Timirodghāṭana (plus short Nirvāṇakārikā at the end)
Based on a ms. preserved in the National Archives, Kathmandu (NGMPP A35/3)
Late Licchavi or early Kuṭila script on palmleaf
Photocopy kindly supplied by Diwakar Acharya


Input by Somadeva Vasudeva



NOTE:
s/ś conflation silently standardised
-x marks jihvāmūlīya, -f marks upadhmānīya
anusvāra and visarga are frequently missing, or misplaced
plenty of aiśa sandhi, morphology and syntax,
seems to me a pretty archaic Kaula text


This work is quoted by Abhinavagupta in the Parātriṃśikāvivaraṇa:
PTV p.201: pīṭheśvaryo mahāghorā mohayanti muhur muhuḥ /

Also quoted by Kṣemarāja:
pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ || SivSV_1.4:10 ||
iti śrītimirodghāṭaproktanītyanusārataḥ || SivSV_1.4:11 ||

This passage is evidently on one of the missing folios.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









%Chapter 1: introduction,
%visualisation of 5-faced, 16-armed Bhairava
%
[[fol.26r2]]\orn oṃ namo mahābhairavāya //

TiUdgh1.1ab: kailāsaśikhare ramye & siddhacāraṇasevite
TiUdgh1.1cd: siddhayogīsamākīrṇṇe & nānādrumasamanvite
TiUdgh1.2ab: apsarogaṇasaṅkīrṇe & yakṣagandharvasevite
TiUdgh1.2cd: nānā**samākīrṇṇe & nānādhātuvicitrite
TiUdgh1.3ab: anekaśikharākīrṇe & gaṇagandharvasevite
TiUdgh1.3cd: sahasrakiraṇopeta&taptakāṃcanasaprabhaḥ %em.: -prabhe
TiUdgh1.4ab: riṣibhiś caiva sevit[e] & siddhagaṇaniṣevite
TiUdgh1.4cd: karṇṇikāravanāntaraṃ & puṣpitacampakādibhiḥ %em.: -āntare
TiUdgh1.5ab: sarjārjunakadambaiś ca & pāṭalyāśokaśobhitā %em.: -śobhite
TiUdgh1.5cd: tatra tasmiṃ gire ramye & sthitaḥ sa**yā saha % sa-umayā saha?
TiUdgh1.6ab: vicitre ratnakhacita{ṃ} & āsanākāñcanāmaye
TiUdgh1.6cd: kapālamālinaṃ deva<ṃ> & pañcavaktrañ ca sevitam \testim{\Cf \SvaTa 2.88ff.}%aiśa subj./obj. confusion
TiUdgh1.7ab: bhujaṣoḍaśasaṃyuktaṃ & kale dvau da* [[fol26v]]locane
TiUdgh1.7cd: jaṭābaddhordhvamakuṭaṃ & śaśāṅkakṛtaśekharaṃ
TiUdgh1.8ab: piṅgakeśamahāghoraṃ & jvalantam iva pāvakam
TiUdgh1.8cd: nāgayajñopavītī ca & mahāghonāsakuṇḍala[ṃ] %em.: -opavītinam
TiUdgh1.9ab: kaṭakanāgarājendra&keyūrai<ḥ> kaṭisūtrakai<ḥ>% kaṭaka=aṅgada
TiUdgh1.9cd: śobhate devadeveśaṃ & umādehārdhadhāriṇam
TiUdgh1.10ab: khaḍgāṅgadhāriṇaṃ deva<ṃ> & śūlapāṇibhayānakam
TiUdgh1.10cd: [mahā]sa*dharaṃ vīraṃ & tathā vajrāsidhāriṇam
TiUdgh1.11ab: śaktiparaśuhastaś ca & akṣamālāvibhūṣitam \var{-hastaś\lem \em; hastāś \N}
TiUdgh1.11cd: mahāśavakarāṃbhoja&sukṛtakarṇṇipūritaṃ \var{mahāśavakarāṃbhoja\lem \em; mahāśavakare bhojanaṃ \N}\testim{\SiYoMa 6.22cd; \TaSaBha 4.18cd}\com{sukṛtakarṇṇipūritaṃ:: aiśa for: karṇapūrīkṛta, ``made into earrings''.}
TiUdgh1.12ab: gajacarmottarīyañ ca & ghaṇṭāhastabhayānakaṃ \var{ghaṇṭā-\lem \em; ghaṣṭhā \N}
TiUdgh1.12cd: vyāghracarmmaparīdhānād & duṣprekṣa<ṃ> tṛdaśair api
TiUdgh1.13ab: koṭarākṣamahāśastraḥ & mahāmudrāvibhūṣitā
TiUdgh1.13cd: lelihāntamahājihvā&saṃsārosṛṣṭikārakaḥ %or should it be asṛṣṭi?
TiUdgh1.14ab: kapālaṃ vāmahastasthaḥ & tathā ḍamarukaṃ kare
TiUdgh1.14cd: cakrapāṇidhanuś caiva & sarodyanakare tathā %em: śarodyata- ?
TiUdgh1.15ab: pa[dma?]hastasaṣīnañ ca & tathā bhaṭṭārikaṅ kare %em: bhaṭṭārikāṃ?
TiUdgh1.15cd: hasan{taṃ} kilakilāyantaṃ & mahābhīmo [']ṭṭahāsitam
TiUdgh1.16ab: bhairavaṃ rūpam āsthāya & mahāyogibhir āvṛtaḥ
TiUdgh1.16cd: evaṃ sukha...

[[1 folio missing]]

[[fol. 28r]] ...kaulikasya ca amṛtam
mūrkhasya śāstrasadbhāvam & kumārīstrīsukhaṃ yathā
tathā pāpiṣṭhapuruṣaḥ & kaulikasya parā<ṅ>mukha<ḥ>
eva ajñānamūḍh<ā>s tu & śāstrajālena mohitā<ḥ>
na jānanti parānanda<ṃ> & kulajñānaparāmṛtam \var{-āmṛtam\lem -āmṛtā \N}
%
%standard kaula liṅga-rejection passage:
%
yatheṣṭasiddhidaṃ devi & icchāśaktir adhiṣṭhitā
yena yena tu veśena & yena tena vratena vā
na yatra nānacācāra&dvaitādvaitayathepsayā
avasare tu yadāhaṃ & tadāhañ carukopamaṃ
gṛhastho brahmacārī vā & [savāsā**]rūpi vā
yathepsa varttamānasya & yatra tatra sthito pi vā
yathā tathāpi deveśi & gurugurutarasvinam
rudraśaktisamāveśā[t] & kaul[eyoṇi]na sidhyati %em: kaulayogena siddhyati?

\orn iti timirodghāṭane dvitīyaḥ paṭalaḥ
%
%
%paṭala 3 praises kaula against vaineya (ordinary Śaiva)
%
bhairava uvāca //

TimUdgh3.1ab: granthārtha<ṃ> vadate loke & anyathātmā samācare
TimUdgh3.1cd: [vidyāh*]paṇḍityair & garvvitā kugatir gatā
TimUdgh3.2ab: akṣarārthena santuṣṭā & vedaśāstrārthacintakā
TimUdgh3.2cd: na vindati paraṃ śāntaṃ & mohitā arthapaṇḍitā
TimUdgh3.3ab: ***[[fol28v]]sya kuto jñānaṃ & granthakoṭiśatair api
TimUdgh3.3cd: karpūrakuṃkumādīni & kharovāhi nirarthakaḥ%?
TimUdgh3.4ab: vinayāsiddhābhiś caiva & bahava kṣipya mohitā % on vinaya, vaineya see also TaĀl 37.28
TimUdgh3.4cd: kaula[k]**rānandaṃ & na vindanti varānane
TimUdgh3.5ab: mantratantreṣu santuṣṭā & kiñci svāditapratyayaḥ
TimUdgh3.5cd: aprāpya kaulikajñānaṃ & santuṣṭā vinaye narā<ḥ>
TimUdgh3.6ab: śuklapītā[di]**ṣṭh[ā/o] & anyam vā kaṭukādikam
TimUdgh3.6cd: kuṇḍalā varttulākārā & dahanāpyāyanan tathā
TimUdgh3.7ab: evamādi tathā cānya & bhūtaśuddhi tathāparā
TimUdgh3.7cd: bindunāda tathā [śakti] & sūkṣūṃsvādhvānam eva ca %stages of uccāra?
TimUdgh3.8ab: jñānatattvavidhi<ṃ> jñātvā & śaivāsantuṣṭamānavāḥ
TimUdgh3.8cd: kaulikaṃ tu sarve saṅg<ā> & yoginīnām mahātmanā %metri causa for mahātmānaḥ ?
TimUdgh3.9ab: [vaineyik<ās> ta]thā kīṭā & paśutvaṃ parikīrtitā<ḥ> %V's are worms!
TimUdgh3.9cd: sauvarṇamṛnmayā cāpi & gajasya maśakasya ca
TimUdgh3.10ab: tādṛśamatena-n devi & kaulavainyikasya ca %defective syntax. The passage presumably intends to compare gold and elephant to the kaula, and clay and mosquito to the vaineya.
TimUdgh3.10cd: gaganeṣu parācandra&saṃgra*ṣu gajaṃ yathā
TimUdgh3.11ab: tathā śobhate kaulīśa & bhramanta pṛthivītale
TimUdgh3.11cd: rañji[t]okṣarasaṃyuktaṃ & kaulavidyākṣarānvitaṃ
TimUdgh3.12ab: dhyānacintāmaṇir yogaṃ & acintyaci

[[folio missing]]

%chapter 4 how śakti manifests (with symptoms) in the body
%
TiUdgh04.1ab: [[fol.30r]] dehe katham bhavet
TiUdgh04.1cd: saṃśayo me mahādeva & etat kathaya sureśvara{ḥ}

bhairava uvāca

TiUdgh04.2ab: sarvvavyāpī tu sā devi & hṛdaye sarvadehinā[ṃ]
TiUdgh04.2cd: jñānopadeśaratnena & bodhitā sa vibudhyati
TiUdgh04.3ab: yo sau vyāpakarūpeṇa & śivaśaktisamek[ṣ]atau
TiUdgh04.3cd: rudraśaktir iyaṃ devi & āveśagurumukhe sthitaṃ %hypermetrical
TiUdgh04.4ab: yo sau acintyam ity āhu<ḥ> & śivaṃ paramakāraṇaḥ
TiUdgh04.4cd: tasye[ś]ānirgatā śakti & nādabinduprabhedinī
TiUdgh04.5ab: tasyoccāritamātreṇa & pratyayaś copajāyate
TiUdgh04.5cd: kar[mm]at**hapiṇḍaṃ tu & tasya stobha prajāyate
TiUdgh04.6ab: ābhyāse divya vidyate & divya devi tanusthitaṃ
TiUdgh04.6cd: tasya māse{s} tṛbhir devi & yoginī[bheda]darśanaṃ
TiUdgh04.7ab: paśyate divyadevāś ca & vimānastho varānane
TiUdgh04.7cd: yathābhyāsatayā devi &yathāsṛṣṭi pravarttate %sṛṣṭibīja intended?
TiUdgh04.8ab: hṛdayaṃ kampate pūrvvaḥ & tālukoccāram eva ca
TiUdgh04.8cd: śirañ ca bhramate na sā & sṛṣṭisaṃkrāntilakṣaṇaṃ
TiUdgh04.9ab: ekaika bhrāmayed [evaṃ] & aṅgapratyaṅgasandhiṣu
TiUdgh04.9cd: ghūrmmitā sarvvadeho 'yaṃ & kaulavidyāprabhāvataḥ
TiUdgh04.10ab: ***[[fol.30v]] ni vikārāṇi & avasthā kurutepsayā %double sandhi
TiUdgh04.10cd: teṣu teṣu na bhetavyaṃ & krīḍate parameśvarī
TiUdgh04.11ab: na ca bhūtapiśācāṃ vā & na mohena ca pīḍitā
TiUdgh04.11cd: na cā*h*niruddhe gaṃ*&*ca pīḍā vimucyate
TiUdgh04.12ab: icchāśaktisvarūpeṇa & guruṃ bhavati yoginaḥ
TiUdgh04.12cd: ratyānandakarī dehe & sarvvapāpaharim parā
TiUdgh04.13ab: putramitrakala*ṇi& śā&*idhanasa*yaṃ
TiUdgh04.13cd: iṣṭā aniṣṭatā yānti & yogasvāditamānasā
TiUdgh04.14ab: paśyate divyadevāś ca & vimānasthā varānane
TiUdgh04.14cd: mantratantrakṛtāveśā&***ṣṭam acetanam
TiUdgh04.15ab: rudraśaktisamāveśaṃ & nityāveśam acetanaṃ
TiUdgh04.15cd: divyadevaiś ca saṃyogā & paramānandakāraṇam
TiUdgh04.16ab: brahmāṇḍā[dara]pra[kṛ*]&bhuktimuktiphalapradā
TiUdgh04.16cd: rudraśaktisamāveśaṃ & śabdadṛṣṭiṣu jāyate
TiUdgh04.17ab: na jānāti divārātrau & yuktayogo varānane
TiUdgh04.17cd: kṣudhātṛṣ<ṇ>aṃ na jānanti & aṅgapīḍā na tasya vai
TiUdgh04.18ab: jāyate hṛṣṭituṣṭiñ ca & sadā ānandam eva ca
TiUdgh04.18cd: kurute cetanāyukto & mudrābandham anekadhā
TiUdgh04.19ab: kampanaṃ geyanṛtyañ ca & vikārabahuvidhas tathā % hypermetrical
TiUdgh04.19cd: [[fol.31r]] kurute malavikāreṇa & bahujanyāsvayaṅkṛtaṃ
TiUdgh04.20ab: dhunate ca malasarddha&parāśaktitanusthitaṃ
TiUdgh04.20cd: asatyayadita{ṃ?]ve coktaṃ & di[ṣṭyā] naiva pravarttate
TiUdgh04.21ab: yogacihnan na paśyete & na vidyākramitā kvacit
TiUdgh04.21cd: kramitā yadi bhave tasya & tataḥ paśyati niścitaṃ % hypermetrical
TiUdgh04.22ab: anyathā śāstrakoṭiṣu & evaṃvin na pravartate

iti timirodghāṭane caturthaḥ paṭalaḥ //\orn
%
%
%kaulajñānopadeśa and its rewards
%
bhairva uvāca
%
TimUdgh5.1ab: śṛṇu devi adhordhvena & kaulajñānopadeśikaṃ
TimUdgh5.1cd: guro-padeśalabdhaṃ tu & bhuktimuktiphalapradaṃ %weird sandhi guropadeśa- or is it meant to be guroḥ+upadeśa-
TimUdgh5.2ab: yadā saṃkrāmitajñānaṃ & tadā mukti<ḥ> suniścitaṃ
TimUdgh5.2cd: kulālacakravad devi & kramati dehapañjaraḥ
TimUdgh5.3ab: [anu**ā*]ye satvā & jñānavīryāprakāśitaṃ
TimUdgh5.3cd: bhuñjate vividhā bhogā & bhuktimuktiphalapradaṃ
TimUdgh5.4ab: ākarṣaṇavaśīkaraṇam & vidveṣoccāṭanamāraṇaṃ %hyperm.
TimUdgh5.4cd: rājasammānanañ caiva & stobhastambhādivās tathā
TimUdgh5.5ab: kurute pratyayaṃ [hyetaṃ?] & vācāsiddhim anekadhā
TimUdgh5.5cd: mantratantreṣu ye coktā & te pi vidyā prayacchati
TimUdgh5.6ab: śa*karmāsu saṃsiddhā & sarvakarmaphalapradā
TimUdgh5.6cd: sarvatantrottam[āv*]ā & sarvavarṇeṣu bheditā
TimUdgh5.7ab: mṛtasaṃjīvanī śubhā & stobhākarṣe tu cāruṇā %orange
TimUdgh5.7cd: stambha**nipītābhā& sadhūmoccāṭane smṛtā %yellow
TimUdgh5.8ab: ripumṛtyukarā kṛṣṇā & saṅkrāme raktavarṇikā %black, red
TimUdgh5.8cd: śriyā vibhāti padmābhā & muktvāṃ <*> kāntitejasā
TimUdgh5.9ab: aṇimālaghimāñ caiva & mahimāṃ prāptir eva ca
TimUdgh5.9cd: prākāmyaśivatattvañ ca & vaśitvaṃ yatra kāmatāḥ
TimUdgh5.10ab: śravaṇādarśanādaraṃ & aṣṭamaṃ parikīrtitam
TimUdgh5.10cd: kaulividyāprabhāvena & aiśvaryāṣṭaguṇām bhavet %em: kaulavidyā-
TimUdgh5.11ab: utpadyate guṇā yena & tam priyaṃ kathayāmy aham
TimUdgh5.11cd: dvādaśāni ca ślokāni & [*ditāsarvvada]rśanaṃ %mudritāḥ / gaditāḥ / uditā ?
%``taught in all sciences''? or ``said to be the essence (sarvaṃ=sarvasvaṃ) of all schools''?
%
TimUdgh5.12ab: gopitavyaṃ prayatnena & lekhakena na lekhayet
TimUdgh5.12cd: dvādaśāni ca ślokāni & saptāhena varānane
TimUdgh5.13ab: nāpaṭhe dīyate tasya & karṇṇākarṇe [tu] sañcaret
TimUdgh5.13cd: taṃ labdhvā tu bhave siddhi & ucchare sṛṣṭisamarasaṃ%hyperm.
TimUdgh5.14ab: tatkṣaṇā bandhate mudrā & khecarī tu na saṃśayaḥ
TimUdgh5.14cd: eka<ṃ> sṛṣṭimayaṃ bījaṃ & ek<ā> mudrā tu khecarī
[[fol. 32r]]
TimUdgh5.15ab: dvāv etau jñāyate yena & so pi śāntapade sthitaṃ %cf. TĀ32.64
TimUdgh5.15cd: tatpade saṃsthito yogī & trailokyam api darśayet %=paśyet?
TimUdgh5.16ab: utpadyante kṣaṇād eva{ḥ} & tṛṣkāla[jñāti]<ḥ> sambhavet

iti timirodghāṭane pañcamaḥ paṭalaḥ

%Cihna's of Rudraśaktisamāveśaḥ
%
devy uvāca

TimUdgh6.1ab: kā sā saṃkrāmate śaktiḥ & kāni cihnāni darśayet %archaic gupta style rśa!
TimUdgh6.1cd: sa*stobhhāvikārāṇi & kurute dehasaṃsthitā
TimUdgh6.2ab: kathaṃ saṃkramitā jñeyā & saṃkrāntā kā vidhīyate
TimUdgh6.2cd: katha<ṃ> cokrama[ṇa]ratnā & adhordhvena kathaṃ vrajet
TimUdgh6.3ab: ***ti kathaṃ jñeyā & kena kālena siddhidā
TimUdgh6.3cd: siddhasya kāni cihnāni & etat katha parameśvara{ḥ}%hyperm. bhairava uvāca
TimUdgh6.4ab: yā sā vyāpakarūpeṇa & brahmāṇḍe sacarācare \var{brahmāṇḍe\lem \em; brahmāṇḍo \N}
TimUdgh6.4cd: vyāpayitvā adhordhvena & sarvvavyāpi tu sā smṛtā
TimUdgh6.5ab: sabāhyābhyantare dehe & sarvajantuṣu saṃsthitā
TimUdgh6.5cd: sadācāryopadeśena & paradehe tu saṃkrame
TimUdgh6.6ab: sthitigati adhordhvena & dehasaṃkrāntilakṣaṇam
TimUdgh6.6cd: adhasaṃhārasaṃkrānti & ūrdhvasṛṣṭi varānane
TimUdgh6.7ab: sthitigatisthitāma* &[[fol.32v]] tṛdhā yoga<ḥ> pravarttate
TimUdgh6.7cd: evaṃ krameṇa vedhavyaṃ & trivir ekena-m ādiśet% em: tribhir
TimUdgh6.8ab: dehavyāpyam adhordhvena & parāśakti<ḥ> praveśayet
TimUdgh6.8cd: yasyaitāni tu cihnāni & sa guru*kṣadā smṛtā
% em: sa gurur mokṣadaḥ smṛtaḥ
%mokṣada is a known type of ācārya,
%is this intended here?
TimUdgh6.9ab: kṛtvā sarvvopacārāṇi & ātmanena dhanena vā %ātmanena!
TimUdgh6.9cd: grāhya tatparasaṃjñānaṃ & guruvaktreṣu saṃsthitā
TimUdgh6.10ab: kaulopadeśaratnena & yoginā divyadarśanāṃ
TimUdgh6.10cd: paśyen nimīlitākṣes tu & punaf pratyakṣadarśanāt
TimUdgh6.11ab: yoginī prathamaṃ chāyā&mātra<**> punaḥ punaḥ %hypom.
TimUdgh6.11cd: yathā cābhyāsate yoga<ṃ?> & tathārūpaṃ pravarttate
TimUdgh6.12ab: <8> & paśyati kṛṣṇarūpiṇī
TimUdgh6.12cd: raudrī vā saumyarūpeṇa & nānābharaṇabhūṣitā
TimUdgh6.13ab: dṛṣṭānaṣṭe sthitā caiva & bahurūpeṇa [dṛ]śyate %
TimUdgh6.13cd: antarikṣasthitā nityaṃ & sarvve paśyanti mātaram
TimUdgh6.14ab: raudrabhairavarūpeṇa & bahuyogiparivṛtāṃ
TimUdgh6.14cd: yogeśvarapurañ caiva & ātmānanda[ḥ] sa paśyati
TimUdgh6.15ab: kaulikaṃ yogaratnena & samprāptena varānane
TimUdgh6.15cd: pṛthivyāṃ nāsti taṃ dravyaṃ & yan dattvā niraṇībhavet
TimUdgh6.16ab: kaulopadeśadātāraṃ & durūbhaṃ (?) gurumokṣadaṃ [[fol. 33r]]
TimUdgh6.16cd: chedayed yas tu saṃsāraṃ & tasya deyam atatparaṃ
TimUdgh6.17ab: kaulajñānāmṛtaṃ divyaṃ & bahubhedeṣu saṃsthita<ṃ>
TimUdgh6.17cd: tan mayā kathitaṃ svalpaṃ & koṭibhedeṣu dṛśyate
TimUdgh6.18ab: saptaviṅśativarṣeṣu& kathitā siddhikhecarī % em: kathitaḥ siddhakhecarī
TimUdgh6.18cd: nityābhiyuktayogīśa<ḥ> & śīghram eva sa siddhyati
TimUdgh6.19ab: evaṃ sarvva<ṃ> mayākhyātaṃ & ya[t tva]yā pṛcchitaṃ priye

iti timirodghāṭane ṣaṣṭhaḥ paṭalaḥ
%
%yogic vision of the triple universe in the sky
%
devy uvāca

TimUdgh7.1ab: kathitan te mahādeva & kaulayoga<ṃ> suvistaraṃ %no it has not!
TimUdgh7.1cd: krameṇa divyarūpāṇi & dṛṣṭvā mokṣax katham bhavet \var{mokṣax\lem \em; mokṣaṅ \N}

bhairava uvāca

TimUdgh7.2ab: nityābhiyuktayogīśaḥ & trailokyam paśyate <'>khilam
TimUdgh7.2cd: bhinna<ṃ> paśyati brahmāṇḍaṃ & tasy[ordhve]* śivaṃ vrajet %-ordhvena ? -ordhve tu? -ordhve ca?
TimUdgh7.3ab: prathame pāsyti rūpaṃ & svapnānte cakṣumīlite %cakṣu metri causa
TimUdgh7.3cd: satatābhyāsayogena & pratyakṣadevadarśanam
TimUdgh7.4ab: vācāpi śrṇoti teṣāṃ & sparśaś cāgandham eva ca% vācāpi contracted sandhi for vācām api, āgandhaḥ ``even upto smell''
TimUdgh7.4cd: balotkaṭas tu yogīśaḥ & satyādhiṣṭhitamānasaḥ
TimUdgh7.5ab: darśaya divyarūpiṇī & sarvalokasya cāmbare
TimUdgh7.5cd: āścārya<ṃ> kāraye & [[fol.33v]] yatheṣṭa<ṃ> kāraye sudhī
TimUdgh7.6ab: granthārthena tu saṃyuktaṃ & vedāntena tu saṃyutaṃ
TimUdgh7.6cd: kāvyaṃ karoti lalitaṃ & sālaṅkāramanoharaṃ
TimUdgh7.7ab: kṣobhaya{n}ti jagatsarvaṃ & rañjikācārarañjitaṃ
TimUdgh7.7cd: strīpuruṣam āveśañ ca & geyaṃ caiva manoharaṃ
TimUdgh7.8ab: divyayogasthitaṃ yogī & manonmānena paśyati
TimUdgh7.8cd: pātāle nāgaloke ca & divyā tribhuvanāni ca
TimUdgh7.9ab: mā[nu]ṣāṇi vicitrāṇi & tṛṇagulmalatāni ca
TimUdgh7.9cd: dvipadañ catuṣpadañ caiva & jalacārīm anekadhā %hyperm. perhaps em: dvipaccatuṣpadaṃ caiva
TimUdgh7.10ab: deśamaṇḍalaramyāni & grāmāṇi nagarāṇi ca
TimUdgh7.10cd: akṣarāṇi vicitrāṇi & antarikṣan tu darśayet %em: antarikṣe tu
TimUdgh7.11ab: dīpāntarasamudrāṇi & nandyopavanaparvatā<ḥ>
TimUdgh7.11cd: yakṣiṇā vividhākāraṃ & ā*nañ ca viśeṣataḥ
TimUdgh7.12ab: candrasūryavimānāni & indraloka<ṃ> sa paśyati
TimUdgh7.12cd: diśāvālāpurī ramyā & brahmaviṣṇupurīs tathā
TimUdgh7.13ab: divyamānuṣyapātālā & vyāpāraṃ yaḥ pravartate
TimUdgh7.13cd: darśayanti parāśakti & trailokyaṃ sacarācaraṃ
TimUdgh7.14ab: rudrasya purīsahitaṃ & pañcavaktrapura<ṃ> śivam
TimUdgh7.14cd: saḥ sadāśivaparamaṃ & parāśaktir adhiṣṭhitam [[fol34r]]
TimUdgh7.15ab: tasyopari śivaḥ śāntaḥ & avyavacchinnavyavasthitaḥ
TimUdgh7.15cd: brahmāṇḍa<ṃ> śaktinā [bhe]dya & su***paraṃ vrajet
TimUdgh7.16ab: dyomā[ṇīte yaḥ ś/mānte] & mokṣamuktimamavāpnuḥ % [vṛtta messed up]; em: ...mokṣamuktim avāpnuyāt
TimUdgh7.16cd: etat te kathitaṃ devi & krameṇaiva parāparaṃ
TimUdgh7.17ab: kaulayogasthitan devi & śīghraṃ śāntam padam vrajet

iti timitodghāṭane saptamaḥ paṭalaḥ


%the five jewels (=topics) of Kaula teachings (pañcaratna)
%seems a parallel to the saiddhāntika padārthas
%
devy uvāca

TimUdgh8.1ab: mantravidyākṣarair hīno & dheyadhāraṇavarjitaḥ \var{hīno\lem \emV; hīnaṃ \N}
TimUdgh8.1cd: kathaṃ vijñāyate jñānaṃ & pañcaratnopadeśikaḥ
bhairava uvāca

TimUdgh8.2ab: kaulasṛṣṭyavatāre tu & parāgranthārthalakṣaṇam
TimUdgh8.2cd: rudraśaktyopadeśan tu & guruvaktreṣu labhyate
TimUdgh8.3ab: sarvāṇi mantratantrāṇi & devatākalpajalpanam %kalpa means text here?
TimUdgh8.3cd: mahato 'pi na sidhyante & rudraśaktivivarjitam
TimUdgh8.4ab: hṛdayaṃ sarvavidyānāṃ & mantravīryaṃ paraṃ smṛtam \var{mantravīryaṃ paraṃ smṛtam\lem \em; mantravīryaparasmṛtaḥ \N}
TimUdgh8.4cd: rudraśaktisamāveśa<ṃ> & yo na vetti na sidhyati
TimUdgh8.5ab: ālekhyakaulikajñānaṃ & guruvaktreṣu saṃsthitaṃ % em: alekhyaṃ ?
TimUdgh8.5cd: karṇe karṇe tu saṃkrāme & dūrastho hi na saṃkramet
TimUdgh8.6ab: vi[dy]ādhyānasamādhiñ ca & yoganādopadeśikaṃ [[fol34v]]
TimUdgh8.6cd: pañcaratnopadeśāni & granthārthena tu lekhayet
TimUdgh8.7ab: prathamaṃ ratne tu saṃprāpte & abhyāse palitanāśanaṃ
TimUdgh8.7cd: ūrdhvasa<ṃ>jvalitaṃ dehe & parāvastha sa gacchati
TimUdgh8.8ab: dvitīyaratnaprabhāvena & guruśiṣyeṇa toṣitam
TimUdgh8.8cd: yoginīcakrasaṃmānya & yatra tatra vyavasthitāḥ
TimUdgh8.9ab: tṛtīye paradehan tu & svadehe śaktisaṃkrame
TimUdgh8.9cd: kṣobhayanti puraḥ sarve & samādhistho mahābalaḥ
TimUdgh8.10ab: caturtha bhūcarīsiddhi & vrajitvā gacchate punaḥ
TimUdgh8.10cd: pañcame khecarīmudrā & baddhvā cordhvā nigacchati
TimUdgh8.11ab: umāmaheśvarīpuraḥ & vrajitvā gacchate punaḥ //\orn//
%
%dhyāna + samādhi defined
%
TimUdgh8.11cd: acintitaṃ bhave dhyānaṃ & samādhyāya manonmanī
TimUdgh8.12ab: tatra sthito mahāyogī & akhilaṃ paśyati jagat
%
%yoga defined
%
TimUdgh8.12cd: niścitobhyāsato yogaḥ & aṭavyāṃ parvate 'pi vā
TimUdgh8.13ab: sarvadvandvavinirmuktaḥ & śīghraṃ siddhyati yoginaṃ
TimUdgh8.13cd: siddhavidyāvalokitaṃ & kurute 'nekapratyayaṃ
TimUdgh8.14ab: [duṣṭ]āpahamohaś caiva & unmādo ṣo[ṣaṇa]s tathā [[fol35r]] %em: poṣaṇas?
TimUdgh8.14cd: sthūlahrasvas tathā dīrghaḥ & bālavṛddhayuvānaka
TimUdgh8.15ab: [tiṣṭha jālāgni] madhye tu & sa[ṃ]krāmam a[nya]*[ti-ga/śa] %em: tiṣṭhed jvālāgnimadhye tu? not jvālāgni
TimUdgh8.15cd: [jālā]gnisūryavāttavā & stambhaye ca mahā[na]dīn
TimUdgh8.16ab: [deho]pasargapīḍāśca & paśuk[ā/o]ṣṭhe saṃkrame yas
TimUdgh8.16cd: tu nātra grahaṇaṃ kuryāt & svadehe parivartate /
TimUdgh8.17ab: krīḍate yogasaṃsiddhā & anekākārapratyayaṃ //
TimUdgh8.17cd: lokālokagataṃ sarvaṃ yad vṛttayena yaṅ kṛtaṃ /
TimUdgh8.18ab: yad bhaviṣyam anāgataṃ bhayam vāyatparā[bhe/te/śa]kaṃ //
TimUdgh8.18cd: tat samādhisthitaf paśye & parāśaktiprabhāvataḥ
TimUdgh8.19ab: nityayogarato yogī & tatkālasya na saṃśayaḥ //

iti timirodghāṭane aṣṭamaḥ paṭalaḥ

%chapter 9: Śakti, guru

devy uvāca

TimUdgh9.1ab: katham utpann<ā> parāśaktiḥ & trailokyavyāpinī kathaṃ %hyperm.
TimUdgh9.1cd: dhyāyanti yoginā sarve & mokṣamārgapradāyakaḥ %em: yoginaḥ, pradāyakām bhairava uvāca
TimUdgh9.2ab: sarvadevamayī devi & sarvalokoparisthitaṃ
TimUdgh9.2cd: sarvavyāpī anādī ca & sarvadeveṣu pūjitaṃ
TimUdgh9.3ab: vyāptacaturdaśabhuvanā & brahmāṇ<ḍ>oparisaṃsthitaḥ
TimUdgh9.3cd: śivaśaktisa**ntu & sarvva[**rupāsyate] [[fol.35v]]
TimUdgh9.4ab: padmāsanopaviṣṭās tu & akṣasūtrakamaṇḍaluḥ
TimUdgh9.4cd: jaṭāvakkaladhārī ca & brahmasyaivam upā**
TimUdgh9.5ab: ................................... *yogam upāsate
TimUdgh9.5cd: śaṅkhacakragadādhārī & viṣṇu hyevam upāsyate
TimUdgh9.6ab: tasmoddhūlitakhaṭvāṅgī & kapāl<ā>bharaṇojjvalā
TimUdgh9.6cd: nagnarūpaja*dhārī & [ahaṃ hyeva] sulocane
TimUdgh9.7ab: kiṃ nu paśyati suśrotre & nityāṃ tadgatamānasā
TimUdgh9.7cd: dhyāyanti paramāśākti<ṃ> & brahmaviṣṇumaheśvaraḥ
TimUdgh9.8ab: anye pi riṣayaḥ sarve & sadevāsurayoginaḥ \var{-yoginaḥ\lem \em; -yoginām \N}
TimUdgh9.8cd: devendracandrasūryādi & dhyāyanti paramā<ṃ> kalā<ṃ>
TimUdgh9.9ab: kiṃ nu devi purā pṛṣṭaḥ & dānavaiś ca mahābalaiḥ
TimUdgh9.9cd: [ni*]vā dānavai sarv & mama śaraṇa<ṃ> te gatā<ḥ>
TimUdgh9.10ab: mayāpi dhyāyitā śakti & sarvvadevais tathaiva ca
TimUdgh9.10cd: āgatā tatkṣaṇād eva & parāśaktimanā mayā
TimUdgh9.11ab: *****pāyukto & paśya**mupāgatāḥ
TimUdgh9.11cd: tayā vyāptam idaṃ sarvvaṃ & trailokya<ṃ> sacarācaraṃ
TimUdgh9.12ab: ta[sya..................................................th[i]tā [[fol.36r]]
TimUdgh9.12cd: yoginīśatasahasrāṇi & lakṣakoṭim anekadhā
TimUdgh9.13ab: ekāpi bahurūpasthā & vyāpy avasth<ā>paraṃ gatā
TimUdgh9.13cd: apa**parañ caiva & aparśakti**pakaṃ
%
%three types of śakti (uttamā (anugraha?), madhyamā, tritīyā)
%
TimUdgh9.14ab: ekā tribheda bhinn<ā> sā & bahubhedeṣu saṃsthitā
TimUdgh9.14cd: tvatprasādottamā hy ekā & jātamātrā mahābalā
%
%second, jñānaśakti
%
TimUdgh9.15ab: dvitīyā madhyamā śakti & yogināṃ mukhe sthitā
TimUdgh9.15cd: vidyādhyānasamādhiś ca & yoganādopadeśikaṃ
TimUdgh9.16ab: rudraśaktisamāveśa&jñānasaṃkrāntikārakaṃ
TimUdgh9.16cd: ...............khyātaṃ & madhyamāśaktilakṣaṇam
TimUdgh9.17ab: gurūpadeśāt saṃsiddhim & bhyāsān mokṣadaṃ padam
TimUdgh9.17cd: dvātriṃśatimātṛcakreṣu & tṛtīyā śa[kti]..........
TimUdgh9.18ab: **ṃ karotu mantreṇa & kiñci kālena sarvadā
TimUdgh9.18cd: na bhavanti guṇā hy ete & divadarśanamokṣadā
TimUdgh9.19ab: śakti tṛtīya śa*ānti & kathitante .... [[fol.36v]]
TimUdgh9.19cd: *[sa]nmārgavat[ā]reṇa & yogīṣīnāṃ kule gatā
%
%rarity of the teacher
%
TimUdgh9.20ab: sukho[padeśaratna]n tu & tena [tat kauladā] smṛtaḥ
TimUdgh9.20cd: tattvajāla<ṃ> parityajya & ta[ntre]nārthan tu kaulikaṃ%em: tan mūlārthaṃ tu kaulikaṃ
TimUdgh9.21ab: ...dati siddhyarthaṃ & saguruṃ sadyapratyayaḥ
TimUdgh9.21cd: durlabhaṃ saguruḥ devi & durlabhaṃ gurutaraṃ mahat
TimUdgh9.22ab: durlabhā prāpti tasyaiva & prāptamokṣa...yaḥ
TimUdgh9.22cd: tas[y/m]ā hy evaṃ prayatnena & kaulapīṭhe pi durlabhaḥ
TimUdgh9.23ab: bahudeśagatā kaś ci kṣetrapīṭhāni paryaṭe
TimUdgh9.23cd: varṣe dvādaśava...& ... nī naiva paśyati
TimUdgh9.24ab: susaṃskṛto pi deveśi & bahugranthārthapaṇḍitaḥ
TimUdgh9.24cd: bhramet pīṭhāni pīṭhāni & akṛtārtho nivartate \var{bhramet pīṭhāni\lem \emV; bhrame pīṭhā \N} \var{akṛtārtho\lem \emV; akṛtārthā \N}
TimUdgh9.25ab: asaṃskṛt..mūrkhaḥ & sarvagranthārthavarjitaḥ\var{-varjitaḥ\lem \em; -varjitam \N}
TimUdgh9.25cd: kaulabījena labdhena & siddhi trailokyam ujjvalā
TimUdgh9.26ab: evaṃ kaulaparam yogaṃ & sarvatantottamottamaṃ [[fol.37r]]
TimUdgh9.26cd: ka.taṃ mokṣadā devi & gopanīyaṃ punaḥ punaḥ

iti timirodghāṭane navamaḥ paṭalaḥ
%
%śiṣyaparīkṣā
%(first the undesirable student, then the acceptable
%
bhairava uvāca

TimUdgh10.1ab: guptagrantham idaṃ de[vi] & supriyasyāpi gopayet
TimUdgh10.1cd: na cābhinna ca sā deyā & nindakeṣṭeṣṭinasv api %em nindakeṣv ?
TimUdgh10.2ab: vyasanīva vanakuṃjaḥ & krodhanakunakhīśaṭhaḥ
TimUdgh10.2cd: capala khakhkhalaś caiva & hīnāṅga sūcaka kṣayī
TimUdgh10.3ab: vyādhinas tārkikaś caiva & nityācāro paravratī
TimUdgh10.3cd: kākasvaro alpavidyā & matsarī samayadūṣaka<ḥ> %hyperm.
TimUdgh10.4ab: antajaḥ sāhasi [lubdhaḥ] & śyāmadanto <'>jitendriyaḥ
TimUdgh10.4cd: gurudevadvijādīnāṃ & nindake vṛṣalīpati %em: nindako
TimUdgh10.5ab: raṅgopajīvi[piśu]naḥ & [kṣa-ta-gha]kāmatatparaḥ %em: -jīvi = jīvī metri causa
TimUdgh10.5cd: [t]ārkṣakaṇā nāstiko vṛka & adaḥ krūro svadharmaparivarjitaḥ
TimUdgh10.6ab: parodhā sevakaś caiva & paṇyastrī paradārak
TimUdgh10.6cd: ...................................śuciś cāpi saṃskṛtāḥ
TimUdgh10.7ab: putrakāparaliṅgitā / śiṣyāṇā[m avivarjayet]
TimUdgh10.7cd: śraddhā dāno jitakrodhaḥ & pra .......[fol.37v]
TimUdgh10.8ab: śucivi[dva/ddha]*sa & kṛtaghnaḥ śamatendriyaḥ /
TimUdgh10.8cd: śāntātmā śivaśaktā[śca/cca] & satyavā[cā] dṛḍha[vrataḥ]
TimUdgh10.9ab: sahiṣṇuś cojitam iti & kṣaṇadva......
TimUdgh10.9cd: [sa]masarveṣu bhūteṣu & jñānī vigatamatsaraḥ
TimUdgh10.10ab: sadāsaktagurudevaḥ & sarvaśāstrārthakuśalī
TimUdgh10.10cd: <...> śivaśāsanatatparaṃ /
TimUdgh10.11ab: saṃsāra..... karttā karuṇikas tathā //
TimUdgh10.11cd: mattāśīgatasaṅgaś ca & vitṛṣṇas tyaktalolupaḥ \var{vitṛṣṇas\lem; \em; vitṛstras \N}
TimUdgh10.12ab: sarvopavāsaniyamaḥ & sayuktātmā priya*vaḥ
TimUdgh10.12cd: [cā**]dyāvratasamyak & sādhu<ḥ> samayapālakaḥ
TimUdgh10.13ab: praśāntagrahakṛd vīraḥ & śuddhātmā gurupūjakaḥ
TimUdgh10.13cd: suśīla<ḥ> śāntiko <'>vāgmī & brahmāṇo nānyavarṇṇakaḥ %em: nāntyavarṇakaḥ
TimUdgh10.14ab: tṛṣkālo bhāvi{ni}bhūtasya & pañcakeṣu na dāpayet
TimUdgh10.14cd: suparīkṣitaśiṣyeṣu & gupte sudṛḍhe hitañ ca
TimUdgh10.15ab: <...> etais tu varṇṇeṣu dāpayet %em: etair varṇeṣu dāpayet
TimUdgh10.15cd: tṛṇavat manyase dravyaṃ & gurorthe strīputrādikaṃ
TimUdgh10.16ab: evaṃ yo vartayec chiṣyaḥ & sarvātmā ca nivedayet
TimUdgh10.16cd: eteṣāṃ paramaṃ tattvaṃ & samadikṣumaviś.
TimUdgh10.17ab: [\fol.38r] tvatpriyārthe mayākhyātaṃ & na deyaṃ na parīkṣitam
TimUdgh10.17cd: mātmā bahuvidhā duṣṭā & paratattvārtha...
TimUdgh10.18ab: dravyeṇa mayāyāvāpi & sevā dharmeṇa vā punaḥ
TimUdgh10.18cd: tattvopahāra<ṃ> kurvanti & nābhinandati tattvaiva
TimUdgh10.19ab: <...> ātmāpratyayakārakā
TimUdgh10.19cd: dhyāyate yas tu yuktātmā & dvādaśādvānatandritam
TimUdgh10.20ab: aṇimādyādisaṃyukt[aḥ} & sarvajñatvo prajāyate
TimUdgh10.20cd: tṛvaktraṃ pañcabhir vipraiḥ & ṣaṭsaptāṣṭabhiḥ kṣetriye
TimUdgh10.21ab: daśadvādaśabhir varṣaiḥ & vinmūtradreṣu dāpa
TimUdgh10.21cd: aparīkṣito dātavyaṃ & na ca nāstīkanindake
TimUdgh10.22ab: māyāni na tathā kuruḥ & na deyaṃ yasya kasya cit
TimUdgh10.22cd: yathā ayuktimattaśiṣyaṃ & yadi tu<ṣya>ti vai guruḥ
TimUdgh10.23ab: na tasya kālam ākhyātaṃ & sadya eva nibhedayet
TimUdgh10.23cd: brahmaṇo māyavāyas tu & mlecchaś cāpi na māyavā
TimUdgh10.24ab: mlecchaś cāpi pradātavyaṃ & na tu *[yā] pradāpayet
TimUdgh10.24cd: śivatulyasya -m- ācāryo & loke cānugrahaṃ kuruḥ
TimUdgh10.25ab: dravyalobhe pariprāpte & na tu bandhu{sva}janais tathā
TimUdgh10.25cd: guru[ṃ] ya...[\fol 38v] [vā] & ta[ntu/ntra] yāsyati saṃsrahaḥ
TimUdgh10.26ab: adhyāpanañ ca vyākhyānaṃ & guruśiṣyaprabodhakaḥ
TimUdgh10.26cd: [pra]pū**tathā jñeyaṃ & dṛṣṭvā ca suciraṃ guruḥ %prapūjayet tathā jñeyaṃ ?
TimUdgh10.27ab: nivedaye** & pūjaye ca tathā guruḥ
TimUdgh10.27cd: parāsaṃkrāntiyad devi & na dadyā ca sphuṭa priye %em: parāsaṃkrāntīyaṃ devi
TimUdgh10.28ab: arthā[r]ttha[ṃ] kiñciśaṃ vedya & nadyānaśiṣya suvrate % em: kilbiśaṃ
TimUdgh10.28cd: a[nya?]thā ***ṣā & guhyagrantha praṇāśate
TimUdgh10.29ab: tasmān na deyaṃ nākhyeyaṃ & sāragranthārthamokṣadaṃ

iti timirodghāṭane daśamaḥ paṭalaḥ

%kāṣṭhayoga and amṛtayoga

devy uvāca

TimUdgh11.1ab: kāṣṭhayogāmṛtayoga & dvābhyāṃ lakṣaṇam ādiśet %em: ādiśeḥ
TimUdgh11.1cd: mokṣadaṃ sukhasādhyañ ca & tan me brūhi guṇādhikaṃ

bhairava uvāca

TiUdgh11.2ab: pūrvva<ṃ> yoga mayākhyātaṃ & ṣaḍaṅgaṣaḍvidhaṃ pṛye
TiUdgh11.2cd: anekākārabhedena & dhyānamantrādikarmaṇi
TiUdgh11.3ab: kāṣṭhakriyādhikan devi & amṛtayogam {a}cintaye
TiUdgh11.3cd: gaccha tiṣṭha tato vāpi & jagratasuptam eva ca %em: jāgratsuṣuptam eva ca, or better leave?
TiUdgh11.4ab: karmābhiratayuktasya & nityayoga pravarttate
TiUdgh11.4cd: mano -m- anyatra yuñjītaṃ & dṛṣṭim anyatra pātitaṃ [\fol 39\r]
TiUdgh11.5ab: tathā yoginaṃ yoga & avyucchinna<ḥ> pravarttate %em: yogino yoga
TiUdgh11.5cd: na ca dhāraṇā vedhañ ca & nāvāhanavisarjanaṃ
TiUdgh11.6ab: sarvvāvasthāgato vāpi & krīḍamāno 'pi yoginaḥ
TiUdgh11.6cd: icchayā vasate [']ra<ṇ>ye & icchayā janasaṃkule
TiUdgh11.7ab: icchayā bhuñjate bhogaṃ & icchayā vratam ācaret
TiUdgh11.7cd: yatraṇārahitaṃ yogaḥ & sarvakarmavivarjitaṃ
TiUdgh11.8ab: nātaḥ parataraṃ devi & manohlādakaram param
TiUdgh11.8cd: tantravidyākṣarair hīnaṃ & dhyānadhāraṇavarjitaṃ
TiUdgh11.9ab: cintayārahitaṃ guhyaṃ & susūkṣmāmṛtam uttamam
TiUdgh11.9cd: evaṃ yogāmṛtā devi & **āl labhyanti kaulikaṃ
TiUdgh11.10ab: amṛtasamādhiparāḥ & abhyāsā mokṣadam bhavet
TiUdgh11.10cd: abhyāso paramayogaṃ & samādhispṛṣṭi* bhavet
TiUdgh11.11ab: vimala {pu?]na paśyati & <...>
TiUdgh11.11cd: kadambagolakākāraṃ & ravikoṭisamaprabhaṃ
TiUdgh11.12ab: paśyate dehamadhyasthaṃ & vimalāyā tu yoginaṃ
TiUdgh11.12cd: dī*ikhākṣavamavarṇṇā & śūlām vā kāntitejasā
TiUdgh11.13ab: paśyate dehamadhyasthaṃ & divyayogena yoginaṃ
TiUdgh11.13cd: sarvvadehasthitam paśye & brahmāṇ*[rvva?]gata**[\fol 39v]
TiUdgh11.14ab: lo-kā-[m/n]ā-[nu/nta]-ga-ta-mātmā & sarvavyāpitordhordhvataḥ
TiUdgh11.14cd: ekakaulikavistāraṃ & divya[yogasya] suvrate
TiUdgh11.15ab: nānyatra paśyate hy etat & sarvayoga[ś/s]...ṣu %em: to aiśa yogasamādhiṣu ?
TiUdgh11.15cd: kath[ya]mānam aśraddheyaṃ & kim āścāryañ ca vismayam
TiUdgh11.16ab: yasyeha sarvato divyaṃ & ātmā samvetti pratyayam
TiUdgh11.16cd: bhāvabhrāntapriyaṃ jñānaṃ & pratyakṣa yā[vad] ātmani
TiUdgh11.17ab: *yaṃ dṛṣṭe tu pratyakṣe & bhrāntijñānaṃ vinaśyati
TiUdgh11.17cd: evaṃ paśyati pratyakṣe & rudraśakti<ṃ> gurupriye
TiUdgh11.18ab: yad uktaṃ divyayogeṣu & sidhyate nāthā priye
TiUdgh11.18cd: śaktihīnaṃ guruṃ prāpya & śiṣyasiddhi<ḥ> kutaḥ priye \var{-hīnaṃ\lem \em; -hīne \N}
TiUdgh11.19ab: mūle naṣṭe drumā devi & kutaḥ puṣpaphalādiṣu
TiUdgh11.19cd: rudraśaktisamāve<ś*> & guruḥ gurutaram param
TiUdgh11.20ab: viditātmā priyedyuktaṃ & sa guruḥ mokṣadam padam
TiUdgh11.20cd: paraloke tu vā sarve & āgatā puna mokṣadā % puna metri causa
TiUdgh11.21ab: pratyakṣapratyaya<ṃ> kaula[ṃ] & iha loke paratra ca
TiUdgh11.21cd: aihikapratyaye yas tu & paralokam api sādhayet %hyperm.
TiUdgh11.22ab: aihikapratyayaṃ nāsti & kutaḥ tatra paro bhavet
TiUdgh11.22cd: evaṃ[\fol 40r]...ānaṃ & pratyakṣaṃ tu yadā bhavet
TiUdgh11.23ab: guro vidyam ātmānaṃ & trividhenāntarātmanā
TiUdgh11.23cd: **u**gurul*[tu?] & t[ā]sa[dv/ddh]ipatanabha*
TiUdgh11.24ab: [gurupra]***pūjyā & yadīcchet siddhim ātmanaḥ \var{yadīcchet\lem \em; yadicche \N}
TiUdgh11.24cd: divyopadeśadātāraṃ & ācāryadevadurlabhaṃ
TiUdgh11.25ab: bahavo guravo yatra & śūnyavākyam apratyayaḥ
TiUdgh11.25cd: a*nāni pramāhīna&marmaghnā keci yoginaḥ
TiUdgh11.26ab: keci ta[tdnḍ]vāvalopena & garvitā jñānavarjitā<ḥ>{ṃ}
TiUdgh11.26cd: keci mantreṇa saṃtuṣṭā & svalpa...
TiUdgh11.27ab: adhamottama[jā]*ādau & nācāryapraṇave śirā
TiUdgh11.27cd: keci diśanti guru devi & saṃsārocchittikārakaḥ %hyperm.
TiUdgh11.28ab: lādevihāray...&..kṣa kathaṃ bhavet
TiUdgh11.28cd: rāgadveṣa-ahaṅkāre & dviye dviṣanti parasparau
TiUdgh11.29ab: kaulikajñānasadbhāvaṃ & kutaḥ teṣāṃ varānane
TiUdgh11.29cd: a.... <...> aśaktan[n/t][a]pare yuktā %meter?
TiUdgh11.30ab: kule na yuktaṃ jātiṣu & kathyante mokṣadā bhavet
TiUdgh11.30cd: kaulikena vinā devi & divyacakṣu na jā...[\fol 40v]
TiUdgh11.31ab: ...teṣā<ṃ> & kaulapatimahad bhavet
TiUdgh11.31cd: aśaktā yogapaṭhe ca & yoginī ca gaveśayet
TiUdgh11.32ab: ....ñca & tāv amokṣo na vidyate
TiUdgh11.32cd: .......tā & yukto yoge tu kaulikaṃ
TiUdgh11.33ab: jātādhika tathā yoga & sarvaiśvaryaguṇādhikam

iti timirodghāṭane ekādaśamaḥ

devy uvāca

TiUdgh12.1ab: atra yogāvatāre tu & **yogā kramāgatā
TiUdgh12.1cd: liṅgapūjā kathan teṣāṃ & mantratantrākṣarādiṣu

bairava u

TiUdgh12.2ab: susaṃskṛtya guruṃ siṣya & kathayet sakalaṃ parā
TiUdgh12.2cd: sūkṣmā caiva param paścā & samvedya ya*sambhave
TiUdgh12.3ab: sthūlan tu tadbhāva proktaṃ & ........
TiUdgh12.3cd: paraṃ mokṣapadaṃ jñeyaṃ & divyaṃ [bh]avyaṃ tu putrakai<ḥ>
TiUdgh12.4ab: na teṣāṃ mṛnmayaṃ liṅgaṃ & na [śailaṃ] rūpyakāñcanam
TiUdgh12.4cd: na citrasa[**liṅga] & [svadeh ... m]
TiUdgh12.5ab: liṅga<ṃ> svadehe{ṣu} saṃpūjyaṃ & dharmapuṇyamahā[spadam?]
TiUdgh12.5cd: yo... & ukto bhogan tu mokṣa*ṃ [\fol 41r]
TiUdgh12.6ab: ... & ... yoginaḥ
TiUdgh12.6cd: tasya pūjyam adhordvena & ...
TiUdgh12.7ab: ....
TiUdgh12.7cd: ...gamokṣan tu & icchāsiddhi karoti iti
TiUdgh12.8ab: yogeśvaro yathepsayā & ........
TiUdgh12.8cd: ..pi bhavate mokṣa& ........
TiUdgh12.9ab: nānyatra gamanaṃ tasya & iti loka niścaya{ṃ}<ḥ>
TiUdgh12.9cd: evaṃ brahmāṇḍodarasthaṃ & sarvva ...raṃ
TiUdgh12.10ab: kurute tu pa ...& ....niṣkalam
TiUdgh12.10cd: sar**ṃ yoginaṃ liṅgaṃ & parāśaktir adhiṣṭhitam
TiUdgh12.11ab: ātma saṃvetti pratya[kṣaṃ] & sakalaniṣkalāśritaṃ
TiUdgh12.11cd: ...& sarvadevata-m-āśritā
TiUdgh12.12ab: sarvvātriṅśasamāpannaṃ & sarvapratyakṣapratyayam
TiUdgh12.12cd: divya paśyati yo deva & antarikṣe [bh/ti]pratya...
TiUdgh12.13ab: ...mṛtkāṣṭhe & liṅga<ṃ> pratimam eva ca
TiUdgh12.13cd: manuṣyayoginā tais tu & yasya pudgalaliṅgākṛti%hyperm.
TiUdgh12.14ab: divyacakṣusthito yogī & paśyanti ..... [\fol 41v]
TiUdgh12.14cd: kiṃ tasya pratimārūpaiḥ & yasya divyāgatisthitā
TiUdgh12.15ab: paśyanti divyaliṅgāni & trailokyajñānam uttamam
TiUdgh12.15cd: kiṃ karoti -m- iti liṅga & yasya ....tā
TiUdgh12.16ab: brāhmāṇḍa vetti dehasthā & trailokyodarasambhavam
TiUdgh12.16cd: etal liṅgamahātmānaṃ & yogendra pūjayet sadā
pratibimbañ ca [t/bh]e... & ...s tu
...pratyakṣaṃ na*e & kāṣṭhayogottarottaraḥ
amrtena vinā devi & yogendro *mate**ṃ
gatalajjā iv{ā}
nārī &*i......
vijane kānte gupte vā & ramate tu yathepsayā
aṅganā-m iva nāṅgāni & ....tilālasā
rama... & ...
..raktānuraktasya & ratyānandakarī priyā
<...> vairāgya<ṃ> [caiva] gacchati
....&...dhikaulakī hye...
...sadyapratyayakārakaṃ
...sarva [\fol 42r]
satya satya punaḥ ....
iti timirodghāṭane dvādaśaḥ paṭalaḥ samāptaḥ \orn

%Jñānaśula
...
puprakīrtitā
kriyāśaktisthito viṣṇuḥ & umāsoma prakīrtitaḥ
icchā<śaktithit>....śaktiśiva....
..nāḍī & [vāmā]śāktiprakīrttitā
brāhmī caiva suṣumnā & jyeṣṭhāśakti prakīrtitā
[madhya]sthā piṅgalā jñeyā & ........
jñānaśūlam idaṃ proktaṃ & śaktitrayasamanvitam
bhittvā somañ ca sūryañ ca & tṛtīyāvahnimaṇḍalam
rekhatraya ta.... vyavasthitā
bhasme vā salile vātha & jñānaśūlena vinyaset
agnimadhye yajed yas tu & svāyambhubhuvaneśvaram
yū...[\fol 42v] & trailokya[ṃ] sacarācaraṃ
<...> & yātā labhanti tatphalaṃ
somatīrthe yajed yas tu & svayambhukāyapālanam
pūjitan tena sarvasyā & niṣkala...
pātālañ ca mahīcārddha&madhyāhne candram ucchrayam
ratnānāṃ pūrṇṇa yo dadyā & yoginā śaṃsitavratam
svadehe puṣpam eke. & ..labhanti tatphalaṃ
viśuddhe samvidhasyā* & prajā tribhuvaneśvaram
abhāvepraji....vairāgyasadato*i...
..ryantaṃ
stuti kṛtvā ca ratnānāṃ
pūrṇṇa yo dadyā ācārya
koṭikoṭiji*... dehe śivapuṣpe ca
dviguṇaṃ [gandha]saṃyuktaṃ & dhūpenaiva caturguṇam
gandha[uṣpamalābhena **i
nyo hṛdaya / māṃ
[\fol 43r]
ṣṭhi ...pivamantrapadecchayā ... sa
taṃ sunirmalaṃ
yojayet tatra -m- ātmānaṃ & tantunā saha yogavit
...lam pibet ...
...mantra /
prāṇā[pt?]ikeṣu nādāśati /
brahmahatyāsahasrāṇi & hayamedhaśatāni ca
...pāpenanyāsakṛ...
ātmānaṃ *i* saṃyojya & tula brahmā ṇivadanti //\orn//

\orn oṃ namaḥ śivāya //
devyovāca
yad eta niṣkala... &...tanaṃ
niṣkalaṃ nirmalaṃ śāntaṃ & niṣprapañcam alakṣaṇam
apratarkyam avijnneyam & vināśotpattivarjitam
kaivalyaṃ kevalaṃ śāntaṃ & śuddham...
karaṇam yoganirmuktaṃ & hetusādhanavarjitaṃ
tat kṣaṇād eva mucyante & taṃ jñānam brūhi śaṅkara
yatra śakti tadākāśaṃ & dehasthaṃ dehavarjita[ṃ]
[\fol 43v] ..kathaṃ deh[e?] kathaṃ dehavarjitaṃ
kathaṃ jīvo sthito dehe & jīva jīva prakīrttitam
kena jīvaty asau jīva & kena mārgeṇa saṃcare
sakalas tu kathaṃ jīvo & niṣka bhavet
kathaṃ paśyaty asau jīvo & ki* jīvasya bhojanam
kutra vā līyate jīvo & jāyate ko tra -m- eva hi
kiṃvarṇṇe kimpramaṇan tu & jīvasya .....
sarvam etan mayākhyāhi & devadeva maheśvara
bhavasāgarabandhāt tu & ādimokṣadaviprabho

īśvara uvāca //

vāyus tejas tadā... saṃjñitaṃ
jīva prāṇam ity uktam vā & vālāgraśatakalpitam
jīva śuklas tu vijñeyaṃ & yāva sa[ttve]na saṃyutaṃ
rajena...&...prakīrttitaṃ
tamena tu samāyuktaṃ & jīva kṛṣṇo bhave dhruvam
jīvaṃ sattvasamāyukto & ....te
rajena tu sa[māyu]...&...bhuḥ
tamena [tu samā]yukto & tadā pāpe pravarttate
nāsā[gra]ṇai....

[\fol 44r]
*tu /
hṛtpadman tu ***tu & adhaś cordhvañ ca dhā
...dharm...
..prāṇaś ca vijñeyaṃ & nāsāgraṃ yāva saṃsthitam
tatrastho niṣkalaḥ proktaḥ & [yāvano]śvāsa[te punaḥ]
[śva]sanasahasrayukto * & hṛday...
tasthavyomnī tadā līna & tāva niṣkalatāṅ gataḥ
punaḥ śvāsatṛtīyaṃ tu & jīvasya parikīrtitam
hṛtpadmasuśureṇaiva & adho... taṃ
jīva[me?]vaśam ityuktaṃ & śivena paramātmanā
yāva na nośvāsa devī & tāva niṣkalam ucyate %em: nocchvasanaṃ... devi
nāsthito niṣkalo jñā[tvā] & va[r/n/t?]ma....
nābhisthaṃ sarvvakāryeṣu & hṛdisthaṃ kāryavarjitaṃ
vaktranāsāpuṭāntastho & bhuñjate viṣayān prabhuḥ
dehastham paśyate jīvo & jighrate ca śṛṇot...
bhukte śubhāśubhaṃ jīvo & dehe dehe vyavasthitaḥ
dehaṃ tyaktvā yadā jīvo & bahirākāśam āśritaḥ
tadā nirviṣayo jīvo & bhavate .....

[\fol 44v]
tad eva nirbhayaṃ brahmā & taṃ dhyātvā sa sadāśivaḥ
dhyātvā śivam ajam nityaṃ & mucyate pāpapañjaraṃ %em:-pañjarāt
ananto sarvvadehasthā & nāsāgravasthitaṃ śivam
...sarvabhūtānāṃ & dṛśyante na calatk[ṛ?]te
nābhimadhyasthitaṃ devī & siddhitattvasunirmalam
ādityam iva dīpyattarasthibhiḥ prajvalanti ca...
...cāṣṭamam bījaṃ & jīvākhyaṃ dehasaṃsthitam
tenedaṃ vyāpya malinaṃ & kṣīravan **i...
...karaṇerātmakai gṛhya & prāṇaprāṇasadaṅgakaiḥ %em: prāṇāpāna-?
śvāsaniśvāsayogena & adhaś cordhvañ ca līyate
śuṣkapatraṃ tu vātena & ...yathā /
tathā bhrāmyati jīvākhyā & prāṇāprāṇākhyānokaje
prāṇāprāṇasamāyukto & jīvo py eva hṛdi sthitaḥ
śvāsani<śvās...> ... & puṇyapāpai samāyutaṃ
antaryāmī śaktyā[-tā-nā-da-re-cā-ne-ca dṛ-śya-te] %bottoms missing
...

[\fol 45r]
...nirgataṃ /
siddhakaulaṃ ca vikhyātaṃ & adha<ḥ>saṃcāravarjitam
sva...
..natāñ caiva & pa[n?/t]itāś ca viśeṣataḥ
ajarāmarapadaṃ vyāptaṃ & labhate cakram āgataṃ
natī...
...maṇḍalādhikāraṃ & akulaṃ yogam āśṛtāḥ
<...> ekapādukam eva ca /
tathaiva pūjaye nityaṃ & ātmānas tu vicakṣaṇaḥ
yena kaulārṇṇavaṃ proktaṃ & samsaṃsārasyā...mokṣadā
cāturyugī prati nātha & kaliyugā[tkṣa]yantakaḥ
tasya kaulam idaṃ divyaṃ & nirnnāśaṃ tu kadā cana{ḥ}
yena vyāpta sadā sarvva....
ekam eva tu mūlasyā & śākhā tasya -m- anekadhā
tasya mūlaprabhāvena & prarohaṃ sacarācaram
ekabījan tu tattvasthaṃ & ekākārasamāsthitam
vyāpakaṃ vyoma.peṇa & anantam vimala prabhuḥ
kāraṇan nirmmalasyānte & śāśvataṃ rūpa -niścalaḥ
nirātmeti nānākāśaṃ & nirācārasvabhāvataḥ
ṣaḍvarṇṇarahitaṃ tatvanirāla[\fol 45v]mbitolambakaḥ
svabhāve varttanirūpaṃ & svabhāve piṇḍamadhyamaḥ
nitya[bha]vya sadā yogī & sādhaye piṇḍam uttamam
ekāśramasamāyuktaṃ & ekasthānanivāsinī
na pīṭhagamanañ caiva & na balikṣetram eva ca
dehasthaṃ pīṭhakṣetre tu & nānyakṣetraṃ paryaṭate
balivahniparaṃ yatra & tatrāsau kula{sa}mudbhavam
kulādhāraṅ kulam pīṭha & akulaṃ kṣetrapālakaṃ
na yoginīmelakañ caiva & na tu caryāvidhikramā
śivaśaktimahāmelā & divyamelā sa ucyate
na [dhyā]nayogapaṭṭāsaṃ & na yogadaṇḍadhāraṇam
na keśavañcanañ caiva & muñjamekhalādikaṃ
na kaupīnaṃ vrataṃ caiva & avyaktaliṅgavarjitaṃ
na saṃdhyā agnikāryañ ca & na dravyaṃ homakādikaṃ
dehasthan tu mahākuṇḍaṃ & jvalantattajamaṇḍalaṃ
kālānalapratīkāśaṃ & vidyutkāntisamaprabhaḥ
samaya[śatayogīśi... ]jagasāśayaḥ
anādhikramasamprāptaṃ & kulabhedena nir**
ki.......siddhānta...bhairava[p/v]rat...

[\fol 47r]
varjanā vā prayatnena & ekākārapadāsthitam
sarveṣāṃ ta...
...samudre..
...te yadvat /
mahāmārga yadā dṛṣṭvā & sarvatattva na saṃśayaḥ
ekākārasthitaṃ tattvaṃ & vyāpti[vyāpa]kasaṃthitam
etat kaulam idaṃ divyaṃ & śivaśaktisamanvitam
siddhāś ca yoginī caiva & sarvapīṭhasamāśṛtāḥ
pūjayet kulamārgeṇa & vyomasthitayena vyāptaṃ
samanuprāptam idaṃ divyaṃ & yat kulaṃ pīṭham uttamam
na tasya yantramantrāṇi & nakṣatramantrasādhane
sa paśyate samarasaṃ & vāṅmayaṃ sacarācaram
samatvā vītarāgan tu & udāsī śāntacetasā %
tathā vaktravinirmuktaṃ & gurubhakti samāhitaṃ
samaya pālayen nityaṃ & ekākārapadāsthitaṃ
tadātmakaulam āyānti & nirvāṇaṃ padavāpnuyāt %em: nirvāṇaṃ padam āpnuyāt
tāñ ca acchayā yogī & nirācārapade sthitaṃ
sa mukti sarvatattveṣu & mukti saṃsārabandhanāt
ajarāmarapadaṃ vyāptaṃ & tadā mukti na saṃśayaḥ
divya[pi]<ṇḍo>[\fol 47v] bhaved yogī & valīpālitavarjitaḥ
paryaṣṭanti gaganābhogā & sadevāsuramānuṣāṃ % em: paryaṭati
na punaḥ badhyate teṣām & padmapatram ivāmbhasā
etan tu vimalan divyam & paśūnān timirāpahaṃ
jñātavyaṃ siddhakaulaṃ tu & siddhanāthena bhāṣitam
na candraravimadhyasthaṃ & na vahnipavanaṃ tathā
upadeśena taṃ gamya & guruvaktre vyavasthitaṃ
avikalpaṃ na gṛhīta & śrīmukhena vinirggataḥ
ananta<ṃ> vimala<ṃ> śānta<ṃ> & hetulakṣaṇavarjitaḥ
kathitaṃ mīnanāthena & etad yoga<ṃ> sudurlabham

ete yogasadbhāva<ḥ> samāptaḥ //

bhairava uvāca

na nābhihṛdaye caiva & na kaṇṭhenaiva tāluke
nan lalāṭe varārohe & ghaṇṭikāgre na vidyate
brahmarandhrapravāhena & na mokṣ naiva sādhane
dvādaśānte na cittasya & dvitā** na bhāvanam
manasā tattva*yeṇa & na mokṣa na ca vidyate
buddhinetra bhavet kiñ ci & buddhibandhavikalpanā
gu..ye varārohe & ...ma vidyate
....

[\fol 48r]
malamālā tathā varṇṇa & jīvaśakti varānane
uccāraye...
...rvatattvarūpeṇa & teṣāṃ mokṣo na vidyate
yā sā granthi mahābhāge & jñānarūpaparāparaṃ
jñātvā granthi mahādevi & anyajñāna...
cakṣu[ḥ]śrotraṃ tathā ghrāṇa & vaktra gṛhya sadorgatiḥ
nāḍī divya sureśāni & jñatvā vyāptaṃ sacarācaraṃ
pūrakakumbhakañ caiva & recakan tu tṛtīyaykam
varjayet tāni devi & yadi -m- iccha siddhim uttamam % em: vārjayet tāni tu devi yadīcchet siddhim...
athāta sampravakṣyami & yathā tattvasya lakṣaṇam
na cetā na jaḍāś caiva & nātm<ā> paras tathā{ś} caiva
bharitāvasthāsampūrṇṇa&sarvvajñena śrīdhāriṇī
na śūnyaṃ na pratyakṣaṃ & na dūre nāpi madhyame
bharitāvasthāsampūrṇṇa&sarvvajñena śrīdhāriṇī
na dehe gagane nāpi & lolībhūte naiva ca
eta yat ka ci nirmuktaṃ & sāvasthā kaulikā gatā % em: kaulikā matā
[\fol 48v] etāvasthā parityajya & pūrṇṇāvasthā mahāsukha
bharitāvasthāmantrās tu & yo janāti sa kaulikaṃ
ekākāragatā śāntā & parāparasya tatvasya // \orn //

%List of deities

prayāge veśyā /
vārāṇasyāṃ dhīmara /
kolakaṃ dunī /
aṭṭahāse khaṭinī /
jayantyāyāñ *mbinī /
eritrā cchipiṇī /
ekambā bhālinīdevī
koṇḍe mālinī /
śrīmadanapāda /
śrībhaṭṭapāda /
śrīkālavyā /
śrī...ravvā /
śrī-ānandavvā /
śrīnantavvā /
śrīvanadavvā /
śrīmacchandapāda /
śrībhoṭṭapāda /
śrīhariṇapāda /
śrīdhavalapāda /
śrīvyāghrapāda /
ākhyāï /
illāï /
uhāï /
[si]ṣāï /
dhisāï /
esāï /
īhāï /
brāhmaṇī /
māheśvarī /
kaumārī /
indrāṇī /
[vaiṣṇavī /]
vārāhī /
cāmuṇḍī /
mahābhairavalakṣmī /


%Here begin the Nirvāṇakārikā

amala....lācai...
[\fol 49r]
***[ptā?] yathā devī vipulaḥ kṛta...vibuddhatatkṣaṇādevī....
jīvo py eva yadā devī & puṇyapāpais tu veṣṭita<ḥ>
jñānavijñānayogena & ....
...
...ccāryaśivo devī & likhyate na ca paṭhyate
puṭadvayaviniṣkrānte & vāyu putra pralīyate
sa muktita<ḥ> paraṃ brahma & taṃ śiva<ṃ> paramam padam
mukhāgre yaḥ [pa]ramaṃ sūkṣmaṃ & dṛśyate vyomamadhyayaṃ %em paraṃ...madhyamam
nāsāpuṭaviniṣkrānto & vāyu tatra pralīyate
tas tu saṃsthaṃ mana kṛtvā & ta dhyāyasva varānane
sa śivas tu **rtti & sa mokṣamokṣadaṃ śvase
vanivyāmantraya proktaṃ nāsāgre tu vyavasthitam

//nirvāṇakārikā //