Utpaladeva:
Ajadapramatrsiddhi
Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri
Srinagar : Kashmir Pratap Steam Press 1921
(Kashmir Series of Sanskrit Texts and Studies, 34)

Input by Somadeva Vasudeva


PLAIN TEXT VERSION





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








[Pūrvapakṣaḥ:]
yathā sadasatām naiva viśeṣo 'sti nijātmani /
jadājaḍānām apy evaṃ nāsty asāv iti niścayaḥ // UtAjp_01 //

Vṛ: vijñānasantānavādināṃ mate sarveṣāṃ bhāvānāṃ kṣaṇikatvāt svalakṣaṇātmake prātisvike svarūpe viśeṣābhāvaḥ saṃtānina ekasyānusaṃdhātur anabhyupagatatvāt | evaṃ cetanācetanānām api svātmani nirviśeṣatvam ||

prakhyopākhyā ca sattā yad yad asattā viparyayaḥ /
naitat svarūpaṃ spṛśati vastuno jñātṛgāmy adaḥ // UtAjp_02 //

Vṛ: prakāśavimarśalakṣaṇābhyāṃ prakhyopākhyābhyāṃ tadabhāvena ca bhāvānāṃ sadasattayor vyavasthāpayitum iṣṭayor api vastunaḥ svarūpasparśābhāvaḥ, yatas tatprakhyādi jñātur dharmas tatas tatsvarūpavyavasthānābhāvaḥ ||

prakhyopākhyāviṣayatāpy arthasyātmā na yujyate /
parāpekṣitayā naikarūpatve sattvalaṅghanāt // UtAjp_03 //

Vṛ: na ca prakhyādiviṣayatve 'pi padārthasvarūpatopapadyate paraprakāśādhīnatvāt tasya | kiṃ cānekākāratve 'pi vastusattāyā apratiṣṭhānāt | tasmād anyonyaṃ vastutadabhāvayor nirviśeṣatvam |

mā bhūd viśeṣaḥ prakhyādibhāvābhāvau tataḥ punaḥ /
siddhyaty eva viśeṣo 'tra tāvatā ca prayojanam // UtAjp_04 //

Vṛ: nirviśeṣatvābhyupagame 'pi sadasator vastunoḥ prakhyādi bhāvābhāvāv avikalāv eva tad avalambya punar viśeṣavattvasya siddheḥ, tataḥ sākalyena bhāveṣv arthakriyāpi siddhyed eva ||

evam apy avabhāsānuṣaktā sattocitā bhavet /
tadapekṣāṃ vinā bhāvābhāvayor aviśiṣṭatā // UtAjp_05 //

Vṛ: itthaṃ ca vastusattāyāḥ prakāśalagnāyā evaucityaṃ prakāśamānatālakṣaṇaṃ saṃbhāvyate 'nyathā saṃvidanuṣaṅgaṃ vinā sadasator anyonyanirapekṣatvāt svasvarūpaniṣṭhayor viśeṣānupapatteḥ ||

kathaṃ syād aviśeṣo 'tra yāvatārthakriyāṃ hi san /
kuryān nānyas tathāpy artho nirviśeṣo nijātmani // UtAjp_06 //

Vṛ: yasmāt sata eva vastuno 'rthakriyākāritvam asatas tadabhāva iti katham aviśiṣṭatvam arthakriyayaiva tadbhāvopapādanāt, ity ākṣepaḥ | tatrāha tathāpy arthakriyāyās tattatpramātradhīnatayā naisargikatvābhāvād vinā saṃvidāśrayatām arthasya svātmani viśeṣādhāyaktvāsiddheḥ ||

evam arthakriyābhāsopādhisaṃbhedam āgataḥ /
sann arthaḥ syāt svarūpeṇa nāsatas tu viśiṣyate // UtAjp_07 //

Vṛ: uktaprakāreṇa saṃvidy apratiṣṭhānād arthakriyākāribhis tattadābhāsopādhibhiḥ saṃbhinnasyārthasyārthasvarūpeṇa sattāsaṃoattāv api punar asato 'rthād viśeṣo na siddhyet ||

tatrāpy arthakriyā siddhasattākārthe na varṇitā /
samam evānayos tena pratiṣṭhā saṃvidāśrayā // UtAjp_08 //

Vṛ: tayor ubhayoḥ sadasator madhye 'pi prāgasiddhe 'rthe 'rthakriyāyā avyavasthitatvāt, atha ca pūrvasiddhe 'rthe tatsiddher nārthakriyaiva vastvātmā; tasmād bhāvābhāvayor akramam eva saṃvidadhīnaiva siddhis tanniṣṭhatvād eva bhāvavyavasthitīnām ||

saṃvid apy aparāmarśarūpā cet tad asāv api /
abhāvena jaḍenātha tulyaiva prāgvad ātmani // UtAjp_09 //

Vṛ: nirvimarśasya prakāśasyāpi sphaṭikādivad viśvāvabhāsane 'py asvatantratvāt svātmany asatā jaḍena ca bhāvena sādṛśyam eva syāt parasparavṛttaparijñāne 'nelamūkaprāyatvāt, etena śāntabrahmavādanirāsaḥ kaṭākṣitaḥ ||

saivaṃ bhūtātmanā svenāpy alabdhapariniṣṭhitiḥ /
katham anyasya bhāvasya pratiṣṭhāspadatām iyāt // UtAjp_10 //

Vṛ: nirvimarśā saṃvit svato ' labdhasattākā paraṃ vyavasthāpayituṃ nālaṃ gaganakusumam iva saurabhādijanane ||

idam ity ucitaḥ saṃvit prakāśe 'nyasya vastunaḥ /
pratiṣṭhātmakatāṃ gacched aham ity ātmanā punaḥ // UtAjp_11 //

Vṛ: bhinnaṃ vastu idaṃtāvimarśena prakāśanārhaṃ sat punar ahaṃtātmanā vyavasthām iyāt | saṃvid eva viśvasphurattāmayī svasvātantryād eva vicitrārthātmanāvibhinnaprakāśamayena prasphurantī viśvajīvitaṃ, tad ahaṃtāviśrāntiṃ vinā svato 'siddhaṃ kathaṃ vyavahāryaṃ syāt ||

vyatireketarābhyām hi niścayo 'nyajaḍātmanoḥ /
vyavasthitiḥ pratiṣṭhā ca siddhir nirvṛttir ucyate // UtAjp_12 //

Vṛ: jñātari vyavasthitatve san jaḍo 'nyathāsan, svātmānyasaṃrambhatve svaprakāśatvaṃ tadabhāve nāstīty anvayavyatirekābhyāṃ hi svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate ||

evam ātmany asatkalpāḥ prakāśasyaiva santy amī /
jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ // UtAjp_13 //

Vṛ: itthaṃ jaḍabhāvānāṃ saṃvidviśrāntiṃ vināsatkalpatvāt svātmany asatsvabhāvānāṃ jñātuḥ prakāśasvabhāvasya saṃbandhitayaiva sattvaṃ, tasmāt saṃvitprakāśa eva svātmocchalattayā svamāyāśaktyullāsite viśvavaicitrye jaḍājaḍabhāvarāśidvayena vedyavedakātmakena svarūpānatiriktenātirikteneva prashpuret, -- iti svātantryavādasya pronmīlanaṃ sūcitavān ācāryaḥ ||

na caivānubhavo 'py asti bhinnābhinnaviniścayam /
muktvānvayasya prakāśasya vimarśarahitātmanaḥ // UtAjp_14 //

Vṛ: saṃyojanaviyojanātmakaṃ svātantryaṃ vihāya sato jaḍaprakāśasya naiva saṃrambhātmānubhavo nirvimarśātmakatvāt | etad eva hi pratyavamarśasya māhātmyaṃ yad viśvaṃ svātmaikyenāntaḥsthitaṃ bahiridaṃtayodbhāsayan udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet ||

idam ity asya vicchinnavimarśasya kṛtārthatā /
yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam // UtAjp_15 //

Vṛ: idam iti vicchinnatayā vimṛśyasyāsya jaḍasya yā saṃvitsvarūpaviśrāntilakṣaṇā kṛtārthatā so 'yam aham eva tattadbhāvavaicitryātmanā prakāśe iti caitanyaprakāśatādātmyād ahaṃpratyavamarṣātmā jīvitasthānīyaḥ, yadāśrayāj jaḍam api vastu vimraṣṭṛsvabhāvapramātraikyād ahaṃbhāvaviśrānter ajaḍatvam āyāti | ajaḍāś ca vastutaḥ parapramātrekasvabhāvāḥ, -- ity advaito 'jaḍapramātṛbhāva eva sarvataḥ pāripūrṇyena vijṛmbhate iti tātparyam ||

dvidhā sa eṣa evātmā mito 'parimitas tathā /
prāṇādinā niruddho 'ṇuḥ paramātmā tv akhaṇḍitaḥ // UtAjp_16 //

Vṛ: sa eva saṃvidātmā parameśvaraḥ svecchayā viśvakrīḍollilāsayiṣāyāṃ prāṇādyātmatām avabhāsya tatpramātṛtvena saṃkucitībhūya jīvatām eti, prāṇādyaniruddhas tu viśvanirbharitātmatayā pūrṇaḥ svatantraś cidātmaiveti parimitāparimitatvena dvividhatvam ||

ubhayo 'py eṣa paryantabhūmiḥ sarvārthasaṃvidām /
eka evānusandhānād ato 'nyo nopapadyate // UtAjp_17 //

Vṛ: dvividhasyāpy asya prakāśātmanaḥ samastabhāvābhāvātmikānām arthasaṃvidāṃ viśrāntyāspadatvam | sa ca paurvāparyānusaṃdhātṛtayā saṃvinmātrasphurattaikarūpa eva yasmād ato bhedānupapattiḥ ||

na cāpy avyatirekātmavimarśātmany ahaṃvidi /
bhāti paryantavartinyāṃ bhāsanād adhikaṃ jaḍam // UtAjp_18 //

Vṛ: na ca viśvābhinnapratyavamarśasvarūpe 'haṃprakāśe sarvajñānaviśrāntibhūmau tatprakāśādhikyena jaḍasya sattā, tasya saṃvitprakāśād bhedābhedavikalpair upahatatvāt, ata eka evājaḍapramātā svasvātantryeṇa svābhinnaṃ bhāvajātaṃ svātmany evodbhāsayan vilāpayāṃś cāpracyutasvātmasthitiḥ prasphuratītyarthaḥ ||

na siddho 'prathanād eva jñānādisamavāyy api /
tat prāṇādi prameyaṃ syān na pramātānyato bhramāt // UtAjp_19 //

Vṛ: jñānādiguṇaiḥ samaveto 'pi parimitapramātā vimarśavaidhuryād eva na siddhyati nirvimarśatve jāḍyaprasaṅgāt, tasmād vyavacchinnāṃ bhrāntim āśritya prāṇapuryaṣṭakamātur vedyatvaṃ syān na paramārthapramātṛbhāvaḥ saṃbhāvyate ||

yady apy arthasthitiḥ prāṇapuryaṣṭakaniyantrite /
jīve niruddhā tatrāpi paramātmani sā sthitā // UtAjp_20 //

Vṛ: māyāvyavahārātmani lokayātrāyāṃ yady api prāṇādi saṃkocavati jīve sarveṣāṃ bāhyābhyantarāṇāṃ viṣayāṇāṃ vyavasthitir niyantritā tathāpi saṃkucitātmani tatra mitapramātari saṃkocāpahastanena parapramātrekātmatayā śivātmany eva sā tiṣṭhati prāṇādeś citprakāśād avyatirekitvāt, śivasyaiva svecchayā samullāsitāyāḥ paśubhūmikāyā grahaṇenāṇubhāvābhyupagamāt ||

tadātmanaiva tasya syāt kathaṃ prāṇena yantraṇā /
sādhitā pratyabhijñāyām akhyāter jīvatā param // UtAjp_21 //

Vṛ: tasmād vastutaḥ śivasvabhāvābhinnena prāṇādipramātrā saṃkucitaśuktikena katham anavacchinnaprakāśānandamayapūrṇāhaṃtāsphurattātmanaḥ śivasyāvabhāsananirodhaḥ syāt tathātve tasya svayaṃ sthātum aśakyatvāt kevalam aparicchinnasvaśaktivikāsasyāprathanam eva bandhakatvaparyāyaṃ jīvatvaṃ, tasya ceśvarapratyabhijñāyāṃ śāstre savistaraṃ nirṇītatvād iti tata eva vivecyam ||

nārthavyavasthā prāṇādāv ahaṃbhāvanirodhataḥ /
prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ // UtAjp_22 //
uktā saiva ca viśrāntiḥ sarvāpekṣānirodhataḥ /
svātantryam atha kartṛtvaṃ mukhyam īśvaratāpi ca // UtAjp_23 //

Vṛ: prāṇādau parimitapramātrāspade jaḍe svātmamātrasphurattātmanaḥ parāmarśasya nirodhān naiva vastuvyavasthā tasyāḥ saṃvinniṣṭhatvāt, yato yā saṃvidaḥ svātmamātraviśrāntiḥ sa eva pūrṇāhaṃtāvimarśasvabhāvo 'haṃbhāvo 'rthavyavasthāpako gīyate | saiva viśvabhāvānāṃ paryantapratiṣṭhābhūmikatvād viśrāntiḥ, viśvaprasaraṇe svavyatiriktasāmagrīnirapekṣatvāt svātantryaṃ, tad eva kartṛtvaṃ mukhyam aiśvaryam apy āgameṣūdghoṣyate ||

māyābhidās tacchakter eva cānyāprasiddhitaḥ /
tadakhyātimayaṃ hy etaj jagannirmātṛteśitā // UtAjp_24 //

Vṛ: māyā nāma śaktiḥ śivasya śaktimato 'vyatirekiṇī svarūpagopanātmikā krīḍā, tannimittād eva yasmād akhyātimayam etad viśvaṃ bhāsate vyatiriktakāraṇasya bhedābhedavikalpopahatatvenāprasiddhatvāt, tasmād viśvābhāsānāṃ nirmātṛtvam īśvaratvam ||

ekaiva cānusaṃdhānāt sā proktā sarvasaṃvidām /
svasaṃvedanaparyāyamātṛtattvam anādi tat // UtAjp_25 //

Vṛ: saiśvarī parāśaktiḥ samastānāṃ vicchinnanīlāsisaṃvidāṃ saṃyojanaviyojanādau kārye pūrāparādikoṭāv aikyānusaṃdhānam āśritya tadādhārabhūtān avacchedinī ekaiva, tad eva svasaṃvedanaparyāyaṃ mātur anādi tattvam ucyate ||

bhāvavyavasthā yan niṣṭhā tasyāhaṃbhāvabhāginaḥ /
vyāpitvam anusaṃdhānaṃ taj jaḍasya na yujyate // UtAjp_26 //

Vṛ: yatra sarvārthānāṃ vyavasthitiḥ pratiṣṭhitā tasya saṃvidātmanaḥ pūrṇāhaṃtāparāmarśasārasyājaḍapramātuḥ svātantryāvinābhāvavattvāt sarvatrānusaṃdhānātmakaṃ vyāpitvam asti, tac cāsvatantrasya jaḍasya na ghaṭate vimarśasāratvābhāvāt ||

tato bhede tu bhāsasya ghaṭate bhāsamānatā /
tenoktam pratyabhijñāyāṃ tadadvayamayaṃ jagat // UtAjp_27 //

Vṛ: ajaḍatvam āśritya punar etāvati bhedollāsātmake viśvasmin nīlasukhāder bhāsasyāparikṣīṇāntaḥsthiter eva jñānaśaktyā bahirbhāsinaḥ prakāśamānatāyā ghaṭanāt; atha cābhedam avalambya jaḍasya punaḥ prakāśanopapatter anyathā tv aprakāśanāt | tena hetunā śrīmadīśvarapratyabhijñāyāṃ saṃvidadvayaprakṛti viśvam uktaṃ bhavatīti śivam ||

[pramātṛsiddhāv ācāryotpaladevakṛtau manāk |
candrābdhyaṣṭenduśākābde śāstrī vṛttiṃ haro vyadhāt // [śāka era 1841]]

ity ajaḍapramātṛsiddhau śrīmānmahāmāheśvarācāryotpaladevapādaviracitāyāṃ vṛttiḥ samāptā ||

[śrīmatpratāpabhūbhartur ājñayā prītaye satām |
madhusūdanakaulena saṃpādyeyaṃ prakāśitā//]