Utpaladeva: Isvarapratyabhijnakarika with vrtti. Based on the edition by Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34) Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akramānantacidråpaū Ipk_1,7.1c akhaõķāmar÷abįühitaū Ipk_4.1d acidråpasya ÷ånyāder Ipk_3,2.11c ajaķātmā niųedhaü vā Ipk_1,1.2c ata eva yathābhãųņa- Ipk_1,6.11a ata eva yad apy uktaü Ipk_2,1.1a ata eva vibhaktyarthaū Ipk_2,4.16a ata evāīkure 'pãųņo Ipk_2,4.8a -(a)ta evotpattimålajaū Ipk_2,4.11d atãtatvāt tathā sthitiū Ipk_1,8.3d atrāparatvam bhāvānām Ipk_3,1.5a atrābhāvo ghaņātmanaū Ipk_1,7.8d athātadviųayatve 'pi Ipk_1,3.3a athānubhavavidhvaüse Ipk_1,2.3a athāpi jaķam etasya Ipk_1,2.7c athārthasya yathā råpaü Ipk_1,2.8a adį÷yo bhåtalasyānta Ipk_1,7.11c -(a)dhyavasāyādināmabhiū Ipk_1,5.18d -(a)nantatattvaughanirbharaū Ipk_4.14b anātmatvena bhāsanāt Ipk_3,1.5b -(a)nubhavas tatpadaiva sā Ipk_1,2.4d anumānam anābhāta- Ipk_1,5.8a anusandhānavarjinām Ipk_2,4.15b anusaüdhānasādhite Ipk_2,3.3d anta eva sthitiū sadā Ipk_1,8.7b -(a)ntarabhinne svalakųaõe Ipk_2,3.9b antaūsthitavatām eva Ipk_1,5.1c andhāndhatamasādiųu Ipk_1,8.1d anyathā kaū samanvayaū Ipk_1,7.3d anye vidye÷varā yathā Ipk_3,1.6d anyonyānvayaråpaikya- Ipk_2,2.4c -(a)nvayālambā digādidhãū Ipk_2,2.6d aparasparavedinām Ipk_1,3.6b -(a)parāmar÷abhuvaū prabhoū Ipk_4.7b api mukhyāvabhāsataū Ipk_2,3.11b -(a)pekųā ca kim itãųyate Ipk_1,3.4d apohanaparāyaõe Ipk_1,6.8b apravartitapårvo 'tra Ipk_2,3.17a arthakriyāpi bāhyatve Ipk_1,8.6c arthakriyāpi sahajā Ipk_2,3.12a arthajātaü prakā÷ayet Ipk_1,5.7d arthasya naiva tenāsya Ipk_1,5.9c arthānāü svasamāpinām Ipk_1,7.3b arthino 'py anumānataū Ipk_2,3.9d arthau bhātaū pamātari Ipk_1,4.8d avadhyavadhimadbhāvā- Ipk_2,2.6c -(a)vabhāsakhacite vibhau Ipk_1,7.14b avabhāsasya sadbhāve 'py Ipk_1,8.3c avasātari dar÷anam Ipk_1,4.7d -(a)viyukte j¤ānakarmaõã Ipk_3,1.1d aviruddhāvabhāsānām Ipk_2,3.7c asty eva na vinā tasmād Ipk_1,5.10c asphuņāråpasaüskāra- Ipk_3,2.13c asmin satãdam astãti Ipk_2,4.14a ahantākartįtāpade Ipk_3,2.13b ahaükāraparāmar÷a- Ipk_4.2c ahaüpratãtir apy eųā Ipk_1,2.2c ahaüpratyavamar÷o yaū Ipk_1,6.1a ahaümį÷yatayāivāsya Ipk_1,5.17c -(ā)calayā prāõaråpayā Ipk_4.10b ātmāta eva caitanyaü Ipk_1,5.12a ātmānam ata evāyaü Ipk_1,5.15a ātmā yady anubhāvakaū Ipk_1,2.3d ātmārohaõabhāsanāt Ipk_1,4.4d ātmārthasya prakā÷atā Ipk_1,5.2d -(ā)dikapa¤cakaveųņitaū Ipk_3,1.9d ādisiddhe mahe÷vare Ipk_1,1.2b -(ā)dyābhāsajagadātmanā Ipk_2,4.21b āntaratvāt pramātraikye Ipk_1,8.6a āntarāõāü satāü sadā Ipk_1,8.5d ābhātam eva bãjāder Ipk_1,5.8c -(ā)bhāsanād buddhigocare Ipk_1,6.10d ābhāsabhedād ekatra Ipk_2,4.19c ābhāsabhedād vastånāü Ipk_2,3.6a ābhāsabhedā bhinnārtha- Ipk_2,3.5c ābhāsasadasattvataū Ipk_2,1.4b ābhāsasadasattve tu Ipk_2,1.4c ābhāsaū punarābhāsad Ipk_1,5.9a ābhāsā anyathānyatra tv Ipk_1,8.1c ābhāsād dhetuvastunaū Ipk_1,5.8d ābhāso 'py artha ekasminn Ipk_2,3.3c ālambante vikalpanāū Ipk_2,2.5d -(ā)lābhenārtho 'tha cocyate Ipk_2,4.3d ālokābhyantare yathā Ipk_1,7.11b icchayā bhāsayed bahiū Ipk_1,6.7d icchāto bhartur adhyakųa- Ipk_1,8.9c icchāmar÷aū pravartate Ipk_1,5.10d iti prakaņito mayā sughaņa eųa mārgo navo Ipk_4.16a ittham atyarthabhinnārthā- Ipk_1,7.14a itthaü tathā ghaņapaņā- Ipk_2,4.21a ityevaü parijānataū Ipk_4.12b idam etādįgityevaü Ipk_2,3.1a idaübhāvopapannānāü Ipk_3,1.4a ã÷asįųņyupajãvinã Ipk_4.9b ã÷varapratyabhij¤eyam Ipk_4.18c ã÷varo bahir unmeųo Ipk_3,1.3a utpalenopapāditā Ipk_4.18d udayākarasånunā Ipk_4.18b -(u)palabdhā parato 'pi san Ipk_1,4.1b upādhide÷āsaüvādād Ipk_2,3.13c ubhayendriyavedyatvaü Ipk_2,4.4c ullekhasya sukhāde÷ ca Ipk_1,8.9a eka eva mahe÷varaū Ipk_4.1b ekakāryā tathaikyadhãū Ipk_2,3.7d ekatvam anivāritam Ipk_2,3.11d ekatvam eva bhede hi Ipk_2,4.17c ekapratyavamar÷ākhyād Ipk_2,3.11c ekasyaivobhayākāra- Ipk_2,4.5c ekātmano vibheda÷ ca Ipk_2,4.18a ekānekā÷rayā matāū Ipk_2,2.1d ekābhidhānaviųaye Ipk_2,3.2c eketyādi pratikųiptaü Ipk_2,1.1c eva tv adhipateū paraū Ipk_2,4.13d evam antarbahirvįttiū Ipk_3,1.1a evam anyonyabhinnānām Ipk_1,3.6a evam ātmānam etasya Ipk_4.15a evam ābhāsayaty amån Ipk_2,4.1b evam ekā kriyā saiųā Ipk_2,4.5a evam evarthasiddhiū syān Ipk_2,2.7a evaü råpyavidābhāva- Ipk_1,7.12a evaü viduųa ã÷ituū Ipk_2,1.8b evaü smįtau vikalpe vāpy Ipk_1,6.8a -(e)ve÷a÷āktyā tadātmanaū Ipk_4.9d eųa cānanta÷aktitvād Ipk_2,4.1a eųa pramātā māyāndhaū Ipk_3,2.2a eųāü guõānāü karaõa- Ipk_4.5c ai÷varyaiva vyavasthayā Ipk_2,4.9b katham arthaprakā÷atā Ipk_1,2.7d kathaü cid āsādya mahe÷varasya Ipk_1,1.1a kathaü bhaven na nityaū syād Ipk_1,2.3c kathitā j¤ānasaükalpā- Ipk_1,5.18c karã māyābhidhā punaū Ipk_3,1.7d karoti mātįvyāpāra- Ipk_2,2.3c kartari j¤ātari svātmany Ipk_1,1.2a kartary abodhe kārmaü tu Ipk_3,2.5c kartāraū pralayākalāū Ipk_3,2.8b kartur bodhātmano 'pi yā Ipk_3,1.6b kartįkarmatvatattvaiva Ipk_2,4.2c karmādikaluųaū pa÷uū Ipk_3,2.3d kalodbalitam etac ca Ipk_3,2.11a kalpite nabhasãva vā Ipk_1,6.4d kā¤canojjvalatādayaū Ipk_2,3.5b kādācitkāvabhāse yā Ipk_1,6.6a kānto lokasamāna evam aparij¤āto na rantuü yathā Ipk_4.17b kārakāõāü samanvayaū Ipk_2,2.6b kāriõas te padaü dhvaneū Ipk_2,3.5d kāryakāraõatā tataū Ipk_2,4.2d kāryakāraõatāpi yā Ipk_2,4.14b kāryakāraõatā loke Ipk_2,4.4a kāryakāraõatāsiddhi- Ipk_1,7.4c kāryakāraõatoųõatā Ipk_2,3.8b kāryakāraõabhāvataū Ipk_1,2.10d kāryakāraõayor api Ipk_2,4.17b kāryatvapariõāminām Ipk_4.5d kāryam avyabhicāryasya Ipk_2,4.13a kāryavarga÷ ca da÷adhā Ipk_3,1.11c kāryasya sthita evaikas Ipk_2,4.7c kāryaü hetuū svabhāvo vā- Ipk_2,4.11c kālakramam apã÷varaū Ipk_2,1.5d kālaū såryādisaücāras Ipk_2,1.3a kim tv ālokacayo 'ndhasya Ipk_1,7.10a kiü tu nirmāõa÷aktiū sāpy Ipk_2,1.8a kiü tu naisargiko j¤āne Ipk_1,6.9a kiü tu mohava÷ād asmin Ipk_1,1.3a kiü tv āntarada÷odrekāt Ipk_3,1.2a kiü pramāõaü navābhāsaū Ipk_2,3.16c kevalaü bhinnasamvedya- Ipk_1,5.21a kevalaü måķhatāva÷āt Ipk_2,3.17b ko 'rthaū syāt sthāyinātmanā Ipk_1,2.5d krama eva sa tattvataū Ipk_2,1.3d kramam ābhāsayaty asau Ipk_2,1.5b kramikaikasya cocitā Ipk_1,2.9d krameõa janayed ghaņam Ipk_2,4.9d krameõe÷varatāpadam Ipk_4.11d kramo bhedā÷rayo bhedo 'py Ipk_2,1.4a kriyā kāyā÷ritā satã Ipk_1,1.5b kriyākārakabhāvākhyo Ipk_2,4.16c kriyā kālakramānugā Ipk_2,4.18b kriyā kālakramānugā Ipk_3,1.1b kriyā nirmātįtāsya sā Ipk_2,4.1d kriyā naikasya sakramā Ipk_2,1.1b kriyāpy arthasya kāyādes Ipk_1,2.9a kriyāyāū kāla÷aktitaū Ipk_2,1.2b kriyāvimar÷aviųayaū Ipk_2,2.6a kriyāvaicitryanirbhāsāt Ipk_2,1.5c kriyāsaübandhasāmānya- Ipk_2,2.1a khaõķyetāsya svatantratā Ipk_1,5.15d gāķham ullikhyamāne tu Ipk_1,8.4a guõaiū ÷abdādibhir bhedo Ipk_2,3.14a grāhyagrāhakatābhinnāv Ipk_1,4.8c ghaņate na tu ÷ā÷vatyāū Ipk_2,1.2c ghaņate bahir ātmanā Ipk_1,5.1d ghaņādi jāyate tattat- Ipk_2,4.10c ghaņābhāvamatir yathā Ipk_1,7.7b ghaņo 'yam iti vāvasā Ipk_1,4.7b ghaņo 'yam ity adhyavasā Ipk_1,5.20a cikãrųālakųaõaikatva- Ipk_2,4.20c citiū pratyavamar÷ātmā Ipk_1,5.13a citkriyā citikartįtā Ipk_1,5.12b cittattvaü kartįtāmayam Ipk_3,2.11b cittattvaü māyayā hitvā Ipk_1,6.4a citrābhāsakįtaū prabhoū Ipk_2,1.4d cidātmani tu yujyate Ipk_2,4.19d cidātmaiva hi devo 'ntaū- Ipk_1,5.7a cidghano mukta ucyate Ipk_3,2.2d cinmayatve 'vabhāsānām Ipk_1,8.7a caitanyam ajaķā saivaü Ipk_1,2.8c jaķasya tu na sā ÷aktiū Ipk_2,4.2a jaķāt sa hi vilakųaõaū Ipk_1,5.12d janasyāyatnasiddhyartham Ipk_4.18a janmā na÷yej janasthitiū Ipk_1,3.6d jāķānāü nopapadyate Ipk_2,4.14d jāķye nārthaprakāsatā Ipk_1,2.8d jātam apy ātmaniųņhaü tan Ipk_1,3.1c jātidravyāvabhāsānām Ipk_2,2.5a jātyādibhir abhinnatā Ipk_2,3.14b jānan yathepsitān pa÷ya¤ Ipk_4.15c jānāti ca karoti ca Ipk_4.15d jãvatāü jãvanaü matam Ipk_1,1.4d jãvanākhyāthavā prāõe Ipk_3,2.14c juųāü kārmamalakųatau Ipk_3,2.9b j¤āteyam upapadyate Ipk_1,7.2d j¤ānakriye sphuņe eva Ipk_1,6.11c j¤ānam ekaü paraü punaū Ipk_1,2.1b j¤ānasmįtyavasāyādi Ipk_1,5.21c j¤ānaü kriyā ca bhåtānāü Ipk_1,1.4c j¤ānaü ca citsvaråpaü cet Ipk_1,2.7a j¤ānānām anusaüdhāna- Ipk_1,3.6c j¤ānānām udiyād eka- Ipk_1,7.6c j¤āne vāpy antarābhāsaū Ipk_1,6.8c j¤eyaü na tu tadaunmukhyāt Ipk_1,5.15c j¤eyãkuryāt pįthaksthiti Ipk_1,5.15b tacchedātmā samānākhyaū Ipk_3,2.19c tato 'jāķye nijollekha- Ipk_1,3.5c tato bhinneųu dharmeųu Ipk_1,2.6a tato bhedo hi bāhyatā Ipk_1,8.8d tat kathaü jātu tajj¤ānaü Ipk_1,7.9c tattacchabdārthatādyātmā Ipk_2,3.8c tattatpuųpādijanma vā Ipk_2,1.3b tattadākasmikābhāso Ipk_1,5.4a tattadde÷ādijātatā Ipk_1,2.9b tattadbhinnāü÷apātinām Ipk_1,7.4b tattadvibhinnasaüj¤ābhiū Ipk_4.8c tattadvibhinnasaüvitti- Ipk_1,7.2a tattanmįdādisaüskāra- Ipk_2,4.9c tattulyatvaü na tadgatiū Ipk_1,3.2d tatpratyabhij¤ām upapādayāmi Ipk_1,1.1d tatra j¤ānaü svataūsiddhaü Ipk_1,1.5a tatra tatra sthite tat tad Ipk_1,2.10a tatra sįųņau kriyānandau Ipk_4.3c tatra svasįųņedaübhāge Ipk_4.2a tatrāpi kārmam evaikam Ipk_3,2.10c tatrāvi÷iųņe vahnyādau Ipk_2,3.8a tatrāsti sādhayet tasya Ipk_1,7.10c tatraikam āntaraü tattvaü Ipk_2,2.2a tatraitan mātįtāmātra- Ipk_3,2.1a tatsamāve÷alakųaõam Ipk_3,2.12d tatsvaråpāvi÷eųatah Ipk_1,2.6b tathā citrāvabhāsinaū Ipk_4.7d tathā cecchuktikāj¤ānaü Ipk_1,7.7c tathāpariõamat tayā Ipk_2,4.18d tathā vij¤ātįvij¤eya- Ipk_2,1.8c tathā sthitis tathaiva syāt Ipk_1,8.4c tathā syāt kartįtaivaivaü Ipk_2,4.18c tathā hi kumbhakāro 'sāv Ipk_2,4.9a tathā hi jaķabhåtānāü Ipk_1,1.4a tathe÷varecchābhedena Ipk_3,2.7c tathaiva sadghaņadravya- Ipk_2,3.5a tadatatpratibhābhājā Ipk_1,6.3a tad atra nidadhat padaü bhuvanakartįtām ātmano Ipk_4.16c tad anityaü kim ātmavat Ipk_1,2.7b tad anyasyāpi bãjāder Ipk_2,4.8c tadabhāvo 'pi sā pa÷oh Ipk_4.6b tadābhāsas tadābhāsād Ipk_2,4.13c tad ekasya kriyoditā Ipk_2,4.7d tad ekasya samarthanāt Ipk_2,1.1d tad etad asama¤jasam Ipk_1,3.3d tad evaü vyavahāre 'pi Ipk_1,6.7a tad evendriyavedyatām Ipk_2,2.2b tadaikyena vinā na syāt Ipk_1,8.10a tad ai÷varyaü paramātmanaū Ipk_1,5.13d taddvayālambanā etā Ipk_2,2.3a taddvārā dįųņavastuųu Ipk_1,2.4b taddhānopacayaprāya- Ipk_3,2.18c tad vyākaraõam evāsyā Ipk_1,4.6c tanni÷cayanamukto hi Ipk_1,6.3c tan mayā dį÷yate dįųņo Ipk_1,4.8a tayānyaj¤ānam åhyate Ipk_1,1.5d tasya kasyāpi ÷aktitaū Ipk_2,4.4d tasyātrānavabhāsataū Ipk_1,2.2b tasyāpi tatprabodhasya Ipk_1,5.5c tasyāvibhāgaråpy ekaü Ipk_3,1.10c tasyāsādhāraõã sįųņir Ipk_4.9a tasyai÷varyasvabhāvasya Ipk_3,1.7a tātkālikākųasāmakųya- Ipk_1,8.1a tātkālikã pravįttiū syād Ipk_2,3.9c tātparyeõoditas tena Ipk_1,5.12c tāvan mātrasthitau proktaü Ipk_3,2.15a tiųņhāsor evam icchaiva Ipk_2,4.21c turyago hutabhuīmayaū Ipk_3,2.20b te ca vij¤ānakevalāū Ipk_3,2.7d te tu bhinnāvabhāsārthāū Ipk_4.8a tena kartāpi kalpitaū Ipk_1,2.11d tena na bhrāntir ãdį÷ã Ipk_2,2.7d tenaikyaü bhinnakālānāü Ipk_1,4.3c te vimi÷rā vibhinnā÷ ca Ipk_4.7c teųām anyonyabhinnatā Ipk_3,2.7b teųāü kārmo malo 'py asti Ipk_3,2.8c teųv evāvasite sati Ipk_1,5.6b tais tair apy upayācitair upanatas tanvyāū sthito 'py antike Ipk_4.17a trayoda÷avidhā cātra Ipk_3,1.11a trayoviü÷atidhā meyaü Ipk_3,1.10a dāsyaü janasyāpy upakāram icchan Ipk_1,1.1b dãrghavįttordhvapuruųa- Ipk_2,3.4a dårāntikatayārthānāü Ipk_2,3.10a dįksvābhāsaiva nānyena Ipk_1,3.2a dįųņālambanatā bhrāntyā Ipk_1,3.3c dįųņe 'py anupalakųite Ipk_1,1.3b devādãnāü ca sarveųāü Ipk_3,2.10a de÷akālakramajuųām Ipk_1,7.3a de÷akālasvabhāvataū Ipk_2,2.2d de÷akālādyabhedini Ipk_2,3.2b de÷akālānurodhataū Ipk_1,5.21b de÷akālāvibhedinaū Ipk_2,3.4d de÷akālāvi÷eųinã Ipk_1,5.14b de÷akramo 'pi bhāveųu Ipk_2,1.7a dehe buddhāv atha prāõe Ipk_1,6.4c dravyadikkālabuddhayaū Ipk_2,2.1b dvayākųepã vini÷cayaū Ipk_1,6.1d dvayātmā tad rajo duūkhaü Ipk_4.6c dvayã bāhyāntarasthitiū Ipk_2,4.6d dvicandre 'pi nabho 'nyathā Ipk_2,3.13d dvidhāõavaü malam idaü Ipk_3,2.4c dviųņhasyānekaråpatvāt Ipk_1,2.11a dhatte buddhis tathātmanaū Ipk_1,2.8b dharmyasiddher api bhaved Ipk_1,7.13a dhāvanādy upapadyeta Ipk_1,5.19c dhåmacāndanatādibhiū Ipk_2,3.4b dhåmābhāsādi nåtanam Ipk_2,4.12d na ca prakā÷o bhinnaū syād Ipk_1,5.2c na ca yuktaü jaķasyaivaü Ipk_2,4.19a na ca yuktaü smįter bhede Ipk_1,4.3a na ced antaūkįtānanta- Ipk_1,3.7a na jaķād viųayasthitiū Ipk_1,3.5b na tåpalabdhiyogyasyāpy Ipk_1,7.8c na tv ādyarajataj¤apteū Ipk_1,7.12c na dį÷o dar÷anāntare Ipk_1,4.5b na niųedhyaū sa sarvathā Ipk_1,7.11d nanu svalakųaõābhāsaü Ipk_1,2.1a na vāsanāprabodho 'tra Ipk_1,5.5a na syād ābhāsabhinnayoū Ipk_2,4.20b na hi svātmaikaniųņhānām Ipk_2,4.15a na hy abhinnasya bodhasya Ipk_1,5.4c nākriyāto 'nyatā bhavet Ipk_2,3.12d nātmā sattā tatas teųām Ipk_1,8.5c nādyānubhavavedakam Ipk_1,3.1d nānyan nānyo 'sti saübandhaū Ipk_1,2.10c nānyādįųņer na sāpy ekā Ipk_1,2.9c nāprakā÷a÷ ca siddhyati Ipk_1,5.3d nāmaråpātirekiõã Ipk_1,5.20b nārthānām ã÷varecchayā Ipk_2,3.12b nāsataū satsvaråpatā Ipk_2,4.3b nāsau vikalpaū sa hy ukto Ipk_1,6.1c nāhantādiparāmar÷a- Ipk_1,5.17a nityasya kasya cid draųņus Ipk_1,2.2a nimittaü parame÷varaū Ipk_2,4.8b nimeųo 'ntaū sadā÷ivaū Ipk_3,1.3b niyatārthakriyā punaū Ipk_2,3.6b niyatā sā hi tenāsyā Ipk_2,3.12c niyatena mahe÷varaū Ipk_1,8.11b nirmāya vyavahārayet Ipk_1,5.16d nirmitāū svātmano bhinnā Ipk_3,2.6c niųņhān nārthasthitis tataū Ipk_1,3.5d naiva hy anubhavo bhāti Ipk_1,4.4a naivaü ÷uddhasthalaj¤ānāt Ipk_1,7.8a naivānyonyasvaråpatā Ipk_2,4.17d naivālaü nijavaibhavāya tad iyaü tatpratyabhij¤oditā Ipk_4.17d naiųāü bhedanibandhanā Ipk_1,8.6b patyur j¤ānaü kriyā ca yā Ipk_4.4b padam nãtam anena tat Ipk_4.2d padārthakramaråųitā Ipk_1,7.1b parataū pārame÷varam Ipk_3,1.2d paratāhantayācchādāt Ipk_3,1.5c paramākųaravigrahaū Ipk_4.14d paramārthasatã÷vare Ipk_2,3.15d parasparasvabhāvatve Ipk_2,4.17a parāparada÷ā hi sā Ipk_3,1.5d parāmar÷aü vinā kriyā Ipk_2,4.20d parā vāk svarasoditā Ipk_1,5.13b pare÷a÷aktir ātmeva Ipk_1,5.20c parair apy upalakųyeta Ipk_1,1.5c parokųād apy adhipater Ipk_2,4.12c parokųādhyakųatātmanā Ipk_2,3.10b pa÷ubhāve prakā÷ikā Ipk_3,1.7b pa÷oū sattvaü rajas tamaū Ipk_4.4d pāratantryādyayogāc ca Ipk_1,2.11c pi÷ācaū syād anāloko 'py Ipk_1,7.11a puna atyantabhedavat Ipk_4.13d pårvānubhavaråpas tu Ipk_1,6.9c pårvānubhavasadbhāve Ipk_1,7.5c pårvānubhavasaükārā- Ipk_1,3.4c pårvānubhavasaüskįteū Ipk_1,3.1b pårvābhāsādiyojanā Ipk_1,6.6b pårvābhāsitam āmį÷an Ipk_1,4.2b pårve naiveųņam indriyam Ipk_1,5.8b pįthagdãpaprakā÷ānāü Ipk_2,3.7a prakalpyāū pratyagātmanaū Ipk_4.8b prakā÷asyeva nānyasya Ipk_1,6.2c prakā÷ātmatayā vinā Ipk_1,5.2b prakā÷ātmāpi vāgvapuū Ipk_1,6.1b prakā÷ātmā prakā÷yo 'rtho Ipk_1,5.3c prakā÷aikyāt tad ekatvaü Ipk_1,8.10c prakā÷o bahir ātmanā Ipk_1,8.9b prakā÷o 'rthoparakto 'pi Ipk_1,5.11c pratitiųņhatsu bhāveųu Ipk_1,7.2c pratibhāsād abhedinām Ipk_2,3.6d pratiyogy avabhāsajaū Ipk_1,6.5d pratiųņhā jãvadā÷rayā Ipk_1,1.4b pratisaüdhānavarjitam Ipk_1,5.19d pratyakųānupalambhānāü Ipk_1,7.4a pratyabhij¤opadar÷yate Ipk_1,1.3d pratyekaü suptajāgratoū Ipk_3,2.19b pradhānaü målakāraõam Ipk_3,1.10d prabhur ã÷ādisaükalpair Ipk_1,5.16c prabhur dehādim āvi÷an Ipk_1,6.7b pramāõaü svātmasaübhave Ipk_1,7.5b pramāõād ekato mataū Ipk_2,3.8d pramāõāntarani÷cite Ipk_2,4.11b pramātari purāõe tu Ipk_2,3.16a pramātary upapadyate Ipk_2,3.14d pramātā kathyate patiū Ipk_3,2.3b pramātā sa mahe÷varaū Ipk_1,7.1d pramātįtvenāham iti Ipk_1,6.5a pramātįpariniųņhiteū Ipk_1,7.6d pramātéõāü sa jāgaraū Ipk_3,2.17d pramātrapekųayā coktā Ipk_2,4.6c pramātrekasamā÷rayaū Ipk_2,4.16b pramātraikātmyam āntaryaü Ipk_1,8.8c prameye vyatirekiõi Ipk_3,1.9b prasare 'pi mahe÷atā Ipk_4.12d prāg anvabhåvam aham ity Ipk_1,4.4c prāgivārtho 'prakā÷aū syāt Ipk_1,5.2a prāõādiprerikā matā Ipk_3,2.14b prāõāpānamayaū prāõaū Ipk_3,2.19a prādhānyāt kartįtāguõe Ipk_3,2.18b prābhavyāū syāt prabhor iva Ipk_2,1.2d bahir apy ekaråpatām Ipk_2,2.5b bahirābhāsanātmani Ipk_1,6.9b bahirbhāvaparatve tu Ipk_3,1.2c bahis tasyaiva tatkāryaü Ipk_2,4.6a bahudhā nāpi tad dvayam Ipk_1,2.1d bādhā naivānumānataū Ipk_1,7.13b bādhyabādhakabhāvo 'pi Ipk_1,7.6a bāhyatopādhir iųyate Ipk_1,8.5b bāhyatvād bahir apy asau Ipk_1,8.7d bāhyasyāsãt kathaü cana Ipk_1,5.9b bāhyaü ced anumāpayet Ipk_1,5.4b bāhyāntaratayā doųair Ipk_2,3.10c bāhyāntaūkaraõāvalã Ipk_3,1.11b bāhyenānupapattinā Ipk_1,5.6d buddhyādigrāhakātmanā Ipk_4.2b bodhasya ca cidātmanaū Ipk_3,2.12b bodhānām api kartįtva- Ipk_3,2.9a bodhaikalakųaõaikye 'pi Ipk_3,2.7a brahmaviųõå vyavasthitau Ipk_3,2.1d bhartrā te kartįtātyayāt Ipk_3,2.6d bhavatãty eva dį÷yate Ipk_1,2.10b bhavadbhåtārthagāmiųu Ipk_1,8.2d bhavināü trividhaü malam Ipk_3,2.10b bhavet kālakramākaraū Ipk_2,1.6b bhāti mātur mitātmanaū Ipk_2,1.7b bhāntam evānta arthaugham Ipk_1,6.7c bhānti meyapade 'pi vā Ipk_1,4.5d bhāvajātasya bhāsanam Ipk_1,5.10b bhāvā ekapramātari Ipk_2,2.4b bhāvānām avabhāsanam Ipk_1,5.1b bhāvānām ittham ekatra Ipk_2,3.14c bhāvānāü bodhasāratvād Ipk_3,1.4c bhāvānāü svātmaniųņhiteū Ipk_1,7.9b bhāvān icchāva÷ād eųā Ipk_2,4.1c bhāvā bhānty amitasya tu Ipk_2,1.7d bhāvābhāvāvabhāsānāü Ipk_1,8.5a bhāsate na tv idantayā Ipk_1,5.20d bhāsayec ca svakāle 'rthāt Ipk_1,4.2a bhinna evāvabhāti yaū Ipk_1,6.4b bhinnaprameyaprasare Ipk_3,2.1c bhinnayor avabhāso hi Ipk_1,6.2a bhinnavedyajuųāü māyā- Ipk_3,2.9c bhinnavedyaprathātraiva Ipk_3,2.5a bhinnasaüvedyagocarā Ipk_1,5.18b bhinnasyābhāvasādhanam Ipk_1,7.9d bhinnāvabhāsacchāyānām Ipk_2,3.11a bhinne prakā÷e cābhinne Ipk_1,5.3a bhåyas tattatpramātreka- Ipk_2,4.12a bhedadhãr eva bhāveųu Ipk_3,1.6a bhedasthitaū ÷āktimataū Ipk_4.5a bhedād asyānayatātmanaū Ipk_1,5.17b bhedābhedavatārthena Ipk_2,2.7c bhedābhedavirodhataū Ipk_2,4.19b bhedinas tv avabhāsanam Ipk_1,6.2d bhede tv ekarase bhāte Ipk_3,1.8a bhedo yad avabhāsyate Ipk_2,1.8d bhogo duūkhasukhātmakaū Ipk_4.3d bhrāntitve cāvasāyasya Ipk_1,3.5a bhrānte÷ cārthasthitiū katham Ipk_1,3.4b madhyordhvagāmyudānākhyas Ipk_3,2.20a mano 'nuvyavasāyi sat Ipk_2,2.3b manomātrapathe 'py akųa- Ipk_3,2.16a manyate samavetaü sāpy Ipk_1,4.7c mayā dįųņam iti smįteū Ipk_1,4.6d mayãū karmādikalpanāū Ipk_2,2.3d mayo 'nekaū pumān mataū Ipk_4.3b malo vidye÷varā÷ ca te Ipk_3,2.9d mahāgurubhir ucyate sma ÷ivadįųņi÷āstre yathā Ipk_4.16b mahe÷varo yathā baddhaū Ipk_4.13c mātā sa meyaū san kālā- Ipk_3,1.9c mātur arthakriyārthinaū Ipk_2,2.7b mātur eva tadanyonyā- Ipk_3,1.1c mātur bhātasya no sakįt Ipk_2,1.6d mātaikaū sa iti sthitam Ipk_1,8.10d mātaiva kāraõaü tena Ipk_2,4.7a mātriõi j¤eya÷ånyatā Ipk_3,2.13d mātreõāthākhilātmanā Ipk_1,4.2d mātraivātadvyapohanāt Ipk_1,6.3b māyayā bhāsamānānāü Ipk_1,8.7c māyākhyaü janmabhogadam Ipk_3,2.5b māyātįtãye te eva Ipk_4.4c māyāto bhediųu kle÷a- Ipk_3,2.3c māyāmalayutāyutam Ipk_3,2.15d māyā÷aktir vijįmbhate Ipk_3,1.8d māyā÷aktyā vibhoū saiva Ipk_1,5.18a māyā÷akty eva sā vidyety Ipk_3,1.6c māyā÷aktyaiva tat trayam Ipk_3,2.5d māyãyas tu vikalpitaū Ipk_3,2.8d mitaü guõatayā sthitam Ipk_3,2.11d mitir vastuny abādhitā Ipk_2,3.2d mukhair ekapramātari Ipk_1,7.2b mukhyatvaü kartįtāyā÷ ca Ipk_3,2.12a mukhyaü saüsārakāraõam Ipk_3,2.10d mårtivaicitryato de÷a- Ipk_2,1.5a meyaü sādhāraõaü muktaū Ipk_4.13a yato hi pårvānubhava- Ipk_1,2.5a yat kāryakaraõātmakam Ipk_3,1.10b yathābhāsā vibhidyante Ipk_2,3.4c yathābhimatasaüsthānā- Ipk_1,6.10c yathāruci yathārthitvaü Ipk_2,3.3a yathāvastvavalokanāt Ipk_3,1.4d yathāvyutpatti bhidyate Ipk_2,3.3b yad anta yad apekųayā Ipk_2,4.6b yad asat tad asadyuktā Ipk_2,4.3a yady evam antargaķunā Ipk_1,2.5c yad va÷ād vyavatiųņhate Ipk_2,3.1b ya÷ ca pramātā ÷ånyādiū Ipk_3,1.9a 'yaü sa ity āmį÷aty api Ipk_1,4.8b yā ca pa÷yāmy aham imaü Ipk_1,4.7a yā caiųā pratibhā tattat- Ipk_1,7.1a yā tu bāhyatayā sthirā Ipk_3,2.17b yuktā saikapramātįjā Ipk_1,7.13d yukto bhāvasamanvayaū Ipk_2,4.16d yujaū saübandhadhãpadam Ipk_2,2.4d ye 'py asāmayikedantā- Ipk_4.7a yeųāü nottamakartįtā Ipk_3,2.6b yoginām api bhāsante Ipk_1,4.5a yoginām api mįdbãje Ipk_2,4.10a yoginirmāõatābhāve Ipk_2,4.11a yogãva nirupādānam Ipk_1,5.7c rajataikavimar÷e 'pi Ipk_2,3.13a rase saüskārajatvaü tu Ipk_1,3.2c råpā ÷uktimatir bhavet Ipk_1,7.12b råpo 'kųādibhuvāü yathā Ipk_1,8.9d råpyaj¤ānāpramātvavit Ipk_1,7.7d liīgam anyapramātįgāt Ipk_2,4.13b lokasyaiųa tathānavekųitaguõaū svātmāpi vi÷ve÷varo Ipk_4.17c varõavaicitryaråpayā Ipk_4.10d vartamānāvabhāsānāü Ipk_1,5.1a vastu pramāõaü tat so 'pi Ipk_2,3.1c vahnyābhāsādito bhavet Ipk_2,4.12b vāstave 'pi cidekatve Ipk_2,4.20a vikalpa eva sa para- Ipk_1,6.5c vikalpakriyayā tattad- Ipk_4.10c vikalpahānaikāgryāt Ipk_4.11c vikalpena sukhādike Ipk_1,8.4b vikalpe yo 'yam ullekhaū Ipk_1,8.8a vikalpeųu bhaved bhāvi- Ipk_1,8.2c vikalpe svairacāriõi Ipk_1,6.10b vikalpo ghaņa ity ayam Ipk_1,6.3d vicitrābhāsahetutā Ipk_1,5.4d vicitro hetutām iyāt Ipk_1,5.5b vicchinnabhāsaū ÷ånyāder Ipk_2,1.6c vij¤ānākalamantre÷o Ipk_3,2.20c vidyābhij¤āpitai÷varya÷ Ipk_3,2.2c vidyā÷aktiū tirodhāna- Ipk_3,1.7c vinaivecchāva÷ena tat Ipk_2,4.10b vibhāvya ÷ivatāmayãm ani÷am āvi÷an siddhyati Ipk_4.16d vimar÷a eva devasya Ipk_1,8.11c vimar÷aü vidur anyathā Ipk_1,5.11b vimar÷aū katham anyathā Ipk_1,5.19b vimar÷o 'nyavyapohanāt Ipk_1,6.5b vimį÷an sa iti svairã Ipk_1,4.1c viruddhābhāvasaüspar÷e Ipk_2,3.15c viviktabhåtalaj¤ānaü Ipk_1,7.7a viviktaü bhåtalaü ÷a÷vad Ipk_1,7.9a vi÷eųo 'rthāvabhāsasya Ipk_1,8.2a vi÷varåpo mahe÷varaū Ipk_1,3.7b vi÷varåpo 'ham idam ity Ipk_4.1c vi÷vavaicitryacitrasya Ipk_2,3.15a vi÷vātmano vikalpānāü Ipk_4.12c viųayatvena vibhramāt Ipk_3,2.16b vedyabhåmim upeyuųām Ipk_3,1.4b vedyā råpadį÷eva dįk Ipk_1,3.2b vaicitrye kim nibandhanam Ipk_1,5.5d vyaktyekade÷abhedaü cāpy Ipk_2,2.5c vya¤jakasyānyathāpi vā Ipk_2,3.10d vyavahāraū pravartyate Ipk_2,3.17d vyavahāre kim anyena Ipk_1,5.6c vyavahāro 'nubhåyate Ipk_1,7.14d vyāno vi÷vātmakaū paraū Ipk_3,2.20d ÷aktitvaü nāpadi÷yate Ipk_4.5b ÷aktiprakā÷ene÷ādi- Ipk_2,3.17c ÷aktyāviųkaraõeneyaü Ipk_1,1.3c ÷arãrādyavasāyinã Ipk_1,2.2d ÷ivaū cidānandaghanaū Ipk_4.14c ÷ãtoųõe vātha tallakųyaū Ipk_2,1.3c ÷uktau na rajatasthitiū Ipk_2,3.13b ÷uddhabodhātmakatve 'pi Ipk_3,2.6a ÷uddhe j¤ānakriye yataū Ipk_1,8.11d ÷ånyādau tadguõe j¤ānaü Ipk_3,2.12c ÷ånyādyabodharåpās tu Ipk_3,2.8a ÷ånye buddhe ÷arãre vā Ipk_3,1.8c ÷ånye buddhyādyabhāvātmany Ipk_3,2.13a ÷leųi sattvatamomayam Ipk_4.6d sa eva vimį÷attvena Ipk_1,8.11a sakįdābhāsasādhyo 'sāv Ipk_1,7.3c sakramatvaü ca laukikyāū Ipk_2,1.2a sakramaü pratibhāsate Ipk_1,5.21d sakramāntarbahiūsthitiū Ipk_2,4.5b sa cābhāsadvayasthitau Ipk_2,4.7b sato 'pi na punaū sattā- Ipk_2,4.3c sattānandaū kriyā patyus Ipk_4.6a sattā yad asataū sataū Ipk_2,4.2b sattāyāü na punaū kva cit Ipk_1,8.2b satyaü kiü tu smįtij¤ānaü Ipk_1,3.1a satyāpy ātmani dįīnā÷āt Ipk_1,2.4a satyāū sthairyopayogābhyām Ipk_2,2.1c sadasattāpade 'py eųa Ipk_2,4.15c sadvidyāhamidaüdhiyoū Ipk_3,1.3d sa naisargika evāsti Ipk_1,6.10a saptamyarthaū prakalpyate Ipk_2,4.15d samabhittitalopame Ipk_2,3.15b samalo vimalo vāpi Ipk_1,7.14c samastasaüpatsamavāptihetuü Ipk_1,1.1c samullekhāvabhāsanāt Ipk_1,6.11b samyagj¤ānakriye tathā Ipk_4.15b sargaū spaųņāvabhāsanāt Ipk_4.11b sarvatrābhāsabhedo 'pi Ipk_2,1.6a sarvathā tv antarālãnā- Ipk_4.14a sarvadā bhātavigrahe Ipk_2,3.16b sarvapramitibhāgini Ipk_2,3.16d sarvākųagocaratvena Ipk_3,2.17a sarvo mamāyaü vibhava Ipk_4.12a savedyam apavedyaü ca Ipk_3,2.15c sa hi pårvānubhåtārtho- Ipk_1,4.1a sahiųõor apapāditā Ipk_2,4.5d saükaro viųayasya tat Ipk_1,5.3b saüprāpyānekatāü yāti Ipk_2,2.2c saüvidāü lokapaddhatiū Ipk_1,8.10b saüvidāü veditaiųa saū Ipk_1,4.3d saüsārã karmabandhanaū Ipk_3,2.2b saüskārāt kalpanā proktā Ipk_1,6.6c saüskārāt smįitisiddhau syāt Ipk_1,2.6c saüskārāt smįtisaübhavaū Ipk_1,2.5b sākųāõām āntarã vįttiū Ipk_3,2.14a sākųātkārakųaõe 'py asti Ipk_1,5.19a sā tu de÷ādikādhyakųa- Ipk_2,3.9a sādākhyaü tattvam āditaū Ipk_3,1.2b sādhanaü saiva nāparam Ipk_1,7.5d sādhāraõo 'nyathā cai÷aū Ipk_4.11a sāntarviparivartinaū Ipk_2,4.4b sāpi bhinnāvabhāsini Ipk_1,6.6d sāpekųāū kevalaü kva cit Ipk_1,8.1b sāpy apekųāvihãnānāü Ipk_2,4.14c sā bhinnābhāsabhedataū Ipk_1,8.6d sābhilāpaü vikalpākhyaü Ipk_1,2.1c sāmānādhikaraõyaü ca Ipk_3,1.3c sāmānādhikaraõyena Ipk_2,3.6c sā sphurattā mahāsattā Ipk_1,5.14a siddhasyānyānapekųaõāt Ipk_1,2.11b siddhir nāpy anumānataū Ipk_1,5.9d siddhiü vā vidadhãta kaū Ipk_1,1.2d siddhe sarvasya jãvataū Ipk_1,6.11d siddhyet tasyāghaņātmanā Ipk_1,7.8b sukhaduūkhādiyogataū Ipk_3,2.18d sukhādiųu ca saukhyādi- Ipk_1,8.3a sįųņiū sādhāraõã sarva- Ipk_3,2.17c sįųņiū svapnapadaü matam Ipk_3,2.16d sįųtes tiīvācyakarmavat Ipk_1,5.17d saivam ity api bhedataū Ipk_1,4.6b saiųāpy aj¤atayā satyai- Ipk_4.9c saiųā sāratayā proktā Ipk_1,5.14c so 'ntas tathāvimar÷ātmā Ipk_2,3.2a so 'pi bāhyaū pįthakprathaū Ipk_1,8.8b sauųupta[ü] pralayopamam Ipk_3,2.15b sauųupte viųuvatsv iva Ipk_3,2.19d sthita eveti ni÷citam Ipk_1,6.8d sthitam icchāva÷ād bahiū Ipk_1,5.7b sthitaū sa smaraõādiųu Ipk_1,6.9d sthitau rudro 'dhidaivatam Ipk_3,2.1b sthirasvārthakriyākaram Ipk_2,4.10d sthålasåkųmatvabhedataū Ipk_3,1.11d spar÷o voųõādiko mįduū Ipk_1,7.10b spaųņāvabhāsā bhāvānāü Ipk_3,2.16c sphaņikādijaķopamaū Ipk_1,5.11d sphuņam asyopalakųaõāt Ipk_1,8.4d smaratãty apadi÷yate Ipk_1,4.1d smartā draųņeva kalpitaū Ipk_1,2.6d smaryate yad dįg āsãn me Ipk_1,4.6a smaryamāõasya bhāsanam Ipk_1,4.3b smįtitaiva kathaü tāvad Ipk_1,3.4a smįtis tadanurodhinã Ipk_1,2.3b smįtiū kenātha yatraivā- Ipk_1,2.4c smįtes tadavasāyataū Ipk_1,3.3b smįtau pårvo 'rthavat pįthak Ipk_1,4.4b smįtau yaiva svasaüvittiū Ipk_1,7.5a smįtyapohana÷aktimān Ipk_1,3.7d smįtyutprekųādigocare Ipk_4.8d syād aprāmāõyavedikā Ipk_1,7.12d syād eka÷ cidvapur j¤āna- Ipk_1,3.7c syād etad avabhāseųu Ipk_1,5.6a syād ghaņāghaņayor dvayoū Ipk_1,6.2b srotasāü sāgare yathā Ipk_2,3.7b svaj¤ānam aghaņātmatām Ipk_1,7.10d svabhāvam avabhāsasya Ipk_1,5.11a svalakųaõaü ghaņābhāsa- Ipk_1,4.2c svavi÷rāntyuparodhāyā- Ipk_4.10a svasaüvidekamānās tā Ipk_1,4.5c svasaüvedanasiddhā tu Ipk_1,7.13c svasvaråpāparij¤āna- Ipk_4.3a svasvaråpāpahānitaū Ipk_3,2.4d svāīgaråpeųu bhāveųu Ipk_3,2.3a svāīgaråpeųu bhāveųu Ipk_4.4a svātantryam etan mukhyaü Ipk_1,5.13c svātantryasyāpy abodhatā Ipk_3,2.4b svātantryahānir bodhasya Ipk_3,2.4a svātantryād advayātmanaū Ipk_1,5.16b svātantryāmuktātmānaü Ipk_1,5.16a svātmaniųņhāvirodhinām Ipk_1,7.6b svātmaniųņhā viviktābhā Ipk_2,2.4a svātmābhedena manyate Ipk_4.13b svātmeva svātmanā pårõā Ipk_2,1.7c svātmaiva sarvajantånām Ipk_4.1a svābhāso 'bhinavodayaū Ipk_2,3.1d svāmina÷ cātmasaüsthasya Ipk_1,5.10a 'hantā puryaųņakātmikā Ipk_3,2.14d 'haütayānātmanãkųite Ipk_3,1.8b hįdayaü parameųņhinaū Ipk_1,5.14d hetutā kartįtā kriyā Ipk_2,4.21d hetutā nopapadyate Ipk_2,4.8d hetutaikapramātįjā Ipk_1,7.4d hetuųv api ca vastuųu Ipk_1,8.3b heyā trayãyaü prāõādeū Ipk_3,2.18a