Utpaladeva:
Ajadapramatrsiddhi
Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri
Srinagar : Kashmir Pratap Steam Press 1921
(Kashmir Series of Sanskrit Texts and Studies, 34)

Input by Somadeva Vasudeva


PADA-INDEX





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








akhyāter jīvatā param UtAjp_21d
ato 'nyo nopapadyate UtAjp_17d
abhāvena jaḍenātha UtAjp_09c
arthasyātmā na yujyate UtAjp_03b
alabdhapariniṣṭhitiḥ UtAjp_10b
aham ity ātmanā punaḥ UtAjp_11d
ahaṃbhāvanirodhataḥ UtAjp_22b
ahaṃbhāvo hi kīrtitaḥ UtAjp_22d
idam ity asya vicchinna- UtAjp_15a
idam ity ucitaḥ saṃvit UtAjp_11a
uktā saiva ca viśrāntiḥ UtAjp_23a
ubhayo 'py eṣa paryanta- UtAjp_17a
eka evānusandhānād UtAjp_17c
ekaiva cānusaṃdhānāt UtAjp_25a
evam apy avabhāsānu- UtAjp_05a
evam arthakriyābhāso- UtAjp_07a
evam ātmany asatkalpāḥ UtAjp_13a
katham anyasya bhāvasya UtAjp_10c
kathaṃ prāṇena yantraṇā UtAjp_21b
kathaṃ syād aviśeṣo 'tra UtAjp_06a
kuryān nānyas tathāpy artho UtAjp_06c
ghaṭate bhāsamānatā UtAjp_27b
cānyāprasiddhitaḥ UtAjp_24b
jagannirmātṛteśitā UtAjp_24d
jaḍāḥ prakāśa evāsti UtAjp_13c
jadājaḍānām apy evaṃ UtAjp_01c
jīve niruddhā tatrāpi UtAjp_20c
jñānādisamavāyy api UtAjp_19b
taj jaḍasya na yujyate UtAjp_26d
tato bhede tu bhāsasya UtAjp_27a
tat prāṇādi prameyaṃ syān UtAjp_19c
tatrāpy arthakriyā siddha- UtAjp_08a
tadakhyātimayaṃ hy etaj UtAjp_24c
tadadvayamayaṃ jagat UtAjp_27d
tadapekṣāṃ vinā bhāvā- UtAjp_05c
tadātmanaiva tasya syāt UtAjp_21a
tasyāhaṃbhāvabhāginaḥ UtAjp_26b
tāvatā ca prayojanam UtAjp_04d
tulyaiva prāgvad ātmani UtAjp_09d
tenoktam pratyabhijñāyāṃ UtAjp_27c
dvidhā sa eṣa evātmā UtAjp_16a
na cāpy avyatirekātma- UtAjp_18a
na caivānubhavo 'py asti UtAjp_14a
na pramātānyato bhramāt UtAjp_19d
na siddho 'prathanād eva UtAjp_19a
nārthavyavasthā prāṇādāv UtAjp_22a
nāsatas tu viśiṣyate UtAjp_07d
nāsty asāv iti niścayaḥ UtAjp_01d
nirviśeṣo nijātmani UtAjp_06d
niścayo 'nyajaḍātmanoḥ UtAjp_12b
naitat svarūpaṃ spṛśati UtAjp_02c
paramātmani sā sthitā UtAjp_20d
paramātmā tv akhaṇḍitaḥ UtAjp_16d
parāpekṣitayā naika- UtAjp_03c
pādhisaṃbhedam āgataḥ UtAjp_07b
puryaṣṭakaniyantrite UtAjp_20b
prakāśasyātmaviśrāntir UtAjp_22c
prakāśasyaiva santy amī UtAjp_13b
prakāśe 'nyasya vastunaḥ UtAjp_11b
prakhyopākhyā ca sattā yad UtAjp_02a
prakhyopākhyāviṣayatāpy UtAjp_03a
pratiṣṭhātmakatāṃ gacched UtAjp_11c
pratiṣṭhā saṃvidāśrayā UtAjp_08d
pratiṣṭhāspadatām iyāt UtAjp_10d
prāṇādinā niruddho 'ṇuḥ UtAjp_16c
bhāti paryantavartinyāṃ UtAjp_18c
bhāvayor aviśiṣṭatā UtAjp_05d
bhāvavyavasthā yan niṣṭhā UtAjp_26a
bhāvābhāvau tataḥ punaḥ UtAjp_04b
bhāsanād adhikaṃ jaḍam UtAjp_18d
bhinnābhinnaviniścayam UtAjp_14b
bhūmiḥ sarvārthasaṃvidām UtAjp_17b
mātṛtattvam anādi tat UtAjp_25d
mā bhūd viśeṣaḥ prakhyādi- UtAjp_04a
māyābhidās tacchakter eva UtAjp_24a
mito 'parimitas tathā UtAjp_16b
muktvānvayasya prakāśasya UtAjp_14c
mukhyam īśvaratāpi ca UtAjp_23d
yathā sadasatām naiva UtAjp_01a
yad asattā viparyayaḥ UtAjp_02b
yady apy arthasthitiḥ prāṇa- UtAjp_20a
yāvatārthakriyāṃ hi san UtAjp_06b
yā svasvarūpe viśrāntir UtAjp_15c
rūpatve sattvalaṅghanāt UtAjp_03d
rūpā cet tad asāv api UtAjp_09b
vastuno jñātṛgāmy adaḥ UtAjp_02d
vimarśarahitātmanaḥ UtAjp_14d
vimarśasya kṛtārthatā UtAjp_15b
vimarśaḥ so 'ham ity ayam UtAjp_15d
vimarśātmany ahaṃvidi UtAjp_18b
viśeṣo 'sti nijātmani UtAjp_01b
vyatireketarābhyām hi UtAjp_12a
vyavasthitiḥ pratiṣṭhā ca UtAjp_12c
vyāpitvam anusaṃdhānaṃ UtAjp_26c
ṣaktā sattocitā bhavet UtAjp_05b
sattākārthe na varṇitā UtAjp_08b
sann arthaḥ syāt svarūpeṇa UtAjp_07c
samam evānayos tena UtAjp_08c
sarvāpekṣānirodhataḥ UtAjp_23b
saṃvid apy aparāmarśa- UtAjp_09a
sādhitā pratyabhijñāyām UtAjp_21c
sā proktā sarvasaṃvidām UtAjp_25b
siddhir nirvṛttir ucyate UtAjp_12d
siddhyaty eva viśeṣo 'tra UtAjp_04c
saivaṃ bhūtātmanā svenāpy UtAjp_10a
svasaṃvedanaparyāya- UtAjp_25c
svātantryam atha kartṛtvaṃ UtAjp_23c
svātmanaḥ svaparātmabhiḥ UtAjp_13d