TimirodghÃÂana (plus short NirvÃïakÃrikà at the end) Based on a ms. preserved in the National Archives, Kathmandu (NGMPP A35/3) Late Licchavi or early KuÂila script on palmleaf Photocopy kindly supplied by Diwakar Acharya Input by Somadeva Vasudeva NOTE: s/Ó conflation silently standardised -x marks jihvÃmÆlÅya, -f marks upadhmÃnÅya anusvÃra and visarga are frequently missing, or misplaced plenty of aiÓa sandhi, morphology and syntax, seems to me a pretty archaic Kaula text This work is quoted by Abhinavagupta in the ParÃtriæÓikÃvivaraïa: PTV p.201: pÅÂheÓvaryo mahÃghorà mohayanti muhur muhu÷ / Also quoted by K«emarÃja: pÅÂheÓvaryo mahÃghorà mohayanti muhurmuhu÷ || SivSV_1.4:10 || iti ÓrÅtimirodghÃÂaproktanÅtyanusÃrata÷ || SivSV_1.4:11 || This passage is evidently on one of the missing folios. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ %Chapter 1: introduction, %visualisation of 5-faced, 16-armed Bhairava % [[fol.26r2]]\orn oæ namo mahÃbhairavÃya // TiUdgh1.1ab: kailÃsaÓikhare ramye & siddhacÃraïasevite TiUdgh1.1cd: siddhayogÅsamÃkÅrïïe & nÃnÃdrumasamanvite TiUdgh1.2ab: apsarogaïasaÇkÅrïe & yak«agandharvasevite TiUdgh1.2cd: nÃnÃ**samÃkÅrïïe & nÃnÃdhÃtuvicitrite TiUdgh1.3ab: anekaÓikharÃkÅrïe & gaïagandharvasevite TiUdgh1.3cd: sahasrakiraïopeta&taptakÃæcanasaprabha÷ %em.: -prabhe TiUdgh1.4ab: ri«ibhiÓ caiva sevit[e] & siddhagaïani«evite TiUdgh1.4cd: karïïikÃravanÃntaraæ & pu«pitacampakÃdibhi÷ %em.: -Ãntare TiUdgh1.5ab: sarjÃrjunakadambaiÓ ca & pÃÂalyÃÓokaÓobhità %em.: -Óobhite TiUdgh1.5cd: tatra tasmiæ gire ramye & sthita÷ sa**yà saha % sa-umayà saha? TiUdgh1.6ab: vicitre ratnakhacita{æ} & ÃsanÃkäcanÃmaye TiUdgh1.6cd: kapÃlamÃlinaæ deva<æ> & pa¤cavaktra¤ ca sevitam \testim{\Cf \SvaTa 2.88ff.}%aiÓa subj./obj. confusion TiUdgh1.7ab: bhuja«o¬aÓasaæyuktaæ & kale dvau da* [[fol26v]]locane TiUdgh1.7cd: jaÂÃbaddhordhvamakuÂaæ & ÓaÓÃÇkak­taÓekharaæ TiUdgh1.8ab: piÇgakeÓamahÃghoraæ & jvalantam iva pÃvakam TiUdgh1.8cd: nÃgayaj¤opavÅtÅ ca & mahÃghonÃsakuï¬ala[æ] %em.: -opavÅtinam TiUdgh1.9ab: kaÂakanÃgarÃjendra&keyÆrai<÷> kaÂisÆtrakai<÷>% kaÂaka=aÇgada TiUdgh1.9cd: Óobhate devadeveÓaæ & umÃdehÃrdhadhÃriïam TiUdgh1.10ab: kha¬gÃÇgadhÃriïaæ deva<æ> & ÓÆlapÃïibhayÃnakam TiUdgh1.10cd: [mahÃ]sa*dharaæ vÅraæ & tathà vajrÃsidhÃriïam TiUdgh1.11ab: ÓaktiparaÓuhastaÓ ca & ak«amÃlÃvibhÆ«itam \var{-hastaÓ\lem \em; hastÃÓ \N} TiUdgh1.11cd: mahÃÓavakarÃæbhoja&suk­takarïïipÆritaæ \var{mahÃÓavakarÃæbhoja\lem \em; mahÃÓavakare bhojanaæ \N}\testim{\SiYoMa 6.22cd; \TaSaBha 4.18cd}\com{suk­takarïïipÆritaæ:: aiÓa for: karïapÆrÅk­ta, ``made into earrings''.} TiUdgh1.12ab: gajacarmottarÅya¤ ca & ghaïÂÃhastabhayÃnakaæ \var{ghaïÂÃ-\lem \em; gha«Âhà \N} TiUdgh1.12cd: vyÃghracarmmaparÅdhÃnÃd & du«prek«a<æ> t­daÓair api TiUdgh1.13ab: koÂarÃk«amahÃÓastra÷ & mahÃmudrÃvibhÆ«ità TiUdgh1.13cd: lelihÃntamahÃjihvÃ&saæsÃros­«ÂikÃraka÷ %or should it be as­«Âi? TiUdgh1.14ab: kapÃlaæ vÃmahastastha÷ & tathà¬amarukaæ kare TiUdgh1.14cd: cakrapÃïidhanuÓ caiva & sarodyanakare tathà %em: Óarodyata- ? TiUdgh1.15ab: pa[dma?]hastasa«Åna¤ ca & tathà bhaÂÂÃrikaÇ kare %em: bhaÂÂÃrikÃæ? TiUdgh1.15cd: hasan{taæ} kilakilÃyantaæ & mahÃbhÅmo [']ÂÂahÃsitam TiUdgh1.16ab: bhairavaæ rÆpam ÃsthÃya & mahÃyogibhir Ãv­ta÷ TiUdgh1.16cd: evaæ sukha... [[1 folio missing]] [[fol. 28r]] ...kaulikasya ca am­tam mÆrkhasya ÓÃstrasadbhÃvam & kumÃrÅstrÅsukhaæ yathà tathà pÃpi«Âhapuru«a÷ & kaulikasya parÃ<Ç>mukha<÷> eva aj¤ÃnamƬh<Ã>s tu & ÓÃstrajÃlena mohitÃ<÷> na jÃnanti parÃnanda<æ> & kulaj¤ÃnaparÃm­tam \var{-Ãm­tam\lem -Ãm­tà \N} % %standard kaula liÇga-rejection passage: % yathe«Âasiddhidaæ devi & icchÃÓaktir adhi«Âhità yena yena tu veÓena & yena tena vratena và na yatra nÃnacÃcÃra&dvaitÃdvaitayathepsayà avasare tu yadÃhaæ & tadÃha¤ carukopamaæ g­hastho brahmacÃrÅ và& [savÃsÃ**]rÆpi và yathepsa varttamÃnasya & yatra tatra sthito pi và yathà tathÃpi deveÓi & gurugurutarasvinam rudraÓaktisamÃveÓÃ[t] & kaul[eyoïi]na sidhyati %em: kaulayogena siddhyati? \orn iti timirodghÃÂane dvitÅya÷ paÂala÷ % % %paÂala 3 praises kaula against vaineya (ordinary Áaiva) % bhairava uvÃca // TimUdgh3.1ab: granthÃrtha<æ> vadate loke & anyathÃtmàsamÃcare TimUdgh3.1cd: [vidyÃh*]paï¬ityair & garvvità kugatir gatà TimUdgh3.2ab: ak«arÃrthena santu«Âà & vedaÓÃstrÃrthacintakà TimUdgh3.2cd: na vindati paraæ ÓÃntaæ & mohità arthapaï¬ità TimUdgh3.3ab: ***[[fol28v]]sya kuto j¤Ãnaæ & granthakoÂiÓatair api TimUdgh3.3cd: karpÆrakuækumÃdÅni & kharovÃhi nirarthaka÷%? TimUdgh3.4ab: vinayÃsiddhÃbhiÓ caiva & bahava k«ipya mohità % on vinaya, vaineya see also Taùl 37.28 TimUdgh3.4cd: kaula[k]**rÃnandaæ & na vindanti varÃnane TimUdgh3.5ab: mantratantre«u santu«Âà & ki¤ci svÃditapratyaya÷ TimUdgh3.5cd: aprÃpya kaulikaj¤Ãnaæ & santu«Âà vinaye narÃ<÷> TimUdgh3.6ab: ÓuklapÅtÃ[di]**«Âh[Ã/o] & anyam và kaÂukÃdikam TimUdgh3.6cd: kuï¬alà varttulÃkÃrà & dahanÃpyÃyanan tathà TimUdgh3.7ab: evamÃdi tathà cÃnya & bhÆtaÓuddhi tathÃparà TimUdgh3.7cd: bindunÃda tathà [Óakti] & sÆk«ÆæsvÃdhvÃnam eva ca %stages of uccÃra? TimUdgh3.8ab: j¤Ãnatattvavidhi<æ> j¤Ãtvà & ÓaivÃsantu«ÂamÃnavÃ÷ TimUdgh3.8cd: kaulikaæ tu sarve saÇg<Ã> & yoginÅnÃm mahÃtmanà %metri causa for mahÃtmÃna÷ ? TimUdgh3.9ab: [vaineyik<Ãs> ta]thà kÅÂà & paÓutvaæ parikÅrtitÃ<÷> %V's are worms! TimUdgh3.9cd: sauvarïam­nmayà cÃpi & gajasya maÓakasya ca TimUdgh3.10ab: tÃd­Óamatena-n devi & kaulavainyikasya ca %defective syntax. The passage presumably intends to compare gold and elephant to the kaula, and clay and mosquito to the vaineya. TimUdgh3.10cd: gagane«u parÃcandra&saægra*«u gajaæ yathà TimUdgh3.11ab: tathàÓobhate kaulÅÓa & bhramanta p­thivÅtale TimUdgh3.11cd: ra¤ji[t]ok«arasaæyuktaæ & kaulavidyÃk«arÃnvitaæ TimUdgh3.12ab: dhyÃnacintÃmaïir yogaæ & acintyaci [[folio missing]] %chapter 4 how Óakti manifests (with symptoms) in the body % TiUdgh04.1ab: [[fol.30r]] dehe katham bhavet TiUdgh04.1cd: saæÓayo me mahÃdeva & etat kathaya sureÓvara{÷} bhairava uvÃca TiUdgh04.2ab: sarvvavyÃpÅ tu sà devi & h­daye sarvadehinÃ[æ] TiUdgh04.2cd: j¤ÃnopadeÓaratnena & bodhità sa vibudhyati TiUdgh04.3ab: yo sau vyÃpakarÆpeïa & ÓivaÓaktisamek[«]atau TiUdgh04.3cd: rudraÓaktir iyaæ devi & ÃveÓagurumukhe sthitaæ %hypermetrical TiUdgh04.4ab: yo sau acintyam ity Ãhu<÷> & Óivaæ paramakÃraïa÷ TiUdgh04.4cd: tasye[Ó]Ãnirgatà Óakti & nÃdabinduprabhedinÅ TiUdgh04.5ab: tasyoccÃritamÃtreïa & pratyayaÓ copajÃyate TiUdgh04.5cd: kar[mm]at**hapiï¬aæ tu & tasya stobha prajÃyate TiUdgh04.6ab: ÃbhyÃse divya vidyate & divya devi tanusthitaæ TiUdgh04.6cd: tasya mÃse{s} t­bhir devi & yoginÅ[bheda]darÓanaæ TiUdgh04.7ab: paÓyate divyadevÃÓ ca & vimÃnastho varÃnane TiUdgh04.7cd: yathÃbhyÃsatayà devi &yathÃs­«Âi pravarttate %s­«ÂibÅja intended? TiUdgh04.8ab: h­dayaæ kampate pÆrvva÷ & tÃlukoccÃram eva ca TiUdgh04.8cd: Óira¤ ca bhramate na sà & s­«ÂisaækrÃntilak«aïaæ TiUdgh04.9ab: ekaika bhrÃmayed [evaæ] & aÇgapratyaÇgasandhi«u TiUdgh04.9cd: ghÆrmmitàsarvvadeho 'yaæ & kaulavidyÃprabhÃvata÷ TiUdgh04.10ab: ***[[fol.30v]] ni vikÃrÃïi & avasthà kurutepsayà %double sandhi TiUdgh04.10cd: te«u te«u na bhetavyaæ & krŬate parameÓvarÅ TiUdgh04.11ab: na ca bhÆtapiÓÃcÃæ và & na mohena ca pŬità TiUdgh04.11cd: na cÃ*h*niruddhe gaæ*&*ca pŬà vimucyate TiUdgh04.12ab: icchÃÓaktisvarÆpeïa & guruæ bhavati yogina÷ TiUdgh04.12cd: ratyÃnandakarÅ dehe & sarvvapÃpaharim parà TiUdgh04.13ab: putramitrakala*ïi& ÓÃ&*idhanasa*yaæ TiUdgh04.13cd: i«Âà ani«Âatà yÃnti & yogasvÃditamÃnasà TiUdgh04.14ab: paÓyate divyadevÃÓ ca & vimÃnasthà varÃnane TiUdgh04.14cd: mantratantrak­tÃveÓÃ&***«Âam acetanam TiUdgh04.15ab: rudraÓaktisamÃveÓaæ & nityÃveÓam acetanaæ TiUdgh04.15cd: divyadevaiÓ ca saæyogà & paramÃnandakÃraïam TiUdgh04.16ab: brahmÃï¬Ã[dara]pra[k­*]&bhuktimuktiphalapradà TiUdgh04.16cd: rudraÓaktisamÃveÓaæ & Óabdad­«Âi«u jÃyate TiUdgh04.17ab: na jÃnÃti divÃrÃtrau & yuktayogo varÃnane TiUdgh04.17cd: k«udhÃt­«<ï>aæ na jÃnanti & aÇgapŬà na tasya vai TiUdgh04.18ab: jÃyate h­«Âitu«Âi¤ ca & sadà Ãnandam eva ca TiUdgh04.18cd: kurute cetanÃyukto & mudrÃbandham anekadhà TiUdgh04.19ab: kampanaæ geyan­tya¤ ca & vikÃrabahuvidhas tathà % hypermetrical TiUdgh04.19cd: [[fol.31r]] kurute malavikÃreïa & bahujanyÃsvayaÇk­taæ TiUdgh04.20ab: dhunate ca malasarddha&parÃÓaktitanusthitaæ TiUdgh04.20cd: asatyayadita{æ?]ve coktaæ & di[«ÂyÃ] naiva pravarttate TiUdgh04.21ab: yogacihnan na paÓyete & na vidyÃkramità kvacit TiUdgh04.21cd: kramitàyadi bhave tasya & tata÷ paÓyati niÓcitaæ % hypermetrical TiUdgh04.22ab: anyathà ÓÃstrakoÂi«u & evaævin na pravartate iti timirodghÃÂane caturtha÷ paÂala÷ //\orn % % %kaulaj¤ÃnopadeÓa and its rewards % bhairva uvÃca % TimUdgh5.1ab: Ó­ïu devi adhordhvena & kaulaj¤ÃnopadeÓikaæ TimUdgh5.1cd: guro-padeÓalabdhaæ tu & bhuktimuktiphalapradaæ %weird sandhi guropadeÓa- or is it meant to be guro÷+upadeÓa- TimUdgh5.2ab: yadà saækrÃmitaj¤Ãnaæ & tadà mukti<÷> suniÓcitaæ TimUdgh5.2cd: kulÃlacakravad devi & kramati dehapa¤jara÷ TimUdgh5.3ab: [anu**Ã*]ye satvà& j¤ÃnavÅryÃprakÃÓitaæ TimUdgh5.3cd: bhu¤jate vividhà bhogà & bhuktimuktiphalapradaæ TimUdgh5.4ab: Ãkar«aïavaÓÅkaraïam & vidve«occÃÂanamÃraïaæ %hyperm. TimUdgh5.4cd: rÃjasammÃnana¤ caiva & stobhastambhÃdivÃs tathà TimUdgh5.5ab: kurute pratyayaæ [hyetaæ?] & vÃcÃsiddhim anekadhà TimUdgh5.5cd: mantratantre«u ye coktà & te pi vidyà prayacchati TimUdgh5.6ab: Óa*karmÃsu saæsiddhà & sarvakarmaphalapradà TimUdgh5.6cd: sarvatantrottam[Ãv*]à & sarvavarïe«u bhedità TimUdgh5.7ab: m­tasaæjÅvanÅ Óubhà & stobhÃkar«e tu cÃruïà %orange TimUdgh5.7cd: stambha**nipÅtÃbhÃ& sadhÆmoccÃÂane sm­tà %yellow TimUdgh5.8ab: ripum­tyukarà k­«ïà & saÇkrÃme raktavarïikà %black, red TimUdgh5.8cd: Óriyà vibhÃti padmÃbhà& muktvÃæ <*> kÃntitejasà TimUdgh5.9ab: aïimÃlaghimä caiva & mahimÃæ prÃptir eva ca TimUdgh5.9cd: prÃkÃmyaÓivatattva¤ ca & vaÓitvaæ yatra kÃmatÃ÷ TimUdgh5.10ab: ÓravaïÃdarÓanÃdaraæ & a«Âamaæ parikÅrtitam TimUdgh5.10cd: kaulividyÃprabhÃvena & aiÓvaryëÂaguïÃm bhavet %em: kaulavidyÃ- TimUdgh5.11ab: utpadyate guïà yena & tam priyaæ kathayÃmy aham TimUdgh5.11cd: dvÃdaÓÃni ca ÓlokÃni & [*ditÃsarvvada]rÓanaæ %mudritÃ÷ / gaditÃ÷ / udità ? %``taught in all sciences''? or ``said to be the essence (sarvaæ=sarvasvaæ) of all schools''? % TimUdgh5.12ab: gopitavyaæ prayatnena & lekhakena na lekhayet TimUdgh5.12cd: dvÃdaÓÃni ca ÓlokÃni & saptÃhena varÃnane TimUdgh5.13ab: nÃpaÂhe dÅyate tasya & karïïÃkarïe [tu] sa¤caret TimUdgh5.13cd: taæ labdhvàtu bhave siddhi & ucchare s­«Âisamarasaæ%hyperm. TimUdgh5.14ab: tatk«aïà bandhate mudrà & khecarÅ tu na saæÓaya÷ TimUdgh5.14cd: eka<æ> s­«Âimayaæ bÅjaæ & ek<Ã> mudrà tu khecarÅ [[fol. 32r]] TimUdgh5.15ab: dvÃv etau j¤Ãyate yena & so pi ÓÃntapade sthitaæ %cf. Tù32.64 TimUdgh5.15cd: tatpade saæsthito yogÅ & trailokyam api darÓayet %=paÓyet? TimUdgh5.16ab: utpadyante k«aïÃd eva{÷} & t­«kÃla[j¤Ãti]<÷> sambhavet iti timirodghÃÂane pa¤cama÷ paÂala÷ %Cihna's of RudraÓaktisamÃveÓa÷ % devy uvÃca TimUdgh6.1ab: kàsà saækrÃmate Óakti÷ & kÃni cihnÃni darÓayet %archaic gupta style rÓa! TimUdgh6.1cd: sa*stobhhÃvikÃrÃïi & kurute dehasaæsthità TimUdgh6.2ab: kathaæ saækramità j¤eyà& saækrÃntàkàvidhÅyate TimUdgh6.2cd: katha<æ> cokrama[ïa]ratnà & adhordhvena kathaæ vrajet TimUdgh6.3ab: ***ti kathaæ j¤eyà& kena kÃlena siddhidà TimUdgh6.3cd: siddhasya kÃni cihnÃni & etat katha parameÓvara{÷}%hyperm. bhairava uvÃca TimUdgh6.4ab: yà sàvyÃpakarÆpeïa & brahmÃï¬e sacarÃcare \var{brahmÃï¬e\lem \em; brahmÃï¬o \N} TimUdgh6.4cd: vyÃpayitvà adhordhvena & sarvvavyÃpi tu sà sm­tà TimUdgh6.5ab: sabÃhyÃbhyantare dehe & sarvajantu«u saæsthità TimUdgh6.5cd: sadÃcÃryopadeÓena & paradehe tu saækrame TimUdgh6.6ab: sthitigati adhordhvena & dehasaækrÃntilak«aïam TimUdgh6.6cd: adhasaæhÃrasaækrÃnti & Ærdhvas­«Âi varÃnane TimUdgh6.7ab: sthitigatisthitÃma* &[[fol.32v]] t­dhà yoga<÷> pravarttate TimUdgh6.7cd: evaæ krameïa vedhavyaæ & trivir ekena-m ÃdiÓet% em: tribhir TimUdgh6.8ab: dehavyÃpyam adhordhvena & parÃÓakti<÷> praveÓayet TimUdgh6.8cd: yasyaitÃni tu cihnÃni & sa guru*k«adà sm­tà % em: sa gurur mok«ada÷ sm­ta÷ %mok«ada is a known type of ÃcÃrya, %is this intended here? TimUdgh6.9ab: k­tvà sarvvopacÃrÃïi & Ãtmanena dhanena và %Ãtmanena! TimUdgh6.9cd: grÃhya tatparasaæj¤Ãnaæ & guruvaktre«u saæsthità TimUdgh6.10ab: kaulopadeÓaratnena & yoginà divyadarÓanÃæ TimUdgh6.10cd: paÓyen nimÅlitÃk«es tu & punaf pratyak«adarÓanÃt TimUdgh6.11ab: yoginÅ prathamaæ chÃyÃ&mÃtra<**> puna÷ puna÷ %hypom. TimUdgh6.11cd: yathà cÃbhyÃsate yoga<æ?> & tathÃrÆpaæ pravarttate TimUdgh6.12ab: <8> & paÓyati k­«ïarÆpiïÅ TimUdgh6.12cd: raudrÅ và saumyarÆpeïa & nÃnÃbharaïabhÆ«ità TimUdgh6.13ab: d­«ÂÃna«Âe sthità caiva & bahurÆpeïa [d­]Óyate % TimUdgh6.13cd: antarik«asthità nityaæ & sarvve paÓyanti mÃtaram TimUdgh6.14ab: raudrabhairavarÆpeïa & bahuyogipariv­tÃæ TimUdgh6.14cd: yogeÓvarapura¤ caiva & ÃtmÃnanda[÷] sa paÓyati TimUdgh6.15ab: kaulikaæ yogaratnena & samprÃptena varÃnane TimUdgh6.15cd: p­thivyÃæ nÃsti taæ dravyaæ & yan dattvà niraïÅbhavet TimUdgh6.16ab: kaulopadeÓadÃtÃraæ & durÆbhaæ (?) gurumok«adaæ [[fol. 33r]] TimUdgh6.16cd: chedayed yas tu saæsÃraæ & tasya deyam atatparaæ TimUdgh6.17ab: kaulaj¤ÃnÃm­taæ divyaæ & bahubhede«u saæsthita<æ> TimUdgh6.17cd: tan mayà kathitaæ svalpaæ & koÂibhede«u d­Óyate TimUdgh6.18ab: saptaviÇÓativar«e«u& kathità siddhikhecarÅ % em: kathita÷ siddhakhecarÅ TimUdgh6.18cd: nityÃbhiyuktayogÅÓa<÷> & ÓÅghram eva sa siddhyati TimUdgh6.19ab: evaæ sarvva<æ> mayÃkhyÃtaæ & ya[t tva]yà p­cchitaæ priye iti timirodghÃÂane «a«Âha÷ paÂala÷ % %yogic vision of the triple universe in the sky % devy uvÃca TimUdgh7.1ab: kathitan te mahÃdeva & kaulayoga<æ> suvistaraæ %no it has not! TimUdgh7.1cd: krameïa divyarÆpÃïi & d­«Âvà mok«ax katham bhavet \var{mok«ax\lem \em; mok«aÇ \N} bhairava uvÃca TimUdgh7.2ab: nityÃbhiyuktayogÅÓa÷ & trailokyam paÓyate <'>khilam TimUdgh7.2cd: bhinna<æ> paÓyati brahmÃï¬aæ & tasy[ordhve]* Óivaæ vrajet %-ordhvena ? -ordhve tu? -ordhve ca? TimUdgh7.3ab: prathame pÃsyti rÆpaæ & svapnÃnte cak«umÅlite %cak«u metri causa TimUdgh7.3cd: satatÃbhyÃsayogena & pratyak«adevadarÓanam TimUdgh7.4ab: vÃcÃpi Órïoti te«Ãæ & sparÓaÓ cÃgandham eva ca% vÃcÃpi contracted sandhi for vÃcÃm api, Ãgandha÷ ``even upto smell'' TimUdgh7.4cd: balotkaÂas tu yogÅÓa÷ & satyÃdhi«ÂhitamÃnasa÷ TimUdgh7.5ab: darÓaya divyarÆpiïÅ & sarvalokasya cÃmbare TimUdgh7.5cd: ÃÓcÃrya<æ> kÃraye & [[fol.33v]] yathe«Âa<æ> kÃraye sudhÅ TimUdgh7.6ab: granthÃrthena tu saæyuktaæ & vedÃntena tu saæyutaæ TimUdgh7.6cd: kÃvyaæ karoti lalitaæ & sÃlaÇkÃramanoharaæ TimUdgh7.7ab: k«obhaya{n}ti jagatsarvaæ & ra¤jikÃcÃrara¤jitaæ TimUdgh7.7cd: strÅpuru«am ÃveÓa¤ ca & geyaæ caiva manoharaæ TimUdgh7.8ab: divyayogasthitaæ yogÅ & manonmÃnena paÓyati TimUdgh7.8cd: pÃtÃle nÃgaloke ca & divyà tribhuvanÃni ca TimUdgh7.9ab: mÃ[nu]«Ãïi vicitrÃïi & t­ïagulmalatÃni ca TimUdgh7.9cd: dvipada¤ catu«pada¤ caiva & jalacÃrÅm anekadhà %hyperm. perhaps em: dvipaccatu«padaæ caiva TimUdgh7.10ab: deÓamaï¬alaramyÃni & grÃmÃïi nagarÃïi ca TimUdgh7.10cd: ak«arÃïi vicitrÃïi & antarik«an tu darÓayet %em: antarik«e tu TimUdgh7.11ab: dÅpÃntarasamudrÃïi & nandyopavanaparvatÃ<÷> TimUdgh7.11cd: yak«iïà vividhÃkÃraæ & Ã*na¤ ca viÓe«ata÷ TimUdgh7.12ab: candrasÆryavimÃnÃni & indraloka<æ> sa paÓyati TimUdgh7.12cd: diÓÃvÃlÃpurÅ ramyà & brahmavi«ïupurÅs tathà TimUdgh7.13ab: divyamÃnu«yapÃtÃlà & vyÃpÃraæ ya÷ pravartate TimUdgh7.13cd: darÓayanti parÃÓakti & trailokyaæ sacarÃcaraæ TimUdgh7.14ab: rudrasya purÅsahitaæ & pa¤cavaktrapura<æ> Óivam TimUdgh7.14cd: sa÷ sadÃÓivaparamaæ & parÃÓaktir adhi«Âhitam [[fol34r]] TimUdgh7.15ab: tasyopari Óiva÷ ÓÃnta÷ & avyavacchinnavyavasthita÷ TimUdgh7.15cd: brahmÃï¬a<æ> Óaktinà [bhe]dya & su***paraæ vrajet TimUdgh7.16ab: dyomÃ[ïÅte ya÷ Ó/mÃnte] & mok«amuktimamavÃpnu÷ % [v­tta messed up]; em: ...mok«amuktim avÃpnuyÃt TimUdgh7.16cd: etat te kathitaæ devi & krameïaiva parÃparaæ TimUdgh7.17ab: kaulayogasthitan devi & ÓÅghraæ ÓÃntam padam vrajet iti timitodghÃÂane saptama÷ paÂala÷ %the five jewels (=topics) of Kaula teachings (pa¤caratna) %seems a parallel to the saiddhÃntika padÃrthas % devy uvÃca TimUdgh8.1ab: mantravidyÃk«arair hÅno & dheyadhÃraïavarjita÷ \var{hÅno\lem \emV; hÅnaæ \N} TimUdgh8.1cd: kathaæ vij¤Ãyate j¤Ãnaæ & pa¤caratnopadeÓika÷ bhairava uvÃca TimUdgh8.2ab: kaulas­«ÂyavatÃre tu & parÃgranthÃrthalak«aïam TimUdgh8.2cd: rudraÓaktyopadeÓan tu & guruvaktre«u labhyate TimUdgh8.3ab: sarvÃïi mantratantrÃïi & devatÃkalpajalpanam %kalpa means text here? TimUdgh8.3cd: mahato 'pi na sidhyante & rudraÓaktivivarjitam TimUdgh8.4ab: h­dayaæ sarvavidyÃnÃæ & mantravÅryaæ paraæ sm­tam \var{mantravÅryaæ paraæ sm­tam\lem \em; mantravÅryaparasm­ta÷ \N} TimUdgh8.4cd: rudraÓaktisamÃveÓa<æ> & yo na vetti na sidhyati TimUdgh8.5ab: Ãlekhyakaulikaj¤Ãnaæ & guruvaktre«u saæsthitaæ % em: alekhyaæ ? TimUdgh8.5cd: karïe karïe tu saækrÃme & dÆrastho hi na saækramet TimUdgh8.6ab: vi[dy]ÃdhyÃnasamÃdhi¤ ca & yoganÃdopadeÓikaæ [[fol34v]] TimUdgh8.6cd: pa¤caratnopadeÓÃni & granthÃrthena tu lekhayet TimUdgh8.7ab: prathamaæ ratne tu saæprÃpte & abhyÃse palitanÃÓanaæ TimUdgh8.7cd: Ærdhvasa<æ>jvalitaæ dehe & parÃvastha sa gacchati TimUdgh8.8ab: dvitÅyaratnaprabhÃvena & guruÓi«yeïa to«itam TimUdgh8.8cd: yoginÅcakrasaæmÃnya & yatra tatra vyavasthitÃ÷ TimUdgh8.9ab: t­tÅye paradehan tu & svadehe Óaktisaækrame TimUdgh8.9cd: k«obhayanti pura÷ sarve & samÃdhistho mahÃbala÷ TimUdgh8.10ab: caturtha bhÆcarÅsiddhi & vrajitvà gacchate puna÷ TimUdgh8.10cd: pa¤came khecarÅmudrà & baddhvàcordhvà nigacchati TimUdgh8.11ab: umÃmaheÓvarÅpura÷ & vrajitvà gacchate puna÷ //\orn// % %dhyÃna + samÃdhi defined % TimUdgh8.11cd: acintitaæ bhave dhyÃnaæ & samÃdhyÃya manonmanÅ TimUdgh8.12ab: tatra sthito mahÃyogÅ & akhilaæ paÓyati jagat % %yoga defined % TimUdgh8.12cd: niÓcitobhyÃsato yoga÷ & aÂavyÃæ parvate 'pi và TimUdgh8.13ab: sarvadvandvavinirmukta÷ & ÓÅghraæ siddhyati yoginaæ TimUdgh8.13cd: siddhavidyÃvalokitaæ & kurute 'nekapratyayaæ TimUdgh8.14ab: [du«Â]ÃpahamohaÓ caiva & unmÃdo «o[«aïa]s tathà [[fol35r]] %em: po«aïas? TimUdgh8.14cd: sthÆlahrasvas tathà dÅrgha÷ & bÃlav­ddhayuvÃnaka TimUdgh8.15ab: [ti«Âha jÃlÃgni] madhye tu & sa[æ]krÃmam a[nya]*[ti-ga/Óa] %em: ti«Âhed jvÃlÃgnimadhye tu? not jvÃlÃgni TimUdgh8.15cd: [jÃlÃ]gnisÆryavÃttavà & stambhaye ca mahÃ[na]dÅn TimUdgh8.16ab: [deho]pasargapŬÃÓca & paÓuk[Ã/o]«Âhe saækrame yas TimUdgh8.16cd: tu nÃtra grahaïaæ kuryÃt & svadehe parivartate / TimUdgh8.17ab: krŬate yogasaæsiddhà & anekÃkÃrapratyayaæ // TimUdgh8.17cd: lokÃlokagataæ sarvaæ yad v­ttayena yaÇ k­taæ / TimUdgh8.18ab: yad bhavi«yam anÃgataæ bhayam vÃyatparÃ[bhe/te/Óa]kaæ // TimUdgh8.18cd: tat samÃdhisthitaf paÓye & parÃÓaktiprabhÃvata÷ TimUdgh8.19ab: nityayogarato yogÅ & tatkÃlasya na saæÓaya÷ // iti timirodghÃÂane a«Âama÷ paÂala÷ %chapter 9: Áakti, guru devy uvÃca TimUdgh9.1ab: katham utpann<Ã> parÃÓakti÷ & trailokyavyÃpinÅ kathaæ %hyperm. TimUdgh9.1cd: dhyÃyanti yoginà sarve & mok«amÃrgapradÃyaka÷ %em: yogina÷, pradÃyakÃm bhairava uvÃca TimUdgh9.2ab: sarvadevamayÅ devi & sarvalokoparisthitaæ TimUdgh9.2cd: sarvavyÃpÅ anÃdÅ ca & sarvadeve«u pÆjitaæ TimUdgh9.3ab: vyÃptacaturdaÓabhuvanà & brahmÃï<¬>oparisaæsthita÷ TimUdgh9.3cd: ÓivaÓaktisa**ntu & sarvva[**rupÃsyate] [[fol.35v]] TimUdgh9.4ab: padmÃsanopavi«ÂÃs tu & ak«asÆtrakamaï¬alu÷ TimUdgh9.4cd: jaÂÃvakkaladhÃrÅ ca & brahmasyaivam upÃ** TimUdgh9.5ab: ................................... *yogam upÃsate TimUdgh9.5cd: ÓaÇkhacakragadÃdhÃrÅ & vi«ïu hyevam upÃsyate TimUdgh9.6ab: tasmoddhÆlitakhaÂvÃÇgÅ & kapÃl<Ã>bharaïojjvalà TimUdgh9.6cd: nagnarÆpaja*dhÃrÅ & [ahaæ hyeva] sulocane TimUdgh9.7ab: kiæ nu paÓyati suÓrotre & nityÃæ tadgatamÃnasà TimUdgh9.7cd: dhyÃyanti paramÃÓÃkti<æ> & brahmavi«ïumaheÓvara÷ TimUdgh9.8ab: anye pi ri«aya÷ sarve & sadevÃsurayogina÷ \var{-yogina÷\lem \em; -yoginÃm \N} TimUdgh9.8cd: devendracandrasÆryÃdi & dhyÃyanti paramÃ<æ> kalÃ<æ> TimUdgh9.9ab: kiæ nu devi purà p­«Âa÷ & dÃnavaiÓ ca mahÃbalai÷ TimUdgh9.9cd: [ni*]và dÃnavai sarv & mama Óaraïa<æ> te gatÃ<÷> TimUdgh9.10ab: mayÃpi dhyÃyità Óakti & sarvvadevais tathaiva ca TimUdgh9.10cd: Ãgatà tatk«aïÃd eva & parÃÓaktimanà mayà TimUdgh9.11ab: *****pÃyukto & paÓya**mupÃgatÃ÷ TimUdgh9.11cd: tayà vyÃptam idaæ sarvvaæ & trailokya<æ> sacarÃcaraæ TimUdgh9.12ab: ta[sya..................................................th[i]tà [[fol.36r]] TimUdgh9.12cd: yoginÅÓatasahasrÃïi & lak«akoÂim anekadhà TimUdgh9.13ab: ekÃpi bahurÆpasthà & vyÃpy avasth<Ã>paraæ gatà TimUdgh9.13cd: apa**para¤ caiva & aparÓakti**pakaæ % %three types of Óakti (uttamà (anugraha?), madhyamÃ, tritÅyÃ) % TimUdgh9.14ab: ekà tribheda bhinn<Ã> sà & bahubhede«u saæsthità TimUdgh9.14cd: tvatprasÃdottamà hy ekà & jÃtamÃtrà mahÃbalà % %second, j¤ÃnaÓakti % TimUdgh9.15ab: dvitÅyà madhyamà Óakti & yoginÃæ mukhe sthità TimUdgh9.15cd: vidyÃdhyÃnasamÃdhiÓ ca & yoganÃdopadeÓikaæ TimUdgh9.16ab: rudraÓaktisamÃveÓa&j¤ÃnasaækrÃntikÃrakaæ TimUdgh9.16cd: ...............khyÃtaæ & madhyamÃÓaktilak«aïam TimUdgh9.17ab: gurÆpadeÓÃt saæsiddhim & bhyÃsÃn mok«adaæ padam TimUdgh9.17cd: dvÃtriæÓatimÃt­cakre«u & t­tÅyà Óa[kti].......... TimUdgh9.18ab: **æ karotu mantreïa & ki¤ci kÃlena sarvadà TimUdgh9.18cd: na bhavanti guïà hy ete & divadarÓanamok«adà TimUdgh9.19ab: Óakti t­tÅya Óa*Ãnti & kathitante .... [[fol.36v]] TimUdgh9.19cd: *[sa]nmÃrgavat[Ã]reïa & yogÅ«ÅnÃæ kule gatà % %rarity of the teacher % TimUdgh9.20ab: sukho[padeÓaratna]n tu & tena [tat kauladÃ] sm­ta÷ TimUdgh9.20cd: tattvajÃla<æ> parityajya & ta[ntre]nÃrthan tu kaulikaæ%em: tan mÆlÃrthaæ tu kaulikaæ TimUdgh9.21ab: ...dati siddhyarthaæ & saguruæ sadyapratyaya÷ TimUdgh9.21cd: durlabhaæ saguru÷ devi & durlabhaæ gurutaraæ mahat TimUdgh9.22ab: durlabhà prÃpti tasyaiva & prÃptamok«a...ya÷ TimUdgh9.22cd: tas[y/m]à hy evaæ prayatnena & kaulapÅÂhe pi durlabha÷ TimUdgh9.23ab: bahudeÓagatà kaÓ ci k«etrapÅÂhÃni paryaÂe TimUdgh9.23cd: var«e dvÃdaÓava...& ... nÅ naiva paÓyati TimUdgh9.24ab: susaæsk­to pi deveÓi & bahugranthÃrthapaï¬ita÷ TimUdgh9.24cd: bhramet pÅÂhÃni pÅÂhÃni & ak­tÃrtho nivartate \var{bhramet pÅÂhÃni\lem \emV; bhrame pÅÂhà \N} \var{ak­tÃrtho\lem \emV; ak­tÃrthà \N} TimUdgh9.25ab: asaæsk­t..mÆrkha÷ & sarvagranthÃrthavarjita÷\var{-varjita÷\lem \em; -varjitam \N} TimUdgh9.25cd: kaulabÅjena labdhena & siddhi trailokyam ujjvalà TimUdgh9.26ab: evaæ kaulaparam yogaæ & sarvatantottamottamaæ [[fol.37r]] TimUdgh9.26cd: ka.taæ mok«adà devi & gopanÅyaæ puna÷ puna÷ iti timirodghÃÂane navama÷ paÂala÷ % %Ói«yaparÅk«Ã %(first the undesirable student, then the acceptable % bhairava uvÃca TimUdgh10.1ab: guptagrantham idaæ de[vi] & supriyasyÃpi gopayet TimUdgh10.1cd: na cÃbhinna ca sà deyà& nindake«Âe«Âinasv api %em nindake«v ? TimUdgh10.2ab: vyasanÅva vanakuæja÷ & krodhanakunakhÅÓaÂha÷ TimUdgh10.2cd: capala khakhkhalaÓ caiva & hÅnÃÇga sÆcaka k«ayÅ TimUdgh10.3ab: vyÃdhinas tÃrkikaÓ caiva & nityÃcÃro paravratÅ TimUdgh10.3cd: kÃkasvaro alpavidyà & matsarÅ samayadÆ«aka<÷> %hyperm. TimUdgh10.4ab: antaja÷ sÃhasi [lubdha÷] & ÓyÃmadanto <'>jitendriya÷ TimUdgh10.4cd: gurudevadvijÃdÅnÃæ & nindake v­«alÅpati %em: nindako TimUdgh10.5ab: raÇgopajÅvi[piÓu]na÷ & [k«a-ta-gha]kÃmatatpara÷ %em: -jÅvi = jÅvÅ metri causa TimUdgh10.5cd: [t]Ãrk«akaïà nÃstiko v­ka & ada÷ krÆro svadharmaparivarjita÷ TimUdgh10.6ab: parodhà sevakaÓ caiva & païyastrÅ paradÃrak TimUdgh10.6cd: ...................................ÓuciÓ cÃpi saæsk­tÃ÷ TimUdgh10.7ab: putrakÃparaliÇgità / Ói«yÃïÃ[m avivarjayet] TimUdgh10.7cd: Óraddhà dÃno jitakrodha÷ & pra .......[fol.37v] TimUdgh10.8ab: Óucivi[dva/ddha]*sa & k­taghna÷ Óamatendriya÷ / TimUdgh10.8cd: ÓÃntÃtmà ÓivaÓaktÃ[Óca/cca] & satyavÃ[cÃ] d­¬ha[vrata÷] TimUdgh10.9ab: sahi«ïuÓ cojitam iti & k«aïadva...... TimUdgh10.9cd: [sa]masarve«u bhÆte«u & j¤ÃnÅ vigatamatsara÷ TimUdgh10.10ab: sadÃsaktagurudeva÷ & sarvaÓÃstrÃrthakuÓalÅ TimUdgh10.10cd: <...> ÓivaÓÃsanatatparaæ / TimUdgh10.11ab: saæsÃra..... karttà karuïikas tathà // TimUdgh10.11cd: mattÃÓÅgatasaÇgaÓ ca & vit­«ïas tyaktalolupa÷ \var{vit­«ïas\lem; \em; vit­stras \N} TimUdgh10.12ab: sarvopavÃsaniyama÷ & sayuktÃtmà priya*va÷ TimUdgh10.12cd: [cÃ**]dyÃvratasamyak & sÃdhu<÷> samayapÃlaka÷ TimUdgh10.13ab: praÓÃntagrahak­d vÅra÷ & ÓuddhÃtmà gurupÆjaka÷ TimUdgh10.13cd: suÓÅla<÷> ÓÃntiko <'>vÃgmÅ & brahmÃïo nÃnyavarïïaka÷ %em: nÃntyavarïaka÷ TimUdgh10.14ab: t­«kÃlo bhÃvi{ni}bhÆtasya & pa¤cake«u na dÃpayet TimUdgh10.14cd: suparÅk«itaÓi«ye«u & gupte sud­¬he hita¤ ca TimUdgh10.15ab: <...> etais tu varïïe«u dÃpayet %em: etair varïe«u dÃpayet TimUdgh10.15cd: t­ïavat manyase dravyaæ & gurorthe strÅputrÃdikaæ TimUdgh10.16ab: evaæ yo vartayec chi«ya÷ & sarvÃtmà ca nivedayet TimUdgh10.16cd: ete«Ãæ paramaæ tattvaæ & samadik«umaviÓ. TimUdgh10.17ab: [\fol.38r] tvatpriyÃrthe mayÃkhyÃtaæ & na deyaæ na parÅk«itam TimUdgh10.17cd: mÃtmà bahuvidhàdu«Âà & paratattvÃrtha... TimUdgh10.18ab: dravyeïa mayÃyÃvÃpi & sevà dharmeïa và puna÷ TimUdgh10.18cd: tattvopahÃra<æ> kurvanti & nÃbhinandati tattvaiva TimUdgh10.19ab: <...> ÃtmÃpratyayakÃrakà TimUdgh10.19cd: dhyÃyate yas tu yuktÃtmà& dvÃdaÓÃdvÃnatandritam TimUdgh10.20ab: aïimÃdyÃdisaæyukt[a÷} & sarvaj¤atvo prajÃyate TimUdgh10.20cd: t­vaktraæ pa¤cabhir viprai÷ & «aÂsaptëÂabhi÷ k«etriye TimUdgh10.21ab: daÓadvÃdaÓabhir var«ai÷ & vinmÆtradre«u dÃpa TimUdgh10.21cd: aparÅk«ito dÃtavyaæ & na ca nÃstÅkanindake TimUdgh10.22ab: mÃyÃni na tathà kuru÷ & na deyaæ yasya kasya cit TimUdgh10.22cd: yathà ayuktimattaÓi«yaæ & yadi tu<«ya>ti vai guru÷ TimUdgh10.23ab: na tasya kÃlam ÃkhyÃtaæ & sadya eva nibhedayet TimUdgh10.23cd: brahmaïo mÃyavÃyas tu & mlecchaÓ cÃpi na mÃyavà TimUdgh10.24ab: mlecchaÓ cÃpi pradÃtavyaæ & na tu *[yÃ] pradÃpayet TimUdgh10.24cd: Óivatulyasya -m- ÃcÃryo & loke cÃnugrahaæ kuru÷ TimUdgh10.25ab: dravyalobhe pariprÃpte & na tu bandhu{sva}janais tathà TimUdgh10.25cd: guru[æ] ya...[\fol 38v] [vÃ] & ta[ntu/ntra] yÃsyati saæsraha÷ TimUdgh10.26ab: adhyÃpana¤ ca vyÃkhyÃnaæ & guruÓi«yaprabodhaka÷ TimUdgh10.26cd: [pra]pÆ**tathà j¤eyaæ & d­«Âvà ca suciraæ guru÷ %prapÆjayet tathà j¤eyaæ ? TimUdgh10.27ab: nivedaye** & pÆjaye ca tathàguru÷ TimUdgh10.27cd: parÃsaækrÃntiyad devi & na dadyà ca sphuÂa priye %em: parÃsaækrÃntÅyaæ devi TimUdgh10.28ab: arthÃ[r]ttha[æ] ki¤ciÓaæ vedya & nadyÃnaÓi«ya suvrate % em: kilbiÓaæ TimUdgh10.28cd: a[nya?]thà ***«Ã & guhyagrantha praïÃÓate TimUdgh10.29ab: tasmÃn na deyaæ nÃkhyeyaæ & sÃragranthÃrthamok«adaæ iti timirodghÃÂane daÓama÷ paÂala÷ %këÂhayoga and am­tayoga devy uvÃca TimUdgh11.1ab: këÂhayogÃm­tayoga & dvÃbhyÃæ lak«aïam ÃdiÓet %em: ÃdiÓe÷ TimUdgh11.1cd: mok«adaæ sukhasÃdhya¤ ca & tan me brÆhi guïÃdhikaæ bhairava uvÃca TiUdgh11.2ab: pÆrvva<æ> yoga mayÃkhyÃtaæ & «a¬aÇga«a¬vidhaæ p­ye TiUdgh11.2cd: anekÃkÃrabhedena & dhyÃnamantrÃdikarmaïi TiUdgh11.3ab: këÂhakriyÃdhikan devi & am­tayogam {a}cintaye TiUdgh11.3cd: gaccha ti«Âha tato vÃpi & jagratasuptam eva ca %em: jÃgratsu«uptam eva ca, or better leave? TiUdgh11.4ab: karmÃbhiratayuktasya & nityayoga pravarttate TiUdgh11.4cd: mano -m- anyatra yu¤jÅtaæ & d­«Âim anyatra pÃtitaæ [\fol 39\r] TiUdgh11.5ab: tathà yoginaæ yoga & avyucchinna<÷> pravarttate %em: yogino yoga TiUdgh11.5cd: na ca dhÃraïà vedha¤ ca & nÃvÃhanavisarjanaæ TiUdgh11.6ab: sarvvÃvasthÃgato vÃpi & krŬamÃno 'pi yogina÷ TiUdgh11.6cd: icchayà vasate [']ra<ï>ye & icchayà janasaækule TiUdgh11.7ab: icchayà bhu¤jate bhogaæ & icchayà vratam Ãcaret TiUdgh11.7cd: yatraïÃrahitaæ yoga÷ & sarvakarmavivarjitaæ TiUdgh11.8ab: nÃta÷ parataraæ devi & manohlÃdakaram param TiUdgh11.8cd: tantravidyÃk«arair hÅnaæ & dhyÃnadhÃraïavarjitaæ TiUdgh11.9ab: cintayÃrahitaæ guhyaæ & susÆk«mÃm­tam uttamam TiUdgh11.9cd: evaæ yogÃm­tà devi & **Ãl labhyanti kaulikaæ TiUdgh11.10ab: am­tasamÃdhiparÃ÷ & abhyÃsà mok«adam bhavet TiUdgh11.10cd: abhyÃso paramayogaæ & samÃdhisp­«Âi* bhavet TiUdgh11.11ab: vimala {pu?]na paÓyati & <...> TiUdgh11.11cd: kadambagolakÃkÃraæ & ravikoÂisamaprabhaæ TiUdgh11.12ab: paÓyate dehamadhyasthaæ & vimalÃyà tu yoginaæ TiUdgh11.12cd: dÅ*ikhÃk«avamavarïïà & ÓÆlÃm vàkÃntitejasà TiUdgh11.13ab: paÓyate dehamadhyasthaæ & divyayogena yoginaæ TiUdgh11.13cd: sarvvadehasthitam paÓye & brahmÃï*[rvva?]gata**[\fol 39v] TiUdgh11.14ab: lo-kÃ-[m/n]Ã-[nu/nta]-ga-ta-mÃtmà & sarvavyÃpitordhordhvata÷ TiUdgh11.14cd: ekakaulikavistÃraæ & divya[yogasya] suvrate TiUdgh11.15ab: nÃnyatra paÓyate hy etat & sarvayoga[Ó/s]...«u %em: to aiÓa yogasamÃdhi«u ? TiUdgh11.15cd: kath[ya]mÃnam aÓraddheyaæ & kim ÃÓcÃrya¤ ca vismayam TiUdgh11.16ab: yasyeha sarvato divyaæ & Ãtmà samvetti pratyayam TiUdgh11.16cd: bhÃvabhrÃntapriyaæ j¤Ãnaæ & pratyak«a yÃ[vad] Ãtmani TiUdgh11.17ab: *yaæ d­«Âe tu pratyak«e & bhrÃntij¤Ãnaæ vinaÓyati TiUdgh11.17cd: evaæ paÓyati pratyak«e & rudraÓakti<æ> gurupriye TiUdgh11.18ab: yad uktaæ divyayoge«u & sidhyate nÃthà priye TiUdgh11.18cd: ÓaktihÅnaæ guruæ prÃpya & Ói«yasiddhi<÷> kuta÷ priye \var{-hÅnaæ\lem \em; -hÅne \N} TiUdgh11.19ab: mÆle na«Âe drumà devi & kuta÷ pu«paphalÃdi«u TiUdgh11.19cd: rudraÓaktisamÃve<Ó*> & guru÷ gurutaram param TiUdgh11.20ab: viditÃtmà priyedyuktaæ & sa guru÷ mok«adam padam TiUdgh11.20cd: paraloke tu và sarve & Ãgatà puna mok«adà % puna metri causa TiUdgh11.21ab: pratyak«apratyaya<æ> kaula[æ] & iha loke paratra ca TiUdgh11.21cd: aihikapratyaye yas tu & paralokam api sÃdhayet %hyperm. TiUdgh11.22ab: aihikapratyayaæ nÃsti & kuta÷ tatra paro bhavet TiUdgh11.22cd: evaæ[\fol 40r]...Ãnaæ & pratyak«aæ tu yadà bhavet TiUdgh11.23ab: guro vidyam ÃtmÃnaæ & trividhenÃntarÃtmanà TiUdgh11.23cd: **u**gurul*[tu?] & t[Ã]sa[dv/ddh]ipatanabha* TiUdgh11.24ab: [gurupra]***pÆjyà & yadÅcchet siddhim Ãtmana÷ \var{yadÅcchet\lem \em; yadicche \N} TiUdgh11.24cd: divyopadeÓadÃtÃraæ & ÃcÃryadevadurlabhaæ TiUdgh11.25ab: bahavo guravo yatra & ÓÆnyavÃkyam apratyaya÷ TiUdgh11.25cd: a*nÃni pramÃhÅna&marmaghnà keci yogina÷ TiUdgh11.26ab: keci ta[tdn¬]vÃvalopena & garvità j¤ÃnavarjitÃ<÷>{æ} TiUdgh11.26cd: keci mantreïa saætu«Âà & svalpa... TiUdgh11.27ab: adhamottama[jÃ]*Ãdau & nÃcÃryapraïave Óirà TiUdgh11.27cd: keci diÓanti guru devi & saæsÃrocchittikÃraka÷ %hyperm. TiUdgh11.28ab: lÃdevihÃray...&..k«a kathaæ bhavet TiUdgh11.28cd: rÃgadve«a-ahaÇkÃre & dviye dvi«anti parasparau TiUdgh11.29ab: kaulikaj¤ÃnasadbhÃvaæ & kuta÷ te«Ãæ varÃnane TiUdgh11.29cd: a.... <...> aÓaktan[n/t][a]pare yuktà %meter? TiUdgh11.30ab: kule na yuktaæ jÃti«u & kathyante mok«adà bhavet TiUdgh11.30cd: kaulikena vinà devi & divyacak«u na jÃ...[\fol 40v] TiUdgh11.31ab: ...te«Ã<æ> & kaulapatimahad bhavet TiUdgh11.31cd: aÓaktà yogapaÂhe ca & yoginÅ ca gaveÓayet TiUdgh11.32ab: ....¤ca & tÃv amok«o na vidyate TiUdgh11.32cd: .......tà & yukto yoge tu kaulikaæ TiUdgh11.33ab: jÃtÃdhika tathà yoga & sarvaiÓvaryaguïÃdhikam iti timirodghÃÂane ekÃdaÓama÷ devy uvÃca TiUdgh12.1ab: atra yogÃvatÃre tu & **yogà kramÃgatà TiUdgh12.1cd: liÇgapÆjà kathan te«Ãæ & mantratantrÃk«arÃdi«u bairava u TiUdgh12.2ab: susaæsk­tya guruæ si«ya & kathayet sakalaæ parà TiUdgh12.2cd: sÆk«mà caiva param paÓcà & samvedya ya*sambhave TiUdgh12.3ab: sthÆlan tu tadbhÃva proktaæ & ........ TiUdgh12.3cd: paraæ mok«apadaæ j¤eyaæ & divyaæ [bh]avyaæ tu putrakai<÷> TiUdgh12.4ab: na te«Ãæ m­nmayaæ liÇgaæ & na [Óailaæ] rÆpyakäcanam TiUdgh12.4cd: na citrasa[**liÇga] & [svadeh ... m] TiUdgh12.5ab: liÇga<æ> svadehe{«u} saæpÆjyaæ & dharmapuïyamahÃ[spadam?] TiUdgh12.5cd: yo... & ukto bhogan tu mok«a*æ [\fol 41r] TiUdgh12.6ab: ... & ... yogina÷ TiUdgh12.6cd: tasya pÆjyam adhordvena & ... TiUdgh12.7ab: .... TiUdgh12.7cd: ...gamok«an tu & icchÃsiddhi karoti iti TiUdgh12.8ab: yogeÓvaro yathepsayà & ........ TiUdgh12.8cd: ..pi bhavate mok«a& ........ TiUdgh12.9ab: nÃnyatra gamanaæ tasya & iti loka niÓcaya{æ}<÷> TiUdgh12.9cd: evaæ brahmÃï¬odarasthaæ & sarvva ...raæ TiUdgh12.10ab: kurute tu pa ...& ....ni«kalam TiUdgh12.10cd: sar**æ yoginaæ liÇgaæ & parÃÓaktir adhi«Âhitam TiUdgh12.11ab: Ãtma saævetti pratya[k«aæ] & sakalani«kalÃÓritaæ TiUdgh12.11cd: ...& sarvadevata-m-ÃÓrità TiUdgh12.12ab: sarvvÃtriÇÓasamÃpannaæ & sarvapratyak«apratyayam TiUdgh12.12cd: divya paÓyati yo deva & antarik«e [bh/ti]pratya... TiUdgh12.13ab: ...m­tkëÂhe & liÇga<æ> pratimam eva ca TiUdgh12.13cd: manu«yayoginà tais tu & yasya pudgalaliÇgÃk­ti%hyperm. TiUdgh12.14ab: divyacak«usthito yogÅ & paÓyanti ..... [\fol 41v] TiUdgh12.14cd: kiæ tasya pratimÃrÆpai÷ & yasya divyÃgatisthità TiUdgh12.15ab: paÓyanti divyaliÇgÃni & trailokyaj¤Ãnam uttamam TiUdgh12.15cd: kiæ karoti -m- iti liÇga & yasya ....tà TiUdgh12.16ab: brÃhmÃï¬a vetti dehasthà & trailokyodarasambhavam TiUdgh12.16cd: etal liÇgamahÃtmÃnaæ & yogendra pÆjayet sadà pratibimba¤ ca [t/bh]e... & ...s tu ...pratyak«aæ na*e & këÂhayogottarottara÷ amrtena vinà devi & yogendro *mate**æ gatalajjà iv{Ã} nÃrÅ &*i...... vijane kÃnte gupte và & ramate tu yathepsayà aÇganÃ-m iva nÃÇgÃni & ....tilÃlasà rama... & ... ..raktÃnuraktasya & ratyÃnandakarÅ priyà <...> vairÃgya<æ> [caiva] gacchati ....&...dhikaulakÅ hye... ...sadyapratyayakÃrakaæ ...sarva [\fol 42r] satya satya puna÷ .... iti timirodghÃÂane dvÃdaÓa÷ paÂala÷ samÃpta÷ \orn %J¤ÃnaÓula ... puprakÅrtità kriyÃÓaktisthito vi«ïu÷ & umÃsoma prakÅrtita÷ icchÃ<Óaktithit>....ÓaktiÓiva.... ..nìŠ& [vÃmÃ]ÓÃktiprakÅrttità brÃhmÅ caiva su«umnà & jye«ÂhÃÓakti prakÅrtità [madhya]sthà piÇgalà j¤eyà & ........ j¤ÃnaÓÆlam idaæ proktaæ & Óaktitrayasamanvitam bhittvà soma¤ ca sÆrya¤ ca & t­tÅyÃvahnimaï¬alam rekhatraya ta.... vyavasthità bhasme và salile vÃtha & j¤ÃnaÓÆlena vinyaset agnimadhye yajed yas tu & svÃyambhubhuvaneÓvaram yÆ...[\fol 42v] & trailokya[æ] sacarÃcaraæ <...> & yÃtà labhanti tatphalaæ somatÅrthe yajed yas tu & svayambhukÃyapÃlanam pÆjitan tena sarvasyà& ni«kala... pÃtÃla¤ ca mahÅcÃrddha&madhyÃhne candram ucchrayam ratnÃnÃæ pÆrïïa yo dadyà & yoginà Óaæsitavratam svadehe pu«pam eke. & ..labhanti tatphalaæ viÓuddhe samvidhasyÃ* & prajà tribhuvaneÓvaram abhÃvepraji....vairÃgyasadato*i... ..ryantaæ stuti k­tvàca ratnÃnÃæ pÆrïïa yo dadyàÃcÃrya koÂikoÂiji*... dehe Óivapu«pe ca dviguïaæ [gandha]saæyuktaæ & dhÆpenaiva caturguïam gandha[u«pamalÃbhena **i nyo h­daya / mÃæ [\fol 43r] «Âhi ...pivamantrapadecchayà ... sa taæ sunirmalaæ yojayet tatra -m- ÃtmÃnaæ & tantunàsaha yogavit ...lam pibet ... ...mantra / prÃïÃ[pt?]ike«u nÃdÃÓati / brahmahatyÃsahasrÃïi & hayamedhaÓatÃni ca ...pÃpenanyÃsak­... ÃtmÃnaæ *i* saæyojya & tula brahmà ïivadanti //\orn// \orn oæ nama÷ ÓivÃya // devyovÃca yad eta ni«kala... &...tanaæ ni«kalaæ nirmalaæ ÓÃntaæ & ni«prapa¤cam alak«aïam apratarkyam avijnneyam & vinÃÓotpattivarjitam kaivalyaæ kevalaæ ÓÃntaæ & Óuddham... karaïam yoganirmuktaæ & hetusÃdhanavarjitaæ tat k«aïÃd eva mucyante & taæ j¤Ãnam brÆhi ÓaÇkara yatra Óakti tadÃkÃÓaæ & dehasthaæ dehavarjita[æ] [\fol 43v] ..kathaæ deh[e?] kathaæ dehavarjitaæ kathaæ jÅvo sthito dehe & jÅva jÅva prakÅrttitam kena jÅvaty asau jÅva & kena mÃrgeïa saæcare sakalas tu kathaæ jÅvo & ni«ka bhavet kathaæ paÓyaty asau jÅvo & ki* jÅvasya bhojanam kutra vàlÅyate jÅvo & jÃyate ko tra -m- eva hi kiævarïïe kimpramaïan tu & jÅvasya ..... sarvam etan mayÃkhyÃhi & devadeva maheÓvara bhavasÃgarabandhÃt tu & Ãdimok«adaviprabho ÅÓvara uvÃca // vÃyus tejas tadÃ... saæj¤itaæ jÅva prÃïam ity uktam và & vÃlÃgraÓatakalpitam jÅva Óuklas tu vij¤eyaæ & yÃva sa[ttve]na saæyutaæ rajena...&...prakÅrttitaæ tamena tu samÃyuktaæ & jÅva k­«ïo bhave dhruvam jÅvaæ sattvasamÃyukto & ....te rajena tu sa[mÃyu]...&...bhu÷ tamena [tu samÃ]yukto & tadà pÃpe pravarttate nÃsÃ[gra]ïai.... [\fol 44r] *tu / h­tpadman tu ***tu & adhaÓ cordhva¤ ca dhà ...dharm... ..prÃïaÓ ca vij¤eyaæ & nÃsÃgraæ yÃva saæsthitam tatrastho ni«kala÷ prokta÷ & [yÃvano]ÓvÃsa[te puna÷] [Óva]sanasahasrayukto * & h­day... tasthavyomnÅ tadà lÅna & tÃva ni«kalatÃÇ gata÷ puna÷ ÓvÃsat­tÅyaæ tu & jÅvasya parikÅrtitam h­tpadmasuÓureïaiva & adho... taæ jÅva[me?]vaÓam ityuktaæ & Óivena paramÃtmanà yÃva na noÓvÃsa devÅ & tÃva ni«kalam ucyate %em: nocchvasanaæ... devi nÃsthito ni«kalo j¤Ã[tvÃ] & va[r/n/t?]ma.... nÃbhisthaæ sarvvakÃrye«u & h­disthaæ kÃryavarjitaæ vaktranÃsÃpuÂÃntastho & bhu¤jate vi«ayÃn prabhu÷ dehastham paÓyate jÅvo & jighrate ca Ó­ïot... bhukte ÓubhÃÓubhaæ jÅvo & dehe dehe vyavasthita÷ dehaæ tyaktvàyadà jÅvo & bahirÃkÃÓam ÃÓrita÷ tadà nirvi«ayo jÅvo & bhavate ..... [\fol 44v] tad eva nirbhayaæ brahmà & taæ dhyÃtvà sa sadÃÓiva÷ dhyÃtvàÓivam ajam nityaæ & mucyate pÃpapa¤jaraæ %em:-pa¤jarÃt ananto sarvvadehasthà & nÃsÃgravasthitaæ Óivam ...sarvabhÆtÃnÃæ & d­Óyante na calatk[­?]te nÃbhimadhyasthitaæ devÅ & siddhitattvasunirmalam Ãdityam iva dÅpyattarasthibhi÷ prajvalanti ca... ...cëÂamam bÅjaæ & jÅvÃkhyaæ dehasaæsthitam tenedaæ vyÃpya malinaæ & k«Åravan **i... ...karaïerÃtmakai g­hya & prÃïaprÃïasadaÇgakai÷ %em: prÃïÃpÃna-? ÓvÃsaniÓvÃsayogena & adhaÓ cordhva¤ ca lÅyate Óu«kapatraæ tu vÃtena & ...yathà / tathà bhrÃmyati jÅvÃkhyà & prÃïÃprÃïÃkhyÃnokaje prÃïÃprÃïasamÃyukto & jÅvo py eva h­di sthita÷ ÓvÃsani<ÓvÃs...> ... & puïyapÃpai samÃyutaæ antaryÃmÅ ÓaktyÃ[-tÃ-nÃ-da-re-cÃ-ne-ca d­-Óya-te] %bottoms missing ... [\fol 45r] ...nirgataæ / siddhakaulaæ ca vikhyÃtaæ & adha<÷>saæcÃravarjitam sva... ..natä caiva & pa[n?/t]itÃÓ ca viÓe«ata÷ ajarÃmarapadaæ vyÃptaæ & labhate cakram Ãgataæ natÅ... ...maï¬alÃdhikÃraæ & akulaæ yogam ÃÓ­tÃ÷ <...> ekapÃdukam eva ca / tathaiva pÆjaye nityaæ & ÃtmÃnas tu vicak«aïa÷ yena kaulÃrïïavaæ proktaæ & samsaæsÃrasyÃ...mok«adà cÃturyugÅ prati nÃtha & kaliyugÃ[tk«a]yantaka÷ tasya kaulam idaæ divyaæ & nirnnÃÓaæ tu kadà cana{÷} yena vyÃpta sadà sarvva.... ekam eva tu mÆlasyà & ÓÃkhà tasya -m- anekadhà tasya mÆlaprabhÃvena & prarohaæ sacarÃcaram ekabÅjan tu tattvasthaæ & ekÃkÃrasamÃsthitam vyÃpakaæ vyoma.peïa & anantam vimala prabhu÷ kÃraïan nirmmalasyÃnte & ÓÃÓvataæ rÆpa -niÓcala÷ nirÃtmeti nÃnÃkÃÓaæ & nirÃcÃrasvabhÃvata÷ «a¬varïïarahitaæ tatvanirÃla[\fol 45v]mbitolambaka÷ svabhÃve varttanirÆpaæ & svabhÃve piï¬amadhyama÷ nitya[bha]vya sadà yogÅ & sÃdhaye piï¬am uttamam ekÃÓramasamÃyuktaæ & ekasthÃnanivÃsinÅ na pÅÂhagamana¤ caiva & na balik«etram eva ca dehasthaæ pÅÂhak«etre tu & nÃnyak«etraæ paryaÂate balivahniparaæ yatra & tatrÃsau kula{sa}mudbhavam kulÃdhÃraÇ kulam pÅÂha & akulaæ k«etrapÃlakaæ na yoginÅmelaka¤ caiva & na tu caryÃvidhikramà ÓivaÓaktimahÃmelà & divyamelà sa ucyate na [dhyÃ]nayogapaÂÂÃsaæ & na yogadaï¬adhÃraïam na keÓava¤cana¤ caiva & mu¤jamekhalÃdikaæ na kaupÅnaæ vrataæ caiva & avyaktaliÇgavarjitaæ na saædhyà agnikÃrya¤ ca & na dravyaæ homakÃdikaæ dehasthan tu mahÃkuï¬aæ & jvalantattajamaï¬alaæ kÃlÃnalapratÅkÃÓaæ & vidyutkÃntisamaprabha÷ samaya[ÓatayogÅÓi... ]jagasÃÓaya÷ anÃdhikramasamprÃptaæ & kulabhedena nir** ki.......siddhÃnta...bhairava[p/v]rat... [\fol 47r] varjanà và prayatnena & ekÃkÃrapadÃsthitam sarve«Ãæ ta... ...samudre.. ...te yadvat / mahÃmÃrga yadà d­«Âvà & sarvatattva na saæÓaya÷ ekÃkÃrasthitaæ tattvaæ & vyÃpti[vyÃpa]kasaæthitam etat kaulam idaæ divyaæ & ÓivaÓaktisamanvitam siddhÃÓ ca yoginÅ caiva & sarvapÅÂhasamÃÓ­tÃ÷ pÆjayet kulamÃrgeïa & vyomasthitayena vyÃptaæ samanuprÃptam idaæ divyaæ & yat kulaæ pÅÂham uttamam na tasya yantramantrÃïi & nak«atramantrasÃdhane sa paÓyate samarasaæ & vÃÇmayaæ sacarÃcaram samatvà vÅtarÃgan tu & udÃsÅ ÓÃntacetasà % tathà vaktravinirmuktaæ & gurubhakti samÃhitaæ samaya pÃlayen nityaæ & ekÃkÃrapadÃsthitaæ tadÃtmakaulam ÃyÃnti & nirvÃïaæ padavÃpnuyÃt %em: nirvÃïaæ padam ÃpnuyÃt tä ca acchayà yogÅ & nirÃcÃrapade sthitaæ sa mukti sarvatattve«u & mukti saæsÃrabandhanÃt ajarÃmarapadaæ vyÃptaæ & tadà mukti na saæÓaya÷ divya[pi]<ï¬o>[\fol 47v] bhaved yogÅ & valÅpÃlitavarjita÷ parya«Âanti gaganÃbhogà & sadevÃsuramÃnu«Ãæ % em: paryaÂati na puna÷ badhyate te«Ãm & padmapatram ivÃmbhasà etan tu vimalan divyam & paÓÆnÃn timirÃpahaæ j¤Ãtavyaæ siddhakaulaæ tu & siddhanÃthena bhëitam na candraravimadhyasthaæ & na vahnipavanaæ tathà upadeÓena taæ gamya & guruvaktre vyavasthitaæ avikalpaæ na g­hÅta & ÓrÅmukhena vinirggata÷ ananta<æ> vimala<æ> ÓÃnta<æ> & hetulak«aïavarjita÷ kathitaæ mÅnanÃthena & etad yoga<æ> sudurlabham ete yogasadbhÃva<÷> samÃpta÷ // bhairava uvÃca na nÃbhih­daye caiva & na kaïÂhenaiva tÃluke nan lalÃÂe varÃrohe & ghaïÂikÃgre na vidyate brahmarandhrapravÃhena & na mok« naiva sÃdhane dvÃdaÓÃnte na cittasya & dvitÃ** na bhÃvanam manasà tattva*yeïa & na mok«a na ca vidyate buddhinetra bhavet ki¤ ci & buddhibandhavikalpanà gu..ye varÃrohe & ...ma vidyate .... [\fol 48r] malamÃlà tathà varïïa & jÅvaÓakti varÃnane uccÃraye... ...rvatattvarÆpeïa & te«Ãæ mok«o na vidyate yà sàgranthi mahÃbhÃge & j¤ÃnarÆpaparÃparaæ j¤Ãtvàgranthi mahÃdevi & anyaj¤Ãna... cak«u[÷]Órotraæ tathàghrÃïa & vaktra g­hya sadorgati÷ nìŠdivya sureÓÃni & j¤atvà vyÃptaæ sacarÃcaraæ pÆrakakumbhaka¤ caiva & recakan tu t­tÅyaykam varjayet tÃni devi & yadi -m- iccha siddhim uttamam % em: vÃrjayet tÃni tu devi yadÅcchet siddhim... athÃta sampravak«yami & yathà tattvasya lak«aïam na cetà na ja¬ÃÓ caiva & nÃtm<Ã> paras tathÃ{Ó} caiva bharitÃvasthÃsampÆrïïa&sarvvaj¤ena ÓrÅdhÃriïÅ na ÓÆnyaæ na pratyak«aæ & na dÆre nÃpi madhyame bharitÃvasthÃsampÆrïïa&sarvvaj¤ena ÓrÅdhÃriïÅ na dehe gagane nÃpi & lolÅbhÆte naiva ca eta yat ka ci nirmuktaæ & sÃvasthà kaulikà gatà % em: kaulikà matà [\fol 48v] etÃvasthà parityajya & pÆrïïÃvasthà mahÃsukha bharitÃvasthÃmantrÃs tu & yo janÃti sa kaulikaæ ekÃkÃragatà ÓÃntà & parÃparasya tatvasya // \orn // %List of deities prayÃge veÓyà / vÃrÃïasyÃæ dhÅmara / kolakaæ dunÅ / aÂÂahÃse khaÂinÅ / jayantyÃyä *mbinÅ / eritrà cchipiïÅ / ekambà bhÃlinÅdevÅ koï¬e mÃlinÅ / ÓrÅmadanapÃda / ÓrÅbhaÂÂapÃda / ÓrÅkÃlavyà / ÓrÅ...ravvà / ÓrÅ-Ãnandavvà / ÓrÅnantavvà / ÓrÅvanadavvà / ÓrÅmacchandapÃda / ÓrÅbhoÂÂapÃda / ÓrÅhariïapÃda / ÓrÅdhavalapÃda / ÓrÅvyÃghrapÃda / ÃkhyË / illË / uhË / [si]«Ã‹ / dhisË / esË / ÅhË / brÃhmaïÅ / mÃheÓvarÅ / kaumÃrÅ / indrÃïÅ / [vai«ïavÅ /] vÃrÃhÅ / cÃmuï¬Å / mahÃbhairavalak«mÅ / %Here begin the NirvÃïakÃrikà amala....lÃcai... [\fol 49r] ***[ptÃ?] yathà devÅ vipula÷ k­ta...vibuddhatatk«aïÃdevÅ.... jÅvo py eva yadà devÅ & puïyapÃpais tu ve«Âita<÷> j¤Ãnavij¤Ãnayogena & .... ... ...ccÃryaÓivo devÅ & likhyate na ca paÂhyate puÂadvayavini«krÃnte & vÃyu putra pralÅyate sa muktita<÷> paraæ brahma & taæ Óiva<æ> paramam padam mukhÃgre ya÷ [pa]ramaæ sÆk«maæ & d­Óyate vyomamadhyayaæ %em paraæ...madhyamam nÃsÃpuÂavini«krÃnto & vÃyu tatra pralÅyate tas tu saæsthaæ mana k­tvà & ta dhyÃyasva varÃnane sa Óivas tu **rtti & sa mok«amok«adaæ Óvase vanivyÃmantraya proktaæ nÃsÃgre tu vyavasthitam //nirvÃïakÃrikà //