Utpaladeva: Ajadapramatrsiddhi Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) Input by Somadeva Vasudeva PADA-INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akhyāter jãvatā param UtAjp_21d ato 'nyo nopapadyate UtAjp_17d abhāvena jaķenātha UtAjp_09c arthasyātmā na yujyate UtAjp_03b alabdhapariniųņhitiū UtAjp_10b aham ity ātmanā punaū UtAjp_11d ahaübhāvanirodhataū UtAjp_22b ahaübhāvo hi kãrtitaū UtAjp_22d idam ity asya vicchinna- UtAjp_15a idam ity ucitaū saüvit UtAjp_11a uktā saiva ca vi÷rāntiū UtAjp_23a ubhayo 'py eųa paryanta- UtAjp_17a eka evānusandhānād UtAjp_17c ekaiva cānusaüdhānāt UtAjp_25a evam apy avabhāsānu- UtAjp_05a evam arthakriyābhāso- UtAjp_07a evam ātmany asatkalpāū UtAjp_13a katham anyasya bhāvasya UtAjp_10c kathaü prāõena yantraõā UtAjp_21b kathaü syād avi÷eųo 'tra UtAjp_06a kuryān nānyas tathāpy artho UtAjp_06c ghaņate bhāsamānatā UtAjp_27b cānyāprasiddhitaū UtAjp_24b jagannirmātįte÷itā UtAjp_24d jaķāū prakā÷a evāsti UtAjp_13c jadājaķānām apy evaü UtAjp_01c jãve niruddhā tatrāpi UtAjp_20c j¤ānādisamavāyy api UtAjp_19b taj jaķasya na yujyate UtAjp_26d tato bhede tu bhāsasya UtAjp_27a tat prāõādi prameyaü syān UtAjp_19c tatrāpy arthakriyā siddha- UtAjp_08a tadakhyātimayaü hy etaj UtAjp_24c tadadvayamayaü jagat UtAjp_27d tadapekųāü vinā bhāvā- UtAjp_05c tadātmanaiva tasya syāt UtAjp_21a tasyāhaübhāvabhāginaū UtAjp_26b tāvatā ca prayojanam UtAjp_04d tulyaiva prāgvad ātmani UtAjp_09d tenoktam pratyabhij¤āyāü UtAjp_27c dvidhā sa eųa evātmā UtAjp_16a na cāpy avyatirekātma- UtAjp_18a na caivānubhavo 'py asti UtAjp_14a na pramātānyato bhramāt UtAjp_19d na siddho 'prathanād eva UtAjp_19a nārthavyavasthā prāõādāv UtAjp_22a nāsatas tu vi÷iųyate UtAjp_07d nāsty asāv iti ni÷cayaū UtAjp_01d nirvi÷eųo nijātmani UtAjp_06d ni÷cayo 'nyajaķātmanoū UtAjp_12b naitat svaråpaü spį÷ati UtAjp_02c paramātmani sā sthitā UtAjp_20d paramātmā tv akhaõķitaū UtAjp_16d parāpekųitayā naika- UtAjp_03c pādhisaübhedam āgataū UtAjp_07b puryaųņakaniyantrite UtAjp_20b prakā÷asyātmavi÷rāntir UtAjp_22c prakā÷asyaiva santy amã UtAjp_13b prakā÷e 'nyasya vastunaū UtAjp_11b prakhyopākhyā ca sattā yad UtAjp_02a prakhyopākhyāviųayatāpy UtAjp_03a pratiųņhātmakatāü gacched UtAjp_11c pratiųņhā saüvidā÷rayā UtAjp_08d pratiųņhāspadatām iyāt UtAjp_10d prāõādinā niruddho 'õuū UtAjp_16c bhāti paryantavartinyāü UtAjp_18c bhāvayor avi÷iųņatā UtAjp_05d bhāvavyavasthā yan niųņhā UtAjp_26a bhāvābhāvau tataū punaū UtAjp_04b bhāsanād adhikaü jaķam UtAjp_18d bhinnābhinnavini÷cayam UtAjp_14b bhåmiū sarvārthasaüvidām UtAjp_17b mātįtattvam anādi tat UtAjp_25d mā bhåd vi÷eųaū prakhyādi- UtAjp_04a māyābhidās tacchakter eva UtAjp_24a mito 'parimitas tathā UtAjp_16b muktvānvayasya prakā÷asya UtAjp_14c mukhyam ã÷varatāpi ca UtAjp_23d yathā sadasatām naiva UtAjp_01a yad asattā viparyayaū UtAjp_02b yady apy arthasthitiū prāõa- UtAjp_20a yāvatārthakriyāü hi san UtAjp_06b yā svasvaråpe vi÷rāntir UtAjp_15c råpatve sattvalaīghanāt UtAjp_03d råpā cet tad asāv api UtAjp_09b vastuno j¤ātįgāmy adaū UtAjp_02d vimar÷arahitātmanaū UtAjp_14d vimar÷asya kįtārthatā UtAjp_15b vimar÷aū so 'ham ity ayam UtAjp_15d vimar÷ātmany ahaüvidi UtAjp_18b vi÷eųo 'sti nijātmani UtAjp_01b vyatireketarābhyām hi UtAjp_12a vyavasthitiū pratiųņhā ca UtAjp_12c vyāpitvam anusaüdhānaü UtAjp_26c ųaktā sattocitā bhavet UtAjp_05b sattākārthe na varõitā UtAjp_08b sann arthaū syāt svaråpeõa UtAjp_07c samam evānayos tena UtAjp_08c sarvāpekųānirodhataū UtAjp_23b saüvid apy aparāmar÷a- UtAjp_09a sādhitā pratyabhij¤āyām UtAjp_21c sā proktā sarvasaüvidām UtAjp_25b siddhir nirvįttir ucyate UtAjp_12d siddhyaty eva vi÷eųo 'tra UtAjp_04c saivaü bhåtātmanā svenāpy UtAjp_10a svasaüvedanaparyāya- UtAjp_25c svātantryam atha kartįtvaü UtAjp_23c svātmanaū svaparātmabhiū UtAjp_13d