Utpaladeva: Ajadapramatrsiddhi Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) Input by Somadeva Vasudeva PADA-INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अख्यातेर् जीवता परम् UtAjp_21d अतो ऽन्यो नोपपद्यते UtAjp_17d अभावेन जडेनाथ UtAjp_09c अर्थस्यात्मा न युज्यते UtAjp_03b अलब्धपरिनिष्ठितिः UtAjp_10b अहम् इत्य् आत्मना पुनः UtAjp_11d अहंभावनिरोधतः UtAjp_22b अहंभावो हि कीर्तितः UtAjp_22d इदम् इत्य् अस्य विच्छिन्न- UtAjp_15a इदम् इत्य् उचितः संवित् UtAjp_11a उक्ता सैव च विश्रान्तिः UtAjp_23a उभयो ऽप्य् एष पर्यन्त- UtAjp_17a एक एवानुसन्धानाद् UtAjp_17c एकैव चानुसंधानात् UtAjp_25a एवम् अप्य् अवभासानु- UtAjp_05a एवम् अर्थक्रियाभासो- UtAjp_07a एवम् आत्मन्य् असत्कल्पाः UtAjp_13a कथम् अन्यस्य भावस्य UtAjp_10c कथं प्राणेन यन्त्रणा UtAjp_21b कथं स्याद् अविशेषो ऽत्र UtAjp_06a कुर्यान् नान्यस् तथाप्य् अर्थो UtAjp_06c घटते भासमानता UtAjp_27b चान्याप्रसिद्धितः UtAjp_24b जगन्निर्मातृतेशिता UtAjp_24d जडाः प्रकाश एवास्ति UtAjp_13c जदाजडानाम् अप्य् एवं UtAjp_01c जीवे निरुद्धा तत्रापि UtAjp_20c ज्ञानादिसमवाय्य् अपि UtAjp_19b तज् जडस्य न युज्यते UtAjp_26d ततो भेदे तु भासस्य UtAjp_27a तत् प्राणादि प्रमेयं स्यान् UtAjp_19c तत्राप्य् अर्थक्रिया सिद्ध- UtAjp_08a तदख्यातिमयं ह्य् एतज् UtAjp_24c तदद्वयमयं जगत् UtAjp_27d तदपेक्षां विना भावा- UtAjp_05c तदात्मनैव तस्य स्यात् UtAjp_21a तस्याहंभावभागिनः UtAjp_26b तावता च प्रयोजनम् UtAjp_04d तुल्यैव प्राग्वद् आत्मनि UtAjp_09d तेनोक्तम् प्रत्यभिज्ञायां UtAjp_27c द्विधा स एष एवात्मा UtAjp_16a न चाप्य् अव्यतिरेकात्म- UtAjp_18a न चैवानुभवो ऽप्य् अस्ति UtAjp_14a न प्रमातान्यतो भ्रमात् UtAjp_19d न सिद्धो ऽप्रथनाद् एव UtAjp_19a नार्थव्यवस्था प्राणादाव् UtAjp_22a नासतस् तु विशिष्यते UtAjp_07d नास्त्य् असाव् इति निश्चयः UtAjp_01d निर्विशेषो निजात्मनि UtAjp_06d निश्चयो ऽन्यजडात्मनोः UtAjp_12b नैतत् स्वरूपं स्पृशति UtAjp_02c परमात्मनि सा स्थिता UtAjp_20d परमात्मा त्व् अखण्डितः UtAjp_16d परापेक्षितया नैक- UtAjp_03c पाधिसंभेदम् आगतः UtAjp_07b पुर्यष्टकनियन्त्रिते UtAjp_20b प्रकाशस्यात्मविश्रान्तिर् UtAjp_22c प्रकाशस्यैव सन्त्य् अमी UtAjp_13b प्रकाशे ऽन्यस्य वस्तुनः UtAjp_11b प्रख्योपाख्या च सत्ता यद् UtAjp_02a प्रख्योपाख्याविषयताप्य् UtAjp_03a प्रतिष्ठात्मकतां गच्छेद् UtAjp_11c प्रतिष्ठा संविदाश्रया UtAjp_08d प्रतिष्ठास्पदताम् इयात् UtAjp_10d प्राणादिना निरुद्धो ऽणुः UtAjp_16c भाति पर्यन्तवर्तिन्यां UtAjp_18c भावयोर् अविशिष्टता UtAjp_05d भावव्यवस्था यन् निष्ठा UtAjp_26a भावाभावौ ततः पुनः UtAjp_04b भासनाद् अधिकं जडम् UtAjp_18d भिन्नाभिन्नविनिश्चयम् UtAjp_14b भूमिः सर्वार्थसंविदाम् UtAjp_17b मातृतत्त्वम् अनादि तत् UtAjp_25d मा भूद् विशेषः प्रख्यादि- UtAjp_04a मायाभिदास् तच्छक्तेर् एव UtAjp_24a मितो ऽपरिमितस् तथा UtAjp_16b मुक्त्वान्वयस्य प्रकाशस्य UtAjp_14c मुख्यम् ईश्वरतापि च UtAjp_23d यथा सदसताम् नैव UtAjp_01a यद् असत्ता विपर्ययः UtAjp_02b यद्य् अप्य् अर्थस्थितिः प्राण- UtAjp_20a यावतार्थक्रियां हि सन् UtAjp_06b या स्वस्वरूपे विश्रान्तिर् UtAjp_15c रूपत्वे सत्त्वलङ्घनात् UtAjp_03d रूपा चेत् तद् असाव् अपि UtAjp_09b वस्तुनो ज्ञातृगाम्य् अदः UtAjp_02d विमर्शरहितात्मनः UtAjp_14d विमर्शस्य कृतार्थता UtAjp_15b विमर्शः सो ऽहम् इत्य् अयम् UtAjp_15d विमर्शात्मन्य् अहंविदि UtAjp_18b विशेषो ऽस्ति निजात्मनि UtAjp_01b व्यतिरेकेतराभ्याम् हि UtAjp_12a व्यवस्थितिः प्रतिष्ठा च UtAjp_12c व्यापित्वम् अनुसंधानं UtAjp_26c षक्ता सत्तोचिता भवेत् UtAjp_05b सत्ताकार्थे न वर्णिता UtAjp_08b सन्न् अर्थः स्यात् स्वरूपेण UtAjp_07c समम् एवानयोस् तेन UtAjp_08c सर्वापेक्षानिरोधतः UtAjp_23b संविद् अप्य् अपरामर्श- UtAjp_09a साधिता प्रत्यभिज्ञायाम् UtAjp_21c सा प्रोक्ता सर्वसंविदाम् UtAjp_25b सिद्धिर् निर्वृत्तिर् उच्यते UtAjp_12d सिद्ध्यत्य् एव विशेषो ऽत्र UtAjp_04c सैवं भूतात्मना स्वेनाप्य् UtAjp_10a स्वसंवेदनपर्याय- UtAjp_25c स्वातन्त्र्यम् अथ कर्तृत्वं UtAjp_23c स्वात्मनः स्वपरात्मभिः UtAjp_13d