Utpaladeva:
Ajadapramatrsiddhi
Based on the edition of the Siddhitrayi by Madhusudan Kaul Shastri
Srinagar : Kashmir Pratap Steam Press 1921
(Kashmir Series of Sanskrit Texts and Studies, 34)

Input by Somadeva Vasudeva


TEXT WITH PADA-MARKERS






THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








[Pūrvapakṣaḥ:]
yathā sadasatām naiva $ viśeṣo 'sti nijātmani &
jadājaḍānām apy evaṃ % nāsty asāv iti niścayaḥ // UtAjp_01 //

Vṛ: vijñānasantānavādināṃ mate sarveṣāṃ bhāvānāṃ kṣaṇikatvāt svalakṣaṇātmake prātisvike svarūpe viśeṣābhāvaḥ saṃtānina ekasyānusaṃdhātur anabhyupagatatvāt | evaṃ cetanācetanānām api svātmani nirviśeṣatvam ||

prakhyopākhyā ca sattā yad $ yad asattā viparyayaḥ &
naitat svarūpaṃ spṛśati % vastuno jñātṛgāmy adaḥ // UtAjp_02 //

Vṛ: prakāśavimarśalakṣaṇābhyāṃ prakhyopākhyābhyāṃ tadabhāvena ca bhāvānāṃ sadasattayor vyavasthāpayitum iṣṭayor api vastunaḥ svarūpasparśābhāvaḥ, yatas tatprakhyādi jñātur dharmas tatas tatsvarūpavyavasthānābhāvaḥ ||

prakhyopākhyāviṣayatāpy $ arthasyātmā na yujyate &
parāpekṣitayā naika- % rūpatve sattvalaṅghanāt // UtAjp_03 //

Vṛ: na ca prakhyādiviṣayatve 'pi padārthasvarūpatopapadyate paraprakāśādhīnatvāt tasya | kiṃ cānekākāratve 'pi vastusattāyā apratiṣṭhānāt | tasmād anyonyaṃ vastutadabhāvayor nirviśeṣatvam |

mā bhūd viśeṣaḥ prakhyādi- $ bhāvābhāvau tataḥ punaḥ &
siddhyaty eva viśeṣo 'tra % tāvatā ca prayojanam // UtAjp_04 //

Vṛ: nirviśeṣatvābhyupagame 'pi sadasator vastunoḥ prakhyādi bhāvābhāvāv avikalāv eva tad avalambya punar viśeṣavattvasya siddheḥ, tataḥ sākalyena bhāveṣv arthakriyāpi siddhyed eva ||

evam apy avabhāsānu- $ ṣaktā sattocitā bhavet &
tadapekṣāṃ vinā bhāvā- % bhāvayor aviśiṣṭatā // UtAjp_05 //

Vṛ: itthaṃ ca vastusattāyāḥ prakāśalagnāyā evaucityaṃ prakāśamānatālakṣaṇaṃ saṃbhāvyate 'nyathā saṃvidanuṣaṅgaṃ vinā sadasator anyonyanirapekṣatvāt svasvarūpaniṣṭhayor viśeṣānupapatteḥ ||

kathaṃ syād aviśeṣo 'tra $ yāvatārthakriyāṃ hi san &
kuryān nānyas tathāpy artho % nirviśeṣo nijātmani // UtAjp_06 //

Vṛ: yasmāt sata eva vastuno 'rthakriyākāritvam asatas tadabhāva iti katham aviśiṣṭatvam arthakriyayaiva tadbhāvopapādanāt, ity ākṣepaḥ | tatrāha tathāpy arthakriyāyās tattatpramātradhīnatayā naisargikatvābhāvād vinā saṃvidāśrayatām arthasya svātmani viśeṣādhāyaktvāsiddheḥ ||

evam arthakriyābhāso- $ pādhisaṃbhedam āgataḥ &
sann arthaḥ syāt svarūpeṇa % nāsatas tu viśiṣyate // UtAjp_07 //

Vṛ: uktaprakāreṇa saṃvidy apratiṣṭhānād arthakriyākāribhis tattadābhāsopādhibhiḥ saṃbhinnasyārthasyārthasvarūpeṇa sattāsaṃoattāv api punar asato 'rthād viśeṣo na siddhyet ||

tatrāpy arthakriyā siddha- $ sattākārthe na varṇitā &
samam evānayos tena % pratiṣṭhā saṃvidāśrayā // UtAjp_08 //

Vṛ: tayor ubhayoḥ sadasator madhye 'pi prāgasiddhe 'rthe 'rthakriyāyā avyavasthitatvāt, atha ca pūrvasiddhe 'rthe tatsiddher nārthakriyaiva vastvātmā; tasmād bhāvābhāvayor akramam eva saṃvidadhīnaiva siddhis tanniṣṭhatvād eva bhāvavyavasthitīnām ||

saṃvid apy aparāmarśa- $ rūpā cet tad asāv api &
abhāvena jaḍenātha % tulyaiva prāgvad ātmani // UtAjp_09 //

Vṛ: nirvimarśasya prakāśasyāpi sphaṭikādivad viśvāvabhāsane 'py asvatantratvāt svātmany asatā jaḍena ca bhāvena sādṛśyam eva syāt parasparavṛttaparijñāne 'nelamūkaprāyatvāt, etena śāntabrahmavādanirāsaḥ kaṭākṣitaḥ ||

saivaṃ bhūtātmanā svenāpy $ alabdhapariniṣṭhitiḥ &
katham anyasya bhāvasya % pratiṣṭhāspadatām iyāt // UtAjp_10 //

Vṛ: nirvimarśā saṃvit svato ' labdhasattākā paraṃ vyavasthāpayituṃ nālaṃ gaganakusumam iva saurabhādijanane ||

idam ity ucitaḥ saṃvit $ prakāśe 'nyasya vastunaḥ &
pratiṣṭhātmakatāṃ gacched % aham ity ātmanā punaḥ // UtAjp_11 //

Vṛ: bhinnaṃ vastu idaṃtāvimarśena prakāśanārhaṃ sat punar ahaṃtātmanā vyavasthām iyāt | saṃvid eva viśvasphurattāmayī svasvātantryād eva vicitrārthātmanāvibhinnaprakāśamayena prasphurantī viśvajīvitaṃ, tad ahaṃtāviśrāntiṃ vinā svato 'siddhaṃ kathaṃ vyavahāryaṃ syāt ||

vyatireketarābhyām hi $ niścayo 'nyajaḍātmanoḥ &
vyavasthitiḥ pratiṣṭhā ca % siddhir nirvṛttir ucyate // UtAjp_12 //

Vṛ: jñātari vyavasthitatve san jaḍo 'nyathāsan, svātmānyasaṃrambhatve svaprakāśatvaṃ tadabhāve nāstīty anvayavyatirekābhyāṃ hi svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate ||

evam ātmany asatkalpāḥ $ prakāśasyaiva santy amī &
jaḍāḥ prakāśa evāsti % svātmanaḥ svaparātmabhiḥ // UtAjp_13 //

Vṛ: itthaṃ jaḍabhāvānāṃ saṃvidviśrāntiṃ vināsatkalpatvāt svātmany asatsvabhāvānāṃ jñātuḥ prakāśasvabhāvasya saṃbandhitayaiva sattvaṃ, tasmāt saṃvitprakāśa eva svātmocchalattayā svamāyāśaktyullāsite viśvavaicitrye jaḍājaḍabhāvarāśidvayena vedyavedakātmakena svarūpānatiriktenātirikteneva prashpuret, -- iti svātantryavādasya pronmīlanaṃ sūcitavān ācāryaḥ ||

na caivānubhavo 'py asti $ bhinnābhinnaviniścayam &
muktvānvayasya prakāśasya % vimarśarahitātmanaḥ // UtAjp_14 //

Vṛ: saṃyojanaviyojanātmakaṃ svātantryaṃ vihāya sato jaḍaprakāśasya naiva saṃrambhātmānubhavo nirvimarśātmakatvāt | etad eva hi pratyavamarśasya māhātmyaṃ yad viśvaṃ svātmaikyenāntaḥsthitaṃ bahiridaṃtayodbhāsayan udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet ||

idam ity asya vicchinna- $ vimarśasya kṛtārthatā &
yā svasvarūpe viśrāntir % vimarśaḥ so 'ham ity ayam // UtAjp_15 //

Vṛ: idam iti vicchinnatayā vimṛśyasyāsya jaḍasya yā saṃvitsvarūpaviśrāntilakṣaṇā kṛtārthatā so 'yam aham eva tattadbhāvavaicitryātmanā prakāśe iti caitanyaprakāśatādātmyād ahaṃpratyavamarṣātmā jīvitasthānīyaḥ, yadāśrayāj jaḍam api vastu vimraṣṭṛsvabhāvapramātraikyād ahaṃbhāvaviśrānter ajaḍatvam āyāti | ajaḍāś ca vastutaḥ parapramātrekasvabhāvāḥ, -- ity advaito 'jaḍapramātṛbhāva eva sarvataḥ pāripūrṇyena vijṛmbhate iti tātparyam ||

dvidhā sa eṣa evātmā $ mito 'parimitas tathā &
prāṇādinā niruddho 'ṇuḥ % paramātmā tv akhaṇḍitaḥ // UtAjp_16 //

Vṛ: sa eva saṃvidātmā parameśvaraḥ svecchayā viśvakrīḍollilāsayiṣāyāṃ prāṇādyātmatām avabhāsya tatpramātṛtvena saṃkucitībhūya jīvatām eti, prāṇādyaniruddhas tu viśvanirbharitātmatayā pūrṇaḥ svatantraś cidātmaiveti parimitāparimitatvena dvividhatvam ||

ubhayo 'py eṣa paryanta- $ bhūmiḥ sarvārthasaṃvidām &
eka evānusandhānād % ato 'nyo nopapadyate // UtAjp_17 //

Vṛ: dvividhasyāpy asya prakāśātmanaḥ samastabhāvābhāvātmikānām arthasaṃvidāṃ viśrāntyāspadatvam | sa ca paurvāparyānusaṃdhātṛtayā saṃvinmātrasphurattaikarūpa eva yasmād ato bhedānupapattiḥ ||

na cāpy avyatirekātma- $ vimarśātmany ahaṃvidi &
bhāti paryantavartinyāṃ % bhāsanād adhikaṃ jaḍam // UtAjp_18 //

Vṛ: na ca viśvābhinnapratyavamarśasvarūpe 'haṃprakāśe sarvajñānaviśrāntibhūmau tatprakāśādhikyena jaḍasya sattā, tasya saṃvitprakāśād bhedābhedavikalpair upahatatvāt, ata eka evājaḍapramātā svasvātantryeṇa svābhinnaṃ bhāvajātaṃ svātmany evodbhāsayan vilāpayāṃś cāpracyutasvātmasthitiḥ prasphuratītyarthaḥ ||

na siddho 'prathanād eva $ jñānādisamavāyy api &
tat prāṇādi prameyaṃ syān % na pramātānyato bhramāt // UtAjp_19 //

Vṛ: jñānādiguṇaiḥ samaveto 'pi parimitapramātā vimarśavaidhuryād eva na siddhyati nirvimarśatve jāḍyaprasaṅgāt, tasmād vyavacchinnāṃ bhrāntim āśritya prāṇapuryaṣṭakamātur vedyatvaṃ syān na paramārthapramātṛbhāvaḥ saṃbhāvyate ||

yady apy arthasthitiḥ prāṇa- $ puryaṣṭakaniyantrite &
jīve niruddhā tatrāpi % paramātmani sā sthitā // UtAjp_20 //

Vṛ: māyāvyavahārātmani lokayātrāyāṃ yady api prāṇādi saṃkocavati jīve sarveṣāṃ bāhyābhyantarāṇāṃ viṣayāṇāṃ vyavasthitir niyantritā tathāpi saṃkucitātmani tatra mitapramātari saṃkocāpahastanena parapramātrekātmatayā śivātmany eva sā tiṣṭhati prāṇādeś citprakāśād avyatirekitvāt, śivasyaiva svecchayā samullāsitāyāḥ paśubhūmikāyā grahaṇenāṇubhāvābhyupagamāt ||

tadātmanaiva tasya syāt $ kathaṃ prāṇena yantraṇā &
sādhitā pratyabhijñāyām % akhyāter jīvatā param // UtAjp_21 //

Vṛ: tasmād vastutaḥ śivasvabhāvābhinnena prāṇādipramātrā saṃkucitaśuktikena katham anavacchinnaprakāśānandamayapūrṇāhaṃtāsphurattātmanaḥ śivasyāvabhāsananirodhaḥ syāt tathātve tasya svayaṃ sthātum aśakyatvāt kevalam aparicchinnasvaśaktivikāsasyāprathanam eva bandhakatvaparyāyaṃ jīvatvaṃ, tasya ceśvarapratyabhijñāyāṃ śāstre savistaraṃ nirṇītatvād iti tata eva vivecyam ||

nārthavyavasthā prāṇādāv $ ahaṃbhāvanirodhataḥ &
prakāśasyātmaviśrāntir % ahaṃbhāvo hi kīrtitaḥ // UtAjp_22 //
uktā saiva ca viśrāntiḥ $ sarvāpekṣānirodhataḥ &
svātantryam atha kartṛtvaṃ % mukhyam īśvaratāpi ca // UtAjp_23 //

Vṛ: prāṇādau parimitapramātrāspade jaḍe svātmamātrasphurattātmanaḥ parāmarśasya nirodhān naiva vastuvyavasthā tasyāḥ saṃvinniṣṭhatvāt, yato yā saṃvidaḥ svātmamātraviśrāntiḥ sa eva pūrṇāhaṃtāvimarśasvabhāvo 'haṃbhāvo 'rthavyavasthāpako gīyate | saiva viśvabhāvānāṃ paryantapratiṣṭhābhūmikatvād viśrāntiḥ, viśvaprasaraṇe svavyatiriktasāmagrīnirapekṣatvāt svātantryaṃ, tad eva kartṛtvaṃ mukhyam aiśvaryam apy āgameṣūdghoṣyate ||

māyābhidās tacchakter eva $ cānyāprasiddhitaḥ &
tadakhyātimayaṃ hy etaj % jagannirmātṛteśitā // UtAjp_24 //

Vṛ: māyā nāma śaktiḥ śivasya śaktimato 'vyatirekiṇī svarūpagopanātmikā krīḍā, tannimittād eva yasmād akhyātimayam etad viśvaṃ bhāsate vyatiriktakāraṇasya bhedābhedavikalpopahatatvenāprasiddhatvāt, tasmād viśvābhāsānāṃ nirmātṛtvam īśvaratvam ||

ekaiva cānusaṃdhānāt $ sā proktā sarvasaṃvidām &
svasaṃvedanaparyāya- % mātṛtattvam anādi tat // UtAjp_25 //

Vṛ: saiśvarī parāśaktiḥ samastānāṃ vicchinnanīlāsisaṃvidāṃ saṃyojanaviyojanādau kārye pūrāparādikoṭāv aikyānusaṃdhānam āśritya tadādhārabhūtān avacchedinī ekaiva, tad eva svasaṃvedanaparyāyaṃ mātur anādi tattvam ucyate ||

bhāvavyavasthā yan niṣṭhā $ tasyāhaṃbhāvabhāginaḥ &
vyāpitvam anusaṃdhānaṃ % taj jaḍasya na yujyate // UtAjp_26 //

Vṛ: yatra sarvārthānāṃ vyavasthitiḥ pratiṣṭhitā tasya saṃvidātmanaḥ pūrṇāhaṃtāparāmarśasārasyājaḍapramātuḥ svātantryāvinābhāvavattvāt sarvatrānusaṃdhānātmakaṃ vyāpitvam asti, tac cāsvatantrasya jaḍasya na ghaṭate vimarśasāratvābhāvāt ||

tato bhede tu bhāsasya $ ghaṭate bhāsamānatā &
tenoktam pratyabhijñāyāṃ % tadadvayamayaṃ jagat // UtAjp_27 //

Vṛ: ajaḍatvam āśritya punar etāvati bhedollāsātmake viśvasmin nīlasukhāder bhāsasyāparikṣīṇāntaḥsthiter eva jñānaśaktyā bahirbhāsinaḥ prakāśamānatāyā ghaṭanāt; atha cābhedam avalambya jaḍasya punaḥ prakāśanopapatter anyathā tv aprakāśanāt | tena hetunā śrīmadīśvarapratyabhijñāyāṃ saṃvidadvayaprakṛti viśvam uktaṃ bhavatīti śivam ||

[pramātṛsiddhāv ācāryotpaladevakṛtau manāk |
candrābdhyaṣṭenduśākābde śāstrī vṛttiṃ haro vyadhāt // [śāka era 1841]]

ity ajaḍapramātṛsiddhau śrīmānmahāmāheśvarācāryotpaladevapādaviracitāyāṃ vṛttiḥ samāptā ||

[śrīmatpratāpabhūbhartur ājñayā prītaye satām |
madhusūdanakaulena saṃpādyeyaṃ prakāśitā//]