Ipk_2,1.5c क्रियासंबन्धसामान्य- Ipk_2,2.1a खण्ड्येतास्य स्वतन्त्रता Ipk_1,5.15d gìham उल्लिख्यमाने तु Ipk_1,8.4a गुणैः शब्दादिभिर् भेदो Ipk_2,3.14a ग्राह्यग्राहकताभिन्नाव् Ipk_1,4.8c घटते न तु शाश्वत्याः Ipk_2,1.2c घटते बहिर् आत्मना Ipk_1,5.1d घटादि जायते तत्तत्- Ipk_2,4.10c घटाभावमतिर् यथा Ipk_1,7.7b घटो ऽयम् इति वावसा Ipk_1,4.7b घटो ऽयम् इत्य् अध्यवसा Ipk_1,5.20a चिकीर्षालक्षणैकत्व- Ipk_2,4.20c चितिः प्रत्यवमर्शात्मा Ipk_1,5.13a चित्क्रिया चितिकर्तृता Ipk_1,5.12b चित्तत्त्वं कर्तृतामयम् Ipk_3,2.11b चित्तत्त्वं मायया हित्वा Ipk_1,6.4a चित्राभासकृतः प्रभोः Ipk_2,1.4d चिदात्मनि तु युज्यते Ipk_2,4.19d चिदात्मैव हि देवो ऽन्तः- Ipk_1,5.7a चिद्घनो मुक्त उच्यते Ipk_3,2.2d चिन्मयत्वे ऽवभासानाम् Ipk_1,8.7a चैतन्यम् अजडा सैवं Ipk_1,2.8c जडस्य तु न सा शक्तिः Ipk_2,4.2a जडात् स हि विलक्षणः Ipk_1,5.12d जनस्यायत्नसिद्ध्यर्थम् Ipk_4.18a जन्मा नश्येज् जनस्थितिः Ipk_1,3.6d jìÃnÃæ नोपपद्यते Ipk_2,4.14d jìye नार्थप्रकासता Ipk_1,2.8d जातम् अप्य् आत्मनिष्ठं तन् Ipk_1,3.1c जातिद्रव्यावभासानाम् Ipk_2,2.5a जात्यादिभिर् अभिन्नता Ipk_2,3.14b जानन् यथेप्सितान् पश्यञ् Ipk_4.15c जानाति च करोति च Ipk_4.15d जीवतां जीवनं मतम् Ipk_1,1.4d जीवनाख्याथवा प्राणे Ipk_3,2.14c जुषां कार्ममलक्षतौ Ipk_3,2.9b ज्ञातेयम् उपपद्यते Ipk_1,7.2d ज्ञानक्रिये स्फुटे एव Ipk_1,6.11c ज्ञानम् एकं परं पुनः Ipk_1,2.1b ज्ञानस्मृत्यवसायादि Ipk_1,5.21c ज्ञानं क्रिया च भूतानां Ipk_1,1.4c ज्ञानं च चित्स्वरूपं चेत् Ipk_1,2.7a ज्ञानानाम् अनुसंधान- Ipk_1,3.6c ज्ञानानाम् उदियाद् एक- Ipk_1,7.6c ज्ञाने वाप्य् अन्तराभासः Ipk_1,6.8c ज्ञेयं न तु तदौन्मुख्यात् Ipk_1,5.15c ज्ञेयीकुर्यात् पृथक्स्थिति Ipk_1,5.15b तच्छेदात्मा समानाख्यः Ipk_3,2.19c ततो 'jìye निजोल्लेख- Ipk_1,3.5c ततो भिन्नेषु धर्मेषु Ipk_1,2.6a ततो भेदो हि बाह्यता Ipk_1,8.8d तत् कथं जातु तज्ज्ञानं Ipk_1,7.9c तत्तच्छब्दार्थताद्यात्मा Ipk_2,3.8c तत्तत्पुष्पादिजन्म वा Ipk_2,1.3b तत्तदाकस्मिकाभासो Ipk_1,5.4a तत्तद्देशादिजातता Ipk_1,2.9b तत्तद्भिन्नांशपातिनाम् Ipk_1,7.4b तत्तद्विभिन्नसंज्ञाभिः Ipk_4.8c तत्तद्विभिन्नसंवित्ति- Ipk_1,7.2a तत्तन्मृदादिसंस्कार- Ipk_2,4.9c तत्तुल्यत्वं न तद्गतिः Ipk_1,3.2d तत्प्रत्यभिज्ञाम् उपपादयामि Ipk_1,1.1d तत्र ज्ञानं स्वतःसिद्धं Ipk_1,1.5a तत्र तत्र स्थिते तत् तद् Ipk_1,2.10a तत्र सृष्टौ क्रियानन्दौ Ipk_4.3c तत्र स्वसृष्टेदंभागे Ipk_4.2a तत्रापि कार्मम् एवैकम् Ipk_3,2.10c तत्राविशिष्टे वह्न्यादौ Ipk_2,3.8a तत्रास्ति साधयेत् तस्य Ipk_1,7.10c तत्रैकम् आन्तरं तत्त्वं Ipk_2,2.2a तत्रैतन् मातृतामात्र- Ipk_3,2.1a तत्समावेशलक्षणम् Ipk_3,2.12d तत्स्वरूपाविशेषतः Ipk_1,2.6b तथा चित्रावभासिनः Ipk_4.7d तथा चेच्छुक्तिकाज्ञानं Ipk_1,7.7c तथापरिणमत् तया Ipk_2,4.18d तथा विज्ञातृविज्ञेय- Ipk_2,1.8c तथा स्थितिस् तथैव स्यात् Ipk_1,8.4c तथा स्यात् कर्तृतैवैवं Ipk_2,4.18c तथा हि कुम्भकारो ऽसाव् Ipk_2,4.9a तथा हि जडभूतानां Ipk_1,1.4a तथेश्वरेच्छाभेदेन Ipk_3,2.7c तथैव सद्घटद्रव्य- Ipk_2,3.5a तदतत्प्रतिभाभाजा Ipk_1,6.3a तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो Ipk_4.16c तद् अनित्यं किम् आत्मवत् Ipk_1,2.7b तद् अन्यस्यापि बीजादेर् Ipk_2,4.8c तदभावो ऽपि सा पशोः Ipk_4.6b तदाभासस् तदाभासाद् Ipk_2,4.13c तद् एकस्य क्रियोदिता Ipk_2,4.7d तद् एकस्य समर्थनात् Ipk_2,1.1d तद् एतद् असमञ्जसम् Ipk_1,3.3d तद् एवं व्यवहारे ऽपि Ipk_1,6.7a तद् एवेन्द्रियवेद्यताम् Ipk_2,2.2b तदैक्येन विना न स्यात् Ipk_1,8.10a तद् ऐश्वर्यं परमात्मनः Ipk_1,5.13d तद्द्वयालम्बना एता Ipk_2,2.3a तद्द्वारा दृष्टवस्तुषु Ipk_1,2.4b तद्धानोपचयप्राय- Ipk_3,2.18c तद् व्याकरणम् एवास्या Ipk_1,4.6c तन्निश्चयनमुक्तो हि Ipk_1,6.3c तन् मया दृश्यते दृष्टो Ipk_1,4.8a तयान्यज्ञानम् ऊह्यते Ipk_1,1.5d तस्य कस्यापि शक्तितः Ipk_2,4.4d तस्यात्रानवभासतः Ipk_1,2.2b तस्यापि तत्प्रबोधस्य Ipk_1,5.5c तस्याविभागरूप्य् एकं Ipk_3,1.10c तस्यासाधारणी सृष्टिर् Ipk_4.9a तस्यैश्वर्यस्वभावस्य Ipk_3,1.7a तात्कालिकाक्षसामक्ष्य- Ipk_1,8.1a तात्कालिकी प्रवृत्तिः स्याद् Ipk_2,3.9c तात्पर्येणोदितस् तेन Ipk_1,5.12c तावन् मात्रस्थितौ प्रोक्तं Ipk_3,2.15a तिष्ठासोर् एवम् इच्छैव Ipk_2,4.21c तुर्यगो हुतभुङ्मयः Ipk_3,2.20b ते च विज्ञानकेवलाः Ipk_3,2.7d ते तु भिन्नावभासार्थाः Ipk_4.8a तेन कर्तापि कल्पितः Ipk_1,2.11d तेन न भ्रान्तिर् ईदृशी Ipk_2,2.7d तेनैक्यं भिन्नकालानां Ipk_1,4.3c ते विमिश्रा विभिन्नाश् च Ipk_4.7c तेषाम् अन्योन्यभिन्नता Ipk_3,2.7b तेषां कार्मो मलो ऽप्य् अस्ति Ipk_3,2.8c तेष्व् एवावसिते सति Ipk_1,5.6b तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके Ipk_4.17a त्रयोदशविधा चात्र Ipk_3,1.11a त्रयोविंशतिधा मेयं Ipk_3,1.10a दास्यं जनस्याप्य् उपकारम् इच्छन् Ipk_1,1.1b दीर्घवृत्तोर्ध्वपुरुष- Ipk_2,3.4a दूरान्तिकतयार्थानां Ipk_2,3.10a दृक्स्वाभासैव नान्येन Ipk_1,3.2a दृष्टालम्बनता भ्रान्त्या Ipk_1,3.3c दृष्टे ऽप्य् अनुपलक्षिते Ipk_1,1.3b देवादीनां च सर्वेषां Ipk_3,2.10a देशकालक्रमजुषाम् Ipk_1,7.3a देशकालस्वभावतः Ipk_2,2.2d देशकालाद्यभेदिनि Ipk_2,3.2b देशकालानुरोधतः Ipk_1,5.21b देशकालाविभेदिनः Ipk_2,3.4d देशकालाविशेषिनी Ipk_1,5.14b देशक्रमो ऽपि भावेषु Ipk_2,1.7a देहे बुद्धाव् अथ प्राणे Ipk_1,6.4c द्रव्यदिक्कालबुद्धयः Ipk_2,2.1b द्वयाक्षेपी विनिश्चयः Ipk_1,6.1d द्वयात्मा तद् रजो दुःखं Ipk_4.6c द्वयी बाह्यान्तरस्थितिः Ipk_2,4.6d द्विचन्द्रे ऽपि नभो ऽन्यथा Ipk_2,3.13d द्विधाणवं मलम् इदं Ipk_3,2.4c द्विष्ठस्यानेकरूपत्वात् Ipk_1,2.11a धत्ते बुद्धिस् तथात्मनः Ipk_1,2.8b धर्म्यसिद्धेर् अपि भवेद् Ipk_1,7.13a धावनाद्य् उपपद्येत Ipk_1,5.19c धूमचान्दनतादिभिः Ipk_2,3.4b धूमाभासादि नूतनम् Ipk_2,4.12d न च प्रकाशो भिन्नः स्याद् Ipk_1,5.2c न च युक्तं जडस्यैवं Ipk_2,4.19a न च युक्तं स्मृतेर् भेदे Ipk_1,4.3a न चेद् अन्तःकृतानन्त- Ipk_1,3.7a न जडाद् विषयस्थितिः Ipk_1,3.5b न तूपलब्धियोग्यस्याप्य् Ipk_1,7.8c न त्व् आद्यरजतज्ञप्तेः Ipk_1,7.12c न दृशो दर्शनान्तरे Ipk_1,4.5b न निषेध्यः स सर्वथा Ipk_1,7.11d ननु स्वलक्षणाभासं Ipk_1,2.1a न वासनाप्रबोधो ऽत्र Ipk_1,5.5a न स्याद् आभासभिन्नयोः Ipk_2,4.20b न हि स्वात्मैकनिष्ठानाम् Ipk_2,4.15a न ह्य् अभिन्नस्य बोधस्य Ipk_1,5.4c नाक्रियातो ऽन्यता भवेत् Ipk_2,3.12d नात्मा सत्ता ततस् तेषाम् Ipk_1,8.5c नाद्यानुभववेदकम् Ipk_1,3.1d नान्यन् नान्यो ऽस्ति संबन्धः Ipk_1,2.10c नान्यादृष्टेर् न साप्य् एका Ipk_1,2.9c नाप्रकाशश् च सिद्ध्यति Ipk_1,5.3d नामरूपातिरेकिणी Ipk_1,5.20b नार्थानाम् ईश्वरेच्छया Ipk_2,3.12b नासतः सत्स्वरूपता Ipk_2,4.3b नासौ विकल्पः स ह्य् उक्तो Ipk_1,6.1c नाहन्तादिपरामर्श- Ipk_1,5.17a नित्यस्य कस्य चिद् द्रष्टुस् Ipk_1,2.2a निमित्तं परमेश्वरः Ipk_2,4.8b निमेषो ऽन्तः सदाशिवः Ipk_3,1.3b नियतार्थक्रिया पुनः Ipk_2,3.6b नियता सा हि तेनास्या Ipk_2,3.12c नियतेन महेश्वरः Ipk_1,8.11b निर्माय व्यवहारयेत् Ipk_1,5.16d निर्मिताः स्वात्मनो भिन्ना Ipk_3,2.6c निष्ठान् नार्थस्थितिस् ततः Ipk_1,3.5d नैव ह्य् अनुभवो भाति Ipk_1,4.4a नैवं शुद्धस्थलज्ञानात् Ipk_1,7.8a नैवान्योन्यस्वरूपता Ipk_2,4.17d नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता Ipk_4.17d नैषां भेदनिबन्धना Ipk_1,8.6b पत्युर् ज्ञानं क्रिया च या Ipk_4.4b पदम् नीतम् अनेन तत् Ipk_4.2d पदार्थक्रमरूषिता Ipk_1,7.1b परतः पारमेश्वरम् Ipk_3,1.2d परताहन्तयाच्छादात् Ipk_3,1.5c परमाक्षरविग्रहः Ipk_4.14d परमार्थसतीश्वरे Ipk_2,3.15d परस्परस्वभावत्वे Ipk_2,4.17a परापरदशा हि सा Ipk_3,1.5d परामर्शं विना क्रिया Ipk_2,4.20d परा वाक् स्वरसोदिता Ipk_1,5.13b परेशशक्तिर् आत्मेव Ipk_1,5.20c परैर् अप्य् उपलक्ष्येत Ipk_1,1.5c परोक्षाद् अप्य् अधिपतेर् Ipk_2,4.12c परोक्षाध्यक्षतात्मना Ipk_2,3.10b पशुभावे प्रकाशिका Ipk_3,1.7b पशोः सत्त्वं रजस् तमः Ipk_4.4d पारतन्त्र्याद्ययोगाच् च Ipk_1,2.11c पिशाचः स्याद् अनालोको ऽप्य् Ipk_1,7.11a पुन अत्यन्तभेदवत् Ipk_4.13d पूर्वानुभवरूपस् तु Ipk_1,6.9c पूर्वानुभवसद्भावे Ipk_1,7.5c पूर्वानुभवसंकारा- Ipk_1,3.4c पूर्वानुभवसंस्कृतेः Ipk_1,3.1b पूर्वाभासादियोजना Ipk_1,6.6b पूर्वाभासितम् आमृशन् Ipk_1,4.2b पूर्वे नैवेष्टम् इन्द्रियम् Ipk_1,5.8b पृथग्दीपप्रकाशानां Ipk_2,3.7a प्रकल्प्याः प्रत्यगात्मनः Ipk_4.8b प्रकाशस्येव नान्यस्य Ipk_1,6.2c प्रकाशात्मतया विना Ipk_1,5.2b प्रकाशात्मापि वाग्वपुः Ipk_1,6.1b प्रकाशात्मा प्रकाश्यो ऽर्थो Ipk_1,5.3c प्रकाशैक्यात् तद् एकत्वं Ipk_1,8.10c प्रकाशो बहिर् आत्मना Ipk_1,8.9b प्रकाशो ऽर्थोपरक्तो ऽपि Ipk_1,5.11c प्रतितिष्ठत्सु भावेषु Ipk_1,7.2c प्रतिभासाद् अभेदिनाम् Ipk_2,3.6d प्रतियोग्य् अवभासजः Ipk_1,6.5d प्रतिष्ठा जीवदाश्रया Ipk_1,1.4b प्रतिसंधानवर्जितम् Ipk_1,5.19d प्रत्यक्षानुपलम्भानां Ipk_1,7.4a प्रत्यभिज्ञोपदर्श्यते Ipk_1,1.3d प्रत्येकं सुप्तजाग्रतोः Ipk_3,2.19b प्रधानं मूलकारणम् Ipk_3,1.10d प्रभुर् ईशादिसंकल्पैर् Ipk_1,5.16c प्रभुर् देहादिम् आविशन् Ipk_1,6.7b प्रमाणं स्वात्मसंभवे Ipk_1,7.5b प्रमाणाद् एकतो मतः Ipk_2,3.8d प्रमाणान्तरनिश्चिते Ipk_2,4.11b प्रमातरि पुराणे तु Ipk_2,3.16a प्रमातर्य् उपपद्यते Ipk_2,3.14d प्रमाता कथ्यते पतिः Ipk_3,2.3b प्रमाता स महेश्वरः Ipk_1,7.1d प्रमातृत्वेनाहम् इति Ipk_1,6.5a प्रमातृपरिनिष्ठितेः Ipk_1,7.6d प्रमातॄणां स जागरः Ipk_3,2.17d प्रमात्रपेक्षया चोक्ता Ipk_2,4.6c प्रमात्रेकसमाश्रयः Ipk_2,4.16b प्रमात्रैकात्म्यम् आन्तर्यं Ipk_1,8.8c प्रमेये व्यतिरेकिणि Ipk_3,1.9b प्रसरे ऽपि महेशता Ipk_4.12d प्राग् अन्वभूवम् अहम् इत्य् Ipk_1,4.4c प्रागिवार्थो ऽप्रकाशः स्यात् Ipk_1,5.2a प्राणादिप्रेरिका मता Ipk_3,2.14b प्राणापानमयः प्राणः Ipk_3,2.19a प्राधान्यात् कर्तृतागुणे Ipk_3,2.18b प्राभव्याः स्यात् प्रभोर् इव Ipk_2,1.2d बहिर् अप्य् एकरूपताम् Ipk_2,2.5b बहिराभासनात्मनि Ipk_1,6.9b बहिर्भावपरत्वे तु Ipk_3,1.2c बहिस् तस्यैव तत्कार्यं Ipk_2,4.6a बहुधा नापि तद् द्वयम् Ipk_1,2.1d बाधा नैवानुमानतः Ipk_1,7.13b बाध्यबाधकभावो ऽपि Ipk_1,7.6a बाह्यतोपाधिर् इष्यते Ipk_1,8.5b बाह्यत्वाद् बहिर् अप्य् असौ Ipk_1,8.7d बाह्यस्यासीत् कथं चन Ipk_1,5.9b बाह्यं चेद् अनुमापयेत् Ipk_1,5.4b बाह्यान्तरतया दोषैर् Ipk_2,3.10c बाह्यान्तःकरणावली Ipk_3,1.11b बाह्येनानुपपत्तिना Ipk_1,5.6d बुद्ध्यादिग्राहकात्मना Ipk_4.2b बोधस्य च चिदात्मनः Ipk_3,2.12b बोधानाम् अपि कर्तृत्व- Ipk_3,2.9a बोधैकलक्षणैक्ये ऽपि Ipk_3,2.7a ब्रह्मविष्णू व्यवस्थितौ Ipk_3,2.1d भर्त्रा ते कर्तृतात्ययात् Ipk_3,2.6d भवतीत्य् एव दृश्यते Ipk_1,2.10b भवद्भूतार्थगामिषु Ipk_1,8.2d भविनां त्रिविधं मलम् Ipk_3,2.10b भवेत् कालक्रमाकरः Ipk_2,1.6b भाति मातुर् मितात्मनः Ipk_2,1.7b भान्तम् एवान्त अर्थौघम् Ipk_1,6.7c भान्ति मेयपदे ऽपि वा Ipk_1,4.5d भावजातस्य भासनम् Ipk_1,5.10b भावा एकप्रमातरि Ipk_2,2.4b भावानाम् अवभासनम् Ipk_1,5.1b भावानाम् इत्थम् एकत्र Ipk_2,3.14c भावानां बोधसारत्वाद् Ipk_3,1.4c भावानां स्वात्मनिष्ठितेः Ipk_1,7.9b भावान् इच्छावशाद् एषा Ipk_2,4.1c भावा भान्त्य् अमितस्य तु Ipk_2,1.7d भावाभावावभासानां Ipk_1,8.5a भासते न त्व् इदन्तया Ipk_1,5.20d भासयेच् च स्वकाले ऽर्थात् Ipk_1,4.2a भिन्न एवावभाति यः Ipk_1,6.4b भिन्नप्रमेयप्रसरे Ipk_3,2.1c भिन्नयोर् अवभासो हि Ipk_1,6.2a भिन्नवेद्यजुषां माया- Ipk_3,2.9c भिन्नवेद्यप्रथात्रैव Ipk_3,2.5a भिन्नसंवेद्यगोचरा Ipk_1,5.18b भिन्नस्याभावसाधनम् Ipk_1,7.9d भिन्नावभासच्छायानाम् Ipk_2,3.11a भिन्ने प्रकाशे चाभिन्ने Ipk_1,5.3a भूयस् तत्तत्प्रमात्रेक- Ipk_2,4.12a भेदधीर् एव भावेषु Ipk_3,1.6a भेदस्थितः शाक्तिमतः Ipk_4.5a भेदाद् अस्यानयतात्मनः Ipk_1,5.17b भेदाभेदवतार्थेन Ipk_2,2.7c भेदाभेदविरोधतः Ipk_2,4.19b भेदिनस् त्व् अवभासनम् Ipk_1,6.2d भेदे त्व् एकरसे भाते Ipk_3,1.8a भेदो यद् अवभास्यते Ipk_2,1.8d भोगो दुःखसुखात्मकः Ipk_4.3d भ्रान्तित्वे चावसायस्य Ipk_1,3.5a भ्रान्तेश् चार्थस्थितिः कथम् Ipk_1,3.4b मध्योर्ध्वगाम्युदानाख्यस् Ipk_3,2.20a मनो ऽनुव्यवसायि सत् Ipk_2,2.3b मनोमात्रपथे ऽप्य् अक्ष- Ipk_3,2.16a मन्यते समवेतं साप्य् Ipk_1,4.7c मया दृष्टम् इति स्मृतेः Ipk_1,4.6d मयीः कर्मादिकल्पनाः Ipk_2,2.3d मयो ऽनेकः पुमान् मतः Ipk_4.3b मलो विद्येश्वराश् च ते Ipk_3,2.9d महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा Ipk_4.16b महेश्वरो यथा बद्धः Ipk_4.13c माता स मेयः सन् काला- Ipk_3,1.9c मातुर् अर्थक्रियार्थिनः Ipk_2,2.7b मातुर् एव तदन्योन्या- Ipk_3,1.1c मातुर् भातस्य नो सकृत् Ipk_2,1.6d मातैकः स इति स्थितम् Ipk_1,8.10d मातैव कारणं तेन Ipk_2,4.7a मात्रिणि ज्ञेयशून्यता Ipk_3,2.13d मात्रेणाथाखिलात्मना Ipk_1,4.2d मात्रैवातद्व्यपोहनात् Ipk_1,6.3b मायया भासमानानां Ipk_1,8.7c मायाख्यं जन्मभोगदम् Ipk_3,2.5b मायातृतीये ते एव Ipk_4.4c मायातो भेदिषु क्लेश- Ipk_3,2.3c मायामलयुतायुतम् Ipk_3,2.15d मायाशक्तिर् विजृम्भते Ipk_3,1.8d मायाशक्त्या विभोः सैव Ipk_1,5.18a मायाशक्त्य् एव सा विद्येत्य् Ipk_3,1.6c मायाशक्त्यैव तत् त्रयम् Ipk_3,2.5d मायीयस् तु विकल्पितः Ipk_3,2.8d मितं गुणतया स्थितम् Ipk_3,2.11d मितिर् वस्तुन्य् अबाधिता Ipk_2,3.2d मुखैर् एकप्रमातरि Ipk_1,7.2b मुख्यत्वं कर्तृतायाश् च Ipk_3,2.12a मुख्यं संसारकारणम् Ipk_3,2.10d मूर्तिवैचित्र्यतो देश- Ipk_2,1.5a मेयं साधारणं मुक्तः Ipk_4.13a यतो हि पूर्वानुभव- Ipk_1,2.5a यत् कार्यकरणात्मकम् Ipk_3,1.10b यथाभासा विभिद्यन्ते Ipk_2,3.4c यथाभिमतसंस्थाना- Ipk_1,6.10c यथारुचि यथार्थित्वं Ipk_2,3.3a यथावस्त्ववलोकनात् Ipk_3,1.4d यथाव्युत्पत्ति भिद्यते Ipk_2,3.3b यद् अन्त यद् अपेक्षया Ipk_2,4.6b यद् असत् तद् असद्युक्ता Ipk_2,4.3a यद्य् एवम् अन्तर्गडुना Ipk_1,2.5c यद् वशाद् व्यवतिष्ठते Ipk_2,3.1b यश् च प्रमाता शून्यादिः Ipk_3,1.9a 'यं स इत्य् आमृशत्य् अपि Ipk_1,4.8b या च पश्याम्य् अहम् इमं Ipk_1,4.7a या चैषा प्रतिभा तत्तत्- Ipk_1,7.1a या तु बाह्यतया स्थिरा Ipk_3,2.17b युक्ता सैकप्रमातृजा Ipk_1,7.13d युक्तो भावसमन्वयः Ipk_2,4.16d युजः संबन्धधीपदम् Ipk_2,2.4d ये ऽप्य् असामयिकेदन्ता- Ipk_4.7a येषां नोत्तमकर्तृता Ipk_3,2.6b योगिनाम् अपि भासन्ते Ipk_1,4.5a योगिनाम् अपि मृद्बीजे Ipk_2,4.10a योगिनिर्माणताभावे Ipk_2,4.11a योगीव निरुपादानम् Ipk_1,5.7c रजतैकविमर्शे ऽपि Ipk_2,3.13a रसे संस्कारजत्वं तु Ipk_1,3.2c रूपा शुक्तिमतिर् भवेत् Ipk_1,7.12b रूपो ऽक्षादिभुवां यथा Ipk_1,8.9d रूप्यज्ञानाप्रमात्ववित् Ipk_1,7.7d लिङ्गम् अन्यप्रमातृगात् Ipk_2,4.13b लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो Ipk_4.17c वर्णवैचित्र्यरूपया Ipk_4.10d वर्तमानावभासानां Ipk_1,5.1a वस्तु प्रमाणं तत् सो ऽपि Ipk_2,3.1c वह्न्याभासादितो भवेत् Ipk_2,4.12b वास्तवे ऽपि चिदेकत्वे Ipk_2,4.20a विकल्प एव स पर- Ipk_1,6.5c विकल्पक्रियया तत्तद्- Ipk_4.10c विकल्पहानैकाग्र्यात् Ipk_4.11c विकल्पेन सुखादिके Ipk_1,8.4b विकल्पे यो ऽयम् उल्लेखः Ipk_1,8.8a विकल्पेषु भवेद् भावि- Ipk_1,8.2c विकल्पे स्वैरचारिणि Ipk_1,6.10b विकल्पो घट इत्य् अयम् Ipk_1,6.3d विचित्राभासहेतुता Ipk_1,5.4d विचित्रो हेतुताम् इयात् Ipk_1,5.5b विच्छिन्नभासः शून्यादेर् Ipk_2,1.6c विज्ञानाकलमन्त्रेशो Ipk_3,2.20c विद्याभिज्ञापितैश्वर्यश् Ipk_3,2.2c विद्याशक्तिः तिरोधान- Ipk_3,1.7c विनैवेच्छावशेन तत् Ipk_2,4.10b विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति Ipk_4.16d विमर्श एव देवस्य Ipk_1,8.11c विमर्शं विदुर् अन्यथा Ipk_1,5.11b विमर्शः कथम् अन्यथा Ipk_1,5.19b विमर्शो ऽन्यव्यपोहनात् Ipk_1,6.5b विमृशन् स इति स्वैरी Ipk_1,4.1c विरुद्धाभावसंस्पर्शे Ipk_2,3.15c विविक्तभूतलज्ञानं Ipk_1,7.7a विविक्तं भूतलं शश्वद् Ipk_1,7.9a विशेषो ऽर्थावभासस्य Ipk_1,8.2a विश्वरूपो महेश्वरः Ipk_1,3.7b विश्वरूपो ऽहम् इदम् इत्य् Ipk_4.1c विश्ववैचित्र्यचित्रस्य Ipk_2,3.15a विश्वात्मनो विकल्पानां Ipk_4.12c विषयत्वेन विभ्रमात् Ipk_3,2.16b वेद्यभूमिम् उपेयुषाम् Ipk_3,1.4b वेद्या रूपदृशेव दृक् Ipk_1,3.2b वैचित्र्ये किम् निबन्धनम् Ipk_1,5.5d व्यक्त्येकदेशभेदं चाप्य् Ipk_2,2.5c व्यञ्जकस्यान्यथापि वा Ipk_2,3.10d व्यवहारः प्रवर्त्यते Ipk_2,3.17d व्यवहारे किम् अन्येन Ipk_1,5.6c व्यवहारो ऽनुभूयते Ipk_1,7.14d व्यानो विश्वात्मकः परः Ipk_3,2.20d शक्तित्वं नापदिश्यते Ipk_4.5b शक्तिप्रकाशेनेशादि- Ipk_2,3.17c शक्त्याविष्करणेनेयं Ipk_1,1.3c शरीराद्यवसायिनी Ipk_1,2.2d शिवः चिदानन्दघनः Ipk_4.14c शीतोष्णे वाथ तल्लक्ष्यः Ipk_2,1.3c शुक्तौ न रजतस्थितिः Ipk_2,3.13b शुद्धबोधात्मकत्वे ऽपि Ipk_3,2.6a शुद्धे ज्ञानक्रिये यतः Ipk_1,8.11d शून्यादौ तद्गुणे ज्ञानं Ipk_3,2.12c शून्याद्यबोधरूपास् तु Ipk_3,2.8a शून्ये बुद्धे शरीरे वा Ipk_3,1.8c शून्ये बुद्ध्याद्यभावात्मन्य् Ipk_3,2.13a श्लेषि सत्त्वतमोमयम् Ipk_4.6d स एव विमृशत्त्वेन Ipk_1,8.11a सकृदाभाससाध्यो ऽसाव् Ipk_1,7.3c सक्रमत्वं च लौकिक्याः Ipk_2,1.2a सक्रमं प्रतिभासते Ipk_1,5.21d सक्रमान्तर्बहिःस्थितिः Ipk_2,4.5b स चाभासद्वयस्थितौ Ipk_2,4.7b सतो ऽपि न पुनः सत्ता- Ipk_2,4.3c सत्तानन्दः क्रिया पत्युस् Ipk_4.6a सत्ता यद् असतः सतः Ipk_2,4.2b सत्तायां न पुनः क्व चित् Ipk_1,8.2b सत्यं किं तु स्मृतिज्ञानं Ipk_1,3.1a सत्याप्य् आत्मनि दृङ्नाशात् Ipk_1,2.4a सत्याः स्थैर्योपयोगाभ्याम् Ipk_2,2.1c सदसत्तापदे ऽप्य् एष Ipk_2,4.15c सद्विद्याहमिदंधियोः Ipk_3,1.3d स नैसर्गिक एवास्ति Ipk_1,6.10a सप्तम्यर्थः प्रकल्प्यते Ipk_2,4.15d समभित्तितलोपमे Ipk_2,3.15b समलो विमलो वापि Ipk_1,7.14c समस्तसंपत्समवाप्तिहेतुं Ipk_1,1.1c समुल्लेखावभासनात् Ipk_1,6.11b सम्यग्ज्ञानक्रिये तथा Ipk_4.15b सर्गः स्पष्टावभासनात् Ipk_4.11b सर्वत्राभासभेदो ऽपि Ipk_2,1.6a सर्वथा त्व् अन्तरालीना- Ipk_4.14a सर्वदा भातविग्रहे Ipk_2,3.16b सर्वप्रमितिभागिनि Ipk_2,3.16d सर्वाक्षगोचरत्वेन Ipk_3,2.17a सर्वो ममायं विभव Ipk_4.12a सवेद्यम् अपवेद्यं च Ipk_3,2.15c स हि पूर्वानुभूतार्थो- Ipk_1,4.1a सहिष्णोर् अपपादिता Ipk_2,4.5d संकरो विषयस्य तत् Ipk_1,5.3b संप्राप्यानेकतां याति Ipk_2,2.2c संविदां लोकपद्धतिः Ipk_1,8.10b संविदां वेदितैष सः Ipk_1,4.3d संसारी कर्मबन्धनः Ipk_3,2.2b संस्कारात् कल्पना प्रोक्ता Ipk_1,6.6c संस्कारात् sm­itisiddhau स्यात् Ipk_1,2.6c संस्कारात् स्मृतिसंभवः Ipk_1,2.5b साक्षाणाम् आन्तरी वृत्तिः Ipk_3,2.14a साक्षात्कारक्षणे ऽप्य् अस्ति Ipk_1,5.19a सा तु देशादिकाध्यक्ष- Ipk_2,3.9a सादाख्यं तत्त्वम् आदितः Ipk_3,1.2b साधनं सैव नापरम् Ipk_1,7.5d साधारणो ऽन्यथा चैशः Ipk_4.11a सान्तर्विपरिवर्तिनः Ipk_2,4.4b सापि भिन्नावभासिनि Ipk_1,6.6d सापेक्षाः केवलं क्व चित् Ipk_1,8.1b साप्य् अपेक्षाविहीनानां Ipk_2,4.14c सा भिन्नाभासभेदतः Ipk_1,8.6d साभिलापं विकल्पाख्यं Ipk_1,2.1c सामानाधिकरण्यं च Ipk_3,1.3c सामानाधिकरण्येन Ipk_2,3.6c सा स्फुरत्ता महासत्ता Ipk_1,5.14a सिद्धस्यान्यानपेक्षणात् Ipk_1,2.11b सिद्धिर् नाप्य् अनुमानतः Ipk_1,5.9d सिद्धिं वा विदधीत कः Ipk_1,1.2d सिद्धे सर्वस्य जीवतः Ipk_1,6.11d सिद्ध्येत् तस्याघटात्मना Ipk_1,7.8b सुखदुःखादियोगतः Ipk_3,2.18d सुखादिषु च सौख्यादि- Ipk_1,8.3a सृष्टिः साधारणी सर्व- Ipk_3,2.17c सृष्टिः स्वप्नपदं मतम् Ipk_3,2.16d सृष्तेस् तिङ्वाच्यकर्मवत् Ipk_1,5.17d सैवम् इत्य् अपि भेदतः Ipk_1,4.6b सैषाप्य् अज्ञतया सत्यै- Ipk_4.9c सैषा सारतया प्रोक्ता Ipk_1,5.14c सो ऽन्तस् तथाविमर्शात्मा Ipk_2,3.2a सो ऽपि बाह्यः पृथक्प्रथः Ipk_1,8.8b सौषुप्त[æ] प्रलयोपमम् Ipk_3,2.15b सौषुप्ते विषुवत्स्व् इव Ipk_3,2.19d स्थित एवेति निश्चितम् Ipk_1,6.8d स्थितम् इच्छावशाद् बहिः Ipk_1,5.7b स्थितः स स्मरणादिषु Ipk_1,6.9d स्थितौ रुद्रो ऽधिदैवतम् Ipk_3,2.1b स्थिरस्वार्थक्रियाकरम् Ipk_2,4.10d स्थूलसूक्ष्मत्वभेदतः Ipk_3,1.11d स्पर्शो वोष्णादिको मृदुः Ipk_1,7.10b स्पष्टावभासा भावानां Ipk_3,2.16c स्फटिकादिजडोपमः Ipk_1,5.11d स्फुटम् अस्योपलक्षणात् Ipk_1,8.4d स्मरतीत्य् अपदिश्यते Ipk_1,4.1d स्मर्ता द्रष्टेव कल्पितः Ipk_1,2.6d स्मर्यते यद् दृग् आसीन् मे Ipk_1,4.6a स्मर्यमाणस्य भासनम् Ipk_1,4.3b स्मृतितैव कथं तावद् Ipk_1,3.4a स्मृतिस् तदनुरोधिनी Ipk_1,2.3b स्मृतिः केनाथ यत्रैवा- Ipk_1,2.4c स्मृतेस् तदवसायतः Ipk_1,3.3b स्मृतौ पूर्वो ऽर्थवत् पृथक् Ipk_1,4.4b स्मृतौ यैव स्वसंवित्तिः Ipk_1,7.5a स्मृत्यपोहनशक्तिमान् Ipk_1,3.7d स्मृत्युत्प्रेक्षादिगोचरे Ipk_4.8d स्याद् अप्रामाण्यवेदिका Ipk_1,7.12d स्याद् एकश् चिद्वपुर् ज्ञान- Ipk_1,3.7c स्याद् एतद् अवभासेषु Ipk_1,5.6a स्याद् घटाघटयोर् द्वयोः Ipk_1,6.2b स्रोतसां सागरे यथा Ipk_2,3.7b स्वज्ञानम् अघटात्मताम् Ipk_1,7.10d स्वभावम् अवभासस्य Ipk_1,5.11a स्वलक्षणं घटाभास- Ipk_1,4.2c स्वविश्रान्त्युपरोधाया- Ipk_4.10a स्वसंविदेकमानास् ता Ipk_1,4.5c स्वसंवेदनसिद्धा तु Ipk_1,7.13c स्वस्वरूपापरिज्ञान- Ipk_4.3a स्वस्वरूपापहानितः Ipk_3,2.4d स्वाङ्गरूपेषु भावेषु Ipk_3,2.3a स्वाङ्गरूपेषु भावेषु Ipk_4.4a स्वातन्त्र्यम् एतन् मुख्यं Ipk_1,5.13c स्वातन्त्र्यस्याप्य् अबोधता Ipk_3,2.4b स्वातन्त्र्यहानिर् बोधस्य Ipk_3,2.4a स्वातन्त्र्याद् अद्वयात्मनः Ipk_1,5.16b स्वातन्त्र्यामुक्तात्मानं Ipk_1,5.16a स्वात्मनिष्ठाविरोधिनाम् Ipk_1,7.6b स्वात्मनिष्ठा विविक्ताभा Ipk_2,2.4a स्वात्माभेदेन मन्यते Ipk_4.13b स्वात्मेव स्वात्मना पूर्णा Ipk_2,1.7c स्वात्मैव सर्वजन्तूनाम् Ipk_4.1a स्वाभासो ऽभिनवोदयः Ipk_2,3.1d स्वामिनश् चात्मसंस्थस्य Ipk_1,5.10a 'हन्ता पुर्यष्टकात्मिका Ipk_3,2.14d 'हंतयानात्मनीक्षिते Ipk_3,1.8b हृदयं परमेष्ठिनः Ipk_1,5.14d हेतुता कर्तृता क्रिया Ipk_2,4.21d हेतुता नोपपद्यते Ipk_2,4.8d हेतुतैकप्रमातृजा Ipk_1,7.4d हेतुष्व् अपि च वस्तुषु Ipk_1,8.3b हेया त्रयीयं प्राणादेः Ipk_3,2.18a