Timirodghàñana (plus short Nirvàõakàrikà at the end) Based on a ms. preserved in the National Archives, Kathmandu (NGMPP A35/3) Late Licchavi or early Kuñila script on palmleaf Photocopy kindly supplied by Diwakar Acharya Input by Somadeva Vasudeva NOTE: s/÷ conflation silently standardised -x marks jihvàmålãya, -f marks upadhmànãya anusvàra and visarga are frequently missing, or misplaced plenty of ai÷a sandhi, morphology and syntax, seems to me a pretty archaic Kaula text This work is quoted by Abhinavagupta in the परात्रिंशिकाविवरण: PTV p.201: पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर् मुहुः । Also quoted by क्षेमराज: पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ॥ SivSV_1.4:10 || इति श्रीतिमिरोद्घाटप्रोक्तनीत्यनुसारतः ॥ SivSV_1.4:11 || This passage is evidently on one of the missing folios. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ %Chapter 1: introduction, %visualisation of 5-faced, 16-armed Bhairava % [[fol.26r2]]\orn oü namo महाभैरवाय ॥ TiUdgh1.1ab: कैलासशिखरे रम्ये & सिद्धचारणसेविते TiUdgh1.1cd: सिद्धयोगीसमाकीर्ण्णे & नानाद्रुमसमन्विते TiUdgh1.2ab: अप्सरोगणसङ्कीर्णे & यक्षगन्धर्वसेविते TiUdgh1.2cd: नाना**समाकीर्ण्णे & नानाधातुविचित्रिते TiUdgh1.3ab: अनेकशिखराकीर्णे & गणगन्धर्वसेविते TiUdgh1.3cd: सहस्रकिरणोपेत&तप्तकांचनसप्रभः %एम्.: -प्रभे TiUdgh1.4ab: रिषिभिश् चैव सेवित्[e] & सिद्धगणनिषेविते TiUdgh1.4cd: कर्ण्णिकारवनान्तरं & पुष्पितचम्पकादिभिः %एम्.: -आन्तरे TiUdgh1.5ab: सर्जार्जुनकदम्बैश् च & पाटल्याशोकशोभिता %एम्.: -शोभिते TiUdgh1.5cd: तत्र तस्मिं गिरे रम्ये & स्थितः स**या सह % स-उमया सह? TiUdgh1.6ab: विचित्रे रत्नखचित{ü} & आसनाकाञ्चनामये TiUdgh1.6cd: कपालमालिनं देव<ü> & पञ्चवक्त्रञ् च सेवितम् \testim{\Cf \SvaTa 2.88ff.}%ऐश subj./obj. confusion TiUdgh1.7ab: भुजषोडशसंयुक्तं & कले द्वौ द* [[fol26v]]लोचने TiUdgh1.7cd: जटाबद्धोर्ध्वमकुटं & शशाङ्ककृतशेखरं TiUdgh1.8ab: पिङ्गकेशमहाघोरं & ज्वलन्तम् इव पावकम् TiUdgh1.8cd: नागयज्ञोपवीती च & महाघोनासकुण्डल[ü] %एम्.: -ओपवीतिनम् TiUdgh1.9ab: कटकनागराजेन्द्र&केयूरै<þ> कटिसूत्रकै<þ>% कटक=अङ्गद TiUdgh1.9cd: शोभते देवदेवेशं & उमादेहार्धधारिणम् TiUdgh1.10ab: खड्गाङ्गधारिणं देव<ü> & शूलपाणिभयानकम् TiUdgh1.10cd: [महा]स*धरं वीरं & तथा वज्रासिधारिणम् TiUdgh1.11ab: शक्तिपरशुहस्तश् च & अक्षमालाविभूषितम् \var{-hasta÷\lem \em; hastà÷ \N} TiUdgh1.11cd: महाशवकरांभोज&सुकृतकर्ण्णिपूरितं \var{महाशवकरांभोज\lem \em; महाशवकरे भोजनं \N}\testim{\SiYoMa 6.22cd; \TaSaBha 4.18cd}\com{सुकृतकर्ण्णिपूरितं:: ऐश for: कर्णपूरीकृत, ``made into earrings''.} TiUdgh1.12ab: गजचर्मोत्तरीयञ् च & घण्टाहस्तभयानकं \var{ghaõñà-\lem \em; ghaùñhà \N} TiUdgh1.12cd: व्याघ्रचर्म्मपरीधानाद् & दुष्प्रेक्ष<ü> तृदशैर् अपि TiUdgh1.13ab: कोटराक्षमहाशस्त्रः & महामुद्राविभूषिता TiUdgh1.13cd: लेलिहान्तमहाजिह्वा&संसारोसृष्टिकारकः %or should it be असृष्टि? TiUdgh1.14ab: कपालं वामहस्तस्थः & तथाट् डमरुकं करे TiUdgh1.14cd: चक्रपाणिधनुश् चैव & सरोद्यनकरे तथा %एम्: शरोद्यत- ? TiUdgh1.15ab: प[द्म?]हस्तसषीनञ् च & तथा भट्टारिकङ् करे %एम्: भट्टारिकां? TiUdgh1.15cd: हसन्{तं} किलकिलायन्तं & महाभीमो [']ट्टहासितम् TiUdgh1.16ab: भैरवं रूपम् आस्थाय & महायोगिभिर् आवृतः TiUdgh1.16cd: एवं sukha... [[1 folio missing]] [[fol. 28r]] ...kaulikasya ca अमृतम् मूर्खस्य शास्त्रसद्भावम् & कुमारीस्त्रीसुखं यथा तथा पापिष्ठपुरुषः & कौलिकस्य परा<ï>मुख<þ> एव अज्ञानमूढ्<à>s तु & शास्त्रजालेन मोहिता<þ> न जानन्ति परानन्द<ü> & कुलज्ञानपरामृतम् \var{-àmçtam\lem -àmçtà \N} % %standard kaula liïga-rejection passage: % यथेष्टसिद्धिदं देवि & इच्छाशक्तिर् अधिष्ठिता येन येन तु वेशेन & येन तेन व्रतेन वाट्  न यत्र नानचाचार&द्वैताद्वैतयथेप्सया अवसरे तु यदाहं & तदाहञ् चरुकोपमं गृहस्थो ब्रह्मचारी वाट् & [सवासा**]रूपि वा यथेप्स वर्त्तमानस्य & यत्र तत्र स्थितो पि वा यथा तथापि देवेशि & गुरुगुरुतरस्विनम् रुद्रशक्तिसमावेशा[t] & कौल्[एयोणि]न सिध्यति %एम्: कौलयोगेन सिद्ध्यति? \orn इति तिमिरोद्घाटने द्वितीयः पटलः % % %पटल 3 praises kaula against vaineya (ordinary शैव) % भैरव उवाच ॥ TimUdgh3.1ab: ग्रन्थार्थ<ü> वदते लोके & अन्यथात्माट् समाचरे TimUdgh3.1cd: [विद्याः*]पण्डित्यैर् & गर्व्विता कुगतिर् गता TimUdgh3.2ab: अक्षरार्थेन सन्तुष्टा & वेदशास्त्रार्थचिन्तका TimUdgh3.2cd: न विन्दति परं शान्तं & मोहिता अर्थपण्डिता TimUdgh3.3ab: ***[[fol28v]]स्य कुतो ज्ञानं & ग्रन्थकोटिशतैर् अपि TimUdgh3.3cd: कर्पूरकुंकुमादीनि & खरोवाहि निरर्थकः%? TimUdgh3.4ab: विनयासिद्धाभिश् चैव & बहव क्षिप्य मोहिता % on vinaya, vaineya see also Taâl 37.28 TimUdgh3.4cd: kaula[k]**रानन्दं & न विन्दन्ति वरानने TimUdgh3.5ab: मन्त्रतन्त्रेषु सन्तुष्टा & किञ्चि स्वादितप्रत्ययः TimUdgh3.5cd: अप्राप्य कौलिकज्ञानं & सन्तुष्टा विनये नरा<þ> TimUdgh3.6ab: शुक्लपीता[दि]**ष्ठ्[à/o] & अन्यम् वा कटुकादिकम् TimUdgh3.6cd: कुण्डला वर्त्तुलाकारा & दहनाप्यायनन् तथाट्  TimUdgh3.7ab: एवमादि तथा चान्य & भूतशुद्धि तथापरा TimUdgh3.7cd: बिन्दुनाद तथा [शक्ति] & सूक्षूंस्वाध्वानम् eva ca %stages of उच्चार? TimUdgh3.8ab: ज्ञानतत्त्वविधि<ü> ज्ञात्वा & शैवासन्तुष्टमानवाः TimUdgh3.8cd: कौलिकं तु सर्वे सङ्ग्<à> & योगिनीनाम् महात्मना %मेत्रि चउस for महात्मानः ? TimUdgh3.9ab: [वैनेयिक्<आस्> त]था कीटा & पशुत्वं परिकीर्तिता<þ>ñ %V's are worms! TimUdgh3.9cd: सौवर्णमृन्मया चापि & गजस्य मशकस्य च TimUdgh3.10ab: तादृशमतेन-n devi & kaulavainyikasya ca %defective syntax. The passage presumably intends to compare gold and elephant to the kaula, and clay and mosquito to the vaineya. TimUdgh3.10cd: गगनेषु पराचन्द्र&संग्र*षु गजं यथा TimUdgh3.11ab: तथाट् शोभते कौलीश & भ्रमन्त पृथिवीतले TimUdgh3.11cd: रञ्जि[t]ओक्षरसंयुक्तं & कौलविद्याक्षरान्वितं TimUdgh3.12ab: ध्यानचिन्तामणिर् योगं & acintyaci [[folio missing]] %chapter 4 how ÷akti manifests (with symptoms) in the body % TiUdgh04.1ab: [[fol.30r]] dehe katham bhavet TiUdgh04.1cd: संशयो मे महादेव & एतत् कथय सुरेश्वर{þ} भैरव उवाच TiUdgh04.2ab: सर्व्वव्यापी तु सा देवि & हृदये सर्वदेहिना[ü] TiUdgh04.2cd: ज्ञानोपदेशरत्नेन & बोधिता स विबुध्यति TiUdgh04.3ab: यो सौ व्यापकरूपेण & शिवशक्तिसमेक्[ù]अतौ TiUdgh04.3cd: रुद्रशक्तिर् इयं देवि & आवेशगुरुमुखे स्थितं %hypermetrical TiUdgh04.4ab: yo sau acintyam ity आहु<þ> & शिवं परमकारणः TiUdgh04.4cd: तस्ये[÷]आनिर्गता शक्ति & नादबिन्दुप्रभेदिनी TiUdgh04.5ab: तस्योच्चारितमात्रेण & प्रत्ययश् चोपजायते TiUdgh04.5cd: kar[mm]at**हपिण्डं तु & तस्य स्तोभ प्रजायते TiUdgh04.6ab: आभ्यासे दिव्य विद्यते & दिव्य देवि तनुस्थितं TiUdgh04.6cd: तस्य मासे{s} तृभिर् देवि & योगिनी[भेद]दर्शनं TiUdgh04.7ab: पश्यते दिव्यदेवाश् च & विमानस्थो वरानने TiUdgh04.7cd: यथाभ्यासतया देवि &यथासृष्टि प्रवर्त्तते %सृष्टिबीज intended? TiUdgh04.8ab: हृदयं कम्पते पूर्व्वः & तालुकोच्चारम् एव च TiUdgh04.8cd: शिरञ् च भ्रमते न सा & सृष्टिसंक्रान्तिलक्षणं TiUdgh04.9ab: एकैक भ्रामयेद् [एवं] & अङ्गप्रत्यङ्गसन्धिषु TiUdgh04.9cd: घूर्म्मिताट् सर्व्वदेहो ऽयं & कौलविद्याप्रभावतः TiUdgh04.10ab: ***[[fol.30v]] नि विकाराणि & अवस्था कुरुतेप्सया %double sandhi TiUdgh04.10cd: तेषु तेषु न भेतव्यं & क्रीडते परमेश्वरी TiUdgh04.11ab: न च भूतपिशाचां वा & न मोहेन च पीडिता TiUdgh04.11cd: न चा*h*निरुद्धे गं*&*च पीडा विमुच्यते TiUdgh04.12ab: इच्छाशक्तिस्वरूपेण & गुरुं भवति योगिनः TiUdgh04.12cd: रत्यानन्दकरी देहे & सर्व्वपापहरिम् परा TiUdgh04.13ab: पुत्रमित्रकल*णि& शा&*इधनस*यं TiUdgh04.13cd: इष्टा अनिष्टता यान्ति & योगस्वादितमानसा TiUdgh04.14ab: पश्यते दिव्यदेवाश् च & विमानस्था वरानने TiUdgh04.14cd: मन्त्रतन्त्रकृतावेशा&***ष्टम् अचेतनम् TiUdgh04.15ab: रुद्रशक्तिसमावेशं & नित्यावेशम् अचेतनं TiUdgh04.15cd: दिव्यदेवैश् च संयोगा & परमानन्दकारणम् TiUdgh04.16ab: ब्रह्माण्डा[दर]प्र[कृ*]&भुक्तिमुक्तिफलप्रदा TiUdgh04.16cd: रुद्रशक्तिसमावेशं & शब्ददृष्टिषु जायते TiUdgh04.17ab: न जानाति दिवारात्रौ & युक्तयोगो वरानने TiUdgh04.17cd: क्षुधातृष्<õ>अं न जानन्ति & अङ्गपीडा न तस्य वै TiUdgh04.18ab: जायते हृष्टितुष्टिञ् च & सदा आनन्दम् एव च TiUdgh04.18cd: कुरुते चेतनायुक्तो & मुद्राबन्धम् अनेकधा TiUdgh04.19ab: कम्पनं गेयनृत्यञ् च & विकारबहुविधस् तथा % hypermetrical TiUdgh04.19cd: [[fol.31r]] kurute मलविकारेण & बहुजन्यास्वयङ्कृतं TiUdgh04.20ab: धुनते च मलसर्द्ध&पराशक्तितनुस्थितं TiUdgh04.20cd: असत्ययदित{ü?]वे चोक्तं & दि[ष्ट्या] नैव प्रवर्त्तते TiUdgh04.21ab: योगचिह्नन् न पश्येते & न विद्याक्रमिता क्वचित् TiUdgh04.21cd: क्रमिताट् यदि भवे तस्य & ततः पश्यति निश्चितं % hypermetrical TiUdgh04.22ab: अन्यथा शास्त्रकोटिषु & एवंविन् न प्रवर्तते इति तिमिरोद्घाटने चतुर्थः पटलः ॥\orn % % %कौलज्ञानोपदेश and its rewards % bhairva उवाच % TimUdgh5.1ab: शृणु देवि अधोर्ध्वेन & कौलज्ञानोपदेशिकं TimUdgh5.1cd: गुरो-पदेशलब्धं तु & भुक्तिमुक्तिफलप्रदं %weird सन्धि गुरोपदेश- or is it meant to be गुरोः+उपदेश- TimUdgh5.2ab: यदा संक्रामितज्ञानं & तदा मुक्ति<þ> सुनिश्चितं TimUdgh5.2cd: कुलालचक्रवद् देवि & क्रमति देहपञ्जरः TimUdgh5.3ab: [अनु**à*]ये सत्वाट् & ज्ञानवीर्याप्रकाशितं TimUdgh5.3cd: भुञ्जते विविधा भोगा & भुक्तिमुक्तिफलप्रदं TimUdgh5.4ab: आकर्षणवशीकरणम् & विद्वेषोच्चाटनमारणं %hyperm. TimUdgh5.4cd: राजसम्माननञ् चैव & स्तोभस्तम्भादिवास् तथा TimUdgh5.5ab: कुरुते प्रत्ययं [ह्येतं?] & वाचासिद्धिम् अनेकधा TimUdgh5.5cd: मन्त्रतन्त्रेषु ये चोक्ता & ते पि विद्या प्रयच्छति TimUdgh5.6ab: श*कर्मासु संसिद्धा & सर्वकर्मफलप्रदा TimUdgh5.6cd: सर्वतन्त्रोत्तम्[आव्*]à & सर्ववर्णेषु भेदिता TimUdgh5.7ab: मृतसंजीवनी शुभा & स्तोभाकर्षे तु चारुणा %ओरन्गे TimUdgh5.7cd: स्तम्भ**निपीताभा& सधूमोच्चाटने स्मृता %yellow TimUdgh5.8ab: रिपुमृत्युकरा कृष्णा & सङ्क्रामे रक्तवर्णिका %black, red TimUdgh5.8cd: श्रिया विभाति पद्माभाट् & मुक्त्वां <*> कान्तितेजसा TimUdgh5.9ab: अणिमालघिम्ठचैव & महिमां प्राप्तिर् एव च TimUdgh5.9cd: प्राकाम्यशिवतत्त्वञ् च & वशित्वं यत्र कामताः TimUdgh5.10ab: श्रवणादर्शनादरं & अष्टमं परिकीर्तितम् TimUdgh5.10cd: कौलिविद्याप्रभावेन & ऐश्वर्याष्टगुणाम् भवेत् %एम्: कौलविद्या- TimUdgh5.11ab: उत्पद्यते गुणा येन & तम् प्रियं कथयाम्य् अहम् TimUdgh5.11cd: द्वादशानि च श्लोकानि & [*दितासर्व्वद]र्शनं %मुद्रिताः । गदिताः । उदिता ? %``taught in all sciences''? or ``said to be the essence (sarvaü=sarvasvaü) of all schools''? % TimUdgh5.12ab: गोपितव्यं प्रयत्नेन & लेखकेन न लेखयेत् TimUdgh5.12cd: द्वादशानि च श्लोकानि & सप्ताहेन वरानने TimUdgh5.13ab: नापठे दीयते तस्य & कर्ण्णाकर्णे [तु] सञ्चरेत् TimUdgh5.13cd: तं लब्ध्वाट् तु भवे सिद्धि & उच्छरे सृष्टिसमरसं%hyperm. TimUdgh5.14ab: तत्क्षणा बन्धते मुद्रा & खेचरी तु न संशयः TimUdgh5.14cd: एक<ü> सृष्टिमयं बीजं & एक्<à> मुद्रा तु खेचरी [[fol. 32r]] TimUdgh5.15ab: द्वाव् एतौ ज्ञायते येन & सो पि शान्तपदे स्थितं %cf. Tâ32.64 TimUdgh5.15cd: तत्पदे संस्थितो योगी & त्रैलोक्यम् अपि दर्शयेत् %=पश्येत्? TimUdgh5.16ab: उत्पद्यन्ते क्षणाद् एव{þ} & तृष्काल[ज्ञाति]<þ> सम्भवेत् इति तिमिरोद्घाटने पञ्चमः पटलः %Cihna's of रुद्रशक्तिसमावेशः % देव्य् उवाच TimUdgh6.1ab: काट् सा संक्रामते शक्तिः & कानि चिह्नानि दर्शयेत् %archaic gupta style r÷a! TimUdgh6.1cd: sa*स्तोभ्हाविकाराणि & कुरुते देहसंस्थिताट्  TimUdgh6.2ab: कथं संक्रमिता ज्ञेयाट् & संक्रान्ताट् काट् विधीयते TimUdgh6.2cd: कथ<ü> चोक्रम[ण]रत्ना & अधोर्ध्वेन कथं व्रजेत् TimUdgh6.3ab: ***ति कथं ज्ञेयाट् & केन कालेन सिद्धिदा TimUdgh6.3cd: सिद्धस्य कानि चिह्नानि & एतत् कथ परमेश्वर{þ}%hyperm. bhairava उवाच TimUdgh6.4ab: या साट् व्यापकरूपेण & ब्रह्माण्डे सचराचरे \var{brahmàõóe\lem \em; brahmàõóo \N} TimUdgh6.4cd: व्यापयित्वा अधोर्ध्वेन & सर्व्वव्यापि तु सा स्मृता TimUdgh6.5ab: सबाह्याभ्यन्तरे देहे & सर्वजन्तुषु संस्थिता TimUdgh6.5cd: सदाचार्योपदेशेन & परदेहे तु संक्रमे TimUdgh6.6ab: स्थितिगति अधोर्ध्वेन & देहसंक्रान्तिलक्षणम् TimUdgh6.6cd: अधसंहारसंक्रान्ति & ऊर्ध्वसृष्टि वरानने TimUdgh6.7ab: स्थितिगतिस्थिताम* &[[fol.32v]] तृधा योग<þ> प्रवर्त्तते TimUdgh6.7cd: एवं क्रमेण वेधव्यं & त्रिविर् एकेन-m आदिशेत्% एम्: त्रिभिर् TimUdgh6.8ab: देहव्याप्यम् अधोर्ध्वेन & पराशक्ति<þ> प्रवेशयेत् TimUdgh6.8cd: यस्यैतानि तु चिह्नानि & स गुरु*क्षदा स्मृता % एम्: स गुरुर् मोक्षदः स्मृतः %मोक्षद is a known type of àcàrya, %is this intended here? TimUdgh6.9ab: कृत्वा सर्व्वोपचाराणि & आत्मनेन धनेन वा %आत्मनेन! TimUdgh6.9cd: ग्राह्य तत्परसंज्ञानं & गुरुवक्त्रेषु संस्थिता TimUdgh6.10ab: कौलोपदेशरत्नेन & योगिना दिव्यदर्शनां TimUdgh6.10cd: पश्येन् निमीलिताक्षेस् तु & punaf प्रत्यक्षदर्शनात् TimUdgh6.11ab: योगिनी प्रथमं छाया&मात्र<**> पुनः पुनः %ह्य्पोम्. TimUdgh6.11cd: यथा चाभ्यासते योग<ü?> & तथारूपं प्रवर्त्तते TimUdgh6.12ab: <8> & पश्यति कृष्णरूपिणी TimUdgh6.12cd: रौद्री वा सौम्यरूपेण & नानाभरणभूषिता TimUdgh6.13ab: दृष्टानष्टे स्थिता चैव & बहुरूपेण [दृ]श्यते % TimUdgh6.13cd: अन्तरिक्षस्थिता नित्यं & सर्व्वे पश्यन्ति मातरम् TimUdgh6.14ab: रौद्रभैरवरूपेण & बहुयोगिपरिवृतां TimUdgh6.14cd: योगेश्वरपुरञ् चैव & आत्मानन्द[þ] स पश्यति TimUdgh6.15ab: कौलिकं योगरत्नेन & सम्प्राप्तेन वरानने TimUdgh6.15cd: पृथिव्यां नास्ति तं द्रव्यं & यन् दत्त्वा निरणीभवेत् TimUdgh6.16ab: कौलोपदेशदातारं & दुरूभं (?) गुरुमोक्षदं [[fol. 33r]] TimUdgh6.16cd: छेदयेद् यस् तु संसारं & तस्य देयम् अतत्परं TimUdgh6.17ab: कौलज्ञानामृतं दिव्यं & बहुभेदेषु संस्थित<ü> TimUdgh6.17cd: तन् मया कथितं स्वल्पं & कोटिभेदेषु दृश्यते TimUdgh6.18ab: सप्तविङ्शतिवर्षेषु& कथिता सिद्धिखेचरी % एम्: कथितः सिद्धखेचरी TimUdgh6.18cd: नित्याभियुक्तयोगीश<þ> & शीघ्रम् एव स सिद्ध्यति TimUdgh6.19ab: एवं सर्व्व<ü> मयाख्यातं & य[t त्व]या पृच्छितं प्रिये इति तिमिरोद्घाटने षष्ठः पटलः % %yogic vision of the triple universe in the sky % devy उवाच TimUdgh7.1ab: कथितन् ते महादेव & कौलयोग<ü> सुविस्तरं %no it has not! TimUdgh7.1cd: क्रमेण दिव्यरूपाणि & दृष्ट्वा mokùax कथम् भवेत् \var{mokùax\lem \em; mokùaï \N} भैरव उवाच TimUdgh7.2ab: नित्याभियुक्तयोगीशः & त्रैलोक्यम् पश्यते <'>खिलम् TimUdgh7.2cd: भिन्न<ü> पश्यति ब्रह्माण्डं & तस्य्[ओर्ध्वे]* शिवं व्रजेत् %-ओर्ध्वेन ? -ओर्ध्वे तु? -ओर्ध्वे च? TimUdgh7.3ab: प्रथमे पास्य्ति रूपं & स्वप्नान्ते चक्षुमीलिते %चक्षु मेत्रि चउस TimUdgh7.3cd: सतताभ्यासयोगेन & प्रत्यक्षदेवदर्शनम् TimUdgh7.4ab: वाचापि श्र्णोति तेषां & स्पर्शश् चागन्धम् एव च% वाचापि contracted sandhi for vàcàm api, àgandhaþ ``even upto smell'' TimUdgh7.4cd: बलोत्कटस् तु योगीशः & सत्याधिष्ठितमानसः TimUdgh7.5ab: दर्शय दिव्यरूपिणी & सर्वलोकस्य चाम्बरे TimUdgh7.5cd: आश्चार्य<ü> कारये & [[fol.33v]] यथेष्ट<ü> कारये सुधी TimUdgh7.6ab: ग्रन्थार्थेन तु संयुक्तं & वेदान्तेन तु संयुतं TimUdgh7.6cd: काव्यं करोति ललितं & सालङ्कारमनोहरं TimUdgh7.7ab: क्षोभय{n}ति जगत्सर्वं & रञ्जिकाचाररञ्जितं TimUdgh7.7cd: स्त्रीपुरुषम् आवेशञ् च & गेयं चैव मनोहरं TimUdgh7.8ab: दिव्ययोगस्थितं योगी & मनोन्मानेन पश्यति TimUdgh7.8cd: पाताले नागलोके च & दिव्या त्रिभुवनानि च TimUdgh7.9ab: मा[नु]षाणि विचित्राणि & तृणगुल्मलतानि च TimUdgh7.9cd: द्विपदञ् चतुष्पदञ् चैव & जलचारीम् अनेकधा %hyperm. perhaps em: द्विपच्चतुष्पदं चैव TimUdgh7.10ab: देशमण्डलरम्यानि & ग्रामाणि नगराणि च TimUdgh7.10cd: अक्षराणि विचित्राणि & अन्तरिक्षन् तु दर्शयेत् %एम्: अन्तरिक्षे तु TimUdgh7.11ab: दीपान्तरसमुद्राणि & नन्द्योपवनपर्वता<þ> TimUdgh7.11cd: यक्षिणा विविधाकारं & à*नञ् च विशेषतः TimUdgh7.12ab: चन्द्रसूर्यविमानानि & इन्द्रलोक<ü> स पश्यति TimUdgh7.12cd: दिशावालापुरी रम्या & ब्रह्मविष्णुपुरीस् तथा TimUdgh7.13ab: दिव्यमानुष्यपाताला & व्यापारं यः प्रवर्तते TimUdgh7.13cd: दर्शयन्ति पराशक्ति & त्रैलोक्यं सचराचरं TimUdgh7.14ab: रुद्रस्य पुरीसहितं & पञ्चवक्त्रपुर<ü> शिवम् TimUdgh7.14cd: सः सदाशिवपरमं & पराशक्तिर् अधिष्ठितम् [[fol34r]] TimUdgh7.15ab: तस्योपरि शिवः शान्तः & अव्यवच्छिन्नव्यवस्थितः TimUdgh7.15cd: ब्रह्माण्ड<ü> शक्तिना [भे]द्य & सु***परं व्रजेत् TimUdgh7.16ab: द्योमा[णीते यः ÷/मान्ते] & मोक्षमुक्तिममवाप्नुः % [वृत्त messed up]; em: ...मोक्षमुक्तिम् अवाप्नुयात् TimUdgh7.16cd: एतत् ते कथितं देवि & क्रमेणैव परापरं TimUdgh7.17ab: कौलयोगस्थितन् देवि & शीघ्रं शान्तम् पदम् व्रजेत् इति तिमितोद्घाटने सप्तमः पटलः %the five jewels (=topics) of Kaula teachings (pa¤caratna) %seems a parallel to the सैद्धान्तिक पदार्थस् % देव्य् उवाच TimUdgh8.1ab: मन्त्रविद्याक्षरैर् हीनो & धेयधारणवर्जितः \var{hãno\lem \emV; hãnaü \N} TimUdgh8.1cd: कथं विज्ञायते ज्ञानं & पञ्चरत्नोपदेशिकः भैरव उवाच TimUdgh8.2ab: कौलसृष्ट्यवतारे तु & पराग्रन्थार्थलक्षणम् TimUdgh8.2cd: रुद्रशक्त्योपदेशन् तु & गुरुवक्त्रेषु लभ्यते TimUdgh8.3ab: सर्वाणि मन्त्रतन्त्राणि & देवताकल्पजल्पनम् %kalpa means text here? TimUdgh8.3cd: mahato 'pi na sidhyante & रुद्रशक्तिविवर्जितम् TimUdgh8.4ab: हृदयं सर्वविद्यानां & मन्त्रवीर्यं परं स्मृतम् \var{मन्त्रवीर्यं परं स्मृतम्\lem \em; मन्त्रवीर्यपरस्मृतः \N} TimUdgh8.4cd: रुद्रशक्तिसमावेश<ü> & यो न वेत्ति न सिध्यति TimUdgh8.5ab: आलेख्यकौलिकज्ञानं & गुरुवक्त्रेषु संस्थितं % एम्: अलेख्यं ? TimUdgh8.5cd: कर्णे कर्णे तु संक्रामे & दूरस्थो हि न संक्रमेत् TimUdgh8.6ab: वि[द्य्]आध्यानसमाधिञ् च & योगनादोपदेशिकं [[fol34v]] TimUdgh8.6cd: पञ्चरत्नोपदेशानि & ग्रन्थार्थेन तु लेखयेत् TimUdgh8.7ab: प्रथमं रत्ने तु संप्राप्ते & अभ्यासे पलितनाशनं TimUdgh8.7cd: ऊर्ध्वस<ü>ज्वलितं देहे & परावस्थ स गच्छति TimUdgh8.8ab: द्वितीयरत्नप्रभावेन & गुरुशिष्येण तोषितम् TimUdgh8.8cd: योगिनीचक्रसंमान्य & यत्र तत्र व्यवस्थिताः TimUdgh8.9ab: तृतीये परदेहन् तु & स्वदेहे शक्तिसंक्रमे TimUdgh8.9cd: क्षोभयन्ति पुरः सर्वे & समाधिस्थो महाबलः TimUdgh8.10ab: चतुर्थ भूचरीसिद्धि & व्रजित्वा गच्छते पुनः TimUdgh8.10cd: पञ्चमे खेचरीमुद्रा & बद्ध्वाट् चोर्ध्वा निगच्छति TimUdgh8.11ab: उमामहेश्वरीपुरः & व्रजित्वा गच्छते पुनः ॥\orn// % %ध्यान + समाधि defined % TimUdgh8.11cd: अचिन्तितं भवे ध्यानं & समाध्याय मनोन्मनी TimUdgh8.12ab: तत्र स्थितो महायोगी & अखिलं पश्यति जगत् % %योग defined % TimUdgh8.12cd: निश्चितोभ्यासतो योगः & अटव्यां पर्वते ऽपि वा TimUdgh8.13ab: सर्वद्वन्द्वविनिर्मुक्तः & शीघ्रं सिद्ध्यति योगिनं TimUdgh8.13cd: सिद्धविद्यावलोकितं & कुरुते ऽनेकप्रत्ययं TimUdgh8.14ab: [दुष्ट्]आपहमोहश् चैव & उन्मादो षो[षण]s तथा [[fol35r]] %एम्: पोषणस्? TimUdgh8.14cd: स्थूलह्रस्वस् तथा दीर्घः & बालवृद्धयुवानक TimUdgh8.15ab: [तिष्ठ जालाग्नि] मध्ये तु & स[ü]क्रामम् a[न्य]*[ति-ग/श] %एम्: तिष्ठेद् ज्वालाग्निमध्ये tu? not ज्वालाग्नि TimUdgh8.15cd: [जाला]ग्निसूर्यवात्तवा & स्तम्भये च महा[न]दीन् TimUdgh8.16ab: [देहो]पसर्गपीडाश्च & पशुक्[à/o]ष्ठे संक्रमे यस् TimUdgh8.16cd: तु नात्र ग्रहणं कुर्यात् & स्वदेहे परिवर्तते । TimUdgh8.17ab: क्रीडते योगसंसिद्धा & अनेकाकारप्रत्ययं ॥ TimUdgh8.17cd: लोकालोकगतं सर्वं यद् वृत्तयेन यङ् कृतं । TimUdgh8.18ab: यद् भविष्यम् अनागतं भयम् वायत्परा[भे/ते/श]कं ॥ TimUdgh8.18cd: तत् samàdhisthitaf पश्ये & पराशक्तिप्रभावतः TimUdgh8.19ab: नित्ययोगरतो योगी & तत्कालस्य न संशयः ॥ इति तिमिरोद्घाटने अष्टमः पटलः %छप्तेर् 9: शक्ति, गुरु देव्य् उवाच TimUdgh9.1ab: कथम् उत्पन्न्<à> पराशक्तिः & त्रैलोक्यव्यापिनी कथं %hyperm. TimUdgh9.1cd: ध्यायन्ति योगिना सर्वे & मोक्षमार्गप्रदायकः %एम्: योगिनः, प्रदायकाम् भैरव उवाच TimUdgh9.2ab: सर्वदेवमयी देवि & सर्वलोकोपरिस्थितं TimUdgh9.2cd: सर्वव्यापी अनादी च & सर्वदेवेषु पूजितं TimUdgh9.3ab: व्याप्तचतुर्दशभुवना & ब्रह्मां<ó>ओपरिसंस्थितः TimUdgh9.3cd: शिवशक्तिस**न्तु & सर्व्व[**रुपास्यते] [[fol.35v]] TimUdgh9.4ab: पद्मासनोपविष्टास् तु & अक्षसूत्रकमण्डलुः TimUdgh9.4cd: जटावक्कलधारी च & ब्रह्मस्यैवम् उपा** TimUdgh9.5ab: ................................... *योगम् उपासते TimUdgh9.5cd: शङ्खचक्रगदाधारी & विष्णु ह्येवम् उपास्यते TimUdgh9.6ab: तस्मोद्धूलितखट्वाङ्गी & कपाल्<à>भरणोज्ज्वला TimUdgh9.6cd: नग्नरूपज*धारी & [अहं ह्येव] सुलोचने TimUdgh9.7ab: किं नु पश्यति सुश्रोत्रे & नित्यां तद्गतमानसा TimUdgh9.7cd: ध्यायन्ति परमाशाक्ति<ü> & ब्रह्मविष्णुमहेश्वरः TimUdgh9.8ab: अन्ये पि रिषयः सर्वे & सदेवासुरयोगिनः \var{-yoginaþ\lem \em; -yoginàm \N} TimUdgh9.8cd: देवेन्द्रचन्द्रसूर्यादि & ध्यायन्ति परमा<ü> कला<ü> TimUdgh9.9ab: किं नु देवि पुरा पृष्टः & दानवैश् च महाबलैः TimUdgh9.9cd: [नि*]वा दानवै सर्व् & मम शरण<ü> ते गता<þ> TimUdgh9.10ab: मयापि ध्यायिता शक्ति & सर्व्वदेवैस् तथैव च TimUdgh9.10cd: आगता तत्क्षणाद् एव & पराशक्तिमना मयाट्  TimUdgh9.11ab: *****पायुक्तो & पश्य**मुपागताः TimUdgh9.11cd: तया व्याप्तम् इदं सर्व्वं & त्रैलोक्य<ü> सचराचरं TimUdgh9.12ab: त[स्य..................................................th[i]ता [[fol.36r]] TimUdgh9.12cd: योगिनीशतसहस्राणि & लक्षकोटिम् अनेकधाट्  TimUdgh9.13ab: एकापि बहुरूपस्था & व्याप्य् अवस्थ्<à>परं गता TimUdgh9.13cd: अप**परञ् चैव & अपर्शक्ति**पकं % %three types of शक्ति (उत्तमा (अनुग्रह?), मध्यमा, त्रितीया) % TimUdgh9.14ab: एका त्रिभेद भिन्न्<à> सा & बहुभेदेषु संस्थिताट्  TimUdgh9.14cd: त्वत्प्रसादोत्तमा ह्य् एका & जातमात्रा महाबला % %second, ज्ञानशक्ति % TimUdgh9.15ab: द्वितीया मध्यमा शक्ति & योगिनां मुखे स्थिता TimUdgh9.15cd: विद्याध्यानसमाधिश् च & योगनादोपदेशिकं TimUdgh9.16ab: रुद्रशक्तिसमावेश&ज्ञानसंक्रान्तिकारकं TimUdgh9.16cd: ...............ख्यातं & मध्यमाशक्तिलक्षणम् TimUdgh9.17ab: गुरूपदेशात् संसिद्धिम् & भ्यासान् मोक्षदं पदम् TimUdgh9.17cd: द्वात्रिंशतिमातृचक्रेषु & तृतीया श[क्ति].......... TimUdgh9.18ab: **ü करोतु मन्त्रेण & किञ्चि कालेन सर्वदा TimUdgh9.18cd: न भवन्ति गुणा ह्य् एते & दिवदर्शनमोक्षदा TimUdgh9.19ab: शक्ति तृतीय श*आन्ति & कथितन्ते .... [[fol.36v]] TimUdgh9.19cd: *[स]न्मार्गवत्[à]रेण & योगीषीनां कुले गता % %rarity of the teacher % TimUdgh9.20ab: sukho[पदेशरत्न]n तु & तेन [तत् कौलदा] स्मृतः TimUdgh9.20cd: तत्त्वजाल<ü> परित्यज्य & त[न्त्रे]नार्थन् तु कौलिकं%एम्: तन् मूलार्थं तु कौलिकं TimUdgh9.21ab: ...दति सिद्ध्यर्थं & सगुरुं सद्यप्रत्ययः TimUdgh9.21cd: दुर्लभं सगुरुः देवि & दुर्लभं गुरुतरं महत् TimUdgh9.22ab: दुर्लभा प्राप्ति तस्यैव & प्राप्तमोक्ष...यः TimUdgh9.22cd: तस्[y/m]à ह्य् एवं प्रयत्नेन & कौलपीठे पि दुर्लभः TimUdgh9.23ab: बहुदेशगता कश् चि क्षेत्रपीठानि पर्यटे TimUdgh9.23cd: वर्षे द्वादशव...& ... नी नैव पश्यति TimUdgh9.24ab: सुसंस्कृतो पि देवेशि & बहुग्रन्थार्थपण्डितः TimUdgh9.24cd: भ्रमेत् पीठानि पीठानि & अकृतार्थो निवर्तते \var{भ्रमेत् पीठानि\lem \emV; भ्रमे पीठा \N} \var{akçtàrtho\lem \emV; akçtàrthà \N} TimUdgh9.25ab: असंस्कृत्..मूर्खः & सर्वग्रन्थार्थवर्जितः\var{-varjitaþ\lem \em; -varjitam \N} TimUdgh9.25cd: कौलबीजेन लब्धेन & सिद्धि त्रैलोक्यम् उज्ज्वला TimUdgh9.26ab: एवं कौलपरम् योगं & सर्वतन्तोत्तमोत्तमं [[fol.37r]] TimUdgh9.26cd: क.तं मोक्षदा देवि & गोपनीयं पुनः पुनः इति तिमिरोद्घाटने नवमः पटलः % %शिष्यपरीक्षा %(first the undesirable student, then the acceptable % bhairava उवाच TimUdgh10.1ab: गुप्तग्रन्थम् इदं दे[वि] & सुप्रियस्यापि गोपयेत् TimUdgh10.1cd: न चाभिन्न च सा देयाट् & निन्दकेष्टेष्टिनस्व् अपि %एम् निन्दकेष्व् ? TimUdgh10.2ab: व्यसनीव वनकुंजः & क्रोधनकुनखीशठः TimUdgh10.2cd: चपल खख्खलश् चैव & हीनाङ्ग सूचक क्षयी TimUdgh10.3ab: व्याधिनस् तार्किकश् चैव & नित्याचारो परव्रती TimUdgh10.3cd: काकस्वरो अल्पविद्या & मत्सरी समयदूषक<þ> %hyperm. TimUdgh10.4ab: अन्तजः साहसि [लुब्धः] & श्यामदन्तो <'>जितेन्द्रियः TimUdgh10.4cd: गुरुदेवद्विजादीनां & निन्दके वृषलीपति %एम्: निन्दको TimUdgh10.5ab: रङ्गोपजीवि[पिशु]नः & [क्ष-त-घ]कामतत्परः %एम्: -जीवि = जीवी मेत्रि चउस TimUdgh10.5cd: [t]आर्क्षकणा नास्तिको वृक & अदः क्रूरो स्वधर्मपरिवर्जितः TimUdgh10.6ab: परोधा सेवकश् चैव & पण्यस्त्री परदारक् TimUdgh10.6cd: ...................................शुचिश् चापि संस्कृताः TimUdgh10.7ab: पुत्रकापरलिङ्गिता । शिष्याणा[m अविवर्जयेत्] TimUdgh10.7cd: श्रद्धा दानो जितक्रोधः & प्र .......[fol.37v] TimUdgh10.8ab: शुचिवि[द्व/द्ध]*स & कृतघ्नः शमतेन्द्रियः । TimUdgh10.8cd: शान्तात्मा शिवशक्ता[श्च/च्च] & सत्यवा[चा] दृढ[व्रतः] TimUdgh10.9ab: सहिष्णुश् चोजितम् इति & क्षणद्व...... TimUdgh10.9cd: [स]मसर्वेषु भूतेषु & ज्ञानी विगतमत्सरः TimUdgh10.10ab: सदासक्तगुरुदेवः & सर्वशास्त्रार्थकुशली TimUdgh10.10cd: <...> शिवशासनतत्परं । TimUdgh10.11ab: संसार..... कर्त्ता करुणिकस् तथा ॥ TimUdgh10.11cd: मत्ताशीगतसङ्गश् च & वितृष्णस् त्यक्तलोलुपः \var{vitçùõas\lem; \em; vitçstras \N} TimUdgh10.12ab: सर्वोपवासनियमः & सयुक्तात्मा प्रिय*वः TimUdgh10.12cd: [चा**]द्याव्रतसम्यक् & साधु<þ> समयपालकः TimUdgh10.13ab: प्रशान्तग्रहकृद् वीरः & शुद्धात्मा गुरुपूजकः TimUdgh10.13cd: सुशील<þ> शान्तिको <'>वाग्मी & ब्रह्माणो नान्यवर्ण्णकः %एम्: नान्त्यवर्णकः TimUdgh10.14ab: तृष्कालो भावि{नि}भूतस्य & पञ्चकेषु न दापयेत् TimUdgh10.14cd: सुपरीक्षितशिष्येषु & गुप्ते सुदृढे हितञ् च TimUdgh10.15ab: <...> एतैस् तु वर्ण्णेषु दापयेत् %एम्: एतैर् वर्णेषु दापयेत् TimUdgh10.15cd: तृणवत् मन्यसे द्रव्यं & गुरोर्थे स्त्रीपुत्रादिकं TimUdgh10.16ab: एवं यो वर्तयेच् छिष्यः & सर्वात्मा च निवेदयेत् TimUdgh10.16cd: एतेषां परमं तत्त्वं & समदिक्षुमविश्. TimUdgh10.17ab: [\fol.38r] त्वत्प्रियार्थे मयाख्यातं & न देयं न परीक्षितम् TimUdgh10.17cd: मात्मा बहुविधाट् दुष्टा & परतत्त्वार्थ... TimUdgh10.18ab: द्रव्येण मयायावापि & सेवा धर्मेण वा पुनः TimUdgh10.18cd: तत्त्वोपहार<ü> कुर्वन्ति & नाभिनन्दति तत्त्वैव TimUdgh10.19ab: <...> आत्माप्रत्ययकारका TimUdgh10.19cd: ध्यायते यस् तु युक्तात्माट् & द्वादशाद्वानतन्द्रितम् TimUdgh10.20ab: अणिमाद्यादिसंयुक्त्[अः} & सर्वज्ञत्वो प्रजायते TimUdgh10.20cd: तृवक्त्रं पञ्चभिर् विप्रैः & षट्सप्ताष्टभिः क्षेत्रिये TimUdgh10.21ab: दशद्वादशभिर् वर्षैः & विन्मूत्रद्रेषु दाप TimUdgh10.21cd: अपरीक्षितो दातव्यं & न च नास्तीकनिन्दके TimUdgh10.22ab: मायानि न तथा कुरुः & न देयं यस्य कस्य चित् TimUdgh10.22cd: यथा अयुक्तिमत्तशिष्यं & यदि तु<ष्य>ति वै गुरुः TimUdgh10.23ab: न तस्य कालम् आख्यातं & सद्य एव निभेदयेत् TimUdgh10.23cd: ब्रह्मणो मायवायस् तु & म्लेच्छश् चापि न मायवाट्  TimUdgh10.24ab: म्लेच्छश् चापि प्रदातव्यं & न तु *[या] प्रदापयेत् TimUdgh10.24cd: शिवतुल्यस्य -m- आचार्यो & लोके चानुग्रहं कुरुः TimUdgh10.25ab: द्रव्यलोभे परिप्राप्ते & न तु बन्धु{स्व}जनैस् तथाट्  TimUdgh10.25cd: गुरु[ü] य...[\fol 38v] [वा] & त[न्तु/न्त्र] यास्यति संस्रहः TimUdgh10.26ab: अध्यापनञ् च व्याख्यानं & गुरुशिष्यप्रबोधकः TimUdgh10.26cd: [प्र]पू**तथा ज्ञेयं & दृष्ट्वा च सुचिरं गुरुः %प्रपूजयेत् तथा ज्ञेयं ? TimUdgh10.27ab: निवेदये** & पूजये च तथाट् गुरुः TimUdgh10.27cd: परासंक्रान्तियद् देवि & न दद्या च स्फुट प्रिये %एम्: परासंक्रान्तीयं देवि TimUdgh10.28ab: अर्था[r]त्थ[ü] किञ्चिशं वेद्य & नद्यानशिष्य सुव्रते % एम्: किल्बिशं TimUdgh10.28cd: a[न्य?]था ***षा & गुह्यग्रन्थ प्रणाशते TimUdgh10.29ab: तस्मान् न देयं नाख्येयं & सारग्रन्थार्थमोक्षदं इति तिमिरोद्घाटने दशमः पटलः %काष्ठयोग and अमृतयोग देव्य् उवाच TimUdgh11.1ab: काष्ठयोगामृतयोग & द्वाभ्यां लक्षणम् आदिशेत् %एम्: आदिशेः TimUdgh11.1cd: मोक्षदं सुखसाध्यञ् च & तन् मे ब्रूहि गुणाधिकं भैरव उवाच TiUdgh11.2ab: पूर्व्व<ü> योग मयाख्यातं & षडङ्गषड्विधं पृये TiUdgh11.2cd: अनेकाकारभेदेन & ध्यानमन्त्रादिकर्मणि TiUdgh11.3ab: काष्ठक्रियाधिकन् देवि & अमृतयोगम् {a}चिन्तये TiUdgh11.3cd: गच्छ तिष्ठ ततो वापि & जग्रतसुप्तम् एव च %एम्: जाग्रत्सुषुप्तम् eva ca, or better leave? TiUdgh11.4ab: कर्माभिरतयुक्तस्य & नित्ययोग प्रवर्त्तते TiUdgh11.4cd: मनो -m- अन्यत्र युञ्जीतं & दृष्टिम् अन्यत्र पातितं [\fol 39\r] TiUdgh11.5ab: तथा योगिनं योग & अव्युच्छिन्न<þ> प्रवर्त्तते %एम्: योगिनो योग TiUdgh11.5cd: न च धारणा वेधञ् च & नावाहनविसर्जनं TiUdgh11.6ab: सर्व्वावस्थागतो वापि & क्रीडमानो ऽपि योगिनः TiUdgh11.6cd: इच्छया वसते [']र<õ>ये & इच्छया जनसंकुले TiUdgh11.7ab: इच्छया भुञ्जते भोगं & इच्छया व्रतम् आचरेत् TiUdgh11.7cd: यत्रणारहितं योगः & सर्वकर्मविवर्जितं TiUdgh11.8ab: नातः परतरं देवि & मनोह्लादकरम् परम् TiUdgh11.8cd: तन्त्रविद्याक्षरैर् हीनं & ध्यानधारणवर्जितं TiUdgh11.9ab: चिन्तयारहितं गुह्यं & सुसूक्ष्मामृतम् उत्तमम् TiUdgh11.9cd: एवं योगामृता देवि & **आल् लभ्यन्ति कौलिकं TiUdgh11.10ab: अमृतसमाधिपराः & अभ्यासा मोक्षदम् भवेत् TiUdgh11.10cd: अभ्यासो परमयोगं & समाधिस्पृष्टि* भवेत् TiUdgh11.11ab: विमल {पु?]न पश्यति & <...> TiUdgh11.11cd: कदम्बगोलकाकारं & रविकोटिसमप्रभं TiUdgh11.12ab: पश्यते देहमध्यस्थं & विमलाया तु योगिनं TiUdgh11.12cd: दी*इखाक्षवमवर्ण्णा & शूलाम् वाट् कान्तितेजसाट्  TiUdgh11.13ab: पश्यते देहमध्यस्थं & दिव्ययोगेन योगिनं TiUdgh11.13cd: सर्व्वदेहस्थितम् पश्ये & ब्रह्मां*[र्व्व?]गत**[\fol 39v] TiUdgh11.14ab: लो-का-[m/n]à-[नु/न्त]-ग-त-मात्मा & सर्वव्यापितोर्धोर्ध्वतः TiUdgh11.14cd: एककौलिकविस्तारं & दिव्य[योगस्य] सुव्रते TiUdgh11.15ab: नान्यत्र पश्यते hy etat & sarvayoga[÷/s]...ùu %em: to ऐश योगसमाधिषु ? TiUdgh11.15cd: कथ्[य]मानम् अश्रद्धेयं & किम् आश्चार्यञ् च विस्मयम् TiUdgh11.16ab: यस्येह सर्वतो दिव्यं & आत्मा सम्वेत्ति प्रत्ययम् TiUdgh11.16cd: भावभ्रान्तप्रियं ज्ञानं & प्रत्यक्ष या[वद्] आत्मनि TiUdgh11.17ab: *यं दृष्टे तु प्रत्यक्षे & भ्रान्तिज्ञानं विनश्यति TiUdgh11.17cd: एवं पश्यति प्रत्यक्षे & रुद्रशक्ति<ü> गुरुप्रिये TiUdgh11.18ab: यद् उक्तं दिव्ययोगेषु & सिध्यते नाथा प्रिये TiUdgh11.18cd: शक्तिहीनं गुरुं प्राप्य & शिष्यसिद्धि<þ> कुतः प्रिये \var{-hãnaü\lem \em; -hãne \N} TiUdgh11.19ab: मूले नष्टे द्रुमा देवि & कुतः पुष्पफलादिषु TiUdgh11.19cd: रुद्रशक्तिसमावे<÷*> & गुरुः गुरुतरम् परम् TiUdgh11.20ab: विदितात्मा प्रियेद्युक्तं & स गुरुः मोक्षदम् पदम् TiUdgh11.20cd: परलोके तु वा सर्वे & आगता पुन मोक्षदा % पुन मेत्रि चउस TiUdgh11.21ab: प्रत्यक्षप्रत्यय<ü> कौल[ü] & इह लोके परत्र च TiUdgh11.21cd: ऐहिकप्रत्यये यस् तु & परलोकम् अपि साधयेत् %hyperm. TiUdgh11.22ab: ऐहिकप्रत्ययं नास्ति & कुतः तत्र परो भवेत् TiUdgh11.22cd: एवं[\fol 40r]...आनं & प्रत्यक्षं तु यदा भवेत् TiUdgh11.23ab: गुरो विद्यम् आत्मानं & त्रिविधेनान्तरात्मना TiUdgh11.23cd: **u**गुरुल्*[तु?] & t[à]स[द्व्/द्ध्]इपतनभ* TiUdgh11.24ab: [गुरुप्र]***पूज्या & यदीच्छेत् सिद्धिम् आत्मनः \var{yadãcchet\lem \em; yadicche \N} TiUdgh11.24cd: दिव्योपदेशदातारं & आचार्यदेवदुर्लभं TiUdgh11.25ab: बहवो गुरवो यत्र & शून्यवाक्यम् अप्रत्ययः TiUdgh11.25cd: a*नानि प्रमाहीन&मर्मघ्ना केचि योगिनः TiUdgh11.26ab: केचि त[त्द्न्ड्]वावलोपेन & गर्विता ज्ञानवर्जिता<þ>{ü} TiUdgh11.26cd: केचि मन्त्रेण संतुष्टा & स्वल्प... TiUdgh11.27ab: अधमोत्तम[जा]*आदौ & नाचार्यप्रणवे शिरा TiUdgh11.27cd: केचि दिशन्ति गुरु देवि & संसारोच्छित्तिकारकः %hyperm. TiUdgh11.28ab: लादेविहारय्...&..क्ष कथं भवेत् TiUdgh11.28cd: रागद्वेष-अहङ्कारे & द्विये द्विषन्ति परस्परौ TiUdgh11.29ab: कौलिकज्ञानसद्भावं & कुतः तेषां वरानने TiUdgh11.29cd: a.... <...> अशक्तन्[n/t][a]परे युक्ता %मेतेर्? TiUdgh11.30ab: कुले न युक्तं जातिषु & कथ्यन्ते मोक्षदा भवेत् TiUdgh11.30cd: कौलिकेन विना देवि & दिव्यचक्षु न जा...[\fol 40v] TiUdgh11.31ab: ...तेषा<ü> & कौलपतिमहद् भवेत् TiUdgh11.31cd: अशक्ता योगपठे च & योगिनी च गवेशयेत् TiUdgh11.32ab: ....ञ्च & ताव् अमोक्षो न विद्यते TiUdgh11.32cd: .......ता & युक्तो योगे तु कौलिकं TiUdgh11.33ab: जाताधिक तथा योग & सर्वैश्वर्यगुणाधिकम् इति तिमिरोद्घाटने एकादशमः देव्य् उवाच TiUdgh12.1ab: अत्र योगावतारे तु & **योगा क्रमागता TiUdgh12.1cd: लिङ्गपूजा कथन् तेषां & मन्त्रतन्त्राक्षरादिषु बैरव उ TiUdgh12.2ab: सुसंस्कृत्य गुरुं सिष्य & कथयेत् सकलं पराट्  TiUdgh12.2cd: सूक्ष्मा चैव परम् पश्चा & सम्वेद्य य*सम्भवे TiUdgh12.3ab: स्थूलन् तु तद्भाव प्रोक्तं & ........ TiUdgh12.3cd: परं मोक्षपदं ज्ञेयं & दिव्यं [bh]अव्यं तु पुत्रकै<þ> TiUdgh12.4ab: न तेषां मृन्मयं लिङ्गं & न [शैलं] रूप्यकाञ्चनम् TiUdgh12.4cd: न चित्रस[**लिङ्ग] & [स्वदेः ... m] TiUdgh12.5ab: लिङ्ग<ü> स्वदेहे{षु} संपूज्यं & धर्मपुण्यमहा[स्पदम्?] TiUdgh12.5cd: यो... & उक्तो भोगन् तु मोक्ष*ü [\fol 41r] TiUdgh12.6ab: ... & ... योगिनः TiUdgh12.6cd: तस्य पूज्यम् अधोर्द्वेन & ... TiUdgh12.7ab: .... TiUdgh12.7cd: ...गमोक्षन् तु & इच्छासिद्धि करोति इति TiUdgh12.8ab: योगेश्वरो यथेप्सया & ........ TiUdgh12.8cd: ..पि भवते मोक्ष& ........ TiUdgh12.9ab: नान्यत्र गमनं तस्य & इति लोक निश्चय{ü}<þ> TiUdgh12.9cd: एवं ब्रह्माण्डोदरस्थं & सर्व्व ...रं TiUdgh12.10ab: कुरुते तु प ...& ....निष्कलम् TiUdgh12.10cd: सर्**ü योगिनं लिङ्गं & पराशक्तिर् अधिष्ठितम् TiUdgh12.11ab: आत्म संवेत्ति प्रत्य[क्षं] & सकलनिष्कलाश्रितं TiUdgh12.11cd: ...& सर्वदेवत-m-आश्रिता TiUdgh12.12ab: सर्व्वात्रिङ्शसमापन्नं & सर्वप्रत्यक्षप्रत्ययम् TiUdgh12.12cd: दिव्य पश्यति यो देव & अन्तरिक्षे [bh/ति]प्रत्य... TiUdgh12.13ab: ...मृत्काष्ठे & लिङ्ग<ü> प्रतिमम् एव च TiUdgh12.13cd: मनुष्ययोगिना तैस् तु & यस्य पुद्गललिङ्गाकृति%hyperm. TiUdgh12.14ab: दिव्यचक्षुस्थितो योगी & पश्यन्ति ..... [\fol 41v] TiUdgh12.14cd: किं तस्य प्रतिमारूपैः & यस्य दिव्यागतिस्थिता TiUdgh12.15ab: पश्यन्ति दिव्यलिङ्गानि & त्रैलोक्यज्ञानम् उत्तमम् TiUdgh12.15cd: किं करोति -m- इति लिङ्ग & यस्य ....ता TiUdgh12.16ab: ब्राह्माण्ड वेत्ति देहस्था & त्रैलोक्योदरसम्भवम् TiUdgh12.16cd: एतल् लिङ्गमहात्मानं & योगेन्द्र पूजयेत् सदाट्  प्रतिबिम्बञ् च [t/bh]e... & ...s तु ...प्रत्यक्षं न*e & काष्ठयोगोत्तरोत्तरः अम्र्तेन विना देवि & योगेन्द्रो *मते**ü गतलज्जा इव्{à} नारी &*i...... विजने कान्ते गुप्ते वा & रमते तु यथेप्सयाट्  अङ्गना-m इव नाङ्गानि & ....तिलालसा रम... & ... ..रक्तानुरक्तस्य & रत्यानन्दकरी प्रिया <...> वैराग्य<ü> [चैव] गच्छति ....&...धिकौलकी ह्ये... ...सद्यप्रत्ययकारकं ...सर्व [\fol 42r] सत्य सत्य पुनः .... इति तिमिरोद्घाटने द्वादशः पटलः समाप्तः \orn %ज्ञानशुल ... पुप्रकीर्तिताट्  क्रियाशक्तिस्थितो विष्णुः & उमासोम प्रकीर्तितः इच्छा<शक्तिथित्>....शक्तिशिव.... ..नाडी & [वामा]शाक्तिप्रकीर्त्तिता ब्राह्मी चैव सुषुम्ना & ज्येष्ठाशक्ति प्रकीर्तिता [मध्य]स्था पिङ्गला ज्ञेया & ........ ज्ञानशूलम् इदं प्रोक्तं & शक्तित्रयसमन्वितम् भित्त्वा सोमञ् च सूर्यञ् च & तृतीयावह्निमण्डलम् रेखत्रय त.... व्यवस्थिता भस्मे वा सलिले वाथ & ज्ञानशूलेन विन्यसेत् अग्निमध्ये यजेद् यस् तु & स्वायम्भुभुवनेश्वरम् यू...[\fol 42v] & त्रैलोक्य[ü] सचराचरं <...> & याता लभन्ति तत्फलं सोमतीर्थे यजेद् यस् तु & स्वयम्भुकायपालनम् पूजितन् तेन सर्वस्याट् & निष्कल... पातालञ् च महीचार्द्ध&मध्याह्ने चन्द्रम् उच्छ्रयम् रत्नानां पूर्ण्ण यो दद्या & योगिना शंसितव्रतम् स्वदेहे पुष्पम् एके. & ..लभन्ति तत्फलं विशुद्धे सम्विधस्या* & प्रजा त्रिभुवनेश्वरम् अभावेप्रजि....वैराग्यसदतो*i... ..र्यन्तं स्तुति कृत्वाट् च रत्नानां पूर्ण्ण यो दद्याट् आचार्य कोटिकोटिजि*... देहे शिवपुष्पे च द्विगुणं [गन्ध]संयुक्तं & धूपेनैव चतुर्गुणम् गन्ध[उष्पमलाभेन **i न्यो हृदय । मां [\fol 43r] ष्ठि ...पिवमन्त्रपदेच्छया ... स तं सुनिर्मलं योजयेत् तत्र -m- आत्मानं & तन्तुनाट् सह योगवित् ...लम् पिबेत् ... ...मन्त्र । प्राणा[प्त्?]इकेषु नादाशति । ब्रह्महत्यासहस्राणि & हयमेधशतानि च ...पापेनन्यासकृ... आत्मानं *i* संयोज्य & तुल ब्रह्मा णिवदन्ति ॥\orn// \orn ओं नमः शिवाय ॥ देव्योवाच यद् एत निष्कल... &...तनं निष्कलं निर्मलं शान्तं & निष्प्रपञ्चम् अलक्षणम् अप्रतर्क्यम् अविज्न्नेयम् & विनाशोत्पत्तिवर्जितम् कैवल्यं केवलं शान्तं & शुद्धम्... करणम् योगनिर्मुक्तं & हेतुसाधनवर्जितं तत् क्षणाद् एव मुच्यन्ते & तं ज्ञानम् ब्रूहि शङ्कर यत्र शक्ति तदाकाशं & देहस्थं देहवर्जित[ü] [\fol 43v] ..कथं देः[e?] कथं देहवर्जितं कथं जीवो स्थितो देहे & जीव जीव प्रकीर्त्तितम् केन जीवत्य् असौ जीव & केन मार्गेण संचरे सकलस् तु कथं जीवो & निष्क भवेत् कथं पश्यत्य् असौ जीवो & कि* जीवस्य भोजनम् कुत्र वाट् लीयते जीवो & जायते को त्र -m- एव हि किंवर्ण्णे किम्प्रमणन् तु & जीवस्य ..... सर्वम् एतन् मयाख्याहि & देवदेव महेश्वर भवसागरबन्धात् तु & आदिमोक्षदविप्रभो ईश्वर उवाच ॥ वायुस् तेजस् तदा... संज्ञितं जीव प्राणम् इत्य् उक्तम् वा & वालाग्रशतकल्पितम् जीव शुक्लस् तु विज्ञेयं & याव स[त्त्वे]न संयुतं रजेन...&...प्रकीर्त्तितं तमेन तु समायुक्तं & जीव कृष्णो भवे ध्रुवम् जीवं सत्त्वसमायुक्तो & ....ते रजेन तु स[मायु]...&...भुः तमेन [तु समा]युक्तो & तदा पापे प्रवर्त्तते नासा[ग्र]णइ.... [\fol 44r] *तु । हृत्पद्मन् तु ***तु & अधश् चोर्ध्वञ् च धा ...धर्म्... ..प्राणश् च विज्ञेयं & नासाग्रं याव संस्थितम् तत्रस्थो निष्कलः प्रोक्तः & [यावनो]श्वास[ते पुनः] [श्व]सनसहस्रयुक्तो * & हृदय्... तस्थव्योम्नी तदा लीन & ताव निष्कलताङ् गतः पुनः श्वासतृतीयं तु & जीवस्य परिकीर्तितम् हृत्पद्मसुशुरेणैव & अधो... तं जीव[मे?]वशम् इत्युक्तं & शिवेन परमात्मना याव न नोश्वास देवी & ताव निष्कलम् उच्यते %एम्: नोच्छ्वसनं... देवि नास्थितो निष्कलो ज्ञा[त्वा] & व[r/n/t?]म.... नाभिस्थं सर्व्वकार्येषु & हृदिस्थं कार्यवर्जितं वक्त्रनासापुटान्तस्थो & भुञ्जते विषयान् प्रभुः देहस्थम् पश्यते जीवो & जिघ्रते च शृणोत्... भुक्ते शुभाशुभं जीवो & देहे देहे व्यवस्थितः देहं त्यक्त्वाट् यदा जीवो & बहिराकाशम् आश्रितः तदा निर्विषयो जीवो & भवते ..... [\fol 44v] तद् एव निर्भयं ब्रह्मा & तं ध्यात्वा स सदाशिवः ध्यात्वाट् शिवम् अजम् नित्यं & मुच्यते पापपञ्जरं %एम्:-पञ्जरात् अनन्तो सर्व्वदेहस्था & नासाग्रवस्थितं शिवम् ...सर्वभूतानां & दृश्यन्ते न चलत्क्[ç?]ते नाभिमध्यस्थितं देवी & सिद्धितत्त्वसुनिर्मलम् आदित्यम् इव दीप्यत्तरस्थिभिः प्रज्वलन्ति च... ...चाष्टमम् बीजं & जीवाख्यं देहसंस्थितम् तेनेदं व्याप्य मलिनं & क्षीरवन् **i... ...करणेरात्मकै गृह्य & प्राणप्राणसदङ्गकैः %एम्: प्राणापान-? श्वासनिश्वासयोगेन & अधश् चोर्ध्वञ् च लीयते शुष्कपत्रं तु वातेन & ...यथा । तथा भ्राम्यति जीवाख्या & प्राणाप्राणाख्यानोकजे प्राणाप्राणसमायुक्तो & जीवो प्य् एव हृदि स्थितः श्वासनि<श्वास्...> ... & पुण्यपापै समायुतं अन्तर्यामी शक्त्या[-ता-ना-द-रे-चा-ने-च दृ-श्य-te] %bottoms missing ... [\fol 45r] ...निर्गतं । सिद्धकौलं च विख्यातं & अध<þ>संचारवर्जितम् स्व... ..नत्ठचैव & प[n?/t]इताश् च विशेषतः अजरामरपदं व्याप्तं & लभते चक्रम् आगतं नती... ...मण्डलाधिकारं & अकुलं योगम् आशृताः <...> एकपादुकम् एव च । तथैव पूजये नित्यं & आत्मानस् तु विचक्षणः येन कौलार्ण्णवं प्रोक्तं & सम्संसारस्या...मोक्षदा चातुर्युगी प्रति नाथ & कलियुगा[त्क्ष]यन्तकः तस्य कौलम् इदं दिव्यं & निर्न्नाशं तु कदा चन{þ} येन व्याप्त सदा सर्व्व.... एकम् एव तु मूलस्या & शाखा तस्य -m- अनेकधा तस्य मूलप्रभावेन & प्ररोहं सचराचरम् एकबीजन् तु तत्त्वस्थं & एकाकारसमास्थितम् व्यापकं व्योम.पेण & अनन्तम् विमल प्रभुः कारणन् निर्म्मलस्यान्ते & शाश्वतं रूप -निश्चलः निरात्मेति नानाकाशं & निराचारस्वभावतः षड्वर्ण्णरहितं तत्वनिराल[\fol 45v]म्बितोलम्बकः स्वभावे वर्त्तनिरूपं & स्वभावे पिण्डमध्यमः नित्य[भ]व्य सदा योगीट् & साधये पिण्डम् उत्तमम् एकाश्रमसमायुक्तं & एकस्थाननिवासिनी न पीठगमनञ् चैव & न बलिक्षेत्रम् एव च देहस्थं पीठक्षेत्रे तु & नान्यक्षेत्रं पर्यटते बलिवह्निपरं यत्र & तत्रासौ कुल{स}मुद्भवम् कुलाधारङ् कुलम् पीठ & अकुलं क्षेत्रपालकं न योगिनीमेलकञ् चैव & न तु चर्याविधिक्रमा शिवशक्तिमहामेला & दिव्यमेला स उच्यते न [ध्या]नयोगपट्टासं & न योगदण्डधारणम् न केशवञ्चनञ् चैव & मुञ्जमेखलादिकं न कौपीनं व्रतं चैव & अव्यक्तलिङ्गवर्जितं न संध्या अग्निकार्यञ् च & न द्रव्यं होमकादिकं देहस्थन् तु महाकुण्डं & ज्वलन्तत्तजमण्डलं कालानलप्रतीकाशं & विद्युत्कान्तिसमप्रभः समय[शतयोगीशि... ]जगसाशयः अनाधिक्रमसम्प्राप्तं & कुलभेदेन निर्** कि.......सिद्धान्त...भैरव[p/v]रत्... [\fol 47r] वर्जना वा प्रयत्नेन & एकाकारपदास्थितम् सर्वेषां त... ...समुद्रे.. ...ते यद्वत् । महामार्ग यदा दृष्ट्वा & सर्वतत्त्व न संशयः एकाकारस्थितं तत्त्वं & व्याप्ति[व्याप]कसंथितम् एतत् कौलम् इदं दिव्यं & शिवशक्तिसमन्वितम् सिद्धाश् च योगिनी चैव & सर्वपीठसमाशृताः पूजयेत् कुलमार्गेण & व्योमस्थितयेन व्याप्तं समनुप्राप्तम् इदं दिव्यं & यत् कुलं पीठम् उत्तमम् न तस्य यन्त्रमन्त्राणि & नक्षत्रमन्त्रसाधने स पश्यते समरसं & वाङ्मयं सचराचरम् समत्वा वीतरागन् तु & उदासी शान्तचेतसा % तथा वक्त्रविनिर्मुक्तं & गुरुभक्ति समाहितं समय पालयेन् नित्यं & एकाकारपदास्थितं तदात्मकौलम् आयान्ति & निर्वाणं पदवाप्नुयात् %एम्: निर्वाणं पदम् आप्नुयात् tठच अच्छया योगी & निराचारपदे स्थितं स मुक्ति सर्वतत्त्वेषु & मुक्ति संसारबन्धनात् अजरामरपदं व्याप्तं & तदा मुक्ति न संशयः दिव्य[पि]<ण्डो>[\fol 47v] भवेद् योगी & वलीपालितवर्जितः पर्यष्टन्ति गगनाभोगा & सदेवासुरमानुषां % एम्: पर्यटति न पुनः बध्यते तेषाम् & पद्मपत्रम् इवाम्भसा एतन् तु विमलन् दिव्यम् & पशूनान् तिमिरापहं ज्ञातव्यं सिद्धकौलं तु & सिद्धनाथेन भाषितम् न चन्द्ररविमध्यस्थं & न वह्निपवनं तथा उपदेशेन तं गम्य & गुरुवक्त्रे व्यवस्थितं अविकल्पं न गृहीत & श्रीमुखेन विनिर्ग्गतः अनन्त<ü> विमल<ü> शान्त<ü> & हेतुलक्षणवर्जितः कथितं मीननाथेन & एतद् योग<ü> सुदुर्लभम् एते योगसद्भाव<þ> समाप्तः ॥ भैरव उवाच न नाभिहृदये चैव & न कण्ठेनैव तालुके नन् ललाटे वरारोहे & घण्टिकाग्रे न विद्यते ब्रह्मरन्ध्रप्रवाहेन & न मोक्ष् नैव साधने द्वादशान्ते न चित्तस्य & द्विता** न भावनम् मनसा तत्त्व*येण & न मोक्ष न च विद्यते बुद्धिनेत्र भवेत् किञ् चि & बुद्धिबन्धविकल्पना गु..ये वरारोहे & ...म विद्यते .... [\fol 48r] मलमाला तथा वर्ण्ण & जीवशक्ति वरानने उच्चारये... ...र्वतत्त्वरूपेण & तेषां मोक्षो न विद्यते या साट् ग्रन्थि महाभागे & ज्ञानरूपपरापरं ज्ञात्वाट् ग्रन्थि महादेवि & अन्यज्ञान... चक्षु[þ]श्रोत्रं तथाट् घ्राण & वक्त्र गृह्य सदोर्गतिः नाडी दिव्य सुरेशानि & ज्ञत्वा व्याप्तं सचराचरं पूरककुम्भकञ् चैव & रेचकन् तु तृतीयय्कम् वर्जयेत् तानि देवि & यदि -m- इच्छ सिद्धिम् उत्तमम् % एम्: वार्जयेत् तानि तु देवि यदीच्छेत् सिद्धिम्... अथात सम्प्रवक्ष्यमि & यथा तत्त्वस्य लक्षणम् न चेता न जडाश् चैव & नात्म्<à> परस् तथा{÷} चैव भरितावस्थासम्पूर्ण्ण&सर्व्वज्ञेन श्रीधारिणी न शून्यं न प्रत्यक्षं & न दूरे नापि मध्यमे भरितावस्थासम्पूर्ण्ण&सर्व्वज्ञेन श्रीधारिणी न देहे गगने नापि & लोलीभूते नैव च एत यत् क चि निर्मुक्तं & सावस्था कौलिका गता % एम्: कौलिका मता [\fol 48v] एतावस्था परित्यज्य & पूर्ण्णावस्था महासुख भरितावस्थामन्त्रास् तु & यो जनाति स कौलिकं एकाकारगता शान्ता & परापरस्य tatvasya ॥ \orn // %List of deities प्रयागे वेश्या । वाराणस्यां धीमर । कोलकं दुनी । अट्टहासे खटिनी । जयन्त्याय्ठ*म्बिनी । एरित्रा च्छिपिणी । एकम्बा भालिनीदेवी कोण्डे मालिनी । श्रीमदनपाद । श्रीभट्टपाद । श्रीकालव्या । श्री...रव्वा । श्री-आनन्दव्वा । श्रीनन्तव्वा । श्रीवनदव्वा । श्रीमच्छन्दपाद । श्रीभोट्टपाद । श्रीहरिणपाद । श्रीधवलपाद । श्रीव्याघ्रपाद । आख्या‹ / इल्ला‹ / उहा‹ / [सि]षा‹ / धिसा‹ / एसा‹ / ईहा‹ / ब्राह्मणी । माहेश्वरी । कौमारी । इन्द्राणी । [वैष्णवी /] वाराही । चामुण्डी । महाभैरवलक्ष्मी । %Here begin the निर्वाणकारिका अमल....लाचइ... [\fol 49r] ***[प्ता?] यथा देवी विपुलः कृत...विबुद्धतत्क्षणादेवी.... जीवो प्य् एव यदा देवी & पुण्यपापैस् तु वेष्टित<þ> ज्ञानविज्ञानयोगेन & .... ... ...च्चार्यशिवो देवी & लिख्यते न च पठ्यते पुटद्वयविनिष्क्रान्ते & वायु पुत्र प्रलीयते स मुक्तित<þ> परं ब्रह्म & तं शिव<ü> परमम् पदम् मुखाग्रे यः [प]रमं सूक्ष्मं & दृश्यते व्योममध्ययं %एम् परं...मध्यमम् नासापुटविनिष्क्रान्तो & वायु तत्र प्रलीयते तस् तु संस्थं मन कृत्वा & त ध्यायस्व वरानने स शिवस् तु **र्त्ति & स मोक्षमोक्षदं श्वसे वनिव्यामन्त्रय प्रोक्तं नासाग्रे तु व्यवस्थितम् //निर्वाणकारिका ॥