Utpaladeva: Ajadapramatrsiddhi Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [Pårvapakųaū:] yathā sadasatām naiva vi÷eųo 'sti nijātmani / jadājaķānām apy evaü nāsty asāv iti ni÷cayaū // UtAjp_01 // Vį: vij¤ānasantānavādināü mate sarveųāü bhāvānāü kųaõikatvāt svalakųaõātmake prātisvike svaråpe vi÷eųābhāvaū saütānina ekasyānusaüdhātur anabhyupagatatvāt | evaü cetanācetanānām api svātmani nirvi÷eųatvam || prakhyopākhyā ca sattā yad yad asattā viparyayaū / naitat svaråpaü spį÷ati vastuno j¤ātįgāmy adaū // UtAjp_02 // Vį: prakā÷avimar÷alakųaõābhyāü prakhyopākhyābhyāü tadabhāvena ca bhāvānāü sadasattayor vyavasthāpayitum iųņayor api vastunaū svaråpaspar÷ābhāvaū, yatas tatprakhyādi j¤ātur dharmas tatas tatsvaråpavyavasthānābhāvaū || prakhyopākhyāviųayatāpy arthasyātmā na yujyate / parāpekųitayā naikaråpatve sattvalaīghanāt // UtAjp_03 // Vį: na ca prakhyādiviųayatve 'pi padārthasvaråpatopapadyate paraprakā÷ādhãnatvāt tasya | kiü cānekākāratve 'pi vastusattāyā apratiųņhānāt | tasmād anyonyaü vastutadabhāvayor nirvi÷eųatvam | mā bhåd vi÷eųaū prakhyādibhāvābhāvau tataū punaū / siddhyaty eva vi÷eųo 'tra tāvatā ca prayojanam // UtAjp_04 // Vį: nirvi÷eųatvābhyupagame 'pi sadasator vastunoū prakhyādi bhāvābhāvāv avikalāv eva tad avalambya punar vi÷eųavattvasya siddheū, tataū sākalyena bhāveųv arthakriyāpi siddhyed eva || evam apy avabhāsānuųaktā sattocitā bhavet / tadapekųāü vinā bhāvābhāvayor avi÷iųņatā // UtAjp_05 // Vį: itthaü ca vastusattāyāū prakā÷alagnāyā evaucityaü prakā÷amānatālakųaõaü saübhāvyate 'nyathā saüvidanuųaīgaü vinā sadasator anyonyanirapekųatvāt svasvaråpaniųņhayor vi÷eųānupapatteū || kathaü syād avi÷eųo 'tra yāvatārthakriyāü hi san / kuryān nānyas tathāpy artho nirvi÷eųo nijātmani // UtAjp_06 // Vį: yasmāt sata eva vastuno 'rthakriyākāritvam asatas tadabhāva iti katham avi÷iųņatvam arthakriyayaiva tadbhāvopapādanāt, ity ākųepaū | tatrāha tathāpy arthakriyāyās tattatpramātradhãnatayā naisargikatvābhāvād vinā saüvidā÷rayatām arthasya svātmani vi÷eųādhāyaktvāsiddheū || evam arthakriyābhāsopādhisaübhedam āgataū / sann arthaū syāt svaråpeõa nāsatas tu vi÷iųyate // UtAjp_07 // Vį: uktaprakāreõa saüvidy apratiųņhānād arthakriyākāribhis tattadābhāsopādhibhiū saübhinnasyārthasyārthasvaråpeõa sattāsaüoattāv api punar asato 'rthād vi÷eųo na siddhyet || tatrāpy arthakriyā siddhasattākārthe na varõitā / samam evānayos tena pratiųņhā saüvidā÷rayā // UtAjp_08 // Vį: tayor ubhayoū sadasator madhye 'pi prāgasiddhe 'rthe 'rthakriyāyā avyavasthitatvāt, atha ca pårvasiddhe 'rthe tatsiddher nārthakriyaiva vastvātmā; tasmād bhāvābhāvayor akramam eva saüvidadhãnaiva siddhis tanniųņhatvād eva bhāvavyavasthitãnām || saüvid apy aparāmar÷aråpā cet tad asāv api / abhāvena jaķenātha tulyaiva prāgvad ātmani // UtAjp_09 // Vį: nirvimar÷asya prakā÷asyāpi sphaņikādivad vi÷vāvabhāsane 'py asvatantratvāt svātmany asatā jaķena ca bhāvena sādį÷yam eva syāt parasparavįttaparij¤āne 'nelamåkaprāyatvāt, etena ÷āntabrahmavādanirāsaū kaņākųitaū || saivaü bhåtātmanā svenāpy alabdhapariniųņhitiū / katham anyasya bhāvasya pratiųņhāspadatām iyāt // UtAjp_10 // Vį: nirvimar÷ā saüvit svato ' labdhasattākā paraü vyavasthāpayituü nālaü gaganakusumam iva saurabhādijanane || idam ity ucitaū saüvit prakā÷e 'nyasya vastunaū / pratiųņhātmakatāü gacched aham ity ātmanā punaū // UtAjp_11 // Vį: bhinnaü vastu idaütāvimar÷ena prakā÷anārhaü sat punar ahaütātmanā vyavasthām iyāt | saüvid eva vi÷vasphurattāmayã svasvātantryād eva vicitrārthātmanāvibhinnaprakā÷amayena prasphurantã vi÷vajãvitaü, tad ahaütāvi÷rāntiü vinā svato 'siddhaü kathaü vyavahāryaü syāt || vyatireketarābhyām hi ni÷cayo 'nyajaķātmanoū / vyavasthitiū pratiųņhā ca siddhir nirvįttir ucyate // UtAjp_12 // Vį: j¤ātari vyavasthitatve san jaķo 'nyathāsan, svātmānyasaürambhatve svaprakā÷atvaü tadabhāve nāstãty anvayavyatirekābhyāü hi svaparatvani÷cayaū, sa ca vyavasthāpratiųņhādi÷abdair ucyate || evam ātmany asatkalpāū prakā÷asyaiva santy amã / jaķāū prakā÷a evāsti svātmanaū svaparātmabhiū // UtAjp_13 // Vį: itthaü jaķabhāvānāü saüvidvi÷rāntiü vināsatkalpatvāt svātmany asatsvabhāvānāü j¤ātuū prakā÷asvabhāvasya saübandhitayaiva sattvaü, tasmāt saüvitprakā÷a eva svātmocchalattayā svamāyā÷aktyullāsite vi÷vavaicitrye jaķājaķabhāvarā÷idvayena vedyavedakātmakena svaråpānatiriktenātirikteneva prashpuret, -- iti svātantryavādasya pronmãlanaü såcitavān ācāryaū || na caivānubhavo 'py asti bhinnābhinnavini÷cayam / muktvānvayasya prakā÷asya vimar÷arahitātmanaū // UtAjp_14 // Vį: saüyojanaviyojanātmakaü svātantryaü vihāya sato jaķaprakā÷asya naiva saürambhātmānubhavo nirvimar÷ātmakatvāt | etad eva hi pratyavamar÷asya māhātmyaü yad vi÷vaü svātmaikyenāntaūsthitaü bahiridaütayodbhāsayan udbhāsyamānam api punaū pårõāhaütāvi÷rāntyabhedam āpādayet || idam ity asya vicchinnavimar÷asya kįtārthatā / yā svasvaråpe vi÷rāntir vimar÷aū so 'ham ity ayam // UtAjp_15 // Vį: idam iti vicchinnatayā vimį÷yasyāsya jaķasya yā saüvitsvaråpavi÷rāntilakųaõā kįtārthatā so 'yam aham eva tattadbhāvavaicitryātmanā prakā÷e iti caitanyaprakā÷atādātmyād ahaüpratyavamarųātmā jãvitasthānãyaū, yadā÷rayāj jaķam api vastu vimraųņįsvabhāvapramātraikyād ahaübhāvavi÷rānter ajaķatvam āyāti | ajaķā÷ ca vastutaū parapramātrekasvabhāvāū, -- ity advaito 'jaķapramātįbhāva eva sarvataū pāripårõyena vijįmbhate iti tātparyam || dvidhā sa eųa evātmā mito 'parimitas tathā / prāõādinā niruddho 'õuū paramātmā tv akhaõķitaū // UtAjp_16 // Vį: sa eva saüvidātmā parame÷varaū svecchayā vi÷vakrãķollilāsayiųāyāü prāõādyātmatām avabhāsya tatpramātįtvena saükucitãbhåya jãvatām eti, prāõādyaniruddhas tu vi÷vanirbharitātmatayā pårõaū svatantra÷ cidātmaiveti parimitāparimitatvena dvividhatvam || ubhayo 'py eųa paryantabhåmiū sarvārthasaüvidām / eka evānusandhānād ato 'nyo nopapadyate // UtAjp_17 // Vį: dvividhasyāpy asya prakā÷ātmanaū samastabhāvābhāvātmikānām arthasaüvidāü vi÷rāntyāspadatvam | sa ca paurvāparyānusaüdhātįtayā saüvinmātrasphurattaikaråpa eva yasmād ato bhedānupapattiū || na cāpy avyatirekātmavimar÷ātmany ahaüvidi / bhāti paryantavartinyāü bhāsanād adhikaü jaķam // UtAjp_18 // Vį: na ca vi÷vābhinnapratyavamar÷asvaråpe 'haüprakā÷e sarvaj¤ānavi÷rāntibhåmau tatprakā÷ādhikyena jaķasya sattā, tasya saüvitprakā÷ād bhedābhedavikalpair upahatatvāt, ata eka evājaķapramātā svasvātantryeõa svābhinnaü bhāvajātaü svātmany evodbhāsayan vilāpayāü÷ cāpracyutasvātmasthitiū prasphuratãtyarthaū || na siddho 'prathanād eva j¤ānādisamavāyy api / tat prāõādi prameyaü syān na pramātānyato bhramāt // UtAjp_19 // Vį: j¤ānādiguõaiū samaveto 'pi parimitapramātā vimar÷avaidhuryād eva na siddhyati nirvimar÷atve jāķyaprasaīgāt, tasmād vyavacchinnāü bhrāntim ā÷ritya prāõapuryaųņakamātur vedyatvaü syān na paramārthapramātįbhāvaū saübhāvyate || yady apy arthasthitiū prāõapuryaųņakaniyantrite / jãve niruddhā tatrāpi paramātmani sā sthitā // UtAjp_20 // Vį: māyāvyavahārātmani lokayātrāyāü yady api prāõādi saükocavati jãve sarveųāü bāhyābhyantarāõāü viųayāõāü vyavasthitir niyantritā tathāpi saükucitātmani tatra mitapramātari saükocāpahastanena parapramātrekātmatayā ÷ivātmany eva sā tiųņhati prāõāde÷ citprakā÷ād avyatirekitvāt, ÷ivasyaiva svecchayā samullāsitāyāū pa÷ubhåmikāyā grahaõenāõubhāvābhyupagamāt || tadātmanaiva tasya syāt kathaü prāõena yantraõā / sādhitā pratyabhij¤āyām akhyāter jãvatā param // UtAjp_21 // Vį: tasmād vastutaū ÷ivasvabhāvābhinnena prāõādipramātrā saükucita÷uktikena katham anavacchinnaprakā÷ānandamayapårõāhaütāsphurattātmanaū ÷ivasyāvabhāsananirodhaū syāt tathātve tasya svayaü sthātum a÷akyatvāt kevalam aparicchinnasva÷aktivikāsasyāprathanam eva bandhakatvaparyāyaü jãvatvaü, tasya ce÷varapratyabhij¤āyāü ÷āstre savistaraü nirõãtatvād iti tata eva vivecyam || nārthavyavasthā prāõādāv ahaübhāvanirodhataū / prakā÷asyātmavi÷rāntir ahaübhāvo hi kãrtitaū // UtAjp_22 // uktā saiva ca vi÷rāntiū sarvāpekųānirodhataū / svātantryam atha kartįtvaü mukhyam ã÷varatāpi ca // UtAjp_23 // Vį: prāõādau parimitapramātrāspade jaķe svātmamātrasphurattātmanaū parāmar÷asya nirodhān naiva vastuvyavasthā tasyāū saüvinniųņhatvāt, yato yā saüvidaū svātmamātravi÷rāntiū sa eva pårõāhaütāvimar÷asvabhāvo 'haübhāvo 'rthavyavasthāpako gãyate | saiva vi÷vabhāvānāü paryantapratiųņhābhåmikatvād vi÷rāntiū, vi÷vaprasaraõe svavyatiriktasāmagrãnirapekųatvāt svātantryaü, tad eva kartįtvaü mukhyam ai÷varyam apy āgameųådghoųyate || māyābhidās tacchakter eva cānyāprasiddhitaū / tadakhyātimayaü hy etaj jagannirmātįte÷itā // UtAjp_24 // Vį: māyā nāma ÷aktiū ÷ivasya ÷aktimato 'vyatirekiõã svaråpagopanātmikā krãķā, tannimittād eva yasmād akhyātimayam etad vi÷vaü bhāsate vyatiriktakāraõasya bhedābhedavikalpopahatatvenāprasiddhatvāt, tasmād vi÷vābhāsānāü nirmātįtvam ã÷varatvam || ekaiva cānusaüdhānāt sā proktā sarvasaüvidām / svasaüvedanaparyāyamātįtattvam anādi tat // UtAjp_25 // Vį: sai÷varã parā÷aktiū samastānāü vicchinnanãlāsisaüvidāü saüyojanaviyojanādau kārye pårāparādikoņāv aikyānusaüdhānam ā÷ritya tadādhārabhåtān avacchedinã ekaiva, tad eva svasaüvedanaparyāyaü mātur anādi tattvam ucyate || bhāvavyavasthā yan niųņhā tasyāhaübhāvabhāginaū / vyāpitvam anusaüdhānaü taj jaķasya na yujyate // UtAjp_26 // Vį: yatra sarvārthānāü vyavasthitiū pratiųņhitā tasya saüvidātmanaū pårõāhaütāparāmar÷asārasyājaķapramātuū svātantryāvinābhāvavattvāt sarvatrānusaüdhānātmakaü vyāpitvam asti, tac cāsvatantrasya jaķasya na ghaņate vimar÷asāratvābhāvāt || tato bhede tu bhāsasya ghaņate bhāsamānatā / tenoktam pratyabhij¤āyāü tadadvayamayaü jagat // UtAjp_27 // Vį: ajaķatvam ā÷ritya punar etāvati bhedollāsātmake vi÷vasmin nãlasukhāder bhāsasyāparikųãõāntaūsthiter eva j¤āna÷aktyā bahirbhāsinaū prakā÷amānatāyā ghaņanāt; atha cābhedam avalambya jaķasya punaū prakā÷anopapatter anyathā tv aprakā÷anāt | tena hetunā ÷rãmadã÷varapratyabhij¤āyāü saüvidadvayaprakįti vi÷vam uktaü bhavatãti ÷ivam || [pramātįsiddhāv ācāryotpaladevakįtau manāk | candrābdhyaųņendu÷ākābde ÷āstrã vįttiü haro vyadhāt // [÷āka era 1841]] ity ajaķapramātįsiddhau ÷rãmānmahāmāhe÷varācāryotpaladevapādaviracitāyāü vįttiū samāptā || [÷rãmatpratāpabhåbhartur āj¤ayā prãtaye satām | madhusådanakaulena saüpādyeyaü prakā÷itā//]