Utpaladeva: Ajadapramatrsiddhi Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [पूर्वपक्षः:] यथा सदसताम् नैव विशेषो ऽस्ति निजात्मनि । जदाजडानाम् अप्य् एवं नास्त्य् असाव् इति निश्चयः ॥ UtAjp_01 ॥ वृ: विज्ञानसन्तानवादिनां मते सर्वेषां भावानां क्षणिकत्वात् स्वलक्षणात्मके प्रातिस्विके स्वरूपे विशेषाभावः संतानिन एकस्यानुसंधातुर् अनभ्युपगतत्वात् । एवं चेतनाचेतनानाम् अपि स्वात्मनि निर्विशेषत्वम् ॥ प्रख्योपाख्या च सत्ता यद् यद् असत्ता विपर्ययः । नैतत् स्वरूपं स्पृशति वस्तुनो ज्ञातृगाम्य् अदः ॥ UtAjp_02 ॥ वृ: प्रकाशविमर्शलक्षणाभ्यां प्रख्योपाख्याभ्यां तदभावेन च भावानां सदसत्तयोर् व्यवस्थापयितुम् इष्टयोर् अपि वस्तुनः स्वरूपस्पर्शाभावः, यतस् तत्प्रख्यादि ज्ञातुर् धर्मस् ततस् तत्स्वरूपव्यवस्थानाभावः ॥ प्रख्योपाख्याविषयताप्य् अर्थस्यात्मा न युज्यते । परापेक्षितया नैकरूपत्वे सत्त्वलङ्घनात् ॥ UtAjp_03 ॥ वृ: न च प्रख्यादिविषयत्वे ऽपि पदार्थस्वरूपतोपपद्यते परप्रकाशाधीनत्वात् तस्य । किं चानेकाकारत्वे ऽपि वस्तुसत्ताया अप्रतिष्ठानात् । तस्माद् अन्योन्यं वस्तुतदभावयोर् निर्विशेषत्वम् । मा भूद् विशेषः प्रख्यादिभावाभावौ ततः पुनः । सिद्ध्यत्य् एव विशेषो ऽत्र तावता च प्रयोजनम् ॥ UtAjp_04 ॥ वृ: निर्विशेषत्वाभ्युपगमे ऽपि सदसतोर् वस्तुनोः प्रख्यादि भावाभावाव् अविकलाव् एव तद् अवलम्ब्य पुनर् विशेषवत्त्वस्य सिद्धेः, ततः साकल्येन भावेष्व् अर्थक्रियापि सिद्ध्येद् एव ॥ एवम् अप्य् अवभासानुषक्ता सत्तोचिता भवेत् । तदपेक्षां विना भावाभावयोर् अविशिष्टता ॥ UtAjp_05 ॥ वृ: इत्थं च वस्तुसत्तायाः प्रकाशलग्नाया एवौचित्यं प्रकाशमानतालक्षणं संभाव्यते ऽन्यथा संविदनुषङ्गं विना सदसतोर् अन्योन्यनिरपेक्षत्वात् स्वस्वरूपनिष्ठयोर् विशेषानुपपत्तेः ॥ कथं स्याद् अविशेषो ऽत्र यावतार्थक्रियां हि सन् । कुर्यान् नान्यस् तथाप्य् अर्थो निर्विशेषो निजात्मनि ॥ UtAjp_06 ॥ वृ: यस्मात् सत एव वस्तुनो ऽर्थक्रियाकारित्वम् असतस् तदभाव इति कथम् अविशिष्टत्वम् अर्थक्रिययैव तद्भावोपपादनात्, इत्य् आक्षेपः । तत्राह तथाप्य् अर्थक्रियायास् तत्तत्प्रमात्रधीनतया नैसर्गिकत्वाभावाद् विना संविदाश्रयताम् अर्थस्य स्वात्मनि विशेषाधायक्त्वासिद्धेः ॥ एवम् अर्थक्रियाभासोपाधिसंभेदम् आगतः । सन्न् अर्थः स्यात् स्वरूपेण नासतस् तु विशिष्यते ॥ UtAjp_07 ॥ वृ: उक्तप्रकारेण संविद्य् अप्रतिष्ठानाद् अर्थक्रियाकारिभिस् तत्तदाभासोपाधिभिः संभिन्नस्यार्थस्यार्थस्वरूपेण सत्तासंओअत्ताव् अपि पुनर् असतो ऽर्थाद् विशेषो न सिद्ध्येत् ॥ तत्राप्य् अर्थक्रिया सिद्धसत्ताकार्थे न वर्णिता । समम् एवानयोस् तेन प्रतिष्ठा संविदाश्रया ॥ UtAjp_08 ॥ वृ: तयोर् उभयोः सदसतोर् मध्ये ऽपि प्रागसिद्धे ऽर्थे ऽर्थक्रियाया अव्यवस्थितत्वात्, अथ च पूर्वसिद्धे ऽर्थे तत्सिद्धेर् नार्थक्रियैव वस्त्वात्मा; तस्माद् भावाभावयोर् अक्रमम् एव संविदधीनैव सिद्धिस् तन्निष्ठत्वाद् एव भावव्यवस्थितीनाम् ॥ संविद् अप्य् अपरामर्शरूपा चेत् तद् असाव् अपि । अभावेन जडेनाथ तुल्यैव प्राग्वद् आत्मनि ॥ UtAjp_09 ॥ वृ: निर्विमर्शस्य प्रकाशस्यापि स्फटिकादिवद् विश्वावभासने ऽप्य् अस्वतन्त्रत्वात् स्वात्मन्य् असता जडेन च भावेन सादृश्यम् एव स्यात् परस्परवृत्तपरिज्ञाने ऽनेलमूकप्रायत्वात्, एतेन शान्तब्रह्मवादनिरासः कटाक्षितः ॥ सैवं भूतात्मना स्वेनाप्य् अलब्धपरिनिष्ठितिः । कथम् अन्यस्य भावस्य प्रतिष्ठास्पदताम् इयात् ॥ UtAjp_10 ॥ वृ: निर्विमर्शा संवित् स्वतो ' लब्धसत्ताका परं व्यवस्थापयितुं नालं गगनकुसुमम् इव सौरभादिजनने ॥ इदम् इत्य् उचितः संवित् प्रकाशे ऽन्यस्य वस्तुनः । प्रतिष्ठात्मकतां गच्छेद् अहम् इत्य् आत्मना पुनः ॥ UtAjp_11 ॥ वृ: भिन्नं वस्तु इदंताविमर्शेन प्रकाशनार्हं सत् पुनर् अहंतात्मना व्यवस्थाम् इयात् । संविद् एव विश्वस्फुरत्तामयी स्वस्वातन्त्र्याद् एव विचित्रार्थात्मनाविभिन्नप्रकाशमयेन प्रस्फुरन्ती विश्वजीवितं, तद् अहंताविश्रान्तिं विना स्वतो ऽसिद्धं कथं व्यवहार्यं स्यात् ॥ व्यतिरेकेतराभ्याम् हि निश्चयो ऽन्यजडात्मनोः । व्यवस्थितिः प्रतिष्ठा च सिद्धिर् निर्वृत्तिर् उच्यते ॥ UtAjp_12 ॥ वृ: ज्ञातरि व्यवस्थितत्वे सन् जडो ऽन्यथासन्, स्वात्मान्यसंरम्भत्वे स्वप्रकाशत्वं तदभावे नास्तीत्य् अन्वयव्यतिरेकाभ्यां हि स्वपरत्वनिश्चयः, स च व्यवस्थाप्रतिष्ठादिशब्दैर् उच्यते ॥ एवम् आत्मन्य् असत्कल्पाः प्रकाशस्यैव सन्त्य् अमी । जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥ UtAjp_13 ॥ वृ: इत्थं जडभावानां संविद्विश्रान्तिं विनासत्कल्पत्वात् स्वात्मन्य् असत्स्वभावानां ज्ञातुः प्रकाशस्वभावस्य संबन्धितयैव सत्त्वं, तस्मात् संवित्प्रकाश एव स्वात्मोच्छलत्तया स्वमायाशक्त्युल्लासिते विश्ववैचित्र्ये जडाजडभावराशिद्वयेन वेद्यवेदकात्मकेन स्वरूपानतिरिक्तेनातिरिक्तेनेव प्रस्ह्पुरेत्, -- इति स्वातन्त्र्यवादस्य प्रोन्मीलनं सूचितवान् आचार्यः ॥ न चैवानुभवो ऽप्य् अस्ति भिन्नाभिन्नविनिश्चयम् । मुक्त्वान्वयस्य प्रकाशस्य विमर्शरहितात्मनः ॥ UtAjp_14 ॥ वृ: संयोजनवियोजनात्मकं स्वातन्त्र्यं विहाय सतो जडप्रकाशस्य नैव संरम्भात्मानुभवो निर्विमर्शात्मकत्वात् । एतद् एव हि प्रत्यवमर्शस्य माहात्म्यं यद् विश्वं स्वात्मैक्येनान्तःस्थितं बहिरिदंतयोद्भासयन् उद्भास्यमानम् अपि पुनः पूर्णाहंताविश्रान्त्यभेदम् आपादयेत् ॥ इदम् इत्य् अस्य विच्छिन्नविमर्शस्य कृतार्थता । या स्वस्वरूपे विश्रान्तिर् विमर्शः सो ऽहम् इत्य् अयम् ॥ UtAjp_15 ॥ वृ: इदम् इति विच्छिन्नतया विमृश्यस्यास्य जडस्य या संवित्स्वरूपविश्रान्तिलक्षणा कृतार्थता सो ऽयम् अहम् एव तत्तद्भाववैचित्र्यात्मना प्रकाशे इति चैतन्यप्रकाशतादात्म्याद् अहंप्रत्यवमर्षात्मा जीवितस्थानीयः, यदाश्रयाज् जडम् अपि वस्तु विम्रष्टृस्वभावप्रमात्रैक्याद् अहंभावविश्रान्तेर् अजडत्वम् आयाति । अजडाश् च वस्तुतः परप्रमात्रेकस्वभावाः, -- इत्य् अद्वैतो ऽजडप्रमातृभाव एव सर्वतः पारिपूर्ण्येन विजृम्भते इति तात्पर्यम् ॥ द्विधा स एष एवात्मा मितो ऽपरिमितस् तथा । प्राणादिना निरुद्धो ऽणुः परमात्मा त्व् अखण्डितः ॥ UtAjp_16 ॥ वृ: स एव संविदात्मा परमेश्वरः स्वेच्छया viÓvakrŬollilÃsayi«ÃyÃæ प्राणाद्यात्मताम् अवभास्य तत्प्रमातृत्वेन संकुचितीभूय जीवताम् एति, प्राणाद्यनिरुद्धस् तु विश्वनिर्भरितात्मतया पूर्णः स्वतन्त्रश् चिदात्मैवेति परिमितापरिमितत्वेन द्विविधत्वम् ॥ उभयो ऽप्य् एष पर्यन्तभूमिः सर्वार्थसंविदाम् । एक एवानुसन्धानाद् अतो ऽन्यो नोपपद्यते ॥ UtAjp_17 ॥ वृ: द्विविधस्याप्य् अस्य प्रकाशात्मनः समस्तभावाभावात्मिकानाम् अर्थसंविदां विश्रान्त्यास्पदत्वम् । स च पौर्वापर्यानुसंधातृतया संविन्मात्रस्फुरत्तैकरूप एव यस्माद् अतो भेदानुपपत्तिः ॥ न चाप्य् अव्यतिरेकात्मविमर्शात्मन्य् अहंविदि । भाति पर्यन्तवर्तिन्यां भासनाद् अधिकं जडम् ॥ UtAjp_18 ॥ वृ: न च विश्वाभिन्नप्रत्यवमर्शस्वरूपे ऽहंप्रकाशे सर्वज्ञानविश्रान्तिभूमौ तत्प्रकाशाधिक्येन जडस्य सत्ता, तस्य संवित्प्रकाशाद् भेदाभेदविकल्पैर् उपहतत्वात्, अत एक एवाजडप्रमाता स्वस्वातन्त्र्येण स्वाभिन्नं भावजातं स्वात्मन्य् एवोद्भासयन् विलापयांश् चाप्रच्युतस्वात्मस्थितिः प्रस्फुरतीत्यर्थः ॥ न सिद्धो ऽप्रथनाद् एव ज्ञानादिसमवाय्य् अपि । तत् प्राणादि प्रमेयं स्यान् न प्रमातान्यतो भ्रमात् ॥ UtAjp_19 ॥ वृ: ज्ञानादिगुणैः समवेतो ऽपि परिमितप्रमाता विमर्शवैधुर्याद् एव न सिद्ध्यति निर्विमर्शत्वे jìyaprasaÇgÃt, तस्माद् व्यवच्छिन्नां भ्रान्तिम् आश्रित्य प्राणपुर्यष्टकमातुर् वेद्यत्वं स्यान् न परमार्थप्रमातृभावः संभाव्यते ॥ यद्य् अप्य् अर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते । जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥ UtAjp_20 ॥ वृ: मायाव्यवहारात्मनि लोकयात्रायां यद्य् अपि प्राणादि संकोचवति जीवे सर्वेषां बाह्याभ्यन्तराणां विषयाणां व्यवस्थितिर् नियन्त्रिता तथापि संकुचितात्मनि तत्र मितप्रमातरि संकोचापहस्तनेन परप्रमात्रेकात्मतया शिवात्मन्य् एव सा तिष्ठति प्राणादेश् चित्प्रकाशाद् अव्यतिरेकित्वात्, शिवस्यैव स्वेच्छया समुल्लासितायाः पशुभूमिकाया ग्रहणेनाणुभावाभ्युपगमात् ॥ तदात्मनैव तस्य स्यात् कथं प्राणेन यन्त्रणा । साधिता प्रत्यभिज्ञायाम् अख्यातेर् जीवता परम् ॥ UtAjp_21 ॥ वृ: तस्माद् वस्तुतः शिवस्वभावाभिन्नेन प्राणादिप्रमात्रा संकुचितशुक्तिकेन कथम् अनवच्छिन्नप्रकाशानन्दमयपूर्णाहंतास्फुरत्तात्मनः शिवस्यावभासननिरोधः स्यात् तथात्वे तस्य स्वयं स्थातुम् अशक्यत्वात् केवलम् अपरिच्छिन्नस्वशक्तिविकासस्याप्रथनम् एव बन्धकत्वपर्यायं जीवत्वं, तस्य चेश्वरप्रत्यभिज्ञायां शास्त्रे सविस्तरं निर्णीतत्वाद् इति तत एव विवेच्यम् ॥ नार्थव्यवस्था प्राणादाव् अहंभावनिरोधतः । प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः ॥ UtAjp_22 ॥ उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः । स्वातन्त्र्यम् अथ कर्तृत्वं मुख्यम् ईश्वरतापि च ॥ UtAjp_23 ॥ वृ: प्राणादौ परिमितप्रमात्रास्पदे जडे स्वात्ममात्रस्फुरत्तात्मनः परामर्शस्य निरोधान् नैव वस्तुव्यवस्था तस्याः संविन्निष्ठत्वात्, यतो या संविदः स्वात्ममात्रविश्रान्तिः स एव पूर्णाहंताविमर्शस्वभावो ऽहंभावो ऽर्थव्यवस्थापको गीयते । सैव विश्वभावानां पर्यन्तप्रतिष्ठाभूमिकत्वाद् विश्रान्तिः, विश्वप्रसरणे स्वव्यतिरिक्तसामग्रीनिरपेक्षत्वात् स्वातन्त्र्यं, तद् एव कर्तृत्वं मुख्यम् ऐश्वर्यम् अप्य् आगमेषूद्घोष्यते ॥ मायाभिदास् तच्छक्तेर् एव चान्याप्रसिद्धितः । तदख्यातिमयं ह्य् एतज् जगन्निर्मातृतेशिता ॥ UtAjp_24 ॥ वृ: माया नाम शक्तिः शिवस्य शक्तिमतो ऽव्यतिरेकिणी स्वरूपगोपनात्मिका krŬÃ, तन्निमित्ताद् एव यस्माद् अख्यातिमयम् एतद् विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद् विश्वाभासानां निर्मातृत्वम् ईश्वरत्वम् ॥ एकैव चानुसंधानात् सा प्रोक्ता सर्वसंविदाम् । स्वसंवेदनपर्यायमातृतत्त्वम् अनादि तत् ॥ UtAjp_25 ॥ वृ: सैश्वरी पराशक्तिः समस्तानां विच्छिन्ननीलासिसंविदां संयोजनवियोजनादौ कार्ये पूरापरादिकोटाव् ऐक्यानुसंधानम् आश्रित्य तदाधारभूतान् अवच्छेदिनी एकैव, तद् एव स्वसंवेदनपर्यायं मातुर् अनादि तत्त्वम् उच्यते ॥ भावव्यवस्था यन् निष्ठा तस्याहंभावभागिनः । व्यापित्वम् अनुसंधानं तज् जडस्य न युज्यते ॥ UtAjp_26 ॥ वृ: यत्र सर्वार्थानां व्यवस्थितिः प्रतिष्ठिता तस्य संविदात्मनः पूर्णाहंतापरामर्शसारस्याजडप्रमातुः स्वातन्त्र्याविनाभाववत्त्वात् सर्वत्रानुसंधानात्मकं व्यापित्वम् अस्ति, तच् चास्वतन्त्रस्य जडस्य न घटते विमर्शसारत्वाभावात् ॥ ततो भेदे तु भासस्य घटते भासमानता । तेनोक्तम् प्रत्यभिज्ञायां तदद्वयमयं जगत् ॥ UtAjp_27 ॥ वृ: अजडत्वम् आश्रित्य पुनर् एतावति भेदोल्लासात्मके विश्वस्मिन् नीलसुखादेर् भासस्यापरिक्षीणान्तःस्थितेर् एव ज्ञानशक्त्या बहिर्भासिनः प्रकाशमानताया घटनात्; अथ चाभेदम् अवलम्ब्य जडस्य पुनः प्रकाशनोपपत्तेर् अन्यथा त्व् अप्रकाशनात् । तेन हेतुना श्रीमदीश्वरप्रत्यभिज्ञायां संविदद्वयप्रकृति विश्वम् उक्तं भवतीति शिवम् ॥ [प्रमातृसिद्धाव् आचार्योत्पलदेवकृतौ मनाक् । चन्द्राब्ध्यष्टेन्दुशाकाब्दे शास्त्री वृत्तिं हरो व्यधात् ॥ [शाक एर 1841]] इत्य् अजडप्रमातृसिद्धौ श्रीमान्महामाहेश्वराचार्योत्पलदेवपादविरचितायां वृत्तिः समाप्ता ॥ [श्रीमत्प्रतापभूभर्तुर् आज्ञया प्रीतये सताम् । मधुसूदनकौलेन संपाद्येयं प्रकाशिता॥]