Abhinavagupta: Tantraloka

% database copyright (C) Jun TAKASHIMA 1996-2000
% Original text :
% The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha,
% Kashmir Series of Texts and Studies, No. 23,28,30,36,35,29,41,47,59,52,57,58(1918-1938)
% Read ``license.txt'' for terms of permission of use.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






:T atha śrī tantrālokaḥ

:C1 prathamamāhnikam

AbhT_1.1a/. vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
AbhT_1.1b/. tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama sasphuratāt // 1
AbhT_1.2a/. naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
AbhT_1.2b/. mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // 2
AbhT_1.3a/. naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
AbhT_1.3b/. prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // 3
AbhT_1.4a/. dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
AbhT_1.4b/. stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // 4
AbhT_1.5a/. svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
AbhT_1.5b/. tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // 5
AbhT_1.6a/. taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva /
AbhT_1.6b/. devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim // 6
AbhT_1.7a/. rāgāruṇāṃ granthibilāvakīrṇa yo jālamātānavitānavṛtti /
AbhT_1.7b/. kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // 7
AbhT_1.8a/. traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
AbhT_1.8b/. pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // 8
AbhT_1.9a/. jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
AbhT_1.9b/. tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // 9
AbhT_1.10a/. śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
AbhT_1.10b/. jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // 10
AbhT_1.11a/. tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm /
AbhT_1.11b/. gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // 11
AbhT_1.12a/. yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
AbhT_1.12b/. sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // 12
AbhT_1.13a/. jayatājjagaduddhṛtikṣamo@sau bhagavatyā saha śaṃbhunātha ekaḥ /
AbhT_1.13b/. yadudīritaśāsanāṃśubhirme prakaṭo@yaṃ gahano@pi śāstramārgaḥ // 13
AbhT_1.14a/. santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
AbhT_1.14b/. anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // 14
AbhT_1.15a/. ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
AbhT_1.15b/. arthito racaye spaṣṭāṃ pūrṇārthā prakriyāmimām // 15
AbhT_1.16a/. śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
AbhT_1.16b/. bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo@bhinavagupta idaṃ karoti // 16
AbhT_1.17a/. na tadastīha yanna śrī-mālinīvijayottare /
AbhT_1.17b/. devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // 17
AbhT_1.18a/. daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
AbhT_1.18b/. tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // 18
AbhT_1.19a/. ato@trāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ /
AbhT_1.19b/. adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam // 19
AbhT_1.20a/. abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
AbhT_1.20b/. trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // 20
AbhT_1.21a/. śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
AbhT_1.21b/. abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // 21

ādivākyaṃ

AbhT_1.22a/. iha tāvatsamasteṣu śāstreṣu parigīyate /
AbhT_1.22b/. ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // 22
AbhT_1.23a/. malamajñānamicchanti saṃsārāṅkurakāraṇam /
AbhT_1.23b/. iti proktaṃ tathā va śrīmalinīvijayottare // 23
AbhT_1.24a/. viśeṣaṇena buddhisthe saṃsārottarakālike /
AbhT_1.24b/. saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // 24
AbhT_1.25a/. ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
AbhT_1.25b/. sa hi loṣṭādike@pyasti na ca tasyāsti saṃsṛtiḥ // 25
AbhT_1.26a/. ato jñeyasya tattvasya sāmastyenāprathātmakam /
AbhT_1.26b/. jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // 26
AbhT_1.27a/. caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ /
AbhT_1.27b/. saṃśleṣetarayogāśyāmayamarthaḥ pradarśitaḥ // 27
AbhT_1.28a/. caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
AbhT_1.28b/. anākṣipraviśeṣaṃ sadāha sūtre purātane // 28
AbhT_1.29a/. dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
AbhT_1.29b/. bruvatā tasya cinmātrarūpasya dvaitamucyate // 29
AbhT_1.30a/. dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
AbhT_1.30b/. tata eva samucchedyamityāvṛttyānirūpitam // 30
AbhT_1.31a/. svatantrātmātiriktastu tuccho@ tuccho@pi kaścana /
AbhT_1.31b/. na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // 31
AbhT_1.32a/. yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
AbhT_1.32b/. taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // 32
AbhT_1.33a/. rāgādyakaluṣo@smyantaḥśūnyo@haṃ kartṛtojjhitaḥ /
AbhT_1.33b/. itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // 33
AbhT_1.34a/. tasmānmukto@pyavacchedādavacchedāntarasthiteḥ /
AbhT_1.34b/. amukta eva muktastu sarvāvacchedavarjitaḥ // 34
AbhT_1.35a/. yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
AbhT_1.35b/. avacchedairna tatkutrāpyajñānaṃ satyamuktidam // 35
AbhT_1.36a/. jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
AbhT_1.36b/. dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // 36
AbhT_1.37a/. tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyaya /
AbhT_1.37b/. svapūrṇacitkriyārūpaśivatāvaraṇātmakam // 37
AbhT_1.38a/. saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam /
AbhT_1.38b/. tadajñānaṃ na budghyaṃśo@dhyavasāyādyabhāvataḥ // 38
AbhT_1.39a/. ahamitthamidaṃ vedmītyevamadhyavasāyinī /
AbhT_1.39b/. ṣaṭkañcukābilāṇūtthapratibimbanato yadā // 39
AbhT_1.40a/. dhīrjāyate tadā tādṛgjñānamajñānaśabditam /
AbhT_1.40b/. bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛca // 40
AbhT_1.41a/. kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
AbhT_1.41b/. vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // 41
AbhT_1.42a/. vikasvarāvikalpātmajñānaucityena yāvasā /
AbhT_1.42b/. tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // 42
AbhT_1.43a/. tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi /
AbhT_1.43b/. tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // 43
AbhT_1.44a/. bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
AbhT_1.44b/. vilīyate tadā jīvanmuktiḥ karatale sthitā // 44
AbhT_1.45a/. dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā /
AbhT_1.45b/. tena tatrāpi bauddhasya jñānasyāsti pradhānatā // 45
AbhT_1.46a/. jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
AbhT_1.46b/. mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // 46
AbhT_1.47a/. tathāvidhāvasāyātmabauddhavijñānasampade /
AbhT_1.47b/. śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // 47
AbhT_1.48a/. dīkṣayā galite@pyantarajñāne pauruṣātmani /
AbhT_1.48b/. dhīgatasyānivṛttatvādvikalpo@pi hi saṃbhaveta // 48
AbhT_1.49a/. dehasadbhāvaparyantamātmabhāvo yato dhiyi /
AbhT_1.49b/. dehānte@pi na mokṣaḥ syātpauruṣājñānahānitaḥ // 49
AbhT_1.50a/. bauddhājñānanivṛttau tu vikalponmūlanāddhruvam /
AbhT_1.50b/. tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // 50
AbhT_1.51a/. vikalpayuktacitastu piṇḍapātācchivaṃ brajet /
AbhT_1.51b/. itarastu tadaiveti śāstrasyātra pradhānataḥ // 51
AbhT_1.52a/. jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
AbhT_1.52b/. nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // 52
AbhT_1.53a/. avastutāpi bhāvānāṃ camatkāraikagocarā /
AbhT_1.53b/. yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // 53
AbhT_1.54a/. prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
AbhT_1.54b/. anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // 54
AbhT_1.55a/. pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
AbhT_1.55b/. teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // 55
AbhT_1.56a/. sarvāpahnavahevākadharmāpyevaṃ hi vartate /
AbhT_1.56b/. jñānamātmārthamityetanneti māṃ prati bhāsate // 56
AbhT_1.57a/. apahnutau sādhane vā vastūnāmādyamīdṛśam /
AbhT_1.57b/. yattatra ke pramāṇānāmupapattyupayogite // 57
AbhT_1.58a/. [58 missing]//
AbhT_1.59a/. kāmike tata evoktaṃ hetuvādavivarjitam /
AbhT_1.59b/. tasya devātidevasya parāpekṣā na vidyate // 59
AbhT_1.60a/. parasya tadapekṣatvātsvatantro@yamataḥ sthitaḥ /
AbhT_1.60b/. anapekṣasya vaśino deśakālākṛtikramāḥ // 60
AbhT_1.61a/. niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
AbhT_1.61b/. vibhutvātsarvago nityabhāvādādyantavarjitaḥ // 61
AbhT_1.62a/. viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
AbhT_1.62b/. tato@sya bahurūpatvamuktaṃ dīkṣottarādike // 62
AbhT_1.63a/. bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
AbhT_1.63b/. bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // 63
AbhT_1.64a/. yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
AbhT_1.64b/. vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // 64
AbhT_1.65a/. viśvākṛtitve devasya tadetaccopalakṣaṇam /
AbhT_1.65b/. anavacchinnatārūḍhāvavacchedalaye@sya ca // 65
AbhT_1.66a/. uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
AbhT_1.66b/. jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // 66
AbhT_1.67a/. na cāsya vimutādyo@yaṃ dharmo@nyonyaṃ vibhidyate /
AbhT_1.67b/. eka evāsya dharmo@sau sarvākṣepeṇa vartate // 67
AbhT_1.68a/. tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
AbhT_1.68b/. bahuśaktitvamapyasya tacchaktyaivāviyuktatā // 68
AbhT_1.69a/. śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
AbhT_1.69b/. tenādvayaḥ sa evāpi śaktimatparikalpane // 69
AbhT_1.70a/. mātṛklṛpte hi devasya tatra tatra vapuṣyalam /
AbhT_1.70b/. ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // 70
AbhT_1.71a/. na vāsau paramārthena na kiṃcidbhāsanādṛte /
AbhT_1.71b/. nahyasti kiṃcittacchaktitadvadbhedo@pi vāstavaḥ // 71
AbhT_1.72a/. svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
AbhT_1.72b/. śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // 72
AbhT_1.73a/. śivaścāluptavibhavastathā sṛṣṭo@vabhāsate /
AbhT_1.73b/. svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // 73
AbhT_1.74a/. tasmādyena mukhenaiṣa bhātyanaṃśo@pi tattathā /
AbhT_1.74b/. śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // 74
AbhT_1.75a/. śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam /
AbhT_1.75b/. anubhāvo vikalpo@pi mānaso na manaḥ śive // 75
AbhT_1.76a/. avijñāya śivaṃ dīkṣā kathamityatra cottaram /
AbhT_1.76b/. kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // 76
AbhT_1.77a/. rasādyanadhyakṣatve@pi rūpādeva yathā tarum /
AbhT_1.77b/. vikalpo vetti tadvattu nādabindvādinā śivam // 77
AbhT_1.78a/. bahuśaktitvamasyoktaṃ śivasya yadato mahān /
AbhT_1.78b/. kalātattvapurārṇāṇupadādirbhedavistaraḥ // 78
AbhT_1.79a/. sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
AbhT_1.79b/. turyamityapi devasya bahuśaktitvajṛmbhitam // 79
AbhT_1.80a/. jāgratsvapnasuṣuptānyatadatītāni yānyapi /
AbhT_1.80b/. tānyapyamuṣya nāthasya svātantryalaharībharaḥ // 80
AbhT_1.81a/. mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
AbhT_1.81b/. akalau sakalaśceti śivasyaiva vibhūtayaḥ // 81
AbhT_1.82a/. tattvagrāmasya sarvasya dharmaḥ syādanapāyavān /
AbhT_1.82b/. ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // 82
AbhT_1.83a/. hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
AbhT_1.83b/. sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // 83
AbhT_1.84a/. ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
AbhT_1.84b/. prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // 84
AbhT_1.85a/. svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
AbhT_1.85b/. viviktavastukathitaśuddhavijñānanirmalaḥ // 85
AbhT_1.86a/. grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati /
AbhT_1.86b/. ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ // 86
AbhT_1.87a/. gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe /
AbhT_1.87b/. dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // 87
AbhT_1.88a/. buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
AbhT_1.88b/. eṣa rāmo vyāpako@tra śivaḥ paramakāraṇam // 88
AbhT_1.89a/. kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
AbhT_1.89b/. dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // 89
AbhT_1.90a/. paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
AbhT_1.90b/. tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // 90
AbhT_1.91a/. tadatrāpi tadīyena svātantryeṇopakalpitaḥ /
AbhT_1.91b/. dūrāsannādiko bhedaścitsvātantryavyapekṣayā // 91
AbhT_1.92a/. evaṃ svātantryapūrṇatvādatidurghaṭakāryayam /
AbhT_1.92b/. kena nāma na rūpeṇa bhāsate parameśvaraḥ // 92
AbhT_1.93a/. nirāvaraṇamābhāti bhātyābṛtanijātmakaḥ /
AbhT_1.93b/. āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // 93
AbhT_1.94a/. iti śaktitrayaṃ nāthe svātantryāparanāmakam /
AbhT_1.94b/. icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // 94
AbhT_1.95a/. devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
AbhT_1.95b/. mahābhairavadevo@yaṃ patiryaḥ paramaḥ śivaḥ // 95
AbhT_1.96a/. viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate /
AbhT_1.96b/. savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca // 96
AbhT_1.97a/. saṃsārabhītijanitādravātparāmarśato@pi hṛdi jātaḥ /
AbhT_1.97b/. prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // 97
AbhT_1.98a/. nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca /
AbhT_1.98b/. kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // 98
AbhT_1.99a/. saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
AbhT_1.99b/. antarbahiścaturvidhakhecaryādikagaṇasyāpi // 99
AbhT_1.100a/. tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
AbhT_1.100b/. bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // 100
AbhT_1.101a/. heyopādeyakathāvirahe svānandaghanatayocchalanam /
AbhT_1.101b/. krīḍā sarvotkarṣeṇavartanecchā tathā svatantratvam // 101
AbhT_1.102a/. vyavaharaṇamabhinne@pi svātmani bhedena saṃjalpaḥ /
AbhT_1.102b/. nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // 102
AbhT_1.103a/. tatpravaṇamātmalābhātprabhṛti samaste@pi kartavye /
AbhT_1.103b/. bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // 103
AbhT_1.104a/. iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
AbhT_1.104b/. śāsanarodhanapālanapācanayogātsa sarvamupakurute /
AbhT_1.104c/. tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // 104
AbhT_1.105a/. īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
AbhT_1.105b/. tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // 105
AbhT_1.106a/. iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
AbhT_1.106b/. mayā svasaṃvitsattarkapatiśāstratrikakramāt // 106
AbhT_1.107a/. tasya śaktaya evaitāstisro bhānti parādikāḥ /
AbhT_1.107b/. sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // 107
AbhT_1.108a/. tāvānpūrṇasvabhāvo@sau paramaḥ śiva ucyate /
AbhT_1.108b/. tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // 108
AbhT_1.109a/. tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
AbhT_1.109b/. tatsvātantryabalādeva śāstreṣu paribhāṣitam // 109
AbhT_1.110a/. ekavīro yāmalo@tha triśaktiścaturātmakaḥ /
AbhT_1.110b/. pañcamūrtiḥ ṣaḍātmāyaṃ saptako@ṣṭakabhūṣitaḥ // 110
AbhT_1.111a/. navātmā daśadikchaktirekādaśakalātmakaḥ /
AbhT_1.111b/. dvādaśāramahācakranāyako bhairavastviti // 111
AbhT_1.112a/. evaṃ yāvatsahasrāre niḥsaṃkhyāre@pi vā prabhuḥ /
AbhT_1.112b/. viśvacakre maheśāno viśvaśaktirvijṛmbhate // 112
AbhT_1.113a/. teṣāmapi ca cakrāṇā svavargānugamātmanā /
AbhT_1.113b/. aikyena cakrago bhedastatra tatra nirūpitaḥ // 113
AbhT_1.114a/. catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate /
AbhT_1.114b/. ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // 114
AbhT_1.115a/. nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
AbhT_1.115b/. saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // 115
AbhT_1.116a/. ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
AbhT_1.116b/. saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // 116
AbhT_1.117a/. asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
AbhT_1.117b/. dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // 117
AbhT_1.118a/. sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
AbhT_1.118b/. puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // 118
AbhT_1.119a/. anugamya tato dhyānaṃ tatpradhānaṃ pratanyate /
AbhT_1.119b/. ye ca svabhāvato varṇā rasaniḥṣyandino yathā // 119
AbhT_1.120a/. dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha /
AbhT_1.120b/. taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // 120
AbhT_1.121a/. puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
AbhT_1.121b/. saṃjalpo@pi vikalpātmā kiṃ tāmeva na pūrayet // 121
AbhT_1.122a/. amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
AbhT_1.122b/. tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // 122
AbhT_1.123a/. tasmādviśveśvaro bodhabhairavaḥ samupāsyate /
AbhT_1.123b/. avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // 123
AbhT_1.124a/. ye@pyanyadevatābhaktā ityato gururādiśat /
AbhT_1.124b/. ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // 124
AbhT_1.125a/. te@pi vedyaṃ viviñcānā bodhābhedena manvate /
AbhT_1.125b/. tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // 125
AbhT_1.126a/. svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
AbhT_1.126b/. vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // 126
AbhT_1.127a/. ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
AbhT_1.127b/. vidhirniyogastryaṃśā ca bhāvanā codanātmikā // 127
AbhT_1.128a/. tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
AbhT_1.128b/. ahaṃbodhastu na tathā te tu saṃvedyarūpatām // 128
AbhT_1.129a/. unmagnāmeva paśyantastaṃ vidanto@pi no viduḥ /
AbhT_1.129b/. taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // 129
AbhT_1.130a/. calanaṃ tu vyavacchinnarūpatāpattireva yā /
AbhT_1.130b/. devāndevayajo yāntītyādi tena nyarūpyata // 130
AbhT_1.131a/. nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
AbhT_1.131b/. viduste hyanavacchinnaṃ tadbhaktā api yānti mām // 131
AbhT_1.132a/. sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
AbhT_1.132b/. sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // 132
AbhT_1.133a/. yājamānī saṃvideva yājyā nānyeti coditam /
AbhT_1.133b/. na tvākṛtiḥ kuto@pyanyā devatā na hi socitā // 133
AbhT_1.134a/. vidhiśca noktaḥ ko@pyatra mantrādi vṛttidhāma vā /
AbhT_1.134b/. so@yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // 134
AbhT_1.135a/. āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
AbhT_1.135b/. jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // 135
AbhT_1.136a/. tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
AbhT_1.136b/. taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ // 136
AbhT_1.136c/. jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // 136c /
AbhT_1.137a/. tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
AbhT_1.137b/. anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // 137
AbhT_1.138a/. saṃvidrūpe na bhedo@sti vāstavo yadyapi dhruve /
AbhT_1.138b/. tathāpyāvṛtinirhāsatāratamyātsa lakṣyate // 138
AbhT_1.139a/. tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye /
AbhT_1.139b/. samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // 139
AbhT_1.140a/. ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
AbhT_1.140b/. pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // 140
AbhT_1.141a/. viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
AbhT_1.141b/. aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // 141
AbhT_1.142a/. tacca sākṣādupāyena tadupāyādināpi ca /
AbhT_1.142b/. prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate // 142
AbhT_1.143a/. tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ /
AbhT_1.143b/. vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // 143
AbhT_1.144a/. jñānasya cābhyupāyo yo na tadajñānamucyate /
AbhT_1.144b/. jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // 144
AbhT_1.145a/. upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ /
AbhT_1.145b/. eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // 145
AbhT_1.146a/. tatrādye svaparāmarśe nirvikalpaikadhāmani /
AbhT_1.146b/. yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // 146
AbhT_1.147a/. yathā visphuritadṛśāmanusandhiṃ vināpyalam /
AbhT_1.147b/. bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // 147
AbhT_1.148a/. bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt /
AbhT_1.148b/. yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // 148
AbhT_1.149a/. yattu tatkalpanāklṛptabahirbhūtārthasādhanam /
AbhT_1.149b/. kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // 149
AbhT_1.150a/. yato nānyā kriyā nāma jñānameva hi tattathā /
AbhT_1.150b/. rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // 150
AbhT_1.151a/. yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
AbhT_1.151b/. svacittavāsanāśāntau sā kriyetyabhidhīyate // 151
AbhT_1.152a/. svacitte vāsanāḥ karmamalamāyāprasūtayaḥ /
AbhT_1.152b/. tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // 152
AbhT_1.153a/. sā dehārambhibāhyasthatattvabrātādhiśāyinī /
AbhT_1.153b/. kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // 153
AbhT_1.154a/. loke@pi kila gacchāmītyevamantaḥ sphuraiva yā /
AbhT_1.154b/. sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // 154
AbhT_1.155a/. tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
AbhT_1.155b/. jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // 155
AbhT_1.156a/. mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
AbhT_1.156b/. svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // 156
AbhT_1.157a/. kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
AbhT_1.157b/. asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt // 157
AbhT_1.158a/. parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
AbhT_1.158b/. śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko@pi kathyate // 158
AbhT_1.159a/. tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
AbhT_1.159b/. ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // 159
AbhT_1.160a/. tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
AbhT_1.160b/. vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // 160
AbhT_1.161a/. yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
AbhT_1.161b/. nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate // 161
AbhT_1.162a/. yato jñānena mokṣasya yā hetuphalatoditā /
AbhT_1.162b/. na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // 162
AbhT_1.163a/. evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
AbhT_1.163b/. yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // 163
AbhT_1.164a/. kriyopāye@bhyupāyānāṃ grāhyabāhyavibhedinām /
AbhT_1.164b/. bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // 164
AbhT_1.165a/. anena caitatpradhvastaṃ yatkecana śaśaṅkire /
AbhT_1.165b/. upāyabhedānmokṣe@pi bhedaḥ syāditi sūrayaḥ // 165
AbhT_1.166a/. malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
AbhT_1.166b/. hetubhede@pi no bhinnā ghaṭadhvaṃsādivṛttivat // 166
AbhT_1.167a/. tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
AbhT_1.167b/. ādeśi parameśitrā samāveśavinirṇaye // 167
AbhT_1.168a/. akiṃciccintakasyaiva guruṇā pratibodhataḥ /
AbhT_1.168b/. utpadyate ya āveśaḥ śāmbhavo@sāvidīritaḥ // 168
AbhT_1.169a/. uccārarahitaṃ vastu cetasaiva vicintayan /
AbhT_1.169b/. yaṃ samāveśamāpnoti śāktaḥ so@trābhidhīyate // 169
AbhT_1.170a/. uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ /
AbhT_1.170b/. yo bhavetsa samāveśaḥ samyagāṇava ucyate // 170
AbhT_1.171a/. akiṃciccintakasyeti vikalpānupayogitā /
AbhT_1.171b/. tayā ca jhaṭiti jñeyasamāpattirnirūpyate // 171
AbhT_1.172a/. sā kathaṃ bhavatītyāha guruṇātigarīyasā /
AbhT_1.172b/. jñeyābhimukhabodhena drākprarūḍhatvaśālinā // 172
AbhT_1.173a/. tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ /
AbhT_1.173b/. āveśaścāsvatantrasya svatadrūpanimajjanāt // 173
AbhT_1.174a/. paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
AbhT_1.174b/. tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // 174
AbhT_1.175a/. vināpi niścayena drāk mātṛdarpaṇabimbitam /
AbhT_1.175b/. mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // 175
AbhT_1.176a/. āste hṛdayanairmalyātiśaye tāratamyataḥ /
AbhT_1.176b/. jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // 176
AbhT_1.177a/. itarattu tathā satyaṃ tadvibhāgo@yamīdṛśaḥ /
AbhT_1.177b/. jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // 177
AbhT_1.178a/. caitanyena samāveśastādātmyaṃ nāparaṃ kila /
AbhT_1.178b/. tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // 178
AbhT_1.179a/. śivatādātmyamāpannā samāveśo@tra śāṃbhavaḥ /
AbhT_1.179b/. tatprasādātpunaḥ paścādbhāvino@tra viniścayāḥ // 179
AbhT_1.180a/. santu tādātmyamāpannā na tu teṣāmupāyatā /
AbhT_1.180b/. vikalpāpekṣayā mānamavikalpamiti bruvan // 180
AbhT_1.181a/. pratyukta eva siddhaṃ hi vikalpenānugamyate /
AbhT_1.181b/. gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // 181
AbhT_1.182a/. gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
AbhT_1.182b/. avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // 182
AbhT_1.183a/. sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
AbhT_1.183b/. kevalaṃ saṃvidaḥ so@yaṃ nairmalyetaraviśramaḥ // 183
AbhT_1.184a/. yadvikalpānapekṣatvasāpekṣatve nijātmani /
AbhT_1.184b/. niśīthe@pi maṇijñānī vidyutkālapradarśitān // 184
AbhT_1.185a/. tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi /
AbhT_1.185b/. nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // 185
AbhT_1.186a/. aniyantreśvarecchāta ityetaccarcayiṣyate /
AbhT_1.186b/. pañcāśadvidhatā cāsya samāveśasya varṇitā // 186
AbhT_1.187a/. tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ /
AbhT_1.187b/. etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam // 187
AbhT_1.188a/. ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt /
AbhT_1.188b/. puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // 188
AbhT_1.189a/. avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila /
AbhT_1.189b/. aśuddhiśuddhyamānatvaśuddhitastu mitho@pi tat // 189
AbhT_1.190a/. bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
AbhT_1.190b/. tattvavargātpṛthagbhūtasamākhyānyata eva hi // 190
AbhT_1.191a/. sarvapratītisadbhāvagocaraṃ bhūtameva hi /
AbhT_1.191b/. viduścatuṣṭaye cātra sāvakāśe tadāsthitim // 191
AbhT_1.192a/. rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
AbhT_1.192b/. ko@vakāśo bhavettatra bhautāveśādivarṇane // 192
AbhT_1.193a/. prasaṃgādetaditicetsamādhiḥ saṃbhavannayam /
AbhT_1.193b/. nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // 193
AbhT_1.194a/. ucyate dvaitaśāstreṣu parameśādvibheditā /
AbhT_1.194b/. bhūtādīnāṃ yathā sātra na tathā dvayavarjite // 194
AbhT_1.195a/. yāvānṣaṭtriṃśakaḥ so@yaṃ yadanyadapi kiṃcana /
AbhT_1.195b/. etāvatī mahādevī rudraśaktiranargalā // 195
AbhT_1.196a/. tata eva dvitīye@sminnadhikāre nyarūpyata /
AbhT_1.196b/. dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // 196
AbhT_1.197a/. tasmādyathā purasthe@rthe guṇādyaṃśāṃśikāmukhāt /
AbhT_1.197b/. niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // 197
AbhT_1.198a/. ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
AbhT_1.198b/. anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // 198
AbhT_1.199a/. sarvaśo@pyatha vāṃśena taṃ vibhuṃ parameśvaram /
AbhT_1.199b/. upāsate vikalpaughasaṃskārādye śrutotthitāt // 199
AbhT_1.200a/. te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
AbhT_1.200b/. dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // 200
AbhT_1.201a/. ūcivānata eva śrīvidyādhipatirādarāt /
AbhT_1.201b/. tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
AbhT_1.201c/. antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // 201
AbhT_1.202a/. taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
AbhT_1.202b/. atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // 202
AbhT_1.203a/. tasyāṃ divi sudīptātmā niṣkampo@calamūrtimān /
AbhT_1.203b/. kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // 203
AbhT_1.204a/. pradhvastāvaraṇā śāntā vastumātrātilālasā /
AbhT_1.204b/. ādyantoparatā sādhvī mūrtitvenopacaryate // 204
AbhT_1.205a/. tathopacārasyātraitannimitaṃ saprayojanam /
AbhT_1.205b/. tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // 205
AbhT_1.206a/. ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
AbhT_1.206b/. ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // 206
AbhT_1.207a/. tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
AbhT_1.207b/. ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ // 207
AbhT_1.208a/. tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
AbhT_1.208b/. bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // 208
AbhT_1.209a/. sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
AbhT_1.209b/. śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // 209
AbhT_1.210a/. itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ /
AbhT_1.210b/. iha tūkto yatastasmāt pratiyogyavikalpakam // 210
AbhT_1.211a/. avikalpapathārūḍho yena yena pathā viśet /
AbhT_1.211b/. dharāsadāśivāntena tena tena śivībhavet // 211
AbhT_1.212a/. nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini /
AbhT_1.212b/. prakāśe tanmukhenaiva saṃvitparaśivātmatā // 212
AbhT_1.213a/. evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
AbhT_1.213b/. śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // 213
AbhT_1.214a/. śākto@tha bhaṇyate cetodhī-manohaṃkṛti sphuṭam /
AbhT_1.214b/. savikalpatayā māyāmayamicchādi vastutaḥ // 214
AbhT_1.215a/. abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
AbhT_1.215b/. śāktaḥ sa māyopāyo@pi tadante nirvikalpakaḥ // 215
AbhT_1.216a/. paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
AbhT_1.216b/. apūrṇā mātṛdaurātmyāttadapāye vikasvarā // 216
AbhT_1.217a/. evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
AbhT_1.217b/. yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // 217
AbhT_1.218a/. tathā saṃkocasaṃbhāravilāyanaparasya tu /
AbhT_1.218b/. sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā // 218
AbhT_1.219a/. nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
AbhT_1.219b/. anyopāyātra tūccārarahitatvaṃ nyarūpayat // 219
AbhT_1.220a/. uccāraśabdenātroktā bahvantena tadādayaḥ /
AbhT_1.220b/. śaktyupāye na santyete bhedābhedau hi śaktitā // 220
AbhT_1.221a/. aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ /
AbhT_1.221b/. vikalpaniścayātmaiva paryante nirvikalpakaḥ // 221
AbhT_1.222a/. nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
AbhT_1.222b/. nādhovartitayā tena kathitaṃ kathamīdṛśam // 222
AbhT_1.223a/. ucyate vastuto@smākaṃ śiva eva tathāvidhaḥ /
AbhT_1.223b/. svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // 223
AbhT_1.224a/. dvaitaśāstre mataṅgādau cāpyetatsunirūpitam /
AbhT_1.224b/. adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // 224
AbhT_1.225a/. yena buddhi-manobhūmāvapi bhāti paraṃ padam // 225
AbhT_1.226a/. dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
AbhT_1.226b/. prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // 226
AbhT_1.227a/. saṃvittiphalabhiccātra na prakalpyetyato@bravīt /
AbhT_1.227b/. kalpanāyāśca mukhyatvamatraiva kila sūcitam // 227
AbhT_1.228a/. vikalpāpekṣayā yo@pi prāmāṇyaṃ prāha tanmate /
AbhT_1.228b/. tadvikalpakramopāttanirvikalpapramāṇatā // 228
AbhT_1.229a/. ratnatattvamavidvānprāṅniścayopāyacarcanāt /
AbhT_1.229b/. anupāyāvikalpāptau ratnajña iti bhaṇyate // 229
AbhT_1.230a/. abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
AbhT_1.230b/. bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // 230
AbhT_1.231a/. ante jñāne@tra sopāye samastaḥ karmavistaraḥ /
AbhT_1.231b/. prasphuṭenaiva rūpeṇa bhāvī so@ntarbhaviṣyati // 231
AbhT_1.232a/. kriyā hi nāma vijñānānnānyadvastu kramātmatām /
AbhT_1.232b/. upāyavaśataḥ prāptaṃ tatkriyeti puroditam // 232
AbhT_1.233a/. samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
AbhT_1.233b/. yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // 233
AbhT_1.234a/. tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
AbhT_1.234b/. guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // 234
AbhT_1.235a/. yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
AbhT_1.235b/. samyagjñānamayaśceti svātmanā mucyate tataḥ // 235
AbhT_1.236a/. tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
AbhT_1.236b/. yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // 236
AbhT_1.237a/. tenātra ye codayanti nanu jñānādvimuktatā /
AbhT_1.237b/. dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // 237
AbhT_1.238a/. jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet /
AbhT_1.238b/. anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
AbhT_1.238c/. iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // 238
AbhT_1.239a/. malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
AbhT_1.239b/. tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // 239
AbhT_1.240a/. tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
AbhT_1.240b/. malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // 240
AbhT_1.241a/. evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
AbhT_1.241b/. mūlaṃ taduttaraṃ madhyamuttarottaramādimam // 241
AbhT_1.242a/. tato@pi paramaṃ jñānamupāyādivivarjitam /
AbhT_1.242b/. ānandaśaktiviśrāntamanuttaramihocyate // 242
AbhT_1.243a/. tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ /
AbhT_1.243b/. api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // 243
AbhT_1.244a/. mālinyāṃ sūcitaṃ caitatpaṭale@ṣṭādaśe sphuṭam /
AbhT_1.244b/. na caitadaprasannena śaṃkareṇeti vākyataḥ // 244
AbhT_1.245a/. ityanenaiva pāṭhena mālinīvijayottare /
AbhT_1.245b/. iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
AbhT_1.245c/. tanmayā tantryate tantrālokanāmnyatra śāsane // 245
AbhT_1.246a/. tatreha yadyadantarvā bahirvā parimṛśyate /
AbhT_1.246b/. anudghāṭitarūpaṃ tatpūrvameva prakāśate // 246
AbhT_1.247a/. tathānudghāṭitākārā nirvācyenātmanā prathā /
AbhT_1.247b/. saṃśayaḥ kutracidrūpe niścite sati nānyathā // 247
AbhT_1.248a/. etatkimiti mukhye@sminnetadaṃśaḥ suniścitaḥ /
AbhT_1.248b/. saṃśayo@stitvanāstyādidharmānudghāṭitātmakaḥ // 248
AbhT_1.249a/. kimityetasya śabdasya nādhiko@rthaḥ prakāśate /
AbhT_1.249b/. kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // 249
AbhT_1.250a/. sthāṇurvā puruṣo veti na mukhyo@styeṣa saṃśayaḥ /
AbhT_1.250b/. bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // 250
AbhT_1.251a/. āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ /
AbhT_1.251b/. saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // 251
AbhT_1.252a/. tenānudghāṭitātmatvabhāvaprathanameva yat /
AbhT_1.252b/. prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // 252
AbhT_1.253a/. tathānudghāṭitākārabhāvaprasaravartmanā /
AbhT_1.253b/. prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // 253
AbhT_1.254a/. tathāntaraparāmarśaniścayātmatirohiteḥ /
AbhT_1.254b/. prasarānantarodbhūtasaṃhārodayabhāgapi // 254
AbhT_1.255a/. yāvatyeva bhavedbāhyaprasare prasphuṭātmani /
AbhT_1.255b/. anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // 255
AbhT_1.256a/. svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ /
AbhT_1.256b/. guruśiṣyapade@pyeṣa dehabhedo hyatāttvikaḥ // 256
AbhT_1.257a/. bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ /
AbhT_1.257b/. bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // 257
AbhT_1.258a/. srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit /
AbhT_1.258b/. dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // 258
AbhT_1.259a/. srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
AbhT_1.259b/. nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // 259
AbhT_1.260a/. tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
AbhT_1.260b/. unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // 260
AbhT_1.261a/. nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
AbhT_1.261b/. bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // 261
AbhT_1.262a/. dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ /
AbhT_1.262b/. uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // 262
AbhT_1.263a/. nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ /
AbhT_1.263b/. parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // 263
AbhT_1.264a/. nago@yamiti coddeśo dhūmitvādagnimāniti /
AbhT_1.264b/. lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // 264
AbhT_1.265a/. uddeśo@yamiti prācyo gotulyo gavayābhidhaḥ /
AbhT_1.265b/. iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // 265
AbhT_1.266a/. svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
AbhT_1.266b/. agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // 266
AbhT_1.267a/. vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
AbhT_1.267b/. vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // 267
AbhT_1.268a/. tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
AbhT_1.268b/. yato hyakālakalitā saṃdhatte sārvakālikam // 268
AbhT_1.269a/. srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
AbhT_1.269b/. anūdyamāne dharme sā saṃvillakṣaṇamucyate // 269
AbhT_1.270a/. tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāraviśramāḥ /
AbhT_1.270b/. parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // 270
AbhT_1.271a/. prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
AbhT_1.271b/. parā parāparā devī caramā tvaparātmikā // 271
AbhT_1.272a/. icchādi śaktitritayamidameva nigadyate /
AbhT_1.272b/. etatprāṇita evāyaṃ vyavahāraḥ pratāyate // 272
AbhT_1.273a/. etatpraśnottarātmatve pārameśvaraśāsane /
AbhT_1.273b/. parasaṃbandharūpatvamabhisaṃbandhapañcake // 273
AbhT_1.274a/. yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
AbhT_1.274b/. mahānavāntaro divyo miśro@nyo@nyastu pañcamaḥ // 274
AbhT_1.275a/. bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
AbhT_1.275b/. saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // 275
AbhT_1.276a/. anenaiva nayena syātsaṃbandhāntaramapyalam /
AbhT_1.276b/. śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // 276
AbhT_1.277a/. itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
AbhT_1.277b/. uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // 277
AbhT_1.278a/. tatrocyate puroddeśaḥ pūrvajānujabhedavān /
AbhT_1.278b/. vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // 278
AbhT_1.279a/. śāktopāyo naropāyaḥ kālopāyo@tha saptamaḥ /
AbhT_1.279b/. cakrodayo@tha deśādhvā tattvādhvā tattvabhedanam // 279
AbhT_1.280a/. kalādyadhvādhvopayogaḥ śaktipātatirohitī /
AbhT_1.280b/. dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // 280
AbhT_1.281a/. prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ /
AbhT_1.281b/. tulādīkṣātha pārokṣī liṅgoddhāro@bhiṣecanam // 281
AbhT_1.282a/. antyeṣṭiḥ śrāddhaklṛptiśca śeṣavṛttinirūpaṇam /
AbhT_1.282b/. liṅgārcā bahubhitparvapavitrādi nimittajam // 282
AbhT_1.283a/. rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
AbhT_1.283b/. ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // 283
AbhT_1.284a/. āyātikathanaṃ śāstropādeyatvanirūpaṇam /
AbhT_1.284b/. iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // 284
AbhT_1.285a/. āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet /
AbhT_1.285b/. saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet // 285
AbhT_1.286a/. kiṃ citramaṇavo@pyasya dṛśā bhairavatāmiyuḥ /
AbhT_1.286b/. ityeṣa pūrvajoddeśaḥ kathyate tvanujo@dhunā // 286
AbhT_1.287a/. vijñānabhitprakaraṇe bharvasyoddeśanaṃ kramāt /
AbhT_1.287b/. dvitīyasminprakaraṇe gatopāyatvabheditā // 287
AbhT_1.288a/. viśvacitpratibinbatvaṃ parāmarśodayakramaḥ /
AbhT_1.288b/. mantrādyabhinnarūpatvaṃ paropāye vivicyate // 288
AbhT_1.289a/. vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam /
AbhT_1.289b/. yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // 289
AbhT_1.290a/. saṃviccakrodayo mantravīrya japyādi vāstavam /
AbhT_1.290b/. niṣedhavidhitulyatvaṃ śāktopāye@tra carcyate // 290
AbhT_1.291a/. buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
AbhT_1.291b/. uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // 291
AbhT_1.292a/. karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
AbhT_1.292b/. cāramānamahorātrasaṃkrāntyādivikalpanam // 292
AbhT_1.293a/. saṃhāracitratā varṇodayaḥ kālādhvakalpane /
AbhT_1.293b/. cakrabhinmantravidyābhidetaccakrodaye bhavet // 293
AbhT_1.294a/. parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam /
AbhT_1.294b/. etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // 294
AbhT_1.295a/. kāryakāraṇabhāvaśca tattvakramanirūpaṇam /
AbhT_1.295b/. vastudharmastattvavidhirjāgradādinirūpaṇam // 295
AbhT_1.296a/. pramātṛbheda ityetat tattvabhede vicāryate /
AbhT_1.296b/. kalāsvarūpamekatripañcādyaistattvakalpanam // 296
AbhT_1.297a/. varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
AbhT_1.297b/. kalādyadhvavicārāntaretāvatpravivicyate // 297
AbhT_1.298a/. abhedabhāvanākampahāsau tvadhvopayojane /
AbhT_1.298b/. saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // 298
AbhT_1.299a/. anapekṣitvasiddhiśca tirobhāvavicitratā /
AbhT_1.299b/. śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // 299
AbhT_1.300a/. tirobhāvavyapagamo jñānena paripūrṇatā /
AbhT_1.300b/. utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // 300
AbhT_1.301a/. śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
AbhT_1.301b/. sāmānyanyāsabhedo@rghapātraṃ caitatprayojanam // 301
AbhT_1.302a/. dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
AbhT_1.302b/. praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // 302
AbhT_1.303a/. viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
AbhT_1.303b/. dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // 303
AbhT_1.304a/. anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ /
AbhT_1.304b/. kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // 304
AbhT_1.305a/. astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
AbhT_1.305b/. tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // 305
AbhT_1.306a/. śivahastavidhiścāpi śayyāklṛptivicāraṇam /
AbhT_1.306b/. svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // 306
AbhT_1.307a/. samayitvavidhāvasminsyātpañcadaśa āhnike /
AbhT_1.307b/. maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // 307
AbhT_1.308a/. agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
AbhT_1.308b/. adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // 308
AbhT_1.309a/. dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
AbhT_1.309b/. bhedo yojanikādeśca ṣoḍaśe syādihāhnike // 309
AbhT_1.310a/. sūtraklṛptistattvaśuddhiḥ pāśadāho@tha yojanam /
AbhT_1.310b/. adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // 310
AbhT_1.311a/. jananādivihīnatvaṃ mantrabhedo@tha susphuṭaḥ /
AbhT_1.311b/. iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // 311
AbhT_1.312a/. kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
AbhT_1.312b/. brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // 312
AbhT_1.313a/. adhikāraparīkṣāntaḥsaṃskāro@tha tulāvidhiḥ /
AbhT_1.313b/. ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // 313
AbhT_1.314a/. mṛtajīvadvidhirjālo padeśaḥ saṃskriyāgaṇaḥ /
AbhT_1.314b/. balābalavicāraścetyekaviṃśāhnike vidhiḥ // 314
AbhT_1.315a/. śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ /
AbhT_1.315b/. śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // 315
AbhT_1.316a/. parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
AbhT_1.316b/. tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // 316
AbhT_1.317a/. adhikāryatha saṃskārastatprayojanamityadaḥ /
AbhT_1.317b/. caturviṃśe@ntyayāgākhye vaktavyaṃ paricarcyate // 317
AbhT_1.318a/. prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ /
AbhT_1.318b/. pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // 318
AbhT_1.319a/. prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
AbhT_1.319b/. liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // 319
AbhT_1.320a/. pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
AbhT_1.320b/. naimittikavibhāgastatprayojanavidhistataḥ // 320
AbhT_1.321a/. parvabhedāstadviśeṣaścakracarcā tadarcanam /
AbhT_1.321b/. gurvādyantadinādyarcāprayojananirūpaṇam // 321
AbhT_1.322a/. mṛteḥ parīkṣā yogīśīmelakādividhistathā /
AbhT_1.322b/. vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // 322
AbhT_1.323a/. naimittikaprakāśākhye @pyaṣṭāviṃśāhnike sthitam /
AbhT_1.323b/. adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // 323
AbhT_1.324a/. arcāvidhirdautavidhī rahasyopaniṣatkramaḥ /
AbhT_1.324b/. dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // 324
AbhT_1.325a/. mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
AbhT_1.325b/. śūlābjabhedo vyomaśasvastikādinirūpaṇam // 325
AbhT_1.326a/. vistareṇābhidhātavyamityekatriṃśa āhnike /
AbhT_1.326b/. guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // 326
AbhT_1.327a/. kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
AbhT_1.327b/. dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // 327
AbhT_1.328a/. na bhedo@sti tato noktamuddeśāntaramatra tat /
AbhT_1.328b/. mukhyatvena ca vedyatvādadhikārāntarakramaḥ // 328
AbhT_1.329a/. ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
AbhT_1.329b/. athāsya lakṣaṇāvekṣe nirūpyete yathākramam // 329
AbhT_1.330a/. ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
AbhT_1.330b/. ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // 330
AbhT_1.331a/. mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
AbhT_1.331b/. yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā // 331
AbhT_1.332a/. bhāvavrāta? haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
AbhT_1.332b/. yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye@muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // 332
AbhT_1.333a/. iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
AbhT_1.333b/. guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // 333
:E tantrāloke@bhinavaracite@mutra vijñānasattābhedodgāraprakaṭanapaṭāvāhnike@sminsamāptiḥ /

:C2 atha śrītantrālokasya dvitīyamāhnikam

AbhT_2.1a/. yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ /
AbhT_2.1b/. tannirṇetuṃ prakaraṇamidamārabhe@haṃ dvitīyam // 1
AbhT_2.2a/. anupāyaṃ hi yadrūpaṃ ko@rtho deśanayātra vai /
AbhT_2.2b/. sakṛtsyāddeśanā paścādanupāyatvamucyayate // 2
AbhT_2.3a/. anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
AbhT_2.3b/. svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // 3
AbhT_2.4a/. yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
AbhT_2.4b/. svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // 4
AbhT_2.5a/. etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate /
AbhT_2.5b/. ke@pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // 5
AbhT_2.6a/. tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ /
AbhT_2.6b/. upāyasyāpi no vāryā tadanyatvādvicitratā // 6
AbhT_2.7a/. tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam /
AbhT_2.7b/. nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // 7
AbhT_2.8a/. tatra tāvatkriyāyogo nābhyupāyatvamarhati /
AbhT_2.8b/. sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // 8
AbhT_2.9a/. jñaptāvupāya eva syāditi cejjñaptirucyate /
AbhT_2.9b/. prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // 9
AbhT_2.10a/. saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
AbhT_2.10b/. tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // 10
AbhT_2.11a/. yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
AbhT_2.11b/. sa sarvastanmukhaprekṣī tatropāyatvabhākkatham // 11
AbhT_2.12a/. tyajāvadhānāni nanu kva nāma dhatse@vadhānaṃ vicinu svayaṃ tat /
AbhT_2.12b/. pūrṇe@vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // 12
AbhT_2.13a/. tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
AbhT_2.13b/. bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // 13
AbhT_2.14a/. ye@pi sākṣādupāyena tadrūpaṃ praviviñcate /
AbhT_2.14b/. nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // 14
AbhT_2.15a/. kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
AbhT_2.15b/. tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // 15
AbhT_2.16a/. nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
AbhT_2.16b/. amuṣminparamādvaite prakāśātmani ko@paraḥ // 16
AbhT_2.17a/. upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // 17
AbhT_2.18a/. idaṃ dvaitama@yaṃ bheda idamadvaitamityapi /
AbhT_2.18b/. prakāśavapurevāyaṃ bhāsate parameśvaraḥ // 18
AbhT_2.19a/. asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitarjaḍaḥ /
AbhT_2.19b/. ghaṭakumbhavadekārthāḥ śabdāste@pyekameva ca // 19
AbhT_2.20a/. praśāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
AbhT_2.20b/. prakāśamāne tasminvā taddvaitāstasya lopitāḥ // 20
AbhT_2.21a/. aprakāśe@tha tasminvā vastutā kathamucyate /
AbhT_2.21b/. na prakāśaviśeṣatvamata evopapadyate // 21
AbhT_2.22a/. ata ekaprakāśo@yamiti vāde@tra susthite /
AbhT_2.22b/. dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // 22
AbhT_2.23a/. prakāśamātramuditamaprakāśaniṣedhanāt /
AbhT_2.23b/. ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // 23
AbhT_2.24a/. naiṣa śaktirmahādevī na paratrāśrito yataḥ /
AbhT_2.24b/. na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // 24
AbhT_2.25a/. naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
AbhT_2.25b/. na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // 25
AbhT_2.26a/. na mantro na ca mantryo@sau na ca mantrayitā prabhuḥ /
AbhT_2.26b/. na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // 26
AbhT_2.27a/. sthānāsananirodhārghasaṃghānāvāhanādikam /
AbhT_2.27b/. visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // 27
AbhT_2.28a/. na sanna cāsatsadasanna ca tannobhayojjhitam /
AbhT_2.28b/. durvijñeyā hi sāvasthā kimapyetadanuttaram // 28
AbhT_2.29a/. ayamityavabhāso hi yo bhāvo@vacchidātmakaḥ /
AbhT_2.29b/. sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // 29
AbhT_2.30a/. asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
AbhT_2.30b/. viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // 30
AbhT_2.31a/. ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
AbhT_2.31b/. sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // 31
AbhT_2.32a/. śrīmattriśirasi proktaṃ parajñānasvarūpakam /
AbhT_2.32b/. śaktyā garbhāntarvartinyā śaktigarbha paraṃ padam // 32
AbhT_2.33a/. na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
AbhT_2.33b/. akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // 33
AbhT_2.34a/. iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
AbhT_2.34b/. anuttarapathe rūḍhāste@bhyupāyāniyantritāḥ // 34
AbhT_2.35a/. teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam /
AbhT_2.35b/. puraḥsthameva saṃvittibhairavāgnivilāpitam // 35
AbhT_2.36a/. eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ /
AbhT_2.36b/. nirvikalpaparāveśamātraśeṣatvamāgatāḥ // 36
AbhT_2.37a/. eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
AbhT_2.37b/. na samayyādikācāryaparyantaḥ ko@pi viśramaḥ // 37
AbhT_2.38a/. samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ /
AbhT_2.38b/. nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // 38
AbhT_2.39a/. svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
AbhT_2.39b/. yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // 39
AbhT_2.40a/. taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
AbhT_2.40b/. te@pi tadrūpiṇastāvatyevāsyānugrahātmatā // 40
AbhT_2.41a/. etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
AbhT_2.41b/. dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // 41
AbhT_2.42a/. sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ /
AbhT_2.42b/. paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // 42
AbhT_2.43a/. tato@pi yogajaṃ rūpaṃ tato@pi jñānamuttaram /
AbhT_2.43b/. jñānena hi mahāsiddho bhavedyogīśvarastviti // 43
AbhT_2.44a/. so@pi svātantryadhāmnā cedapyanirmalasaṃvidām /
AbhT_2.44b/. anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // 44
AbhT_2.45a/. anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
AbhT_2.45b/. parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // 45
AbhT_2.46a/. tadarthameva cāsyāpi parameśvararūpiṇaḥ /
AbhT_2.46b/. tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // 46
AbhT_2.47a/. nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
AbhT_2.47b/. nānirmalacitaḥ puṃso@nugrahastvanupāyakaḥ // 47
AbhT_2.48a/. śrīmadūrmimahāśāstre siddhasaṃtānarūpake /
AbhT_2.48b/. idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // 48
AbhT_2.49a/. gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
AbhT_2.49b/. vilīne śaṃkābhre tdṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // 49
AbhT_2.50a/. idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // 50




:C3 śrītantrālokasya tṛtīyamāhnikam

AbhT_3.0b/. atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ // 0b
AbhT_3.1a/. prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
AbhT_3.1b/. tatra svatantratāmātramadhikaṃ pravivicyate // 1
AbhT_3.2a/. yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
AbhT_3.2b/. na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // 2
AbhT_3.3a/. ato@sau parameśānaḥ svātmavyomanyanargalaḥ /
AbhT_3.3b/. iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // 3
AbhT_3.4a/. nirmale makure yadvadbhānti bhūmijalādayaḥ /
AbhT_3.4b/. amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // 4
AbhT_3.5a/. sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
AbhT_3.5b/. tathā hi nirmale rūpe rūpamevāvabhāsate // 5
AbhT_3.6a/. pracchannarāgiṇī kāntapratibimbitasundaram /
AbhT_3.6b/. darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // 6
AbhT_3.7a/. na hi sparśo@sya vimalo rūpameva tathā yataḥ /
AbhT_3.7b/. nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // 7
AbhT_3.8a/. svasminnabhedādbhinnasya darśanakṣamataiva yā /
AbhT_3.8b/. atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // 8
AbhT_3.9a/. nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
AbhT_3.9b/. aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // 9
AbhT_3.10a/. bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat /
AbhT_3.10b/. teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // 10
AbhT_3.11a/. tadevamubhayākāramavabhāsaṃ prakāśayan /
AbhT_3.11b/. vibhāti varado bimbapratibimbadṛśākhile // 11
AbhT_3.12a/. yastvāha netratejāṃsi svacchātpratiphalantyalam /
AbhT_3.12b/. viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // 12
AbhT_3.13a/. dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
AbhT_3.13b/. tenaiva tejasā jñatve ko@rthaḥ syāddarpaṇena tu // 13
AbhT_3.14a/. viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
AbhT_3.14b/. rūpaṃ dṛśyeta vadane nije na makurāntare // 14
AbhT_3.15a/. svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
AbhT_3.15b/. na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // 15
AbhT_3.16a/. rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
AbhT_3.16b/. nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // 16
AbhT_3.17a/. nyagbhāvo grāhyatābhāvāttadabhāvo@pramāṇataḥ /
AbhT_3.17b/. sa cārthasaṃgamābhāvātso@pyādarśe@navasthiteḥ // 17
AbhT_3.18a/. ata eva gurutvādirdharmo naitasya lakṣyate /
AbhT_3.18b/. nahyādarśe saṃsthito@sau taddṛṣṭau sa upāyakaḥ // 18
AbhT_3.19a/. tasmāttu naiṣa bhedena yadbhāti tata ucyate /
AbhT_3.19b/. ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // 19
AbhT_3.20a/. dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param /
AbhT_3.20b/. sarvataścāpi nairmalyānna vibhādarśavatpṛthak // 20
AbhT_3.21a/. etacca devadevena darśitaṃ bodhavṛddhaye /
AbhT_3.21b/. mūḍhānāṃ vastu bhavati tato@pyanyatra nāpyalam // 21
AbhT_3.22a/. pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
AbhT_3.22b/. svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // 22
AbhT_3.23a/. na deśoṃ no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
AbhT_3.23b/. na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // 23
AbhT_3.24a/. itthaṃ pradarśite@mutra pratibimbanavartmani /
AbhT_3.24b/. śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // 24
AbhT_3.25a/. na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
AbhT_3.25b/. tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // 25
AbhT_3.26a/. piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
AbhT_3.26b/. citratvāccāsya śabdasya pratibimbaṃ mukhādivat // 26
AbhT_3.27a/. idamanyasya vedyasya rūpamityavabhāsate /
AbhT_3.27b/. yathādarśe tathā kenāpyuktamākarṇaye tviti // 27
AbhT_3.28a/. niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
AbhT_3.28b/. tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // 28
AbhT_3.29a/. mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
AbhT_3.29b/. svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // 29
AbhT_3.30a/. sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // 30
AbhT_3.31a/. ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
AbhT_3.31b/. vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktavat // 31
AbhT_3.32a/. yathā cādarśapāścātyabhāgastho vetti no mukham /
AbhT_3.32b/. tathā tathāvidhākāśapaścātstho vetti na dhvanim // 32
AbhT_3.33a/. śabdo na cānabhivyaktaḥ pratibimbati taddhruvam /
AbhT_3.33b/. abhivyaktiśrutī tasya samakālaṃ dvitīyake // 33
AbhT_3.34a/. kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
AbhT_3.34b/. tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // 34
AbhT_3.35a/. itthaṃ pradarśite@mutra pratibimbasatattvake /
AbhT_3.35b/. prakṛtaṃ brūmahe tatra pratibimbanamarhati // 35
AbhT_3.36a/. śabdo nabhasi sānande sparśadhāmani sundaraḥ /
AbhT_3.36b/. sparśo@nyo@pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
AbhT_3.36c/. parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ // 36
AbhT_3.37a/. na caiṣa mukhyastatkāryapāramparyāprakāśanāt // 37
AbhT_3.38a/. evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // 38
AbhT_3.39a/. yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
AbhT_3.39b/. tathā rasasparśanasaurabhādikaṃ na lakṣyate@kṣeṇa vinā sthitaṃ tvapi // 39
AbhT_3.40a/. na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ // 40
AbhT_3.41a/. ato@ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
AbhT_3.41b/. tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // 41
AbhT_3.42a/. na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
AbhT_3.42b/. ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ // 42
AbhT_3.43a/. asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā /
AbhT_3.43b/. karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // 43
AbhT_3.44a/. tena saṃvittimakure viśvamātmānamarpayat /
AbhT_3.44b/. nāthasya vadate@muṣya vimalāṃ viśvarūpatām // 44
AbhT_3.45a/. yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
AbhT_3.45b/. tadādhāroparāgeṇa bhānti khaṅge mukhādivat // 45
AbhT_3.46a/. tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
AbhT_3.46b/. prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // 46
AbhT_3.47a/. yathā ca sarvataḥ svacche sphaṭike sarvato bhavet /
AbhT_3.47b/. pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // 47
AbhT_3.48a/. atyantasvacchatā sā yatsvākṛtyanavabhāsanam /
AbhT_3.48b/. ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // 48
AbhT_3.49a/. pratibimbaṃ ca bimbena bāhyasthena samarpyate /
AbhT_3.49b/. tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām // 49
AbhT_3.50a/. yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
AbhT_3.50b/. tadapi pratibimbatvameti bodhe@nyathā tvasat // 50
AbhT_3.51a/. itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
AbhT_3.51b/. sāmrājyameva viśvatra pratibimbasya jṛmbhate // 51
AbhT_3.52a/. nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
AbhT_3.52b/. kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // 52
AbhT_3.53a/. naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
AbhT_3.53b/. anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // 53
AbhT_3.54a/. svarūpānapahānena pararūpasadṛkṣatām /
AbhT_3.54b/. pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // 54
AbhT_3.55a/. uktaṃ ca sati bāhye@pi dhīrekānekavedanāt /
AbhT_3.55b/. anekasadṛśākārā na tvaneketi saugataiḥ // 55
AbhT_3.56a/. nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
AbhT_3.56b/. anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam /
AbhT_3.56c/. pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // 56
AbhT_3.57a/. bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
AbhT_3.57b/. paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // 57
AbhT_3.58a/. lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām /
AbhT_3.58b/. prājñā vastuni yujyante na tu sāmayike dhvanau // 58
AbhT_3.59a/. nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
AbhT_3.59b/. kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // 59
AbhT_3.60a/. ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
AbhT_3.60b/. na hānirhetumātre tu praśno@yaṃ paryavasyati // 60
AbhT_3.61a/. tatrāpi ca nimittākhye nopādāne kathaṃcana /
AbhT_3.61b/. nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // 61
AbhT_3.62a/. ata eva purovartinyāloke smaraṇādinā /
AbhT_3.62b/. nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // 62
AbhT_3.63a/. anyathā saṃvidārūḍhā kāntā vicchedayoginī /
AbhT_3.63b/. kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // 63
AbhT_3.64a/. ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
AbhT_3.64b/. yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // 64
AbhT_3.65a/. ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
AbhT_3.65b/. itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
AbhT_3.65c/. pratibimbamalaṃ svacche na khalvanyaprasādataḥ // 65
AbhT_3.66a/. ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
AbhT_3.66b/. tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // 66
AbhT_3.67a/. akulasyāsya devasya kulaprathanaśālinī /
AbhT_3.67b/. kaulikī sā parā śaktiraviyukto yayā prabhuḥ // 67
AbhT_3.68a/. tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
AbhT_3.68b/. ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // 68
AbhT_3.69a/. parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
AbhT_3.69b/. tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // 69
AbhT_3.70a/. devīyāmalaśāstre sā kathitā kālakarṣiṇī /
AbhT_3.70b/. mahāḍāmarake yāge śrīparā mastake tathā // 70
AbhT_3.71a/. śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
AbhT_3.71b/. saṃghaṭṭe@smiṃścidātmatvādyattatpratyavamarśanam // 71
AbhT_3.72a/. icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
AbhT_3.72b/. saiva prakṣubdharūpā cedīśitrī saṃprajāyate // 72
AbhT_3.73a/. tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
AbhT_3.73b/. svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // 73
AbhT_3.74a/. jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ /
AbhT_3.74b/. iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // 74
AbhT_3.75a/. sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām /
AbhT_3.75b/. jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // 75
AbhT_3.76a/. ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
AbhT_3.76b/. rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // 76
AbhT_3.77a/. rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
AbhT_3.77b/. idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // 77
AbhT_3.78a/. icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā /
AbhT_3.78b/. iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // 78
AbhT_3.79a/. aciradyutibhāsinyā śaktyā jvalanarūpayā /
AbhT_3.79b/. iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // 79
AbhT_3.80a/. unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
AbhT_3.80b/. tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // 80
AbhT_3.81a/. icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
AbhT_3.81b/. kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // 81
AbhT_3.82a/. prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
AbhT_3.82b/. kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // 82
AbhT_3.83a/. kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
AbhT_3.83b/. antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // 83
AbhT_3.84a/. kṣobho@tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
AbhT_3.84b/. yadaikyāpattimāsādya tadicchā kṛtinī bhavet // 84
AbhT_3.85a/. kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
AbhT_3.85b/. saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam // 85
AbhT_3.86a/. yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
AbhT_3.86b/. tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
AbhT_3.86c/. yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // 86
AbhT_3.87a/. eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam /
AbhT_3.87b/. haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // 87
AbhT_3.88a/. jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
AbhT_3.88b/. kṛtārthā jāyate kṣobhādhāro@traitatprakīrtitam // 88
AbhT_3.89a/. tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
AbhT_3.89b/. viśvabījādataḥ sarva bāhyaṃ bimbaṃ vivartsyati // 89
AbhT_3.90a/. kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā /
AbhT_3.90b/. śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // 90
AbhT_3.91a/. prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
AbhT_3.91b/. nāpi yoniryato naitatkṣobhādhāratvamṛcchati // 91
AbhT_3.92a/. ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
AbhT_3.92b/. itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // 92
AbhT_3.93a/. ucchaladvividhākāramanyonyavyatimiśraṇāt /
AbhT_3.93b/. yo@nuttaraḥ paraḥ spando yaścānandaḥ samucchalan // 93
AbhT_3.94a/. tāvicchonmeṣasaṃghaṭṭādgacchato@tivicitratām /
AbhT_3.94b/. anuttarānandacitī icchāśaktau niyojite // 94
AbhT_3.95a/. trikoṇamiti tatprāhurvisargāmodasundaram /
AbhT_3.95b/. anuttarānandaśaktī tatra rūḍhimupāgate // 95
AbhT_3.96a/. trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
AbhT_3.96b/. ta evonmeṣayoge@pi punastanmayatāṃ gate // 96
AbhT_3.97a/. kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam /
AbhT_3.97b/. icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // 97
AbhT_3.98a/. te eva śaktī tādrūpyabhāginyau nānyathāsthite /
AbhT_3.98b/. nanvanuttaratānandau svātmanā bhedavarjitau // 98
AbhT_3.99a/. kathametāvatīmenāṃ vaicitrīṃ svātmani śritau /
AbhT_3.99b/. śṛṇu tāvadayaṃ saṃvinnātho@parimitātmakaḥ // 99
AbhT_3.100a/. anantaśaktivaicitryalayodayakaleśvaraḥ /
AbhT_3.100b/. asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // 100
AbhT_3.101a/. maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat /
AbhT_3.101b/. paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 101
AbhT_3.102a/. jaḍādvilakṣaṇo bodho yato na parimīyate /
AbhT_3.102b/. tena bodhamahasindhorullāsinyaḥ svaśaktayaḥ // 102
AbhT_3.103a/. āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
AbhT_3.103b/. svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // 103
AbhT_3.104a/. etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
AbhT_3.104b/. asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // 104
AbhT_3.105a/. triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
AbhT_3.105b/. nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // 105
AbhT_3.106a/. śaktimānañjyate yasmānna śaktirjātu kenacit /
AbhT_3.106b/. icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // 106
AbhT_3.107a/. tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam /
AbhT_3.107b/. etattritayamaikyena yadā tu prasphurettadā // 107
AbhT_3.108a/. na kenacidupādheyaṃ svasvavipratiṣedhataḥ /
AbhT_3.108b/. lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /
AbhT_3.108c/. yasminnāśu samāveśādbhavedyogī nirañjanaḥ // 108
AbhT_3.109a/. itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
AbhT_3.109b/. brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam // 109
AbhT_3.110a/. atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam /
AbhT_3.110b/. kurvantyapi jñeyakalākāluṣyādvindurūpiṇī // 110
AbhT_3.111a/. uditāyāṃ kriyāśaktau somasūryāgnidhāmani /
AbhT_3.111b/. avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // 111
AbhT_3.112a/. tattvarakṣāvidhāne ca taduktaṃ parameśinā /
AbhT_3.112b/. hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // 112
AbhT_3.113a/. boddhavyo layabhedena vindurvimalatārakaḥ /
AbhT_3.113b/. yo@sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // 113
AbhT_3.114a/. adha+ūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate /
AbhT_3.114b/. hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // 114
AbhT_3.115a/. svayaṃ tannirapekṣo@sau prakāśo gururāha ca /
AbhT_3.115b/. yanna sūryo na vā somo nāgnirbhāsayate@pi ca // 115
AbhT_3.116a/. na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
AbhT_3.116b/. kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // 116
AbhT_3.117a/. svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ /
AbhT_3.117b/. prakāśo yāti taikṣṇyādimavāntaravicitratām // 117
AbhT_3.118a/. durdarśano@pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi /
AbhT_3.118b/. netrānandatvamabhyeti paśyopādheḥ prabhāvitām // 118
AbhT_3.119a/. sūryādiṣu prakāśo@sāvupādhikaluṣīkṛtaḥ /
AbhT_3.119b/. saṃvitprakāśaṃ māheśamata eva hyapekṣate // 119
AbhT_3.120a/. prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
AbhT_3.120b/. prakāśyavastusārāṃśavarṣi tatsoma ucyate // 120
AbhT_3.121a/. sūrya pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
AbhT_3.121b/. anyonyamaviyuktau tau svatantrāvapyubhau sthitau // 121
AbhT_3.122a/. bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
AbhT_3.122b/. tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // 122
AbhT_3.123a/. yo@yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
AbhT_3.123b/. saṃvideva tu vijñeyatādātmyādanapekṣiṇī // 123
AbhT_3.124a/. svatantratvātpramātoktā vicitro jñeyabhedataḥ /
AbhT_3.124b/. somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // 124
AbhT_3.125a/. tata evāgniruditaścitrabhānurmaheśinā /
AbhT_3.125b/. jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // 125
AbhT_3.126a/. sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
AbhT_3.126b/. ajña eva yato jñātānubhavātmā na rūpataḥ // 126
AbhT_3.127a/. na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
AbhT_3.127b/. tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // 127
AbhT_3.128a/. mānataiva tu sā prācyapramātṛparikalpitā /
AbhT_3.128b/. ucchalantyapi saṃvittiḥ kālakramavivarjanāt // 128
AbhT_3.129a/. uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
AbhT_3.129b/. pākādistu kriyā kālaparicchedātkramocitā // 129
AbhT_3.130a/. matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
AbhT_3.130b/. itthaṃ prakāśatattvasya somasūryāgnitā sthitā // 130
AbhT_3.131a/. api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
AbhT_3.131b/. eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // 131
AbhT_3.132a/. kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
AbhT_3.132b/. yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // 132
AbhT_3.133a/. prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
AbhT_3.133b/. atra prakāśamātraṃ yatsthite dhāmatraye sati // 133
AbhT_3.134a/. uktaṃ vindutayā śāstre śivavindurasau mataḥ /
AbhT_3.134b/. makārādanya evāyaṃ tacchāyāmātradhṛdyathā // 134
AbhT_3.135a/. ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
AbhT_3.135b/. ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // 135
AbhT_3.136a/. tathaiva mahaleśādaḥ so@nyo dvedhāsvaro@pi san /
AbhT_3.136b/. asyāntarvisisṛkṣāsau yā proktā kaulikī parā // 136
AbhT_3.137a/. saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
AbhT_3.137b/. uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // 137
AbhT_3.138a/. kalā saptadaśī tasmādamṛtākārarūpiṇī /
AbhT_3.138b/. parāparasvasvarūpabindugatyā visarpitā // 138
AbhT_3.139a/. prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
AbhT_3.139b/. śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // 139
AbhT_3.140a/. visargaprāntadeśe tu parā kuṇḍalinīti ca /
AbhT_3.140b/. śivavyometi paramaṃ brahmātmasthānamucyate // 140
AbhT_3.141a/. visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
AbhT_3.141b/. svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // 141
AbhT_3.142a/. visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
AbhT_3.142b/. haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // 142
AbhT_3.143a/. anuttaraṃ paraṃ dhāma tadevākulamucyate /
AbhT_3.143b/. visargastasya nāthasya kaulikī śaktirucyate // 143
AbhT_3.144a/. visargatā ca saivāsyā yadānandodayakramāt /
AbhT_3.144b/. spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // 144
AbhT_3.145a/. visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
AbhT_3.145b/. iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // 145
AbhT_3.146a/. ata eva visargo@yamavyaktahakalātmakaḥ /
AbhT_3.146b/. kāmatattvamiti śrīmatkulaguhvara ucyate // 146
AbhT_3.147a/. yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam /
AbhT_3.147b/. dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // 147
AbhT_3.148a/. tatra cittaṃ samādhāya vaśayedyugapajjagat /
AbhT_3.148b/. ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // 148
AbhT_3.149a/. tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
AbhT_3.149b/. anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // 149
AbhT_3.150a/. pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ /
AbhT_3.150b/. icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // 150
AbhT_3.151a/. cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ /
AbhT_3.151b/. yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // 151
AbhT_3.152a/. dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam /
AbhT_3.152b/. unmeṣātpādivargastu yato viśvaṃ samāpyate // 152
AbhT_3.153a/. jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
AbhT_3.153b/. jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // 153
AbhT_3.154a/. icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
AbhT_3.154b/. sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // 154
AbhT_3.155a/. saiva śīghrataropāttajñeyakāluṣyarūṣitā /
AbhT_3.155b/. vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // 155
AbhT_3.156a/. tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
AbhT_3.156b/. vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // 156
AbhT_3.157a/. icchaivānuttarānandayātā śīghratvayogataḥ /
AbhT_3.157b/. vāyurityucyate vahnirbhāsanātsthairyato dharā // 157
AbhT_3.158a/. idaṃ catuṣkamantaḥsthamata eva nigadyate /
AbhT_3.158b/. icchādyantargatatvena svasamāptau ca saṃsthiteḥ // 158
AbhT_3.159a/. sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
AbhT_3.159b/. kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // 159
AbhT_3.160a/. anuttarasya sājātye bhavettu dvitayī gatiḥ /
AbhT_3.160b/. anuttaraṃ yattatraikaṃ taccedānandasūtaye // 160
AbhT_3.161a/. prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ /
AbhT_3.161b/. atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // 161
AbhT_3.162a/. na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
AbhT_3.162b/. icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // 162
AbhT_3.163a/. śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
AbhT_3.163b/. anunmiṣitamunmīlatpronmīlitamiti sthitam // 163
AbhT_3.164a/. iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ /
AbhT_3.164b/. tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // 164
AbhT_3.165a/. bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam /
AbhT_3.165b/. tata eva sakāre@sminsphuṭaṃ viśvaṃ prakāśate // 165
AbhT_3.166a/. amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
AbhT_3.166b/. kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // 166
AbhT_3.167a/. sītkārasukhasadbhāvasamāveśasamādhiṣu /
AbhT_3.167b/. tadeva brahma paramamavibhaktaṃ pracakṣate // 167
AbhT_3.168a/. uvāca bhagavāneva tacchrīmatkulaguhkare /
AbhT_3.168b/. śaktiśaktimadaikātmyalabdhānvarthābhidhānake // 168
AbhT_3.169a/. kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
AbhT_3.169b/. viṣatattvamanackākhyaṃ tava snehātprakāśitam // 169
AbhT_3.170a/. kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
AbhT_3.170b/. viṣasya cāmṛtaṃ tattvaṃ chādyatve@ṇoścyute sati // 170
AbhT_3.171a/. vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ /
AbhT_3.171b/. nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // 171
AbhT_3.172a/. kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
AbhT_3.172b/. icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // 172
AbhT_3.173a/. etattrayasamāveśaḥ śivo bhairava ucyate /
AbhT_3.173b/. atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // 173
AbhT_3.174a/. viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca /
AbhT_3.174b/. grahaḥ kevala evāhamiti bhāvanayā sphuret // 174
AbhT_3.175a/. nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
AbhT_3.175b/. kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // 175
AbhT_3.176a/. tathāhi tatragā yāsāvicchāśaktirudīritā /
AbhT_3.176b/. saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // 176
AbhT_3.177a/. yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ /
AbhT_3.177b/. bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // 177
AbhT_3.178a/. jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
AbhT_3.178b/. ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // 178
AbhT_3.179a/. etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt /
AbhT_3.179b/. ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // 179
AbhT_3.180a/. kādi-hāntamidaṃ prahuḥ kṣobhādhāratayā budhāḥ /
AbhT_3.180b/. yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // 180
AbhT_3.181a/. tannidarśanayogena pañcāśattamavarṇatā /
AbhT_3.181b/. pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // 181
AbhT_3.182a/. catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
AbhT_3.182b/. ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // 182
AbhT_3.183a/. bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam /
AbhT_3.183b/. itthaṃ yadvarṇajātaṃ tatsarva svaramayaṃ purā // 183
AbhT_3.184a/. vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila /
AbhT_3.184b/. svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // 184
AbhT_3.185a/. ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
AbhT_3.185b/. saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // 185
AbhT_3.186a/. ato@tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /
AbhT_3.186b/. candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // 186
AbhT_3.187a/. bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ /
AbhT_3.187b/. ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // 187
AbhT_3.188a/. ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
AbhT_3.188b/. anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // 188
AbhT_3.189a/. saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
AbhT_3.189b/. anuttarānandabhuvāmicchādye bhogyatāṃ gate // 189
AbhT_3.190a/. saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate /
AbhT_3.190b/. anuttarānandamayo devo bhoktaiva kathyate // 190
AbhT_3.191a/. icchādikaṃ bhogyameva tata evāsya śaktitā /
AbhT_3.191b/. bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // 191
AbhT_3.192a/. ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
AbhT_3.192b/. tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // 192
AbhT_3.193a/. tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /
AbhT_3.193b/. tenākṣiptaṃ yato viśvamato@sminsamupāsite // 193
AbhT_3.194a/. viśvaśaktāvavacchedavandhye jātamupāsanam /
AbhT_3.194b/. ityeṣa mahimaitāvāniti tāvanna śakyate // 194
AbhT_3.195a/. aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
AbhT_3.195b/. tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // 195
AbhT_3.196a/. visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ /
AbhT_3.196b/. evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // 196
AbhT_3.197a/. vimarśātmaika evānyāḥ śaktayo@traiva niṣṭhitāḥ /
AbhT_3.197b/. ekāśītipadā devī hyatrāntarbhāvayiṣyate // 197
AbhT_3.198a/. ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ /
AbhT_3.198b/. āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // 198
AbhT_3.199a/. sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
AbhT_3.199b/. prāgvannavatayāmarśātpṛthagvargasvarūpiṇī // 199
AbhT_3.200a/. ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
AbhT_3.200b/. itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // 200
AbhT_3.201a/. śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
AbhT_3.201b/. visarga eva śākto@yaṃ śivabindutayā punaḥ // 201
AbhT_3.202a/. garbhīkṛtānantaviśvaḥ śrayate@nuttarātmatām /
AbhT_3.202b/. aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // 202
AbhT_3.203a/. parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
AbhT_3.203b/. anuttaravisargātmaśivaśaktyadvayātmani // 203
AbhT_3.204a/. parāmarśo nirbharatvādahamityucyate vibhoḥ /
AbhT_3.204b/. anuttarādyā prasṛtirhāntā śaktisvarūpiṇī // 204
AbhT_3.205a/. pratyāhṛtāśeṣaviśvānuttare sā nilīyate /
AbhT_3.205b/. tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // 205
AbhT_3.206a/. tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
AbhT_3.206b/. tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // 206
AbhT_3.207a/. saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
AbhT_3.207b/. tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // 207
AbhT_3.208a/. ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /
AbhT_3.208b/. visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // 208
AbhT_3.209a/. tata evasamasto@yamānandarasavibhramaḥ /
AbhT_3.209b/. tathāhi madhure gīte sparśe vā candanādike // 209
AbhT_3.210a/. mādhyasthyavigame yāsau hṛdaye spandamānatā /
AbhT_3.210b/. ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // 210
AbhT_3.211a/. pūrva visṛjyasakalaṃ kartavyaṃ śūnyatānale /
AbhT_3.211b/. cittaviśrāntisaṃjño@yamāṇavastadanantaram // 211
AbhT_3.212a/. dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
AbhT_3.212b/. cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // 212
AbhT_3.213a/. tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
AbhT_3.213b/. rūḍheḥ pūrṇatayāveśānmitacittalayācchive // 213
AbhT_3.214a/. prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt /
AbhT_3.214b/. cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // 214
AbhT_3.215a/. tattvarakṣāvidhāne@to visargatraidhamucyate /
AbhT_3.215b/. hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // 215
AbhT_3.216a/. visargo@ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
AbhT_3.216b/. dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // 216
AbhT_3.217a/. ekībhūtaṃ vibhātyatra jagadetaccarācaram /
AbhT_3.217b/. grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // 217
AbhT_3.218a/. tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
AbhT_3.218b/. grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ // 218
AbhT_3.219a/. tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
AbhT_3.219b/. ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // 219
AbhT_3.220a/. nirūpito@yamarthaḥ śrīsiddhayogīśvarīmate /
AbhT_3.220b/. sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // 220
AbhT_3.221a/. tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
AbhT_3.221b/. ā ityavarṇādityādiyāvadvaisargikī kalā // 221
AbhT_3.222a/. kakārādisakārāntā visargātpañcadhā sa ca /
AbhT_3.222b/. bahiścāntaśca hṛdaye nāde@tha parame pade // 222
AbhT_3.223a/. bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ /
AbhT_3.223b/. ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // 223
AbhT_3.224a/. gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
AbhT_3.224b/. pūjyaḥ so@hamiva jñānī bhairavo devatātmakaḥ // 224
AbhT_3.225a/. ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
AbhT_3.225b/. tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // 225
AbhT_3.226a/. visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
AbhT_3.226b/. aitareyākhyavedānte parameśena vistarāt // 226
AbhT_3.227a/. yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
AbhT_3.227b/. a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // 227
AbhT_3.228a/. tasyāpi ca paraṃ vīrya pañcabhūtakalātmakam /
AbhT_3.228b/. bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // 228
AbhT_3.229a/. śabdo@pi madhuro yasmādvīryopacayakārakaḥ /
AbhT_3.229b/. taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // 229
AbhT_3.230a/. tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā /
AbhT_3.230b/. tasmādvīryātprajāstāśca vīrya karmasu kathyate // 230
AbhT_3.231a/. yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
AbhT_3.231b/. vīrye tacca prajāsvevaṃ visarge viśvarūpatā // 231
AbhT_3.232a/. śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā /
AbhT_3.232b/. kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // 232
AbhT_3.233a/. bījayonisamāpattivisargodayasundarā /
AbhT_3.233b/. mālinī hi parā śaktirnirṇītā viśvarūpiṇī // 233
AbhT_3.234a/. eṣā vastuta ekaiva parā kālasya karṣiṇī /
AbhT_3.234b/. śaktimadbhedayogena yāmalatvaṃ prapadyate // 234
AbhT_3.235a/. tasya pratyavamarśo yaḥ paripūrṇo@hamātmakaḥ /
AbhT_3.235b/. sa svātmani svatantratvādvibhāgamavabhāsayet // 235
AbhT_3.236a/. vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
AbhT_3.236b/. paśyantī madhyamā sthūlā vaikharītyabhiśabditam // 236
AbhT_3.237a/. tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
AbhT_3.237b/. tatra yā svarasandarbhasubhagā nādarūpiṇī // 237
AbhT_3.238a/. sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ /
AbhT_3.238b/. avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // 238
AbhT_3.239a/. sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
AbhT_3.239b/. tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // 239
AbhT_3.240a/. sājātyāntarma[ttama] yībhūtirjhagityevopalabhyate /
AbhT_3.240b/. yeṣāṃ na tanmayībhūtiste dehādinimajjanam // 240
AbhT_3.241a/. avidanto magnasaṃvinmānāstvahṛdayā iti /
AbhT_3.241b/. yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // 241
AbhT_3.242a/. sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
AbhT_3.242b/. madhyāyāścāvibhāgāṃśasadbhāva iti raktatā // 242
AbhT_3.243a/. avibhāgasvaramayī yatra syāttatsurañjakam /
AbhT_3.243b/. avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // 243
AbhT_3.244a/. kilāvyaktadhvanau tasminvādane parituṣyati /
AbhT_3.244b/. yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // 244
AbhT_3.245a/. sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
AbhT_3.245b/. asminsthūlatraye yattadanusandhānamādivat // 245
AbhT_3.246a/. pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate /
AbhT_3.246b/. ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // 246
AbhT_3.247a/. pṛthagevānusandhānatrayaṃ saṃvedyate kila /
AbhT_3.247b/. etasyāpi trayasyādyaṃ yadrupamanupādhimat // 247
AbhT_3.248a/. tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
AbhT_3.248b/. vibhāgābhāsanāyāṃ ca mukhyāstisro@tra śaktayaḥ // 248
AbhT_3.249a/. anuttarā parecchā ca parāparatayā sthitā /
AbhT_3.249b/. unmeṣaśaktirjñānākhyā tvapareti nigadyate // 249
AbhT_3.250a/. kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido@malāḥ /
AbhT_3.250b/. āsāmeva samāveśātkriyāśaktitayoditāt // 250
AbhT_3.251a/. saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
AbhT_3.251b/. etāvaddevadevasya mukhyaṃ tacchakticakrakam // 251
AbhT_3.252a/. etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ /
AbhT_3.252b/. parāmarśātmakatvena visargākṣepayogataḥ // 252
AbhT_3.253a/. iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
AbhT_3.253b/. śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // 253
AbhT_3.254a/. pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām /
AbhT_3.254b/. tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // 254
AbhT_3.255a/. ekārataḥ samārabhya sahasrāraṃ pravartate /
AbhT_3.255b/. tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // 255
AbhT_3.256a/. upāsāśca dvayādvaitavyāmiśrākārayogataḥ /
AbhT_3.256b/. śrīmattraiśirame tacca kathitaṃ vistarādbahu // 256
AbhT_3.257a/. iha no likhitaṃ vyāsabhayāccānupayogataḥ /
AbhT_3.257b/. tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // 257
AbhT_3.258a/. ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
AbhT_3.258b/. sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // 258
AbhT_3.259a/. tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
AbhT_3.259b/. upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // 259
AbhT_3.260a/. anullāsādupādhīnāṃ yadvā praśamayogataḥ /
AbhT_3.260b/. praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // 260
AbhT_3.261a/. alaṃ grāsarasākhyena satataṃ jvalanātmanā /
AbhT_3.261b/. haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca /
AbhT_3.261c/. upadeśāya yujyeta bhedendhanavidāhakam // 261
AbhT_3.262a/. nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
AbhT_3.262b/. vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // 262
AbhT_3.263a/. haṭhapākena bhāvānāṃ rūpe bhinne vilāpite /
AbhT_3.263b/. aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // 263
AbhT_3.264a/. tāstṛptāḥ svātmanaḥ pūrṇa hṛdayaikāntaśāyinam /
AbhT_3.264b/. cidvyomabhairavaṃ devamabhedenādhiśerate // 264
AbhT_3.265a/. evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ /
AbhT_3.265b/. āsāṃ bahuvidhaṃ rūpamabhede@pyavabhāsate // 265
AbhT_3.266a/. āsāmeva ca devīnāmāvāpodvāpayogataḥ /
AbhT_3.266b/. ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // 266
AbhT_3.267a/. rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
AbhT_3.267b/. alamanyena bahunā prakṛte@tha niyujyate // 267
AbhT_3.268a/. saṃvidātmani viśvo@yaṃ bhāvavargaḥ prapañcavān /
AbhT_3.268b/. pratibimbatayā bhāti yasya viśveśvaro hi saḥ // 268
AbhT_3.269a/. evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
AbhT_3.269b/. parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // 269
AbhT_3.270a/. pūrṇāhantāparāmarśo yo@syāyaṃ pravivecitaḥ /
AbhT_3.270b/. mantramudrākriyopāsāstadanyā nātra kāścana // 270
AbhT_3.271a/. bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ /
AbhT_3.271b/. abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // 271
AbhT_3.272a/. ita eva prabhṛtyeṣā jīvanmuktirvicāryate /
AbhT_3.272b/. yatra sūtraṇayāpīyamupāyopeyakalpanā // 272
AbhT_3.273a/. prāktane tvāhnike kācidbhedasya kalanāpi no /
AbhT_3.273b/. tenānupāye tasminko mucyate vā kathaṃ kutaḥ // 273
AbhT_3.274a/. nirvikalpe parāmarśe śāmbhavopāyanāmani /
AbhT_3.274b/. pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // 274
AbhT_3.275a/. dharāmevāvikalpena svātmani pratibimbitām /
AbhT_3.275b/. paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // 275
AbhT_3.276a/. yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam /
AbhT_3.276b/. vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // 276
AbhT_3.277a/. tadapyakalpitodārasaṃviddarpaṇabimbitam /
AbhT_3.277b/. paśyanvikalpavikalo bhairavībhavati svayam // 277
AbhT_3.278a/. yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
AbhT_3.278b/. tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // 278
AbhT_3.279a/. tadvaddharādikaikaikasaṃghātasamudāyataḥ /
AbhT_3.279b/. parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // 279
AbhT_3.280a/. matta evoditamidaṃ mayyeva pratibimbitam /
AbhT_3.280b/. madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // 280
AbhT_3.281a/. sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
AbhT_3.281b/. yatra sthitaṃ yataśceti tadāha spandaśāsane // 281
AbhT_3.282a/. etāvataiva hyaiśvarya saṃvidaḥ khyāpitaṃ param /
AbhT_3.282b/. viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // 282
AbhT_3.283a/. svātmanyeva cidākāśe viśvamasmyavabhāsayan /
AbhT_3.283b/. sraṣṭā viśvātmaka iti prathayā bhairavātmatā // 283
AbhT_3.284a/. ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam /
AbhT_3.284b/. sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // 284
AbhT_3.285a/. sadoditamahābodhajvālājaṭilatātmani /
AbhT_3.285b/. viśvaṃ dravati mayyetaditi paśyanpraśāmyati // 285
AbhT_3.286a/. anantacitrasadgarbhasaṃsārasvapnasadmanaḥ /
AbhT_3.286b/. ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // 286
AbhT_3.287a/. jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
AbhT_3.287b/. taditthaṃ yaḥ sṛṣṭisthitivilayabhekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padabhitaḥ // 287
AbhT_3.288a/. tadasminparamopāye śāmbhavādvaitaśālini /
AbhT_3.288b/. ke@pyeva yānti viśvāsaṃ pasmeśena bhāvitāḥ // 288
AbhT_3.289a/. snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
AbhT_3.289b/. adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ // 289
AbhT_3.290a/. ityādikalpanā kāpi nātra bhedena yujyate /
AbhT_3.290b/. parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // 290
AbhT_3.291a/. yadi tādṛganugrāhyo daiśikasyopasarpati /
AbhT_3.291b/. athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // 291
AbhT_3.292a/. taṃ cārādhayate bhāvitādṛśānugraheritaḥ /
AbhT_3.292b/. tadā vicitraṃ dīkṣādividhiṃ śikṣeta koviṃdaḥ // 292
AbhT_3.293a/. bhāvinyo@pi hyupāsāstā straivāyānti niṣṭhitim /
AbhT_3.293b/. etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyateśivam // 293
AbhT_3.294a/. iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // 294a

:C4 atha śrītantrāloke caturthamāhnikam

AbhT_4.1b/. atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // 1b
AbhT_4.2a/. anantarāhnikokte@sminsvabhāve pārameśvare /
AbhT_4.2b/. pravivikṣurvikalpasya kuryātsaṃskāramañjasā // 2
AbhT_4.3a/. vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
AbhT_4.3b/. svatulyaṃ so@pi so@pyanyaṃ so@pyanyaṃ sadṛśātmakam // 3
AbhT_4.4a/. caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
AbhT_4.4b/. asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ // 4
AbhT_4.5a/. tataḥ sphuṭataro yāvadante sphuṭatamo bhavet /
AbhT_4.5b/. asphuṭādau vikalpe ca bhedo@pyastyāntarālikaḥ // 5
AbhT_4.6a/. tataḥ sphuṭatamodāratādrūpyaparivṛṃhitā /
AbhT_4.6b/. saṃvidabhyeti vimalāmavikalpasvarūpatām // 6
AbhT_4.7a/. ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
AbhT_4.7b/. bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // 7
AbhT_4.8a/. nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
AbhT_4.8b/. parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // 8
AbhT_4.9a/. ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
AbhT_4.9b/. nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // 9
AbhT_4.10a/. kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau /
AbhT_4.10b/. svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10
AbhT_4.11a/. anāvṛtte svarūpe@pi yadātmācchādanaṃ vibhoḥ /
AbhT_4.11b/. saiva māyā yato bheda etāvānviśvavṛttikaḥ // 11
AbhT_4.12a/. tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
AbhT_4.12b/. taddvayāpāsanenāyaṃ parāmarśo@bhidhīyate // 12
AbhT_4.13a/. durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
AbhT_4.13b/. dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // 13
AbhT_4.14a/. tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
AbhT_4.14b/. sphuṭayedvastu yāpetaṃ manosthapadādapi // 14
AbhT_4.15a/. śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
AbhT_4.15b/. heyādyālocanāttasmāttatra yatnaḥ praśasyate // 15
AbhT_4.16a/. mārge cetaḥ sthirībhūtaṃ heye@pi viṣayecchayā /
AbhT_4.16b/. prerya tena nayettāvadyāvatpadamanāmayam // 16
AbhT_4.17a/. mārgo@tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
AbhT_4.17b/. viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // 17
AbhT_4.18a/. rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
AbhT_4.18b/. yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame // 18
AbhT_4.19a/. bhoge rajyeta durbuddhistadvanmokṣe@pi rāgataḥ /
AbhT_4.19b/. sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // 19
AbhT_4.20a/. siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
AbhT_4.20b/. śivaśāsanamāhātmyaṃ vidannapyata eva hi // 20
AbhT_4.21a/. vaiṣṇavādhyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ /
AbhT_4.21b/. yatastāvati sā tasya vāmākhyā śaktiraiśvarī // 21
AbhT_4.22a/. pāñcarātrikavairiñcasaugatādervijṛmbhate /
AbhT_4.22b/. dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke@pi vāliśāḥ // 22
AbhT_4.23a/. na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
AbhT_4.23b/. evaṃcidbhairavāveśanindātatparamānasāḥ // 23
AbhT_4.24a/. bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
AbhT_4.24b/. tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // 24
AbhT_4.25a/. āśvasto nottarītavyaṃ tena bhedamahārṇavāt /
AbhT_4.25b/. śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // 25
AbhT_4.26a/. vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
AbhT_4.26b/. ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // 26
AbhT_4.27a/. bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ /
AbhT_4.27b/. māyāpāśena baddhatvācchivadīkṣāṃ na vindate // 27
AbhT_4.28a/. rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam /
AbhT_4.28b/. māyīye tacca taṃ tasmiñchāstre niyamayediti // 28
AbhT_4.29a/. mokṣo@pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
AbhT_4.29b/. paraprakṛtisāyujyaṃ yadvāpyānandarūpatā // 29
AbhT_4.30a/. viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
AbhT_4.30b/. sa savedyāpavedyātmapralayākalatāmayaḥ // 30
AbhT_4.31a/. taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ /
AbhT_4.31b/. tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // 31
AbhT_4.32a/. mantratvameti saṃbodhādananteśena kalpitāt /
AbhT_4.32b/. etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // 32
AbhT_4.33a/. tenājñajanatāklṛptapravādairyo viḍambitaḥ /
AbhT_4.33b/. asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // 33
AbhT_4.34a/. so@pi sattarkayogena nīyate sadguruṃ prati /
AbhT_4.34b/. sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // 34
AbhT_4.35a/. śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
AbhT_4.35b/. bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 35
AbhT_4.36a/. śaktipātastu tatraiṣa kramikaḥ saṃpravartate /
AbhT_4.36b/. sthitvā yo@sadgurau śāstrāntare vā satpathaṃ śritaḥ // 36
AbhT_4.37a/. guruśāstragate sattve@sattve cātra vibhedakam /
AbhT_4.37b/. śaktipātasya vaicitryaṃ purastātpravivicyate // 37
AbhT_4.38a/. uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ /
AbhT_4.38b/. sarvānbhramayate māyā sāmokṣe moKṣalipsayā // 38
AbhT_4.39a/. yastu rūḍho@pi tatrodyatparāmarśaviśāradaḥ /
AbhT_4.39b/. sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // 39
AbhT_4.40a/. ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
AbhT_4.40b/. sa tāvatkasyacittarkaḥ svata eva pravartate // 40
AbhT_4.41a/. sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ /
AbhT_4.41b/. kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // 41
AbhT_4.42a/. tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ /
AbhT_4.42b/. yasya svato@yaṃ sattarkaḥ sarvatraivādhikāravān // 42
AbhT_4.43a/. abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ /
AbhT_4.43b/. sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // 43
AbhT_4.44a/. tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
AbhT_4.44b/. sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // 44
AbhT_4.45a/. śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
AbhT_4.45b/. sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 45
AbhT_4.46a/. iti śrīpūvavākye tad+akasmāditi-śabdataḥ /
AbhT_4.46b/. lokāprasiddho yo hetuḥ so@kasmāditi kathyate // 46
AbhT_4.47a/. sa caiṣa parameśānaśuddhavidyāvijṛmbhatam /
AbhT_4.47b/. asya bhodāśca bahavo nirbhittiḥ sahabhittikaḥ // 47
AbhT_4.48a/. sarvago@ṃśagataḥ so@pi mukhyāmukhyāṃśaniṣṭhitaḥ /
AbhT_4.48b/. bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // 48
AbhT_4.49a/. adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ /
AbhT_4.49b/. sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // 49
AbhT_4.50a/. evaṃ yo vetti tattvena tasya nirvāṇagāminī /
AbhT_4.50b/. dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // 50
AbhT_4.51a/. akalpito gururjñayaḥ sāṃsiddhika iti smṛtaḥ /
AbhT_4.51b/. yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // 51
AbhT_4.52a/. śāstravitsa guruḥ śāstre prokto@kalpitakalpakaḥ /
AbhT_4.52b/. tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // 52
AbhT_4.53a/. bhāvanāto@tha vā dhyānājjapātsvapnādvratāddhuteḥ /
AbhT_4.53b/. prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // 53
AbhT_4.54a/. śrīmadvājasanīye śrīvīre śrībrahmayāmale /
AbhT_4.54b/. śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // 54
AbhT_4.55a/. tasya svecchāpravṛttatvātkāraṇānantateṣyate /
AbhT_4.55b/. kadācidbhaktiyogena karmaṇā vidyayāpi vā // 55
AbhT_4.56a/. jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
AbhT_4.56b/. evamādyairanekaiśca prakāraiḥ parameśvaraḥ // 56
AbhT_4.57a/. saṃsāriṇo@nugṛhṇāti viśvasya jagataḥ patiḥ /
AbhT_4.57b/. mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // 57
AbhT_4.58a/. dhyānādyogājjapājjñānānmantrārādhanāto vratāt /
AbhT_4.58b/. saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // 58
AbhT_4.59a/. tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate /
AbhT_4.59b/. sa eva hi gurustatra hetujālaṃ prakalpyatām // 59
AbhT_4.60a/. tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
AbhT_4.60b/. tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // 60
AbhT_4.61a/. sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
AbhT_4.61b/. ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // 61
AbhT_4.62a/. sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati /
AbhT_4.62b/. anena svātmavijñānaṃ sasphuratvaprasādhakam // 62
AbhT_4.63a/. uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
AbhT_4.63b/. tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // 63
AbhT_4.64a/. vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
AbhT_4.64b/. pakṣeṇa sādhako@rdhārdhātputrakaḥ samayī tathā // 64
AbhT_4.65a/. dīkṣayejjapayogena raktādevī kramādyataḥ /
AbhT_4.65b/. guroralābhe proktasya vidhimetaṃ samācaret // 65
AbhT_4.66a/. mate ca pustakādvidyādhyayane doṣa īdṛśaḥ /
AbhT_4.66b/. ukto yastena taddoṣābhāve@sau na niṣiddhatā // 66
AbhT_4.67a/. mantradravyādiguptatve phalaṃ kimiti codite /
AbhT_4.67b/. pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // 67
AbhT_4.68a/. tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
AbhT_4.68b/. na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // 68
AbhT_4.69a/. pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /
AbhT_4.69b/. yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // 69
AbhT_4.70a/. guroḥ sa śāstramanvicchustaduktaṃ kramamācaret /
AbhT_4.70b/. yena kenāpyupāyena gurumārādhya bhaktitaḥ // 70
AbhT_4.71a/. taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ /
AbhT_4.71b/. abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // 71
AbhT_4.72a/. sannapyaśeṣapāśaughavinivartanakovidaḥ /
AbhT_4.72b/. yo yathākramayogena kasmiṃścicchāstravastuni // 72
AbhT_4.73a/. ākasmikaṃ brajedbodhaṃ kalpitākalpito hi saḥ /
AbhT_4.73b/. tasya yo@kalpito bhāgaḥ sa tu śreṣṭhamaḥ smṛtaḥ // 73
AbhT_4.74a/. utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
AbhT_4.74b/. yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // 74
AbhT_4.75a/. tathā sāṃsiddhikajñānādāhṛtajñānino@dhamāḥ /
AbhT_4.75b/. tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat // 75
AbhT_4.76a/. kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam /
AbhT_4.76b/. yastvakalpitarūpo@pi saṃvādadṛḍhatākṛte // 76
AbhT_4.77a/. anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ /
AbhT_4.77b/. yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // 77
AbhT_4.78a/. ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate /
AbhT_4.78b/. tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // 78
AbhT_4.79a/. tripratyayamidaṃ jñānamiti yacca niśāṭane /
AbhT_4.79b/. tatsaṃghātaviparyāsavigrahairbhāsate tathā // 79
AbhT_4.80a/. karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
AbhT_4.80b/. kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // 80
AbhT_4.81a/. tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
AbhT_4.81b/. itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // 81
AbhT_4.82a/. na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
AbhT_4.82b/. pramātrāśvāsaparyanto yato@dhigama ucyate // 82
AbhT_4.83a/. āśvāsaśca vicitro@sau śaktipātavaśāttathā /
AbhT_4.83b/. pramite@pi pramāṇānāmavakāśo@styataḥ sphuṭaḥ // 83
AbhT_4.84a/. dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā /
AbhT_4.84b/. priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // 84
AbhT_4.85a/. itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
AbhT_4.85b/. na vyarthatā nānavasthā nānyonyāśrayatāpi ca // 85
AbhT_4.86a/. evaṃ yogāṅgamiyati tarka eva na cāparam /
AbhT_4.86b/. antarantaḥ parāmarśapāṭavātiśayāya saḥ // 86
AbhT_4.87a/. ahiṃsā satyamasteyabrahmacaryāparigrahāḥ /
AbhT_4.87b/. iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // 87
AbhT_4.88a/. tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
AbhT_4.88b/. prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // 88
AbhT_4.89a/. śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
AbhT_4.89b/. cittapralayabandhena pralīne śaśibhāskare // 89
AbhT_4.90a/. prāpte ca dvādaśe bhāge jīvāditye svabodhake /
AbhT_4.90b/. mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // 90
AbhT_4.91a/. prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
AbhT_4.91b/. rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ // 91
AbhT_4.92a/. pratyāhāraśca nāmāyamarthebhyo@kṣadhiyāṃ hi yaḥ /
AbhT_4.92b/. anibaddhasya bandhasya tadantaḥ kila kīlanam // 92
AbhT_4.93a/. cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam /
AbhT_4.93b/. tatsadṛgjñānasaṃtāno dhyānamastamitā param // 93
AbhT_4.94a/. yadā tu jñeyatādātmyameva saṃvidi jāyate /
AbhT_4.94b/. grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // 94
AbhT_4.95a/. tadeṣā dhāraṇādhyānasamādhitritayī parām /
AbhT_4.95b/. saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // 95
AbhT_4.96a/. yogāṅgatā yamādestu samādhyantasya varṇyate /
AbhT_4.96b/. svapūrvapūrvopāyatvādantyatarkopayogataḥ // 96
AbhT_4.97a/. antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
AbhT_4.97b/. buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // 97
AbhT_4.98a/. atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
AbhT_4.98b/. sarvātmakatvāttatrastho@pyabhyāso@nyavyapohanam // 98
AbhT_4.99a/. deha utplutisaṃpātadharmojjigamiṣārasāt /
AbhT_4.99b/. utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // 99
AbhT_4.100a/. guruvākyaparāmarśasadṛśe svavimarśane /
AbhT_4.100b/. prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // 100
AbhT_4.101a/. nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
AbhT_4.101b/. dhiyi ropayituṃ tena svaprabodhakramo dhruvam // 101
AbhT_4.102a/. ata eva svapnakāle śrute tatrāpi vastuni /
AbhT_4.102b/. tādātmyabhāvanāyogo na phalāya na bhaṇyate // 102
AbhT_4.103a/. saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ /
AbhT_4.103b/. tadādare tadarthastu cinteti paricarcyatām // 103
AbhT_4.104a/. tadadvayāyāṃ saṃvittāvabhyāso@nupayogavān /
AbhT_4.104b/. kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // 104
AbhT_4.105a/. dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
AbhT_4.105b/. tattarkasādhanāyāstu yamāderapyupāyatā // 105
AbhT_4.106a/. uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
AbhT_4.106b/. liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā // 106
AbhT_4.107a/. vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
AbhT_4.107b/. prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ // 107
AbhT_4.108a/. tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm /
AbhT_4.108b/. kiṃ tvetadatra deveśi niyamena vidhīyate // 108
AbhT_4.109a/. tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
AbhT_4.109b/. evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // 109
AbhT_4.110a/. kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ /
AbhT_4.110b/. yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // 110
AbhT_4.111a/. vinaiva tanmukho@nyo vā svātantryāttadvikalpanam /
AbhT_4.111b/. tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // 111
AbhT_4.112a/. bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
AbhT_4.112b/. tadeva tu samastārthanirbharātmaikagocaram // 112
AbhT_4.113a/. śuddhavidyātmakaṃ sarvamevedamahamityalam /
AbhT_4.113b/. idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // 113
AbhT_4.114a/. pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam /
AbhT_4.114b/. śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // 114
AbhT_4.115a/. snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
AbhT_4.115b/. viśvametatsvasaṃvittirasanirbharitaṃ rasāt // 115
AbhT_4.116a/. āviśya śuddho nikhilaṃ tarpayedadhvamaṇlam /
AbhT_4.116b/. ullāsibodhahutabhugdagdhaviśvendhanodite // 116
AbhT_4.117a/. sitabhasmani dehasya majjanaṃ snānamucyate /
AbhT_4.117b/. itthaṃ ca vihitasnānastarpitānantadevataḥ // 117
AbhT_4.118a/. tato@pi dehārambhīṇi tattvāni pariśodhayet /
AbhT_4.118b/. śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // 118
AbhT_4.119a/. saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
AbhT_4.119b/. evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // 119
AbhT_4.120a/. paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
AbhT_4.120b/. yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // 120
AbhT_4.121a/. yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat /
AbhT_4.121b/. pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // 121
AbhT_4.122a/. svatantravimalānantabhairavīyacidātmanā /
AbhT_4.122b/. tathāhi saṃvideveyamantarbāhyobhayātmanā // 122
AbhT_4.123a/. svātantryādvartamānaiva parāmarśasvarūpiṇī /
AbhT_4.123b/. sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // 123
AbhT_4.124a/. sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
AbhT_4.124b/. kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // 124
AbhT_4.125a/. sā ca mātari vijñāne māne karaṇagocare /
AbhT_4.125b/. meye caturvidhaṃ bhāti rūpamāśritya sarvadā // 125
AbhT_4.126a/. śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī /
AbhT_4.126b/. karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // 126
AbhT_4.127a/. ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
AbhT_4.127b/. ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // 127
AbhT_4.128a/. prativāraṇavadrakte tadbahirye taducyate /
AbhT_4.128b/. dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // 128
AbhT_4.129a/. tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
AbhT_4.129b/. caturdale tu te jñeye agnīṣomātmake priye // 129
AbhT_4.130a/. mithunatve sthite ye ca cakre dve parameśvari /
AbhT_4.130b/. saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // 130
AbhT_4.131a/. yathā yoniśca liṅgaṃ ca saṃyogātsravato@mṛtam /
AbhT_4.131b/. tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // 131
AbhT_4.132a/. taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
AbhT_4.132b/. tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // 132
AbhT_4.133a/. sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam /
AbhT_4.133b/. tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // 133
AbhT_4.134a/. tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
AbhT_4.134b/. sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // 134
AbhT_4.135a/. ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ /
AbhT_4.135b/. evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // 135
AbhT_4.136a/. somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
AbhT_4.136b/. tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // 136
AbhT_4.137a/. sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
AbhT_4.137b/. pañcāre savikāro@tha bhūtvā somasrutāmṛtāt // 137
AbhT_4.138a/. dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
AbhT_4.138b/. yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // 138
AbhT_4.139a/. tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
AbhT_4.139b/. tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam // 139
AbhT_4.140a/. ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam /
AbhT_4.140b/. agnīṣomau samau tatra sṛjyete cātmanātmani // 140
AbhT_4.141a/. tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
AbhT_4.141b/. adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt // 141
AbhT_4.142a/. gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
AbhT_4.142b/. sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // 142
AbhT_4.143a/. evaṃ śrotre@pi vijñeyaṃ yāvatpādāntagocaram /
AbhT_4.143b/. pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // 143
AbhT_4.144a/. ityajānannaiva yogī jānanviśvaprabhurbhavet /
AbhT_4.144b/. jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // 144
AbhT_4.145a/. atra tātparyataḥ proktamakṣe kramacatuṣṭayam /
AbhT_4.145b/. ekaikatra yatastena dvādaśātmakatoditā // 145
AbhT_4.146a/. na vyākhyātaṃ tu nirbhajya yato@tisarahasyakam /
AbhT_4.146b/. meye@pi devī tiṣṭhantī māsarāśyādirūpiṇī // 146
AbhT_4.147a/. ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
AbhT_4.147b/. svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // 147
AbhT_4.148a/. tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā /
AbhT_4.148b/. sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // 148
AbhT_4.149a/. tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
AbhT_4.149b/. svavṛtticakreṇa samaṃ tato@pi kalayantyalam // 149
AbhT_4.150a/. sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
AbhT_4.150b/. saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // 150
AbhT_4.151a/. tato@pi saṃhārarase pūrṇe vighnakarīṃ svayam /
AbhT_4.151b/. śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate@pi ca // 151
AbhT_4.152a/. saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale /
AbhT_4.152b/. saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // 152
AbhT_4.153a/. vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani /
AbhT_4.153b/. āmṛśatyeva yenaiṣā mayā grastamiti sphuret // 153
AbhT_4.154a/. saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
AbhT_4.154b/. nirupādhini saṃśuddhe saṃvidrūpeṣastamīyate // 154
AbhT_4.155a/. vilāpite@pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
AbhT_4.155b/. āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // 155
AbhT_4.156a/. śubhāśubhatayā so@yaṃ soṣyate phalasaṃpadam /
AbhT_4.156b/. pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // 156
AbhT_4.157a/. anyadāśyānitamapi tadaiva drāvayediyam /
AbhT_4.157b/. prāyaścittādikarmabhyo brahmahatyādikarmavat // 157
AbhT_4.158a/. rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
AbhT_4.158b/. tadapi drāvayedeva tadapyāśyānayedatha // 158
AbhT_4.159a/. itthaṃ bhogye@pi saṃbhukte sati tatkaraṇānyapi /
AbhT_4.159b/. saṃharantī kalayate dvādaśaivāhamātmani // 159
AbhT_4.160a/. karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ /
AbhT_4.160b/. prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // 160
AbhT_4.161a/. ahaṃkārastu karaṇamabhimānaikasādhanam /
AbhT_4.161b/. avicchinnaparāmarśī līyate tena tatra saḥ // 161
AbhT_4.162a/. yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ /
AbhT_4.162b/. abhedini svahastādau layastadvadayaṃ vidhiḥ // 162
AbhT_4.163a/. tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
AbhT_4.163b/. saṃviddevī svatantratvātkalpite@haṃkṛtātmani // 163
AbhT_4.164a/. sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
AbhT_4.164b/. karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // 164
AbhT_4.165a/. kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
AbhT_4.165b/. kalpito dehabuddhyādivyavacchedena carcitaḥ // 165
AbhT_4.166a/. kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā /
AbhT_4.166b/. kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // 166
AbhT_4.167a/. saṃsārāklṛptiklṛptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
AbhT_4.167b/. anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate // 167
AbhT_4.168a/. so@pi kalpitavṛttitvādviśvābhedaikaśālini /
AbhT_4.168b/. vikāsini mahākāle līyate@hamidaṃmaye // 168
AbhT_4.169a/. etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
AbhT_4.169b/. iti pravikasadrūpā saṃvittiravabhāsate // 169
AbhT_4.170a/. tato@ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
AbhT_4.170b/. paripūrṇāpi saṃvittirakule dhāmni līyate // 170
AbhT_4.171a/. pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ /
AbhT_4.171b/. meyaugha iti yatsarvamatra cinmātrameva tat // 171
AbhT_4.172a/. iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
AbhT_4.172b/. svācchandyamanapekṣaṃ yatsā parā parameśvarī // 172
AbhT_4.173a/. imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
AbhT_4.173b/. kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // 173
AbhT_4.174a/. svātmano bhedanaṃ kṣepo bheditasyāvikalpanam /
AbhT_4.174b/. jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // 174
AbhT_4.175a/. gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
AbhT_4.175b/. nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // 175
AbhT_4.176a/. iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
AbhT_4.176b/. devī kālī tathā kālakarṣiṇī ceti kathyate // 176
AbhT_4.177a/. mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
AbhT_4.177b/. etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // 177
AbhT_4.178a/. vāmeśvarīti-śabdena proktā śrīniśisaṃcare /
AbhT_4.178b/. itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // 178
AbhT_4.179a/. ekaiveti na ko@pyasyāḥ kramasya niyamaḥ kvacit /
AbhT_4.179b/. kramābhāvānna yugapattadabhāvātkramo@pi na // 179
AbhT_4.180a/. kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
AbhT_4.180b/. tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // 180
AbhT_4.181a/. tatra tādātmyayogena pūjā pūrṇaiva vartate /
AbhT_4.181b/. parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // 181
AbhT_4.182a/. sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
AbhT_4.182b/. hṛdaye svavimarśo@sau drāvitāśeṣaviśvakaḥ // 182
AbhT_4.183a/. bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
AbhT_4.183b/. spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // 183
AbhT_4.184a/. kiṃciccalanametāvadananyasphuraṇaṃ hi yat /
AbhT_4.184b/. ūrmireṣā vibodhābdherna saṃvidanayā vinā // 184
AbhT_4.185a/. nistaraṅgataraṅgādivṛttireva hi sindhutā /
AbhT_4.185b/. sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // 185
AbhT_4.186a/. tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
AbhT_4.186b/. tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // 186
AbhT_4.187a/. icchājñānakriyārohaṃ vinā naiva saducyate /
AbhT_4.187b/. tacchaktitritayārohādbhairavīye cidātmani // 187
AbhT_4.188a/. visṛjyate hi tattasmādbahirvātha visṛjyate /
AbhT_4.188b/. evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // 188
AbhT_4.189a/. visargaṃ parabodhena samākṣipyaiva vartate /
AbhT_4.189b/. tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // 189
AbhT_4.190a/. antarnadatparāmarśaśeṣībhūtaṃ tato@pyalam /
AbhT_4.190b/. khātmatvameva saṃprāptaṃ śaktitritayagocarāt // 190
AbhT_4.191a/. vedanātmakatāmetya saṃhārātmani līyate /
AbhT_4.191b/. idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // 191
AbhT_4.192a/. etadrūpaparāmarśamakṛtrimamanābilam /
AbhT_4.192b/. ahamityāhureṣaiva prakāśasya prakāśatā // 192
AbhT_4.193a/. etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
AbhT_4.193b/. vinānena jaḍāste syurjīvā iva vinā hṛdā // 193
AbhT_4.194a/. akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
AbhT_4.194b/. prāṇyādvā mṛśate vāpi sa sarvo@sya japo mataḥ // 194
AbhT_4.195a/. yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
AbhT_4.195b/. nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // 195
AbhT_4.196a/. nirākāre hi ciddhāmni viśvākṛtimaye sati /
AbhT_4.196b/. phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // 196
AbhT_4.197a/. yathā hyabhedātpūrṇe@pi bhāve jalamupāharan /
AbhT_4.197b/. anyākṛtyapahānena ghaṭamarthayate rasāt // 197
AbhT_4.198a/. tathaiva parameśānaniyatipravijṛmbhaṇāt /
AbhT_4.198b/. kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // 198
AbhT_4.199a/. yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati /
AbhT_4.199b/. tasya viśvākṛtirdevī sā cāvacchedavarjanāt // 199
AbhT_4.200a/. kule yogina udriktabhairavīyaparāsavāt /
AbhT_4.200b/. ghūrṇitasya sthitirdehe mudrā yā kācideva sā // 200
AbhT_4.201a/. antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ /
AbhT_4.201b/. jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī // 201
AbhT_4.202a/. bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
AbhT_4.202b/. udrecayanto gacchanti homakarmanimittatām // 202
AbhT_4.203a/. yaṃ kaṃcitparameśānaśaktipātapavitritam /
AbhT_4.203b/. purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ // 203
AbhT_4.204a/. japyādau homaparyante yadyapyekaikakarmaṇi /
AbhT_4.204b/. udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // 204
AbhT_4.205a/. yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
AbhT_4.205b/. citre deśe vāhyamāno yātīcchāmātrakalpitām // 205
AbhT_4.206a/. tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
AbhT_4.206b/. bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // 206
AbhT_4.207a/. yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan /
AbhT_4.207b/. bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ // 207
AbhT_4.208a/. tathā vikalpamukure dhyānapūjārcanātmani /
AbhT_4.208b/. ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet // 208
AbhT_4.209a/. tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani /
AbhT_4.209b/. pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // 209
AbhT_4.210a/. phalaṃ sarvamapūrṇatve tatra tatra prakalpitam /
AbhT_4.210b/. akalpite hi pūrṇatve phalamanyatkimucyatām // 210
AbhT_4.211a/. eṣa yāgavidhiḥ ko@pi kasyāpi hṛdi vartate /
AbhT_4.211b/. yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ // 211
AbhT_4.212a/. atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
AbhT_4.212b/. lokairālokyamāno hi dehabandhavidhau sthitaḥ // 212
AbhT_4.213a/. atra nāthaḥ samācāraṃ paṭale@ṣṭādaśe@bhyadhāt /
AbhT_4.213b/. nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // 213
AbhT_4.214a/. na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
AbhT_4.214b/. na cāpi tatparityāgo niṣparigrahatāpi vā // 214
AbhT_4.215a/. saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
AbhT_4.215b/. tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // 215
AbhT_4.216a/. kṣetrādisaṃpraveśaśca samayādiprapālanam /
AbhT_4.216b/. parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // 216
AbhT_4.217a/. nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
AbhT_4.217b/. vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // 217
AbhT_4.218a/. kiṃ tvetadatra deveśi niyamena vidhīyate /
AbhT_4.218b/. tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // 218
AbhT_4.219a/. tacca yasya yathaiva syātsa tathaiva samācaret /
AbhT_4.219b/. tattve niścalacittastu bhuñjāno viṣayānapi // 219
AbhT_4.220a/. na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
AbhT_4.220b/. viṣāpahārimantrādisaṃnaddho bhakṣayannapi // 220
AbhT_4.221a/. viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
AbhT_4.221b/. aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // 221
AbhT_4.222a/. prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
AbhT_4.222b/. aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // 222
AbhT_4.223a/. anyonyāśrayavaiyarthyānavasthā itthamatra hi /
AbhT_4.223b/. pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā // 223
AbhT_4.224a/. anyonyāśrayatā seyamaśuddhatve@pyayaṃ kramaḥ /
AbhT_4.224b/. aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet // 224
AbhT_4.225a/. vāyuto vāriṇo vāyostejasastasya vānyataḥ /
AbhT_4.225b/. bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // 225
AbhT_4.226a/. mantrāḥ svabhāvataḥ śuddhā yadi te@pi na kiṃ tathā /
AbhT_4.226b/. śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // 226
AbhT_4.227a/. śivātmatvāparijñānaṃ na mantreṣu dharādivat /
AbhT_4.227b/. te tena śuddhā iti cettajjñaptistarhi śuddhatā // 227
AbhT_4.228a/. yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
AbhT_4.228b/. nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // 228
AbhT_4.229a/. itthamastu tathāpyeṣā codanaiva śivoditā /
AbhT_4.229b/. kā syātsatīti cedetadanyatra pravitānitam // 229
AbhT_4.230a/. vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
AbhT_4.230b/. samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // 230
AbhT_4.231a/. apavādena kartavyaḥ sāmānyavihite vidhau /
AbhT_4.231b/. śuddhyaśuddhī ca sāmānyavihite tattvabodhini // 231
AbhT_4.232a/. puṃsi te bādhite eva tathā cātreti varṇitam /
AbhT_4.232b/. nārthavādādiśaṅkā ca vākye māheśvare bhavet // 232
AbhT_4.233a/. abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
AbhT_4.233b/. vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // 233
AbhT_4.234a/. anavacchinnavijñānavaiśvarūpyasunirbharaḥ /
AbhT_4.234b/. śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // 234
AbhT_4.235a/. icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ /
AbhT_4.235b/. tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // 235
AbhT_4.236a/. arthavādo@pi yatrānyavidhyādimukhamīkṣate /
AbhT_4.236b/. tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // 236
AbhT_4.237a/. vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
AbhT_4.237b/. na nirarthakaṃ evāyaṃ saṃnidhergajaḍādivat // 237
AbhT_4.238a/. svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
AbhT_4.238b/. tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // 238
AbhT_4.239a/. yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā /
AbhT_4.239b/. yā samagrārthamāṇikyatattvaniścayakāriṇī // 239
AbhT_4.240a/. mṛtadehe@tha dehotthe yā cāśuddhiḥ prakīrtitā /
AbhT_4.240b/. anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam // 240
AbhT_4.241a/. saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
AbhT_4.241b/. śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // 241
AbhT_4.242a/. sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam /
AbhT_4.242b/. yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // 242
AbhT_4.243a/. tasmādyatsaṃvido nātidūre tacchudvimāvahet /
AbhT_4.243b/. avikalpena bhāvena munayo@pi tathābhavan // 243
AbhT_4.244a/. lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam /
AbhT_4.244b/. bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // 244
AbhT_4.245a/. pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
AbhT_4.245b/. yadi vā vastudharmo@pi mātrapekṣānibandhanaḥ // 245
AbhT_4.246a/. sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ /
AbhT_4.246b/. anena codanānāṃ ca svavākyairapi bādhanam // 246
AbhT_4.247a/. kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
AbhT_4.247b/. bhakṣyādividhayo@pyenaṃ nyāyamāśritya carcitāḥ // 247
AbhT_4.248a/. sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
AbhT_4.248b/. nararṣidevadruhiṇaviṣṇurudrādyudīritam // 248
AbhT_4.249a/. uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam /
AbhT_4.249b/. na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // 249
AbhT_4.250a/. vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet /
AbhT_4.250b/. bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // 250
AbhT_4.251a/. tasmānmukhyatayā skanda lokadharmānna cācaret /
AbhT_4.251b/. nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // 251
AbhT_4.252a/. yato yadyapi devena vedādyapi nirūpitam /
AbhT_4.252b/. tathāpi kila saṃkocabhāvābhāvavikalpataḥ // 252
AbhT_4.253a/. saṃkocatāratamyena pāśavaṃ jñānamīritam /
AbhT_4.253b/. vikāsatāratamyena patijñānaṃ tu bādhakam // 253
AbhT_4.254a/. idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
AbhT_4.254b/. māyīyabhedaklṛptaṃ tatsyādakālpanike katham // 254
AbhT_4.255a/. uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam /
AbhT_4.255b/. dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // 255
AbhT_4.256a/. siddhānte liṅgapūjoktā viśvādhvamayatāvide /
AbhT_4.256b/. kulādiṣu niṣiddhāsau dehe viśvātmatāvide // 256
AbhT_4.257a/. iha sarvātmake kasmāttadvidhipratiṣedhane /
AbhT_4.257b/. niyamānupraveśena tādātmyapratipattaye // 257
AbhT_4.258a/. jaṭādi kaule tyāgo@sya sukhopāyopadeśataḥ /
AbhT_4.258b/. vratacaryā ca mantrārthatādātmyapratipattaye // 258
AbhT_4.259a/. tanniṣedhastu mantrārthasārvātmyapratipattaye /
AbhT_4.259b/. kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // 259
AbhT_4.260a/. mantrādyārādhakasyātha tallābhāyopadiśyate /
AbhT_4.260b/. kṣetrādigamanābhāvavidhistu svātmanastathā // 260
AbhT_4.261a/. vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
AbhT_4.261b/. samayācārasadbhāvaḥ pālyatvenopadiśyate // 261
AbhT_4.262a/. bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
AbhT_4.262b/. samayādiniṣedhastu mataśāstreṣu kathyate // 262
AbhT_4.263a/. nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti /
AbhT_4.263b/. parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // 263
AbhT_4.264a/. jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
AbhT_4.264b/. ādiśabdāttapaścaryāvelātithyādi kathyate // 264
AbhT_4.265a/. nāma śaktiśivādyantametasya mama nānyathā /
AbhT_4.265b/. gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // 265
AbhT_4.266a/. śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
AbhT_4.266b/. itthamardhacatasro@tra maṭhikāḥ śāṃkare krame // 266
AbhT_4.267a/. yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ /
AbhT_4.267b/. ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // 267
AbhT_4.268a/. mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
AbhT_4.268b/. tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // 268
AbhT_4.269a/. bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
AbhT_4.269b/. etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // 269
AbhT_4.270a/. akhaṇḍe@pi pare tattve bhedenānena jāyate /
AbhT_4.270b/. evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // 270
AbhT_4.271a/. nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
AbhT_4.271b/. na tasya ca niṣodho ya nna tattattvasya khaṇḍanam // 271
AbhT_4.272a/. viśvātmano hi nāthasya svasminrūpe vikalpitau /
AbhT_4.272b/. vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // 272
AbhT_4.273a/. paratattvapraveśe tu yameva nikaṭaṃ yadā /
AbhT_4.273b/. upāyaṃ vetti sa grāhyastadā tyājyo@tha vā kvacit // 273
AbhT_4.274a/. na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
AbhT_4.274b/. samatā sarvadevānāmovallīmantravarṇayoḥ // 274
AbhT_4.275a/. āgamanāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ /
AbhT_4.275b/. sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // 275
AbhT_4.276a/. yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
AbhT_4.276b/. ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
AbhT_4.276c/. bhairavīyaparamādvayārcane ko@pi rajyati maheśacoditaḥ // 276
AbhT_4.277a/. asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ /
AbhT_4.277b/. himānīva mahāgrīṣme svayameva vilīyate // 277
AbhT_4.278a/. alaṃ vātiprasaṅgena bhūyasātiprapañcite /
AbhT_4.278b/. yogyo@bhinavagupto@sminko@pi yāgavidhau budhaḥ // 278
AbhT_4.279a/. ityanuttarapadapravikāse śāktamaupayikamadya viviktam // 279a


:C5 atha śrītantrāloke pañcamamāhnikam

AbhT_5.1b/. āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // 1b
AbhT_5.2a/. vikalpasyaiva saṃskāre jāte niṣpratiyogini /
AbhT_5.2b/. abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // 2
AbhT_5.3a/. vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
AbhT_5.3b/. upāyāntarasāpekṣyaviyogenaiva jāyate // 3
AbhT_5.4a/. kasyacittu vikalpo@sau svātmasaṃskaraṇaṃ prati /
AbhT_5.4b/. upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // 4
AbhT_5.5a/. vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
AbhT_5.5b/. tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // 5
AbhT_5.6a/. niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ /
AbhT_5.6b/. aṇuśabdena te coktā dūrāntikavibhedataḥ // 6
AbhT_5.7a/. tatra buddhau tathā prāṇe dehe cāpi pramātari /
AbhT_5.7b/. apāramārthike@pyasmin paramārthaḥ prakāśate // 7
AbhT_5.8a/. yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
AbhT_5.8b/. tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // 8
AbhT_5.9a/. uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
AbhT_5.9b/. jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // 9
AbhT_5.10a/. svarūpapratyaye rūḍhā jñānasyonmīlanātparā /
AbhT_5.10b/. tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // 10
AbhT_5.11a/. paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
AbhT_5.11b/. tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // 11
AbhT_5.12a/. viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
AbhT_5.12b/. buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // 12
AbhT_5.13a/. satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
AbhT_5.13b/. viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // 13
AbhT_5.14a/. niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
AbhT_5.14b/. antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // 14
AbhT_5.15a/. prāṇe dehe@thavā kasmātsaṃkrāmetkena vā katham /
AbhT_5.15b/. tathāpi nirvikalpe@sminvikalpo nāsti taṃ vinā // 15
AbhT_5.16a/. dṛṣṭe@pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
AbhT_5.16b/. buddhiprāṇaśarīreṣu pārameśvaryamañjasā // 16
AbhT_5.17a/. vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
AbhT_5.17b/. buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // 17
AbhT_5.18a/. uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
AbhT_5.18b/. ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // 18
AbhT_5.19a/. śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
AbhT_5.19b/. tatra dhyānamayaṃ tāvadanuttaramihocyate // 19
AbhT_5.20a/. yaḥ prakāśaḥ svatantro@yaṃ citsvabhāvo hṛdi sthitaḥ /
AbhT_5.20b/. sarvatattvamayaḥ proktametacca triśiromate // 20
AbhT_5.21a/. kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
AbhT_5.21b/. īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // 21
AbhT_5.22a/. somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ /
AbhT_5.22b/. taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // 22
AbhT_5.23a/. hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
AbhT_5.23b/. tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // 23
AbhT_5.24a/. mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
AbhT_5.24b/. vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // 24
AbhT_5.25a/. parā parāparā ceyamaparā ca sadoditā /
AbhT_5.25b/. sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // 25
AbhT_5.26a/. caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam /
AbhT_5.26b/. evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // 26
AbhT_5.27a/. ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
AbhT_5.27b/. etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // 27
AbhT_5.28a/. vyomabhirniḥsaratyeva tattadviṣayagocare /
AbhT_5.28b/. taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // 28
AbhT_5.29a/. somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
AbhT_5.29b/. evaṃ śabdādiviṣaye śrotrādivyomavartmanā // 29
AbhT_5.30a/. cakreṇānena patatā tādātmyaṃ paribhāvayet /
AbhT_5.30b/. anena kramayogena yatra yatra patatyadaḥ // 30
AbhT_5.31a/. cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
AbhT_5.31b/. itthaṃ viśvādhvapaṭalamayatnenaiva līyate // 31
AbhT_5.32a/. bhairavīyamahācakre saṃvittiparivārite /
AbhT_5.32b/. tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // 32
AbhT_5.33a/. svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
AbhT_5.33b/. tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // 33
AbhT_5.34a/. praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
AbhT_5.34b/. anena dhyānayogena viśvaṃ cakre vilīyate // 34
AbhT_5.35a/. tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
AbhT_5.35b/. citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // 35
AbhT_5.36a/. evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan /
AbhT_5.36b/. visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // 36
AbhT_5.37a/. evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
AbhT_5.37b/. pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // 37
AbhT_5.38a/. catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā /
AbhT_5.38b/. asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ // 38
AbhT_5.39a/. saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
AbhT_5.39b/. naivāsti kācitkalanā viśvaśaktermaheśituḥ // 39
AbhT_5.40a/. śaktayo@sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
AbhT_5.40b/. iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // 40
AbhT_5.41a/. ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
AbhT_5.41b/. śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // 41
AbhT_5.42a/. anayaiva diśānyāni dhyānānyapi samāśrayet /
AbhT_5.42b/. anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // 42
AbhT_5.43a/. atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
AbhT_5.43b/. tadupāyatayā brūmo@nuttarapravikāsanam // 43
AbhT_5.44a/. nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
AbhT_5.44b/. śūnyatāmātraviśrānternirānandaṃ vibhāvayet // 44
AbhT_5.45a/. prāṇodaye prameye tu parānandaṃ vibhāvayet /
AbhT_5.45b/. tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ // 45
AbhT_5.46a/. parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
AbhT_5.46b/. tato@nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // 46
AbhT_5.47a/. samānabhūmimāgatya brahmānandamayo bhavet /
AbhT_5.47b/. tato@pi mānameyaughakalanāgrāsatatparaḥ // 47
AbhT_5.48a/. udānavahnau viśrānto mahānandaṃ vibhāvayat /
AbhT_5.48b/. tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // 48
AbhT_5.49a/. nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
AbhT_5.49b/. tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // 49
AbhT_5.50a/. nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
AbhT_5.50b/. yatra ko@pi vyavacchedo nāsti yadviśvataḥ sphurat // 50
AbhT_5.51a/. yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
AbhT_5.51b/. yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // 51
AbhT_5.52a/. tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
AbhT_5.52b/. tatra viśrāntirādheyā hṛdayoccārayogataḥ // 52
AbhT_5.53a/. yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ /
AbhT_5.53b/. ityetaddhṛdayādyekasvabhāve@pi svadhāmani // 53
AbhT_5.54a/. ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
AbhT_5.54b/. prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 54
AbhT_5.55a/. catuṣkikāmbujālambilambikāsaudhamāśrayet /
AbhT_5.55b/. triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // 55
AbhT_5.56a/. icchājñānakriyāśaktisamatve praviśet sudhīḥ /
AbhT_5.56b/. ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // 56
AbhT_5.57a/. śrayedbhrūbindunādāntaśaktisopānamālikām /
AbhT_5.57b/. tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // 57
AbhT_5.58a/. visargastatra viśrāmyenmatsyodaradaśājuṣi /
AbhT_5.58b/. rāsabhī vaḍavā yadvatsvadhāmānandamandiram // 58
AbhT_5.59a/. vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati /
AbhT_5.59b/. tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // 59
AbhT_5.60a/. śrayedvikāsasaṃkocarūḍhabhairavayāmalām /
AbhT_5.60b/. ekīkṛtamahāmūlaśūlavaisargike hṛdi // 60
AbhT_5.61a/. parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
AbhT_5.61b/. atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // 61
AbhT_5.62a/. prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
AbhT_5.62b/. anuttaravimarśe prāgvyāpārādivivarjite // 62
AbhT_5.63a/. cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
AbhT_5.63b/. tata udyogasaktena sa dvādaśakalātmanā // 63
AbhT_5.64a/. sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
AbhT_5.64b/. athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // 64
AbhT_5.65a/. saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
AbhT_5.65b/. icchājñānakriyāśaktisūkṣmarandhrasrugagragam // 65
AbhT_5.66a/. tadevama[tada]mṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
AbhT_5.66b/. visargāmṛtametāvad bodhākhye hutabhojini // 66
AbhT_5.67a/. visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
AbhT_5.67b/. yato@nuttaranāthasya visargaḥ kulanāyikā /
AbhT_5.67c/. tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // 67
AbhT_5.68a/. aṃa iti kuleśvaryā sahito hi kuleśitā /
AbhT_5.68b/. paro visargaviśleṣastanmayaṃ viśvamucyate // 68
AbhT_5.69a/. vitprāṇaguṇadehāntarbahirdravyamayīmimām /
AbhT_5.69b/. arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // 69
AbhT_5.70a/. ānandanāḍīyugalaspandanāvahitau sthitaḥ /
AbhT_5.70b/. enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // 70
AbhT_5.71a/. śākte kṣobhe kulāveśe sarvanāḍyagragocare /
AbhT_5.71b/. vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ // 71
AbhT_5.72a/. somasūryakalājālaparasparanigharṣataḥ /
AbhT_5.72b/. agnīṣomātmake dhāmni visargānanda unmiṣet // 72
AbhT_5.73a/. alaṃ rahasyakathayā guptametatsvabhāvataḥ /
AbhT_5.73b/. yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // 73
AbhT_5.74a/. hānādānatiraskāravṛttau rūḍhimupāgataḥ /
AbhT_5.74b/. abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // 74
AbhT_5.75a/. arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
AbhT_5.75b/. kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // 75
AbhT_5.76a/. vaktramantastayā samyak saṃvidaḥ pravikāsayet /
AbhT_5.76b/. saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // 76
AbhT_5.77a/. tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
AbhT_5.77b/. vilīnaṃ tat trikoṇe@smiñśaktivahnau vilīyate // 77
AbhT_5.78a/. tatra saṃvedanodārabindusattāsunirvṛtaḥ /
AbhT_5.78b/. saṃhārabījaviśrānto yogī paramayo bhavet // 78
AbhT_5.79a/. antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
AbhT_5.79b/. saṃvitspandastriśaktyātmā saṃkocapravikāsavān // 79
AbhT_5.80a/. asaṃkocavikāso@pi tadābhāsanatastathā /
AbhT_5.80b/. antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // 80
AbhT_5.81a/. tataḥ svātantryanirmeye vicitrārthakriyākṛti /
AbhT_5.81b/. vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // 81
AbhT_5.82a/. tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
AbhT_5.82b/. śāntyādisiddhayastattadrūpatādātmyato yataḥ // 82
AbhT_5.83a/. divyo yaścākṣasaṃgho@yaṃ bodhasvātantryasaṃjñakaḥ /
AbhT_5.83b/. so@nimīlita evaitat kuryātsvātmamayaṃ jagat // 83
AbhT_5.84a/. mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
AbhT_5.84b/. puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // 84
AbhT_5.85a/. akiciccintakastatra spaṣṭadṛgyāti saṃvidam /
AbhT_5.85b/. yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // 85
AbhT_5.86a/. taduktaṃ parameśena triśirobhairavāgame /
AbhT_5.86b/. śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // 86
AbhT_5.87a/. madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam /
AbhT_5.87b/. visargāntapadātītaṃ prāntakoṭinirūpitam // 87
AbhT_5.88a/. adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt /
AbhT_5.88b/. mahāprakāśamudayajñānavyaktipradāyakam // 88
AbhT_5.89a/. anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
AbhT_5.89b/. nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // 89
AbhT_5.90a/. catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
AbhT_5.90b/. tatsthaṃ [tstho] vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // 90
AbhT_5.91a/. khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
AbhT_5.91b/. khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // 91
AbhT_5.92a/. bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
AbhT_5.92b/. bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk // 92
AbhT_5.93a/. ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
AbhT_5.93b/. śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // 93
AbhT_5.94a/. etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
AbhT_5.94b/. dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // 94
AbhT_5.95a/. dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
AbhT_5.95b/. taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // 95
AbhT_5.96a/. bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ /
AbhT_5.96b/. iti praveśopāyo@yamāṇavaḥ parikīrtitaḥ // 96
AbhT_5.97a/. śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
AbhT_5.97b/. śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // 97
AbhT_5.98a/. sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
AbhT_5.98b/. sarvataśca vibhuryo@sau vibhutvapadadāyakaḥ // 98
AbhT_5.99a/. jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
AbhT_5.99b/. parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // 99
AbhT_5.100a/. tāvadyāvadarāve sā rāvāllīyeta rāviṇī /
AbhT_5.100b/. atra bhāvanayā dehagatopāyaiḥ pare pathi // 100
AbhT_5.101a/. vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /
AbhT_5.101b/. tato@pi vidyudāpātasadṛśe dehavarjite // 101
AbhT_5.102a/. dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ /
AbhT_5.102b/. jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // 102
AbhT_5.103a/. svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
AbhT_5.103b/. galite dehatādātmyaniścaye@ntarbhukhatvataḥ // 103
AbhT_5.104a/. nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
AbhT_5.104b/. tataḥ satyapade rūḍho viśvātmatvena saṃvidam // 104
AbhT_5.105a/. saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā /
AbhT_5.105b/. ātmanyanātmābhimatau satyāmeva hyanātmani // 105
AbhT_5.106a/. ātmābhimāno dehādau bandho muktistu tallayaḥ /
AbhT_5.106b/. ādāvanātmanyātmatve līne labdhe nijātmani // 106
AbhT_5.107a/. ātmanyanātmatānāśe mahāvyāptiḥ pravartate /
AbhT_5.107b/. ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam // 107
AbhT_5.108a/. ityuktamata eva śrīmālinīvijayottare /
AbhT_5.108b/. pradarśite@sminnānandaprabhṛtau pañcake yadā // 108
AbhT_5.109a/. yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
AbhT_5.109b/. yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // 109
AbhT_5.110a/. kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
AbhT_5.110b/. tathaiva cakre kutrāpi praveśātko@pi saṃbhavet // 110
AbhT_5.111a/. ānandacakraṃ vahnyaśri kanda udbhava ucyate /
AbhT_5.111b/. kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // 111
AbhT_5.112a/. etacca sphuṭamevoktaṃ śrīmantraiśirase mate /
AbhT_5.112b/. evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // 112
AbhT_5.113a/. yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
AbhT_5.113b/. atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // 113
AbhT_5.114a/. idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
AbhT_5.114b/. dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // 114
AbhT_5.115a/. ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca /
AbhT_5.115b/. vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // 115
AbhT_5.116a/. naraśaktisamunmeṣi śivarūpādvibheditam /
AbhT_5.116b/. yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // 116
AbhT_5.117a/. viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam /
AbhT_5.117b/. vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca /
AbhT_5.117c/. avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // 117
AbhT_5.118a/. ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
AbhT_5.118b/. vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // 118
AbhT_5.119a/. tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
AbhT_5.119b/. avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // 119
AbhT_5.120a/. ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ /
AbhT_5.120b/. atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // 120
AbhT_5.121a/. yoginīhṛdayaṃ liṅgamidamānandasundaram /
AbhT_5.121b/. bījayonisamāpattyā sūte kāmapi saṃvidam // 121
AbhT_5.122a/. atra prayāsavirahātsarvo@sau devatāgaṇaḥ /
AbhT_5.122b/. ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // 122
AbhT_5.123a/. atra bhairavanāthasya sasaṃkocavikāsikā /
AbhT_5.123b/. bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ // 123
AbhT_5.124a/. etalliṅgasamāpattivisargānandadhārayā /
AbhT_5.124b/. siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate // 124
AbhT_5.125a/. anuttare@bhyupāyo@tra tādrūpyādeva varṇitaḥ /
AbhT_5.125b/. jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // 125
AbhT_5.126a/. artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam /
AbhT_5.126b/. anāviśanto@pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // 126
AbhT_5.127a/. satyevātmani citsvabhāvamahasi svānte tathopaktiyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge@pi ca /
AbhT_5.127b/. satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām // 127
AbhT_5.128a/. ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
AbhT_5.128b/. taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // 128
AbhT_5.129a/. grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
AbhT_5.129b/. karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // 129
AbhT_5.130a/. tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā /
AbhT_5.130b/. guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // 130
AbhT_5.131a/. tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate /
AbhT_5.131b/. ukto ya eṣa uccārastatra yo@sau sphuran sthitaḥ // 131
AbhT_5.132a/. avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
AbhT_5.132b/. sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // 132
AbhT_5.133a/. tadabhyāsavaśādyāti kramādyogī cidātmatām /
AbhT_5.133b/. tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // 133
AbhT_5.134a/. smṛte proccārite vāpi sā sā saṃvitprasūyāte /
AbhT_5.134b/. bāhyārthasamayāpekṣā ghaṭādyā dhvanayo@pi ye // 134
AbhT_5.135a/. te@pyarthabhāvanāṃ kuryurmanorājyavadātmani /
AbhT_5.135b/. taduktaṃ parameśena bhairavo vyāpako@khile // 135
AbhT_5.136a/. iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
AbhT_5.136b/. śrīmattraiśirase@pyuktaṃ mantroddhārasya pūrvataḥ // 136
AbhT_5.137a/. smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
AbhT_5.137b/. mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // 137
AbhT_5.138a/. smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā /
AbhT_5.138b/. anekākārarūpeṇa sarvatrāvasthitena tu // 138
AbhT_5.139a/. svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
AbhT_5.139b/. vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // 139
AbhT_5.140a/. kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
AbhT_5.140b/. saṃvidaṃ spandapantyete neyuḥ saṃvidupāyatām // 140
AbhT_5.141a/. vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ /
AbhT_5.141b/. prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // 141
AbhT_5.142a/. sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
AbhT_5.142b/. saṃvedanaṃ hi prathamaṃ sparśo@nuttarasaṃvidaḥ // 142
AbhT_5.143a/. hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
AbhT_5.143b/. caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // 143
AbhT_5.144a/. tato visargoccārāṃśe dvādaśāntapathāvubhau /
AbhT_5.144b/. hṛdayena sahaikadhyaṃ nayate japatatparaḥ // 144
AbhT_5.145a/. kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
AbhT_5.145b/. ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // 145
AbhT_5.146a/. saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
AbhT_5.146b/. tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // 146
AbhT_5.147a/. ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
AbhT_5.147b/. anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // 147
AbhT_5.148a/. varṇaśabdena nīlādi yadvā dīkṣottare yathā /
AbhT_5.148b/. saṃhāranragnimaruto rudrabinduyutānsmaret // 148
AbhT_5.149a/. hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
AbhT_5.149b/. visphuliṅgāgnivannīlapītaraktādicitritam // 149
AbhT_5.150a/. jājvalīti hṛdambhoje bījadīpaprabodhitam /
AbhT_5.150b/. dīpavajjvalito bindurbhāsate vighanārkavat // 150
AbhT_5.151a/. svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ /
AbhT_5.151b/. śivena hematāṃ yadvattāmraṃ sūtena vedhitam // 151
AbhT_5.152a/. upalakṣaṇametacca sarvamantreṣu lakṣayet /
AbhT_5.152b/. yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam // 152
AbhT_5.153a/. tat saṃvidādhikyavaśādabhautikamiva sthitam /
AbhT_5.153b/. atastathāvidhe rūpe rūḍho rohati saṃvidi // 153
AbhT_5.154a/. anācchāditarūpāyāmanupādhau prasannadhīḥ /
AbhT_5.154b/. nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // 154
AbhT_5.155a/. gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
AbhT_5.155b/. uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // 155
AbhT_5.156a/. anuttarapadaprāptāvabhyupāyavidhikramaḥ /
AbhT_5.156b/. akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // 156
AbhT_5.157a/. dhyāne tadapi coccāre karaṇe so@pi taddhvanau /
AbhT_5.157b/. sa sthānakalpane bāhyamiti kramamupāśrayet // 157
AbhT_5.158a/. laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
AbhT_5.158b/. vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
AbhT_5.158c/. mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // 158
AbhT_5.159a/. ityāṇave@nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ // 159a

:C6 atha śrītantrāloke

AbhT_6.1b/. sthānaprakalpākhyatayā sphuṭastu bāhyo@bhyupāyaḥ pravivicyate@tha // 1b
AbhT_6.2a/. sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
AbhT_6.2b/. prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ // 2
AbhT_6.3a/. maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam /
AbhT_6.3b/. liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca // 3
AbhT_6.4a/. ityekādaśadhā bāhyaṃ punastadbahudhā bhavet /
AbhT_6.4b/. tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate // 4
AbhT_6.5a/. adhvā samasta evāyaṃ ṣaḍvidho@pyativistṛtaḥ /
AbhT_6.5b/. yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ // 5
AbhT_6.6a/. adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
AbhT_6.6b/. kramākramau hi citraikakalanā bhāvagocare // 6
AbhT_6.7a/. kramākramātmā kālaśca paraḥ saṃvidi vartate /
AbhT_6.7b/. kālī nāma parā śaktiḥ saiva devasya gīyate // 7
AbhT_6.8a/. saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
AbhT_6.8b/. sphuṭayantī prarohaṇa prāṇavṛttiriti sthitā // 8
AbhT_6.9a/. saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
AbhT_6.9b/. tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ // 9
AbhT_6.10a/. tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
AbhT_6.10b/. neti neti vimarśena yogināṃ sā parā daśā // 10
AbhT_6.11a/. sa eva khātmā meye@sminbhedite svīkriyonmukhaḥ /
AbhT_6.11b/. patansamucchalattvena prāṇaspandormisaṃjñitaḥ // 11
AbhT_6.12a/. tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā /
AbhT_6.12b/. antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ // 12
AbhT_6.13a/. iyaṃ sā prāṇanāśaktirāntarodyogadohadā /
AbhT_6.13b/. spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā // 13
AbhT_6.14a/. sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt /
AbhT_6.14b/. dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate // 14
AbhT_6.15a/. prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
AbhT_6.15b/. ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate // 15
AbhT_6.16a/. tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām /
AbhT_6.16b/. matiṃ pramāṇīkurvantaścārvākāstattvadarśinaḥ // 16
AbhT_6.17a/. teṣāṃ tathā bhāvanā caddārḍhyameti nirantaram /
AbhT_6.17b/. taddehabhaṅge suptāḥ syurātādṛgvāsanākṣayāt // 17
AbhT_6.18a/. tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram /
AbhT_6.18b/. buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam // 18
AbhT_6.19a/. adārḍhyaśaṅkanātprācyavāsanātādavasthyataḥ /
AbhT_6.19b/. anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ // 19
AbhT_6.20a/. atadrūḍhānyajanatākartavyaparilopanāt /
AbhT_6.20b/. nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām // 20
AbhT_6.21a/. alamaprastutenātha prakṛtaṃ pravivicyate /
AbhT_6.21b/. yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ // 21
AbhT_6.22a/. dvidhā ca so@dhvā kriyayā mūrtyā ca pravibhajyate /
AbhT_6.22b/. prāṇa eva śikhā śrīmattriśirasyuditā hi sā // 22
AbhT_6.23a/. baddhā yāgādikāle tuṃ niṣkalatvācchivātmikā /
AbhT_6.23b/. yato@horātramadhye@syāścaturviṃśatidhā gatiḥ // 23
AbhT_6.24a/. prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
AbhT_6.24b/. kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati // 24
AbhT_6.25a/. jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam /
AbhT_6.25b/. ūrdhvavaktro raviścandro@dhomukho vahnirantare // 25
AbhT_6.26a/. mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
AbhT_6.26b/. anastamitasāro hi jantucakraprabodhakaḥ // 26
AbhT_6.27a/. binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
AbhT_6.27b/. mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā // 27
AbhT_6.28a/. evaṃ baddhā śikhā yatra tattatphalaniyojikā /
AbhT_6.28b/. ataḥ saṃvidi sarvo@yamadhvā viśramya tiṣṭhati // 28
AbhT_6.29a/. amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
AbhT_6.29b/. mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ // 29
AbhT_6.30a/. adhvā krameṇa yātavye pade saṃprāptikāraṇam /
AbhT_6.30b/. dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato@dyate // 30
AbhT_6.31a/. iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ /
AbhT_6.31b/. uktaṃ śrīmanniśācāre saṃjñātra trividhā matā // 31
AbhT_6.32a/. naimittikī prasiddhā ca tathānyā pāribhāṣikī /
AbhT_6.32b/. pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ // 32
AbhT_6.33a/. ato@dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
AbhT_6.33b/. kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake // 33
AbhT_6.34a/. tatra kriyābhāsanaṃ yatso@dhvā kālāhva ucyate /
AbhT_6.34b/. varṇamantrapadābhikhyamatrāste@dhvatrayaṃ sphuṭam // 34
AbhT_6.35a/. yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
AbhT_6.35b/. kalātattvapurābhikhyamantarbhūtamiha trayam // 35
AbhT_6.36a/. trikadvaye@tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ /
AbhT_6.36b/. yato@sti tena sarvo@yamadhvā ṣaḍvidha ucyate // 36
AbhT_6.37a/. ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
AbhT_6.37b/. eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ // 37
AbhT_6.38a/. tattavamadhyasthitātkālādanyo@yaṃ kāla ucyate /
AbhT_6.38b/. eṣa kālo hi devasya viśvābhāsanakāriṇī // 38
AbhT_6.39a/. kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ /
AbhT_6.39b/. etadīśvaratattvaṃ tacchivasya vapurucyate // 39
AbhT_6.40a/. udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
AbhT_6.40b/. etadīśvararūpatvaṃ paramātmani yatkila // 40
AbhT_6.41a/. tatpramātari māyīye kālatattvaṃ nigadyate /
AbhT_6.41b/. śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ // 41
AbhT_6.42a/. tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
AbhT_6.42b/. anāśritaṃ yato māyā kalāvidye sadāśivaḥ // 42
AbhT_6.43a/. īśvaraḥ kālaniyatī sadvidyā rāga ucyate /
AbhT_6.43b/. anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ // 43
AbhT_6.44a/. īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
AbhT_6.44b/. anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā // 44
AbhT_6.45a/. viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
AbhT_6.45b/. tena prāṇapathe viśvākalaneyaṃ virājate // 45
AbhT_6.46a/. yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
AbhT_6.46b/. dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ // 46
AbhT_6.47a/. otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
AbhT_6.47b/. yatno jīvanamātrātmā tatparaśca dvidhā mataḥ // 47
AbhT_6.48a/. saṃvedyaścāpyasaṃvedyo dvidhetthaṃ bhidyate punaḥ /
AbhT_6.48b/. sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet // 48
AbhT_6.49a/. saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ /
AbhT_6.49b/. prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ // 49
AbhT_6.50a/. kandādhārātprabhṛtyeva vyavasthā tena kathyate /
AbhT_6.50b/. svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam // 50
AbhT_6.51a/. tatrāpi tu prayatno@sau na saṃvedyatayā sthitaḥ /
AbhT_6.51b/. vedyayatnāttu hṛdayātprāṇacāro vibhajyate // 51
AbhT_6.52a/. prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā /
AbhT_6.52b/. satadanyatamāvātmaprāṇau yatnavidhāyinau // 52
AbhT_6.53a/. prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
AbhT_6.53b/. ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā // 53
AbhT_6.54a/. prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam /
AbhT_6.54b/. trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām // 54
AbhT_6.55a/. avadhānādadṛṣṭāṃśādbalavattvādatheraṇāt /
AbhT_6.55b/. viparyayo@pi prāṇātmaśaktīnāṃ mukhyatāṃ prati // 55
AbhT_6.56a/. vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /
AbhT_6.56b/. jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā // 56
AbhT_6.57a/. vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ /
AbhT_6.57b/. drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām // 57
AbhT_6.58a/. sṛṣṭyāditattvamajñātvā na mukto nāpi mocayet /
AbhT_6.58b/. uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt // 58
AbhT_6.59a/. utpattisthitisaṃhārān ye na jānanti yoginaḥ /
AbhT_6.59b/. na muktāste tadajñānabandhanaikādhivāsitāḥ // 59
AbhT_6.60a/. sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
AbhT_6.60b/. sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ // 60
AbhT_6.61a/. hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ /
AbhT_6.61b/. ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt // 61
AbhT_6.62a/. kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
AbhT_6.62b/. vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ // 62
AbhT_6.63a/. ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
AbhT_6.63b/. nālikātithimāsābdatatsaṅghro@tra sphuṭaṃ sthitaḥ // 63
AbhT_6.64a/. tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
AbhT_6.64b/. niḥśvasaṃścātra caṣakaḥ sapañcāṃśe@ṅgule@ṅgule // 64
AbhT_6.65a/. śvāsapraśvāsayornālī proktāhorātra ucyate /
AbhT_6.65b/. navāṅgulāmbudhituṭau praharāste@bdhayo dinam // 65
AbhT_6.66a/. nirgame@ntarniśenendū tayoḥ saṃdhye tuṭerdale /
AbhT_6.66b/. ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ // 66
AbhT_6.67a/. praharadvayamanyeṣāṃ grahāṇāmudayo@ntarā /
AbhT_6.67b/. siddhirdavīyasī mokṣo@bhicāraḥ pāralaukikī // 67
AbhT_6.68a/. aihikī dūranaikaṭyātiśayā praharāṣṭake /
AbhT_6.68b/. madhyāhnamadhyaniśayorabhijinmokṣabhogadā // 68
AbhT_6.69a/. nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt /
AbhT_6.69b/. nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ // 69
AbhT_6.70a/. pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
AbhT_6.70b/. sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā // 70
AbhT_6.71a/. śaktayaḥ pārameśvaryo vāmaśā vīranāyakāḥ /
AbhT_6.71b/. aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ // 71
AbhT_6.72a/. sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake /
AbhT_6.72b/. dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam // 72
AbhT_6.73a/. krūratā saumyatā vābhisandherapi nirūpitā /
AbhT_6.73b/. dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ // 73
AbhT_6.74a/. te coktāḥ parameśena śrīmadvīrāvalīkule /
AbhT_6.74b/. sitāsitau dīrghahrasvau dharmādharmau dinakṣape // 74
AbhT_6.75a/. kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ /
AbhT_6.75b/. ahorātraḥ prāṇacāre kathito māsa ucyate // 75
AbhT_6.76a/. dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
AbhT_6.76b/. yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime // 76
AbhT_6.77a/. tayostu viśramo@rdhe@rdhe tithyaḥ pañcadaśetarāḥ /
AbhT_6.77b/. sapāde dvyaṅgule tithyā ahorātro vibhajyate // 77
AbhT_6.78a/. prakāśaviśramavaśāttāveva hi dinakṣape /
AbhT_6.78b/. saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī // 78
AbhT_6.79a/. tau klṛptau yāvati tayā tāvatyeva dinakṣape /
AbhT_6.79b/. yāvatyeva hi saṃvittiruditoditasusphuṭā // 79
AbhT_6.80a/. tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
AbhT_6.80b/. yāvānevodayo vittervedyaikagrahatatparaḥ // 80
AbhT_6.81a/. tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
AbhT_6.81b/. vedye ca bahirantarvā dvaye vātha dvayojjhite // 81
AbhT_6.82a/. sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
AbhT_6.82b/. veditā vedyaviśrānto vettā tvantarmukhasthitiḥ // 82
AbhT_6.83a/. purā vicārayanpaścātsattāmātrasvarūpakaḥ /
AbhT_6.83b/. jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ // 83
AbhT_6.84a/. paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
AbhT_6.84b/. kadācidvastuviśrāntisāmyenātmani carvaṇam // 84
AbhT_6.85a/. vedyavedakasāmyaṃ tat sā rātridinatulyatā /
AbhT_6.85b/. vedye viśrāntiradhikā dinadairghyāya tatra tu // 85
AbhT_6.86a/. nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ /
AbhT_6.86b/. svātmautsukye prabuddhe hi vedyaviśrāntiralpikā // 86
AbhT_6.87a/. itthameva divārātrinyūnādhikyakramaṃ vadet /
AbhT_6.87b/. yathā deheṣvahorātranyūnādhikyādi no samam // 87
AbhT_6.88a/. tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
AbhT_6.88b/. śrītraiyambakasantānavitatāmbarabhāskaraḥ // 88
AbhT_6.89a/. dinarātrikramaṃ me śrīśaṃbhuritthamapaprathat /
AbhT_6.89b/. śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ // 89
AbhT_6.90a/. hṛda ārabhya yattena rātrindivavibhājanam /
AbhT_6.90b/. tadasatsitapakṣe@ntaḥ praveśollāsabhāgini // 90
AbhT_6.91a/. abuddhasthānamevaitaddinatvena kathaṃ bhavet /
AbhT_6.91b/. alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ // 91
AbhT_6.92a/. heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
AbhT_6.92b/. vyākhyātaḥ kṛṣṇapakṣo ya statra prāṇagataḥ śaśī // 92
AbhT_6.93a/. āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet /
AbhT_6.93b/. dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ // 93
AbhT_6.94a/. sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
AbhT_6.94b/. uktaṃ śrīkāmikāyāṃ ca nordhve@dhaḥ prakṛtiḥ parā /
AbhT_6.94c/. ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī // 94
AbhT_6.95a/. candrasūryātmanā dehaṃ pūrayetpravilāpayet /
AbhT_6.95b/. amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ // 95
AbhT_6.96a/. pivanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
AbhT_6.96b/. amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī // 96
AbhT_6.97a/. evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
AbhT_6.97b/. āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu // 97
AbhT_6.98a/. tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
AbhT_6.98b/. tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ // 98
AbhT_6.99a/. tasmādviśramatuṭyardhādāmāvasyaṃ purādalam /
AbhT_6.99b/. paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate // 99
AbhT_6.100a/. tatra prātipade tasmiṃstuṭyardhārdhe purādalam /
AbhT_6.100b/. āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat // 100
AbhT_6.101a/. tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
AbhT_6.101b/. taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ // 101
AbhT_6.102a/. arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
AbhT_6.102b/. rāhurmāyāpramātā syāttadācchādanakovidaḥ // 102
AbhT_6.103a/. tata eva tamorūpo vilāpayitumakṣamaḥ /
AbhT_6.103b/. tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ // 103
AbhT_6.104a/. arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
AbhT_6.104b/. advayena tatastena puṇya eṣa mahāgrahaḥ // 104
AbhT_6.105a/. amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ /
AbhT_6.105b/. yathārke meṣage rāhāvaśvinīsthe@śvinīdine // 105
AbhT_6.106a/. āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
AbhT_6.106b/. pratipacca viśuddhā syāttanmokṣo dūrage vidhau // 106
AbhT_6.107a/. grāsamokṣāntare snānadhyānahomajapādikam /
AbhT_6.107b/. laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam // 107
AbhT_6.108a/. grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
AbhT_6.108b/. mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe // 108
AbhT_6.109a/. tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
AbhT_6.109b/. ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt // 109
AbhT_6.110a/. evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
AbhT_6.110b/. ekaikadhyena bodhāṃśu kalayā paripūrayet // 110
AbhT_6.111a/. kramasaṃpūraṇāśāliśaśāṅkāmṛtasundarāḥ /
AbhT_6.111b/. tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ // 111
AbhT_6.112a/. antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
AbhT_6.112b/. indugrahaśca pratipatsandhau pūrvapraveśataḥ // 112
AbhT_6.113a/. aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam /
AbhT_6.113b/. prāgvadanyadayaṃ māsaḥ prāṇacāre@bda ucyate // 113
AbhT_6.114a/. ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
AbhT_6.114b/. tiṣṭhanmāghāḍhikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam // 114
AbhT_6.115a/. saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
AbhT_6.115b/. meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam // 115
AbhT_6.116a/. praveśe tu tulāsthe@rke tadeva viṣuvadbhavet /
AbhT_6.116b/. iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ // 116
AbhT_6.117a/. garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā /
AbhT_6.117b/. udbhaviṣyattvamudbhūtiprārambho@pyudbhavasthitiḥ // 117
AbhT_6.118a/. janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
AbhT_6.118b/. makarādīni tenātra kriyā sūte sadṛkphalam // 118
AbhT_6.119a/. āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
AbhT_6.119b/. catuṣkaṃ kila mīnādyamantikaṃ cottarottaram // 119
AbhT_6.120a/. praveśe khalu tatraiva śāntipuṣṭyādisundaram /
AbhT_6.120b/. karma syādaihikaṃ tacca dūradūraphalaṃ kramāt // 120
AbhT_6.121a/. nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
AbhT_6.121b/. varṣe@smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ // 121
AbhT_6.122a/. tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
AbhT_6.122b/. prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ // 122
AbhT_6.123a/. pitāmahāntaṃ rudrāḥ syurdvādaśāgre@tra bhāvinaḥ /
AbhT_6.123b/. prāṇe varṣodayaḥ prokto dvādaśābdodayo@dhunā // 123
AbhT_6.124a/. kharasāstithya ekasminnekasminnaṅgule kramāt /
AbhT_6.124b/. dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ // 124
AbhT_6.125a/. caitre mantroditiḥ so@pi tālunyukto@dhunā punaḥ /
AbhT_6.125b/. hṛdi caitroditistena tatra mantrodayo@pi hi // 125
AbhT_6.126a/. pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
AbhT_6.126b/. sapañcāṃśāṅgule@bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ // 126
AbhT_6.127a/. śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
AbhT_6.127b/. vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate // 127
AbhT_6.128a/. praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
AbhT_6.128b/. yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane // 128
AbhT_6.129a/. iti prāṇodaye yo@yaṃ kālaḥ śaktyekavigrahaḥ /
AbhT_6.129b/. viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate // 129
AbhT_6.130a/. ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
AbhT_6.130b/. tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ // 130
AbhT_6.131a/. abdaṃ pitryastvahorātra udagdakṣiṇato@yanāt /
AbhT_6.131b/. pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate // 131
AbhT_6.132a/. ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam /
AbhT_6.132b/. tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate // 132
AbhT_6.133a/. tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
AbhT_6.133b/. hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca // 133
AbhT_6.134a/. prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
AbhT_6.134b/. uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu // 134
AbhT_6.135a/. devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
AbhT_6.135b/. śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ // 135
AbhT_6.136a/. śrīmatsvacchandaśāstre ca tadeva matamīkṣyate /
AbhT_6.136b/. pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ // 136
AbhT_6.137a/. evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
AbhT_6.137b/. tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ // 137
AbhT_6.138a/. pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
AbhT_6.138b/. divyārkābdasahasrāṇi yugeṣu caturāditaḥ // 138
AbhT_6.139a/. ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
AbhT_6.139b/. caturyugaikasaptatyā manvantaste caturdaśa // 139
AbhT_6.140a/. brahmaṇo@hastatra cendrāḥ kramādyānti caturdaśa /
AbhT_6.140b/. brahmāho@nte kālavahnerjvālā yojanalakṣiṇī // 140
AbhT_6.141a/. dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam /
AbhT_6.141b/. nirayebhyaḥ purā kālavahnervyaktiryatastataḥ // 141
AbhT_6.142a/. vibhuradhaḥsthito@pīśa iti śrīrauravaṃ matam /
AbhT_6.142b/. brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā // 142
AbhT_6.143a/. tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
AbhT_6.143b/. tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ // 143
AbhT_6.144a/. agnivegeritā loke jane syurlayakevalāḥ /
AbhT_6.144b/. kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye // 144
AbhT_6.145a/. niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
AbhT_6.145b/. svakavarṣaśatānte@sya kṣayastadvaiṣṇavaṃ dinam // 145
AbhT_6.146a/. rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
AbhT_6.146b/. kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ // 146
AbhT_6.147a/. abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
AbhT_6.147b/. dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ // 147
AbhT_6.148a/. brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
AbhT_6.148b/. avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī // 148
AbhT_6.149a/. tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
AbhT_6.149b/. sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ // 149
AbhT_6.150a/. avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
AbhT_6.150b/. nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ // 150
AbhT_6.151a/. na bhoktā jño@dhikāre tu vṛtta eva śivībhavet /
AbhT_6.151b/. sa eṣo@vāntaralayastatkṣaye sṛṣṭirucyate // 151
AbhT_6.152a/. sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhastadaharmukhe /
AbhT_6.152b/. sṛjatyeva punastena na samyaṅmuktirīdṛśī // 152
AbhT_6.153a/. pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
AbhT_6.153b/. śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām // 153
AbhT_6.154a/. tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
AbhT_6.154b/. yāntyanyonyaṃ layaṃ teṣāmāyurgāhanikaṃ dinam // 154
AbhT_6.155a/. taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate /
AbhT_6.155b/. kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ // 155
AbhT_6.156a/. evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
AbhT_6.156b/. māyāhastāvatī rātrirbhavetpralaya eṣa saḥ // 156
AbhT_6.157a/. māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
AbhT_6.157b/. aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat // 157
AbhT_6.158a/. tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
AbhT_6.158b/. prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā // 158
AbhT_6.159a/. prāṇe brahmavile śānte saṃvidyāpyavaśiṣyate /
AbhT_6.159b/. aṃśāṃśikāto@pyetasyāḥ sūkṣmasūkṣmataro layaḥ // 159
AbhT_6.160a/. guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
AbhT_6.160b/. sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca // 160
AbhT_6.161a/. sadāśivaḥ svakālānte bindvardhendunirodhikāḥ /
AbhT_6.161b/. ākramya nāde līyeta gṛhītvā sacarācaram // 161
AbhT_6.162a/. nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
AbhT_6.162b/. śaktitattve layaṃ yāti nijakālaparikṣaye // 162
AbhT_6.163a/. etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
AbhT_6.163b/. śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ // 163
AbhT_6.164a/. vyāpinyā taddivārātraṃ līyate sāpyanāśrite /
AbhT_6.164b/. parārdhakoṭyā hatvāpi śaktikālamanāśrite // 164
AbhT_6.165a/. dinaṃ rātriśca tatkāle parārdhaguṇite@pi ca /
AbhT_6.165b/. so@pi yāti layaṃ sāmyasaṃjñe sāmanase pade // 165
AbhT_6.166a/. sa kālaḥ sāmyasaṃjñaḥ syānnityo@kalyaḥ kalātmakaḥ /
AbhT_6.166b/. yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam // 166
AbhT_6.167a/. ataḥ sāmanasātkālānnimeṣonmeṣamātrataḥ /
AbhT_6.167b/. tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam // 167
AbhT_6.168a/. daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
AbhT_6.168b/. kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca // 168
AbhT_6.169a/. ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
AbhT_6.169b/. ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt // 169
AbhT_6.170a/. catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
AbhT_6.170b/. bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam // 170
AbhT_6.171a/. kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
AbhT_6.171b/. śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ // 171
AbhT_6.172a/. tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
AbhT_6.172b/. śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ // 172
AbhT_6.173a/. tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
AbhT_6.173b/. antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā // 173
AbhT_6.174a/. laye brahmā harī rudraśatānyaṣṭakapañcakam /
AbhT_6.174b/. ityanyonyaṃ kramādyānti layaṃ māyāntake@dhvani // 174
AbhT_6.175a/. māyātattvalaye tvete prayānti paramaṃ padam /
AbhT_6.175b/. māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ // 175
AbhT_6.176a/. tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
AbhT_6.176b/. evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare // 176
AbhT_6.177a/. tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate /
AbhT_6.177b/. brāhmī nāma parasyaiva śaktistāṃ yatra pātayet // 177
AbhT_6.178a/. sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
AbhT_6.178b/. śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam // 178
AbhT_6.179a/. chāditaprathitāśeṣa śaktirekaḥ śivastathā /
AbhT_6.179b/. evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ // 179
AbhT_6.180a/. so@pi saṃvidi saṃvicca cinmātre jñeyavarjite /
AbhT_6.180b/. cinmātrameva devī ca sā parā parameśvarī // 180
AbhT_6.181a/. aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam /
AbhT_6.181b/. tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ // 181
AbhT_6.182a/. layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
AbhT_6.182b/. icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā // 182
AbhT_6.183a/. kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
AbhT_6.183b/. svapnasvapne tathā svapne supte saṃkalpagocare // 183
AbhT_6.184a/. samādhau viśvasaṃhārasṛṣṭikramavivecane /
AbhT_6.184b/. mito@pi kila kālāṃśo vitatatvena bhāsate // 184
AbhT_6.185a/. pramātrabhede bhede@tha citro vitatimāpyasau /
AbhT_6.185b/. evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ // 185
AbhT_6.186a/. tathāpāne@pi hṛdayānmūlapīṭhavisarpiṇi /
AbhT_6.186b/. mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ // 186
AbhT_6.187a/. brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī /
AbhT_6.187b/. śaśvadyadyapyapāno@ya mitthaṃ vahati kiṃtvasau // 187
AbhT_6.188a/. avedyayatno yatnena yogibhiḥ samupāsyate /
AbhT_6.188b/. hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ // 188
AbhT_6.189a/. brahmādayo@nāśritāntāḥ sevyante@tra suyogibhiḥ /
AbhT_6.189b/. ete ca parameśānaśaktitvādviśvavartinaḥ // 189
AbhT_6.190a/. dehamapyaśnuvānāstatkāraṇānīti kāmike /
AbhT_6.190b/. bālyayauvanavṛddhatvanidhaneṣu punarbhave // 190
AbhT_6.191a/. muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
AbhT_6.191b/. tasyānte tu parā devī yatra yukto na jāyate // 191
AbhT_6.192a/. anena jñātamātreṇa dīkṣānugrahakṛdbhavet /
AbhT_6.192b/. samastakāraṇollāsapade suvidite yataḥ // 192
AbhT_6.193a/. akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
AbhT_6.193b/. adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam // 193
AbhT_6.194a/. kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ /
AbhT_6.194b/. atrāpānodaye prāgvatṣaṣṭyabdodayayojanām // 194
AbhT_6.195a/. yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
AbhT_6.195b/. evaṃ samāne@pi vidhiḥ sa hi hārdīṣu nāḍiṣu // 195
AbhT_6.196a/. saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate /
AbhT_6.196b/. daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ // 196
AbhT_6.197a/. nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
AbhT_6.197b/. aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt // 197
AbhT_6.198a/. ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
AbhT_6.198b/. sa eva nāḍītritaye vāmadakṣiṇamadhyage // 198
AbhT_6.199a/. indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
AbhT_6.199b/. sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam // 199
AbhT_6.200a/. tāvadvahannahorātraṃ caturviṃśatidhā caret /
AbhT_6.200b/. viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ // 200
AbhT_6.201a/. vāmetarodaksavyānyairyāvatsaṃkrāntipañcakam /
AbhT_6.201b/. evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu // 201
AbhT_6.202a/. madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet /
AbhT_6.202b/. dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam // 202
AbhT_6.203a/. navāsuśatamekaikaṃ tato viṣuvaduttaram /
AbhT_6.203b/. pañcake pañcake@tīte saṃkrānterviṣuvadbahiḥ // 203
AbhT_6.204a/. yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
AbhT_6.204b/. evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt // 204
AbhT_6.205a/. ārabhyāharniśāvṛddhihrāsasaṅkrāntigo@pyasau /
AbhT_6.205b/. rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ // 205
AbhT_6.206a/. sa śarvaryudayo madhyamudakto viṣutedṛśī /
AbhT_6.206b/. vyāptau viṣeryato vṛttiḥ sāmyaṃ ca vyāptirucyate // 206
AbhT_6.207a/. tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
AbhT_6.207b/. viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige // 207
AbhT_6.208a/. tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
AbhT_6.208b/. itthaṃ samānamaruto varṣadvayavikalpanam // 208
AbhT_6.209a/. cāra ekatra nahyatra śvāsapraśvāsacarcanam /
AbhT_6.209b/. samāne@pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram // 209
AbhT_6.210a/. kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
AbhT_6.210b/. saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila // 210
AbhT_6.211a/. antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
AbhT_6.211b/. uktaḥ samānagaḥ kāla udāne tu nirūpyate // 211
AbhT_6.212a/. prāṇavyāptau yaduktaṃ tadudāne@pyatra kevalam /
AbhT_6.212b/. nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī // 212
AbhT_6.213a/. tenodāne@tra hṛdayānmūrdhanyadvādaśāntagam /
AbhT_6.213b/. tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet // 213
AbhT_6.214a/. vyāne tu viśvātmamaye vyāpake kramavarjite /
AbhT_6.214b/. sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ // 214
AbhT_6.215a/. sṛṣṭiḥ pravilayaḥ sthemā saṃhāro@nugraho yataḥ /
AbhT_6.215b/. kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ // 215
AbhT_6.216a/. prāṇacāre@tra yo varṇapadamantrodayaḥ sthitaḥ /
AbhT_6.216b/. yatnajo@yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate // 216
AbhT_6.217a/. eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
AbhT_6.217b/. so@nastamitarūpatvādanāhata ihoditaḥ // 217
AbhT_6.218a/. sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ /
AbhT_6.218b/. parā saikākṣarā devī yatra līnaṃ carācaram // 218
AbhT_6.219a/. hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
AbhT_6.219b/. praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt // 219
AbhT_6.220a/. ikārokārayorādisandhau saṃdhyakṣaradvayam /
AbhT_6.220b/. e+o iti praveśe tu ai+au iti dvayaṃ viduḥ // 220
AbhT_6.221a/. ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ /
AbhT_6.221b/. gale hṛdi ca bindvarṇavisargau paritaḥsthitau // 221
AbhT_6.222a/. kādipañcakamādyasya varṇasyāntaḥ sadoditam /
AbhT_6.222b/. evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ // 222
AbhT_6.223a/. hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ /
AbhT_6.223b/. binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ // 223
AbhT_6.224a/. uktaḥ paro@yamudayo varṇānāṃ sūkṣma ucyate /
AbhT_6.224b/. praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ // 224
AbhT_6.225a/. tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
AbhT_6.225b/. kālo@rdhamātraḥ kādīnāṃ trayastriṃśata ucyate // 225
AbhT_6.226a/. mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu lṝ /
AbhT_6.226b/. ekāśītimimāmardhamātrāṇāmāha no guruḥ // 226
AbhT_6.227a/. yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt /
AbhT_6.227b/. ekāśītipadā devī śaktiḥ proktā śivātmikā // 227
AbhT_6.228a/. śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
AbhT_6.228b/. tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ // 228
AbhT_6.229a/. sthūlaikāśītipadajaparāmarśairvibhāvyate /
AbhT_6.229b/. tata eva parāmarśo yāvatyekaḥ samāpyate // 229
AbhT_6.230a/. tāvattatpadamuktaṃ no suptiṅniyamayāntritam /
AbhT_6.230b/. ekāśītipadodāravimarśaktamabṛṃhitaḥ // 230
AbhT_6.231a/. sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
AbhT_6.231b/. ardhamātrā nava nava syuścaturṣu caturṣu yat // 231
AbhT_6.232a/. aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ /
AbhT_6.232b/. aṅgule navabhāgena vibhakte navamāśakāḥ // 232
AbhT_6.233a/. vedā mātrārdhamanyattu dvicatuḥṣaṅguṇaṃ trayam /
AbhT_6.233b/. evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu // 233
AbhT_6.234a/. dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato@pi hal /
AbhT_6.234b/. kṣakārastryardhamātrātmā mātrikaḥ satathāntarā // 234
AbhT_6.235a/. viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
AbhT_6.235b/. aṅgulārdhe@dribhāgena tvardhamātrā purā punaḥ // 235
AbhT_6.236a/. kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
AbhT_6.236b/. sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ // 236
AbhT_6.237a/. itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
AbhT_6.237b/. krūre saumye vilomena hādi yāvadapaścimam // 237
AbhT_6.238a/. hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ /
AbhT_6.238b/. ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ // 238
AbhT_6.239a/. śivaśaktyavibhāgena mātraikāśītikā tviyam /
AbhT_6.239b/. dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret // 239
AbhT_6.240a/. uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
AbhT_6.240b/. atha sthūlodayo@rṇānāṃ bhaṇyate guruṇoditaḥ // 240
AbhT_6.241a/. ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ /
AbhT_6.241b/. rātrau ca hrāsavṛddhyatra kecidāhurna ke@pi tu // 241
AbhT_6.242a/. eṣa vargodayo rātrau divā cāpyardhayāmagaḥ /
AbhT_6.242b/. prāṇatrayodaśaśatī pañcāśadadhikā ca sā // 242
AbhT_6.243a/. adhyardhā kila saṃkrāntirvarge varge divāniśoḥ /
AbhT_6.243b/. tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ // 243
AbhT_6.244a/. nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī svīn[viḥ] /
AbhT_6.244b/. satribhāgaiva saṃkrāntirvarge pratyekamucyate // 244
AbhT_6.245a/. aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
AbhT_6.245b/. sthūlo vargodayaḥ so@yamathārṇodaya ucyate // 245
AbhT_6.246a/. ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
AbhT_6.246b/. bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi // 246
AbhT_6.247a/. śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
AbhT_6.247b/. yāmalasthitiyoge tu rudraśaktyavibhāgitā // 247
AbhT_6.248a/. dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
AbhT_6.248b/. sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ // 248
AbhT_6.249a/. iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
AbhT_6.249b/. ekonāṃ ye tu tāmāhustanmataṃ saṃpracakṣmahe // 249
AbhT_6.250a/. vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
AbhT_6.250b/. varṇe@dhikaṃ taddviguṇamavibhāge divāniśoḥ // 250
AbhT_6.251a/. sthūlo varṇodayaḥ so@yaṃ purā sūkṣmo nigadyate // 251
AbhT_6.252a/. iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham // 252a

:C7 atha śrītantrāloke

AbhT_7.1b/. atha paramarahasyo@yaṃ cakrāṇāṃ bhaṇyate@bhyudayaḥ // 1b
AbhT_7.2a/. ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
AbhT_7.2b/. bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām // 2
AbhT_7.3a/. vidadhatparasaṃvittāvupāya iti varṇitam /
AbhT_7.3b/. yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam // 3
AbhT_7.4a/. ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet /
AbhT_7.4b/. ekānusaṃdhānabalājjāte mantrodaye@niśam // 4
AbhT_7.5a/. tanmantradevatā yatnāttādātmyena prasīdati /
AbhT_7.5b/. khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake // 5
AbhT_7.6a/. trike sapta sahasrāṇi dviśatītyudayo mataḥ /
AbhT_7.6b/. catuṣke tu sahasrāṇi pañca caiva catuḥśatī // 6
AbhT_7.7a/. pañcārṇe@bdhisahasrāṇi triśatī viṃśatistathā /
AbhT_7.7b/. ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet // 7
AbhT_7.8a/. saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
AbhT_7.8b/. śataistu saptaviṃśatyā varṇāṣṭakavikalpite // 8
AbhT_7.9a/. caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
AbhT_7.9b/. adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake // 9
AbhT_7.10a/. ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake /
AbhT_7.10b/. aṣṭādaśa śatāni syurudayo dvādaśārṇake // 10
AbhT_7.11a/. trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
AbhT_7.11b/. tricatvāriṃśatā pañcadaśeti bhuvanārṇake // 11
AbhT_7.12a/. caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake /
AbhT_7.12b/. trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate // 12
AbhT_7.13a/. śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
AbhT_7.13b/. aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ // 13
AbhT_7.14a/. caturviṃśatisaṃkhyāke cakre navaśatī bhavet /
AbhT_7.14b/. saptaviṃśatisaṃkhyāte tūdayo@ṣṭaśatātmakaḥ // 14
AbhT_7.15a/. dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ /
AbhT_7.15b/. dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm // 15
AbhT_7.16a/. udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet /
AbhT_7.16b/. catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam // 16
AbhT_7.17a/. saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet /
AbhT_7.17b/. ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet // 17
AbhT_7.18a/. ekāśītipade cakre udayaḥ prāṇacāragaḥ /
AbhT_7.18b/. cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet // 18
AbhT_7.19a/. aṣṭottaraśate cakre dviśatastūdayo bhavet /
AbhT_7.19b/. krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā // 19
AbhT_7.20a/. tato@pi dviguṇe@ṣṭāṃśasyārdhamadhyardhamekakam /
AbhT_7.20b/. tato@pi sūkṣmakuśalairardhārdhādiprakalpane // 20
AbhT_7.21a/. bhāgaṣoḍaśakasthityā sūkṣmaścāro@bhilakṣyate /
AbhT_7.21b/. evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ // 21
AbhT_7.22a/. krameṇa prāṇacārasya grāsa evopajāyate /
AbhT_7.22b/. prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ // 22
AbhT_7.23a/. saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt /
AbhT_7.23b/. tathā hi prāṇacārasya navasyānudaye sati // 23
AbhT_7.24a/. na kālabhedajanito jñānabhedaḥ prakalpate /
AbhT_7.24b/. saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat // 24
AbhT_7.25a/. kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
AbhT_7.25b/. saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ // 25
AbhT_7.26a/. anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
AbhT_7.26b/. jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate // 26
AbhT_7.27a/. tadabhāvaśca no tāvadyāvattatrākṣavartmani /
AbhT_7.27b/. arthe vātmapradeśe vā na saṃyogavibhāgitā // 27
AbhT_7.28a/. sā cedudayate spandamayī tatprāṇagā dhruvam /
AbhT_7.28b/. bhavedeva tataḥ prāṇaspandābhāve na sā bhavet // 28
AbhT_7.29a/. tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
AbhT_7.29b/. na cāsau vastuto dīrghā kālabhedavyapohanāt // 29
AbhT_7.30a/. vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
AbhT_7.30b/. ata ekaiva saṃvittirnānārūpe tathātathā // 30
AbhT_7.31a/. vindānā nirvikalpāpi vikalpo bhāvagocare /
AbhT_7.31b/. spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ // 31
AbhT_7.32a/. tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan /
AbhT_7.32b/. ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate // 32
AbhT_7.33a/. sa hyeko na bhavetkaścit trijagatyāpi jātucit /
AbhT_7.33b/. śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate // 33
AbhT_7.34a/. sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
AbhT_7.34b/. ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau // 34
AbhT_7.35a/. na vikalpaśca ko@pyasti yo mātrāmātraniṣṭhitaḥ /
AbhT_7.35b/. na ca jñānasamūho@sti teṣāmayugapatsthiteḥ // 35
AbhT_7.36a/. tenāstaṅgata evaiṣa vyavahāro vikalpajaḥ /
AbhT_7.36b/. tasmātspandāntaraṃ yāvannodiyāttāvadekakam // 36
AbhT_7.37a/. vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet /
AbhT_7.37b/. ekāśītipadodāraśaktyāmarśātmakastataḥ // 37
AbhT_7.38a/. vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
AbhT_7.38b/. yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet // 38
AbhT_7.39a/. cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
AbhT_7.39b/. japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ // 39
AbhT_7.40a/. siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā /
AbhT_7.40b/. uktaṃ ca yoginīkaule tadetatparameśinā // 40
AbhT_7.41a/. padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
AbhT_7.41b/. padeṣu kṛtvā mantrajño japādau phalabhāgbhavet // 41
AbhT_7.42a/. dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
AbhT_7.42b/. iti śaktisthitā mantrā vidyā vā cakranāyakāḥ // 42
AbhT_7.43a/. padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
AbhT_7.43b/. nityodaye mahātattve udayasthe sadāśive // 43
AbhT_7.44a/. ayuktāḥ śaktimārge tu na japtāścodayena ye /
AbhT_7.44b/. te na siddhyanti yatnena japtāḥ koṭiśatairapi // 44
AbhT_7.45a/. mālāmantreṣu sarveṣu mānaso japa ucyate /
AbhT_7.45b/. upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet // 45
AbhT_7.46a/. padamantreṣu sarveṣu yāvattatpadaśaktigam /
AbhT_7.46b/. śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ // 46
AbhT_7.47a/. tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā /
AbhT_7.47b/. tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt // 47
AbhT_7.48a/. dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
AbhT_7.48b/. udayastaddhi sacatuścatvāriṃśacchataṃ bhavet // 48
AbhT_7.49a/. ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
AbhT_7.49b/. cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam // 49
AbhT_7.50a/. ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
AbhT_7.50b/. udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram // 50
AbhT_7.51a/. cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
AbhT_7.51b/. aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn // 51
AbhT_7.52a/. udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
AbhT_7.52b/. eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ // 52
AbhT_7.53a/. niruddhya mānasīrvṛttīścakre viśrāntimāgataḥ /
AbhT_7.53b/. vyutthāya yāvadviśrāmyettāvaccārodayo hyayam // 53
AbhT_7.54a/. pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
AbhT_7.54b/. traya ityata evoktaḥ siddhau madhyodayo varaḥ // 54
AbhT_7.55a/. ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
AbhT_7.55b/. mantravidyācakragaṇāḥ siddhibhājo bhavanti hi // 55
AbhT_7.56a/. mantracakrodayajñastu vidyācakrodayārthavit /
AbhT_7.56b/. kṣipraṃ siddhyediti proktaṃ śrīmaddviṃśatike trike // 56
AbhT_7.57a/. dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
AbhT_7.57b/. tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā // 57
AbhT_7.58a/. piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
AbhT_7.58b/. bahvakṣarastu yo mantro vidyā vā cakrameva vā // 58
AbhT_7.59a/. śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamontagaḥ /
AbhT_7.59b/. asmiṃstattvodaye tasmādahorātrastriśastriśaḥ // 59
AbhT_7.60a/. vibhajyate vibhāgaśca punareva triśastriśaḥ /
AbhT_7.60b/. pūrvodaye tu viśramya dvitīyenollasedyadā // 60
AbhT_7.61a/. viśeccārdhardhikāyogāttadoktārdhodayo bhavet /
AbhT_7.61b/. yadā pūrṇodayātmā tu samaḥ kālastrike sphuret // 61
AbhT_7.62a/. praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
AbhT_7.62b/. etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ // 62
AbhT_7.63a/. sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhiatiḥ /
AbhT_7.63b/. ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau // 63
AbhT_7.64a/. śaktyante@dhvani tatspandāsaṃkhyātā vāstavī tataḥ /
AbhT_7.64b/. uktaṃ śrīmālinītantre gātre yatraiva kutracit // 64
AbhT_7.65a/. vikāra upajāyeta tattattvaṃ tattvamuttamam /
AbhT_7.65b/. prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ // 65
AbhT_7.66a/. dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
AbhT_7.66b/. citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ // 66
AbhT_7.67a/. sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
AbhT_7.67b/. śrīsvacchande@ta evoktaṃ yathā parṇaṃ svatantubhiḥ // 67
AbhT_7.68a/. vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
AbhT_7.68b/. pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ // 68
AbhT_7.69a/. kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ /
AbhT_7.69b/. dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ // 69
AbhT_7.70a/. ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
AbhT_7.70b/. atra madhyamasaṃcāriprāṇodayalayāntare // 70
AbhT_7.71a/. viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
AbhT_7.71b/. ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo@nubhavaśāstradṛśā mayoktaḥ // 71


:C8 atha śītantrāloke aṣṭamamāhnikaṃ

AbhT_8.1b/. deśādhvano@pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // 1b
AbhT_8.2a/. vicārito@yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ /
AbhT_8.2b/. mūrtivaicitryajastajjo deśādhvātha nirūpyate // 2
AbhT_8.3a/. adhvā samasta evāyaṃ cinmātre saṃpratiṣṭhitaḥ /
AbhT_8.3b/. yattatra nahi viśrāntaṃ tannabhaḥkusumāyate // 3
AbhT_8.4a/. saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
AbhT_8.4b/. nāḍīcakrānucakreṣu barhirdehe@dhvasaṃsthitiḥ // 4
AbhT_8.5a/. tatrādhvaivaṃ nirūpyo@yaṃ yatastatprakriyākramam /
AbhT_8.5b/. anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // 5
AbhT_8.6a/. didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
AbhT_8.6b/. tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // 6
AbhT_8.7a/. jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet /
AbhT_8.7b/. tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // 7
AbhT_8.8a/. tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
AbhT_8.8b/. upāsyamānā saṃsārasāgarapralayānalaḥ // 8
AbhT_8.9a/. śrīmahīkṣottare caitānadhveśān gururabravīt /
AbhT_8.9b/. brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // 9
AbhT_8.10a/. rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
AbhT_8.10b/. anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // 10
AbhT_8.11a/. evaṃ śivatvamāpannamiti matvā nyarūpyata /
AbhT_8.11b/. na prakriyāparaṃ jñānamiti svacchandaśāsane // 11
AbhT_8.12a/. triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
AbhT_8.12b/. ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // 12
AbhT_8.13a/. avyāhatavibhāgo@smibhāvo mūlaṃ tu bodhagam /
AbhT_8.13b/. samastatattvabhāvo@yaṃ svātmanyevāvibhāgakaḥ // 13
AbhT_8.14a/. bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
AbhT_8.14b/. tattvabhedavibhāgena svabhāvasthitilakṣaṇam // 14
AbhT_8.15a/. bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
AbhT_8.15b/. saṃvidekātmatānītabhūtabhāvapurādikaḥ // 15
AbhT_8.16a/. avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ /
AbhT_8.16b/. śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // 16
AbhT_8.17a/. adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
AbhT_8.17b/. yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // 17
AbhT_8.18a/. pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
AbhT_8.18b/. tathāpi pratipattṝṇāṃ pratipādayitustathā // 18
AbhT_8.19a/. svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
AbhT_8.19b/. tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // 19
AbhT_8.20a/. tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
AbhT_8.20b/. tadatra pārthive tattve kathyate bhuvanasthitiḥ // 20
AbhT_8.21a/. netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
AbhT_8.21b/. potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // 21
AbhT_8.22a/. sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
AbhT_8.22b/. kālāgrerbhuvanaṃ cordhve koṭiyojanamucchritam // 22
AbhT_8.23a/. lokānāṃ bhasmasādbhāvabhayānnordhva sa vīkṣate /
AbhT_8.23b/. sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // 23
AbhT_8.24a/. narakebhyaḥ purā vyaktastenāsau tadadho mataḥ /
AbhT_8.24b/. daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ // 24
AbhT_8.25a/. tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ /
AbhT_8.25b/. śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // 25
AbhT_8.26a/. avīcikumbhīpākākhyarauravāsteṣvanukramāt /
AbhT_8.26b/. ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // 26
AbhT_8.27a/. pratyekameṣāmekonā koṭirucchritirantaram /
AbhT_8.27b/. lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // 27
AbhT_8.28a/. kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā /
AbhT_8.28b/. śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // 28
AbhT_8.29a/. tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
AbhT_8.29b/. ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // 29
AbhT_8.30a/. yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
AbhT_8.30b/. sahasranavakotsedhamekāntaramatha kramāt // 30
AbhT_8.31a/. pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ /
AbhT_8.31b/. pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // 31
AbhT_8.32a/. siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane /
AbhT_8.32b/. vratino ye cikarmasthā niṣiddhācārakāriṇaḥ // 32
AbhT_8.33a/. dīkṣitā api ye luptasamayā naca kurvate /
AbhT_8.33b/. prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // 33
AbhT_8.34a/. devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
AbhT_8.34b/. adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // 34
AbhT_8.35a/. te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
AbhT_8.35b/. te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // 35
AbhT_8.36a/. tadīśatattve līyante kramācca parame śive /
AbhT_8.36b/. anyathā ye tu vartante tadbhoganiratātmakāḥ // 36
AbhT_8.37a/. te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
AbhT_8.37b/. guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // 37
AbhT_8.38a/. pātyante mātṛbhirghorayātanaughapurassaram /
AbhT_8.38b/. adhamādhamadeheṣu nijakarmānurūpataḥ // 38
AbhT_8.39a/. mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
AbhT_8.39b/. mucyante@nye tu badhyante pūrvakṛtyānusārataḥ // 39
AbhT_8.40a/. ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
AbhT_8.40b/. proktaṃ bhagavatā śrīmadānandādhikaśāsane // 40
AbhT_8.41a/. pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ /
AbhT_8.41b/. siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // 41
AbhT_8.42a/. bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ /
AbhT_8.42b/. tatastamastaptabhūmistataḥśūnyaṃ tato@hayaḥ // 42
AbhT_8.43a/. etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
AbhT_8.43b/. tato bhūmyūrdhva [madhya] to meruḥ sahasrāṇi sa ṣoḍaśa // 43
AbhT_8.44a/. magnastanmūlavistārastaddvayenordhvavistṛtiḥ /
AbhT_8.44b/. sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // 44
AbhT_8.45a/. madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ /
AbhT_8.45b/. bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // 45
AbhT_8.46a/. sarve devā nilīnā hi tatra tatpūjitaṃ sadā /
AbhT_8.46b/. madhye merusabhā dhātustadīśadiśi ketanam // 46
AbhT_8.47a/. jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
AbhT_8.47b/. avaruhya sahasrāṇi manovatyāścaturdaśa // 47
AbhT_8.48a/. cakravāṭaścaturdikko meruratra tu lokapāḥ /
AbhT_8.48b/. amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // 48
AbhT_8.49a/. atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ /
AbhT_8.49b/. tejovatī svadiśyagneḥ purī tāṃ paścimena tu // 49
AbhT_8.50a/. viśvedevā viśvakarmā kramāttadanugāśca ye /
AbhT_8.50b/. yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // 50
AbhT_8.51a/. mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā /
AbhT_8.51b/. kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // 51
AbhT_8.52a/. rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
AbhT_8.52b/. vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // 52
AbhT_8.53a/. uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
AbhT_8.53b/. vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // 53
AbhT_8.54a/. vīṇāsarasvatī devī nāradastumburustathā /
AbhT_8.54b/. mahodayendorguhyāḥ syuḥ paścime@syāḥ punaḥ punaḥ // 54
AbhT_8.55a/. kuberaḥ karmadevāśca tathā tatsādhakā api /
AbhT_8.55b/. yaśasvinī maheśasya tasyāḥ paścimato hariḥ // 55
AbhT_8.56a/. dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
AbhT_8.56b/. mairave cakravāṭe@sminnevaṃ mukhyāḥ puro@ṣṭadhā // 56
AbhT_8.57a/. antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
AbhT_8.57b/. iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ // 57
AbhT_8.58a/. te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
AbhT_8.58b/. meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // 58
AbhT_8.59a/. mandaro gandhamādaśca vipulo@tha supārśvakaḥ /
AbhT_8.59b/. sitapītanīlaraktāste kramātpādaparvatāḥ // 59
AbhT_8.60a/. etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ /
AbhT_8.60b/. caitrarathanandanākhye vaiśrājaṃ pitṛvanaṃ vanānyāhuḥ // 60
AbhT_8.61a/. raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
AbhT_8.61b/. vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // 61
AbhT_8.62a/. eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
AbhT_8.62b/. mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // 62
AbhT_8.63a/. lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ /
AbhT_8.63b/. niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // 63
AbhT_8.64a/. lakṣaṃ sahasranavatistadaśītiriti kramāt /
AbhT_8.64b/. nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // 64
AbhT_8.65a/. meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
AbhT_8.65b/. pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // 65
AbhT_8.66a/. savyottarāyatau tau tu catustriṃśatsahasrakau /
AbhT_8.66b/. aṣṭāvete tato@pyanyau dvau dvau pūrvādiṣu kramāt // 66
AbhT_8.67a/. jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ /
AbhT_8.67b/. evaṃ sthito vibhāgo@tra varṣasiddhyai nirūpyate // 67
AbhT_8.68a/. samantāccakravāṭādho@narkendu caturaśrakam /
AbhT_8.68b/. sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // 68
AbhT_8.69a/. meroḥ paścimato gandhamādo yastasya paścime /
AbhT_8.69b/. ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // 69
AbhT_8.70a/. meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ /
AbhT_8.70b/. sahasradaśakāyustatsapañcakulaparvatam // 70
AbhT_8.71a/. pūrvapaścimataḥ savyottarataśca kramādime /
AbhT_8.71b/. dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // 71
AbhT_8.72a/. merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
AbhT_8.72b/. cāpavannavasāhasramāyustatra trayodaśa // 72
AbhT_8.73a/. kuruvarṣasyottare@tha vāyavye@bdhau kramāccharāḥ /
AbhT_8.73b/. daśa ceti sahasrāṇi dvīpau candro@tha bhadrakaḥ // 73
AbhT_8.74a/. yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
AbhT_8.74b/. tayornavakavistīrṇamāyuścārdhatrayodaśa // 74
AbhT_8.75a/. tatra vai vāmataḥ śvetanīlayo ramyako@ntare /
AbhT_8.75b/. sahasranavavistīrṇamāyurdvādaśa tāni ca // 75
AbhT_8.76a/. merordakṣiṇato hemaniṣadhau yau tadantare /
AbhT_8.76b/. haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // 76
AbhT_8.77a/. tatraiva dakṣiṇe hemahimavaddvitayāntare /
AbhT_8.77b/. kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // 77
AbhT_8.78a/. tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
AbhT_8.78b/. bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // 78
AbhT_8.79a/. ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam /
AbhT_8.79b/. harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // 79
AbhT_8.80a/. atra bāhulyataḥ karmabhūbhāvo@trāpyakarmaṇām /
AbhT_8.80b/. paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // 80
AbhT_8.81a/. saṃbhavantyapyasaṃskārā bhārate@nyatra cāpi hi /
AbhT_8.81b/. dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // 81
AbhT_8.82a/. sthānāntare@pi karmāsti dṛṣṭaṃ tacca purātane /
AbhT_8.82b/. tatra tretā sadā kālo bhārate tu caturyugam // 82
AbhT_8.83a/. bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca /
AbhT_8.83b/. sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // 83
AbhT_8.84a/. indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān /
AbhT_8.84b/. saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // 84
AbhT_8.85a/. kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
AbhT_8.85b/. upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // 85
AbhT_8.86a/. aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago@gastya /
AbhT_8.86b/. tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // 86
AbhT_8.87a/. dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
AbhT_8.87b/. muktākāñcanaratnāḍhyā iti śrīruruśāsane // 87
AbhT_8.88a/. bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
AbhT_8.88b/. śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // 88
AbhT_8.89a/. mahākālādikā rudrakoṭiratraiva bhārate /
AbhT_8.89b/. gaṅgādipañcaśatikā janma tenātra durlabham // 89
AbhT_8.90a/. anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
AbhT_8.90b/. prāpyaṃ manorathātītamapi bhāratajanmanām // 90
AbhT_8.91a/. nānāvarṇāśramācārasukhaduḥkhavicitratā /
AbhT_8.91b/. kanyādvīpe yatastena karmabhūḥ seyamuttamā // 91
AbhT_8.92a/. puṃsā sitāsitānyatra kurvatāṃ kila siddhyataḥ /
AbhT_8.92b/. parāparau svarnirayāviti rauravavārtike // 92
AbhT_8.93a/. evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
AbhT_8.93b/. syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // 93
AbhT_8.94a/. manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
AbhT_8.94b/. prāvrajannatha jambvākhye rājā yo@gnīdhranāmakaḥ // 94
AbhT_8.95a/. tasyābhavannava sutāstato@yaṃ navakhaṇḍakaḥ /
AbhT_8.95b/. nābhiryo navamastasya naptā bharata ārṣabhiḥ // 95
AbhT_8.96a/. tasyāṣṭau tanayāḥ sākaṃ kanyayā navamoṃ@śakaḥ /
AbhT_8.96b/. bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // 96
AbhT_8.97a/. lakṣaikamātro lavaṇastadbāhye@sya puro@drayaḥ /
AbhT_8.97b/. ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // 97
AbhT_8.98a/. varāhanandanāśokāḥ paścāt sahabalāhakau /
AbhT_8.98b/. dakṣiṇa cakramainākau vāḍavo@ntastayoḥ sthitaḥ // 98
AbhT_8.99a/. abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
AbhT_8.99b/. vidyutvāṃstrisahasrocchridāyāmo@tra phalāśinaḥ // 99
AbhT_8.100a/. maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
AbhT_8.100b/. nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // 100
AbhT_8.101a/. niryantrāṇi sadā tatra dvārāṇi bilasiddhaye /
AbhT_8.101b/. ityetad gurubhirgītaṃ śrīmadrauravaśāsane // 101
AbhT_8.102a/. itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
AbhT_8.102b/. tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // 102
AbhT_8.103a/. kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
AbhT_8.103b/. śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
AbhT_8.103c/. kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // 103
AbhT_8.104a/. medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā /
AbhT_8.104b/. saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // 104
AbhT_8.105a/. girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
AbhT_8.105b/. puṣkarasaṃjño dvidalo hariyamavaruṇendavo@tra pūrvādau // 105
AbhT_8.106a/. tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
AbhT_8.106b/. svādvarṇavāntaṃ mervardhādyojananāmiyaṃ pramā // 106
AbhT_8.107a/. saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
AbhT_8.107b/. ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // 107
AbhT_8.108a/. lokālokadigaṣṭaka saṃsthaṃ rudrāṣṭakaṃ salokeśam /
AbhT_8.108b/. kevalamityapi kecillokālokāntare ravirna bahiḥ // 108
AbhT_8.109a/. pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
AbhT_8.109b/. bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // 109
'sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ.'
AbhT_8.110a/. udayāstamayāvitthaṃ sūryasya paribhāvayet // 110
AbhT_8.111a/. ardharātro@marāvatyāṃ yāmyāyāmastameva ca /
AbhT_8.111b/. madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // 111
AbhT_8.112a/. udayo yo@marāvatyāṃ so@rdharātro yamālaye /
AbhT_8.112b/. ke@staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // 112
AbhT_8.113a/. pañcatriṃ śatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ /
AbhT_8.113b/. catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // 113
AbhT_8.114a/. saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
AbhT_8.114b/. lokālokasya parato yadgarbhe nikhilaiva bhūḥ // 114
AbhT_8.115a/. siddhātantre@tra garbhābdhestīre kauśeyasaṃjñitam /
AbhT_8.115b/. maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // 115
AbhT_8.116a/. krīḍantiṃ parvatāgre te nava cātra kulādrayaḥ /
AbhT_8.116b/. tata uṣṇodakāstriṃśannadyaḥpātālagāstataḥ // 116
AbhT_8.117a/. caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā /
AbhT_8.117b/. tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // 117
AbhT_8.118a/. brahmaṇo@ṇḍakaṭāhena merorardhena koṭayaḥ /
AbhT_8.118b/. pañcāśadevaṃ daśasu dicu bhūrlokasaṃjñitam // 118
AbhT_8.119a/. paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
AbhT_8.119b/. vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // 119
AbhT_8.120a/. vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
AbhT_8.120b/. abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // 120
AbhT_8.121a/. bhuvarlokastathā tvārkāllakṣamekaṃ tadantare /
AbhT_8.121b/. daśa vāyupathāste ca pratyekamayutāntarāḥ // 121
AbhT_8.122a/. ādyo vāyupathastatra vitataḥ paricarcyate /
AbhT_8.122b/. pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // 122
AbhT_8.123a/. āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet /
AbhT_8.123b/. pañcāśadyojanādūrdhva tasmādūrdhva śatena tu // 123
AbhT_8.124a/. senānīvāyuratraite mūkameghāstaḍinmucaḥ /
AbhT_8.124b/. ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // 124
AbhT_8.125a/. tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ /
AbhT_8.125b/. pañcāśadūrdhvamogho@tra viṣavāripravarṣiṇaḥ // 125
AbhT_8.126a/. meghāḥ skandodbhavāścānye piśācā oghamārute /
AbhT_8.126b/. tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // 126
AbhT_8.127a/. tatra sthāne mahādevajanmānaste vināyakāḥ /
AbhT_8.127b/. ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // 127
AbhT_8.128a/. pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
AbhT_8.128b/. vidyādharādhamāścātra vajrāṅke saṃpratiṣṭhitāḥ // 128
AbhT_8.129a/. ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
AbhT_8.129b/. mṛtāstatsiddhisiddhāste vajrāṃke maruti sthitāḥ // 129
AbhT_8.130a/. pañcāśadūrdhvaṃ vajrāṃkādvaidyuto@śanivarṣiṇaḥ /
AbhT_8.130b/. abdā apsarasaścātra ye ca puṇyakṛto narāḥ // 130
AbhT_8.131a/. bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
AbhT_8.131b/. gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // 131
AbhT_8.132a/. vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
AbhT_8.132b/. ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // 132
AbhT_8.133a/. rocanāñjanabhasmādisiddhāstatraiva raivate /
AbhT_8.133b/. krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // 133
AbhT_8.134a/. pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
AbhT_8.134b/. vidyādharaviśeṣāśca tathā ye parameśvaram // 134
AbhT_8.135a/. gāndharveṇa sadārcanti viṣāvarte@tha te sthitāḥ /
AbhT_8.135b/. viṣāvartācchatādūrdhva durjayaḥ śvāsasaṃbhavaḥ // 135
AbhT_8.136a/. brahmaṇo@tra sthitā meghāḥ pralaye vātakāriṇaḥ /
AbhT_8.136b/. puṣkarābdā vāyugamā gandharvāśca parāvahe // 136
AbhT_8.137a/. jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
AbhT_8.137b/. ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // 137
AbhT_8.138a/. mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
AbhT_8.138b/. mahāparivahe meghāḥ kapālotthā maheśituḥ // 138
AbhT_8.139a/. mahāparivahānto@yamṛtarddheḥ prāṅmarutpathaḥ /
AbhT_8.139b/. agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // 139
AbhT_8.140a/. dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
AbhT_8.140b/. turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // 140
AbhT_8.141a/. ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ /
AbhT_8.141b/. dakṣastu navame brahmaśaktyā samadhiti[ni]ṣṭhitaḥ // 141
AbhT_8.142a/. daśame vasavo rudrā ādityāśca marutpathe /
AbhT_8.142b/. navayojanasāhasro vigraho@rkasya maṇḍalam // 142
AbhT_8.143a/. triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
AbhT_8.143b/. svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // 143
AbhT_8.144a/. sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
AbhT_8.144b/. candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // 144
AbhT_8.145a/. pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ /
AbhT_8.145b/. saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // 145
AbhT_8.146a/. brahmaivāpararūpeṇa brahmasthāne dhruvo@calaḥ /
AbhT_8.146b/. medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // 146
AbhT_8.147a/. atra baddhāni sarvāṇyapyūhyante@nilamaṇḍale /
AbhT_8.147b/. svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // 147
AbhT_8.148a/. itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
AbhT_8.148b/. svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // 148
AbhT_8.149a/. evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
AbhT_8.149b/. dve koṭī pañca cāśītirlakṣāṇi svargato mahān // 149
AbhT_8.150a/. mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ /
AbhT_8.150b/. nivartitādhikārāśca devā mahati saṃsthitāḥ // 150
AbhT_8.151a/. mahāntarāle tatrānye tvadhikārabhujo janāḥ /
AbhT_8.151b/. aṣṭau koṭyo mahallokājjano@tra kapilādayaḥ // 151
AbhT_8.152a/. tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
AbhT_8.152b/. janāttaporkakoṭyo@tra sanakādyā mahādhiyaḥ // 152
AbhT_8.153a/. prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /
AbhT_8.153b/. brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // 153
AbhT_8.154a/. tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ /
AbhT_8.154b/. satye vedāstathā cānye karmadhyānena bhāvitāḥ // 154
AbhT_8.155a/. ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam /
AbhT_8.155b/. brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // 155
AbhT_8.156a/. dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
AbhT_8.156b/. vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // 156
AbhT_8.157a/. rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
AbhT_8.157b/. dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // 157
AbhT_8.158a/. te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
AbhT_8.158b/. tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // 158
AbhT_8.159a/. adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
AbhT_8.159b/. puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // 159
AbhT_8.160a/. brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṃ sa ca /
AbhT_8.160b/. śivecchayā dṛṇātyaṇḍaṃ mokṣamārga karoti ca // 160
AbhT_8.161a/. śarvarudrau bhīmabhavāvugro devo mahānatha /
AbhT_8.161b/. īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // 161
AbhT_8.162a/. sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
AbhT_8.162b/. sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // 162
AbhT_8.163a/. ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
AbhT_8.163b/. sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // 163
AbhT_8.164a/. parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ /
AbhT_8.164b/. lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ // 164
AbhT_8.165a/. kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ /
AbhT_8.165b/. ata ūrdhvaṃ kaṭāho@ṇḍe sa ghanaḥ koṭiyojanam // 165
AbhT_8.166a/. pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
AbhT_8.166b/. evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // 166
AbhT_8.167a/. śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam /
AbhT_8.167b/. pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // 167
AbhT_8.168a/. brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ /
AbhT_8.168b/. aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // 168
AbhT_8.169a/. vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ /
AbhT_8.169b/. āvāpavānanirbhakto vastupiṇḍo@ṇḍa ucyate // 169
AbhT_8.170a/. tamoleśānuviddhasya kapālaṃ sattvamuttaram /
AbhT_8.170b/. rajo@nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // 170
AbhT_8.171a/. vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
AbhT_8.171b/. aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // 171
AbhT_8.172a/. tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
AbhT_8.172b/. tadartha vākyamaparaṃ tā hi na cyutaśaktitaḥ // 172
AbhT_8.173a/. tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
AbhT_8.173b/. tanvakṣādiṣu naivāste kasyāpyāvāpanaṃ yataḥ // 173
AbhT_8.174a/. tanvakṣasamudāyatve kathamekatvamityataḥ /
AbhT_8.174b/. anirbhakta iti proktaṃ sājātyaparidarśakam // 174
AbhT_8.175a/. vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
AbhT_8.175b/. tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // 175
AbhT_8.176a/. guṇatanmātrabhūtaughamaye tattve prasajyate /
AbhT_8.176b/. ucyate vastuśabdena tanvakṣabhuvanātmakam // 176
AbhT_8.177a/. rūpamuktaṃ yatastena tatsamūho@ṇḍa ucyate /
AbhT_8.177b/. bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // 177
AbhT_8.178a/. tadartha bhedakānyanyānyupāttānīti darśitam /
AbhT_8.178b/. tāvanmātrāsvavasthāsu māyādhīne@dhvamaṇḍale // 178
AbhT_8.179a/. mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
AbhT_8.179b/. itthamuktaviriñcāṇḍamṛto rudrāḥ śataṃ hi yat // 179
AbhT_8.180a/. teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
AbhT_8.180b/. ananto@tha kapālyāgniryamanairṛtakau balaḥ // 180
AbhT_8.181a/. śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
AbhT_8.181b/. madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // 181
AbhT_8.182a/. tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ /
AbhT_8.182b/. śarāṣṭaniyutaṃ koṭirityeṣāṃ sanniveśanam // 182
AbhT_8.183a/. śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
AbhT_8.183b/. īśvaratvaṃ diviṣadāmiti rauravavārtike // 183
AbhT_8.184a/. siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam /
AbhT_8.184b/. aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // 184
AbhT_8.185a/. teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ /
AbhT_8.185b/. kṣīyante kramaśaste ca tadante tattvamammayam // 185
AbhT_8.186a/. dharāto@tra jalādi syāduttarottarataḥ kramāt /
AbhT_8.186b/. daśadhāhaṅkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // 186
AbhT_8.187a/. sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā /
AbhT_8.187b/. niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // 187
AbhT_8.188a/. kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā /
AbhT_8.188b/. īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // 188
AbhT_8.189a/. sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā /
AbhT_8.189b/. vyāpinī sarvamadhvānaṃ vyāpyadevī vyavasthitā // 189
AbhT_8.190a/. aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ /
AbhT_8.190b/. jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // 190
AbhT_8.191a/. ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
AbhT_8.191b/. tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // 191
AbhT_8.192a/. nānyathā mokṣamāyāti paśurjñānaśatairapi /
AbhT_8.192b/. śivajñānaṃ na bhavati dīkṣāmaprāpya śāṅkarīm // 192
AbhT_8.193a/. prāktanī pārameśī sā pauruṣeyī ca sā punaḥ /
AbhT_8.193b/. śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam // 193
AbhT_8.194a/. na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
AbhT_8.194b/. tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ // 194
AbhT_8.195a/. nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
AbhT_8.195b/. vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām // 195
AbhT_8.196a/. tāvatīṃ gatimāyānti bhuvane@tra niveśitāḥ /
AbhT_8.196b/. tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ // 196
AbhT_8.197a/. vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
AbhT_8.197b/. jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ // 197
AbhT_8.198a/. te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
AbhT_8.198b/. vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā // 198
AbhT_8.199a/. rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
AbhT_8.199b/. ā vīrabhadrabhuvanādbhadrakālyālayāttathā // 199
AbhT_8.200a/. trayodaśabhiranyaiśca bhuvanairupaśobhitam /
AbhT_8.200b/. tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt // 200
AbhT_8.201a/. mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
AbhT_8.201b/. abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt // 201
AbhT_8.202a/. tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
AbhT_8.202b/. prayāgādau śrīgirau ca viśeṣānmaraṇena tat // 202
AbhT_8.203a/. sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
AbhT_8.203b/. rudrocitāstā mukhyatvādrudrebhyo@nyāstathā sthitāḥ // 203
AbhT_8.204a/. pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
AbhT_8.204b/. lakulādyamareśāntā aṣṭāvapsu surādhipāḥ // 204
AbhT_8.205a/. tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
AbhT_8.205b/. te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ // 205
AbhT_8.206a/. bhairavādiharīndvantaṃ taijase nāyakāṣṭakam /
AbhT_8.206b/. prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat // 206
AbhT_8.207a/. dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
AbhT_8.207b/. taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ // 207
AbhT_8.208a/. bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
AbhT_8.208b/. khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt // 208
AbhT_8.209a/. vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
AbhT_8.209b/. adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ // 209
AbhT_8.210a/. jñānahīnā api prauḍhadhāraṇāste@ṇḍato bahiḥ /
AbhT_8.210b/. dharābdhitejo@nilakhapuragā dīkṣitāśca vā // 210
AbhT_8.211a/. tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
AbhT_8.211b/. tathāvidhāvatāreṣu mṛtāścāyataneṣu ye // 211
AbhT_8.212a/. tatpadaṃ te samāsādya kramādyānti śivātmatām /
AbhT_8.212b/. punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale // 212
AbhT_8.213a/. śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
AbhT_8.213b/. sureśvarīmahādhāmni ye mriyante ca tatpure // 213
AbhT_8.214a/. brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
AbhT_8.214b/. rudrajātaya evaite ityāha bhagavāñchivaḥ // 214
AbhT_8.215a/. ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
AbhT_8.215b/. tanmātrādimano@ntānāṃ purāṇi śivaśāsane // 215
AbhT_8.216a/. pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
AbhT_8.216b/. ācchādya yojanānekakoṭibhiḥ sthitamantarā // 216
AbhT_8.217a/. evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇata /
AbhT_8.217b/. śarvo bhavaḥ paśupatirīśo bhīma iti kramāt // 217
AbhT_8.218a/. tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ /
AbhT_8.218b/. tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān // 218
AbhT_8.219a/. ugraścetyeṣu patayastebhyo@rkendū sayājakau /
AbhT_8.219b/. ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ // 219
AbhT_8.220a/. aparā brahmaṇo@ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
AbhT_8.220b/. kalpe kalpe prasūyante dharādyāstābhya eva tu // 220
AbhT_8.221a/. tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
AbhT_8.221b/. agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ // 221
AbhT_8.222a/. prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam /
AbhT_8.222b/. digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ // 222
AbhT_8.223a/. prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam /
AbhT_8.223b/. manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ // 223
AbhT_8.224a/. bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ /
AbhT_8.224b/. manodevastato divyaḥ somo vibhurudīritaḥ // 224
AbhT_8.225a/. tato@pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ /
AbhT_8.225b/. sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram // 225
AbhT_8.226a/. buddhitattvaṃ tato devayonyaṣṭakapurādhipam /
AbhT_8.226b/. paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam // 226
AbhT_8.227a/. etāni devayonīnāṃ sthānānyeva purāṇyataḥ /
AbhT_8.227b/. avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti te // 227
AbhT_8.228a/. parameśaniyogācca codyamānāśca māyayā /
AbhT_8.228b/. niyāmitā niyatyā ca brahmaṇo@vyaktajanmanaḥ // 228
AbhT_8.229a/. vyajyante tena sargādau nāmarūpairanekadhā /
AbhT_8.229b/. svāṃśanaiva mahātmāno na tyajanti svaketanam // 229
AbhT_8.230a/. uktaṃ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ /
AbhT_8.230b/. aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ // 230
AbhT_8.231a/. tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
AbhT_8.231b/. catvāriṃśattulyopabhogadeśādhikāni bhuvanāni // 231
AbhT_8.232a/. sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
AbhT_8.232b/. etāni bhaktiyogaprāṇatyāgādigamyāni // 232
AbhT_8.233a/. teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
AbhT_8.233b/. taratamayogena tato@pi devayonyaṣṭakaṃ lakṣyaṃ tu // 233
AbhT_8.234a/. lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni /
AbhT_8.234b/. gandhādermahadantādekādhikyena jātamaiśvaryam // 234
AbhT_8.235a/. aṇimādyātmakamasminpaiśācādye viriñcānte /
AbhT_8.235b/. jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ // 235
AbhT_8.236a/. krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
AbhT_8.236b/. tejoṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣtakāt // 236
AbhT_8.237a/. akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
AbhT_8.237b/. svacchandaśāsane tattu mūle śrīpūrvaśāsane // 237
AbhT_8.238a/. yogāṣṭakapade yattu some śraikaṇṭhameva ca /
AbhT_8.238b/. tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate // 238
AbhT_8.239a/. tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
AbhT_8.239b/. tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam // 239
AbhT_8.240a/. pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī /
AbhT_8.240b/. umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam // 240
AbhT_8.241a/. śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
AbhT_8.241b/. brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā [carcikā] // 241
AbhT_8.242a/. pītā śuklā pītanīle nīlā śuklāruṇā kramāt /
AbhT_8.242b/. agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ // 242
AbhT_8.243a/. aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ /
AbhT_8.243b/. svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ // 243
AbhT_8.244a/. svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
AbhT_8.244b/. umāpatipurasyordhva sthitaṃ mūrtyaṣṭakaṃ param // 244
AbhT_8.245a/. śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
AbhT_8.245b/. tābhya īśānamūrtiryā sā merau saṃpratiṣṭhitā // 245
AbhT_8.246a/. śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
AbhT_8.246b/. ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate // 246
AbhT_8.247a/. tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
AbhT_8.247b/. guṇānāmādharauttaryācchuddhāśuddhatvasaṃsthiteḥ // 247
AbhT_8.248a/. tāratamyācca yogasya bhedātphalavicitratā /
AbhT_8.248b/. tato bhogaphalāvāptibhedādbhedo@yamucyate // 248
AbhT_8.249a/. mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
AbhT_8.249b/. vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ // 249
AbhT_8.250a/. tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ /
AbhT_8.250b/. yatta [sta] tsāyujyamāpannaḥ sa tena saha modate // 250
AbhT_8.251a/. tato@pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet /
AbhT_8.251b/. buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ // 251
AbhT_8.252a/. mahādevāṣṭakānte tad yogāṣṭakamihoditam /
AbhT_8.252b/. tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā // 252
AbhT_8.253a/. mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ /
AbhT_8.253b/. upariṣṭāddhiyo@dhaśca prakṛterguṇasaṃjñitam // 253
AbhT_8.254a/. tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
AbhT_8.254b/. na vaiṣamyamanāpannaṃ kāraṇaṃ kāryasūtaye // 254
AbhT_8.255a/. guṇasāmyatmikā tena prakṛtiḥ kāraṇaṃ bhavet /
AbhT_8.255b/. nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān // 255
AbhT_8.256a/. kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ /
AbhT_8.256b/. sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ // 256
AbhT_8.257a/. avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat /
AbhT_8.257b/. asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam // 257
AbhT_8.258a/. avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
AbhT_8.258b/. nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā // 258
AbhT_8.259a/. tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
AbhT_8.259b/. naitatkāraṇatārūpaparāmarśāvarodhi yat // 259
AbhT_8.260a/. kṣobhāntaraṃ tataḥ kārya bījocchūnāṅkurādivat /
AbhT_8.260b/. kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ // 260
AbhT_8.261a/. tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ /
AbhT_8.261b/. svajñanayogabalataḥ krīḍanto daiśikottamāḥ // 261
AbhT_8.262a/. trinetrāḥ pāśanirmuktāste@trānugrahakāriṇaḥ /
AbhT_8.262b/. buddheśca guṇaparyantamubhe saptādhike śate // 262
AbhT_8.263a/. rudrāṇāṃ bhuvanānāṃ ca mukhyato@nye tadantare /
AbhT_8.263b/. yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ // 263
AbhT_8.264a/. yonīratītya gauṇe skandhe syuryogadātāraḥ /
AbhT_8.264b/. akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī // 264
AbhT_8.265a/. karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
AbhT_8.265b/. avyaktādutpannā guṇāśca sattvādayo@mīṣām // 265
AbhT_8.266a/. dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni /
AbhT_8.266b/. yacchanti guṇebhyo@mī puruṣebhyo yogadātāraḥ // 266
AbhT_8.267a/. tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
AbhT_8.267b/. sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya // 267
AbhT_8.268a/. yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
AbhT_8.268b/. graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni // 268
AbhT_8.269a/. upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /
AbhT_8.269b/. dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ // 269
AbhT_8.270a/. yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
AbhT_8.270b/. anukalpo rudrāṇyā vedī tatrejyate@nukalpena // 270
AbhT_8.271a/. paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
AbhT_8.271b/. gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ // 271
AbhT_8.272a/. guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
AbhT_8.272b/. krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau // 272
AbhT_8.273a/. pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te /
AbhT_8.273b/. gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam // 273
AbhT_8.274a/. guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
AbhT_8.274b/. yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ // 274
AbhT_8.275a/. te sarve@tra vinihitā rudrāśca tadutthabhogabhujaḥ /
AbhT_8.275b/. mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ // 275
AbhT_8.276a/. akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni /
AbhT_8.276b/. pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni // 276
AbhT_8.277a/. bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
AbhT_8.277b/. icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam // 277
AbhT_8.278a/. puṃstattve tuṣṭinavakaṃ siddhayo@ṣṭau ca tatpuraḥ /
AbhT_8.278b/. tāvatya evāṇimādibhuvanāṣṭakameva ca // 278
AbhT_8.279a/. atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
AbhT_8.279b/. heye@pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ // 279
AbhT_8.280a/. ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
AbhT_8.280b/. pañca viṣayoparamato@rjanarakṣāsaṅgasaṃkṣayavighātaiḥ // 280
AbhT_8.281a/. ūhaḥ śabdo@dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
AbhT_8.281b/. dānaṃ ca siddhayo@ṣṭau siddheḥ pūrvo@ṅkuśastrividhaḥ // 281
AbhT_8.282a/. aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
AbhT_8.282b/. tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam // 282
AbhT_8.283a/. nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
AbhT_8.283b/. puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā // 283
AbhT_8.284a/. na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
AbhT_8.284b/. akartaryapi vā puṃsi sahakāritayā sthite // 284
AbhT_8.285a/. śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
AbhT_8.285b/. tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā // 285
AbhT_8.286a/. tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
AbhT_8.286b/. nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate // 286
AbhT_8.287a/. kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni /
AbhT_8.287b/. sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve // 287
AbhT_8.288a/. bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
AbhT_8.288b/. ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ // 288
AbhT_8.289a/. śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ /
AbhT_8.289b/. puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ // 289
AbhT_8.290a/. ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
AbhT_8.290b/. tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā // 290
AbhT_8.291a/. pāśā āgantukagāṇeśavaidyeśvarabheditāḥ /
AbhT_8.291b/. trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ // 291
AbhT_8.292a/. yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
AbhT_8.292b/. parācchivāduktarūpādanyattatpāśa ucyate // 292
AbhT_8.293a/. tadevaṃ puṃstvamāpanne pūrṇe@pi parameśvare /
AbhT_8.293b/. tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ // 293
AbhT_8.294a/. uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
AbhT_8.294b/. te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt // 294
AbhT_8.295a/. puṃsa ūrdhva tu niyatistatrasthāḥ śaṃkarā daśa /
AbhT_8.295b/. hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ // 295
AbhT_8.296a/. koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ /
AbhT_8.296b/. rāge vīreśabhuvanaṃ gurvantevāsināṃ puram // 296
AbhT_8.297a/. puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
AbhT_8.297b/. manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ // 297
AbhT_8.298a/. kalāyāṃ syānmahādevatrayasya puramuttamam /
AbhT_8.298b/. tato māyā tripuṭikā mukhyato@nantakoṭibhiḥ // 298
AbhT_8.299a/. ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
AbhT_8.299b/. aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi // 299
AbhT_8.300a/. cakrāṣṭakādhipatyena tathā śrīmālinīmate /
AbhT_8.300b/. vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane // 300
AbhT_8.301a/. te māyātattva evoktāstanau śaivyāmanantataḥ /
AbhT_8.301b/. kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ // 301
AbhT_8.302a/. sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
AbhT_8.302b/. kramāttattattvamāyānti yatreśo@nanta ucyate // 302
AbhT_8.303a/. uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya /
AbhT_8.303b/. sthitivilayasargakarturguhābhagadvārapālasya // 303
AbhT_8.304a/. dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
AbhT_8.304b/. māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya // 304
AbhT_8.305a/. tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
AbhT_8.305b/. sarve@nantapramukhā dīpyante śatabhavapramukhāntāḥ // 305
AbhT_8.306a/. so@vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
AbhT_8.306b/. śuddhāśuddhasroto@dhikārahetuḥ śivo yasmāt // 306
AbhT_8.307a/. śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
AbhT_8.307b/. te@nantāderjagataḥ sargasthitivilayakartāraḥ // 307
AbhT_8.308a/. māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
AbhT_8.308b/. utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu // 308
AbhT_8.309a/. yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
AbhT_8.309b/. kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm // 309
AbhT_8.310a/. pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
AbhT_8.310b/. teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu // 310
AbhT_8.311a/. avavarakāṇyekasminyadvatsāle bahūni baddhāni /
AbhT_8.311b/. yonibilānyekasmiṃstadvanmāyāśiraḥsāle // 311
AbhT_8.312a/. māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ /
AbhT_8.312b/. nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ // 312
AbhT_8.313a/. sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
AbhT_8.313b/. pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ // 313
AbhT_8.314a/. api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
AbhT_8.314b/. na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ // 314
AbhT_8.315a/. tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
AbhT_8.315b/. srotastenānyānyapi tulyavidhānāni vedyāni // 315
AbhT_8.316a/. avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ /
AbhT_8.316b/. otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ // 316
AbhT_8.317a/. madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare@ntare /
AbhT_8.317b/. eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ // 317
AbhT_8.318a/. gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime /
AbhT_8.318b/. madhye@nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ // 318
AbhT_8.319a/. iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā /
AbhT_8.319b/. parivarttate sthitiḥ kila devo@nantastu sarvathā madhye // 319
AbhT_8.320a/. ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā /
AbhT_8.320b/. madhyato@ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ // 320
AbhT_8.321a/. śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
AbhT_8.321b/. granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā // 321
AbhT_8.322a/. māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam /
AbhT_8.322b/. tatra na bhuvanavibhāgo yukto granthāvasau tasmāt // 322
AbhT_8.323a/. māyātattvādhipatiḥ so@nantaḥ samuditānvicāryāṇūn /
AbhT_8.323b/. yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ // 323
AbhT_8.324a/. tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
AbhT_8.324b/. niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam // 324
AbhT_8.325a/. uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
AbhT_8.325b/. asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam // 325
AbhT_8.326a/. pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṃ muneḥ /
AbhT_8.326b/. kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate // 326
AbhT_8.327a/. dīkṣākāle@dharādhvasthaśuddhau yaccādharādhvagam /
AbhT_8.327b/. anantasya samīpe tu tatsarvaṃ pariniṣṭhitam // 327
AbhT_8.328a/. sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
AbhT_8.328b/. pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham // 328
AbhT_8.329a/. ākarṣādarśau cetyaṣṭakametatpramāṇānām /
AbhT_8.329b/. aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ // 329
AbhT_8.330a/. māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate /
AbhT_8.330b/. pralayānte hyanantena saṃhṛtāste tvaharmukhe // 330
AbhT_8.331a/. anyānantaprasādena vibudhā api taṃ param /
AbhT_8.331b/. suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ // 331
AbhT_8.332a/. svātmānameva jānanti hetuṃ māyāntarālagāḥ /
AbhT_8.332b/. ataḥ paraṃ sthitā māyā devī jantuvimohinī // 332
AbhT_8.333a/. devadevasya sā śaktiratidurghaṭakāritā /
AbhT_8.333b/. nirvairaparipanthinyā tayā bhramitabuddhayaḥ // 333
AbhT_8.334a/. idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
AbhT_8.334b/. gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ // 334
AbhT_8.335a/. satpathaṃ tānparityājya sotpathaṃ nayati dhruvam /
AbhT_8.335b/. asadyuktivicārajñāñchuṣkatarkāvalambinaḥ // 335
AbhT_8.336a/. bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
AbhT_8.336b/. śivadīkṣāsinā cchinnā śivajñānāsinā tathā // 336
AbhT_8.337a/. na prarohetpunarnānyo hetustacchedanaṃ prati /
AbhT_8.337b/. mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā // 337
AbhT_8.338a/. vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram /
AbhT_8.338b/. vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā // 338
AbhT_8.339a/. mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ /
AbhT_8.339b/. saptakoṭyo mukhyamantrā vidyātattve@tra saṃsthitāḥ // 339
AbhT_8.340a/. ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
AbhT_8.340b/. vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ // 340
AbhT_8.341a/. vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam /
AbhT_8.341b/. śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram // 341
AbhT_8.342a/. śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau /
AbhT_8.342b/. śivottamaḥ sūkṣmarudro@nanto vidyeśvarāṣṭakam // 342
AbhT_8.343a/. kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
AbhT_8.343b/. ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ // 343
AbhT_8.344a/. mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
AbhT_8.344b/. tannāyakā ime tena vidyeśāścakravartinaḥ // 344
AbhT_8.345a/. uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
AbhT_8.345b/. bhagabilaśatakalitaguhāmūrdhāsanago@ṣṭaśaktiyugdevaḥ // 345
AbhT_8.346a/. gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
AbhT_8.346b/. uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ // 346
AbhT_8.347a/. te tenodastacitaḥ paratattvālocane@bhiniviśante /
AbhT_8.347b/. sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena // 347
AbhT_8.348a/. avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
AbhT_8.348b/. nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu // 348
AbhT_8.349a/. anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
AbhT_8.349b/. ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ // 349
AbhT_8.350a/. tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute /
AbhT_8.350b/. te@ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ // 350
AbhT_8.351a/. ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam /
AbhT_8.351b/. taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam // 351
AbhT_8.352a/. saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
AbhT_8.352b/. māyādiravīcyanto bhavastvanantādirucyate@pyabhavaḥ // 352
AbhT_8.353a/. śivaśuddhaguṇādhīkārāntaḥ so@pyeṣa heyaśca /
AbhT_8.353b/. atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī // 353
AbhT_8.354a/. iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
AbhT_8.354b/. patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ // 354
AbhT_8.355a/. kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
AbhT_8.355b/. dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat // 355
AbhT_8.356a/. rūpāvaraṇasaṃjñaṃ tattattve@sminnaiśvare viduḥ /
AbhT_8.356b/. vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam // 356
AbhT_8.357a/. sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ /
AbhT_8.357b/. aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam // 357
AbhT_8.358a/. śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
AbhT_8.358b/. vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā // 358
AbhT_8.359a/. śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
AbhT_8.359b/. śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam // 359
AbhT_8.360a/. tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
AbhT_8.360b/. mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā // 360
AbhT_8.361a/. suśuddhāvaraṇādūrdhva śaivamekapuraṃ bhavet /
AbhT_8.361b/. śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam // 361
AbhT_8.362a/. asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
AbhT_8.362b/. mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam // 362
AbhT_8.363a/. ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
AbhT_8.363b/. īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate // 363
AbhT_8.364a/. icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
AbhT_8.364b/. prabuddhāvaraṇādūrdhva samayāvaraṇaṃ mahat // 364
AbhT_8.365a/. bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
AbhT_8.365b/. sāmayātsauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat // 365
AbhT_8.366a/. tasminsadāśivo devastasya savyāpasavyayoḥ /
AbhT_8.366b/. jñānakriye parecchā tu śaktirutsaṅgagāminī // 366
AbhT_8.367a/. sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
AbhT_8.367b/. pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ // 367
AbhT_8.368a/. daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ /
AbhT_8.368b/. sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam // 368
AbhT_8.369a/. mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
AbhT_8.369b/. sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam // 369
AbhT_8.370a/. kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
AbhT_8.370b/. oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau // 370
AbhT_8.371a/. sūkṣmasutejaḥśarvāḥ śivāḥ daśaite@tra pūrvādeḥ /
AbhT_8.371b/. vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ // 371
AbhT_8.372a/. mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca /
AbhT_8.372b/. santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ // 372
AbhT_8.373a/. sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
AbhT_8.373b/. mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam // 373
AbhT_8.374a/. tārādiśaktijuṣṭaṃ suśivāsanamatisitakajamasaṃkhyadalam /
AbhT_8.374b/. yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya // 374
AbhT_8.375a/. pratyekamasya nijanijaparivāre parārdhakoṭayo@saṃkhyāḥ /
AbhT_8.375b/. māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ // 375
AbhT_8.376a/. suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
AbhT_8.376b/. adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ // 376
AbhT_8.377a/. ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham /
AbhT_8.377b/. śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ // 377
AbhT_8.378a/. nivṛttyādikalāvargaparivārasamāvṛtaḥ /
AbhT_8.378b/. asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ // 378
AbhT_8.379a/. śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam /
AbhT_8.379b/. pāribhāṣikamityetannāmnā bindurihocyate // 379
AbhT_8.380a/. caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
AbhT_8.380b/. tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam // 380
AbhT_8.381a/. nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā /
AbhT_8.381b/. mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate // 381
AbhT_8.382a/. udrikta taijasatvena hemno bhūparamāṇavaḥ /
AbhT_8.382b/. yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ // 382
AbhT_8.383a/. bindūrdhve@rdhenduretasya kalā jyotsnā ca tadvatī /
AbhT_8.383b/. kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ // 383
AbhT_8.384a/. rundhanī rodhanī roddhrī jñānabodhā tamopahā /
AbhT_8.384b/. etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāh // 384
AbhT_8.385a/. ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ /
AbhT_8.385b/. tadardhamardhacandrastadaṣṭāṃśena nirodhikā // 385
AbhT_8.386a/. hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ /
AbhT_8.386b/. nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param // 386
AbhT_8.387a/. pararūpeṇa yatrāste pañcamantramahātanuḥ /
AbhT_8.387b/. ityardhendunirodhyantabindvāvṛtyūrdhvato mahān // 387
AbhT_8.388a/. nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ /
AbhT_8.388b/. catvāri bhuvanānyatra dikṣu madhye ca pañcamam // 388
AbhT_8.389a/. indhikā dīpikā caiva rodhikā mocikordhvagā /
AbhT_8.389b/. madhye@tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ // 389
AbhT_8.390a/. nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
AbhT_8.390b/. tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ // 390
AbhT_8.391a/. yā prabhoraṅkagā devī suṣumnā śaśisaprabhā /
AbhT_8.391b/. grathito@dhvā tayā sarva ūrdhvaścādhastanastathā // 391
AbhT_8.392a/. nādaḥsuṣumnādhārastu bhittvā viśvamidaṃ jagat /
AbhT_8.392b/. adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ // 392
AbhT_8.393a/. nāḍyā brahmabile līnaḥ so@vyaktadhvanirakṣaraḥ /
AbhT_8.393b/. nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ // 393
AbhT_8.394a/. suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk /
AbhT_8.394b/. tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ // 394
AbhT_8.395a/. tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
AbhT_8.395b/. roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī // 395
AbhT_8.396a/. śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate /
AbhT_8.396b/. tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite // 396
AbhT_8.397a/. madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ /
AbhT_8.397b/. śaktitattvamidaṃ yasya prapañco@yaṃ dharāntakaḥ // 397
AbhT_8.398a/. śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ /
AbhT_8.398b/. vyāpī vyomātmako@nanto@nāthastacchaktibhāginaḥ // 398
AbhT_8.399a/. madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
AbhT_8.399b/. tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ // 399
AbhT_8.400a/. śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
AbhT_8.400b/. sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā // 400
AbhT_8.401a/. bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
AbhT_8.401b/. tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ // 401
AbhT_8.402a/. samanā karaṇaṃ tasya hetukarturmahośituḥ /
AbhT_8.402b/. anāśritaṃ tu vyāpāre nimittaṃ heturucyate // 402
AbhT_8.403a/. tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
AbhT_8.403b/. anāśrito@nāthamayamanantaṃ khavapuḥ sadā // 403
AbhT_8.404a/. sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
AbhT_8.404b/. karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // 404
AbhT_8.405a/. nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
AbhT_8.405b/. yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane // 405
AbhT_8.406a/. tatsarva prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
AbhT_8.406b/. atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ // 406
AbhT_8.407a/. tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet /
AbhT_8.407b/. aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī // 407
AbhT_8.408a/. rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
AbhT_8.408b/. jalatejaḥsamīranabho@haṃkṛddhīmūlasaptake pratyekam // 408
AbhT_8.409a/. aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
AbhT_8.409b/. atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn // 409
AbhT_8.410a/. anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
AbhT_8.410b/. śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam // 410
AbhT_8.411a/. aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
AbhT_8.411b/. rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam // 411
AbhT_8.412a/. ityaṣṭakaṃ jale@nau vahnyatiguhyadvayaṃ maruti vāyoḥ /
AbhT_8.412b/. svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam // 412
AbhT_8.413a/. abhimāne@haṅkāracchagalādyaṣṭakamathāntarā nabho@haṃkṛt /
AbhT_8.413b/. tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām // 413
AbhT_8.414a/. daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
AbhT_8.414b/. manasaścetyabhimāne dvāviṃśatireva bhuvanānām // 414
AbhT_8.415a/. dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
AbhT_8.415b/. tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ // 415
AbhT_8.416a/. tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
AbhT_8.416b/. guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ // 416
AbhT_8.417a/. yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi /
AbhT_8.417b/. tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām // 417
AbhT_8.418a/. iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
AbhT_8.418b/. ambādituṣṭivargastārādyāḥ siddhayo@ṇimādigaṇaḥ // 418
AbhT_8.419a/. guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
AbhT_8.419b/. gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ // 419
AbhT_8.420a/. kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
AbhT_8.420b/. iti pāśeṣu puratrayamitthaṃ puruṣe@tra bhuvanaṣoḍaśakam // 420
AbhT_8.421a/. niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
AbhT_8.421b/. rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale // 421
AbhT_8.422a/. bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
AbhT_8.422b/. iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk // 422
AbhT_8.423a/. vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
AbhT_8.423b/. suviśuddhiśivau mokṣa dhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ // 423
AbhT_8.424a/. saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
AbhT_8.424b/. bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne // 424
AbhT_8.425a/. paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ /
AbhT_8.425b/. vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ // 425
AbhT_8.426a/. ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
AbhT_8.426b/. bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni // 426
AbhT_8.427a/. sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā /
AbhT_8.427b/. iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt // 427
AbhT_8.428a/. śrīmanmataṅgaśāstre ca kramo@yaṃ purapūgagaḥ /
AbhT_8.428b/. kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam // 428
AbhT_8.429a/. kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
AbhT_8.429b/. ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ // 429
AbhT_8.430a/. sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā /
AbhT_8.430b/. pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye // 430
AbhT_8.431a/. tanmātreṣu ca pañca syurviśvedevāstato@ṣṭakam /
AbhT_8.431b/. pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe // 431
AbhT_8.432a/. yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
AbhT_8.432b/. patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ // 432
AbhT_8.433a/. dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa /
AbhT_8.433b/. vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk // 433
AbhT_8.434a/. śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
AbhT_8.434b/. yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam // 434
AbhT_8.435a/. śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
AbhT_8.435b/. ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena // 435
AbhT_8.436a/. anye@pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ /
AbhT_8.436b/. śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam // 436
AbhT_8.437a/. tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam /
AbhT_8.437b/. kālāgniḥ kūṣmāṇḍo narakeśo hāṭako@tha bhūtalapaḥ // 437
AbhT_8.438a/. brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
AbhT_8.438b/. adhare@nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ // 438
AbhT_8.439a/. laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
AbhT_8.439b/. ekādaśabhirbāhye brahmāṇḍaṃ pañcabhistathāntarikaiḥ // 439
AbhT_8.440a/. iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
AbhT_8.440b/. lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau // 440
AbhT_8.441a/. prabhāsasureśāviti salile pratyātmakaṃ saparivāre /
AbhT_8.441b/. bhairavakedāramahākālā madhyāmrajalpākhyāḥ // 441
AbhT_8.442a/. śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi /
AbhT_8.442b/. bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ // 442
AbhT_8.443a/. atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
AbhT_8.443b/. sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ // 443
AbhT_8.444a/. avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe /
AbhT_8.444b/. sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt // 444
AbhT_8.445a/. mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre /
AbhT_8.445b/. anye@haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ // 445
AbhT_8.446a/. dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
AbhT_8.446b/. iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā // 446
AbhT_8.447a/. nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau /
AbhT_8.447b/. ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt // 447
AbhT_8.448a/. saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
AbhT_8.448b/. vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt // 448
AbhT_8.449a/. samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau /
AbhT_8.449b/. bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau // 449
AbhT_8.450a/. aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
AbhT_8.450b/. hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ // 450
AbhT_8.451a/. vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca /
AbhT_8.451b/. vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam // 451
AbhT_8.452a/. aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
AbhT_8.452b/. iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ // 452



:C9 śrītantrālokasya navamamāhnikam

AbhT_9.1b/. atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ // 1b
AbhT_9.2a/. yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
AbhT_9.2b/. tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane // 2
AbhT_9.3a/. tathāhi kālasadanādvīrabhadrapurāntagam /
AbhT_9.3b/. dhṛtikāṭhinyagarimādyavabhāsāddharātmatā // 3
AbhT_9.4a/. evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
AbhT_9.4b/. svasminkārye@tha dharmaughe yadvāpi svasadṛgguṇe // 4
AbhT_9.5a/. āste sāmānyakalpena tananādvyāptṛbhāvataḥ /
AbhT_9.5b/. tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ // 5
AbhT_9.6a/. dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
AbhT_9.6b/. śrīmanmataṅgaśāstrādau taduktaṃ parameśinā // 6
AbhT_9.7a/. tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate /
AbhT_9.7b/. kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ // 7
AbhT_9.8a/. vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
AbhT_9.8b/. asvatantrasya kartṛtvaṃ nahi jātūpapadyate // 8
AbhT_9.9a/. svatantratā ca cinmātravapuṣaḥ parameśituḥ /
AbhT_9.9b/. svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate // 9
AbhT_9.10a/. jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati /
AbhT_9.10b/. na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate // 10
AbhT_9.11a/. tasminsati hi tadbhāva ityapekṣaikajīvitam /
AbhT_9.11b/. nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham // 11
AbhT_9.12a/. sa pūrvamatha paścātsa iti cetpūrvapaścimau /
AbhT_9.12b/. svabhāve@natiriktau cetsama ityavaśiṣyate // 12
AbhT_9.13a/. bījamaṅkura ityasmin satattve hetutadvatoḥ /
AbhT_9.13b/. ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim // 13
AbhT_9.14a/. bījamaṅkurapatrāditayā pariṇameta cet /
AbhT_9.14b/. atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate // 14
AbhT_9.15a/. sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
AbhT_9.15b/. tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt // 15
AbhT_9.16a/. tataśca citrākāro@sau tāvānkaścitprasajyate /
AbhT_9.16b/. astu cet na jaḍe@nyonyaviruddhākārasaṃbhavaḥ // 16
AbhT_9.17a/. krameṇa citrākāro@stu jaḍaḥ kiṃ nu viruddhyate /
AbhT_9.17b/. kramo@kramo vā bhāvasya na svarūpādhiko bhavet // 17
AbhT_9.18a/. tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
AbhT_9.18b/. upalabdhāpi vijñānasvabhāvo yo@sya so@pi hi // 18
AbhT_9.19a/. kramopalambharūpatvāt krameṇopalabheta cet /
AbhT_9.19b/. tasya tarhi kramaḥ ko@sau tadanyānupalambhataḥ // 19
AbhT_9.20a/. svabhāva iti cennāsau svarūpādadhiko bhavet /
AbhT_9.20b/. svarūpānadhikasyāpi kramasya svasvabhāvataḥ // 20
AbhT_9.21a/. svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
AbhT_9.21b/. itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate // 21
AbhT_9.22a/. kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
AbhT_9.22b/. tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam // 22
AbhT_9.23a/. yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate /
AbhT_9.23b/. tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā // 23
AbhT_9.24a/. ato yanniyamenaiva yasmādābhātyanantaram /
AbhT_9.24b/. tattasya kāraṇaṃ brūmaḥ sati rūpānvaye@dhike // 24
AbhT_9.25a/. niyamaśca tathārūpabhāsanāmātrasārakaḥ /
AbhT_9.25b/. bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā // 25
AbhT_9.26a/. yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
AbhT_9.26b/. iṣṭe tathāvidhākāre niyamo bhāsate yataḥ // 26
AbhT_9.27a/. svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā /
AbhT_9.27b/. bhāsate niyamenaiva bādhāśūnyena tāvati // 27
AbhT_9.28a/. tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
AbhT_9.28b/. bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā // 28
AbhT_9.29a/. tathābhūte ca niyame hetutadvattvakāriṇi /
AbhT_9.29b/. vastutaścinmayasyaiva hetutā taddhi sarvagam // 29
AbhT_9.30a/. ata eva ghaṭodbhūtau sāmagrī heturucyate /
AbhT_9.30b/. sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ // 30
AbhT_9.31a/. hetubhedānna bhedaḥ syāt phale taccāsamañjasam /
AbhT_9.31b/. yadyasyānuvidhatte tāmanvayavyatirekitām // 31
AbhT_9.32a/. tattasya hetu cetso@yaṃ kuṇṭhatarko na naḥ priyaḥ /
AbhT_9.32b/. samagrāśca yathā daṇḍasūtracakrakarādayaḥ // 32
AbhT_9.33a/. dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
AbhT_9.33b/. yadi tatra bhavenmerurbhaviṣyanvāpi kaścana // 33
AbhT_9.34a/. na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ /
AbhT_9.34b/. yathā ca cakraṃ niyate deśe kāle ca hetutām // 34
AbhT_9.35a/. yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ /
AbhT_9.35b/. tathā ca teṣāṃ hetunāṃ saṃyojanaviyojane // 35
AbhT_9.36a/. niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
AbhT_9.36b/. kumbhakārasya yā saṃvit cakradaṇḍādiyojane // 36
AbhT_9.37a/. śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
AbhT_9.37b/. kaumbhakārī tu saṃvittiravacchedāvabhāsanāt // 37
AbhT_9.38a/. bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
AbhT_9.38b/. tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ // 38
AbhT_9.39a/. karteti puṃsaḥ kartṛtvābhimāno@pi vibhoḥ kṛtiḥ /
AbhT_9.39b/. ata eva tathābhānaparamārthatayā sthiteḥ // 39
AbhT_9.40a/. kāryakāraṇabhāvasya loke śāstre ca citratā /
AbhT_9.40b/. māyāto@vyaktakalayoriti rauravasaṃgrahe // 40
AbhT_9.41a/. śrīpūrve tu kalātattvādavyaktamiti kathyate /
AbhT_9.41b/. tata eva niśākhyānātkalībhūtādaliṅgakam // 41
AbhT_9.42a/. iti vyākhyāsmadukte@sminsati nyāye@tiniṣphalā /
AbhT_9.42b/. loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ // 42
AbhT_9.43a/. yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ /
AbhT_9.43b/. anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ // 43
AbhT_9.44a/. sa tu sarvatra tulyastatparāmarśaikyamasti tu /
AbhT_9.44b/. tata eva svarūpe@pi krame@pyanyādṛśī sthitiḥ // 44
AbhT_9.45a/. śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ /
AbhT_9.45b/. puṃrāgavitkalākālamāyā jñānottare kramāt // 45
AbhT_9.46a/. niyatirnāsti vairiñce kalordhve niyatiḥ śratā /
AbhT_9.46b/. puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam // 46
AbhT_9.47a/. kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ /
AbhT_9.47b/. pumānniyatyā kālaśca rāgavidyākalānvitaḥ // 47
AbhT_9.48a/. ityeṣa krama uddiṣṭo mātaṅge pārameśvare /
AbhT_9.48b/. kāryakāraṇabhāvīye tattve itthaṃ vyavasthite // 48
AbhT_9.49a/. śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām /
AbhT_9.49b/. śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ // 49
AbhT_9.50a/. svātantryabhāsitabhidā pañcadhā pravibhajyate /
AbhT_9.50b/. cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ // 50
AbhT_9.51a/. śivaśaktisadeśānavidyākhyaṃ tattvapañcakam /
AbhT_9.51b/. ekaikatrāpi tattve@smin sarvaśaktisunirbhare // 51
AbhT_9.52a/. tattatprādhānyayogena sa sa bhedo nirūpyate /
AbhT_9.52b/. tathāhi svasvatantratvaparipūrṇatayā vibhuḥ // 52
AbhT_9.53a/. niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt /
AbhT_9.53b/. śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh // 53
AbhT_9.54a/. mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt /
AbhT_9.54b/. svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi // 54
AbhT_9.55a/. tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat /
AbhT_9.55b/. tena yatprāhurākhyānasādṛśyena viḍambitāḥ // 55
AbhT_9.56a/. gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ /
AbhT_9.56b/. brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate // 56
AbhT_9.57a/. sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ /
AbhT_9.57b/. brahmaviṣṇuhareśānasuśivānāśritātmani // 57
AbhT_9.58a/. ṣaṭke kāraṇasaṃjñe@rdhajaratīyamiyaṃ kutaḥ /
AbhT_9.58b/. iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam // 58
AbhT_9.59a/. yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi /
AbhT_9.59b/. tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham // 59
AbhT_9.60a/. tadevaṃ pañcakamidaṃ śuddho@dhvā paribhāṣyate /
AbhT_9.60b/. tatra sākṣācchivecchaiva kartryābhāsitabhedikā // 60
AbhT_9.61a/. īśvarecchāvaśakṣubdhabhogalolikacidgaṇān /
AbhT_9.61b/. saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram // 61
AbhT_9.62a/. aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā /
AbhT_9.62b/. apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā // 62
AbhT_9.63a/. yogyatāmātramevaitadbhāvyavacchedasaṃgrahe /
AbhT_9.63b/. malastenāsya na pṛthaktattvabhāvo@sti rāgavat // 63
AbhT_9.64a/. niravacchedakarmāṃśamātrāvacchedatastu sā /
AbhT_9.64b/. rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā // 64
AbhT_9.65a/. apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam /
AbhT_9.65b/. svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ // 65
AbhT_9.66a/. svātmapracchādanecchaiva vastubhūtastathā malaḥ /
AbhT_9.66b/. yathaivāvyatiriktasya dharāderbhāvitātmatā // 66
AbhT_9.67a/. tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ /
AbhT_9.67b/. vyatiriktaḥ svatantrastu na ko@pi śakaṭādivat // 67
AbhT_9.68a/. tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim /
AbhT_9.68b/. malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā // 68
AbhT_9.69a/. iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ /
AbhT_9.69b/. roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate // 69
AbhT_9.70a/. svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā /
AbhT_9.70b/. malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat // 70
AbhT_9.71a/. kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ /
AbhT_9.71b/. malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam // 71
AbhT_9.72a/. upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ /
AbhT_9.72b/. malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam // 72
AbhT_9.73a/. śiva eva ca tatpaśyettasyaivāsau malo bhavet /
AbhT_9.73b/. vibhorjñānakriyāmātrasārasyāṇugaṇasya ca // 73
AbhT_9.74a/. tadabhāvo malo rūpadhvaṃsāyaiva prakalpate /
AbhT_9.74b/. dharmāddharmiṇi yo bhedaḥ samavāyena caikatā // 74
AbhT_9.75a/. na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat /
AbhT_9.75b/. nāmūrtena na mūrtena prāvarītuṃ ca śakyate // 75
AbhT_9.76a/. jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi /
AbhT_9.76b/. sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate // 76
AbhT_9.77a/. sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet /
AbhT_9.77b/. yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ // 77
AbhT_9.78a/. mūrtānāṃ pratighastejo@ṇūnāṃ nāmūrta īdṛśam /
AbhT_9.78b/. na ca cetanamātmānamasvatantro malaḥ kṣamaḥ // 78
AbhT_9.79a/. āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam /
AbhT_9.79b/. uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam // 79
AbhT_9.80a/. svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila /
AbhT_9.80b/. ataḥ karmavipākajñaprabhuśaktibaleritam // 80
AbhT_9.81a/. madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam /
AbhT_9.81b/. na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ // 81
AbhT_9.82a/. nirmale puṃsi neśasya prerakatvaṃ tathocitam /
AbhT_9.82b/. tulye nirmalabhāve ca prerayeyurna te katham // 82
AbhT_9.83a/. tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā /
AbhT_9.83b/. tena svarūpasvātantryamātraṃ malavijṛmbhitam // 83
AbhT_9.84a/. nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ /
AbhT_9.84b/. malo@bhilāṣaścājñānamavidyā lolikāprathā // 84
AbhT_9.85a/. bhavadoṣo@nuplavaśca glāniḥ śoṣo vimūḍhatā /
AbhT_9.85b/. ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ // 85
AbhT_9.86a/. doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam /
AbhT_9.86b/. ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate // 86
AbhT_9.87a/. asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ /
AbhT_9.87b/. mañcavadasmin duḥkhasroto@ṇūn vahati yatplavastena // 87
AbhT_9.88a/. śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam /
AbhT_9.88b/. saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate // 88
AbhT_9.89a/. caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ /
AbhT_9.89b/. ata eva sāṃkhyayogapāñcarātrādiśāsane // 89
AbhT_9.90a/. ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate /
AbhT_9.90b/. niṣkarmā hi sthite mūlamale@pyajñānanāmani // 90
AbhT_9.91a/. vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ /
AbhT_9.91b/. kevalaṃ pārimityena śivābhedamasaṃspṛśan // 91
AbhT_9.92a/. vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ /
AbhT_9.92b/. sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan // 92
AbhT_9.93a/. kramānmantreśatannetṛrūpo yāti śivātmatām /
AbhT_9.93b/. nanu kāraṇametasya karmaṇaścenmalaḥ katham // 93
AbhT_9.94a/. sa vijñānākalasyāpi na sūte karmasaṃtatim /
AbhT_9.94b/. maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham // 94
AbhT_9.95a/. hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet /
AbhT_9.95b/. didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha // 95
AbhT_9.96a/. daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ /
AbhT_9.96b/. vijñānākalamantreśatadīśāditvakalpanā // 96
AbhT_9.97a/. tataśca supte turye ca vakṣyate bahubhedatā /
AbhT_9.97b/. ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ // 97
AbhT_9.98a/. karmaṇo hetutāmetu malaḥ kathamivocyatām /
AbhT_9.98b/. kiṃ ca karmāpi na malādyataḥ karma kriyātmakam // 98
AbhT_9.99a/. kriyā ca kartṛtārūpāt svātantryānna punarmalāt /
AbhT_9.99b/. yā tvasya karmaṇaścitraphaladatvena karmatā // 99
AbhT_9.100a/. prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ /
AbhT_9.100b/. vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate // 100
AbhT_9.101a/. bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ /
AbhT_9.101b/. iti svakāryaprasave sahakāritvamāśrayan // 101
AbhT_9.102a/. sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ /
AbhT_9.102b/. nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham // 102
AbhT_9.103a/. vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ /
AbhT_9.103b/. maivamadhvastasaṃkoco@pyasau bhāvanayā dṛḍham // 103
AbhT_9.104a/. nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati /
AbhT_9.104b/. phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani // 104
AbhT_9.105a/. sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam /
AbhT_9.105b/. apradhvaste@pi saṃkoce nāhaṃ karteti bhāvanāt // 105
AbhT_9.106a/. na phalaṃ kṣīvamūḍhādeḥ prāyaścitte@tha vā kṛte /
AbhT_9.106b/. yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam // 106
AbhT_9.107a/. abhisaṃdhimataḥ karma na phaledabhisandhitaḥ /
AbhT_9.107b/. tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām // 107
AbhT_9.108a/. phaloparaktāṃ vidadhatkalpate phalasampade /
AbhT_9.108b/. yastu tatrāpi dārḍhyena phalasaṃskāramujjhati // 108
AbhT_9.109a/. sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute /
AbhT_9.109b/. anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim // 109
AbhT_9.110a/. anahaṃyutayā projjhet sasaṃkoco@pi so@kalaḥ /
AbhT_9.110b/. nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ // 110
AbhT_9.111a/. parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ /
AbhT_9.111b/. tasya bhoktustathā cetsyādabhisaṃdhiryathātmani // 111
AbhT_9.112a/. tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet /
AbhT_9.112b/. parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet // 112
AbhT_9.113a/. abhisaṃdhānavirahe tvasya no phalayogitā /
AbhT_9.113b/. na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā // 113
AbhT_9.114a/. parābhisandhivicchede svātmanānabhisaṃhitau /
AbhT_9.114b/. dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ // 114
AbhT_9.115a/. sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ /
AbhT_9.115b/. nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā // 115
AbhT_9.116a/. duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu /
AbhT_9.116b/. sāmānyo@pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ // 116
AbhT_9.117a/. prakṛtaṃ brūmahe jñānākalasyoktacarasya yat /
AbhT_9.117b/. anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ // 117
AbhT_9.118a/. tasmādasya na karmāsti kasyāpi sahakāritām /
AbhT_9.118b/. malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute // 118
AbhT_9.119a/. apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ /
AbhT_9.119b/. ahaṃbhāvaparo@pyeti na karmādhīnavṛttitām // 119
AbhT_9.120a/. uktaṃ śrīpūrvaśāstre ca tadetatparameśinā /
AbhT_9.120b/. malamajñānamicchanti saṃsārāṅkurakāraṇam // 120
AbhT_9.121a/. dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam /
AbhT_9.121b/. lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ // 121
AbhT_9.122a/. nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit /
AbhT_9.122b/. hetutā yogyataivāsau phalānantaryabhāvitā // 122
AbhT_9.123a/. pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat /
AbhT_9.123b/. lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe // 123
AbhT_9.124a/. citrairhetvantaraṃ kiṃcittacca karmeha darśanāt /
AbhT_9.124b/. svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā // 124
AbhT_9.125a/. dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte /
AbhT_9.125b/. ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ // 125
AbhT_9.126a/. kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ /
AbhT_9.126b/. anusaṃdhāturekasya saṃbhavastu yatastataḥ // 126
AbhT_9.127a/. tasyaiva tatphalaṃ citraṃ karma yasya purātanam /
AbhT_9.127b/. kṣīvo@pi rājā sūdaṃ cedādiśetprātarīdṛśam // 127
AbhT_9.128a/. bhojayetyanusaṃdhānādvinā prāpnoti tatphalam /
AbhT_9.128b/. itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā // 128
AbhT_9.129a/. vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā /
AbhT_9.129b/. ata eva kṛtaṃ karma karmaṇā tapasāpi vā // 129
AbhT_9.130a/. jñānena vā nirudhyeta phalapākeṣvanunmukham /
AbhT_9.130b/. ārabdhakāryaṃ dehe@smin yatpunaḥ karma tatkatham // 130
AbhT_9.131a/. ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate /
AbhT_9.131b/. tatraiva dehe yattvanyadadyagaṃ vā purātanam // 131
AbhT_9.132a/. karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate /
AbhT_9.132b/. tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ // 132
AbhT_9.133a/. yadā yadā vinaśyeta karmadhvastaṃ tadā tadā /
AbhT_9.133b/. ato mohaparādhīno yadyapyakṛta kiṃcana // 133
AbhT_9.134a/. tathāpi jñānakāle tatsarvameva pradahyate /
AbhT_9.134b/. uktaṃ ca śrīpare@hānādānaḥ sarvadṛgulvaṇaḥ // 134
AbhT_9.135a/. muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam /
AbhT_9.135b/. dehasthamiti dehena saha tādātmyamāśritā // 135
AbhT_9.136a/. svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate /
AbhT_9.136b/. dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ // 136
AbhT_9.137a/. akālakalite vyāpinyabhinne yā hi saṃskriyā /
AbhT_9.137b/. saṃkoca eva sānena so@pi dehaikatāmayaḥ // 137
AbhT_9.138a/. etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ /
AbhT_9.138b/. syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ // 138
AbhT_9.139a/. tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ /
AbhT_9.139b/. brahmādisthāvarānte@smin saṃsranti punaḥ punaḥ // 139
AbhT_9.140a/. ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ /
AbhT_9.140b/. bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ // 140
AbhT_9.141a/. mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt /
AbhT_9.141b/. mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ // 141
AbhT_9.142a/. asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ /
AbhT_9.142b/. pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ // 142
AbhT_9.143a/. kṣobho@sya lolikākhyasya sahakāritayā sphuṭam /
AbhT_9.143b/. tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat // 143
AbhT_9.144a/. na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ /
AbhT_9.144b/. aṇavo nāma naivānyatprakāśātmā maheśvaraḥ // 144
AbhT_9.145a/. cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ /
AbhT_9.145b/. cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ // 145
AbhT_9.146a/. yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate /
AbhT_9.146b/. acittvādajñatā bhedo bhogyādbhoktrantarādatha // 146
AbhT_9.147a/. teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam /
AbhT_9.147b/. prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani // 147
AbhT_9.148a/. īśvarecchāvaśādasya bhogecchā saṃprajāyate /
AbhT_9.148b/. bhogecchorupakārārthamādyo mantramaheśvaraḥ // 148
AbhT_9.149a/. māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam /
AbhT_9.149b/. māyā ca nāma devasya śaktiravyatirekiṇī // 149
AbhT_9.150a/. bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ /
AbhT_9.150b/. ādyo bhedāvabhāso yo vibhāgamanupeyivān // 150
AbhT_9.151a/. garbhīkṛtānantabhāvivibhāsā sā parā niśā /
AbhT_9.151b/. sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ // 151
AbhT_9.152a/. vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt /
AbhT_9.152b/. śivaśaktyavinābhāvānnityaikā mūlakāraṇam // 152
AbhT_9.153a/. acetanamanekātma sarva kārya yathā ghaṭaḥ /
AbhT_9.153b/. pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ // 153
AbhT_9.154a/. ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā /
AbhT_9.154b/. yathā ca māyā devasya śaktirabhyeti bhedinam // 154
AbhT_9.155a/. tattvabhāvaṃ tathānyo@pi kalādistattvavistaraḥ /
AbhT_9.155b/. niruddhaśakteryā kiṃcitkartṛtodvalanātmikā // 155
AbhT_9.156a/. nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate /
AbhT_9.156b/. evaṃ vidyādayo@pyete dharāntāḥ paramārthataḥ // 156
AbhT_9.157a/. śivaśaktimayā eva proktanyāyānusārataḥ /
AbhT_9.157b/. tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā // 157
AbhT_9.158a/. tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam /
AbhT_9.158b/. upādānaṃ smṛtā māyā kvacittatkāryameva ca // 158
AbhT_9.159a/. tathāvabhāsacitraṃ ca rūpamanyonyavarjitam /
AbhT_9.159b/. yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ // 159
AbhT_9.160a/. khapuṣpādyastitāṃ brūmastato na vyabhicāritā /
AbhT_9.160b/. khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ // 160
AbhT_9.161a/. dharādivat tathātyantābhāvo@pyevaṃ vivicyatām /
AbhT_9.161b/. yatsaṃkalpyaṃ tathā tasya bahirdeho@sti cetanaḥ // 161
AbhT_9.162a/. caitravatsauśivāntaṃ tat sarva tādṛśadehavat /
AbhT_9.162b/. yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ // 162
AbhT_9.163a/. ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ /
AbhT_9.163b/. ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat // 163
AbhT_9.164a/. ātmanāmadhvabhoktṛtvaṃ tato@yatnena siddhyati /
AbhT_9.164b/. sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ // 164
AbhT_9.165a/. daṇḍāhatevāmalakī phalāni kila yadyapi /
AbhT_9.165b/. tathāpi tu tathā citrapaurvāparyāvabhāsanāt // 165
AbhT_9.166a/. māyākārye@pi tattvaughe kāryakāraṇatā mithaḥ /
AbhT_9.166b/. sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam // 166
AbhT_9.167a/. tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe /
AbhT_9.167b/. kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate // 167
AbhT_9.168a/. pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ /
AbhT_9.168b/. ekasyāmeva jagati bhogasādhanasaṃhatau // 168
AbhT_9.169a/. sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet /
AbhT_9.169b/. na cāsau karmabhedena tasyaivānupapattitaḥ // 169
AbhT_9.170a/. tasmāt kalādiko vargo bhinna eva kadācana /
AbhT_9.170b/. aikyametīśvarecchāto nṛttagītādivādane // 170
AbhT_9.171a/. eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām /
AbhT_9.171b/. śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ // 171
AbhT_9.172a/. kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate /
AbhT_9.172b/. mitamapyāśu yenāsmāt saṃsārādeṣa mucyate // 172
AbhT_9.173a/. rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ /
AbhT_9.173b/. itthaṃ śuddha iti procya gururmānastutau vibhuḥ // 173
AbhT_9.174a/. evameṣā kalādīnāmutpattiḥ pravivicyate /
AbhT_9.174b/. māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā // 174
AbhT_9.175a/. māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ /
AbhT_9.175b/. suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ // 175
AbhT_9.176a/. kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ /
AbhT_9.176b/. tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate // 176
AbhT_9.177a/. sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī /
AbhT_9.177b/. śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit // 177
AbhT_9.178a/. ucchūnateva prathamā sūkṣmāṅkurakaleva ca /
AbhT_9.178b/. bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt // 178
AbhT_9.179a/. kalā māyāṇusaṃyogajāpyeṣā nirvikārakam /
AbhT_9.179b/. nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm // 179
AbhT_9.180a/. malaścāvārako māyā bhāvopādānakāraṇam /
AbhT_9.180b/. karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati // 180
AbhT_9.181a/. ataḥ saṃcchannacaitanyasamudbalanakāryakṛt /
AbhT_9.181b/. kalaivānantanāthasya śaktyā saṃpreritā jaḍā // 181
AbhT_9.182a/. na ceśaśaktirevāsya caitanyaṃ balayiṣyati /
AbhT_9.182b/. tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet // 182
AbhT_9.183a/. seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā /
AbhT_9.183b/. puṃsi kartari sā kartrī prayojakatayā yataḥ // 183
AbhT_9.184a/. alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet /
AbhT_9.184b/. māyāgarbheśaśaktyāderantarajñānamāntaram // 184
AbhT_9.185a/. tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet /
AbhT_9.185b/. vijñānākalatā māyādhastānno yātyadhaḥ pumān // 185
AbhT_9.186a/. dhīpuṃviveke vijñāte pradhānapuruṣāntare /
AbhT_9.186b/. api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet // 186
AbhT_9.187a/. ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret /
AbhT_9.187b/. kalāpuṃsorviveke tu māyādho naiva gacchati // 187
AbhT_9.188a/. malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet /
AbhT_9.188b/. sarvatra caiśvaraḥ śaktipāto@tra sahakāraṇam // 188
AbhT_9.189a/. māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ /
AbhT_9.189b/. seyaṃ kalā kāryabhedādanyaiva hyanumīyate // 189
AbhT_9.190a/. anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ /
AbhT_9.190b/. iti mataṅgaśāstrādau yā proktā sā kalā svayam // 190
AbhT_9.191a/. kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ /
AbhT_9.191b/. kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet // 191
AbhT_9.192a/. ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam /
AbhT_9.192b/. buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ // 192
AbhT_9.193a/. sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe /
AbhT_9.193b/. karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā // 193
AbhT_9.194a/. buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham /
AbhT_9.194b/. duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi // 194
AbhT_9.195a/. svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham /
AbhT_9.195b/. tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari // 195
AbhT_9.196a/. nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt /
AbhT_9.196b/. puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam // 196
AbhT_9.197a/. jaḍameva hi mukhyo@tha puṃsprakāśo@sya bhāsanam /
AbhT_9.197b/. bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā // 197
AbhT_9.198a/. abhedabhūmireṣā ca bhedaśceha vicāryate /
AbhT_9.198b/. tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ // 198
AbhT_9.199a/. bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ /
AbhT_9.199b/. kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat // 199
AbhT_9.200a/. rāgatattvamiti proktaṃ yattatraivoparañjakam /
AbhT_9.200b/. na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ // 200
AbhT_9.201a/. viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ /
AbhT_9.201b/. kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ // 201
AbhT_9.202a/. kāryāvacchedi kartṛtvaṃ kālo@vaśyaṃ kaliṣyati /
AbhT_9.202b/. niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale // 202
AbhT_9.203a/. vidyā rāgo@tha niyatiḥ kālaścaitaccatuṣṭayam /
AbhT_9.203b/. kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam // 203
AbhT_9.204a/. māyā kalā rāgavidye kālo niyatireva ca /
AbhT_9.204b/. kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ // 204
AbhT_9.205a/. dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam /
AbhT_9.205b/. etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ // 205
AbhT_9.206a/. uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ /
AbhT_9.206b/. āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva // 206
AbhT_9.207a/. śivadahanakiraṇajālairdāhyatvāt sā yato@nyarūpaiva /
AbhT_9.207b/. anidaṃpūrvatayā yadrañjayati nijātmanā tato@nanyā // 207
AbhT_9.208a/. sahajāśuddhimato@ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ /
AbhT_9.208b/. tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā // 208
AbhT_9.209a/. anayā vidvasya paśorupabhogasamarthatā bhavati /
AbhT_9.209b/. vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt // 209
AbhT_9.210a/. sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena /
AbhT_9.210b/. rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ // 210
AbhT_9.211a/. tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam /
AbhT_9.211b/. evamavidyāmalinaḥsamarthitastriguṇakañcukabalena // 211
AbhT_9.212a/. gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati /
AbhT_9.212b/. etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat // 212
AbhT_9.213a/. evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe /
AbhT_9.213b/. viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam // 213
AbhT_9.214a/. viśeṣaṇatayā yo@tra kiñcidbhāgastadotthitam /
AbhT_9.214b/. vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā // 214
AbhT_9.215a/. samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate /
AbhT_9.215b/. kalā bhedābhisaṃdhānādaviyuktaṃ parasparam // 215
AbhT_9.216a/. bhoktṛbhogyātmatā na syādviyogācca parasparam /
AbhT_9.216b/. vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana // 216
AbhT_9.217a/. nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam /
AbhT_9.217b/. sūte kalā hi yugapattato@vyaktamiti sthitiḥ // 217
AbhT_9.218a/. uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam /
AbhT_9.218b/. rajyamāno veda sarva vidaṃścāpyatra rajyate // 218
AbhT_9.219a/. tathāpi vastusatteyamihāsmābhirnirūpitā /
AbhT_9.219b/. tasyāṃ ca na kramaḥ ko@pi syādvā so@pi viparyayāt // 219
AbhT_9.220a/. tasmādvipratipattiṃ no kuryācchāstrodite vidhau /
AbhT_9.220b/. evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ // 220
AbhT_9.221a/. bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ /
AbhT_9.221b/. sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate // 221
AbhT_9.222a/. duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ /
AbhT_9.222b/. mohastamo varaṇakaḥ prakāśābhāvayogataḥ // 222
AbhT_9.223a/. ta ete kṣobhamāpannā guṇāḥ kārya pratanvate /
AbhT_9.223b/. akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā // 223
AbhT_9.224a/. uktameveti śāstre@smin guṇāṃstattvāntaraṃ viduḥ /
AbhT_9.224b/. bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ // 224
AbhT_9.225a/. īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati /
AbhT_9.225b/. bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam // 225
AbhT_9.226a/. tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā /
AbhT_9.226b/. sūte puṃso vikāritvāditi tannātra bādhakam // 226
AbhT_9.227a/. guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ /
AbhT_9.227b/. puṃsprakāśaḥ sa vedyo@tra pratibimbatvamārchati // 227
AbhT_9.228a/. viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ /
AbhT_9.228b/. ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī // 228
AbhT_9.229a/. vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam /
AbhT_9.229b/. ātmasaṃvitprakāśasya bodho@sau tajjaḍo@pyalam // 229
AbhT_9.230a/. buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ /
AbhT_9.230b/. prakāśe vedyakaluṣe yadahaṃmananātmatā // 230
AbhT_9.231a/. tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā /
AbhT_9.231b/. prerito jīvanāya syādanyathā maraṇaṃ punaḥ // 231
AbhT_9.232a/. ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ /
AbhT_9.232b/. akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ // 232
AbhT_9.233a/. ityayaṃ karaṇaskandho@haṃkārasya nirūpitaḥ /
AbhT_9.233b/. tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ // 233
AbhT_9.234a/. sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam /
AbhT_9.234b/. manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate // 234
AbhT_9.235a/. mano yatsarvaviṣayaṃ tenātra pravivakṣitam /
AbhT_9.235b/. sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ // 235
AbhT_9.236a/. buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe /
AbhT_9.236b/. karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam // 236
AbhT_9.237a/. prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ /
AbhT_9.237b/. prayatnecchāvibodhāṃśahetutvāditi niścitam // 237
AbhT_9.238a/. avasāyo@bhimānaśca kalpanā ceti na kriyā /
AbhT_9.238b/. ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam // 238
AbhT_9.239a/. na ca buddhirasaṃvedyā karaṇatvānmano yathā /
AbhT_9.239b/. pradhānavadasaṃvedyabuddhivādastadujjhitaḥ // 239
AbhT_9.240a/. śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ /
AbhT_9.240b/. sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā // 240
AbhT_9.241a/. bhautikatvamato@pyastu niyamādviṣayeṣvalam /
AbhT_9.241b/. ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi // 241
AbhT_9.242a/. ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam /
AbhT_9.242b/. karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ // 242
AbhT_9.243a/. karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ /
AbhT_9.243b/. karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ // 243
AbhT_9.244a/. tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ /
AbhT_9.244b/. karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam // 244
AbhT_9.245a/. karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt /
AbhT_9.245b/. karaṇīkurute@tyantavyatiriktaṃ kuṭhāravat // 245
AbhT_9.246a/. tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā /
AbhT_9.246b/. jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate // 246
AbhT_9.247a/. nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā /
AbhT_9.247b/. tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ // 247
AbhT_9.248a/. ucyate kartṛtaivoktā karaṇatve prayojikā /
AbhT_9.248b/. tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ // 248
AbhT_9.249a/. ato@sāmānyakaraṇavargāt tatra pṛthak kṛtā /
AbhT_9.249b/. vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ // 249
AbhT_9.250a/. kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ /
AbhT_9.250b/. kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ // 250
AbhT_9.251a/. ata eva vihīne@pi buddhikarmendriyaiḥ kvacit /
AbhT_9.251b/. andhe paṅgau rūpagatiprakāśo na na bhāsate // 251
AbhT_9.252a/. kiṃtu sāmānyakaraṇabalādvedye@pi tādṛśi /
AbhT_9.252b/. rūpasāmānya evāndhaḥ pratipattiṃ prapadyate // 252
AbhT_9.253a/. tata eva tvahaṃkārāt tanmātrasparśino@dhikam /
AbhT_9.253b/. karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire // 253
AbhT_9.254a/. vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca /
AbhT_9.254b/. iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat // 254
AbhT_9.255a/. tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ /
AbhT_9.255b/. tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ // 255
AbhT_9.256a/. mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam /
AbhT_9.256b/. sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā // 256
AbhT_9.257a/. tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam /
AbhT_9.257b/. darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate // 257
AbhT_9.258a/. parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ /
AbhT_9.258b/. gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam // 258
AbhT_9.259a/. punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane /
AbhT_9.259b/. kriyā karaṇapūrveti vyāptyā karaṇapūrvakam // 259
AbhT_9.260a/. jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam /
AbhT_9.260b/. tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ // 260
AbhT_9.261a/. tatsthāne vṛttimantīti mataṅge guravo mama /
AbhT_9.261b/. nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte // 261
AbhT_9.262a/. karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ /
AbhT_9.262b/. nanvetat kheṭapālādyairnirākāri na karmaṇām // 262
AbhT_9.263a/. yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ /
AbhT_9.263b/. etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye // 263
AbhT_9.264a/. nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ /
AbhT_9.264b/. ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram // 264
AbhT_9.265a/. svacchasaṃvedanodāravikalāprabalīkṛtam /
AbhT_9.265b/. iha karmānusaṃdhānabhedādekaṃ vibhidyate // 265
AbhT_9.266a/. tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ /
AbhT_9.266b/. tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā // 266
AbhT_9.267a/. svarūpaviśrāntikṛte caturdhā karma yadbahiḥ /
AbhT_9.267b/. pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham // 267
AbhT_9.268a/. antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk /
AbhT_9.268b/. uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ // 268
AbhT_9.269a/. tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate /
AbhT_9.269b/. tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ // 269
AbhT_9.270a/. etatkartavyacakraṃ tadasāṃkaryeṇa kurvate /
AbhT_9.270b/. akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ // 270
AbhT_9.271a/. ukta indriyavargo@yamahaṃkārāt tu rājasāt /
AbhT_9.271b/. tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ // 271
AbhT_9.272a/. bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam /
AbhT_9.272b/. manobuddhyakṣakarmākṣavargastanmātravargakaḥ // 272
AbhT_9.273a/. ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye /
AbhT_9.273b/. anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ // 273
AbhT_9.274a/. samastendriyasaṃcāracaturaṃ laghu vegavat /
AbhT_9.274b/. anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu // 274
AbhT_9.275a/. rājasādgrāhakagrāhyabhāgasparśīni manvate /
AbhT_9.275b/. kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam // 275
AbhT_9.276a/. rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ /
AbhT_9.276b/. śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ // 276
AbhT_9.277a/. indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ /
AbhT_9.277b/. tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane // 277
AbhT_9.278a/. ālocane śaktirantaryojane manasaḥ punaḥ /
AbhT_9.278b/. uktaṃ ca guruṇā kuryānmano@nuvyavasāyi sat // 278
AbhT_9.279a/. taddvayālambanā mātṛvyāpārātmakriyā iti /
AbhT_9.279b/. tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ // 279
AbhT_9.280a/. atrāvivādaḥ sarvasya grāhyopakrama eva hi /
AbhT_9.280b/. pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale // 280
AbhT_9.281a/. yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat /
AbhT_9.281b/. vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam // 281
AbhT_9.282a/. svakāraṇe tirobhūtirdhvaso yattena nādhruvam /
AbhT_9.282b/. evaṃ rasādiśabdāntatanmātreṣvapi yojanā // 282
AbhT_9.283a/. viśeṣāṇāṃ yato@vaśyaṃ daśā prāgaviśeṣiṇī /
AbhT_9.283b/. kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat // 283
AbhT_9.284a/. nabhaḥ śabdo@vakāśātmā vācyādhyāsasaho yataḥ /
AbhT_9.284b/. tadetatsparśatanmātrayogāt prakṣobhamāgatam // 284
AbhT_9.285a/. vāyutāmeti tenātra śabdasparśobhayātmatā /
AbhT_9.285b/. anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate // 285
AbhT_9.286a/. yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt /
AbhT_9.286b/. uttarottarabhūteṣu pūrvapūrvasthitiryataḥ // 286
AbhT_9.287a/. tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ /
AbhT_9.287b/. śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau // 287
AbhT_9.288a/. tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat /
AbhT_9.288b/. taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ // 288
AbhT_9.289a/. tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ /
AbhT_9.289b/. nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ // 289
AbhT_9.290a/. yathā guṇaguṇidvaitavādināmekamapyadaḥ /
AbhT_9.290b/. citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi // 290
AbhT_9.291a/. yathā ca vistṛte vastre yugapadbhāti citratā /
AbhT_9.291b/. tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ // 291
AbhT_9.292a/. gandhādiśabdaparyantacitrarūpā dharā tataḥ /
AbhT_9.292b/. upāyabhedādbhātyeṣā kramākramavibhāgataḥ // 292
AbhT_9.293a/. tata eva kramavyaktikṛto dhībheda ucyate /
AbhT_9.293b/. ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā // 293
AbhT_9.294a/. tena dharmātirikto@tra dharmī nāma na kaścana /
AbhT_9.294b/. tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau // 294
AbhT_9.295a/. saṃsparśaḥ pākajo@nuṣṇāśītaḥ śabdo vicitrakaḥ /
AbhT_9.295b/. śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi // 295
AbhT_9.296a/. śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake /
AbhT_9.296b/. apākajaścāśītoṣṇo dhvaniścitraśca mārute // 296
AbhT_9.297a/. varṇātmako dhvaniḥ śabdapratibimbānyathāmbare /
AbhT_9.297b/. yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate // 297
AbhT_9.298a/. kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām /
AbhT_9.298b/. paṭahe dhvanirityeva bhātyabādhitameva yat // 298
AbhT_9.299a/. na ca hetutvamātreṇa tadādānatvavedanāt /
AbhT_9.299b/. śrotraṃ cāsmanmate@haṃkṛtkāraṇaṃ tatra tatra tat // 299
AbhT_9.300a/. vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā /
AbhT_9.300b/. yastvāha śrotramākāśaṃ karṇasaṃyogabheditam // 300
AbhT_9.301a/. śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate /
AbhT_9.301b/. tasya mande@pi murajadhvanāvākarṇake sati // 301
AbhT_9.302a/. amutra śrutireṣeti dūre saṃvedanaṃ katham /
AbhT_9.302b/. nahi śabdajaśabdasya dūrādūraravoditeḥ // 302
AbhT_9.303a/. śrotrākāśagatasyāsti dūrādūrasvabhāvatā /
AbhT_9.303b/. na cāsau prathamaḥ śabdastāvadvyāpīti yujyate // 303
AbhT_9.304a/. tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu /
AbhT_9.304b/. kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ // 304
AbhT_9.305a/. etaccānyairapākāri bahudheti vṛthā punaḥ /
AbhT_9.305b/. nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ // 305
AbhT_9.306a/. amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā /
AbhT_9.306b/. guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate // 306
AbhT_9.307a/. vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila /
AbhT_9.307b/. sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt // 307
AbhT_9.308a/. ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam /
AbhT_9.308b/. tadvinā na bhavedyattadvyāptamityucyate yataḥ // 308
AbhT_9.309a/. na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane /
AbhT_9.309b/. guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā // 309
AbhT_9.310a/. yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate /
AbhT_9.310b/. ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā // 310
AbhT_9.311a/. ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam /
AbhT_9.311b/. samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam // 311
AbhT_9.312a/. evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk /
AbhT_9.312b/. kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ // 312
AbhT_9.313a/. anuttaraprakriyāyāṃ vaitatyena pradarśitam /
AbhT_9.313b/. etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ // 313
AbhT_9.314a/. iti tattvasyarūpasya kṛtaṃ samyak prakāśanam // 314

:C10 atha śrītantrāloke daśamamāhnikam

AbhT_10.1b/. ucyate trikaśāstrekarahasyaṃ tattvabhedanam // 1b
AbhT_10.2a/. teṣāmamīṣāṃ tattvānāṃ svavargeṣvanugāminām /
AbhT_10.2b/. bhedāntaramapi proktaṃ śāstre@tra śrītrikābhidhe // 2
AbhT_10.3a/. śaktimacchaktibhedena dharādyaṃ mūlapaścimam /
AbhT_10.3b/. bhidyate pañcadaśadhā svarūpeṇa sahānarāt // 3
AbhT_10.4a/. kalāntaṃ bhedayugghīnaṃ rudravatpralayākalaḥ /
AbhT_10.4b/. tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ // 4
AbhT_10.5a/. mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā /
AbhT_10.5b/. śivo na bhidyate svaikaprakāśaghanacinmayaḥ // 5
AbhT_10.6a/. śivo mantramaheśeśamantrā akalayukkalī /
AbhT_10.6b/. śaktimantaḥ sapta tathā śaktayastaccaturdaśa // 6
AbhT_10.7a/. svaṃ svarūpaṃ pañcadaśaṃ tadbhūḥ pañcadaśātmikā /
AbhT_10.7b/. tathāhi tisro devasya śaktayo varṇitāḥ purā // 7
AbhT_10.8a/. tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ /
AbhT_10.8b/. parāṃśo mātṛrūpo@tra pramāṇāṃśaḥ parāparaḥ // 8
AbhT_10.9a/. meyo@paraḥ śaktimāṃśca śaktiḥ svaṃ rūpamityadaḥ /
AbhT_10.9b/. tatra svarūpaṃ bhūmeryatpṛthagjaḍamavasthitam // 9
AbhT_10.10a/. mātṛmānādyupadhibhirasaṃjātoparāgakam /
AbhT_10.10b/. sakalādiśivāntaistu mātṛbhirvedyatāsya yā // 10
AbhT_10.11a/. śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ /
AbhT_10.11b/. sakalādiśivāntānāṃ śaktiṣūdrecitātmasu // 11
AbhT_10.12a/. vedyatājanitāḥ sapta bhedā iti caturdaśa /
AbhT_10.12b/. sakalasya pramāṇāṃśo yo@sau vidyākalātmakaḥ // 12
AbhT_10.13a/. sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ /
AbhT_10.13b/. layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ // 13
AbhT_10.14a/. jñānākalasya mānaṃ tu galadvidyākalāvṛti /
AbhT_10.14b/. aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā // 14
AbhT_10.15a/. prabubhutsuḥ śuddhavidyā santrāṇāṃ karaṇaṃ bhavet /
AbhT_10.15b/. prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā // 15
AbhT_10.16a/. mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā /
AbhT_10.16b/. mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate // 16
AbhT_10.17a/. svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī /
AbhT_10.17b/. śivasya saiva karaṇaṃ tayā vetti karoti ca // 17
AbhT_10.18a/. ā śivātsakalāntaṃ ye mātāraḥ sapta te dvidhā /
AbhT_10.18b/. nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ // 18
AbhT_10.19a/. tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ /
AbhT_10.19b/. caitreṇa vedyaṃ vedmīti kiṃhyatra pratibhāsatām // 19
AbhT_10.20a/. nanu caitrīyavijñānamātramatra prakāśate /
AbhT_10.20b/. vedyatākhyastu no dharmo bhāti bhāvasya nīlavat // 20
AbhT_10.21a/. vedyatā ca svabhāvena dharmo bhāvasya cettataḥ /
AbhT_10.21b/. sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat // 21
AbhT_10.22a/. atha vedakasaṃvittibalādvedyatvadharmabhāk /
AbhT_10.22b/. bhāvastathāpi doṣo@sau kuvindakṛtavastravat // 22
AbhT_10.23a/. vedyatākhyastu yo dharmaḥ so@vedyaścetkhapuṣpavat /
AbhT_10.23b/. vedyaścedasti tatrāpi vedyetatyanavasthitiḥ // 23
AbhT_10.24a/. tato na kiṃcidvedyaṃ syānmūrchitaṃ tu jagadbhavet /
AbhT_10.24b/. nanu vijñātrupādhyaṃ śo paskṛtaṃ vapurucyatām // 24
AbhT_10.25a/. bhāvasyārthaprakāśātma yathā jñānamidaṃ tvasat /
AbhT_10.25b/. ekavijñātṛvedyatve na jñātrantaravedyatā // 25
AbhT_10.26a/. samastajñātṛvedyatve naikavijñātṛvedyatā /
AbhT_10.26b/. tasmānna vedyatā nāma bhāvadharmo@sti kaścana // 26
AbhT_10.27a/. bhāvasya vedyatā saiva saṃvido yaḥ samudbhavaḥ /
AbhT_10.27b/. arthagrahaṇarūpaṃ hi yatra vijñānamātmani // 27
AbhT_10.28a/. samavaiti prakāśyo@rthastaṃ pratyeṣaiva vedyatā /
AbhT_10.28b/. atra brūmaḥ padārthānāṃ na dharmo yadi vedyatā // 28
AbhT_10.29a/. avedyā eva te saṃsyurjñāne satyapi varṇite /
AbhT_10.29b/. yathāhi pṛthubudhnādirūpe kumbhasya satyapi // 29
AbhT_10.30a/. atadātmā paṭo naiti pṛthubudhnādirūpatām /
AbhT_10.30b/. tathā satyapi vijñāne vijñātṛsamavāyini // 30
AbhT_10.31a/. avedyadharmakā bhāvāḥ kathaṃ vedyatvamāpnuyuḥ /
AbhT_10.31b/. anarthaḥ sumahāṃścaiṣa dṛśyatāṃ vastu yatsvayam // 31
AbhT_10.32a/. prakāśātma na tatsaṃviccāprakāśā tadāśrayaḥ /
AbhT_10.32b/. aprakāśo manodīpacakṣurādi tathaiva tat // 32
AbhT_10.33a/. kiṃ tatprakāśatāṃ nāma supte jagati sarvataḥ /
AbhT_10.33b/. jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33
AbhT_10.34a/. apūrvamatra viditaṃ narīnṛtyāmahe tataḥ /
AbhT_10.34b/. arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām // 34
AbhT_10.35a/. arthaḥ prakāśaścedrūpamartho vā jñānameva vā /
AbhT_10.35b/. athārthasya prakāśo yastadrūpamiti bhaṇyate // 35
AbhT_10.36a/. ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ /
AbhT_10.36b/. atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ // 36
AbhT_10.37a/. tathā cedaṃ darśayāmaḥ kiṃ prakāśaḥ prakāśate /
AbhT_10.37b/. aprakāśo@pi naivāsau tathāpi ca na kiṃcana // 37
AbhT_10.38a/. tarhi loke kathaṃ ṇyarthaḥ ucyate cetanasthitau /
AbhT_10.38b/. mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ // 38
AbhT_10.39a/. tathāhi gantuṃ śakto@pi caitro@nyāyattatāṃ gateḥ /
AbhT_10.39b/. manvāna eva vaktyasmi gamitaḥ svāmineti hi // 39
AbhT_10.40a/. svāmyapyasya gatau śaktiṃ buddhvā svādhīnatāṃ sphuṭam /
AbhT_10.40b/. paśyannivṛttimāśaṃkya gamayāmīti bhāṣate // 40
AbhT_10.41a/. preryaprerakayorevaṃ maulikī ṇyarthasaṃgatiḥ /
AbhT_10.41b/. tadabhiprāyato@nyo@pi loke vyavaharettathā // 41
AbhT_10.42a/. śaraṃ gamayatītyatra punarvegākhyasaṃskriyām /
AbhT_10.42b/. vidadhatprerakammanya upacāreṇa jāyate // 42
AbhT_10.43a/. vāyuradriṃ pātayatītyatra dvāvapi tau jaḍau /
AbhT_10.43b/. draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau // 43
AbhT_10.44a/. itthaṃ jaḍena saṃbandhe na mukhyā ṇyarthasaṃgatiḥ /
AbhT_10.44b/. āstāmanyatra vitatametadvistarato mayā // 44
AbhT_10.45a/. arthe prakāśanā seyamupacārastato bhavet /
AbhT_10.45b/. astu cedbhāsate tarhi sa eva patadadrivat // 45
AbhT_10.46a/. upacāre nimittena kenāpi kila bhūyate /
AbhT_10.46b/. vāyuḥ pātayatītyatra nimittaṃ tatkṛtā kriyā // 46
AbhT_10.47a/. girau yenaiṣa saṃyoganāśādbhraṃśaṃ prapadyate /
AbhT_10.47b/. iha tu jñānamarthasya na kiṃcitkarameva tat // 47
AbhT_10.48a/. upacāraḥ kathaṃ nāma bhavetso@pi hyavastusan /
AbhT_10.48b/. aprakāśita evārthaḥ prakāśatvopacārataḥ // 48
AbhT_10.49a/. tādṛgeva śiśuḥ kiṃ hi dahatyagnyupacārataḥ /
AbhT_10.49b/. śiśau vahnyupacāre yadbījaṃ taikṣṇyādi tacca sat // 49
AbhT_10.50a/. prakāśatvopacāre tu kiṃ bījaṃ yatra satyatā /
AbhT_10.50b/. siddhe hi cetane yukta upacāraḥ sa hi sphuṭam // 50
AbhT_10.51a/. adhyāropātmakaḥ so@pi pratisaṃdhānajīvitaḥ /
AbhT_10.51b/. na cādyāpi kimapyasti cetanaṃ jñānamapyadaḥ // 51
AbhT_10.52a/. aprakāśaṃ tadanyena tatprakāśe@pyayaṃ vidhiḥ /
AbhT_10.52b/. nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam // 52
AbhT_10.53a/. atrāpi na vahantyetāḥ kiṃ nu yuktivikalpanāḥ /
AbhT_10.53b/. yādṛśā svena rūpeṇa dīpo rūpaṃ prakāśayet // 53
AbhT_10.54a/. tādṛśā svayamapyeṣa bhāti jñānaṃ tu no tathā /
AbhT_10.54b/. pradīpaścaiṣa bhāvānāṃ prakāśatvaṃ dadā[dhā]tyalam // 54
AbhT_10.55a/. anyathā na prakāśerannabhede cedṛśo vidhiḥ /
AbhT_10.55b/. tasmātprakāśa evāyaṃ pūrvoktaḥ paramaḥ śivaḥ // 55
AbhT_10.56a/. yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam /
AbhT_10.56b/. evaṃ ca nīlatā nāma yathā kācitprakāśate // 56
AbhT_10.57a/. tadvaccakāsti vedyatvaṃ tacca bhāvāṃśapṛṣṭhagam /
AbhT_10.57b/. phalaṃ prakaṭatārthasya saṃvidveti dvayaṃ tataḥ // 57
AbhT_10.58a/. vipakṣato rakṣitaṃ ca saṃdhānaṃ cāpi tanmithaḥ /
AbhT_10.58b/. tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam // 58
AbhT_10.59a/. buddhvā nādatta evāśu parīpsāvivaśo@pi san /
AbhT_10.59b/. seyaṃ paśyati māṃ netratribhāgeneti sādaram // 59
AbhT_10.60a/. svaṃ dehamamṛteneva siktaṃ paśyati kāmukaḥ /
AbhT_10.60b/. na caitajjñānasaṃvittimātraṃ bhāvāṃśapṛṣṭhagam // 60
AbhT_10.61a/. arthakriyākaraṃ taccenna dharmaḥ konvasau bhavet /
AbhT_10.61b/. yaccoktaṃ vedyatādharmā bhāvaḥ sarvānapi prati // 61
AbhT_10.62a/. syādityetatsvapakṣaghnaṃ duṣprayogāstravattava /
AbhT_10.62b/. asmākaṃ tu svaprakāśaśivatāmātravādinām // 62
AbhT_10.63a/. anyaṃ prati cakāstīti vaca eva na vidyate /
AbhT_10.63b/. sarvānprati ca tannīlaṃ sa ghaṭaśceti yadvacaḥ // 63
AbhT_10.64a/. tadapyaviditaprāyaṃ gṛhītaṃ mugdhabuddhibhiḥ /
AbhT_10.64b/. nahi kālāgnirudrīyakāyāvagatanīlimā // 64
AbhT_10.65a/. tava nīlaḥ kiṃ nu pīto maivaṃ bhūnnatu nīlakaḥ /
AbhT_10.65b/. na kaṃcitprati nīlo@sau nīlo vā yaṃ prati sthitaḥ // 65
AbhT_10.66a/. taṃ pratyeva sa vedyaḥ syātsaṃkalpadvārako@ntataḥ /
AbhT_10.66b/. yathā cārthaprakāśātma jñānaṃ saṃgīryate tvayā // 66
AbhT_10.67a/. tathā tajjñātṛvedyatvaṃ bhāvīyaṃ rūpamucyatām /
AbhT_10.67b/. na ca jñātātra niyataḥ kaścijjñāne yathā tava // 67
AbhT_10.68a/. arthe jñātā yadā yo yastadvedyaṃ vapurucyatām /
AbhT_10.68b/. tattadvijñātṛvedyatvaṃ sarvānpratyeva bhāsatām // 68
AbhT_10.69a/. ityevaṃ codayanmanye vrajedbadhiradhuryatām /
AbhT_10.69b/. nahyanyaṃ prati vai kaṃcidbhāti sā vedyatā tathā // 69
AbhT_10.70a/. bhāvasya rūpamityukte keyamasthānavaidhurī /
AbhT_10.70b/. anena nītimārgeṇa nirmūlamapasāritā // 70
AbhT_10.71a/. anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā /
AbhT_10.71b/. vedyatā kiṃtu dharmo@sau yadyogātsarvadharmavān // 71
AbhT_10.72a/. dharmī vedyatvamabhyeti sa sattāsamavāyavat /
AbhT_10.72b/. brūṣe yathā hi kurute sattā satyasataḥ sataḥ // 72
AbhT_10.73a/. samavāyo@pi saṃśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ /
AbhT_10.73b/. antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān // 73
AbhT_10.74a/. vyāvṛttān śvetimā śuklamaśuklaṃ gamanaṃ tathā /
AbhT_10.74b/. tadvannīlādidharmāṃśayukto dharmī svayaṃ sthitaḥ // 74
AbhT_10.75a/. avedyo vedyatārūpāddharmādvedyatvamāgataḥ /
AbhT_10.75b/. vedyatā bhāsamānā ca svayaṃ nīlādidharmavat // 75
AbhT_10.76a/. aprakāśā svaprakāśāddharmādeti prakāśatām /
AbhT_10.76b/. prakāśe khalu viśrāntiṃ viśvaṃ śrayati cettataḥ // 76
AbhT_10.77a/. nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ /
AbhT_10.77b/. yathā ca śivanāthena svātantryādbhāsyate bhidā // 77
AbhT_10.78a/. nīlādivattathaivāyaṃ vedyatā dharma ucyate /
AbhT_10.78b/. evaṃ siddhaṃ hi vedyatvaṃ bhāvadharmo@stu kā ghṛṇā // 78
AbhT_10.79a/. idaṃ tu cintyaṃ sakalaparyantoktapramātṛbhiḥ /
AbhT_10.79b/. vedyatvamekarūpaṃ syāccāturdaśyamataḥ kutaḥ // 79
AbhT_10.80a/. ucyate paripūrṇaṃ cedbhāvīyaṃ rūpamucyate /
AbhT_10.80b/. tadvibhurbhairavo devo bhagavāneva bhaṇyate // 80
AbhT_10.81a/. atha tannijamāhātmyakalpitoṃ@śāṃśikākramaḥ /
AbhT_10.81b/. sahyate kiṃ kṛtaṃ tarhi proktakalpanayānayā // 81
AbhT_10.82a/. ata eva yadā yena vapuṣā bhāti yadyathā /
AbhT_10.82b/. tadā tathā tattadrūpamityeṣopaniṣatparā // 82
AbhT_10.83a/. caitreṇa vedyaṃ jānāmi dvābhyāṃ bahubhirapyatha /
AbhT_10.83b/. mantreṇa tanmaheśena śivenodriktaśaktinā // 83
AbhT_10.84a/. anyādṛśena vetyevaṃ bhāvo bhāti yathā tathā /
AbhT_10.84b/. arthakriyādivaicitryamabhyetyaparisaṃkhyayā // 84
AbhT_10.85a/. tathā hyekāgrasakalasāmājikajanaḥ khalu /
AbhT_10.85b/. nṛttaṃ gītaṃ sudhāsārasāgaratvena manyate // 85
AbhT_10.86a/. tata evocyate mallanaṭaprekṣopadeśane /
AbhT_10.86b/. sarvapramātṛtādātmyaṃ pūrṇarūpānubhāvakam // 86
AbhT_10.87a/. tāvanmātrārthasaṃvittituṣṭāḥ pratyekaśo yadi /
AbhT_10.87b/. kaḥ saṃbhūya guṇasteṣāṃ pramātraikyaṃ bhavecca kim // 87
AbhT_10.88a/. yadā tu tattadvedyatvadharmasaṃdarbhagarbhitam /
AbhT_10.88b/. tadvastu śuṣkātprāgrūpādanyadyuktamidaṃ tadā // 88
AbhT_10.89a/. śāstre@pi tattadvedyatvaṃ viśiṣṭārthakriyākaram /
AbhT_10.89b/. bhūyasaiva tathāca śrīmālinīvijayottare // 89
AbhT_10.90a/. tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṃ smaret /
AbhT_10.90b/. adhiṣṭhānaṃ hi devena yadviśvasya pravedanam // 90
AbhT_10.91a/. tadīśavedyatvenetthaṃ jñātaṃ prakṛtakāryakṛt /
AbhT_10.91b/. evaṃ siddhaṃ vedyatākhyo dharmo bhāvasya bhāsate // 91
AbhT_10.92a/. tadanābhāsayoge tu svarūpamiti bhaṇyate /
AbhT_10.92b/. upādhiyogitāśaṅkāmapahastayato@sphuṭam // 92
AbhT_10.93a/. svātmano yena vapuṣā bhātyarthastatsvakaṃ vapuḥ /
AbhT_10.93b/. jānāmi ghaṭamityatra vedyatānuparāgavān // 93
AbhT_10.94a/. ghaṭa eva svarūpeṇa bhāta ityapadiśyate /
AbhT_10.94b/. nanu tatra svayaṃvedyabhāvo mantrādyapekṣayā // 94
AbhT_10.95a/. api cāstyeva nanvastu natu sanpratibhāsate /
AbhT_10.95b/. avedyameva kālāgnivapurmeroḥ parā diśaḥ // 95
AbhT_10.96a/. mameti saṃvidi paraṃ śuddhaṃ vastu prakāśate /
AbhT_10.96b/. bhātatvādvedyamapi tanna vedyatvena bhāsanāt // 96
AbhT_10.97a/. avedyameva bhānaṃ hi tathā kamanuyuñjmahe /
AbhT_10.97b/. evaṃ pañcadaśātmeyaṃ dharā tadvajjalādayaḥ // 97
AbhT_10.98a/. avyaktāntā yato@styeṣāṃ sakalaṃ prati vedyatā /
AbhT_10.98b/. yattūcyate kalādyena dharāntena samanvitāḥ // 98
AbhT_10.99a/. sakalā iti tatkośaṣaṭkodrekopalakṣaṇam /
AbhT_10.99b/. udbhūtāśuddhacidrāgakalādirasakañcukāḥ // 99
AbhT_10.100a/. sakalālayasaṃjñāstu nyagbhūtākhilakañcukāḥ /
AbhT_10.100b/. jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ // 100
AbhT_10.101a/. tena pradhāne vedye@pi pumānudbhūtakañcukaḥ /
AbhT_10.101b/. pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam // 101
AbhT_10.102a/. pāñcadaśyaṃ dharādhantarniviṣṭe sakale@pi ca /
AbhT_10.102b/. sakalāntaramastyeva prameye@trāpi mātṛ hi // 102
AbhT_10.103a/. sthūlāvṛtādisaṃkocatadanyavyāptṛtājuṣaḥ /
AbhT_10.103b/. pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu // 103
AbhT_10.104a/. svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ /
AbhT_10.104b/. pramātṛtājuṣaḥ proktā dhāraṇā vijayottare // 104
AbhT_10.105a/. yadā tu meyatā puṃsaḥ kalāntasya prakalpyate /
AbhT_10.105b/. tadudbhūtaḥ kañcukāṃśo meyo nāsya pramātṛtā // 105
AbhT_10.106a/. ataḥ sakalasaṃjñasya pramātṛtvaṃ na vidyate /
AbhT_10.106b/. trayodaśatvaṃ tacchaktiśaktimaddvayavarjanāt // 106
AbhT_10.107a/. nyagbhūtakañcuko mātā yukta[yata]statra layākalaḥ /
AbhT_10.107b/. māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu // 107
AbhT_10.108a/. māyātattve jñeyarūpe kañcukanyagbhavo@pi yaḥ /
AbhT_10.108b/. so@pi meyaḥ kañcukaikyaṃ yato māyā susūkṣmikā // 108
AbhT_10.109a/. vijñānākala evātra tato mātāpakañcukaḥ /
AbhT_10.109b/. māyāniviṣṭe@pyakale tathetyekādaśātmatā // 109
AbhT_10.110a/. vijñānakevale vedye kañcukadhvaṃsasusthite /
AbhT_10.110b/. udbubhūṣuprabodhānāṃ mantrāṇāmeva mātṛtā // 110
AbhT_10.111a/. te@pi mantrā yadā meyāstadā mātā tadīśvaraḥ /
AbhT_10.111b/. sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām // 111
AbhT_10.112a/. udbhūtapūrṇarūpo@sau mātā mantramaheśvaraḥ /
AbhT_10.112b/. tasminvijñeyatāṃ prāpte svaprakāśaḥ paraḥ śivaḥ // 112
AbhT_10.113a/. pramātā svakatādātmyabhāsitākhilavedyakaḥ /
AbhT_10.113b/. śivaḥ pramātā no meyo hyanyādhīnaprakāśatā // 113
AbhT_10.114a/. meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ /
AbhT_10.114b/. svaprakāśe@tra kasmiṃścidanabhyupagate sati // 114
AbhT_10.115a/. aprakāśātprakāśatve hyanavasthā duruttarā /
AbhT_10.115b/. tataśca suptaṃ viśvaṃ syānna caivaṃ bhāsate hi tat // 115
AbhT_10.116a/. anyādhīnaprakāśaṃ hi tadbhātyanyastvasau śivaḥ /
AbhT_10.116b/. ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ // 116
AbhT_10.117a/. mānānāṃ hi paro jīvaḥ sa evetyuktamāditaḥ /
AbhT_10.117b/. nanvasti svaprakāśe@pi śive vedyatvamīdṛśaḥ // 117
AbhT_10.118a/. upadeśo[śyo]padeṣṭṛtvavyavahāro@nyathā katham /
AbhT_10.118b/. satyaṃ sa tu tathā sṛṣṭaḥ parameśena vedyatām // 118
AbhT_10.119a/. nīto mantramaheśādikakṣyāṃ samadhiśāyyate /
AbhT_10.119b/. tathābhūtaśca vedyo@sau nānavacchinnasaṃvidaḥ // 119
AbhT_10.120a/. pūrṇasya vedyatā yuktā parasparavirodhataḥ /
AbhT_10.120b/. tathā vedyasvabhāve@pi vastuto na śivātmatām // 120
AbhT_10.121a/. ko@pi bhāvaḥ projjhatīti satyaṃ tadbhāvanā phalet /
AbhT_10.121b/. śrīpūrvaśāstre tenoktaṃ śivaḥ sākṣānna bhidyate // 121
AbhT_10.122a/. sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ /
AbhT_10.122b/. nanvekarūpatāyuktaḥ śivastadvaśato bhavet // 122
AbhT_10.123a/. trivedatāmantramahānāthe kātra vivāditā /
AbhT_10.123b/. maheśvareśamantrāṇāṃ tathā kevalinordvayoḥ // 123
AbhT_10.124a/. anantabhedataikaikaṃ sthitā sakalavatkila /
AbhT_10.124b/. tato layākale meye pramātāsti layākalaḥ // 124
AbhT_10.125a/. atastrayodaśatvaṃ syāditthaṃ naikādaśātmatā /
AbhT_10.125b/. vijñānākalavedyatve@pyanyo jñānākalo bhavet // 125
AbhT_10.126a/. mātā tadekādaśatā syānnaiva tu navātmatā /
AbhT_10.126b/. evaṃ mantratadīśānāṃ mantreśāntarasaṃbhave // 126
AbhT_10.127a/. vedyatvānnava sapta syuḥ sapta pañca tu te katham /
AbhT_10.127b/. ucyate satyamastyeṣā kalanā kiṃtu susphuṭaḥ // 127
AbhT_10.128a/. yathātra sakale bhedo na tathā tvakalādike /
AbhT_10.128b/. anantāvāntaredṛkṣayonibhedavataḥ sphuṭam // 128
AbhT_10.129a/. caturdaśavidhasyāsya sakalasyāsti bheditā /
AbhT_10.129b/. layākale tu saṃskāramātrātsatyapyasau bhidā // 129
AbhT_10.130a/. akalena viśeṣāya sakalasyaiva yujyate /
AbhT_10.130b/. vijñānakevalādīnāṃ tāvatyapi na vai bhidā // 130
AbhT_10.131a/. śivasvācchandyamātraṃ tu bhedāyaiṣāṃ vijṛmbhate /
AbhT_10.131b/. ityāśayena saṃpaśyanviśeṣaṃ sakalādiha // 131
AbhT_10.132a/. layākalādau novāca trāyodaśyādikaṃ vibhuḥ /
AbhT_10.132b/. nanvastu vedyatā bhāvadharmaḥ kiṃtu layākalau // 132
AbhT_10.133a/. manvāte neha vai kiṃcittadapekṣā tvasau katham /
AbhT_10.133b/. śrūyatāṃ saṃvidaikātmyatattve@sminsaṃvyavasthite // 133
AbhT_10.134a/. jaḍe@pi citirastyeva bhotsyamāne tu kā kathā /
AbhT_10.134b/. svabodhāvasare tāvadbhotsyate layakevalī // 134
AbhT_10.135a/. dvividhaśca prabodho@sya mantratvāya bhavāya ca /
AbhT_10.135b/. bhāvanādibalādanyavaiṣṇavādinayoditāt // 135
AbhT_10.136a/. yathāsvamādharauttaryavicitrātsaṃskṛtastathā /
AbhT_10.136b/. līnaḥ prabuddho mantratvaṃ tadīśatvamathaiti vā // 136
AbhT_10.137a/. svātantryavarjitā ye tu balānmohavaśīkṛtāḥ /
AbhT_10.137b/. layākalātsvasaṃskārātprabuddhyante bhavāya te // 137
AbhT_10.138a/. jñānākalo@pi mantreśamaheśatvāya budhyate /
AbhT_10.138b/. mantrāditvāya vā jātu jātu saṃsṛtaye@pi vā // 138
AbhT_10.139a/. avatāro hi vijñāniyogibhāve@sya bhidyate /
AbhT_10.139b/. uktaṃ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ // 139
AbhT_10.140a/. vijñānakevalānaṣṭāviti śrīpūrvaśāsane /
AbhT_10.140b/. ataḥ prabhotsyamānatve yānayorbodhayogyatā // 140
AbhT_10.141a/. tadbalādvedyatāyogyabhāvenaivātra vedyatā /
AbhT_10.141b/. tathāhi gāḍhanidre@pi priye@nāśaṅkitāgatām // 141
AbhT_10.142a/. māṃ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā /
AbhT_10.142b/. evaṃ śivo@pi manute etasyaitatpravedyatām // 142
AbhT_10.143a/. yāsyatīti sṛjāmīti tadānīṃ yogyataiva sā /
AbhT_10.143b/. vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā // 143
AbhT_10.144a/. layākalasya citro hi bhogaḥ kena vikalpyate /
AbhT_10.144b/. yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo@sphuṭaḥ // 144
AbhT_10.145a/. smṛtiyogyo@pyanyathā vā bhogyabhāvaṃ na tūjjhati /
AbhT_10.145b/. gāḍhanidrāvimūḍho@pi kāntāliṅgitavigrahaḥ // 145
AbhT_10.146a/. bhoktaiva bhaṇyate so@pi manute bhoktṛtāṃ purā /
AbhT_10.146b/. utprekṣāmātrahīno@pi kāṃcitkulavadhūṃ puraḥ // 146
AbhT_10.147a/. saṃbhokṣyamāṇāṃ dṛṣṭvaiva rabhasādyāti saṃmadam /
AbhT_10.147b/. tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi // 147
AbhT_10.148a/. anyastathā na saṃvitte kamatropalabhāmahe /
AbhT_10.148b/. loke rūḍhamidaṃ dṛṣṭirasminkāraṇamantarā // 148
AbhT_10.149a/. prasīdatīva magneva nirvātīvetivādini /
AbhT_10.149b/. itthaṃ vistaratastattvabhedo@yaṃ samudāhṛtaḥ // 149
AbhT_10.150a/. śaktiśaktimatāṃ bhedādanyonyaṃ tatkṛteṣvapi /
AbhT_10.150b/. bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha // 150
AbhT_10.151a/. bhedopabhedagaṇanāṃ karvato nāvadhiḥ kvacit /
AbhT_10.151b/. tata eva vicitro@yaṃ bhuvanādividhiḥ sthitaḥ // 151
AbhT_10.152a/. pārthivatve@pi no sāmyaṃ rudravaiṣṇavalokayoḥ /
AbhT_10.152b/. kā kathānyatra tu bhavedbhoge vāpi svarūpake // 152
AbhT_10.153a/. sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum /
AbhT_10.153b/. tathāpi mārgamātreṇa kathyamāno vivicyatām // 153
AbhT_10.154a/. saptānāṃ mātṛśaktīnāmanyonyaṃ bhedane sati /
AbhT_10.154b/. rūpamekānnapañcāśatsvarūpaṃ cādhikaṃ tataḥ // 154
AbhT_10.155a/. sarvaṃ sarvātmakaṃ yasmāttasmātsakalamātari /
AbhT_10.155b/. layākalādiśaktīnāṃ saṃbhavo@styeva tattvataḥ // 155
AbhT_10.156a/. sa tvasphuṭo@stu bhedāṃśaṃ dātuṃ tāvatprabhurbhavet /
AbhT_10.156b/. teṣāmapi ca bhedānāmanyonyaṃ bahubhedatā // 156
AbhT_10.157a/. mukhyānāṃ bhedabhedānāṃ jalādyairbhedane sati /
AbhT_10.157b/. mukhyabhedaprakāreṇa vidherānantyamucyate // 157
AbhT_10.158a/. sakalasya samudbhūtāścakṣurādisvaśaktayaḥ /
AbhT_10.158b/. nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam // 158
AbhT_10.159a/. evaṃ layākalādīnāṃ tatsaṃskārapadoditāt /
AbhT_10.159b/. pāṭavātprakṣayādvāpi bhedāntaramudīyate // 159
AbhT_10.160a/. nyakkṛtāṃ śaktimāsthāyāpyudāsīnatayā sthitim /
AbhT_10.160b/. anāviśyeva yadvetti tatrānyā vedyatā khalu // 160
AbhT_10.161a/. āviśyeva nimajjyeva vikāsyeva vighūrṇya ca /
AbhT_10.161b/. vidato vedyatānyaiva bhedo@trārthakriyocitaḥ // 161
AbhT_10.162a/. anyaśaktitirobhāve kasyāścitsusphuṭodaye /
AbhT_10.162b/. bhedāntaramapi jñeyaṃ vīṇāvādakadṛṣṭivat // 162
AbhT_10.163a/. tirobhāvodbhavau śakteḥ svaśaktyantarato@nyataḥ /
AbhT_10.163b/. cetyamānādacetyādvā tanvāte bahubhedatām // 163
AbhT_10.164a/. evametaddharādīnāṃ tattvānāṃ yāvatī daśā /
AbhT_10.164b/. kācidasti ghaṭākhyāpi tatra saṃdarśitā bhidaḥ // 164
AbhT_10.165a/. atrāpi vedyatā nāma tādātmyaṃ vedakaiḥ saha /
AbhT_10.165b/. tataḥ sakalavedyo@sau ghaṭaḥ sakala eva hi // 165
AbhT_10.166a/. yāvacchivaikavedyo@sau śiva evāvabhāsate /
AbhT_10.166b/. tāvadekaśarīro hi bodho bhātyeva yāvatā // 166
AbhT_10.167a/. adhunātra samastasya dharātattvasya darśyate /
AbhT_10.167b/. sāmastya evābhihitaṃ pāñcadaśyaṃ puroditam // 167
AbhT_10.168a/. dharātattvāvibhedena yaḥ prakāśaḥ prakāśate /
AbhT_10.168b/. sa eva śivanātho@tra pṛthivī brahma tanmatam // 168
AbhT_10.169a/. dharātattvagatāḥ siddhīrvitarītuṃ samudyatān /
AbhT_10.169b/. prerayanti śivecchāto ye te mantramaheśvarāḥ // 169
AbhT_10.170a/. preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam /
AbhT_10.170b/. dharātattvagataṃ yogamabhyasya śivavidyayā // 170
AbhT_10.171a/. na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā /
AbhT_10.171b/. aprāptadhruvadhāmāno vijñānākalatājuṣaḥ // 171
AbhT_10.172a/. tāvattattvopabhogena ye kalpānte layaṃ gatāḥ /
AbhT_10.172b/. sauṣuptāvasthayopetāste@tra pralayakevalāḥ // 172
AbhT_10.173a/. sauṣupte tattvalīnatvaṃ sphuṭameva hi lakṣyate /
AbhT_10.173b/. anyathā niyatasvapnasaṃdṛṣṭirjāyate kutaḥ // 173
AbhT_10.174a/. sauṣuptamapi citraṃ ca svacchāsvacchādi bhāsate /
AbhT_10.174b/. asvāpsaṃ sukhamityādismṛtivaicitryadarśanāt // 174
AbhT_10.175a/. yadaiva sa kṣaṇaṃ sūkṣmaṃ nidrāyaiva prabuddhyate /
AbhT_10.175b/. tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ // 175
AbhT_10.176a/. tena mūḍhairyaducyeta prabuddhasyāntarāntarā /
AbhT_10.176b/. tūlikādisukhasparśasmṛtireṣeti tatkutaḥ // 176
AbhT_10.177a/. māhākarmasamullāsasaṃmiśritamalābilāḥ /
AbhT_10.177b/. dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // 177
AbhT_10.178a/. asyaiva saptakasya svasvavyāpāraprakalpane /
AbhT_10.178b/. prakṣobho yastadevoktaṃ śaktīnāṃ saptakaṃ sphuṭam // 178
AbhT_10.179a/. śivo hyacyutacidrūpastisrastacchaktayastu yāḥ /
AbhT_10.179b/. tāḥ svātantryavaśopāttagrahītrākāratāvaśāt // 179
AbhT_10.180a/. tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ /
AbhT_10.180b/. grāhyākāroparāgāttu grahītrākāratāvaśāt // 180
AbhT_10.181a/. sakalāntāstu tāstisra icchājñānakriyā matāḥ /
AbhT_10.181b/. saptadhetthaṃ pramātṛtvaṃ tatkṣobho mānatā tathā // 181
AbhT_10.182a/. yattu grahītṛtārūpasaṃvitsaṃsparśavarjitam /
AbhT_10.182b/. śuddhaṃ jaḍaṃ tatsvarūpamitthaṃ viśvaṃ trikātmakam // 182
AbhT_10.183a/. evaṃ jalādyapi vadedbhedairbhinnaṃ mahāmatiḥ /
AbhT_10.183b/. anayā tu diśā prāyaḥ sarvabhedeṣu vidyate // 183
AbhT_10.184a/. bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ /
AbhT_10.184b/. tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ // 184
AbhT_10.185a/. etacca sūtritaṃ dhātrā śrīpūrve yadbravīti hi /
AbhT_10.185b/. savyāpārādhipatvenetyādinā jāgradāditām // 185
AbhT_10.186a/. abhinne@pi śive@ntaḥsthasūkṣmabodhānusārataḥ /
AbhT_10.186b/. adhunā prāṇaśaktisthe tattvajāle vivicyate // 186
AbhT_10.187a/. bhedo@yaṃ pāñcadaśyādiryathā śrīśaṃbhurādiśat /
AbhT_10.187b/. samaste@rthe@tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // 187
AbhT_10.188a/. ṣaṭtriṃśadaṅgule cāre sāṃśadvyaṅgulakalpitāḥ /
AbhT_10.188b/. tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ // 188
AbhT_10.189a/. dvitīyo grāhakollāsarūpaḥ prativibhāvyate /
AbhT_10.189b/. antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ // 189
AbhT_10.190a/. pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ /
AbhT_10.190b/. tṛtīyaṃ kṣaṇamārabhya kṣaṇaṣaṭkaṃ tu yatsthitam // 190
AbhT_10.191a/. tannirvikalpaṃ prodgacchadvikalpācchādanātmakam /
AbhT_10.191b/. tadeva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ // 191
AbhT_10.192a/. dvitīyaṃ madhyamaṃ ṣaṭkaṃ parāparapadātmakam /
AbhT_10.192b/. vikalparūḍhirapyeṣā kramātprasphuṭatāṃ gatā // 192
AbhT_10.193a/. ṣaṭke@tra prathame devyastisraḥ pronmeṣavṛttitām /
AbhT_10.193b/. nimeṣavṛttitāṃ cāśu spṛśantyaḥ ṣaṭkatāṃ gatāḥ // 193
AbhT_10.194a/. evaṃ dvitīyaṣaṭke@pi kiṃ tvatra grāhyavartmanā /
AbhT_10.194b/. uparāgapadaṃ prāpya parāparatayā sthitāḥ // 194
AbhT_10.195a/. ādye@tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ /
AbhT_10.195b/. jighṛkṣite@pyupādhau syuḥ pararūpādavicyutāḥ // 195
AbhT_10.196a/. asti cātiśayaḥ kaścittāsāmapyuttarottaram /
AbhT_10.196b/. yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate // 196
AbhT_10.197a/. kecittvekāṃ tuṭiṃ grāhye caikāmapi grahītari /
AbhT_10.197b/. tādātmyena vinikṣipya saptakaṃ saptakaṃ viduḥ // 197
AbhT_10.198a/. tadasyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ /
AbhT_10.198b/. saṃvedayante yadrūpaṃ tatra kiṃ vāgvikatthanaiḥ // 198
AbhT_10.199a/. evaṃ dharādimūlāntaṃ prakriyā prāṇagāminī /
AbhT_10.199b/. guruparvakramātproktā bhede pañcadaśātmake // 199
AbhT_10.200a/. kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi /
AbhT_10.200b/. tasyāṃ hrāso vikalpasya sphuṭatā cāvikalpinaḥ // 200
AbhT_10.201a/. yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ /
AbhT_10.201b/. vismaratyeva tadduḥkhaṃ sukhaviśrāntivartmanā // 201
AbhT_10.202a/. tathā gatavikalpe@pi rūḍhāḥ saṃvedane janāḥ /
AbhT_10.202b/. vikalpaviśrāntibalāttāṃ sattāṃ nābhimanvate // 202
AbhT_10.203a/. vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā /
AbhT_10.203b/. saṃvitsvarūpaprakaṭatvamitthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // 203
AbhT_10.204a/. grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā /
AbhT_10.204b/. iyaṃ sā tatra tatroktā sarvakāmadughā yataḥ // 204
AbhT_10.205a/. evaṃ dvayaṃ dvayaṃ yāvannyūnībhavati bhedagam /
AbhT_10.205b/. tāvattuṭidvayaṃ yāti nyūnatāṃ kramaśaḥ sphuṭam // 205
AbhT_10.206a/. ata eva śivāveśe dvituṭiḥ parigīyate /
AbhT_10.206b/. ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam // 206
AbhT_10.207a/. dvitīyā śiva(śakti)rūpaiva sarvajñānakriyātmikā /
AbhT_10.207b/. tasyāmavahito yogī kiṃ na vetti karoti vā // 207
AbhT_10.208a/. tathā coktaṃ kallaṭena śrīmatā tuṭipātagaḥ /
AbhT_10.208b/. lābhaḥ sarvajñakartṛtve tuṭeḥ pāto@parā tuṭiḥ // 208
AbhT_10.209a/. ādyāyāṃ tu tuṭau sarvaṃ sarvataḥ pūrṇamekatām /
AbhT_10.209b/. gataṃ kiṃ tatra vedyaṃ vā kāryaṃ vā vyapadeśabhāk // 209
AbhT_10.210a/. ato bhedasamullāsakalāṃ prāthamikīṃ budhāḥ /
AbhT_10.210b/. cinvanti pratibhāṃ devīṃ sarvajñatvādisiddhaye // 210
AbhT_10.211a/. saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha /
AbhT_10.211b/. mantrādi(dhi)nāthatacchaktimantreśādyāḥ kramoditāḥ // 211
AbhT_10.212a/. tāsu saṃdadhataścittamavadhānaikadharmakam /
AbhT_10.212b/. tattatsiddhisamāveśaḥ svayamevopajāyate // 212
AbhT_10.213a/. ata eva yathā bhedabahutvaṃ dūratā tathā /
AbhT_10.213b/. saṃvittau tuṭibāhulyādakṣārthāsaṃnikarṣavat // 213
AbhT_10.214a/. yathā yathā hi nyūnatvaṃ tuṭīnāṃ hrāsato bhidaḥ /
AbhT_10.214b/. tathā tathātinaikaṭyaṃ saṃvidaḥ syācchivāvadhi // 214
AbhT_10.215a/. śivatattvamataḥ proktamantikaṃ sarvato@mutaḥ /
AbhT_10.215b/. ata eva prayatno@yaṃ tatpraveśe na vidyate // 215
AbhT_10.216a/. yathā yathā hi dūratvaṃ yatnayogastathā tathā /
AbhT_10.216b/. bhāvanākaraṇādīnāṃ śive niravakāśatām // 216
AbhT_10.217a/. ata eva hi manyante saṃpradāyadhanā janāḥ /
AbhT_10.217b/. tathā hi dṛśyatāṃ loko ghaṭādervedane yathā // 217
AbhT_10.218a/. prayatnavānivābhāti tathā kiṃ sukhavedane /
AbhT_10.218b/. āntaratvamidaṃ prāhuḥ saṃvinnaikaṭyaśālitām // 218
AbhT_10.219a/. tāṃ ca cidrūpatonmeṣaṃ bāhyatvaṃ tannimeṣatām /
AbhT_10.219b/. bhavināṃ tvantiko@pyevaṃ na bhātītyatidūratā // 219
AbhT_10.220a/. dūre@pi hyantikībhūte bhānaṃ syāttvatra tatkatham /
AbhT_10.220b/. na ca bījāṅkuralatādalapuṣpaphalādivat // 220
AbhT_10.221a/. kramikeyaṃ bhavetsaṃvitsūtastatra kilāṅkuraḥ /
AbhT_10.221b/. bījāllatā tvaṅkurānno bījādiha sarvataḥ // 221
AbhT_10.222a/. saṃvittattvaṃ bhāsamānaṃ paripūrṇaṃ hi sarvataḥ /
AbhT_10.222b/. sarvasya kāraṇaṃ proktaṃ sarvatraivoditaṃ yataḥ // 222
AbhT_10.223a/. tata eva ghaṭe@pyeṣā prāṇavṛttiryadi sphuret /
AbhT_10.223b/. viśrāmyeccāśu tatraiva śivabīje layaṃ vrajet // 223
AbhT_10.224a/. na tu kramikatā kācicchivātmatve kadācana /
AbhT_10.224b/. anyanmantrādi(dhi)nāthādi kāraṇaṃ tattu saṃnidheḥ // 224
AbhT_10.225a/. śivābhedācca kiṃ cātha dvaite naikaṭyavedanāt /
AbhT_10.225b/. anayā ca diśā sarva sarvadā pravivecayan // 225
AbhT_10.226a/. bhairavāyata eva drāk ciccakreśvaratāṃ gataḥ /
AbhT_10.226b/. sa itthaṃ prāṇago bhedaḥ khecarīcakragopitaḥ // 226
AbhT_10.227a/. mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā /
AbhT_10.227b/. atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet // 227
AbhT_10.228a/. tasyāḥ svakaṃ yadvaicitryaṃ tadavasthāpadābhidham /
AbhT_10.228b/. jāgratsvapnaḥ suṣuptaṃ ca turyaṃ ca tadatītakam // 228
AbhT_10.229a/. iti pañca padānyāhurekasminvedake sati /
AbhT_10.229b/. tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ // 229
AbhT_10.230a/. tasyāmekaḥ pramātā cedavaśyaṃ jāgradādikam /
AbhT_10.230b/. taddarśyate śaṃbhunāthaprasādādviditaṃ mayā // 230
AbhT_10.231a/. yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana /
AbhT_10.231b/. saṃvedanagataṃ vedyaṃ tajjāgratsamudāhṛtam // 231
AbhT_10.232a/. caitramaitrādibhūtāni tattvāni ca dharāditaḥ /
AbhT_10.232b/. abhidhākaraṇībhūtāḥ śabdāḥ kiṃ cābhidhā pramā // 232
AbhT_10.233a/. pramātṛmeyatanmānapramārūpaṃ catuṣṭayam /
AbhT_10.233b/. viśvametadadhiṣṭheyaṃ yadā jāgrattadā smṛtam // 233
AbhT_10.234a/. tathā hi bhāsate yattannīlamantaḥ pravedane /
AbhT_10.234b/. saṃkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam // 234
AbhT_10.235a/. yattu bāhyatayā nīlaṃ cakāstyasya na vidyate /
AbhT_10.235b/. kathaṃcidapyadhiṣṭhātṛbhāvastajjāgraducyate // 235
AbhT_10.236a/. tatra caitre bhāsamāne yo dehāṃśaḥ sa kathyate /
AbhT_10.236b/. abuddho yastu mānāṃśaḥ sa buddho mitikārakaḥ // 236
AbhT_10.237a/. prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ /
AbhT_10.237b/. cāturvidhyaṃ hi piṇḍasthanāmni jāgrati kīrtitam // 237
AbhT_10.238a/. jāgradādi catuṣkaṃ hi pratyekamiha vidyate /
AbhT_10.238b/. jāgrajjāgradabuddhaṃ tajjāgratsvapnastu buddhatā // 238
AbhT_10.239a/. ityādi turyātītaṃ tu sarvagatvātpṛthakkutaḥ /
AbhT_10.239b/. uktaṃ ca piṇḍagaṃ jāgradabuddhaṃ buddhameva ca // 239
AbhT_10.240a/. prabuddhaṃ suprabuddhaṃ ca caturvidhamidaṃ smṛtam /
AbhT_10.240b/. meyabhūmiriyaṃ mukhyā jāgradākhyānyadantarā // 240
AbhT_10.241a/. bhūtatattvābhidhānānāṃ yoṃ@śo@dhiṣṭheya ucyate /
AbhT_10.241b/. piṇḍasthamiti taṃ prāhuriti śrīmālinīmate // 241
AbhT_10.242a/. laukikī jāgradityeṣā saṃjñā piṇḍasthamityapi /
AbhT_10.242b/. yogināṃ yogasiddhyarthaṃ saṃjñeyaṃ paribhāṣyate // 242
AbhT_10.243a/. adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ /
AbhT_10.243b/. tādātmyaṃ kila piṇḍasthaṃ mitaṃ piṇḍaṃ hi piṇḍitam // 243
AbhT_10.244a/. prasaṃkhyānaikarūḍhānāṃ jñānināṃ tu taducyate /
AbhT_10.244b/. sarvatobhadramāpūrṇaṃ sarvato vedyasattayā // 244
AbhT_10.245a/. sarvasattāsamāpūrṇa viśvaṃ paśyedyato yataḥ /
AbhT_10.245b/. jñānī tatastataḥ saṃvittatvamasya prakāśate // 245
AbhT_10.246a/. lokayogaprasaṃkhyānatrairūpyavaśataḥ kila /
AbhT_10.246b/. nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṃ vidhiḥ // 246
AbhT_10.247a/. yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate /
AbhT_10.247b/. vedyaṃ satpūrvakathitaṃ bhūtatattvābhidhāmayam // 247
AbhT_10.248a/. tatsvapno mukhyato jñeyaṃ tacca vaikalpike pathi /
AbhT_10.248b/. vaikalpikapathārūḍhavedyasāmyāvabhāsanāt // 248
AbhT_10.249a/. lokarūḍho@pyasau svapnaḥ sāmyaṃ cābāhyarūpatā /
AbhT_10.249b/. utprekṣāsvapnasaṃkalpasmṛtyunmādādidṛṣṭiṣu // 249
AbhT_10.250a/. vispaṣṭaṃ yadvedyajātaṃ jāgranmukhyatayaiva tat /
AbhT_10.250b/. yattu tatrāpyavispaṣṭaṃ spaṣṭādhiṣṭhātṛ bhāsate // 250
AbhT_10.251a/. vikalpāntaragaṃ vedyaṃ tatsvapnapadamucyate /
AbhT_10.251b/. tadaiva tasya vettyeva svayameva hyabāhyatām // 251
AbhT_10.252a/. pramātrantarasādhārabhāvahānyasthirātmate /
AbhT_10.252b/. tatrāpi cāturvidhyaṃ tat prāgdiśaiva prakalpayet // 252
AbhT_10.253a/. gatāgataṃ suvikṣiptaṃ saṃgataṃ susamāhitam /
AbhT_10.253b/. atrāpi pūrvavannāma laukikaṃ svapna ityadaḥ // 253
AbhT_10.254a/. bāhyābhimatabhāvānāṃ svāpo hyagrahaṇaṃ matam /
AbhT_10.254b/. sarvādhvanaḥ padaṃ prāṇaḥ saṃkalpo@vagamātmakaḥ // 254
AbhT_10.255a/. padaṃ ca tatsamāpatti padasthaṃ yogino viduḥ /
AbhT_10.255b/. vedyasattāṃ bahirbhūtāmanapekṣyaiva sarvataḥ // 255
AbhT_10.256a/. vedye svātantryabhāg jñānaṃ svapnaṃ vyāptitayā bhajet /
AbhT_10.256b/. mānabhūmiriyaṃ mukhyā svapno hyāmarśanātmakaḥ // 256
AbhT_10.257a/. vedyacchāyo@vabhāso hi meye@dhiṣṭhānamucyate /
AbhT_10.257b/. yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam // 257
AbhT_10.258a/. bījaṃ viśvasya tattūṣṇīṃbhūtaṃ sauṣuptamucyate /
AbhT_10.258b/. anubhūtau vikalpe ca yo@sau draṣṭā sa eva hi // 258
AbhT_10.259a/. na bhāvagrahaṇaṃ tena suṣṭhu suptatvamucyate /
AbhT_10.259b/. tatsāmyāllaukikīṃ nidrāṃ suṣuptaṃ manvate budhāḥ // 259
AbhT_10.260a/. bījabhāvo@thāgrahaṇaṃ sāmyaṃ tūṣṇīṃsvabhāvatā /
AbhT_10.260b/. mukhyā mātṛdaśā seyaṃ suṣuptākhyā nigadyate // 260
AbhT_10.261a/. rūpakatvācca rūpaṃ tattādātmyaṃ yoginaḥ punaḥ /
AbhT_10.261b/. rūpasthaṃ tatsamāpattyaudāsīnyaṃ rūpiṇāṃ viduḥ // 261
AbhT_10.262a/. prasaṃkhyānavataḥ kāpi vedyasaṃkocanātra yat /
AbhT_10.262b/. nāsti tena mahāvyāptiriyaṃ tadanusārataḥ // 262
AbhT_10.263a/. udāsīnasya tasyāpi vedyaṃ yena caturvidham /
AbhT_10.263b/. bhūtādi tadupādhyutthamatra bhedacatuṣṭayam // 263
AbhT_10.264a/. uditaṃ vipulaṃ śāntaṃ suprasannamathāparam /
AbhT_10.264b/. yattu pramātmakaṃ rūpaṃ pramāturupari sthitam // 264
AbhT_10.265a/. pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ /
AbhT_10.265b/. tatturyamucyate śaktisamāveśo hyasau mataḥ // 265
AbhT_10.266a/. sā saṃvitsvaprakāśā tu kaiściduktā prameyataḥ /
AbhT_10.266b/. mānānmātuśca bhinnaiva tadarthaṃ tritayaṃ yataḥ // 266
AbhT_10.267a/. meyaṃ māne mātari tat so@pi tasyāṃ mitau sphuṭam /
AbhT_10.267b/. viśrāmyatīti saivaiṣā devī viśvaikajīvitam // 267
AbhT_10.268a/. rūpaṃ dṛśāhamityaṃśatrayamuttīrya vartate /
AbhT_10.268b/. dvāramātrāśritopāyā paśyāmītyanupāyikā // 268
AbhT_10.269a/. pramātṛtā svatantratvarūpā seyaṃ prakāśate /
AbhT_10.269b/. saṃvitturīyarūpaivaṃ prakāśātmā svayaṃ ca sā // 269
AbhT_10.270a/. tatsamāveśatādātmye mātṛtvaṃ bhavati sphuṭam /
AbhT_10.270b/. tatsamāveśoparāgānmānatvaṃ meyatā punaḥ // 270
AbhT_10.271a/. tatsamāveśanaikaṭyāttrayaṃ tattadanugrahāt /
AbhT_10.271b/. vedyādibhedagalanāduktā seyamanāmayā // 271
AbhT_10.272a/. mātrādyanugrahādā(dhā)nātsavyāpāreti bhaṇyate /
AbhT_10.272b/. jāgradādyapi devasya śaktitvena vyavasthitam // 272
AbhT_10.273a/. aparaṃ parāparaṃ ca dvidhā tatsā parā tviyam /
AbhT_10.273b/. rūpakatvādudāsīnāccyuteyaṃ pūrṇatonmukhī // 273
AbhT_10.274a/. daśā tasyāṃ samāpattī rūpātītaṃ tu yoginaḥ /
AbhT_10.274b/. pūrṇataunmukhyayogitvādviśvaṃ paśyati tanmayaḥ // 274
AbhT_10.275a/. prasaṃkhyātā pracayatasteneyaṃ pracayo matā /
AbhT_10.275b/. naitasyāmaparā turyadaśā saṃbhāvyate kila // 275
AbhT_10.276a/. saṃvinna kila vedyā sā vittvenaiva hi bhāsate /
AbhT_10.276b/. jāgradādyāstu saṃbhāvyāstisro@syāḥ prāgdaśā yataḥ // 276
AbhT_10.277a/. tritayānugrahātseyaṃ tenoktā trikaśāsane /
AbhT_10.277b/. manonmanamanantaṃ ca sarvārthamiti bhedataḥ // 277
AbhT_10.278a/. yattu pūrṇānavacchinnavapurānandanirbharam /
AbhT_10.278b/. turyātītaṃ tu tatprāhustadeva paramaṃ padam // 278
AbhT_10.279a/. nātra yogasya sadbhāvo bhāvanāderabhāvataḥ /
AbhT_10.279b/. aprameye@paricchinne svatantre bhāvyatā kutaḥ // 279
AbhT_10.280a/. yogādyabhāvatastena nāmāsminnādiśadvibhuḥ /
AbhT_10.280b/. prasaṃkhyānabalāttvetadrūpaṃ pūrṇatvayogataḥ // 280
AbhT_10.281a/. anuttarādiha proktaṃ mahāpracayasaṃjñitam /
AbhT_10.281b/. pūrṇatvādeva bhedānāmasyāṃ saṃbhāvanā na hi // 281
AbhT_10.282a/. tannirāsāya naitasyāṃ bheda ukto viśeṣaṇam /
AbhT_10.282b/. satatoditamityetatsarvavyāpitvasūcakam // 282
AbhT_10.283a/. na hyeka eva bhavati bhedaḥ kvacana kaścana /
AbhT_10.283b/. turyātīte bheda ekaḥ satatodita ityayam // 283
AbhT_10.284a/. mūḍhavādastena siddhamavibheditvamasya tu /
AbhT_10.284b/. śrīpūrvaśāstre tenoktaṃ padasthamaparaṃ viduḥ // 284
AbhT_10.285a/. mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate /
AbhT_10.285b/. rūpātītaṃ parā śaktiḥ savyāpārāpyanāmayā // 285
AbhT_10.286a/. niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ /
AbhT_10.286b/. sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate // 286
AbhT_10.287a/. iti śrīsumatiprajñācandrikāśāntatāmasaḥ /
AbhT_10.287b/. śrīśaṃbhunāthaḥ sadbhāvaṃ jāgradādau nyarūpayat // 287
AbhT_10.288a/. anye tu kathayantyeṣāṃ bhaṅgīmanyādṛśīṃ śritāḥ /
AbhT_10.288b/. yadrūpaṃ jāgradādīnāṃ tadidānīṃ nirūpyate // 288
AbhT_10.289a/. tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ /
AbhT_10.289b/. tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ // 289
AbhT_10.290a/. ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ /
AbhT_10.290b/. layākalasya bhogo@sau malakarmavaśānnatu // 290
AbhT_10.291a/. sthirībhavenniśābhāvātsuptaṃ saukhyādyavedane /
AbhT_10.291b/. jñānākalasya malataḥ kevalādbhogamātrataḥ // 291
AbhT_10.292a/. bhedavantaḥ svato@bhinnāścikīrṣyante jaḍājaḍāḥ /
AbhT_10.292b/. turye tatra sthitā mantratannāthādhīśvarāstrayaḥ // 292
AbhT_10.293a/. yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ /
AbhT_10.293b/. bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ // 293
AbhT_10.294a/. turyātītapade saṃsyuriti pañcadaśātmake /
AbhT_10.294b/. yasya yadyatsphuṭaṃ rūpaṃ tajjāgraditi manyatām // 294
AbhT_10.295a/. yadevāsthiramābhāti sapūrvaṃ svapna īdṛśaḥ /
AbhT_10.295b/. asphuṭaṃ tu yadābhāti suptaṃ tattatpuro@pi yat // 295
AbhT_10.296a/. trayasyāsyānusaṃdhistu yadvaśādupajāyate /
AbhT_10.296b/. sraksūtrakalpaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // 296
AbhT_10.297a/. yattvadvaitabharollāsadrāvitāśeṣabhedakam /
AbhT_10.297b/. turyātītaṃ tu tatprāhuritthaṃ sarvatra yojayet // 297
AbhT_10.298a/. layākale tu svaṃ rūpaṃ jāgrattatpūrvavṛtti tu /
AbhT_10.298b/. svapnādīti kramaṃ sarvaṃ sarvatrānusaredbudhaḥ // 298
AbhT_10.299a/. ekatrāpi prabhau pūrṇe citturyātītamucyate /
AbhT_10.299b/. ānandasturyamicchaiva bījabhūmiḥ suṣuptatā // 299
AbhT_10.300a/. jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ /
AbhT_10.300b/. na caivamupacāraḥ syātsarvaṃ tatraiva vastutaḥ // 300
AbhT_10.301a/. na cenna kvāpi mukhyatvaṃ nopacāro@pi tatkvacit /
AbhT_10.301b/. etacchrīpūrvaśāstre ca sphuṭamuktaṃ maheśinā // 301
AbhT_10.302a/. tatra svarūpaṃ śaktiśca sakalaśceti tattrayam /
AbhT_10.302b/. iti jāgradavastheyaṃ bhede pañcadaśātmake // 302
AbhT_10.303a/. akalau svapnasauṣupte turyaṃ mantrādivargabhāk /
AbhT_10.303b/. turyātītaṃ śaktiśaṃbhū trayodaśābhidhe punaḥ // 303
AbhT_10.304a/. svarūpaṃ jāgradanyattu prāgvatpralayakevale /
AbhT_10.304b/. svaṃ jāgratsvapnasupte dve turyādyatra ca pūrvavat // 304
AbhT_10.305a/. vijñānākalabhede@pi svaṃ mantrā mantranāyakāḥ /
AbhT_10.305b/. tadīśāḥ śaktiśaṃbhvitthaṃ pañca syurjāgradādayaḥ // 305
AbhT_10.306a/. saptabhede tu mantrākhye svaṃ mantreśā maheśvarāḥ /
AbhT_10.306b/. śaktiḥ śaṃbhuśca pañcoktā avasthā jāgradādayaḥ // 306
AbhT_10.307a/. svarūpaṃ mantramāheśī śaktirmantramaheśvaraḥ /
AbhT_10.307b/. śaktiḥ śaṃbhurimāḥ pañca mantreśe pañcabhedake // 307
AbhT_10.308a/. svaṃ kriyā jñānamicchā ca śaṃbhuratra ca pañcamī /
AbhT_10.308b/. maheśabhede trividhe jāgradādi nirūpitam // 308
AbhT_10.309a/. vyāpārādādhipatyācca taddhānyā prerakatvataḥ /
AbhT_10.309b/. icchānivṛtteḥ svasthatvācchiva eko@pi pañcadhā // 309
AbhT_10.310a/. ityeṣa darśito@smābhistattvādhvā vistarādatha /



:C11 atha śrītantrāloke ekādaśamāhnikam

AbhT_11.1b/. kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ // 1b
AbhT_11.2a/. yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
AbhT_11.2b/. anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate // 2
AbhT_11.3a/. tathā teṣvapi tattveṣu svavarge@nugamātmakam /
AbhT_11.3b/. vyāvṛttaṃ paravargācca kaleti śivaśāsane // 3
AbhT_11.4a/. kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
AbhT_11.4b/. tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā // 4
AbhT_11.5a/. atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
AbhT_11.5b/. anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat // 5
AbhT_11.6a/. anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /
AbhT_11.6b/. śivena kalpito vargaḥ kaleti samayāśrayaḥ // 6
AbhT_11.7a/. kṛtaśca devadevena samayo@paramārthatām /
AbhT_11.7b/. na gacchatīti nāsatyo na cānyasamayodayaḥ // 7
AbhT_11.8a/. nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare /
AbhT_11.8b/. vidyā niśānte śāntā ca śaktyante@ṇḍamidaṃ catuḥ // 8
AbhT_11.9a/. śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
AbhT_11.9b/. nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā // 9
AbhT_11.10a/. yujyate sarvatodikkaṃ svātantryollāsadhāmani /
AbhT_11.10b/. svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam // 10
AbhT_11.11a/. upadeśatadāveśaparamārthatvasiddhaye /
AbhT_11.11b/. bodhyatāmānayandevaḥ sphuṭameva vibhāvyate // 11
AbhT_11.12a/. yato@taḥ śivatattve@pi kalāsaṃgatirucyate /
AbhT_11.12b/. aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam // 12
AbhT_11.13a/. prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
AbhT_11.13b/. yadyapi prāk śivākhye@pi tattve bhuvanapaddhatiḥ // 13
AbhT_11.14a/. uktā tathāpyapratighe nāsminnāvṛtisaṃbhavaḥ /
AbhT_11.14b/. nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ // 14
AbhT_11.15a/. api cāpratighatve@pi kathamaṇḍasya saṃbhavaḥ /
AbhT_11.15b/. atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam // 15
AbhT_11.16a/. pratyakṣamidamābhāti tato@nyannāsti kiṃcana /
AbhT_11.16b/. meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ // 16
AbhT_11.17a/. kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
AbhT_11.17b/. triṃśattattvaṃ vibhedātma tadabhedo niśā matā // 17
AbhT_11.18a/. kāryatvakaraṇatvādivibhāgagalane sati /
AbhT_11.18b/. vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ // 18
AbhT_11.19a/. śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
AbhT_11.19b/. pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat // 19
AbhT_11.20a/. pañcamantratanau tena sadyojātādi bhaṇyate /
AbhT_11.20b/. īśānāntaṃ tatra tatra dharādigaganāntakam // 20
AbhT_11.21a/. śivatattvamataḥ śūnyātiśūnyaṃ syādanāśri[vṛ]tam /
AbhT_11.21b/. yattu sarvāvibhāgātma svatantraṃ bodhasundaram // 21
AbhT_11.22a/. saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
AbhT_11.22b/. tasyāpyuktanayādvedyabhāve@tra parikalpite // 22
AbhT_11.23a/. yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
AbhT_11.23b/. na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ // 23
AbhT_11.24a/. yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
AbhT_11.24b/. tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate // 24
AbhT_11.25a/. tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
AbhT_11.25b/. cidānandasvatantraikarūpaṃ taditi deśane // 25
AbhT_11.26a/. saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā /
AbhT_11.26b/. taccāpi klṛptavedyatvaṃ yatra bhāti sa cinmayaḥ // 26
AbhT_11.27a/. aṣṭātriṃśattamaḥ so@pi bhāvanāyopadiśyate /
AbhT_11.27b/. yadi nāma tataḥ saptatriṃśa eva punarbhavet // 27
AbhT_11.28a/. avibhāgasvatantratvacinmayatvādidharmatā /
AbhT_11.28b/. samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ // 28
AbhT_11.29a/. dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ /
AbhT_11.29b/. gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu // 29
AbhT_11.30a/. iti sthite naye śaktitattvānte@pyasti saukṣmyabhāk /
AbhT_11.30b/. sparśaḥ ko@pi sadā yasmai yoginaḥ spṛhayālavaḥ // 30
AbhT_11.31a/. tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
AbhT_11.31b/. yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām // 31
AbhT_11.32a/. ato vindurato nādo rūpamasmādato rasaḥ /
AbhT_11.32b/. ityuktaṃ kṣobhakatvena spande sparśastu no tathā // 32
AbhT_11.33a/. mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
AbhT_11.33b/. dhārikāpyāyinī boddhrī pavitrī cāvakāśadā // 33
AbhT_11.34a/. ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
AbhT_11.34b/. pañcatattvavidhiḥ proktastritattvamadhunocyate // 34
AbhT_11.35a/. vijñānākalaparyantamātmā vidyeśvarāntakam /
AbhT_11.35b/. śeṣe śivastritattve syādekatattve śivaḥ param // 35
AbhT_11.36a/. imau bhedāvubhau tattvabhedamātrakṛtāviti /
AbhT_11.36b/. tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ // 36
AbhT_11.37a/. prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau /
AbhT_11.37b/. śivaśca navatattve@pi vidhau tattvādhvarūpatā // 37
AbhT_11.38a/. evamaṣṭādaśākhye@pi vidhau nyāyaṃ vadetsudhīḥ /
AbhT_11.38b/. yatra yatra hi bhogecchā tatprādhānyopayogataḥ // 38
AbhT_11.39a/. anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
AbhT_11.39b/. tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet // 39
AbhT_11.40a/. tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
AbhT_11.40b/. ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati // 40
AbhT_11.41a/. śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
AbhT_11.41b/. bhedaṃ visphārya visphārya śaktyā svacchandarūpayā // 41
AbhT_11.42a/. svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ /
AbhT_11.42b/. itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ // 42
AbhT_11.43a/. meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
AbhT_11.43b/. adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate // 43
AbhT_11.44a/. yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
AbhT_11.44b/. padaṃ hyavagamātmatvasamāveśāttaducyate // 44
AbhT_11.45a/. tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
AbhT_11.45b/. guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ // 45
AbhT_11.46a/. tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
AbhT_11.46b/. pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu // 46
AbhT_11.47a/. mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
AbhT_11.47b/. abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param // 47
AbhT_11.48a/. audāsīnyaparityāge prakṣobhānavarohaṇe /
AbhT_11.48b/. varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā // 48
AbhT_11.49a/. sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ /
AbhT_11.49b/. tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ // 49
AbhT_11.50a/. kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
AbhT_11.50b/. tatra śaktiparispandastāvān prāk ca nirūpitaḥ // 50
AbhT_11.51a/. saṃkalayyocyate sarvamadhunā sukhasaṃvide /
AbhT_11.51b/. padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
AbhT_11.51c/. tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā // 51
AbhT_11.52a/. munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
AbhT_11.52b/. agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā // 52
AbhT_11.53a/. ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
AbhT_11.53b/. abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ // 53
AbhT_11.54a/. so@yaṃ samasta evādhvā bhairavābhedavṛttimān /
AbhT_11.54b/. tatsvātantryātsvatantratvamaśnuvāno@vabhāsate // 54
AbhT_11.55a/. tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
AbhT_11.55b/. tathāhi cidvimarśena grastā vācyadaśā yadā // 55
AbhT_11.56a/. śivajñānakriyāyattamananatrāṇatatparā /
AbhT_11.56b/. aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt // 56
AbhT_11.57a/. cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
AbhT_11.57b/. pramāṇarūpatāmetya prayātyadhvā padātmatām // 57
AbhT_11.58a/. tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
AbhT_11.58b/. saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat // 58
AbhT_11.59a/. vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam /
AbhT_11.59b/. ataḥ pramāṇatārūpaṃ padamasmadgururjagau // 59
AbhT_11.60a/. pramāṇarūpatāveśamaparityajya meyatām // 60
AbhT_11.61a/. gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
AbhT_11.61b/. śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini // 61
AbhT_11.62a/. tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
AbhT_11.62b/. prameyamānamātṝṇāṃ yadrūpamupari sthitam // 62
AbhT_11.63a/. pramātmātra sthito@dhvāyaṃ varṇātmā dṛśyatāṃ kila /
AbhT_11.63b/. ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ // 63
AbhT_11.64a/. sarvābhidhānasāmarthyādaniyantritaśaktayaḥ /
AbhT_11.64b/. sṛṣṭāḥ svātmasahotthe@rthe dharāparyantabhāgini // 64
AbhT_11.65a/. āmṛśantaḥ svacidbhūmau tāvato@rthānabhedataḥ /
AbhT_11.65b/. varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam // 65
AbhT_11.66a/. bālāstiryakpramātāro ye@pyasaṃketabhāginaḥ /
AbhT_11.66b/. te@pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam // 66
AbhT_11.67a/. bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
AbhT_11.67b/. asyā cākṛtrimānantavarṇasaṃvidi rūḍhatām // 67
AbhT_11.68a/. saṃketā yānti cette@pi yāntyasaṃketavṛttitām /
AbhT_11.68b/. anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ // 68
AbhT_11.69a/. aviśrāntatayā kuryuranavasthāṃ duruttarām /
AbhT_11.69b/. bālo vyutpādyate yena tatra saṃketamārgaṇāt // 69
AbhT_11.70a/. aṅgulyādeśane@pyasya nāvikalpā tathā matiḥ /
AbhT_11.70b/. vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ // 70
AbhT_11.71a/. tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
AbhT_11.71b/. saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate // 71
AbhT_11.72a/. yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
AbhT_11.72b/. ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ // 72
AbhT_11.73a/. saṃketanirapekṣāste prameti parigṛhyatām /
AbhT_11.73b/. tathā hi paravākyeṣu śruteṣvāvriyate nijā // 73
AbhT_11.74a/. pramā yasya jaḍo@sau no tatrārthe@bhyeti mātṛtām /
AbhT_11.74b/. śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk // 74
AbhT_11.75a/. svātantryalābhataḥ svākyapramālābhe tu boddhṛtā /
AbhT_11.75b/. yasya hi svapramābodho vipakṣodbhedanigrahāt // 75
AbhT_11.76a/. vākyādivarṇapuñje sve sa pramātā vaśībhavet /
AbhT_11.76b/. yathā yathā cākṛtakaṃ tadrūpamatiricyate // 76
AbhT_11.77a/. tathā tathā camatkāratāratamyaṃ vibhāvyate /
AbhT_11.77b/. ādyāmāyīyavarṇāntarnimagne cottarottare // 77
AbhT_11.78a/. sakete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
AbhT_11.78b/. ādyodrekamahattve@pi pratibhātmani niṣṭhitāḥ // 78
AbhT_11.79a/. dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
AbhT_11.79b/. yāvaddhāmani saṃketanikārakalanojjhite // 79
AbhT_11.80a/. viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
AbhT_11.80b/. ata eva hi vāksiddhau varṇānāṃ samupāsyatā // 80
AbhT_11.81a/. sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
AbhT_11.81b/. taduktaṃ varadena śrīsiddhayogīśvarīmate // 81
AbhT_11.82a/. tena guptena guptāste śeṣā varṇāstviti sphuṭam /
AbhT_11.82b/. evaṃ māmātṛmānatvameyatvairyo@vabhāsate // 82
AbhT_11.83a/. ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so@dhvādhigacchati /
AbhT_11.83b/. ekena vapuṣā śuddhau tatraivānyaprakāratām // 83
AbhT_11.84a/. antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
AbhT_11.84b/. anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet // 84
AbhT_11.85a/. tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
AbhT_11.85b/. śodhanaṃ bahudhā tattadbhogaprāptyekatānatā // 85
AbhT_11.86a/. tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
AbhT_11.86b/. tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt // 86
AbhT_11.87a/. ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
AbhT_11.87b/. siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate // 87
AbhT_11.88a/. anuttaratrikānāmakramamantrāstu ye kila /
AbhT_11.88b/. te sarve sarvadāḥ kintu kasyācit kvāpi mukhyatā // 88
AbhT_11.89a/. ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
AbhT_11.89b/. parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ // 89
AbhT_11.90a/. śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
AbhT_11.90b/. devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca // 90
AbhT_11.91a/. kiṃ vātibahunā dvāravāstvādhāragurukrame /
AbhT_11.91b/. lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam // 91
AbhT_11.92a/. yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
AbhT_11.92b/. sā svātantryācchivābhede yuktetyuktaṃ ca śāsane // 92
AbhT_11.93a/. sarvametadvibhātyeva parameśitari dhruve /
AbhT_11.93b/. pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // 93
AbhT_11.94a/. cidvyomnyeva śive tattaddehādimatirīdṛśī /
AbhT_11.94b/. bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat // 94
AbhT_11.95a/. yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
AbhT_11.95b/. dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ // 95
AbhT_11.96a/. svapne@pi pratibhāmātrasāmānyaprathanābalāt /
AbhT_11.96b/. viśeṣāḥ pratibhāsante na bhāvyante@pi te yathā // 96
AbhT_11.97a/. śālagrāmopalāḥ keciccitrākṛtibhṛto yathā /
AbhT_11.97b/. tathā māyādibhūmyantalekhācitrahṛdaścitaḥ // 97
AbhT_11.98a/. nagarārṇavaśailādyāstadicchānuvidhāyinaḥ /
AbhT_11.98b/. na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ // 98
AbhT_11.99a/. niyateścirarūḍhāyāḥ samucchedātpravartanāt /
AbhT_11.99b/. arūḍhāyāḥ svatantro@yaṃ sthitaścidvyomabhairavaḥ // 99
AbhT_11.100a/. ekacinmātrasaṃpūrṇabhairavābhedabhāgini /
AbhT_11.100b/. evamasmītyanāmarśo bhedako bhāvamaṇḍale // 100
AbhT_11.101a/. sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
AbhT_11.101b/. svasaṃvidaḥ svasiddhāyāstathā sarvatra buddhyatām // 101
AbhT_11.102a/. cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
AbhT_11.102b/. ahameva sthito bhūtabhāvatattvapurairiti // 102
AbhT_11.103a/. evaṃ jāto mṛto@smīti janmamṛtyuvicitratāḥ /
AbhT_11.103b/. ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ // 103
AbhT_11.104a/. parehasaṃvidāmātraṃ paralokehalokate /
AbhT_11.104b/. vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana // 104
AbhT_11.105a/. abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
AbhT_11.105b/. tadavekṣyata tanmadhyāt kenaiko@pi dharādharaḥ // 105
AbhT_11.106a/. bhūtatanmātravargāderādhārādheyatākrame /
AbhT_11.106b/. ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // 106
AbhT_11.107a/. tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
AbhT_11.107b/. tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ // 107
AbhT_11.108a/. sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
AbhT_11.108b/. svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām // 108
AbhT_11.109a/. asyā ghanāhamityādirūḍhireva dharāditā /
AbhT_11.109b/. yāvadante cidasmīti nirvṛttā bhairavātmatā // 109
AbhT_11.110a/. maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
AbhT_11.110b/. paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit // 110
AbhT_11.111a/. deśe kāle@tra vā sṛṣṭirityetadasamañjasam /
AbhT_11.111b/. cidātmanā hi devena sṛṣṭirdikkālayorapi // 111
AbhT_11.112a/. jāgarābhimate sārdhahastatritayagocare /
AbhT_11.112b/. prahare ca pṛthak svapnāścitradikkālamāninaḥ // 112
AbhT_11.113a/. ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
AbhT_11.113b/. kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ // 113
AbhT_11.114a/. tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
AbhT_11.114b/. te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ // 114
AbhT_11.115a/. tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
AbhT_11.115b/. sphuṭīkartuṃ svatantratvādīśaḥ so@smatprabhuḥ śivaḥ // 115
AbhT_11.116a/. taditthaṃ parameśāno viśvarūpaḥ pragīyate /
AbhT_11.116b/. na tu bhinnasya kasyāpi dharāderupapannatā // 116
AbhT_11.117a/. uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
AbhT_11.117b/. bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata // 117
AbhT_11.118a/. taditthameṣa nirṇītaḥ kalādervistaro@dhvanaḥ // 118

:C12 atha śrītantrāloke dvādaśamāhnikam

AbhT_12.1b/. athādhvano@sya prakṛta upayogaḥ prakāśyate // 1b
AbhT_12.2a/. itthamadhvā samasto@yaṃ yathā saṃvidi saṃsthitaḥ /
AbhT_12.2b/. taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho // 2
AbhT_12.3a/. bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
AbhT_12.3b/. tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt // 3
AbhT_12.4a/. āsaṃvittattvamābāhyaṃ yo@yamadhvā vyavasthitaḥ /
AbhT_12.4b/. tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet // 4
AbhT_12.5a/. sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
AbhT_12.5b/. nahyavaccheditāṃ kvāpi svapne@pi viṣahāmahe // 5
AbhT_12.6a/. evaṃ viśvādhvasaṃpūrṇaṃ kālavyāpāracitritam /
AbhT_12.6b/. deśakālamayaspandasadma dehaṃ vilokayet // 6
AbhT_12.7a/. tathā vilokyamāno@sau viśvāntardevatāmayaḥ /
AbhT_12.7b/. dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate // 7
AbhT_12.8a/. itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
AbhT_12.8b/. yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet // 8
AbhT_12.9a/. tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
AbhT_12.9b/. tathā saṃpūrṇarūpatvānusaṃdhirdhyānamucyate // 9
AbhT_12.10a/. saṃpūrṇatvānusaṃdhānamakampaṃ dārḍhyamānayan /
AbhT_12.10b/. tathāntarjalpayogena vimṛśañjapabhājanam // 10
AbhT_12.11a/. tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam /
AbhT_12.11b/. kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ // 11
AbhT_12.12a/. tathaivaṃkurvataḥ sarvaṃ samabhāvena paśyataḥ /
AbhT_12.12b/. niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam // 12
AbhT_12.13a/. tathārcanajapadhyānahomavratavidhikramāt /
AbhT_12.13b/. paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā // 13
AbhT_12.14a/. atra pūjājapādyeṣu bahirantardvayasthitau /
AbhT_12.14b/. dravyaughe na vidhiḥ ko@pi na kāpi pratiṣiddhatā // 14
AbhT_12.15a/. kalpanāśuddhisaṃdhyādernopayogo@tra kaścana /
AbhT_12.15b/. uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati // 15
AbhT_12.16a/. avidhijño vidhijñaścetyevamādi suvistaram /
AbhT_12.16b/. yadā yathā yena yatra svā samvittiḥ prasīdati // 16
AbhT_12.17a/. tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
AbhT_12.17b/. laukikālaukikaṃ sarvaṃ tenātra viniyojayet // 17
AbhT_12.18a/. niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
AbhT_12.18b/. yathā yenābhyupāyena kramādakramato@pi vā // 18
AbhT_12.19a/. vicikitsā galatyantastathāsau yatnavānbhavet /
AbhT_12.19b/. dhīkarmākṣagatā devīrniṣiddhaireva tarpayet // 19
AbhT_12.20a/. vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
AbhT_12.20b/. tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ // 20
AbhT_12.21a/. saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
AbhT_12.21b/. mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam // 21
AbhT_12.22a/. yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
AbhT_12.22b/. saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam // 22
AbhT_12.23a/. na śaṅketa tathā śaṅkā vilīyetāvahelayā /
AbhT_12.23b/. śrīsarvācāravīrālīniśācarakramādiṣu // 23
AbhT_12.24a/. śāstreṣu vitataṃ caitattatra tatrocyate yataḥ /
AbhT_12.24b/. śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam // 24
AbhT_12.25a/. uvācotpaladevaśca śrīmānasmadgurorguruḥ /
AbhT_12.25b/. sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti // 25
AbhT_12.26a/. anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ /

:C13 atha śrītantrāloke trayodaśamāhnikam

AbhT_13.1b/. athādhikṛtibhāhanaṃ ka iha vā kathaṃ vetyalaṃ vivecayitumucyate vividhaśaktipātakramaḥ // 1b
AbhT_13.2a/. tatra kecidiha prāhuḥ śaktipāta imaṃ vidhim /
AbhT_13.2b/. taṃ pradarśya nirākṛtya svamataṃ darśayiṣyate // 2
AbhT_13.3a/. tatredaṃ dṛśyamānaṃ satsukhaduḥkhavimohabhāk /
AbhT_13.3b/. viṣamaṃ sattathābhūtaṃ samaṃ hetuṃ prakalpayet // 3
AbhT_13.4a/. so@vyaktaṃ tacca sattvādinānārūpamacetanam /
AbhT_13.4b/. ghaṭādivatkāryamiti hetureko@sya sā niśā // 4
AbhT_13.5a/. sā jaḍā kāryatādrūpyātkāryaṃ cāsyāṃ sadeva hi /
AbhT_13.5b/. kalādidharaṇīprāntaṃ jāḍyātsā sūtaye@kṣamā // 5
AbhT_13.6a/. teneśaḥ kṣobhayedenāṃ kṣobho@syāḥ sūtiyogyatā /
AbhT_13.6b/. puṃsaḥ prati ca sā bhogyaṃ sūte@nādīn pṛthagvidhān // 6
AbhT_13.7a/. puṃsaśca nirviśeṣatve muktāṇūn prati kiṃ na tat /
AbhT_13.7b/. nimittaṃ karmasaṃskāraḥ sa ca teṣu na vidyate // 7
AbhT_13.8a/. iti cetkarmasaṃskārābhāvasteṣāṃ kutaḥ kila /
AbhT_13.8b/. na bhogādanyakarmāṃśaprasaṅgo hi duratyayaḥ // 8
AbhT_13.9a/. yugapatkarmaṇāṃ bhogo naca yuktaḥ krameṇa hi /
AbhT_13.9b/. phaledyatkarma tatkasmātsvaṃ rūpaṃ saṃtyajetkvacit // 9
AbhT_13.10a/. jñānātkarmakṣayaścettatkuta īśvaracoditāt /
AbhT_13.10b/. dharmādyadi kutaḥ so@pi karmataścettaducyatām // 10
AbhT_13.11a/. nahi karmāsti tādṛkṣaṃ yena jñānaṃ pravartate /
AbhT_13.11b/. karmajatve ca tajjñānaṃ phalarāśau pateddhruvam // 11
AbhT_13.12a/. anyakarmaphalaṃ prācyaṃ karmarāśiṃ ca kiṃ dahet /
AbhT_13.12b/. īśasya dveṣarāgādiśūnyasyāpi kathaṃ kvacit // 12
AbhT_13.13a/. tathābhisaṃdhirnānyatra bhedahetorabhāvataḥ /
AbhT_13.13b/. nanvitthaṃ pradahejjñānaṃ karmajālāni karma hi // 13
AbhT_13.14a/. ajñānasahakārīdaṃ sūte svargādikaṃ phalam /
AbhT_13.14b/. ajñānaṃ jñānato naśyedanyakarmaphalādapi // 14
AbhT_13.15a/. upavāsādikaṃ cānyadduṣṭakarmaphalaṃ bhavet /
AbhT_13.15b/. niṣphalīkurute duṣṭaṃ karmetyaṅgīkṛtaṃ kila // 15
AbhT_13.16a/. ajñānamiti yatproktaṃ jñānābhāvaḥ sa cetsa kim /
AbhT_13.16b/. prāgabhāvo@thavā dhvaṃsa ādye kiṃ sarvasaṃvidām // 16
AbhT_13.17a/. kasyāpi vātha jñānasya prācyaḥ pakṣastvasaṃbhavī /
AbhT_13.17b/. na kiṃcidyasya vijñānamudapādi tathāvidhaḥ // 17
AbhT_13.18a/. nāṇurasti bhave hyasminnanādau ko@nvayaṃ kramaḥ /
AbhT_13.18b/. bhāvinaḥ prāgabhāvaśca jñānasyeti sthite sati // 18
AbhT_13.19a/. muktāṇorapi so@styeva janmataḥ prāgasau naca /
AbhT_13.19b/. jñānaṃ bhāvi vimukte@sminniti ceccarcyatāmidam // 19
AbhT_13.20a/. kasmājjñānaṃ na bhāvyatra nanu dehādyajanmataḥ /
AbhT_13.20b/. tatkasmātkarmaṇaḥ kṣaiṇyāttatkuto@jñānahānitaḥ // 20
AbhT_13.21a/. ajñānasya kathaṃ hāniḥ prāgabhāve hi saṃvidaḥ /
AbhT_13.21b/. ajñānaṃ prāgabhāvo@sau na bhāvyutpattyasaṃbhavāt // 21
AbhT_13.22a/. kasmānna bhāvi tajjñānaṃ nanu dehādyajanmataḥ /
AbhT_13.22b/. ityeṣa sarvapakṣaghno niśitaścakrakabhramaḥ // 22
AbhT_13.23a/. atha pradhvaṃsa evedamajñānaṃ tatsadā sthitam /
AbhT_13.23b/. muktāṇuṣviti teṣvastu māyākāryavijṛmbhitam // 23
AbhT_13.24a/. athājñānaṃ nahyabhāvo mithyājñānaṃ tu tanmatam /
AbhT_13.24b/. tadeva karmaṇāṃ svasminkartavye sahakāraṇam // 24
AbhT_13.25a/. vaktavyaṃ tarhi kiṃ karma yadā sūte svakaṃ phalam /
AbhT_13.25b/. tadaiva mithyājñānena satā hetutvamāpyate // 25
AbhT_13.26a/. atha yasminkṣaṇe karma kṛtaṃ tatra svarūpasat /
AbhT_13.26b/. mithyājñānaṃ yadi tatastādṛśātkamarṇaḥ phalam // 26
AbhT_13.27a/. prākpakṣe pralaye vṛtte prācyasṛṣṭipravartane /
AbhT_13.27b/. dehādyabhāvānno mithyājñānasya kvāpi saṃbhavaḥ // 27
AbhT_13.28a/. uttarasminpunaḥ pakṣe yadā yadyena yatra vā /
AbhT_13.28b/. kriyate karma tatsarvamajñānasacivaṃ tadā // 28
AbhT_13.29a/. avaśyamiti kasyāpi na karmaprakṣayo bhavet /
AbhT_13.29b/. yadyapi jñānavānbhūtvā vidhatte karma kiṃcana // 29
AbhT_13.30a/. viphalaṃ syāttu tatpūrvakarmarāśau tu kā gatiḥ /
AbhT_13.30b/. atha pralayakāle @pi citsvabhāvatvayogataḥ // 30
AbhT_13.31a/. aṇūnā saṃbhavatyeva jñānaṃ mithyeti tatkutaḥ /
AbhT_13.31b/. svabhāvāditi cenmukte śive vā kiṃ tathā nahi // 31
AbhT_13.32a/. yaccādarśanamākhyātaṃ nimittaṃ pariṇāmini /
AbhT_13.32b/. pradhāne taddhi saṃkīrṇavaivittayobhayayogataḥ // 32
AbhT_13.33a/. darśanāya pumarthaikayogyatāsacivaṃ dhiyaḥ /
AbhT_13.33b/. ārabhya sate dharaṇīparyantaṃ tatra yaccitaḥ // 33
AbhT_13.34a/. buddhivṛttyaviśiṣṭatvaṃ puṃsprayāśarprasādataḥ /
AbhT_13.34b/. prakāśanāddhiyo@rthena saha bhogaḥ sa bhaṇyate // 34
AbhT_13.35a/. buddhirevāsmi vikṛtidharmikānyastu ko@pyasau /
AbhT_13.35b/. madvilakṣaṇa ekātmetyevaṃ vaivi yasaṃvidi // 35
AbhT_13.36a/. pumarthasya kṛtatvena sahakāriviyogataḥ /
AbhT_13.36b/. taṃ pumāṃsaṃ prati naiva sūte kiṃtvanyameva hi // 36
AbhT_13.37a/. atra puṃso@tha mūlasya dharmo@darśanatā dvayoḥ /
AbhT_13.37b/. athaveti vikalpo@yamāstāmetattu bhaṇyatām // 37
AbhT_13.38a/. bhogo vivekaparyanta iti yattatra ko@vadhiḥ /
AbhT_13.38b/. vivekalābhe nikhilasūtidṛgyadi sāpi kim // 38
AbhT_13.39a/. sāmānyena viśeṣairvā prācye syādekajanmataḥ /
AbhT_13.39b/. uttare na kadācitsyādbhāvikālasya yogataḥ // 39
AbhT_13.40a/. kaiścideva viśeṣaiścetsarveṣāṃ yugapadbhavet /
AbhT_13.40b/. viveko@nādisaṃyogātkā hyanyonyaṃ vicitratā // 40
AbhT_13.41a/. tasmātsāṃkhyadṛśāpīdamajñānaṃ naiva yujyate /
AbhT_13.41b/. ajñānena vinā bandhamokṣau naiva vyavasthayā // 41
AbhT_13.42a/. yujyete tacca kathitayuktibhirnopapadyate /
AbhT_13.42b/. bhāyākarmāṇudevecchāsadbhāve@pi sthite tataḥ // 42
AbhT_13.43a/. na bandhamokṣayoryogo bhedahetorasaṃbhavāt /
AbhT_13.43b/. tasmādajñānaśabdena jñatvakartṛtvadharmaṇām // 43
AbhT_13.44a/. cidaṇūnāmāvaraṇaṃ kiṃcidvācyaṃ vipaścitā /
AbhT_13.44b/. āvāraṇātmanā siddhaṃ tatsvarūpādabhedavat // 44
AbhT_13.45a/. bhede pramāṇābhāvācca tadekaṃ nikhilātmasu /
AbhT_13.45b/. tacca kasmātprasūtaṃ syānmāyātaścetkathaṃ nu sā // 45
AbhT_13.46a/. kvacideva suvītaitanna tu muktātmanītyayam /
AbhT_13.46b/. prācyaḥ paryanuyogaḥ syānnimittaṃ cenna labhyate // 46
AbhT_13.47a/. utpattyabhāvatastena nityaṃ naca vinaśyati /
AbhT_13.47b/. tata evaikatāyāṃ cānyātmasādhāraṇatvataḥ // 47
AbhT_13.48a/. na vāvastvarthakāritvānna cittatsaṃvṛtitvataḥ /
AbhT_13.48b/. na caitenātmanāṃ yogo hetumāṃstadasaṃbhavāt // 48
AbhT_13.49a/. tenaikaṃ vastu sannityaṃ nityasaṃbaddhamātmabhiḥ /
AbhT_13.49b/. jaḍaṃ malaṃ tadajñānaṃ saṃsārāṅkurakāraṇam // 49
AbhT_13.50a/. tasya roddhrī yadā śaktirudāste śivaraśmibhiḥ /
AbhT_13.50b/. tadāṇuḥ spṛśyate spṛṣṭaḥ svake jñānakriye sphuṭe // 50
AbhT_13.51a/. samāviśedayaṃ sūryakānto@rkeṇeva coditaḥ /
AbhT_13.51b/. roddhryāśca śaktermādhyasthyatāratamyavaśakramāat // 51
AbhT_13.52a/. vicitratvamataḥ prāhurabhivyaktau svasaṃvidaḥ /
AbhT_13.52b/. sa eṣa śaktipātākhyaḥ śāstreṣu paribhāṣyate // 52
AbhT_13.53a/. atrocyate malastāvaditthameṣa na yujyate /
AbhT_13.53b/. iti pūrvāhṇike proktaṃ punaruktau tu kiṃ phalam // 53
AbhT_13.54a/. malasya pākaḥ ko @yaṃ syānnāśaśceditarātmanām /
AbhT_13.54b/. sa eko mala ityukternairmalyamanuṣajyate // 54
AbhT_13.55a/. atha pratyātmaniyato@nādiśca prāgabhāvavat /
AbhT_13.55b/. malo naśyettathāpyeṣa nāśo yadi sahetukaḥ // 55
AbhT_13.56a/. hetuḥ karmeśvarecchā vā karma tāvanna tādṛśam /
AbhT_13.56b/. īśvarecchā svatantrā ca kvacideva tathaiva kim // 56
AbhT_13.57a/. ahetuko@sya nāśaścetprāgevaiṣa vinaśyatu /
AbhT_13.57b/. kṣaṇāntaraṃ sadṛk sūte iti cetsthirataiva sā // 57
AbhT_13.58a/. na ca nityasya bhāvasya hetvanāyattajanmanaḥ /
AbhT_13.58b/. nāśo dṛṣṭaḥ prāgabhāvastvavastviti tathāstu saḥ // 58
AbhT_13.59a/. athāsya pāko nāmaiṣa svaśaktipratibaddhatā /
AbhT_13.59b/. sarvānprati tathaiṣa syādruddhaśaktirviṣāgnivat // 59
AbhT_13.60a/. punarudbhūtaśaktau ca svakāryaṃ syādviṣāgnivat /
AbhT_13.60b/. muktā api na muktāḥ syuḥ śaktiṃ cāsya na manmahe // 60
AbhT_13.61a/. roddhrīti cetkasya nṛṇāṃ jñatvakartṛtvayoryadi /
AbhT_13.61b/. sadbhāvamātrādroddhṛtve śivamuktāṇvasaṃbhavaḥ // 61
AbhT_13.62a/. saṃnidhānātiriktaṃ ca na kiṃcitkurute malaḥ /
AbhT_13.62b/. ātmanā pariṇāmitvādanityatvaprasaṅgataḥ // 62
AbhT_13.63a/. jñatvakartṛtvamātraṃ ca pudgalā na tadāśrayāḥ /
AbhT_13.63b/. taccedāvāritaṃ hanta rūpanāśaḥ prasajyate // 63
AbhT_13.64a/. āvāraṇaṃ cādṛśyatvaṃ na ca tadvastuno@nyatām /
AbhT_13.64b/. karoti ghaṭavajjñānaṃ nāvarītuṃ ca śakyate // 64
AbhT_13.65a/. jñānenāvaraṇīyena tadevāvaraṇaṃ katham /
AbhT_13.65b/. na jñāyate tathā ca syādāvṛtirnāmamātrataḥ // 65
AbhT_13.66a/. roddhryāśca śakteḥ kastasya pratibandhaka īśvaraḥ /
AbhT_13.66b/. yadyapekṣāvirahitastatra prāgdattamuttaram // 66
AbhT_13.67a/. karmasāmyamapekṣyātha tasyecchā saṃpravartate /
AbhT_13.67b/. tasyāpi rūpaṃ vaktavyaṃ samatā karmaṇāṃ hi kā // 67
AbhT_13.68a/. bhogaparyāyamāhātmyātkāle kvāpi phalaṃ prati /
AbhT_13.68b/. virodhātkarmaṇī ruddhe tiṣṭhataḥ sāmyamīdṛśam // 68
AbhT_13.69a/. taṃ ca kālāṃśakaṃ devaḥ sarvajño vīkṣya taṃ malam /
AbhT_13.69b/. runddhe lakṣyaḥ sa kālaśca sukhaduḥkhādivarjanaiḥ // 69
AbhT_13.70a/. naitatkramikasaṃśuddhavyāmiśrākārakarmabhiḥ /
AbhT_13.70b/. tathaiva deye svaphale keyamanyonyaroddhṛtā // 70
AbhT_13.71a/. rodhe tayośca jātyāyurapi na syādataḥ patet /
AbhT_13.71b/. deho bhogadayoreva nirodha iti cennanu // 71
AbhT_13.72a/. jātyāyuṣpradakarmāṃśasaṃnidhau yadi śaṃkaraḥ /
AbhT_13.72b/. malaṃ runddhe bhogadātuḥ karmaṇaḥ kiṃ bibheti saḥ // 72
AbhT_13.73a/. śataśo@pi hlādatāpaśūnyāṃ saṃcinvate daśām /
AbhT_13.73b/. na ca bhaktirasāveśamiti bhūmnā vilokitam // 73
AbhT_13.74a/. athāpi kālamāhātmyamapekṣya parameśvaraḥ /
AbhT_13.74b/. tathā karoti vaktavyaṃ kālo@sau kīdṛśastviti // 74
AbhT_13.75a/. kiṃ cānādirayaṃ bhogaḥ karmānādi sapudgalam /
AbhT_13.75b/. tataśca bhogaparyāyakālaḥ sarvasya niḥsamaḥ // 75
AbhT_13.76a/. ādimattve hi kasyāpi vargādasmādbhavediyam /
AbhT_13.76b/. vaicitrī bhuktametena kalpametena tu dvayam // 76
AbhT_13.77a/. iyato bhogaparyāyātsyātsāmyaṃ karmaṇāmiti /
AbhT_13.77b/. anena nayabījena manye vaicitryakāraṇam // 77
AbhT_13.78a/. jagataḥ karma yatklaptaṃ tattathā nāvakalpate /
AbhT_13.78b/. anādimalasaṃcchannā aṇavo dṛkkriyātmanā // 78
AbhT_13.79a/. sarve tulyāḥ kathaṃ citrāṃ śritāḥ karmaparamparām /
AbhT_13.79b/. bhogalolikayā cetsā vicitreti kuto nanu // 79
AbhT_13.80a/. anādi karmasaṃskāravaicitryāditi cetpunaḥ /
AbhT_13.80b/. vācyaṃ tadeva vaicitryaṃ kuto niyatirāgayoḥ // 80
AbhT_13.81a/. mahimā cedayaṃ tau kiṃ nāsamañjasyabhāginau /
AbhT_13.81b/. īśvarecchānapekṣā tu bhedaheturna kalpate // 81
AbhT_13.82a/. athānāditvamātreṇa yuktihīnena sādhyate /
AbhT_13.82b/. vyavastheyamalaṃ tarhi malenāstu vṛthāmunā // 82
AbhT_13.83a/. tathāhi karma tāvanno yāvanmāyā na pudgale /
AbhT_13.83b/. vyāpriyeta na cāhetustadvṛttistanmito malaḥ // 83
AbhT_13.84a/. itthaṃ ca kalpite māyākārye karmaṇi hetutām /
AbhT_13.84b/. anādi karma cedgacchetkiṃ malasyopakalpanam // 84
AbhT_13.85a/. nanu mābhūnmalastarhi citrākāreṣu karmasu /
AbhT_13.85b/. santatyāvartamāneṣu vyavasthā na prakalpate // 85
AbhT_13.86a/. ādau madhye ca citratvātkarmaṇāṃ na yathā samaḥ /
AbhT_13.86b/. ātmākāro@pi ko@pyeṣa bhāvikāle tathā bhavet // 86
AbhT_13.87a/. itthamucchinna evāyaṃ bandhamokṣādikaḥ kramaḥ /
AbhT_13.87b/. ajñānādbandhanaṃ mokṣo jñānāditi parīkṣitam // 87
AbhT_13.88a/. virodhe svaphale caite karmaṇī samaye kvacit /
AbhT_13.88b/. udāsāte yadi tataḥ karmaitatpratibudhyatām // 88
AbhT_13.89a/. śivaśaktinipātasya ko@vakāśastu tāvatā /
AbhT_13.89b/. kvāpi kāle tayoretadaudāsīnyaṃ yadā tataḥ // 89
AbhT_13.90a/. kālāntare tayostadvadvirodhasyānivṛttitaḥ /
AbhT_13.90b/. ataśca na phaletānte tābhyāṃ karmāntaraṇi ca // 90
AbhT_13.91a/. ruddhāni prāptakālatvādgatābhyāmupabhogyatām /
AbhT_13.91b/. evaṃ sadaiva vārtāyāṃ dehapāte tathaiva ca // 91
AbhT_13.92a/. jāte vimokṣa ityāstāṃ śaktipātādikalpanā /
AbhT_13.92b/. athodāsīnatatkarmadvayayogakṣaṇāntare // 92
AbhT_13.93a/. karmāntaraṃ phalaṃ sūte tatkṣaṇe@pi tathā na kim /
AbhT_13.93b/. kṣaṇāntare@tha te eva pratibandhavivarjite // 93
AbhT_13.94a/. phalataḥ pratibandhasya varjanaṃ kiṃkṛtaṃ tayoḥ /
AbhT_13.94b/. karmasāmyaṃ svarūpeṇa na ca tattāratamyabhāk // 94
AbhT_13.95a/. na śiveccheti tatkārye śaktipāte na tadbhavet /
AbhT_13.95b/. tirobhāvaśca nāmāyaṃ sa kasmādudbhavetpunaḥ // 95
AbhT_13.96a/. karmasāmyena yatkṛtyaṃ prāgevaitatkṛtaṃ kila /
AbhT_13.96b/. hetutve ceśvarecchāyā vācyaṃ pūrvavadeva tu // 96
AbhT_13.97a/. etenānye@pi ye@pekṣyā īśecchāyāṃ prakalpitāḥ /
AbhT_13.97b/. dhvastāste@pi hi nityānyahetvahetvādidūṣaṇāt // 97
AbhT_13.98a/. vairāgyaṃ bhogavairasyaṃ dharmaḥ ko@pi vivekitā /
AbhT_13.98b/. satsaṅgaḥ parameśānapūjādyabhyāsanityatā // 98
AbhT_13.99a/. āpatprāptistannirīkṣā dehe kiṃcicca lakṣaṇam /
AbhT_13.99b/. śāstrasevā bhogasaṃghapūrṇatā jñānamaiśvaram // 99
AbhT_13.100a/. ityapekṣyaṃ yadīśasya dūṣyametacca pūrvavat /
AbhT_13.100b/. vyabhicāraśca sāmastyavyastatvābhyāṃ svarūpataḥ // 100
AbhT_13.101a/. anyonyānupraveśaścānupapattiśca bhūyasī /
AbhT_13.101b/. tasmānna manmahe ko@yaṃ śaktipātavidheḥ kramaḥ // 101
AbhT_13.102a/. itthaṃ bhrāntiviṣāveśamūrcchānirmokadāyinīm /
AbhT_13.102b/. śrīśaṃbhuvadanodgīrṇāṃ vacmyāgamamahauṣadhīm // 102
AbhT_13.103a/. devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ /
AbhT_13.103b/. rūpapracchādanakrīḍāyogādaṇuranekakaḥ // 103
AbhT_13.104a/. sa svayaṃ kalpitākāravikalpātmakakarmabhiḥ /
AbhT_13.104b/. badhnātyātmānameveha svātantryāditi varṇitam // 104
AbhT_13.105a/. svātantryamahimaivāyaṃ devasya yadasau punaḥ /
AbhT_13.105b/. svaṃ rūpaṃ pariśuddhaṃ satspṛśatyapyaṇutāmayaḥ // 105
AbhT_13.106a/. na vācyaṃ tu kathaṃ nāma kasmiṃścitpuṃsyasau tathā /
AbhT_13.106b/. nahi nāma pumānkaścidyasminparyanuyujyate // 106
AbhT_13.107a/. deva eva tathāsau cet svarūpaṃ cāsya tādṛśam /
AbhT_13.107b/. tādṛkprathāsvabhāvasya svabhāve kānuyojyatā // 107
AbhT_13.108a/. āhāsmatparameṣṭhī ca śivadṛṣṭau gurūttamaḥ /
AbhT_13.108b/. pañcaprakārakṛtyoktiśivatvānnijakarmaṇe // 108
AbhT_13.109a/. pravṛttasya nimittānāmapareṣāṃ kva mārgaṇam /
AbhT_13.109b/. channasvarūpatābhāse puṃsi yadyādṛśaṃ phalam // 109
AbhT_13.110a/. tatrāṇoḥ sata evāsti svātantryaṃ karmatohi tat /
AbhT_13.110b/. īśvarasya ca yā svātmatirodhitsā nimittatām // 110
AbhT_13.111a/. sābhyeti karmamalayorato@nādivyavasthitiḥ /
AbhT_13.111b/. tirodhiḥ pūrṇarūpasyāpūrṇatvaṃ tacca pūraṇam // 111
AbhT_13.112a/. prati bhinnena bhāvena spṛhāto lolikā malaḥ /
AbhT_13.112b/. viśuddhasvaprakāśātmaśivarūpatayā vinā // 112
AbhT_13.113a/. na kiṃcidyujyate tena heturatra maheśvaraḥ /
AbhT_13.113b/. itthaṃ sṛṣṭisthitidhvaṃsatraye māyāmapekṣate // 113
AbhT_13.114a/. kṛtyai malaṃ tathā karma śivecchaiveti susthitam /
AbhT_13.114b/. yattu kasmiṃścana śivaḥ svena rūpeṇa bhāsate // 114
AbhT_13.115a/. tatrāsya nāṇuge tāvadapekṣye malakarmaṇī /
AbhT_13.115b/. aṇusvarūpatāhānau tadgataṃ hetutāṃ katham // 115
AbhT_13.116a/. vrajenmāyānapekṣatvamata evopapādayet /
AbhT_13.116b/. tena śuddhaḥ svaprakāśaḥ śiva evātra kāraṇam // 116
AbhT_13.117a/. sa ca svācchandyamātreṇa tāratamyaprakāśakaḥ /
AbhT_13.117b/. kulajātivapuṣkarmavayonuṣṭhānasaṃpadaḥ // 117
AbhT_13.118a/. anapekṣya śive bhaktiḥ śaktipāto@phalārthinām /
AbhT_13.118b/. yā phalārthitayā bhaktiḥ sā karmādyamapekṣate // 118
AbhT_13.119a/. tato@tra syātphale bhedo nāpavarge tvasau tathā /
AbhT_13.119b/. bhogāpavargadvitayābhisaṃdhāturapi sphuṭam // 119
AbhT_13.120a/. prāgbhāge@pekṣate karma citratvānnottare punaḥ /
AbhT_13.120b/. anābhāsitarūpo@pi tadābhāsitayeva yat // 120
AbhT_13.121a/. sthitvā mantrādi saṃgṛhya tyajetso@sya tirobhavaḥ /
AbhT_13.121b/. śrīsāraśāstre bhagavānvastvetatsamabhāṣata // 121
AbhT_13.122a/. dharmādharmātmakairbhāvairanekairveṣṭayetsvayam /
AbhT_13.122b/. asandehaṃ svamātmānamavīcyādiśivāntake // 122
AbhT_13.123a/. tadvacchaktisamūhena sa eva tu viveṣṭayet /
AbhT_13.123b/. svayaṃ badhnāti deveśaḥ svayaṃ caiva vimuñcati // 123
AbhT_13.124a/. svayaṃ bhoktā svayaṃ jñātā svayaṃ caivopalakṣayet /
AbhT_13.124b/. svayaṃ bhuktiśca muktiśca svayaṃ devī svayaṃ prabhuḥ // 124
AbhT_13.125a/. svayamekākṣarā caiva yathoṣmā kṛṣṇavartmanaḥ /
AbhT_13.125b/. vastūktamatra svātantryātsvātmarūpaprakāśanam // 125
AbhT_13.126a/. śrīmanniśākule@pyuktaṃ mithyābhāvitacetasaḥ /
AbhT_13.126b/. malamāyāvicāreṇa kliśyante svalpabuddhayaḥ // 126
AbhT_13.127a/. sphaṭikopalago reṇuḥ kiṃ tasya kurutāṃ priye /
AbhT_13.127b/. vyomnīva nīlaṃ hi malaṃ malaśaṃkāṃ tatastyajet // 127
AbhT_13.128a/. śrīmānvidyāguruścāha pramāṇastutidarśane /
AbhT_13.128b/. dharmādharmavyāptivināśāntarakāle śakteḥ pāto gāhanikairyaḥ pratipannaḥ // 128
AbhT_13.129a/. taṃ svecchātaḥ saṃgiramāṇāḥ stavakādyāḥ svātantryaṃ tattvayyanapekṣaṃ kathayeyuḥ /
AbhT_13.129b/. tāratamyaprakāśo yastīvramadhyamamandatāḥ // 129
AbhT_13.130a/. tā eva śaktipātasya pratyekaṃ traidhamāsthitāḥ /
AbhT_13.130b/. tīvratīvraḥ śaktipāto dehapātavaśātsvayam // 130
AbhT_13.131a/. mokṣapradastadaivānyakāle vā tāratamyataḥ /
AbhT_13.131b/. madhyatīvrātpunaḥ sarvamajñānaṃ vinivartate // 131
AbhT_13.132a/. svayameva yato vetti bandhamokṣatayātmatām /
AbhT_13.132b/. tatprātibhaṃ mahājñānaṃ śāstrācāryānapekṣi yat. // 132
AbhT_13.133a/. pratibhācandrikāśāntadhvāntaścācāryacandramāḥ /
AbhT_13.133b/. tamastāpau hanti dṛśaṃ visphāryānandanirbharām // 133
AbhT_13.134a/. sa śiṣṭaḥ karmakartṛtvācchiṣyo@nyaḥ karmabhāvataḥ /
AbhT_13.134b/. śiṣṭaḥ sarvatra ca smārtapadakālakulādiṣu // 134
AbhT_13.135a/. uktaḥ svayaṃbhūḥ śāstrārthapratibhāpariniṣṭhitaḥ /
AbhT_13.135b/. yanmūlaṃ śāsanaṃ tena na riktaḥ ko@pi jantukaḥ // 135
AbhT_13.136a/. tatrāpi tāratamyotthamānantyaṃ dārḍhyakamprate /
AbhT_13.136b/. yuktiḥ śāstraṃ gururvādo@bhyāsa ityādyapekṣate // 136
AbhT_13.137a/. kampamānaṃ hi vijñānaṃ svayameva punarvrajet /
AbhT_13.137b/. kasyāpi dārḍhyamanyasya yuktyādyaiḥ kevaletaraiḥ // 137
AbhT_13.138a/. yathā yathā parāpekṣātānavaṃ prātibhe bhavet /
AbhT_13.138b/. tathā tathā gururasau śreṣṭho vijñānapāragaḥ // 138
AbhT_13.139a/. anyataḥ śikṣitānantajñāno@pi pratibhābalāt /
AbhT_13.139b/. yadvetti tatra tatrāsya śivatā jyāyasī ca sā // 139
AbhT_13.140a/. na cāsya samayitvādikramo nāpyabhiṣecanam /
AbhT_13.140b/. na santānādi no vidyāvrataṃ prātibhavartmanaḥ // 140
AbhT_13.141a/. ādividvānmahādevastenaiṣo@dhiṣṭhito yataḥ /
AbhT_13.141b/. saṃskārāstadadhiṣṭhānasiddhyai tattasya tu svataḥ // 141
AbhT_13.142a/. devībhirdīkṣitastena sabhaktiḥ śivaśāsane /
AbhT_13.142b/. dṛḍhatākampratābhedaiḥ so@pi svayamatha vratāt // 142
AbhT_13.143a/. tapojapādergurutaḥ svasaṃskāraṃ prakalpayet /
AbhT_13.143b/. yato vājasineyākhya uktaṃ siñcetsvayaṃ tanum // 143
AbhT_13.144a/. ityādyupakramaṃ yāvadante tatpariniṣṭhitam /
AbhT_13.144b/. abhiṣikto bhavedevaṃ na bāhyakalaśāmbubhiḥ // 144
AbhT_13.145a/. śrīsarvavīraśrībrahmayāmalādau ca tattathā /
AbhT_13.145b/. nirūpitaṃ maheśena kiyadvā likhyatāmidam // 145
AbhT_13.146a/. itthaṃ prātibhavijñānaṃ kiṃ kiṃ kasya na sādhayet /
AbhT_13.146b/. yatprātibhādvā sarvaṃ cetyūce śeṣamahāmuniḥ // 146
AbhT_13.147a/. anye tvāhurakāmasya prātibho gururīdṛśaḥ /
AbhT_13.147b/. sāmagrījanyatā kāmye tenārimansaṃskṛto guruḥ // 147
AbhT_13.148a/. niyatermahimā naiva phale sādhye nivartate /
AbhT_13.148b/. abhiṣiktaścīrṇavidyāvratastena phalapradaḥ // 148
AbhT_13.149a/. asadetaditi prāhurguravastattvadarśinaḥ /
AbhT_13.149b/. śrīsomānandakalyāṇabhavabhūtipurogamāḥ // 149
AbhT_13.150a/. tathāhi trīśikāśāstravivṛtau te@bhyadhurbudhāḥ /
AbhT_13.150b/. sāṃsiddhikaṃ yadvijñānaṃ taccintāratnamucyate // 150
AbhT_13.151a/. tadabhāve tadarthaṃ tadāhṛtaṃ jñānamādṛtam /
AbhT_13.151b/. evaṃ yo veda tattvena tasya nirvāṇagāminī // 151
AbhT_13.152a/. dīkṣā bhavatyasandigdhā tilājyāhutivarjitā /
AbhT_13.152b/. adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ // 152
AbhT_13.153a/. sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ /
AbhT_13.153b/. avidhijño vidhānajño jāyate yajanaṃ prati // 153
AbhT_13.154a/. ityādibhistrīśikoktairvākyairmāheśvaraiḥ sphuṭam /
AbhT_13.154b/. jñānaṃ dīkṣādisaṃskārasatattvamiti varṇitam // 154
AbhT_13.155a/. jñānopāyastu dīkṣādikriyā jñānaviyoginām /
AbhT_13.155b/. ityetadadhunaivāstā svaprastāve bhaviṣyati // 155
AbhT_13.156a/. guruśāstrapramāṇāderapyupāyatvamaṃjasā /
AbhT_13.156b/. pratibhā paramevaiṣā sarvakāmadughā yataḥ // 156
AbhT_13.157a/. upāyayogakramato nirupāyamathākramam /
AbhT_13.157b/. yadrūpaṃ tatparaṃ tattvaṃ tatra tatra suniścitam // 157
AbhT_13.158a/. yastu prātibhabāhyātmasaṃskāradvayasundaraḥ /
AbhT_13.158b/. ukto@nanyopakāryatvātsa sākṣādvarado guruḥ // 158
AbhT_13.159a/. svamuktimātre kasyāpi yāvadviśvavimocane /
AbhT_13.159b/. pratibhodeti khadyotaratnatārendusūryavat // 159
AbhT_13.160a/. tataḥ prātibhasaṃvittyai śāstramasmatkṛtaṃ tvidam /
AbhT_13.160b/. yo@bhyasyetsa gururnaiva vastvarthā hi viḍambakāḥ // 160
AbhT_13.161a/. paropajīvitābuddhyā sarva itthaṃ na bhāsate /
AbhT_13.161b/. taduktyā na vinā vetti śaktipātasya māndyataḥ // 161
AbhT_13.162a/. sphuṭametacca śāstreṣu teṣu teṣu nirūpyate /
AbhT_13.162b/. kiraṇāyāṃ tathoktaṃ ca gurutaḥ śāstrataḥ svataḥ // 162
AbhT_13.163a/. jñānayogyāstathā keciccaryāyogyāstathāpare /
AbhT_13.163b/. śrīmannandiśikhātantre vitatyaitannirūpitam // 163
AbhT_13.164a/. praśnottaramukheneti tadabhagnaṃ nirūpyate /
AbhT_13.164b/. anirdeśyaḥ śivastatra ko@bhyupāyo nirūpyatām // 164
AbhT_13.165a/. iti praśne kṛte devyā śrīmāñchaṃbhurnyarūpayam /
AbhT_13.165b/. upāyo@tra vivekaikaḥ sa hi heyaṃ vihāpayan // 165
AbhT_13.166a/. dadātyasya ca suśroṇi prātibhaṃ jñānamuttamam /
AbhT_13.166b/. yadā pratibhayā yuktastadā muktaśca mocayet // 166
AbhT_13.167a/. paraśaktinipātena dhvastamāyāmalaḥ pumān /
AbhT_13.167b/. nanu prāgdīkṣayā mokṣo@dhunā tu prātibhātkatham // 167
AbhT_13.168a/. iti devyā kṛte praśne prāvartata vibhorvacaḥ /
AbhT_13.168b/. dīkṣayā mucyate jantuḥ prātibhena tathā priye // 168
AbhT_13.169a/. gurvāyattā tu sā dīkṣā badhyabandhanamokṣaṇe /
AbhT_13.169b/. prātibho@sya svabhāvastu kevalībhāvasiddhidaḥ // 169
AbhT_13.170a/. kevalasya dhruvaṃ muktiḥ paratattvena sā nanu /
AbhT_13.170b/. nṛśaktiśivamuktaṃ hi tattvatrayamidaṃ tvayā // 170
AbhT_13.171a/. nā badhyo bandhane śaktiḥ karaṇaṃ kartṛtāṃ spṛśat /
AbhT_13.171b/. śivaḥ karteti tatproktaṃ sarvaṃ gurvāgamādaṇoḥ // 171
AbhT_13.172a/. punarvivekāduktaṃ taduttarottaramucyatām /
AbhT_13.172b/. kathaṃ vivekaḥ kiṃ vāsya devadeva vivicyate // 172
AbhT_13.173a/. ityukte parameśānyā jagādādiguruḥ śivaḥ /
AbhT_13.173b/. śivāditattvatritayaṃ tadāgamavaśādguroḥ // 173
AbhT_13.174a/. adhrottaragairvākyaiḥ siddhaṃ prātibhatāṃ vrajet /
AbhT_13.174b/. dīkṣāsicchinnapāśatvādbhāvanābhāvitasya hi // 174
AbhT_13.175a/. vikāsaṃ tattvamāyāti prātibhaṃ tadudāhṛtam /
AbhT_13.175b/. bhasmacchannāgnivatsphauṭyaṃ prātibhe gauravāgamāt // 175
AbhT_13.176a/. bījaṃ kāloptasaṃsiktaṃ yathā vardheta tattathā /
AbhT_13.176b/. yogayāgajapairuktairguruṇā prātibhaṃ sphuṭet // 176
AbhT_13.177a/. viveko@tīndriyastveṣa yadāyāti vivecanam /
AbhT_13.177b/. paśupāśapatijñānaṃ svayaṃ nirbhāsate tadā // 177
AbhT_13.178a/. prātibhe tu samāyāte jñānamanyattu sendriyam /
AbhT_13.178b/. vāgakṣiśrutigamyaṃ cāpyanyāpekṣaṃ varānane // 178
AbhT_13.179a/. tattyajedbuddhimāsthāya pradīpaṃ tu yathā divā /
AbhT_13.179b/. prādurbhūtavivekasya syāccidindriyagocare // 179
AbhT_13.180a/. dūrācchrutyādivedhādivṛddhikrīḍāvicitritā /
AbhT_13.180b/. sarvabhāvavivekāttu sarvabhāvaparāṅmukhaḥ // 180
AbhT_13.181a/. krīḍāsu suviraktātmā śivabhāvaikabhāvitaḥ /
AbhT_13.181b/. māhātmyametatsuśroṇi prātibhasya vidhīyate // 181
AbhT_13.182a/. svacchāyādarśavatpaśyedbahirantargataṃ śivam /
AbhT_13.182b/. heyopādeyatattvajñastadā dhyāyennijāṃ citim // 182
AbhT_13.183a/. siddhijālaṃ hi kathitaṃ parapratyayakāraṇam /
AbhT_13.183b/. ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt // 183
AbhT_13.184a/. parabhāvanadārḍhyāttu jīvanmukto nigadyate /
AbhT_13.184b/. etatte prātibhe bhede lakṣaṇaṃ samudāhṛtam // 184
AbhT_13.185a/. śāpānugrahakāryeṣu tathābhyāsena śaktayā /
AbhT_13.185b/. teṣūdāsīnatāyāṃ tu mucyate mocayetparān // 185
AbhT_13.186a/. bhūtendriyādiyogena baddho@ṇuḥ saṃsareddhruvam /
AbhT_13.186b/. sa eva pratibhāyuktaḥ śaktitattvaṃ nigadyate // 186
AbhT_13.187a/. tatpātāveśato muktaḥ śiva eva bhavārṇavāt /
AbhT_13.187b/. nanvācāryātsendriyaṃ tajjñānamuktamatīndriyam // 187
AbhT_13.188a/. vivekajaṃ ca tadbuddhyā tatkathaṃ syānnirindriyam /
AbhT_13.188b/. iti pṛṣṭo@bhyadhātsvāntadhiyorjāḍyaikavāsanāt // 188
AbhT_13.189a/. akṣatvaṃ pravivekena tacchittau bhāsakaḥ śivaḥ /
AbhT_13.189b/. saṃskāraḥ sarvabhāvānāṃ paratā parikīrtitā // 189
AbhT_13.190a/. manobuddhī na bhinne tu kasmiṃścitkāraṇāntare /
AbhT_13.190b/. viveke kāraṇe hyete prabhuśaktyupavṛṃhite // 190
AbhT_13.191a/. na manobuddhihīnastu jñānasyādhigamaḥ priye /
AbhT_13.191b/. parabhāvāttu tatsūkṣmaṃ śaktitattvaṃ nigadyate // 191
AbhT_13.192a/. vivekaḥ sarvabhāvānāṃ śuddhabhāvānmahāśayaḥ /
AbhT_13.192b/. buddhitattvaṃ tu triguṇamuttamādhamamadhyamam // 192
AbhT_13.193a/. aṇimādigataṃ cāpi bandhakaṃ jaḍamindriyam /
AbhT_13.193b/. nanu prātibhato muktau dīkṣayā kiṃ śivādhvare // 193
AbhT_13.194a/. ūce@jñānā hi dīkṣāyāṃ bālavāliśayoṣitaḥ /
AbhT_13.194b/. pāśacchedādvimucyante prabuddhyante śivādhvare // 194
AbhT_13.195a/. tasmāddīkṣā bhavatyeṣu kāraṇatvena sundari /
AbhT_13.195b/. dīkṣayā pāśamokṣe tu śuddhabhāvādvivekajam // 195
AbhT_13.196a/. ityeṣa paṭhito granthaḥ svayaṃ ye boddhumakṣamāḥ /
AbhT_13.196b/. teṣāṃ śivoktisaṃvādādbodho dārḍhyaṃ vrajediti // 196
AbhT_13.197a/. śrīmanniśāṭane cātmaguruśāstravaśāttridhā /
AbhT_13.197b/. jñānaṃ mukhyaṃ svopalabdhi vikalpārṇavatāraṇam // 197
AbhT_13.198a/. mantrātmabhūtadravyāśadivyatattvādigocarā /
AbhT_13.198b/. śaṃkā vikalpamūlā hi śāmyetsvapratyayāditi // 198
AbhT_13.199a/. enamevārthamantaḥsthaṃ gṛhītvā mālinīmate /
AbhT_13.199b/. evamasyātmanaḥ kāle kasmiṃścidyogyatāvaśāt // 199
AbhT_13.200a/. śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā /
AbhT_13.200b/. tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate // 200
AbhT_13.201a/. ityuktvā tīvratīvrākhyaviṣayaṃ bhāṣate punaḥ /
AbhT_13.201b/. ajñānena sahaikatvaṃ kasyacidvinivartate // 201
AbhT_13.202a/. rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā /
AbhT_13.202b/. bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 202
AbhT_13.203a/. tamārādhya tatastuṣṭāddīkṣāmāsādya śāṅkarīm /
AbhT_13.203b/. tatkṣaṇādvopabhogādvā dehapātācchivaṃ vrajet // 203
AbhT_13.204a/. asyārthā ātmanaḥ kācitkalanāmarśanātmikā /
AbhT_13.204b/. svaṃ rūpaṃ prati yā saiva ko@pi kāla ihoditaḥ // 204
AbhT_13.205a/. yogyatā śivatādātmyayogārhatvamihocyate /
AbhT_13.205b/. pūrvaṃ kiṃ na tathā kasmāttadaiveti na saṃgatam // 205
AbhT_13.206a/. tathābhāsanamujjhitvā na hi kālo@sti kaścana /
AbhT_13.206b/. svātantryāttu tathābhāse kālaśaktirvijṛmbhatām // 206
AbhT_13.207a/. natu paryanuyuktyai sā śive tanmahimoditā /
AbhT_13.207b/. nanu śaivī mahāśaktiḥ saṃbaddhaivātmabhiḥ sthitā /
AbhT_13.207c/. satyaṃ sācchādanātmā tu śāntā tveṣā svarūpadṛk // 207
AbhT_13.208a/. kṣobho hi bheda evaikyaṃ praśamastanmayī tataḥ // 208
AbhT_13.209a/. tayā śāntyā tu saṃbaddhaḥ sthitaḥ śaktisvarūpabhāk /
AbhT_13.209b/. tyaktāṇubhāvo bhavati śivastacchaktidārḍhyataḥ // 209
AbhT_13.210a/. tatrāpi tāratamyādivaśācchīghracirāditaḥ /
AbhT_13.210b/. dehapāto bhavedasya yadvā kāṣṭhāditulyatā // 210
AbhT_13.211a/. samastavyavahāreṣu parācīnitacetanaḥ /
AbhT_13.211b/. tīvratīvramahāśaktisamāviṣṭaḥ sa sidhyati // 211
AbhT_13.212a/. evaṃ prāgviṣayo grantha iyānanyatra tu sphuṭam /
AbhT_13.212b/. granthāntaraṃ madhyatīvraśaktipātāṃśasūcakam // 212
AbhT_13.213a/. ajñānarūpatā puṃsi bodhaḥ saṃkocite hṛdi /
AbhT_13.213b/. saṃkoce vinivṛtte tu svasvabhāvaḥ prakāśate // 213
AbhT_13.214a/. rudraśaktisamāviṣṭa ityanenāsya varṇyate /
AbhT_13.214b/. cihnavargo ya ukto@tra rudre bhaktiḥ suniścalā // 214
AbhT_13.215a/. mantrasiddhiḥ sarvatattvavaśitvaṃ kṛtyasaṃpadaḥ /
AbhT_13.215b/. kavitvaṃ sarvaśāstrārthaboddhṛtvamiti tatkramāt // 215
AbhT_13.216a/. svatāratamyayogātsyādeṣāṃ vyastasamastatā /
AbhT_13.216b/. tatrāpi bhuktau muktau ca prādhānyaṃ carcayedbudhaḥ // 216
AbhT_13.217a/. sa ityanto grantha eṣa dvitīyaviṣayaḥ sphuṭaḥ /
AbhT_13.217b/. anyastu mandatīvrākhyaśaktipātavidhiṃ prati // 217
AbhT_13.218a/. mandatīvrācchaktibalādyiyāsāsyopajāyate /
AbhT_13.218b/. śivecchāvaśayogena sadguruṃ prati so@pi ca // 218
AbhT_13.219a/. atraiva lakṣitaḥ śāstre yaduktaṃ parameṣṭhinā /
AbhT_13.219b/. yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ // 219
AbhT_13.220a/. sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ /
AbhT_13.220b/. dṛṣṭāḥ saṃbhāvitāstena spṛṣṭāśca prītacetasā // 220
AbhT_13.221a/. narāḥ pāpaiḥ pramucyante saptajanmakṛtairapi /
AbhT_13.221b/. ye punardīkṣitāstena prāṇinaḥ śivacoditāḥ // 221
AbhT_13.222a/. te yatheṣṭaṃ phalaṃ prāpya padaṃ gacchantyanāmayam /
AbhT_13.222b/. kiṃ tattvaṃ tattvavedī ka ityāmarśanayogataḥ // 222
AbhT_13.223a/. pratibhānātsuḥṛtsaṅgādgurau jigamiṣurbhavet /
AbhT_13.223b/. evaṃ jigamiṣāyogādācāryaḥ prāpyate sa ca // 223
AbhT_13.224a/. tāratamyādiyogena saṃsiddhaḥ saṃskṛto@pi ca /
AbhT_13.224b/. prāgbhedabhāgī jhaṭiti kramātsāmastyatoṃśataḥ // 224
AbhT_13.225a/. ityādibhedabhinno hi gurorlābha ihoditaḥ /
AbhT_13.225b/. tasmāddīkṣāṃ sa labhate sadya eva śivapradām // 225
AbhT_13.226a/. jñānarūpāṃ yathā vetti sarvameva yathārthataḥ /
AbhT_13.226b/. jīvanmuktaḥ śivībhūtastadaivāsau nigadyate // 226
AbhT_13.227a/. dehasaṃbandhitāpyasya śivatāyai yataḥ sphuṭā /
AbhT_13.227b/. asyāṃ bhedo hi kathanātsaṅgamādavalokanāt // 227
AbhT_13.228a/. śāstrātsaṃkramaṇātsāmyacaryāsaṃdarśanāccaroḥ /
AbhT_13.228b/. mantramudrādimāhātmyātsamastavyastabhedataḥ // 228
AbhT_13.229a/. kriyayā vāntarākārarūpaprāṇapraveśataḥ /
AbhT_13.229b/. tadā ca dehasaṃstho@pi sa mukta iti bhaṇyate // 229
AbhT_13.230a/. uktaṃ ca śāstrayoḥ śrīmadratnamālāgamākhyayoḥ /
AbhT_13.230b/. yasminkāle tu guruṇā nirvikalpaṃ prakāśitam // 230
AbhT_13.231a/. tadaiva kila mukto@sau yantraṃ tiṣṭhati kevalam /
AbhT_13.231b/. prārabdhṛkarmasaṃbandhāddehasya sukhiduḥkhite // 231
AbhT_13.232a/. na viśaṅketa tacca śrīgamaśāstre nirūpitam /
AbhT_13.232b/. avidyopāsito deho hyanyajanmasamudbhuvā // 232
AbhT_13.233a/. karmaṇā tena bādhyante jñānino@pi kalevare /
AbhT_13.233b/. jātyāyurbhogadasyaikapraghaṭṭakatayā sthitiḥ // 233
AbhT_13.234a/. uktaikavacanāddhiśca yatastenetisaṃgatiḥ /
AbhT_13.234b/. abhyāsayuktisaṃkrāntivedhaghaṭṭanarodhataḥ // 234
AbhT_13.235a/. hutervā mantrasāmarthyātpāśacchedaprayogataḥ /
AbhT_13.235b/. sadyonirvāṇadāṃ kuryātsadyaḥprāṇaviyojikām // 235
AbhT_13.236a/. tatra tveṣo@sti niyama āsanne maraṇakṣaṇe /
AbhT_13.236b/. tāṃ kuryānnānyathārabdhṛ karma yasmānna śuddhyati // 236
AbhT_13.237a/. uktaṃ ca pūrvamevaitanmaṃtrasāmarthyayogataḥ /
AbhT_13.237b/. prāṇairviyojito@pyeṣa bhuṅkte śeṣaphalaṃ yataḥ // 237
AbhT_13.238a/. tajjanmaśeṣaṃ vividhamativāhya tataḥ sphuṭam /
AbhT_13.238b/. karmāntaranirodhena śīghramevāpavṛjyate // 238
AbhT_13.239a/. tasmātprāṇaharīṃ dīkṣāṃ nājñātvā maraṇakṣaṇam /
AbhT_13.239b/. vidadhyātparameśājñālaṅghanaikaphalā hi sā // 239
AbhT_13.240a/. ekastriko@yaṃ nirṇītaḥ śaktipāte@pyathāparaḥ /
AbhT_13.240b/. tīvramadhye tu dīkṣāyāṃ kṛtāyāṃ na tathā dṛḍhām // 240
AbhT_13.241a/. svātmano vetti śivatāṃ dehānte tu śivo bhavet /
AbhT_13.241b/. uktaṃ ca niśisaṃcārayogasaṃcāraśāstrayoḥ // 241
AbhT_13.242a/. vikalpāttu tanau sthitvā dahānte śivatāṃ vrajet /
AbhT_13.242b/. madhyamadhye śaktipāte śivalābhotsuko@pi san // 242
AbhT_13.243a/. bubhukṣuryatra yuktastadbhuktvā dehakṣaye śivaḥ /
AbhT_13.243b/. mandamadhye tu tatraiva tattve kvāpi niyojitaḥ // 243
AbhT_13.244a/. dehānte tattvagaṃ bhogaṃ bhuktvā paścācchivaṃ vrajet /
AbhT_13.244b/. tatrāpi tāratamyasya saṃbhavācciraśīghratā // 244
AbhT_13.245a/. bahvalpabhogayogaśca dehabhūmālpatākramaḥ /
AbhT_13.245b/. tīvramande madhyamande mandamande bubhukṣutā // 245
AbhT_13.246a/. kramānmukhyātimātreṇa vidhinaityantataḥ śivam /
AbhT_13.246b/. anye yiyāsurityādigranthaṃ prāggranthasaṃgatam // 246
AbhT_13.247a/. kurvanti madhyatīvrākhyaśaktisaṃpātagocaram /
AbhT_13.247b/. yadā pratibhayāviṣṭo@pyeṣa saṃvādayojanām // 247
AbhT_13.248a/. icchanyiyāsurbhavati tadā nīyeta sadgurum /
AbhT_13.248b/. na sarvaḥ pratibhāviṣṭaḥ śaktyā nīyeta sadgurum // 248
AbhT_13.249a/. iti brūte yiyāsutvaṃ vaktavyaṃ nānyathā dhruvam /
AbhT_13.249b/. rudraśaktisamāviṣṭo nīyate sadguruṃ prati // 249
AbhT_13.250a/. tena prāptavivekotthajñānasaṃpūrṇamānasaḥ /
AbhT_13.250b/. dārḍhyasaṃvādarūḍhyāderyiyāsurbhavati sphuṭam // 250
AbhT_13.251a/. uktaṃ nandiśikhātantre prācyaṣaṭke maheśinā /
AbhT_13.251b/. abhilāṣaḥ śive deve paśūnāṃ bhavate tadā // 251
AbhT_13.252a/. yadā śaivābhimānena yuktā vai paramāṇavaḥ /
AbhT_13.252b/. tadaiva te vimuktāstu dīkṣitā guruṇā yataḥ // 252
AbhT_13.253a/. prāptimātrācca te siddhasādhyā iti hi gamyate /
AbhT_13.253b/. tamārādhyeti tu grantho mandatīvraikagocaraḥ // 253
AbhT_13.254a/. navadhā śaktipāto@yaṃ śaṃbhunāthena varṇitaḥ /
AbhT_13.254b/. idaṃ sāramiha jñeyaṃ paripūrṇacidātmanaḥ // 254
AbhT_13.255a/. prakāśaḥ paramaḥ śaktipāto@vacchedavarjitaḥ /
AbhT_13.255b/. tathāvidho@pi bhogāṃśāvacchedenopalakṣitaḥ // 255
AbhT_13.256a/. aparaḥ śaktipāto@sau paryante śivatāpradaḥ /
AbhT_13.256b/. ubhayatrāpi karmādermāyāntarvartino yataḥ // 256
AbhT_13.257a/. nāsti vyāpāra ityevaṃ nirapekṣaḥ sa sarvataḥ /
AbhT_13.257b/. tena māyāntarāle ye rudrā ye ca tadūrdhvataḥ // 257
AbhT_13.258a/. svādhikārakṣaye taistairbhairavībhūyate haṭhāt /
AbhT_13.258b/. ye māyayā hyanākrāntāste karmādyanapekṣiṇaḥ // 258
AbhT_13.259a/. śaktipātavaśādeva tāṃ tāṃ siddhimupāśritāḥ /
AbhT_13.259b/. nanu pūjājapadhyānaśaṃkarāsevanādibhiḥ // 259
AbhT_13.260a/. te mantrāditvamāpannāḥ kathaṃ karmānapekṣiṇaḥ /
AbhT_13.260b/. maivaṃ tathāvidhottīrṇaśivadhyānajapādiṣu // 260
AbhT_13.261a/. pravṛttireva prathamameṣāṃ kasmādvivicyatām /
AbhT_13.261b/. karmatatsāmyavairāgyamalapākādi dūṣitam // 261
AbhT_13.262a/. īśvarecchā nimittaṃ cecchaktipātaikahetutā /
AbhT_13.262b/. japādikā kriyāśaktirevetthaṃ natu karma tat // 262
AbhT_13.263a/. karma tallokarūḍhaṃ hi yadbhogamavaraṃ dadat /
AbhT_13.263b/. tirodhatte bhoktṛrūpaṃ saṃjñāyā tu na no bharaḥ // 263
AbhT_13.264a/. teṣāṃ bhogotkatā kasmāditi ceddattamuttaram /
AbhT_13.264b/. citrākāraprakāśo@yaṃ svatantraḥ parameśvaraḥ // 264
AbhT_13.265a/. svātantryāttu tirobhāvabandho bhoge@sya bhoktṛtām /
AbhT_13.265b/. puṣṇansvaṃ rūpameva syānmalakarmādivarjitam // 265
AbhT_13.266a/. uktaṃ seyaṃ kriyāśaktiḥ śivasya paśuvartinī /
AbhT_13.266b/. bandhayitrīti tatkarma kathyate rūpalopakṛt // 266
AbhT_13.267a/. jñātā sā ca kriyāśaktiḥ sadyaḥ siddhyupapādikā /
AbhT_13.267b/. avicchinnasvātmasaṃvitprathā siddhirihocyate // 267
AbhT_13.268a/. sā bhogamokṣasvātantryamahālakṣmīrihākṣayā /
AbhT_13.268b/. viṣṇvādirūpatā deve yā kācitsā nijātmanā // 268
AbhT_13.269a/. bhedayogavaśānmāyāpadamadhyavyavasthitā /
AbhT_13.269b/. tena tadrūpatāyogācchaktipātaḥ sthito@pi san // 269
AbhT_13.270a/. tāvantaṃ bhogamādhatte paryante śivatāṃ natu /
AbhT_13.270b/. yathā svātantryato rājāpyanugṛhṇāti kaṃcana // 270
AbhT_13.271a/. īśaśaktisamāveśāttathā viṣṇvādayo@pyalam /
AbhT_13.271b/. māyāgarbhādhikārīyaśaktipātavaśāttataḥ // 271
AbhT_13.272a/. ko@pi pradhānapuruṣavivekī prakṛtergataḥ /
AbhT_13.272b/. utkṛṣṭāttata evāśu ko@pi buddhā vivekitām // 272
AbhT_13.273a/. kṣaṇātpuṃsaḥ kalāyāśca puṃmāyāntaravedakaḥ /
AbhT_13.273b/. kalāśrayasyāpyatyantaṃ karmaṇo vinivartanāt // 273
AbhT_13.274a/. jñānākalaḥ prāktanastu karmī tasyāśrayasthiteḥ /
AbhT_13.274b/. sa paraṃ prakṛterbudhne sṛṣṭiṃ nāyāti jātucit // 274
AbhT_13.275a/. māyādhare tu sṛjyetānanteśena pracodanāt /
AbhT_13.275b/. vijñānākalatāṃ prāptaḥ kevalādadhikārataḥ // 275
AbhT_13.276a/. malānmantratadīśādibhāvameti sadā śivāt /
AbhT_13.276b/. patyuḥ parasmādyastveṣa śaktipātaḥ sa vai malāt // 276
AbhT_13.277a/. ajñānākhyādviyokteti śivabhāvaprakāśakaḥ /
AbhT_13.277b/. nānyena śivabhāvo hi kenacitsaṃprakāśate // 277
AbhT_13.278a/. svacchandaśāstre tenoktaṃ vādināṃ tu śatatrayam /
AbhT_13.278b/. triṣaṣṭyabhyadhikaṃ bhrāntaṃ vaiṣṇavādyaṃ niśāntare // 278
AbhT_13.279a/. śivajñānaṃ kevalaṃ ca śivatāpattidāyakam /
AbhT_13.279b/. śivatāpattiparyantaḥ śaktipātaśca carcyate // 279
AbhT_13.280a/. anyathā kiṃ hi tatsyādyacchaivyā śaktyānadhiṣṭhitam /
AbhT_13.280b/. teneha vaiṣṇavādīnāṃ nādhikāraḥ kathaṃcana // 280
AbhT_13.281a/. te hi bhedaikavṛttitvādabhede dūravarjitāḥ /
AbhT_13.281b/. svātantryāttu maheśasya te@pi cecchivatonmukhāḥ // 281
AbhT_13.282a/. dviguṇā saṃskriyāstyeṣāṃ liṅgoddhṛtyātha dīkṣayā /
AbhT_13.282b/. duṣṭādhivāsavigame puṣpaiḥ kumbho@dhivāsyate // 282
AbhT_13.283a/. dviguṇo@sya sa saṃskāro netthaṃ śuddhe ghaṭe vidhiḥ /
AbhT_13.283b/. itthaṃ śrīśaktipāto@yaṃ nirapekṣa ihoditaḥ // 283
AbhT_13.284a/. anayaiva diśā neyaṃ mataṅgakiraṇādikam /
AbhT_13.284b/. granthagauravabhītyā tu tallikhitvā na yojitam // 284
AbhT_13.285a/. purāṇe@pi ca tasyaiva prasādādbhaktiriṣyate /
AbhT_13.285b/. yayā yānti parāṃ siddhiṃ tadbhāvagatamānasāḥ // 285
AbhT_13.286a/. evakāreṇa karmādisāpekṣatvaṃ niṣidhyate /
AbhT_13.286b/. prasādo nirmalībhāvastena saṃpūrṇarūpatā // 286
AbhT_13.287a/. ātmanā tena hi śivaḥ svayaṃ pūrṇaḥ prakāśate /
AbhT_13.287b/. śivībhāvamahāsiddhisparśavandhye tu kutracit // 287
AbhT_13.288a/. vaiṣṇavādau hi yā bhaktirnāsau kevalataḥ śivāt /
AbhT_13.288b/. śivo bhavati tatraiṣa kāraṇaṃ na tu kevalaḥ // 288
AbhT_13.289a/. nirmalaścāpi tu prāptāvacchitkarmādyapekṣakaḥ /
AbhT_13.289b/. yayā yānti parāṃ siddhimityasyedaṃ tu jīvitam // 289
AbhT_13.290a/. śrīmānutpaladevaścāpyasmākaṃ paramo guruḥ /
AbhT_13.290b/. śaktipātasamaye vicāraṇaṃ prāptamīśa na karoṣi karhicit // 290
AbhT_13.291a/. adya māṃ prati kimāgataṃ yataḥ svaprakāśanavidhau vilambase /
AbhT_13.291b/. karhicitprāptaśabdābhyāmanapekṣitvamūcivān // 291
AbhT_13.292a/. durlabhatvamarāgitvaṃ śaktipātavidhau vibhoḥ /
AbhT_13.292b/. aparārdhena tasyaiva śaktipātasya citratām // 292
AbhT_13.293a/. vyavadhānacirakṣiprabhedādyairupavarṇitaiḥ /
AbhT_13.293b/. śrīmatāpyaniruddhena śaktimunmīlinīṃ vibhoḥ // 293
AbhT_13.294a/. vyācakṣāṇena mātaṅge varṇitā nirapekṣatā /
AbhT_13.294b/. sthāvarānte@pi devasya svarūponmīlanātmikā // 294
AbhT_13.295a/. śaktiḥ patantī sāpekṣā na kvāpīti suvistarāt /
AbhT_13.295b/. evaṃ vicitre@pyetasmiñchaktipāte sthite sati // 295
AbhT_13.296a/. tāratamyādibhirbhedaiḥ samayyādivicitratā /
AbhT_13.296b/. kaścidrudrāśatāmātrāpādanāttatprasādataḥ // 296
AbhT_13.297a/. śivatvaṃ kramaśo gacchet samayī yo nirūpyate /
AbhT_13.297b/. kaścicchuddhādhvabandhaḥ san putrakaḥ śīghramakramāt // 297
AbhT_13.298a/. bhogavyavadhinā ko@pi sādhakaściraśīghrataḥ /
AbhT_13.298b/. kaścitsaṃpūrṇakartavyaḥ kṛtyapañcakabhāgini // 298
AbhT_13.299a/. rūpe sthito guruḥ so@pi bhogamokṣādibhedabhāk /
AbhT_13.299b/. samayyādicatuṣkasya samāsavyāsayogataḥ // 299
AbhT_13.300a/. kramākramādibhirbhedaiḥ śaktipātasya citratā /
AbhT_13.300b/. kramikaḥ śaktipātaśca siddhānte vāmake tataḥ // 300
AbhT_13.301a/. dakṣe mate kule kaule ṣaḍardhe hṛdaye tataḥ /
AbhT_13.301b/. ullaṅghanavaśādvāpi jhaṭityakramameva vā // 301
AbhT_13.302a/. uktaṃ śrībhairavakule pañcadīkṣāsusaṃskṛtaḥ /
AbhT_13.302b/. gururullaṅghitādhaḥsthasrotā vai trikaśāstragaḥ // 302
AbhT_13.303a/. jñānācārādibhedena hyuttarādharatā vibhuḥ /
AbhT_13.303b/. śāstreṣvadīdṛśacchrīmatsarvācārahṛdādiṣu // 303
AbhT_13.304a/. vāmamārgābhiṣiktastu daiśikaḥ paratattvavit /
AbhT_13.304b/. tathāpi bhairave tantre punaḥ saṃskāramarhati // 304
AbhT_13.305a/. śaivavaimalasiddhāntā ārhatāḥ kārukāśca ye /
AbhT_13.305b/. sarve te paśavo jñeyā bhairave mātṛmaṇḍale // 305
AbhT_13.306a/. kulakālīvidhau coktaṃ vaiṣṇavānā viśeṣataḥ /
AbhT_13.306b/. bhasmaniṣṭhāprapannānāmityādau naiva yogyatā // 306
AbhT_13.307a/. svacchandaśāstre saṃkṣepāduktaṃ ca śrīmaheśinā /
AbhT_13.307b/. anyaśāstrarato yastu nāsau siddhiphalapradaḥ // 307
AbhT_13.308a/. samayyādikramāllabdhābhiṣeko hi gururmataḥ /
AbhT_13.308b/. sa ca śaktivaśāditthaṃ vaiṣṇavādiṣu ko@nvayaḥ // 308
AbhT_13.309a/. chadmāpaśravaṇādyaistu tajjñānaṃ gṛhṇato bhavet /
AbhT_13.309b/. prāyaścittamatastādṛgadhikāryatra kiṃ bhavet // 309
AbhT_13.310a/. phalākāṅkṣāyutaḥ śiṣyastadekāyattasiddhikaḥ /
AbhT_13.310b/. dhruvaṃ pacyeta narake prāyaścittyupasevanāt // 310
AbhT_13.311a/. tirobhāvaprakāro@yaṃ yattādṛśi niyojitaḥ /
AbhT_13.311b/. gurau śivena tadbhaktiḥ śaktipāto@sya nocyate // 311
AbhT_13.312a/. yadātu vaicitryavaśājjānīyāttasya tādṛśam /
AbhT_13.312b/. viparītapravṛttatvaṃ jñānaṃ tasmādupāharet // 312
AbhT_13.313a/. taṃ ca tyajetpāpavṛttiṃ bhavettu jñānatatparaḥ /
AbhT_13.313b/. yathā caurādgṛhītvārthaṃ taṃ nigṛhṇāti bhūpatiḥ // 313
AbhT_13.314a/. vaiṣṇavādestathā śaivaṃ jñānamāhṛtya sanmatiḥ /
AbhT_13.314b/. sa hi bhedaikavṛttitvaṃ śivajñāne śrute@pyalam // 314
AbhT_13.315a/. nojjhatīti dṛḍhaṃ vāmādhiṣṭhitastatpaśūttamaḥ /
AbhT_13.315b/. śivenaiva tirobhāvya sthāpito niyaterbalāt // 315
AbhT_13.316a/. kathaṅkāraṃ patipadaṃ prayātu paratantritaḥ /
AbhT_13.316b/. svacchandaśāstre proktaṃ ca vaiṣṇavādiṣu ye ratāḥ // 316
AbhT_13.317a/. bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
AbhT_13.317b/. vaiṣṇavādiḥ śaivaśāstraṃ melayannijaśāsane // 317
AbhT_13.318a/. dhruvaṃ saṃśayamāpanna ubhayabhraṣṭatāṃ vrajet /
AbhT_13.318b/. svadṛṣṭau paradṛṣṭau ca samayollaṅghanādasau // 318
AbhT_13.319a/. pratyavāyaṃ yato@bhyeti carettannedṛśaṃ kramam /
AbhT_13.319b/. uktaṃ śrīmadgahvare ca parameśena tādṛśam // 319
AbhT_13.320a/. nānyaśāstrābhiyuktaṣu śivajñānaṃ prakāśate /
AbhT_13.320b/. tanna saiddhāntiko vāme nāsau dakṣe sa no mate // 320
AbhT_13.321a/. kulakaule trike nāsau pūrvaḥ pūrvaḥ paratra tu /
AbhT_13.321b/. avacchinno@navacchedaṃ no vettyānantyasaṃsthitaḥ // 321
AbhT_13.322a/. sarvaṃsahastato@dhaḥstha ūrdhvastho@dhikṛto guruḥ /
AbhT_13.322b/. svātmīyādharasaṃsparśātprāṇayannadharāḥ kriyāḥ // 322
AbhT_13.323a/. saphalīkurute yattadūrdhvastho gururuttamaḥ /
AbhT_13.323b/. adhaḥsthadṛkstho@pyetādṛggurusevī bhavetsa yaḥ // 323
AbhT_13.324a/. tādṛkśaktinipāteddho yo drāgūrdhvamimaṃ nayet /
AbhT_13.324b/. tattadgirinadīprāyāvacchinne kṣetrapīṭhake // 324
AbhT_13.325a/. uttarottaravijñāne nādhikāryadharo@dharaḥ /
AbhT_13.325b/. uttarottaramācāryaṃ vidannapyadharo@dharaḥ // 325
AbhT_13.326a/. kurvannadhikriyāṃ śāstralaṅghī nigrahabhājanam /
AbhT_13.326b/. śaktipātabalādeva jñānayogyavicitratā // 326
AbhT_13.327a/. śrautaṃ cintāmayaṃ dvyātma bhāvanāmayameva ca /
AbhT_13.327b/. jñānaṃ taduttaraṃ jyāyo yato mokṣaikakāraṇam // 327
AbhT_13.328a/. tattvebhya uddhṛtiṃ kvāpi yojanaṃ sakale@kale /
AbhT_13.328b/. kathaṃ kuryādvinā jñānaṃ bhāvanāmayamuttamam // 328
AbhT_13.329a/. yogī tu prāptatattattvasiddhirapyuttame pade /
AbhT_13.329b/. sadāśivādye svabhyastajñānitvādeva yojakaḥ // 329
AbhT_13.330a/. adhareṣu ca tattveṣu yā siddhiryogajāsya sā /
AbhT_13.330b/. vimocanāyāṃ nopāyaḥ sthitāpi dhanadāravat // 330
AbhT_13.331a/. yastūtpannasamastādhvasiddhiḥ sahi sadāśivaḥ /
AbhT_13.331b/. sākṣādeṣa kathaṃ martyānmocayedgurutāṃ vrajan // 331
AbhT_13.332a/. tenoktaṃ mālinītantre vicārya jñānayogite /
AbhT_13.332b/. yataśca mokṣadaḥ proktaḥ svabhyastajñānavānbudhaiḥ // 332
AbhT_13.333a/. tasmātsvabhyastavijñānataivaikaṃ gurulakṣaṇam /
AbhT_13.333b/. vibhāgastveṣa me proktaḥ śaṃbhunāthena darśyate // 333
AbhT_13.334a/. mokṣajñānaparaḥ kuryādguruṃ svabhyastavedanam /
AbhT_13.334b/. anyaṃ tyajetprāptamapi tathācoktaṃ śivena tat // 334
AbhT_13.335a/. āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet /
AbhT_13.335b/. vijñānārthī tathā śiṣyo gurorgurvantaraṃ vrajet // 335
AbhT_13.336a/. śaktihīnaṃ guruṃ prāpya mokṣajñāne kathaṃ śrayet /
AbhT_13.336b/. naṣṭamūle drume devi kutaḥ puṣpaphalādikam // 336
AbhT_13.337a/. uttarottaramutkarṣalakṣmīṃ paśyannapi sthitaḥ /
AbhT_13.337b/. adhame yaḥ pade tasmātko@nyaḥ syāddaivadagdhakaḥ // 337
AbhT_13.338a/. yastu bhogaṃ ca mokṣaṃ ca vāñchedvijñānameva ca /
AbhT_13.338b/. svabhyastajñāninaṃ yogasiddhaṃ sa gurumāśrayet // 338
AbhT_13.339a/. tadabhāve tu vijñānamokṣayorjñāninaṃ śrayet /
AbhT_13.339b/. bhuktyaṃśe yoginaṃ yastatphalaṃ dātuṃ bhavetkṣamaḥ // 339
AbhT_13.340a/. phaladānākṣame yoginyapāyaikopadeśini /
AbhT_13.340b/. varaṃ jñānī yo@bhyupāyaṃ diśedapica mocayet // 340
AbhT_13.341a/. jñānī na pūrṇa evaiko yadi hyaṃśāṃśikākramāt /
AbhT_13.341b/. jñānānyādāya vijñānaṃ kurvītākhaṇḍamaṇḍalam // 341
AbhT_13.342a/. tenāsaṃkhyāngurūnkuryātpūraṇāya svasaṃvidaḥ /
AbhT_13.342b/. dhanyastu pūrṇavijñānaṃ jñānārthī labhate gurum // 342
AbhT_13.343a/. nānāgurvāgamasrotaḥpratibhāmātramiśritam /
AbhT_13.343b/. kṛtvā jñānārṇavaṃ svābhirvipruṅgiḥ plāvayenna kim // 343
AbhT_13.344a/. ā tapanānmoṭakāntaṃ yasya me@sti gurukramaḥ /
AbhT_13.344b/. tasya me sarvaśiṣyasya nopadeśadaridratā // 344
AbhT_13.345a/. śrīmatā kallaṭenetthaṃ guruṇā tu nyarūpyata /
AbhT_13.345b/. ahamapyata evādhaḥśāstradṛṣṭikutūhalāt // 345
AbhT_13.346a/. tārkikaśrautabauddhārhadvaiṣṇavādīnnaseviṣi /
AbhT_13.346b/. lokādhyātmātimārgādikarmayogavidhānataḥ // 346
AbhT_13.347a/. saṃbodhotkarṣabāhulyātkramotkṛṣṭānvibhāvayet /
AbhT_13.347b/. śrīpūrvaśāstre praṣṭāro munayo nāradādayaḥ // 347
AbhT_13.348a/. prāgvaiṣṇavāḥ saugatāśca siddhāntādividastataḥ /
AbhT_13.348b/. kramāttrikārthavijñānacandrotsukitadṛṣṭayaḥ // 348
AbhT_13.349a/. tasmānna gurubhūyastve viśaṅketa kadācana /
AbhT_13.349b/. gurvantararate mūḍhe āgamāntarasevake // 349
AbhT_13.350a/. pratyavāyo ya āmnātaḥ sa itthamiti gṛhyatām /
AbhT_13.350b/. yo yatra śāstre@dhikṛtaḥ sa tatra gururucyate // 350
AbhT_13.351a/. tatrānadhikṛto yastu tadgurvantaramucyate /
AbhT_13.351b/. yathā tanmaṇḍalāsīno maṇḍalāntarabhūpatim // 351
AbhT_13.352a/. svamaṇḍalajigīṣuḥ sansevamāno vinaśyati /
AbhT_13.352b/. tathottarottarajñānasiddhiprepsuḥ samāśrayan // 352
AbhT_13.353a/. adharādharamācāryaṃ vināśamadhigacchati /
AbhT_13.353b/. evamevordhvavartiṣṇorāgamātsiddhivāñchakaḥ // 353
AbhT_13.354a/. māyīyaśāstranirato vināśaṃ pratipadyate /
AbhT_13.354b/. uktaṃ ca śrīmadānande karma saṃśritya bhāvataḥ // 354
AbhT_13.355a/. jugupsate tattasmiṃśca viphale@nyatsamāśrayet /
AbhT_13.355b/. dināddinaṃ hrasaṃstvevaṃ pacyate rauravādiṣu // 355
AbhT_13.356a/. yastūrdhvordhvapathaprepsuradharaṃ gurumāgamam /
AbhT_13.356b/. jihāsecchaktipātena sa dhanyaḥ pronmukhīkṛtaḥ // 356
AbhT_13.357a/. ata eveha śāstreṣu śaiveṣveva nirūpyate /
AbhT_13.357b/. śāstrāntarārthānāśvastānprati saṃskārako vidhiḥ // 357
AbhT_13.358a/. ataścāpyuttamaṃ śaivaṃ yo@nyatra patitaḥ sahi /
AbhT_13.358b/. ihānugrāhya ūrdhvordhvaṃ netastu patitaḥ kvacit // 358
AbhT_13.359a/. ata eva hi sarvajñairbrahmaviṣṇvādibhirnije /
AbhT_13.359b/. na śāsane samāmnātaṃ liṅgoddhārādi kiṃcana // 359
AbhT_13.360a/. itthaṃ viṣṇvādayaḥ śaivaparamārthaikavedinaḥ /
AbhT_13.360b/. kāṃścitprati tathādikṣuste mohādvimatiṃ śritāḥ // 360
AbhT_13.361a/. tathāvidhāmeva matiṃ satyasaṃsparśanākṣamām /
AbhT_13.361b/. dṛṣṭvaiṣāṃ brahmaviṣṇvādyairbuddhairapi tathoditam // 361
AbhT_13.362a/. ityeṣa yuktyāgamataḥ śaktipāto vivecitaḥ /

:C14 atha śrītantrāloke caturdaśamāhnikam

AbhT_14.1a/. tirobhāvasvarūpaṃ tu kathyamānaṃ vivicyatām /
AbhT_14.1b/. svabhāvāt parameśāno niyatyaniyatikramam // 1
AbhT_14.2a/. spṛśanprakāśate yena tataḥ svacchanda ucyate /
AbhT_14.2b/. niyatiṃ karmaphalayorāśrityaiṣa maheśvaraḥ // 2
AbhT_14.3a/. sṛṣṭisaṃsthitisaṃhārānvidhatte@vāntarasthitīn /
AbhT_14.3b/. mahāsarge punaḥ sṛṣṭisaṃhārānantyaśālini // 3
AbhT_14.4a/. ekaḥ sa devo viśvātmā niyatityāgataḥ prabhuḥ /
AbhT_14.4b/. avāntare yā ca sṛṣṭiḥ sthitiścātrāpyayantritam // 4
AbhT_14.5a/. nojjhatyeṣa vapustyaktaniyatiśca sthito@tra tat /
AbhT_14.5b/. niyatyaiva yadā caiṣa svarūpācchādanakramāt // 5
AbhT_14.6a/. bhuṅkte duḥkhavimohādi tadā karmaphalakramaḥ /
AbhT_14.6b/. tyaktvā tu niyamaṃ kārmaṃ duḥkhamohaparītatām // 6
AbhT_14.7a/. bibhāsayiṣurāste@yaṃ tirodhāne@napekṣakaḥ /
AbhT_14.7b/. yathā prakāśasvātantryāt pratibuddho@pyabuddhavat // 7
AbhT_14.8a/. āste tadvadanuttīrṇo@pyuttīrṇa iva ceṣṭate /
AbhT_14.8b/. yathā ca buddhastāṃ mūḍhaceṣṭāṃ kurvannapi dviṣan // 8
AbhT_14.9a/. hṛdyāste mūḍha evaṃ hi prabuddhānāṃ viceṣṭitam /
AbhT_14.9b/. śrīvidyādhipatiścāha mānastotre tadīdṛśam // 9
AbhT_14.10a/. ye yauṣmāke śāsanamārge kṛtadīkṣāḥ saṃgacchanto mohavaśādvipratipattim /
AbhT_14.10b/. nūnaṃ teṣā nāsti bhavadbhānuniyogaḥ saṅkocaḥ kiṃ sūryakaraistāmarasānām // 10
AbhT_14.11a/. jñātajñeyā dhātṛpadasthā api santo ye tvanmārgātkāpathagāste@pi na samyaka /
AbhT_14.11b/. prāyasteṣāṃ laiṅgikabuddhyādisamuttho mithyābodhaḥ sarpavasādīpajakalpaḥ // 11
AbhT_14.12a/. yasmādviddhaṃ sūtakamukhyena nu tāmraṃ tadyadbhūyaḥ svāṃ prakṛtiṃ no samupeyāt /
AbhT_14.12b/. no taiḥ pītaṃ bhūtalasaṃsthairamṛtaṃ tadyeṣāṃ tṛṭkṣudduḥkhavibādhāḥ punarasmin // 12
AbhT_14.13a/. tataḥ prabuddhaceṣṭāsau mantracaryārcanādikā /
AbhT_14.13b/. dveṣeddhāntardahatyenaṃ dāhaḥ śaṅkaiva sā yataḥ // 13
AbhT_14.14a/. na cāsya karmamahimā tādṛgyenetthamāsta saḥ /
AbhT_14.14b/. kiṃ hi tatkarma kasmādvā pūrveṇātra samo vidhiḥ // 14
AbhT_14.15a/. tasmātsā parameśecchā yayāyaṃ mohitastathā /
AbhT_14.15b/. anantakālasaṃvedyaduḥkhapātratvamīhate // 15
AbhT_14.16a/. tatrāpi cecchāvaicitryādihāmutrobhayātmakaḥ /
AbhT_14.16b/. duḥkhasyāpi vibhedo@sti ciraśaighryakṛtastathā // 16
AbhT_14.17a/. kālakāmāndhakādīnāṃ paulastyapuravāsinām /
AbhT_14.17b/. tathānyeṣāṃ tirobhāvastāvadduḥkho hyamutra ca // 17
AbhT_14.18a/. anyo@pi ca tirobhāvaḥ samayollaṅghanātmakaḥ /
AbhT_14.18b/. yaduktaṃ parameśena śrīmadānandagahvare // 18
AbhT_14.19a/. samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ /
AbhT_14.19b/. tatrāpi mandatīvrādibhedādbahuvidhaḥ kramaḥ // 19
AbhT_14.20a/. svātantryācca maheśasya tirobhūto@pyasau svayam /
AbhT_14.20b/. paradvāreṇa vābhyeti bhūyo@nugrahamapyalam // 20
AbhT_14.21a/. bhūyo@nugrahataḥ prāyaścittādyācaraṇe sati /
AbhT_14.21b/. anusāreṇa dīkṣādau kṛte syācchivatāmayaḥ // 21
AbhT_14.22a/. tirobhūtaḥ paretāsurapi bandhusuhṛdgurūn /
AbhT_14.22b/. ālambya śaktipātena dīkṣādyairanugṛhyate // 22
AbhT_14.23a/. tatrāpi kālaśīghratvaciratvādivibhedatām /
AbhT_14.23b/. tathaiti śaktipāto@sau yenāyāti śivātmatām // 23
AbhT_14.24a/. itthaṃ sṛṣṭisthitidhvaṃsatirobhāvamanugrahaḥ /
AbhT_14.24b/. iti pañcasu kartṛtvaṃ śivatvaṃ saṃvidātmanaḥ // 24
AbhT_14.25a/. pañcakṛtyasvatantratvasaṃpūrṇasvātmamāninaḥ /
AbhT_14.25b/. yogino@rcājapadhyānayogāḥ saṃsyuḥ sadoditāḥ // 25
AbhT_14.26a/. aindrajālikavṛttānte na rajyeta kadācana /
AbhT_14.26b/. sādāśivo@pi yo bhogo bandhaḥ so@pyucitātmanām // 26
AbhT_14.27a/. jñātṛtvameva śivatā svātantryaṃ tadihocyate /
AbhT_14.27b/. kulālavattu kartṛtvaṃ na mukhyaṃ tadadhiṣṭhiteḥ // 27
AbhT_14.28a/. iti jñātvā grahītavyā naiva jātvapi khaṇḍanā /
AbhT_14.28b/. śivo@haṃ cenmadicchānuvarti kiṃ na jagattviti // 28
AbhT_14.29a/. mamecchāmanuvartantāmityatrāhaṃvidi sphuret /
AbhT_14.29b/. śivo vā parameśāno dehādiratha nirmitaḥ // 29
AbhT_14.30a/. śivasya tāvadastyetaddehastveṣa tathā tvayā /
AbhT_14.30b/. kṛtaḥ kānyā dehatāsya tatkiṃ syādvācyatāpadam // 30
AbhT_14.31a/. uktaṃ ca siddhasantānaśrīmadūrmimahākule /
AbhT_14.31b/. pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ // 31
AbhT_14.32a/. kuhakādiṣu ye bhrāntāste bhrāntāḥ parame pade /
AbhT_14.32b/. sarvatra bahumānena yāpyutkrāntirvimuktaye // 32
AbhT_14.33a/. proktā sā sāraśāstreṣu bhogopāyatayoditā /
AbhT_14.33b/. yadi sarvagatā devo vadotkramya kva yāsyati // 33
AbhT_14.34a/. athāsarvagatastarhi ghaṭatulyastadā bhavet /
AbhT_14.34b/. utkrāntividhiyogo@yamekadeśena kathyate // 34
AbhT_14.35a/. niraṃśe śivatattve tu kathamutkrāntisaṃgatiḥ /
AbhT_14.35b/. yathā dharādau vāyvante bhṛgvambvagnyupavāsakaiḥ // 35
AbhT_14.36a/. ātmano yojanaṃ vyomni tadvadutkrāntivartanā /
AbhT_14.36b/. tasmānnotkramayejjīvaṃ paratattvasamīhayā // 36
AbhT_14.37a/. śrīpūrvaśāstre tūktaṃ yadutkrānterlakṣaṇaṃ na tat /
AbhT_14.37b/. muktyupāyatayā kiṃtu bhogahānyai tathaiṣaṇāt // 37
AbhT_14.38a/. japadhyānādisaṃsiddhaḥ svātantryācchaktipātataḥ /
AbhT_14.38b/. bhogaṃ prati viraktaśceditthaṃ dehaṃ tyajediti // 38
AbhT_14.39a/. svacchandamṛtyorapi yad bhīṣmādeḥ śrūyate kila /
AbhT_14.39b/. bhogavairasyasaṃprāptau jīvitāntopasarpaṇam // 39
AbhT_14.40a/. yogamantrāmṛtadravyavarādyaiḥ siddhibhāktanuḥ /
AbhT_14.40b/. hātuṃ nahyanyathā śakyā vinoktakramayogataḥ // 40
AbhT_14.41a/. uktaṃ ca mālinītantre parameśena tādṛśam /
AbhT_14.41b/. sarvamapyathavā bhogaṃ manyamāno virūpakam // 41
AbhT_14.42a/. ityādi vadatā sarvairalakṣyāntaḥsatattvakam /
AbhT_14.42b/. evaṃ sṛṣṭyādikartavyasvasvātantryopadeśanam // 42
AbhT_14.43a/. yatsaiva mukhyadīkṣā syācchiṣyasya śivadāyinī /
AbhT_14.43b/. uktaṃ śrīniśicāre ca bhairavīyeṇa tejasā // 43
AbhT_14.44a/. vyāptaṃ viśvaṃ prapaśyanti vikalpojjhitacetasaḥ /
AbhT_14.44b/. vikalpayuktacittastu piṇḍapātācchivaṃ vrajet // 44
AbhT_14.45a/. bāhyadīkṣādiyogena caryāsamayakalpanaiḥ /
AbhT_14.45b/. avikalpastathādyaiva jīvanmukto na saṃśayaḥ // 45
AbhT_14.46a/. saṃsārajīrṇatarumūlakalāpakalpasaṃkalpasāntaratayā paramārthavahneḥ /
AbhT_14.46b/. syurvisphuliṅgakaṇikā api cettadante dedīpyate vimalabodhahutāśarāśiḥ // 46
AbhT_14.47a/. itthaṃ dīkṣopakramo@yaṃ darśitaḥ śāstrasaṃmataḥ /


:C15 atha śrītantrāloke pañcadaśamāhnikam

AbhT_15.1a/. athaitadupayogāya yāgastāvannirūpyate /
AbhT_15.1b/. tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām // 1
AbhT_15.2a/. svayaṃ saṃskārayogādvā tadaṅgaṃ tatpradarśyate /
AbhT_15.2b/. yo yatrābhilaṣedbhogān sa tatraiva niyojitaḥ // 2
AbhT_15.3a/. siddhibhāṅmantraśaktyeti śrīmatsvāyaṃbhuve vibhuḥ /
AbhT_15.3b/. yogyatāvaśato yatra vāsanā yasya tatra saḥ // 3
AbhT_15.4a/. yojyo na cyavate tasmāditi śrīmālinīmate /
AbhT_15.4b/. vadanbhogādyupāyatvaṃ dīkṣāyāḥ prāha no guruḥ // 4
AbhT_15.5a/. na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare /
AbhT_15.5b/. na ca yogādhikāritvamekamevānayā bhavet // 5
AbhT_15.6a/. api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
AbhT_15.6b/. ityasminmālinīvākye sākṣānmokṣābhyupāyatā // 6
AbhT_15.7a/. dīkṣāyāḥ kathitā prācyagranthena punarucyate /
AbhT_15.7b/. pāramparyeṇa saṃskṛtyā mokṣabhogābhyupāyatā // 7
AbhT_15.8a/. yeṣāmadhyavasāyo@sti na vidyāṃ pratyaśaktitaḥ /
AbhT_15.8b/. sukhopāyamidaṃ teṣāṃ vidhānamuditaṃ guroḥ // 8
AbhT_15.9a/. iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā /
AbhT_15.9b/. samyagjñānasvabhāvā hi vidyā sākṣādvimocikā // 9
AbhT_15.10a/. uktaṃ tatraiva tattvānāṃ kāryakāraṇabhāvataḥ /
AbhT_15.10b/. heyādeyatvakathane vidyāpāda iti sphuṭam // 10
AbhT_15.11a/. tatrāśaktāstu ye teṣāṃ dīkṣācaryāsamādhayaḥ /
AbhT_15.11b/. te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ // 11
AbhT_15.12a/. jñānaṃ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ /
AbhT_15.12b/. ato@sya saṃskriyāmātropayogo dīkṣayā kṛtaḥ // 12
AbhT_15.13a/. yatra tatrāstu guruṇā yojito@sau phalaṃ punaḥ /
AbhT_15.13b/. svavijñānocitaṃ yāti jñānītyuktaṃ purā kila // 13
AbhT_15.14a/. yasya tvīśaprasādena divyā kācana yogyatā /
AbhT_15.14b/. guroḥ śiśośca tau naiva prati dīkṣopayogitā // 14
AbhT_15.15a/. jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt /
AbhT_15.15b/. sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 15
AbhT_15.16a/. iti śrīmālinīnītyā yaḥ sāṃsiddhikasaṃvidaḥ /
AbhT_15.16b/. sa uttamādhikārī syājjñānavānhi gururmataḥ // 16
AbhT_15.17a/. ātmane vā parebhyo vā hitārthī cetayedidam /
AbhT_15.17b/. ityuktyā mālinīśāstre tatsarvaṃ prakaṭīkṛtam // 17
AbhT_15.18a/. jñānayogyāstathā keciccaryāyogyāstathāpare /
AbhT_15.18b/. dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau // 18
AbhT_15.19a/. tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ /
AbhT_15.19b/. uttarottaratābhūmyutkṛṣṭo gururudīritaḥ // 19
AbhT_15.20a/. sa ca prāguktaśaktyanyatamapātapavitritam /
AbhT_15.20b/. parīkṣya pṛṣṭvā vā śiṣyaṃ dīkṣākarma samācaret // 20
AbhT_15.21a/. uktaṃ svacchandaśāstre ca śiṣyaṃ pṛcchedguruḥ svayam /
AbhT_15.21b/. phalaṃ prārthayase yādṛktādṛksādhanamārabhe // 21
AbhT_15.22a/. vāsanābhedataḥ sādhyaprāptirmantrapracoditā /
AbhT_15.22b/. mantramudrādhvadravyāṇāṃ home sādhāraṇā sthitiḥ // 22
AbhT_15.23a/. vāsanābhedato bhinnaṃ śiṣyāṇāṃ ca guroḥ phalam /
AbhT_15.23b/. sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ // 23
AbhT_15.24a/. lokadharmī phalākāṃkṣī śubhasthaścāśubhojjhitaḥ /
AbhT_15.24b/. dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ // 24
AbhT_15.25a/. bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ /
AbhT_15.25b/. anyaḥ sabījo yasyetthaṃ dīkṣoktā śivaśāsane // 25
AbhT_15.26a/. vidvaddvandvasahānāṃ tu sabījā samayātmikā /
AbhT_15.26b/. dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ // 26
AbhT_15.27a/. abhāvaṃ bhāvayetsamyakkarmaṇāṃ prācyabhāvinām /
AbhT_15.27b/. mumukṣornirapekṣasya prārabdhrekaṃ na śādhayet // 27
AbhT_15.28a/. sādhakasya tu bhūtyarthamitthameva viśodhayet /
AbhT_15.28b/. śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī // 28
AbhT_15.29a/. adharmarūpiṇāmeva na śubhānāṃ tu śodhanam /
AbhT_15.29b/. lokadharmiṇyasau dīkṣā mantrārādhanavarjitā // 29
AbhT_15.30a/. prārabdhadehabhede tu bhuṅkte@sāvaṇimādikam /
AbhT_15.30b/. bhuktvordhvaṃ yāti yatraiṣa yukto@tha sakale@kale // 30
AbhT_15.31a/. samayācārapāśaṃ tu nirbījāyāṃ viśodhayet /
AbhT_15.31b/. dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā // 31
AbhT_15.32a/. sadyonirvāṇadā seyaṃ nirbījā yeti bhaṇyate /
AbhT_15.32b/. atītānāgatārabdhapāśatrayaviyojikā // 32
AbhT_15.33a/. dīkṣāvasāne śuddhasya dehatyāge paraṃ padam /
AbhT_15.33b/. dehatyāge sabījāyāṃ karmābhāvādvipadyate // 33
AbhT_15.34a/. samayācārapāśaṃ tu dīkṣitaḥ pālayetsadā /
AbhT_15.34b/. evaṃ pṛṣṭvā parijñāya vicārya ca guruḥ svayam // 34
AbhT_15.35a/. ucitāṃ saṃvidhitsustāṃ vāsanāṃ tādṛśīṃ śrayet /
AbhT_15.35b/. āyātaśaktipātasya dīkṣāṃ prati na daiśikaḥ // 35
AbhT_15.36a/. avajñāṃ vidadhīteti śaṃbhunājñā nirūpitā /
AbhT_15.36b/. svadhanena daridrasya kuryāddīkṣāṃ guruḥ svayam // 36
AbhT_15.37a/. api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ /
AbhT_15.37b/. bhikṣopāttaṃ nijaṃ vātha dhanaṃ prāggurave śiśuḥ // 37
AbhT_15.38a/. dadyādyena viśuddhaṃ tadyāgayogyatvamaśnute /
AbhT_15.38b/. tatrādau śivatāpattisvātantryāveśa eva yaḥ // 38
AbhT_15.39a/. sa eva hi guruḥ kāryastato@sau dīkṣaṇe kṣamaḥ /
AbhT_15.39b/. śivatāveśitā cāsya bahūpāyā pradarśitā // 39
AbhT_15.40a/. kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ /
AbhT_15.40b/. bahvīṣu tāsu tāsveṣa kriyāsu śivatāṃ hṛdi // 40
AbhT_15.41a/. saṃdadhaddṛḍhamabhyeti śivabhāvaṃ prasannadhīḥ /
AbhT_15.41b/. śivībhūto yadyadicchettattatkartuṃ samīhate // 41
AbhT_15.42a/. śivābhimānitopāyo bāhyo heturna mokṣadaḥ /
AbhT_15.42b/. śivo@yaṃ śiva evāsmītyevamācāryaśiṣyayoḥ // 42
AbhT_15.43a/. hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ /
AbhT_15.43b/. nādhyātmena vinā bāhyaṃ nādhyātmaṃ bāhyavarjitam // 43
AbhT_15.44a/. siddhyejjñānakriyābhyāṃ taddvitīyaṃ saṃprakāśate /
AbhT_15.44b/. śrībrahmayāmale deva iti tena nyarūpayat // 44
AbhT_15.45a/. śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ /
AbhT_15.45b/. kintu snānaṃ suvastratvaṃ tuṣṭisaṃjananaṃ bhavet // 45
AbhT_15.46a/. tatra prasiddhadehādimātṛnirmalatākramāt /
AbhT_15.46b/. ayatnato@ntarantaḥ syānnairmalya snāyatāṃ tataḥ // 46
AbhT_15.47a/. snānaṃ ca devadevasya yanmūrtyaṣṭakamucyate /
AbhT_15.47b/. tatraivaṃ mantradīpte@ntarmaladāhe nimajjanam // 47
AbhT_15.48a/. tatreṣṭamantrahṛdayo gorajo@ntaḥ padatrayam /
AbhT_15.48b/. gatvāgatya bhajetsnānaṃ pārthivaṃ dhṛtidāyakam // 48
AbhT_15.49a/. astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ /
AbhT_15.49b/. jalairmūrdhādipādāntaṃ kramādākṣālayettataḥ // 49
AbhT_15.50a/. nimajjetsāṅgamūlākhyaṃ japannā tanmayatvataḥ /
AbhT_15.50b/. utthāyāśeṣasajjyotirdevatāgarbhamambare // 50
AbhT_15.51a/. sūryaṃ jalena mālinyā tarpayedviśvatarpakam /
AbhT_15.51b/. devānpitṝnmunīnyakṣān rakṣāṃsyanyacca bhautikam // 51
AbhT_15.52a/. sarvaṃ saṃtarpayetprāṇo vīryātmā sa ca bhāskaraḥ /
AbhT_15.52b/. tato japetparāmekāṃ prāguktoccārayogataḥ // 52
AbhT_15.53a/. ā tanmayatvasaṃvitterjalasnānamidaṃ matam /
AbhT_15.53b/. agnyutthaṃ bhasma śastreṇa japtvā malanivarhaṇam // 53
AbhT_15.54a/. kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam /
AbhT_15.54b/. bhasmamuṣṭiṃ sāṅgamūlajaptāṃ mūrdhni kṣipettataḥ // 54
AbhT_15.55a/. hastapādau jalenaiva prakṣālyācamanādikam /
AbhT_15.55b/. tarpaṇaṃ japa ityevaṃ bhasmasnānaṃ hi taijasam // 55
AbhT_15.56a/. gorajovatyanudrikte vāyau hlādini mantravāk /
AbhT_15.56b/. gatyāgatiprayoge vā vāyavyaṃ snānamācaret // 56
AbhT_15.57a/. amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ /
AbhT_15.57b/. smaranmantraṃ yadāsīta kānyā nirmalatā tataḥ // 57
AbhT_15.58a/. yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum /
AbhT_15.58b/. sparśayenmantrajapayuṅ nābhasaṃ snānamīdṛśam // 58
AbhT_15.59a/. evaṃ somārkatejaḥsu śivabhāvena bhāvanāt /
AbhT_15.59b/. nimajjandhautamālinyaḥ kva vā yogyo na jāyate // 59
AbhT_15.60a/. ātmaiva parameśāno nirācāramahāhradaḥ /
AbhT_15.60b/. viśvaṃ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ // 60
AbhT_15.61a/. iti snānāṣṭakaṃ śuddhāvuttarottaramuttamam /
AbhT_15.61b/. sarvatra paścāttaṃ mantramekībhūtamupāharet // 61
AbhT_15.62a/. ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ /
AbhT_15.62b/. abhedaṃ ca kramādeti snānāṣṭakaparo muniḥ // 62
AbhT_15.63a/. etā hyanugrahātmāno mūrtayo@ṣṭau śivātmikāḥ /
AbhT_15.63b/. svarūpaśivarūpābhyāṃ dhyānāttattatphalapradāḥ // 63
AbhT_15.64a/. anena vidhinārcāyāṃ kandādhārādiyojanām /
AbhT_15.64b/. kurvanvyāsasamāsābhyāṃ dharādestatphalaṃ bhajet // 64
AbhT_15.65a/. tathāhi yogasaṃcāre mantrāḥ syurbhuvi pārthivāḥ /
AbhT_15.65b/. āpye āpyā yāvadamī śive śivamayā iti // 65
AbhT_15.66a/. śrīnirmaryādaśāstre@pi taditthaṃ sunirūpitam /
AbhT_15.66b/. dharādeśca viśeṣo@sti vīrasādhakasaṃmataḥ // 66
AbhT_15.67a/. raṇareṇurvīrajalaṃ vīrabhasma mahāmarut /
AbhT_15.67b/. śmaśānāraṇyagaganaṃ candrārkau tadupāhitau // 67
AbhT_15.68a/. ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ /
AbhT_15.68b/. snānārcādāvityupāsyaṃ vīrāṇāṃ vigrahāṣṭakam // 68
AbhT_15.69a/. śrīmantriśirasi proktaṃ madyaśīdhusurādinā /
AbhT_15.69b/. susvādunā prasannena tanunā susugandhinā // 69
AbhT_15.70a/. kandalādigatenāntarbahiḥ saṃskārapañcakam /
AbhT_15.70b/. kṛtvā nirīkṣaṇaṃ prokṣya tāḍanāpyāyaguṇṭhanam // 70
AbhT_15.71a/. mantracakrasya tanmadhye pūjāṃ vipruṭpratarpaṇam /
AbhT_15.71b/. tenātmasekaḥ kalaśamudrayā cābhiṣecanam // 71
AbhT_15.72a/. devatātarpaṇaṃ dehaprāṇobhayapathāśritam /
AbhT_15.72b/. sarvatīrthatapoyajñadānādi phalamaśnute // 72
AbhT_15.73a/. madyasnāne sādhakendro mumukṣuḥ kevalībhavet /
AbhT_15.73b/. yataḥ śivamayaṃ madyaṃ sarve mantrāḥ śivodbhavāḥ // 73
AbhT_15.74a/. śivaśaktyorna bhedo@sti śaktyutthāstu marīcayaḥ /
AbhT_15.74b/. tāsāmānandajanakaṃ madyaṃ śivamayaṃ tataḥ // 74
AbhT_15.75a/. prabuddhe saṃvidaḥ pūrṇe rūpe@dhikṛtibhājanam /
AbhT_15.75b/. mantradhyānasamādhānabhedātsnānaṃ tu yanna tat // 75
AbhT_15.76a/. yuktaṃ snānaṃ yato nyāsakarmādau yogyatāvaham /
AbhT_15.76b/. asya snānāṣṭakasyāsti bāhyāntaratayā dvitā // 76
AbhT_15.77a/. āntaraṃ tadyathordhvendudhārāmṛtapariplavaḥ /
AbhT_15.77b/. yato randhrordhvagāḥ sārdhamaṅgulaṃ vyāpya saṃsthitāḥ // 77
AbhT_15.78a/. mūrtayo@ṣṭāvapi proktāḥ pratyekaṃ dvādaśāntataḥ /
AbhT_15.78b/. eṣāmekatamaṃ snānaṃ kuryāddvitryādiśo@pivā // 78
AbhT_15.79a/. iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau /
AbhT_15.79b/. snānānantarakartavyamathedamupadiśyate // 79
AbhT_15.80a/. bhāvaṃ prasannamālocya vrajedyāgagṛhaṃ tataḥ /
AbhT_15.80b/. parvatāgranadītīraikaliṅgādi yaducyate // 80
AbhT_15.81a/. tadbāhyamiha tatsiddhiviśeṣāya na muktaye /
AbhT_15.81b/. ābhyantaraṃ nagāgrādi dehāntaḥ prāṇayojanam // 81
AbhT_15.82a/. sādhakānāmupāyaḥ syātsiddhaye natu muktaye /
AbhT_15.82b/. pīṭhasthānaṃ sadā yāgayogyaṃ śāstreṣu bhaṇyate // 82
AbhT_15.83a/. tacca bāhyāntarādrūpādbahirdehe ca susphuṭam /
AbhT_15.83b/. yataḥ śrīnaiśasañcāre parameśo nyarūpayat // 83
AbhT_15.84a/. tasyecchā pīṭhamādhāro yatrasthaṃ sacarācaram /
AbhT_15.84b/. agryaṃ tatkāmarūpaṃ syādbindunādadvayaṃ tataḥ // 84
AbhT_15.85a/. nādapīṭhaṃ pūrṇagirirdakṣiṇe vāmataḥ punaḥ /
AbhT_15.85b/. pīṭhamuḍḍayanaṃ bindurmukhyaṃ pīṭhatrayaṃ tvidam // 85
AbhT_15.86a/. jñeyaṃ saṃkalpanārūpamardhapīṭhamataḥ param /
AbhT_15.86b/. śāktaṃ kuṇḍalinī vedakalaṃ ca tryupapīṭhakam // 86
AbhT_15.87a/. devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ /
AbhT_15.87b/. lālanaṃ baindavaṃ vyāptiriti saṃdohakatrayam // 87
AbhT_15.88a/. puṇḍravardhanavārendre tathaikāmramidaṃ bahiḥ /
AbhT_15.88b/. navadhā kathitaṃ pīṭhamantarbāhyakrameṇa tat // 88
AbhT_15.89a/. kṣetrāṣṭakaṃ kṣetravido hṛdambhojadalāṣṭakam /
AbhT_15.89b/. prayāgo varaṇā paścādaṭṭahāso jayantikā // 89
AbhT_15.90a/. vārāṇasī ca kāliṅgaṃ kulūtā lāhulā tathā /
AbhT_15.90b/. upakṣetrāṣṭakaṃ prāhurhṛtpadmāgradalāṣṭakam // 90
AbhT_15.91a/. virajairuḍikā hālā elā pūḥ kṣīrikā purī /
AbhT_15.91b/. māyākhyā marudeśaśca bāhyābhyantararūpataḥ // 91
AbhT_15.92a/. hṛtpadmadalasandhīnāmupasaṃdohakāṣṭatā /
AbhT_15.92b/. jālandharaṃ ca naipālaṃ kaśmīrā gargikā haraḥ // 92
AbhT_15.93a/. mlecchadigdvāravṛttiśca kurukṣetraṃ ca kheṭakam /
AbhT_15.93b/. dvipathaṃ dvayasaṃghaṭṭāttripathaṃ trayamelakāt // 93
AbhT_15.94a/. catuṣpathaṃ śaktimato layāttatraiva manvate /
AbhT_15.94b/. nāsāntatālurandhrāntametaddehe vyavasthitam // 94
AbhT_15.95a/. bhrūmadhyakaṇṭhahṛtsaṃjñaṃ madhyamaṃ tadudāhṛtam /
AbhT_15.95b/. nābhikandamahānandadhāma tatkaulikaṃ trayam // 95
AbhT_15.96a/. parvatāgraṃ nadītīramekaliṅgaṃ tadeva ca /
AbhT_15.96b/. kiṃ vātibahunā sarvaṃ saṃvittau prāṇagaṃ tataḥ // 96
AbhT_15.97a/. tato dehasthitaṃ tasmāddehāyatanago bhavet /
AbhT_15.97b/. bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ // 97
AbhT_15.98a/. devyaḥ svabhāvājjāyante pīṭhaṃ tadvāhyamucyate /
AbhT_15.98b/. yathā svabhāvato mlecchā adharmapathavartinaḥ // 98
AbhT_15.99a/. tatra deśe niyatyetthaṃ jñānayogau sthitau kvacit /
AbhT_15.99b/. yathācātanmayo@pyeti pāpitāṃ taiḥ samāgamāt // 99
AbhT_15.100a/. tathā pīṭhasthito@pyeti jñānayogādipātratām /
AbhT_15.100b/. mukhyatvena śarīre@ntaḥ prāṇe saṃvidi paśyataḥ // 100
AbhT_15.101a/. viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ /
AbhT_15.101b/. ityevamantarbāhye ca tattaccakraphalārthinām // 101
AbhT_15.102a/. sthānabhedo vicitraśca sa śāstre saṃkhyayojjhitaḥ /
AbhT_15.102b/. śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam // 102
AbhT_15.103a/. surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca /
AbhT_15.103b/. iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ // 103
AbhT_15.104a/. tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ /
AbhT_15.104b/. muktaye tanna yāgasya sthānabhedaḥ prakalpyate // 104
AbhT_15.105a/. deśopāyā na sā yasmātsā hi bhāvaprasādataḥ /
AbhT_15.105b/. uktaṃ ca śrīniśācāre siddhisādhanakāṅkṣiṇām // 105
AbhT_15.106a/. sthānaṃ mumukṣuṇā tyājyaṃ sarpakañcukavattvidam /
AbhT_15.106b/. muktirna sthānajanitā yadā śrotrapathaṃ gatam // 106
AbhT_15.107a/. gurostattvaṃ tadā muktistaddārḍhyāya tu pūjanam /
AbhT_15.107b/. yatra yatra hṛdambhojaṃ vikāsaṃ pratipadyate // 107
AbhT_15.108a/. tatraiva dhāmni bāhye@ntaryāgaśrīḥ pratitiṣṭhati /
AbhT_15.108b/. nānyatragatyā mokṣo@sti so@jñānagranthikartanāt // 108
AbhT_15.109a/. tacca saṃvidvikāsena śrīmadvīrāvalīpade /
AbhT_15.109b/. guravastu vimuktau vā siddhau vā vimalā matiḥ // 109
AbhT_15.110a/. heturityubhayatrāpi yāgauko yanmanoramam /
AbhT_15.110b/. niyatiprāṇatāyogātsāmagrītastu yadyapi // 110
AbhT_15.111a/. siddhayo bhāvavaimalyaṃ tathāpi nikhilottamam /
AbhT_15.111b/. vimalībhūtahṛdayo yattatra pratibimbayet // 111
AbhT_15.112a/. sādhyaṃ tadasya dārḍhyena saphalatvāya kalpate /
AbhT_15.112b/. uktaṃ śrīsāraśāstre ca nirvikalpo hi sidhyati // 112
AbhT_15.113a/. kliśyante savikalpāstu kalpokte@pi kṛte sati /
AbhT_15.113b/. tadākramya balaṃ mantrā ayamevodayaḥ sphuṭaḥ // 113
AbhT_15.114a/. ityādibhiḥ spandavākyairetadeva nirūpitam /
AbhT_15.114b/. tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu // 114
AbhT_15.115a/. tatsthānaṃ yatra viśrāntisundaraṃ hṛdayaṃ bhavet /
AbhT_15.115b/. yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ // 115
AbhT_15.116a/. nyāsaṃ sāmānyataḥ kuryādbahiryāgaprasiddhaye /
AbhT_15.116b/. mātṛkāṃ mālinīṃ vātha dvitayaṃ vā kramākramāt // 116
AbhT_15.117a/. sṛṣṭyapyayadvayaiḥ kuryādekaikaṃ saṃghaśo dviśaḥ /
AbhT_15.117b/. lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage // 117
AbhT_15.118a/. dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa /
AbhT_15.118b/. dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau // 118
AbhT_15.119a/. vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet /
AbhT_15.119b/. pavargaṃ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava // 119
AbhT_15.120a/. tvagraktamāṃsasūtrāsthivasāśukrapurogamān /
AbhT_15.120b/. ityeṣa mātṛkānyāso mālinyāstu nirūpyate // 120
AbhT_15.121a/. na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam /
AbhT_15.121b/. netrāṇi cordhve dho@nye ī ghrāṇaṃ mudre ṇu ṇū śrutī // 121
AbhT_15.122a/. bakavarga+i+ā vaktradantajihvāgiri kramāt /
AbhT_15.122b/. vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau // 122
AbhT_15.123a/. ṭho hastayorjhañau śākhā jraṭau śūlakapālake /
AbhT_15.123b/. pa hṛcchalau stanau kṣīramā sa jīvo visargayuk // 123
AbhT_15.124a/. prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau /
AbhT_15.124b/. maśāntā kaṭiguhyoruyugmagā jānunī tathā // 124
AbhT_15.125a/. eaikārau tatparau tu jaṅghe caraṇagau daphau /
AbhT_15.125b/. ityeṣā mālinī devī śaktimatkṣobhitā yataḥ // 125
AbhT_15.126a/. kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ /
AbhT_15.126b/. anyonyaṃ bījayonīnāṃ kṣobhādvaisargikodayāt // 126
AbhT_15.127a/. kāṃ kāṃ siddhiṃ na vitaretkiṃ vā nyūnaṃ na pūrayet /
AbhT_15.127b/. yonibījārṇasāṃkaryaṃ bahudhā yadyapi sthitam // 127
AbhT_15.128a/. tathāpi nādiphānto@yaṃ kramo mukhyaḥ prakīrtitaḥ /
AbhT_15.128b/. phakārādisamuccārānnakārānte@dhvamaṇḍalam // 128
AbhT_15.129a/. saṃhṛtya saṃvidyā pūrṇā sā śabdairvarṇyate katham /
AbhT_15.129b/. ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ // 129
AbhT_15.130a/. bhedairgītā hi mukhyeyaṃ nādiphānteti mālinī /
AbhT_15.130b/. śabdarāśerbhairavasya yānucchūnatayāntarī // 130
AbhT_15.131a/. sā māteva bhaviṣyattvāttenāsau mātṛkoditā /
AbhT_15.131b/. mālinī mālitā rudrairdhārikā siddhimokṣayoḥ // 131
AbhT_15.132a/. phaleṣu puṣpitā pūjyā saṃhāradhvaniṣaṭpadī /
AbhT_15.132b/. saṃhāradānādānādiśaktiyuktā yato ralau // 132
AbhT_15.133a/. ekatvena smarantīti śaṃbhunātho nirūcivān /
AbhT_15.133b/. śabdarāśirmālinī ca śivaśaktyātmakaṃ tvidam // 133
AbhT_15.134a/. ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā /
AbhT_15.134b/. tena bhraṣṭe vidhau vīrye svarūpe vānayā param // 134
AbhT_15.135a/. mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ /
AbhT_15.135b/. uktaṃ śrīpūrvatantre ca viśeṣavidhihīnite // 135
AbhT_15.136a/. nyasyecchāktaśarīrārthaṃ bhinnayoni tu mālinīm /
AbhT_15.136b/. viśeṣaṇamidaṃ hetau hetvarthaśca nirūpitaḥ // 136
AbhT_15.137a/. yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata /
AbhT_15.137b/. sāñjanā api ye mantrā gāruḍādyā na te param // 137
AbhT_15.138a/. mālinyā pūritāḥ sidhdyai balādeva tu muktaye /
AbhT_15.138b/. tasmātphalepsurapyanya mantraṃ nyasyātra mālinīm // 138
AbhT_15.139a/. nyasyejjaptvāpica japedayatnādapavṛktaye /
AbhT_15.139b/. ityevaṃ mātṛkāṃ nyasyenmālinīṃ vā kramāddvayam // 139
AbhT_15.140a/. siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ /
AbhT_15.140b/. akṣahrīṃ naphahrīmetau piṇḍau saṃghāvihānayoḥ // 140
AbhT_15.141a/. vācakau nyāsa etābhyāṃ kṛte nyāse@thavaikakaḥ /
AbhT_15.141b/. eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ // 141
AbhT_15.142a/. sāmudāyikavinyāse pṛthak piṇḍāvimau kramāt /
AbhT_15.142b/. akramādathavā nyasyedekamevātha yojayet // 142
AbhT_15.143a/. kriyayā siddhikāmo yaḥ sa kriyāṃ bhūyasīṃ caret /
AbhT_15.143b/. anīpsurapi yastasmai bhūyase svaphalāya sā // 143
AbhT_15.144a/. yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṃ param /
AbhT_15.144b/. saṃskṛtyai svecchayā kuryāt prāṅnayenātha bhūyasīm // 144
AbhT_15.145a/. mumukṣuratha tasmai vā yathābhīṣṭaṃ samācaret /
AbhT_15.145b/. śivatāpattirevārtho hyeṣāṃ nyāsādikarmaṇām // 145
AbhT_15.146a/. evaṃ nyāsaṃ vidhāyārghapātre vidhimupācaret /
AbhT_15.146b/. uktanītyaiva tatpaścāt pūjayennyastavācakaiḥ // 146
AbhT_15.147a/. yataḥ samastabhāvānāṃ śivātsiddhimayādatho /
AbhT_15.147b/. pūrṇādavyatirekitvaṃ kārakāṇāmihārcayā // 147
AbhT_15.148a/. samastaṃ kārakavrātaṃ śivābhinnaṃ pradarśitam /
AbhT_15.148b/. pūjodāharaṇe sarvaṃ vyaśnute gamanādyapi // 148
AbhT_15.149a/. yathāhi vāhakaṭakabhramasvātantryamāgataḥ /
AbhT_15.149b/. aśvaḥ saṃgrāmarūḍho@pi tāṃ śikṣāṃ nātivartate // 149
AbhT_15.150a/. tathārcanakriyābhyāsaśivībhāvitakārakaḥ /
AbhT_15.150b/. gacchaṃstiṣṭhannapi dvaitaṃ kārakāṇāṃ vyapojjhati // 150
AbhT_15.151a/. tathaikyābhyāsaniṣṭhasyākramādviśvamidaṃ haṭhāt /
AbhT_15.151b/. saṃpūrṇaśivatākṣobhanarīnartadiva sphuret // 151
AbhT_15.152a/. uvāca pūjanastotre hyasmākaṃ paramo guruḥ /
AbhT_15.152b/. aho svādurasaḥ ko@pi śivapūjāmayotsavaḥ // 152
AbhT_15.153a/. ṣaṭtriṃśato@pi tattvānāṃ kṣobho yatrollasatyalam /
AbhT_15.153b/. tadetādṛkpūrṇaśivaviśvāveśāya ye@rcanam // 153
AbhT_15.154a/. kurvanti te śivā eva tānpūrṇānprati kiṃ phalam /
AbhT_15.154b/. vināpi jñānayogābhyāṃ kriyā nyāsārcanādikā // 154
AbhT_15.155a/. itthamaikyasamāpattidānātparaphalapradā /
AbhT_15.155b/. sādhakasyāpi tatsadvipradamantraikatāṃ gatam // 155
AbhT_15.156a/. viśvaṃ vrajadavighnatvaṃ svāṃ siddhiṃ śīghramāvahet /
AbhT_15.156b/. uktaṃ ca parameśena na vidhirnārcanakramaḥ // 156
AbhT_15.157a/. kevalaṃ smaraṇātsiddhirvāñchiteti matādiṣu /
AbhT_15.157b/. tadevaṃ tanmayībhāvadāyinyarcākriyā yataḥ // 157
AbhT_15.158a/. samastakārakaikātmyaṃ tenāsyāḥ paramaṃ vapuḥ /
AbhT_15.158b/. yaṣṭrādhārasya tādātmyaṃ sthānaśuddhividhikramāt // 158
AbhT_15.159a/. yaṣṭṛyājyatadādhārakaraṇādānasaṃpradāḥ /
AbhT_15.159b/. nyāsakrameṇa śivatātādātmyamadhiśerate // 159
AbhT_15.160a/. arghapātramapādānaṃ tasmādādīyate yataḥ /
AbhT_15.160b/. yacca tatsthaṃ jalādyetatkaraṇaṃ śodhane@rcane // 160
AbhT_15.161a/. arghapātrāmbuvipruḍbhiḥ spṛṣṭaṃ sarvaṃ hi śudhyati /
AbhT_15.161b/. śivārkakarasaṃsparśātkānyā śuddhirbhaviṣyati // 161
AbhT_15.162a/. ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ /
AbhT_15.162b/. na cāsaṃśodhitaṃ vastu kiṃcidapyupakalpayet // 162
AbhT_15.163a/. tena śuddhaṃ tu sarvaṃ yadaśuddhamapi tacchuci /
AbhT_15.163b/. aśuddhatā ca vijñeyā paśutacchāsanāśayāt // 163
AbhT_15.164a/. svatādavasthyātpūrvasmādathavāpyupakalpitāt /
AbhT_15.164b/. tena yadyadihāsannaṃ saṃvidaścidanugrahāt // 164
AbhT_15.165a/. kiyato@pi tadatyantaṃ yogyaṃ yāge@tra jīvavat /
AbhT_15.165b/. anena nayayogena yadāsattividūrate // 165
AbhT_15.166a/. saṃvideti tadā tatra yogyāyogyatvamādiśet /
AbhT_15.166b/. vīrāṇāmata eveha mithaḥ svapratimāmṛtam // 166
AbhT_15.167a/. tattadyāgavidhāviṣṭaṃ gurubhirbhāvitātmabhiḥ /
AbhT_15.167b/. unmajjayati nirmagnāṃ saṃvidaṃ yattu suṣṭhu tat // 167
AbhT_15.168a/. arcāyai yogyamānando yasmādunmagnatā citaḥ /
AbhT_15.168b/. tenācidrūpadehādiprādhānyavinimajjakam // 168
AbhT_15.169a/. ānandajananaṃ pūjāyogyaṃ hṛdayahāri yat /
AbhT_15.169b/. ataḥ kulakramottīrṇatrikasāramatādiṣu // 169
AbhT_15.170a/. madyakādambarīśīdhudravyādermahimā param /
AbhT_15.170b/. lokasthitiṃ racayituṃ madyādeḥ paśuśāsane // 170
AbhT_15.171a/. proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā /
AbhT_15.171b/. pañcagavye pavitratvaṃ somacarṇanapātrayoḥ // 171
AbhT_15.172a/. vidhiścāvabhṛthasnānaṃ haste kṛṣṇaviṣāṇitā /
AbhT_15.172b/. na patnyā ca vinā yāgaḥ sarvadaivatatulyatā // 172
AbhT_15.173a/. surāhutirbrahmasatre vapāntrahṛdayāhutiḥ /
AbhT_15.173b/. pāśaveṣvapi śāstreṣu tadadarśi maheśinā // 173
AbhT_15.174a/. ghorāndhyahaimananiśāmadhyagāciradīptivat /
AbhT_15.174b/. bhakṣyo haṃso na bhakṣyo@sāviti ripratipattiṣu // 174
AbhT_15.175a/. smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ /
AbhT_15.175b/. ajñatvavedādarśitvarāgadveṣādayo hyamī // 175
AbhT_15.176a/. munīnāṃ vacasi svasminprāmāṇyonmūlanakṣamāḥ /
AbhT_15.176b/. vede@pi yadabhakṣyaṃ tadbhakṣyamityupadiśyate // 176
AbhT_15.177a/. na vidhipratiṣedhākhyadharmayorekamāspadam /
AbhT_15.177b/. atha tatra na tadbhakṣyaṃ tadā tena tathā tataḥ // 177
AbhT_15.178a/. evaṃ viṣayabhedānno śivokterbādhikā śrutiḥ /
AbhT_15.178b/. kvacidviṣayatulyatvādbādhyabādhakatā yadi // 178
AbhT_15.179a/. tadbādhyā śrutireveti prāgevaitannirūpitam /
AbhT_15.179b/. prakṛtaṃ brūmahe kṛtvā nyāsaṃ dehārghapātrayoḥ // 179
AbhT_15.180a/. sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam /
AbhT_15.180b/. yāgopakaraṇaṃ paścādbāhyayāgaṃ samācaret // 180
AbhT_15.181a/. prabhāmaṇḍalake khe vā suliptāyāṃ ca vā bhuvi /
AbhT_15.181b/. triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṃ yajet // 181
AbhT_15.182a/. yoginīśca pṛthaṅmantrairoṃnamonāmayojitaiḥ /
AbhT_15.182b/. ekoccāreṇa vā bāhyaparivāretiśabditāḥ // 182
AbhT_15.183a/. tāro nāma caturthyantaṃ namaścetyarcane manuḥ /
AbhT_15.183b/. evaṃ bahiḥ pūjayitvā dvāraṃ prokṣya prapūjayet // 183
AbhT_15.184a/. triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate /
AbhT_15.184b/. gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ // 184
AbhT_15.185a/. madhye vāgīśvarīṃ diṇḍimahodarayugaṃ tathā /
AbhT_15.185b/. kramātsvadakṣavāmasthaṃ tathaitena krameṇa ca // 185
AbhT_15.186a/. ekaikaṃ pūjayetsamyaṅ nandikālau trimārgagām /
AbhT_15.186b/. kālindīṃ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ // 186
AbhT_15.187a/. adhodehalyananteśādhāraśaktīśca pūjayet /
AbhT_15.187b/. dvāramadhye sarasvatyā mahāstraṃ pūjayedamī // 187
AbhT_15.188a/. padmādhāragatāḥ sarve@pyuditā vighnanāśakāḥ /
AbhT_15.188b/. pūjane pūrvavanmantro dīpakadvayakalpitaḥ // 188
AbhT_15.189a/. arghapuṣpasamālambhadhūpanaivedyavandanaiḥ /
AbhT_15.189b/. pūjāṃ kuryādihārghaścāpyuttamadravyayojitaḥ // 189
AbhT_15.190a/. ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam /
AbhT_15.190b/. rahasyapūjāṃ cetkuryāttadbāhyaparivārakam // 190
AbhT_15.191a/. dvāḥsthāṃśca pūjayedantardevāgre kalpanākramāt /
AbhT_15.191b/. kṣiptvāstrajaptaṃ kusumaṃ jvaladveśmani vghnanut // 191
AbhT_15.192a/. praviśya śivaraśmīddhadṛśā veśmāvalokayet /
AbhT_15.192b/. diśo@streṇa ca badhnīyācchādayedvarmaṇākhilāḥ // 192
AbhT_15.193a/. tatrottarāśābhimukho mumukṣustādṛśāya vā /
AbhT_15.193b/. viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān // 193
AbhT_15.194a/. yadyapyasti na diṅnāma kācitpūrvāparādikā /
AbhT_15.194b/. pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ // 194
AbhT_15.195a/. upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṃ diśā /
AbhT_15.195b/. upādhimātraṃ tu tathā vaicitryāya kathaṃ bhavet // 195
AbhT_15.196a/. tasmātsaṃvitprakāśo@yaṃ mūrtyābhāsanabhāgataḥ /
AbhT_15.196b/. pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ // 196
AbhT_15.197a/. tatra yadyatprakāśena sadā svīkaraṇe kṣamam /
AbhT_15.197b/. tadevordhvaṃ prakāśātma sparśāyogyamadhaḥ punaḥ // 197
AbhT_15.198a/. kiṃcitprakāśatā madhyaṃ tato vai diksamudbhavaḥ /
AbhT_15.198b/. kiṃcitprakāśayogyasya saṃmukhaṃ prasaratpuraḥ // 198
AbhT_15.199a/. parāṅmukhaṃ tu tatpaścāditi digdvayamāgatam /
AbhT_15.199b/. prakāśaḥ saṃmukhaṃ vastu gṛhītvodriktaraśmikaḥ // 199
AbhT_15.200a/. yatra tiṣṭhoddakṣiṇaṃ tatprakāśasyānukūlyataḥ /
AbhT_15.200b/. dakṣiṇasya puraḥsaṃsthaṃ vāmamityupadiśyate // 200
AbhT_15.201a/. tatprakāśitameyendusparśasaumyaṃ tadeva hi /
AbhT_15.201b/. evamāśācatuṣke@sminmadhyaviśrāntiyogataḥ // 201
AbhT_15.202a/. catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ /
AbhT_15.202b/. evaṃ prakāśamātre@sminvarade parame śive // 202
AbhT_15.203a/. digvibhāgaḥ sthito loke śāstre@pica tathocyate /
AbhT_15.203b/. kramātsadāśivādhīśaḥ pañcamantratanuryataḥ // 203
AbhT_15.204a/. īśanraghoravāmākhyasadyo@dhobhedato diśaḥ /
AbhT_15.204b/. īśa ūrdhvaṃ prakāśatvātpūrvaṃ vaktraṃ prasāri yat // 204
AbhT_15.205a/. puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ /
AbhT_15.205b/. parāṅmukhatayā sadyaḥ paścimā paribhāṣyate // 205
AbhT_15.206a/. pātālavaktramadharamaprakāśatayā sthiteḥ /
AbhT_15.206b/. khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi // 206
AbhT_15.207a/. mukhyatvena khamevordhvaṃ prakāśamayamucyate /
AbhT_15.207b/. tadeva mukhyato@dhastādaprakāśaṃ yataḥ sphuṭam // 207
AbhT_15.208a/. madhye tu yatprakāśaṃ tanna prakāśyaṃ na cetarat /
AbhT_15.208b/. prakāśatvāddiśyamānamato@smindikcatuṣṭayam // 208
AbhT_15.209a/. pañcamantratanurnātha itthaṃ viśvadigīśvaraḥ /
AbhT_15.209b/. tato@pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ // 209
AbhT_15.210a/. ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam /
AbhT_15.210b/. na vaktraṃ tau bhedamayau sṛṣṭisthitiprabhū yataḥ // 210
AbhT_15.211a/. digvibhāgastu tajjo@sti vadanānāṃ catuṣṭayāt /
AbhT_15.211b/. pañcamasya yujitve tau parityaktanijātmakau // 211
AbhT_15.212a/. tato brahmāṇḍamadhye@pi jñānaśaktirvibho raviḥ /
AbhT_15.212b/. diśāṃ vibhāgaṃ kurute prakāśaghanavṛttimān // 212
AbhT_15.213a/. tathāhi viṣuvadyoge yataḥ pūrvaṃ pradṛśyate /
AbhT_15.213b/. tatpūrva yatra tacchāyā tatpaścimamudāhṛtam // 213
AbhT_15.214a/. tasmiñjigamiṣorasya yatsavyaṃ tattu dakṣiṇam /
AbhT_15.214b/. tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat // 214
AbhT_15.215a/. tatpurovarti vāmaṃ tu tadbhāsā khacitaṃ manāk /
AbhT_15.215b/. tata eva hi somyaṃ tannacāpi hyaprakāśakam // 215
AbhT_15.216a/. yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ /
AbhT_15.216b/. tatraiva paścime yeṣāṃ prākprakāśāvalokanam // 216
AbhT_15.217a/. tadeva pūrvameteṣāṃ yathādhvani nirūpitam /
AbhT_15.217b/. sā sā dikca tathā tasya phaladāpi viparyaye // 217
AbhT_15.218a/. vicitre phalasaṃpattiḥ prakāśādhīnikā yataḥ /
AbhT_15.218b/. itthaṃ sūryāśrayā diksyātsā vicitrāpi tādṛśī // 218
AbhT_15.219a/. adhiṣṭhitā maheśena citratadrūpadhāriṇā /
AbhT_15.219b/. kiṃ vātibahunā yo@sau yaṣṭā tatsaṃmukhāditaḥ // 219
AbhT_15.220a/. diśo@pi pravibhajyante prāksavyottarapaścimāḥ /
AbhT_15.220b/. svānusārakṛtaṃ taṃ ca digvibhāgaṃ sadā śivaḥ // 220
AbhT_15.221a/. adhitiṣṭhatyarkamiva sa vicitravapuryataḥ /
AbhT_15.221b/. svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate // 221
AbhT_15.222a/. te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ /
AbhT_15.222b/. prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ // 222
AbhT_15.223a/. so@gniryantṛtvabhīmatve yamo rakṣastadūnimā /
AbhT_15.223b/. prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate // 223
AbhT_15.224a/. bhāvasañcayayogena vitteśastatkṣaye vibhuḥ /
AbhT_15.224b/. adṛṣṭavigraho@nanto brahmordhve vṛṃhako vibhuḥ // 224
AbhT_15.225a/. prakāśasyaiva śaktyaṃśā lokapāstena kīrtitāḥ /
AbhT_15.225b/. itthaṃ svādhīnarūpāpi diksaurī tūpadiśyate // 225
AbhT_15.226a/. tatra sarvo hi niṣkampaṃ prakāśatvaṃ prapadyate /
AbhT_15.226b/. sarvago@pyanilo yadvadvyajanenopavījitaḥ // 226
AbhT_15.227a/. prabuddhaḥ svāṃ kriyāṃ kuryāddharmanirṇodanādikām /
AbhT_15.227b/. tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam // 227
AbhT_15.228a/. sādhakāśvāsasaṃbuddhāstattatsveṣṭaphalapradāḥ /
AbhT_15.228b/. evaṃ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ // 228
AbhT_15.229a/. adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā /
AbhT_15.229b/. sādhako yacca vā kṣetraṃ maṇḍalaṃ veśma vā bhajet // 229
AbhT_15.230a/. sthitastadanusāreṇa madhyībhavati śaṃkaraḥ /
AbhT_15.230b/. sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ // 230
AbhT_15.231a/. sauraḥ prakāśastatpūrvamitthaṃ syāddigvyavasthitiḥ /
AbhT_15.231b/. tanmadhyasthitanāthasya grahītuṃ dakṣiṇaṃ mahaḥ // 231
AbhT_15.232a/. udaṅmukhaḥ syāt pāścātyaṃ grahītuṃ pūrvatomukhaḥ /
AbhT_15.232b/. upaviśya nijasthāne dehaśuddhiṃ samācaret // 232
AbhT_15.233a/. aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam /
AbhT_15.233b/. astraṃ dhyātvā tacchikhābhirbahirantardahettanum // 233
AbhT_15.234a/. dāhaśca dhvaṃsa evokto dhvaṃsakaṃ mantrasaṃjñitam /
AbhT_15.234b/. tejastathābhilāpākhyasvavikalparasombhitam // 234
AbhT_15.235a/. tena mantrāgninā dāho dehe puryaṣṭake tathā /
AbhT_15.235b/. dehapuryaṣṭakāhantāvidhvaṃsādeva jāyate // 235
AbhT_15.236a/. nahi sadbhāvamātreṇa deho@sāvanyadehavat /
AbhT_15.236b/. ahantāyāṃ hi dehatvaṃ sā dhvastā taddaheddhruvam // 236
AbhT_15.237a/. taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ /
AbhT_15.237b/. taṃ varmavāyunādhūya tiṣṭhecchuddhacidātmani // 237
AbhT_15.238a/. tasmindhruve nistaraṅge samāpattimupāgataḥ /
AbhT_15.238b/. saṃvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām // 238
AbhT_15.239a/. saiva mūrtiriti khyātā tārasadbinduhātmikā /
AbhT_15.239b/. tato navātmadevena nyāsastattvodayātmakaḥ // 239
AbhT_15.240a/. aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet /
AbhT_15.240b/. atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ // 240
AbhT_15.241a/. tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate /
AbhT_15.241b/. tato@ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam // 241
AbhT_15.242a/. tato@pi śivasadbhāvanyāsaḥ svāṃgasya saṃyutaḥ /
AbhT_15.242b/. ittha kṛte pañcake@sminyattanmukhyatayā bhavet // 242
AbhT_15.243a/. upāsyamarcyaṃ tatsāṅgaṃ ṣaṣṭhe nyāse niyojayet /
AbhT_15.243b/. tenātra nyāsayogyo@sau bhagavānratiśekharaḥ // 243
AbhT_15.244a/. ūrdhve nyāsyo navākhyasya mukhyatve@nyonyadhāmatā /
AbhT_15.244b/. evaṃ bhairavasadbhāvanāthe mukhyatayā yadi // 244
AbhT_15.245a/. upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ /
AbhT_15.245b/. itthaṃ śrīpūrvaśāstre me saṃpradāyaṃ nyarūpayat // 245
AbhT_15.246a/. śaṃbhunātho nyāsavidhau devo hi kathamanyathā /
AbhT_15.246b/. nyāsa vivarjyate@muṣminnaṅgānyapyasya santi hi // 246
AbhT_15.247a/. mūrtiḥ sṛṣṭistritattvaṃ cetyaṣṭau mūrtyaṅgasaṃyutāḥ /
AbhT_15.247b/. śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ // 247
AbhT_15.248a/. asyopari tataḥ śāktaṃ nyāsaṃ kuryācca ṣaḍvidham /
AbhT_15.248b/. parāparāṃ savaktrāṃ prāktataḥ prāgiti mālinīm // 248
AbhT_15.249a/. paścātparāditritayaṃ śikhāhṛtpādagaṃ kramāt /
AbhT_15.249b/. tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya+ūrutaḥ // 249
AbhT_15.250a/. jānupāde@pyaghoryādyaṃ tato vidyāṅgapañcakam /
AbhT_15.250b/. tatastvāvāhayecchaktiṃ mātṛsadbhāvarūpiṇīm // 250
AbhT_15.251a/. yogeśvarīṃ parāṃ pūrṇāṃ kālasaṃkarṣiṇīṃ dhruvām /
AbhT_15.251b/. aṅgavaktraparīvāraśaktidvādaśakādhikām // 251
AbhT_15.252a/. sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ /
AbhT_15.252b/. paraiva devītritayamadhye yābhedinī sthitā // 252
AbhT_15.253a/. sānavacchedacinmātrasadbhāveyaṃ prakīrtitā /
AbhT_15.253b/. sāraśāstre yāmale ca devyāstena prakīrtitaḥ // 253
AbhT_15.254a/. mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam /
AbhT_15.254b/. pañcāṅgāni parā śaktirnyāsaḥ śākto@pi ṣaḍvidhaḥ // 254
AbhT_15.255a/. yāmalo@yaṃ mahānyāsaḥ siddhimuktiphalapradaḥ /
AbhT_15.255b/. muktyekārthī punaḥ pūrvaṃ śāktaṃ nyāsaṃ samācaret // 255
AbhT_15.256a/. guravastvāhuritthaṃ yannyāsadvayamudāhṛtam /
AbhT_15.256b/. mumukṣuṇā tu pādādi tatkāryaṃ saṃhṛtikramāt // 256
AbhT_15.257a/. yāvantaḥ kīrtitā bhedāḥ śaṃbhuśaktyaṇuvācakāḥ /
AbhT_15.257b/. tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ // 257
AbhT_15.258a/. kiṃtvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ /
AbhT_15.258b/. ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ // 258
AbhT_15.259a/. mudrāpradarśanaṃ paścātkāyena manasā girā /
AbhT_15.259b/. pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā // 259
AbhT_15.260a/. ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṃśattattvayojanam /
AbhT_15.260b/. evaṃ ṣoḍhāmahānyāse kṛte viśvamidaṃ haṭhāt // 260
AbhT_15.261a/. dehe tādātmyamāpannaṃ śuddhāṃ sṛṣṭiṃ prakāśayet /
AbhT_15.261b/. mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā // 261
AbhT_15.262a/. abhedamānīya kṛtā śuddhā nyāsabalakramāt /
AbhT_15.262b/. tena ye@codayanmūḍhāḥ pāśadāhavidhūnane // 262
AbhT_15.263a/. kṛte śānte śive rūḍhaḥ punaḥ kimavarohati /
AbhT_15.263b/. iti te dūrato dhvastāḥ paramārthaṃ hi śāṃbhavam // 263
AbhT_15.264a/. na vidusta svasaṃvittisphurattāsāravarjitāḥ /
AbhT_15.264b/. na khalveṣa śivaḥ śānto nāma kaścidvibhedavān // 264
AbhT_15.265a/. sarvetarādhvavyāvṛtto ghaṭatulyo@sti kutracit /
AbhT_15.265b/. mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate // 265
AbhT_15.266a/. sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā /
AbhT_15.266b/. tathābhāsanayogo@taḥ svarasenāsya jṛmbhate // 266
AbhT_15.267a/. bhāsyamāno@tra cābhedaḥ svātmano bheda eva ca /
AbhT_15.267b/. bhede vijṛmbhite māyā māyāmāturvijṛmbhate // 267
AbhT_15.268a/. abhede jṛmbhate@syaiva māyāmātuḥ śivātmatā /
AbhT_15.268b/. māyāpramātā tadrūpavikalpābhyāsapāṭavāt // 268
AbhT_15.269a/. śiva eva tadabhyāsaphalaṃ nyāsādi kīrtitam /
AbhT_15.269b/. yathāhi duṣṭakarmāsmītyevaṃ bhāvayatastathā // 269
AbhT_15.270a/. tathā śivo@haṃ nānyo@smītyevaṃ bhāvayatastathā /
AbhT_15.270b/. etadevocyate dārḍhyaṃ vimarśahṛdayaṅgamam // 270
AbhT_15.271a/. śivaikātmyavikalpaughadvārikā nirvikalpatā /
AbhT_15.271b/. anyathā tasya śuddhasya vimarśaprāṇavartinaḥ // 271
AbhT_15.272a/. kathaṃ nāmāvimṛṣṭaṃ syādrūpaṃ bhāsanadharmaṇaḥ /
AbhT_15.272b/. tenātidurghaṭaghaṭāsvatantrecchāvaśādayam // 272
AbhT_15.273a/. bhānapi prāṇabuddhyādiḥ svaṃ tathā na vikalpayet /
AbhT_15.273b/. pratyutātisvatantrātmaviparītasvadharmatām // 273
AbhT_15.274a/. vināśyanīśāyattatvarūpāṃ niścitya majjati /
AbhT_15.274b/. tataḥ saṃsārabhāgīyatathāniścayaśātinīm // 274
AbhT_15.275a/. nityādiniścayadvārāmavikalpāṃ sthitiṃ śrayet /
AbhT_15.275b/. ye tu tīvratamodriktaśaktinirmalatājuṣaḥ // 275
AbhT_15.276a/. na te dīkṣāmanunyāsakāriṇaśceti varṇitam /
AbhT_15.276b/. evaṃ viśvaśarīraḥ sanviśvātmatvaṃ gataḥ sphuṭam // 276
AbhT_15.277a/. nyāsamātrāt tathābhūtaṃ dehaṃ puṣpādinārcayet /
AbhT_15.277b/. pṛthaṅmantrairvistareṇa saṃkṣepānmūlamantrataḥ // 277
AbhT_15.278a/. dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ /
AbhT_15.278b/. saṃsāravāmācāratvātsarvaṃ vāmakareṇa tu // 278
AbhT_15.279a/. kuryāttarpaṇayogaṃ ca daiśikastadanāmayā /
AbhT_15.279b/. vāmaśabdena guhyaṃ śrīmataṅgādāvapīritam // 279
AbhT_15.280a/. vāmācāraparo mantrī yāgaṃ kuryāditi sphuṭam /
AbhT_15.280b/. śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane // 280
AbhT_15.281a/. sarvatīrtheṣu yatpuṇyaṃ sarvayajñeṣu yatphalam /
AbhT_15.281b/. tatphalaṃ koṭiguṇitamanāmātarpaṇātpriye // 281
AbhT_15.282a/. śrīmannandiśikhāyāṃ ca śrīmadānandaśāsane /
AbhT_15.282b/. taduktaṃ srukca pūrṇāyāṃ sruvaśvājyāhutau bhavet // 282
AbhT_15.283a/. śeṣaṃ vāmakareṇaiva pūjāhomajapādikam /
AbhT_15.283b/. evamānandasaṃpūrṇaṃ sarvaunmukhyavivarjitam // 283
AbhT_15.284a/. yāgena dehaṃ miṣpādya bhāvayeta śivātmakam /
AbhT_15.284b/. galite viṣayaunmukhye pārimitye vilāpite // 284
AbhT_15.285a/. dehe kimavaśiṣyeta śivānandarasādṛte /
AbhT_15.285b/. śivānandarasāpūrṇaṃ ṣaṭtriṃśattattvanirbharam // 285
AbhT_15.286a/. dehaṃ divāniśaṃ paśyannarcayansyācchivātmakaḥ /
AbhT_15.286b/. viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ // 286
AbhT_15.287a/. bāhyaṃ liṅgavratakṣetracaryādi nahi vāñchati /
AbhT_15.287b/. tāvanmātrāttvaviśrānteḥ saṃvidaḥ kathitāḥ kriyāḥ // 287
AbhT_15.288a/. uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā /
AbhT_15.288b/. tato@rghapātraṃ kartavyaṃ śivābhedamayaṃ param // 288
AbhT_15.289a/. ānandarasasaṃpūrṇaṃ viśvadaivatatarpaṇam /
AbhT_15.289b/. yathaiva dehe dāhādipūjāntaṃ tadvadeva hi // 289
AbhT_15.290a/. arghapātre@pi kartavyaṃ samāsavyāsayogataḥ /
AbhT_15.290b/. kāni dravyāṇi yāgāya ko nvargha iti noditam // 290
AbhT_15.291a/. siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam /
AbhT_15.291b/. muktikāmasya no kiṃcinniṣiddhaṃ vihitaṃ ca no // 291
AbhT_15.292a/. yadeva hṛdyaṃ tadyogyaṃ śivasaṃvidabhedane /
AbhT_15.292b/. kṛtvārghapātraṃ tadvipruṭprokṣitaṃ kusumādikam // 292
AbhT_15.293a/. kṛtvā ca tena svātmānaṃ pūjayetparamaṃ śivam /
AbhT_15.293b/. arghapātrārcanādattapuṣpasaṃkīrṇatābhayāt // 293
AbhT_15.294a/. nārghapātre@tra kusumaṃ kuryāddevārcanākṛte /
AbhT_15.294b/. arghapātre tadamṛtībhūtamambveva pūjitam // 294
AbhT_15.295a/. mantrāṇāṃ tṛptaye yāgadravyaśuddhyai ca kevalam /
AbhT_15.295b/. evaṃ dehaṃ pūjayitvā prāṇadhīśūnyavigrahān // 295
AbhT_15.296a/. anyonyatanmayībhūtān pūjayecchivatādṛśe /
AbhT_15.296b/. tatra prāṇāśraye nayāse buddhyā viracite sati // 296
AbhT_15.297a/. śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate /
AbhT_15.297b/. nyasyedādhāraśaktiṃ tu nābhyadhaścaturaṅgulām // 297
AbhT_15.298a/. dharāṃ surodaṃ tejaśca meyapārapratiṣṭhiteḥ /
AbhT_15.298b/. potarūpaṃ marutkandasvabhāvaṃ viśvasūtraṇāt // 298
AbhT_15.299a/. pratyekamaṅgulaṃ nyasyeccatuṣkaṃ vyomagarbhakam /
AbhT_15.299b/. īṣatsamantādamalamidamāmalasārakam // 299
AbhT_15.300a/. tato daṇḍamanantākhyaṃ kalpayellambikāvadhi /
AbhT_15.300b/. tanmātrādikalāntaṃ tadūrdhve granthirniśātmakaḥ // 300
AbhT_15.301a/. tatra māyāmaye granthau dharmādharmādyamaṣṭakam /
AbhT_15.301b/. vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ // 301
AbhT_15.302a/. māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām /
AbhT_15.302b/. śuddhavidyātmikāṃ dhyāyecchadanadvayasaṃyutām // 302
AbhT_15.303a/. tacca tattvaṃ sthitaṃ bhāvyaṃ lambikābrahmarandhrayoḥ /
AbhT_15.303b/. prakāśayogo hyatraivaṃ dṛkśrotrarasanādikaḥ // 303
AbhT_15.304a/. dakṣānyāvartato nyasyecchaktīnāṃ navakadvayam /
AbhT_15.304b/. vidyāpadme@tra taccoktamapi prāgdarśyate punaḥ // 304
AbhT_15.305a/. vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī /
AbhT_15.305b/. bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt // 305
AbhT_15.306a/. vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā /
AbhT_15.306b/. jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ // 306
AbhT_15.307a/. dalakesaramadhyeṣu sūryendudahanatrayam /
AbhT_15.307b/. nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṃ smaret // 307
AbhT_15.308a/. māyottīrṇaṃ hi yadrūpaṃ brahmādīnāṃ puroditam /
AbhT_15.308b/. āsanaṃ tvetadeva syānnatu māyāñjanāñjitam // 308
AbhT_15.309a/. rudrordhve ceśvaraṃ devaṃ tadūrdhve ca sadāśivam /
AbhT_15.309b/. nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate // 309
AbhT_15.310a/. samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ /
AbhT_15.310b/. prakarṣagamanāccaiṣa līno yannādharaṃ vrajet // 310
AbhT_15.311a/. vidyāvidyeśinaḥ sarve hyuttarottaratāṃ gatāḥ /
AbhT_15.311b/. sadāśivībhūya tataḥ paraṃ śivamupāśritāḥ // 311
AbhT_15.312a/. ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ /
AbhT_15.312b/. kṛśo meyatvadaurbalyātpreto@ṭṭahasanāditaḥ // 312
AbhT_15.313a/. tasya nābhyutthitaṃ mūrdharandhratrayavinirgatam /
AbhT_15.313b/. nādāntātma smarecchaktivyāpinīsamanojjvalam // 313
AbhT_15.314a/. arātrayaṃ dviṣaṭkāntaṃ tatrāpyaunmanasaṃ trayam /
AbhT_15.314b/. paṅkajānāṃ sitaṃ saptatriṃśadātmedamāsanam // 314
AbhT_15.315a/. atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ /
AbhT_15.315b/. āsanatvena bhinnaṃ hi saṃvido viṣayaḥ smṛtaḥ // 315
AbhT_15.316a/. etānyeva tu tattvāni līnāni parabhairave /
AbhT_15.316b/. tādātmyenātha sṛṣṭāni bhidevārcyatvayojane // 316
AbhT_15.317a/. śrīmadbhairavabodhaikyalābhasvātantryavanti tu /
AbhT_15.317b/. etānyeva tu tattvāni pūjakatvaṃ prayāntyalam // 317
AbhT_15.318a/. pūjakaḥ paratattvātmā pūjyaṃ tattvaṃ parāparam /
AbhT_15.318b/. sṛṣṭatvādaparaṃ tattvajālamāsanatāspadam // 318
AbhT_15.319a/. vidyākalāntaṃ siddhānte vāmadakṣiṇaśāstrayoḥ /
AbhT_15.319b/. sadāśivāntaṃ samanāparyantaṃ matayāmale // 319
AbhT_15.320a/. unmanāntamihākhyātamityetatparamāsanam /
AbhT_15.320b/. arcayitvāsanaṃ pūjyā gurupaṅktistu bhāvivat // 320
AbhT_15.321a/. tatrāsane purā mūrtibhūtāṃ sārdhākṣarāṃ dvayīm /
AbhT_15.321b/. nyasyedvyāptṛtayetyuktaṃ siddhayogīśvarīmate // 321
AbhT_15.322a/. sadāśivaṃ mahāpretaṃ mūrtiṃ sārdhākṣarāṃ yajet /
AbhT_15.322b/. paratvena parāmūrdhve gandhapuṣpādibhistviti // 322
AbhT_15.323a/. vidyāmūrtimathātmākhyāṃ dvitīyāṃ parikalpayet /
AbhT_15.323b/. madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam // 323
AbhT_15.324a/. navātmānaṃ vāmatastaddevīvadbhairavatrayam /
AbhT_15.324b/. madhye parāṃ pūrṇacandrapratimāṃ dakṣiṇe punaḥ // 324
AbhT_15.325a/. parāparāṃ raktavarṇāṃ kiṃcidagrāṃ na bhīṣaṇām /
AbhT_15.325b/. aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām // 325
AbhT_15.326a/. prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ /
AbhT_15.326b/. tataḥ sāṃkalpikaṃ yuktaṃ vapurāsāṃ vicintayet // 326
AbhT_15.327a/. kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam /
AbhT_15.327b/. kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam // 327
AbhT_15.328a/. vāmadakṣiṇasaṃsthānacitratvātparikalpayet /
AbhT_15.328b/. vastuto viśvarūpāstā devyo bodhātmikā yataḥ // 328
AbhT_15.329a/. anavacchinnacinmātrasārāḥ syurapavṛktaye /
AbhT_15.329b/. sarvaṃ tato@ṅgavaktrādi lokapālāstrapaścimam // 329
AbhT_15.330a/. madhye devyabhidhā pūjyā trayaṃ bhavati pūjitam /
AbhT_15.330b/. tato madhyagatāttasmādbodharāśeḥ sadaivatāt // 330
AbhT_15.331a/. aṅgādi niḥsṛtaṃ pūjyaṃ visphuliṅgātmakaṃ pṛthak /
AbhT_15.331b/. madhyagā kila yā devī saiva sadbhāvarūpiṇī // 331
AbhT_15.332a/. kālasaṃkarṣiṇī ghorā śāntā miśrā ca sarvataḥ /
AbhT_15.332b/. siddhātantre ca saikārṇā parā devīti kīrtitā // 332
AbhT_15.333a/. parā tu mātṛkā devī mālinī madhyagoditā /
AbhT_15.333b/. madhye nyasyetsūryaruciṃ sarvākṣaramayīṃ parām // 333
AbhT_15.334a/. tasyāḥ śikhāgre tvaikārṇāṃ tasyāścāṅgādikaṃ tviti /
AbhT_15.334b/. tato viśvaṃ viniṣkrāntaṃ pūjitaṃ dakṣiṇottare // 334
AbhT_15.335a/. syādeva pūjitaṃ tena sakṛnmadhye prapūjayet /
AbhT_15.335b/. śrīdevyāyāmale coktaṃ yāge ḍāmarasaṃjñite // 335
AbhT_15.336a/. nāsāgre trividhaṃ kālaṃ kālasaṃkarṣiṇī sadā /
AbhT_15.336b/. mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati // 336
AbhT_15.337a/. pūrakaiḥ kumbhakairdhatte grasate recakena tu /
AbhT_15.337b/. kālaṃ saṃgrasate sarvaṃ recakenotthitā kṣaṇāt // 337
AbhT_15.338a/. icchāśaktiḥ parā nāmnā śaktitritayabodhinī /
AbhT_15.338b/. yājyā karṣati yatsarvaṃ kālādhāraprabhañjanam // 338
AbhT_15.339a/. iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake /
AbhT_15.339b/. sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ // 339
AbhT_15.340a/. śuddhā eva tu suptā jñānākalatāṃ gatāḥ prabuddhāstu /
AbhT_15.340b/. pravibhinnakatipayātmakavedyavido mantra ucyante // 340
AbhT_15.341a/. bhinne tvakhile vedye mantreśāstanmaheśāstu /
AbhT_15.341b/. bhinnābhinne tadiyān suśivānto@dhvoditaḥ prete // 341
AbhT_15.342a/. tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ /
AbhT_15.342b/. anyonyāsaṃkīrṇāstvarātrayaṃ galitabhedikāstu tataḥ // 342
AbhT_15.343a/. padmatrayyaunmanasī tadidaṃ syādāsanatvena /
AbhT_15.343b/. tā evānyonyātmakabhedāvacchedanājihāsutayā // 343
AbhT_15.344a/. kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ /
AbhT_15.344b/. bhedagalanādyakoṭerārabhya yato nijaṃ nijaṃ rūpam // 344
AbhT_15.345a/. bibhrati tāstu tritvaṃ tāsāṃ sphuṭameva lakṣyeta /
AbhT_15.345b/. saṃbhāvyavedyakāluṣyayogato@nyonyalabdhasaṃkarataḥ // 345
AbhT_15.346a/. prāk prasphuṭaṃ tribhāvaṃ nāgacchannatra tu tathā na /
AbhT_15.346b/. anyonyātmakabhedāvacchedanakalanasaṃgrasiṣṇutayā /
AbhT_15.346c/. svātantryamātrasārā saṃvitsā kālakarṣiṇī kathitā // 346
AbhT_15.347a/. saiva ca bhūyaḥ svasmātsaṃkarṣati kālamiha bahiṣkurute /
AbhT_15.347b/. saṃkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ // 347
AbhT_15.348a/. tattvaṃ sattā prāptirmātṛṣu meyo@nayā saṃśca /
AbhT_15.348b/. viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram // 348
AbhT_15.349a/. eṣaṇavidikriyātmakametatpūjyaṃ yato@navacchinnam /
AbhT_15.349b/. yasminsarvāvacchedadiśo@pi syuḥ samākṣiptāḥ // 349
AbhT_15.350a/. avikalpamiha na yāti hi pūjyatvaṃ naca vikalpa ekatra /
AbhT_15.350b/. bahavo dharmāstasmād yo dharmastāvato dharmān // 350
AbhT_15.351a/. ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo@dharasthitāstvanye /
AbhT_15.351b/. iti bhairavaparapūjātattvaṃ śrīḍāmare mahāyāge // 351
AbhT_15.352a/. svayameva suprasannaḥ śrīmān śaṃbhurmamādikṣat /
AbhT_15.352b/. bāhyayāge tu padmānāṃ tritaye@pi prapūjayet // 352
AbhT_15.353a/. astrāntaṃ parivāraughamiti no daiśikāgamaḥ /
AbhT_15.353b/. agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam // 353
AbhT_15.354a/. śaktyaṅgāni śivāṅgāni tathaivātra punardvaye /
AbhT_15.354b/. astraṃ nyasyeccaturdikkaṃ madhye locanasaṃjñakam // 354
AbhT_15.355a/. patrāṣṭake@ṣṭakayugamaghorādeḥ svayāmalam /
AbhT_15.355b/. tathā dvādaśakaṃ ṣaṭkaṃ catuṣkaṃ miśritaṃ dviśaḥ // 355
AbhT_15.356a/. sarvaśo dviguṇādītthamāvṛtitvena pūjayet /
AbhT_15.356b/. lokapālāṃstataḥ sāstrānsvadikṣu daśasu kramāt // 356
AbhT_15.357a/. itthaṃ triśūlaparyantadevītādātmyavṛttitaḥ /
AbhT_15.357b/. tiṣṭhannatrārpayanviśvaṃ tarpayeddevatāgaṇam // 357
AbhT_15.358a/. tato japaṃ prakurvīta pratimantraṃ dvipañcadhā /
AbhT_15.358b/. ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ // 358
AbhT_15.359a/. nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran /
AbhT_15.359b/. mantracakraṃ tatra viśvaṃ jvahvansaṃpādayeddhutim // 359
AbhT_15.360a/. dīkṣākarmaṇi kartavye dīkṣāṃ yenādhvanā guruḥ /
AbhT_15.360b/. cikīrṣurdeha evādau bhūyastaṃ mukhyato@rpayet // 360
AbhT_15.361a/. dvādaśāntamidaṃ prāgraṃ triśūlaṃ mūlataḥ smaran /
AbhT_15.361b/. devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // 361
AbhT_15.362a/. mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā /
AbhT_15.362b/. khecarīyaṃ khasaṃcārasthitibhyāṃ khāmṛtāśanāt // 362
AbhT_15.363a/. amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam /
AbhT_15.363b/. śākte tato@pyāṇave tattriśūlatritayaṃ sthitam // 363
AbhT_15.364a/. tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ /
AbhT_15.364b/. kiṃ kiṃ na jāyate kiṃ vā na vetti na karoti vā // 364
AbhT_15.365a/. ekaikāmathavā devīṃ mantraṃ vā padmagaṃ yajet /
AbhT_15.365b/. yāmalaikyāṅgavaktrādisadasattāvikalpataḥ // 365
AbhT_15.366a/. itthaṃ prāṇādvyomapadaparyantaṃ cetanaṃ nijam /
AbhT_15.366b/. śivībhāvyārcanāyogāttato bāhyaṃ vidhiṃ caret // 366
AbhT_15.367a/. bahiryāgasya mukhyatve siddhyādiparikalpite /
AbhT_15.367b/. antaryāgaḥ saṃskriyāyai hyanyathārcayitā paśuḥ // 367
AbhT_15.368a/. yastu siddhyādivimukhaḥ sa bahiryajati prabhum /
AbhT_15.368b/. antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ // 368
AbhT_15.369a/. kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam /
AbhT_15.369b/. dikṣu kṣipedvighnanude saṃhṛtyaiśīṃ diśaṃ nayet // 369
AbhT_15.370a/. nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanāpyāyane tathā /
AbhT_15.370b/. viguṇṭhanaṃ ca saṃskārāḥ sādhārāstriśiromate // 370
AbhT_15.371a/. gomūtragomayadadhikṣīrājyaṃ mantrayenmukhaiḥ /
AbhT_15.371b/. ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet // 371
AbhT_15.372a/. bhūmiṃ śeṣaṃ ca śiṣyārthaṃ sthāpayetpañcagavyakam /
AbhT_15.372b/. pañca gavyāni yatrāsminkuśāmbuni taducyate // 372
AbhT_15.373a/. pañcagavyaṃ jalaṃ śāstre bāhyāśuddhivimardakam /
AbhT_15.373b/. laukikyāmaviśuddhau hi mṛditāyāmathāntarīm // 373
AbhT_15.374a/. aśuddhiṃ dagdhumāstheyaṃ mantrādi yadalaukikam /
AbhT_15.374b/. phādināntāṃ smareddevīṃ pṛthivyādiśivāntagām // 374
AbhT_15.375a/. puṣpāñjaliṃ kṣipenmadhye dhūpagandhāsavādi ca /
AbhT_15.375b/. tathaiva dadyādyāgaukomadhye tenāśu vigraham // 375
AbhT_15.376a/. samastaṃ devatācakramadhiṣṭhātṛ prakalpyate /
AbhT_15.376b/. anantanāle dharmādipatre sadvaidyakarṇike // 376
AbhT_15.377a/. ṣaḍutthe gandhapuṣpādyairgaṇeśaṃ hyaiśagaṃ yajet /
AbhT_15.377b/. atthitaṃ vighnasaṃśāntyai pūjayitvā visarjayet // 377
AbhT_15.378a/. ................................................. /
AbhT_15.378b/. ................................................. /
AbhT_15.378c/. /
AbhT_15.378d/. tataḥ kumbhaṃ parāmodidravadravyaprapūritam // 378
AbhT_15.379a/. pūjitaṃ carcitaṃ mūlamanunā mantrayecchatam /
AbhT_15.379b/. asinā karkarīṃ pūrvamastrayāgo na cetkṛtaḥ // 379
AbhT_15.380a/. tamaiśānyāṃ yajetkumbhaṃ vāmasthakalaśānvitam /
AbhT_15.380b/. tataḥ sauradigāśrityā sāstrāṃllokeśvarānyajet // 380
AbhT_15.381a/. gandhapuṣpopahārādyairvidhinā mantrapūrvakam /
AbhT_15.381b/. tataḥ śiṣyo@sikalaśīhasto dhārāṃ prapātayan // 381
AbhT_15.382a/. guruṇā kumbhahastenānuvrajyo vadatā tvidam /
AbhT_15.382b/. bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // 382
AbhT_15.383a/. sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā /
AbhT_15.383b/. tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam // 383
AbhT_15.384a/. apāsayedyato mantraśchandobaddho@yamīritaḥ /
AbhT_15.384b/. tata aiśyāṃ diśi sthāpyaḥ sa kumbho vikiropari // 384
AbhT_15.385a/. dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāṃpratam /
AbhT_15.385b/. kumbhasthāmbusamāpattivṛṃhitaṃ mantravṛndakam // 385
AbhT_15.386a/. tejomātrātmanā dhyātaṃ sarvamāpyāyayedvidhim /
AbhT_15.386b/. ataḥ kumbhe mantragaṇaṃ sarvaṃ saṃpūjayedguruḥ // 386
AbhT_15.387a/. pūrveṇa vidhināstraṃ ca karkaryāṃ vighnanudyajet /
AbhT_15.387b/. madhyegṛhaṃ tato gandhamaṇḍale pūjayedguruḥ // 387
AbhT_15.388a/. trikaṃ yāmalataikyābhyāmekaṃ vā mantradaivatam /
AbhT_15.388b/. agnikāryavidhānāya tataḥ kuṇḍaṃ prakalpayet // 388
AbhT_15.389a/. śuddhamantrādisaṃjalpasaṃkalpotthamapūrvakam /
AbhT_15.389b/. śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt // 389
AbhT_15.390a/. paramaḥ khalu saṃskāro vināpyanyaiḥ kriyākramaiḥ /
AbhT_15.390b/. evaṃ dehe sthaṇḍile vā liṅge pātre jale@nale // 390
AbhT_15.391a/. puṣpādiṣu śiśau mukhyaḥ saṃskāraḥ śivatādṛśe /
AbhT_15.391b/. uktaṃ śrīyogasaṃcāre tathāhi parameśinā // 391
AbhT_15.392a/. caturdaśavidhe bhūte puṣpe dhūpe nivedane /
AbhT_15.392b/. dīpe jape tathā home sarvatraivātra caṇḍikā // 392
AbhT_15.393a/. juhoti japati preddhe pūjayedvihasedvrajet /
AbhT_15.393b/. āhāre maithune saiva dehasthā karmakāriṇī // 393
AbhT_15.394a/. tādṛśīṃ ye tu no rūḍhāṃ saṃvittimadhiśerate /
AbhT_15.394b/. akramāttatprasiddhyarthaṃ kramiko vidhirucyate // 394
AbhT_15.395a/. ahaṃ śivo mantramayaḥ saṃkalpā me tadātmakāḥ /
AbhT_15.395b/. tajjaṃ ca kuṇḍavahnyādi śivātmeti sphuṭaṃ smaret // 395
AbhT_15.396a/. ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt /
AbhT_15.396b/. kriyamāṇe kṛte vāpi saṃskriyālpetarāpivā // 396
AbhT_15.397a/. yathāhi kaścitpratibhādaridro@bhyāsapāṭavāt /
AbhT_15.397b/. vākyaṃ gṛhṇāti ko@pyādau tathātrāpyavabudhyatām // 397
AbhT_15.398a/. ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam /
AbhT_15.398b/. staraparidhiviṣṭarasthitisaṃskārā daśāstrataḥ kuṇḍagatāḥ // 398
AbhT_15.399a/. madhyagrahaṇaṃ darbhadvayena kuśasaṃvṛtiśca bhittīnām /
AbhT_15.399b/. prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ // 399
AbhT_15.400a/. śastalatāścaturaśraṃ daśalokeśārcanāsanavidhiśca /
AbhT_15.400b/. sadmāsādanamastrāgnitejasā rakṣaṇaṃ ca kuṇḍasya // 400
AbhT_15.401a/. bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṃ cārthāḥ /
AbhT_15.401b/. tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam // 401
AbhT_15.402a/. mātṛkāṃ mālinīṃ vāpi nyasyetsaṃkalparūpiṇīm /
AbhT_15.402b/. saṃkalpadevyā yatsṛṣṭidhāma tryaśraṃ kriyātmakam // 402
AbhT_15.403a/. jñānaśukrakaṇaṃ tatra triḥ prakṣobhya vinikṣipet /
AbhT_15.403b/. icchātaḥ kṣubhitaṃ jñānaṃ vimarśātmakriyāpade // 403
AbhT_15.404a/. rūḍhaṃ jñatvādipañcāṅgavispaṣṭaṃ jājvalītyalam /
AbhT_15.404b/. tenāṅgapañcakaireva hutiṃ dadyātsakṛtsakṛt // 404
AbhT_15.405a/. janmādyakhilasaṃskāraśuddho@gnistāvatā bhavet /
AbhT_15.405b/. pañcāṅgameva pṛthvyādirūpaṃ kaṭhinatādikāḥ // 405
AbhT_15.406a/. śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ /
AbhT_15.406b/. tato@khilādhvasaddevīcakragarbhāṃ parāparām // 406
AbhT_15.407a/. smaranpūrṇāhutivaśātpūrayedagnisaṃskriyāḥ /
AbhT_15.407b/. tathā mantreśayuksatyasaṃkalpamahasā jvalan // 407
AbhT_15.408a/. vahnistacchivasaṃkalpatādātmyācchivatātmakaḥ /
AbhT_15.408b/. ityetatsaṃskriyātattvaṃ śrīśaṃbhurme nyarūpayat // 408
AbhT_15.409a/. mayāpi darśitaṃ śuddhabuddhayaḥ praviviñcatām /
AbhT_15.409b/. tenātra ye codayanti yathā bālasya saṃskriyā // 409
AbhT_15.410a/. bahnau vahnestathānyatretyanavasthaiva saṃskṛteḥ /
AbhT_15.410b/. te nirutthānavihatā naye@smingurudarśane // 410
AbhT_15.411a/. jāte@gnau saṃskṛte śaive śabdarāśiṃ ca mālinīm /
AbhT_15.411b/. pitarau pūjayitvā svaṃ śuddhaṃ dhāma visarjayet // 411
AbhT_15.412a/. śuddhāgnerbhāgamādāya carvarthaṃ sthāpayetpṛthak /
AbhT_15.412b/. athavāgneḥ śikhāṃ vāmaprāṇenādāya hṛjjuṣā // 412
AbhT_15.413a/. cidagninaikyamānīya kṣipeddakṣeṇa saṃskṛtām /
AbhT_15.413b/. śiva ityabhimānena dṛḍhena hi vilokanam // 413
AbhT_15.414a/. sarvasya saṃskriyā tattvaṃ tattasmai yadyato@malam /
AbhT_15.414b/. navāhutīratho dadyānnavātmasahitena tu // 414
AbhT_15.415a/. śivāgnaye tārapūrvaṃ svāhāntaṃ saṃskriyā bhavet /
AbhT_15.415b/. śivacaitanyasāmānyavyoparūpe@nale tataḥ // 415
AbhT_15.416a/. prāgvadādhāramādheyaṃ devīcakraṃ ca yojayet /
AbhT_15.416b/. sruvaṃ srucaṃ ca saṃpaśyedadhovaktrau kramādguruḥ // 416
AbhT_15.417a/. śivaśaktitayābhyarcyau tathetthaṃ saṃskriyānayoḥ /
AbhT_15.417b/. tattvasaṃdarśanānnānyatsaṃskārasyāsti jīvitam // 417
AbhT_15.418a/. iti vaktuṃ sruvādīśaḥ śrīpūrve na samaskarot /
AbhT_15.418b/. tatastilairmṛgīṃ madhyānāmāṅguṣṭhavaśādguruḥ // 418
AbhT_15.419a/. kṛtvā mūlaṃ tarpayet śatenājyasruvaistathā /
AbhT_15.419b/. aṅgavaktraṃ ṣaḍaṃśena śeṣāṃścāpi daśāṃśataḥ // 419
AbhT_15.420a/. sahasrādikahomo@pi tṛptyai vittānusārataḥ /
AbhT_15.420b/. sati vitte@pi lobhādigrasto bāhyapradhānatām // 420
AbhT_15.421a/. prathayaṃścidguṇībhāvācchaktipātaṃ na vindati /
AbhT_15.421b/. uktaṃ svacchandatantre taddīkṣito@pi na mokṣabhāk // 421
AbhT_15.422a/. nanu yattasya dīkṣāyāṃ kṛtaṃ karmāsya kiṃ phalam /
AbhT_15.422b/. tatrāhurgamaśāstrajñā vāmāśaktimayāstadā // 422
AbhT_15.423a/. mantrā badhnanti taṃ samyagbhavakārāmahāgṛhe /
AbhT_15.423b/. yā tvanugrāhikā śaktisteṣāṃ sā gurudīpitā // 423
AbhT_15.424a/. śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām /
AbhT_15.424b/. tata ūrdhvādharanyāsādanyonyaunmukhyasundaram // 424
AbhT_15.425a/. sruksruvaṃ śivaśaktyātmādāyājyāmṛtapūritam /
AbhT_15.425b/. samacittaprāṇatanuraikātmyavidhiyogataḥ // 425
AbhT_15.426a/. vāmaṃ srugdaṇḍagaṃ hastaṃ dakṣiṇaṃ sopayāmakam /
AbhT_15.426b/. kaṇṭhādhogaṃ vinikṣipya dṛḍhamāpīḍya yatnavān // 426
AbhT_15.427a/. adhaḥ kuryātsrucaṃ prāṇamūrdhvordhvaṃ saṃniyojayan /
AbhT_15.427b/. yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ // 427
AbhT_15.428a/. srugagrātparamaṃ hlādi patedamṛtamuttamam /
AbhT_15.428b/. tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet // 428
AbhT_15.429a/. ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ /
AbhT_15.429b/. vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ // 429
AbhT_15.430a/. itthaṃ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam /
AbhT_15.430b/. dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṃ kṣipet // 430
AbhT_15.431a/. yathā yathā hi gaganamutpatetkalahaṃsakaḥ /
AbhT_15.431b/. jale binbaṃ bruḍatyasya tathetyatrāpyayaṃ vidhiḥ // 431
AbhT_15.432a/. svābhāvikaṃ sthiraṃ caiva dravaṃ dīptaṃ calaṃ nabhaḥ /
AbhT_15.432b/. māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā // 432
AbhT_15.433a/. itthaṃ vyāpyavyāpakato vibhedyābhyantarāntam /
AbhT_15.433b/. tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān // 433
AbhT_15.434a/. avidyārāganiyatikālamāyākalāstathā /
AbhT_15.434b/. aṇurvidyā tadīśeśau sādākhyaṃ śaktikuṇḍalī // 434
AbhT_15.435a/. vyāpinī samanaunmanyaṃ tato@nāmani yojayet /
AbhT_15.435b/. recakastho madhyanāḍīsandhividgururityadaḥ // 435
AbhT_15.436a/. proktaṃ traiśirase tantre parayojanavarṇane /
AbhT_15.436b/. tataḥ prāksthāpitānyastamantrasaṃskṛtavahninā // 436
AbhT_15.437a/. caruḥ sādhyo@thavā śiṣyairhomena samakālakaḥ /
AbhT_15.437b/. carau ca vīradravyāṇi laukikānyathavecchayā // 437
AbhT_15.438a/. carusiddhau samastāśca kriyā hṛnmantrayogataḥ /
AbhT_15.438b/. tataścaruṃ samādāya gururājyena pūritām // 438
AbhT_15.439a/. srucaṃ sruvaṃ vā kṛtvaiva bhuktimuktyanusārataḥ /
AbhT_15.439b/. devānāmatha śaktīnāṃ yantrāṇāṃ tu trayaṃ trayam // 439
AbhT_15.440a/. saptamaṃ mātṛsadbhāvaṃ kramādekaikaśaḥ paṭhan /
AbhT_15.440b/. svā ityamṛtavarṇena vahnau hutvājyaśeṣakam // 440
AbhT_15.441a/. carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ /
AbhT_15.441b/. bhojyabhojakacarvagnyoritthamekānusandhitaḥ // 441
AbhT_15.442a/. svāhāpratyavamarśātsyātsamantrādadvayaṃ param /
AbhT_15.442b/. eṣa saṃpātasaṃskāraścarorbhoktā hyadhiṣṭhitaḥ // 442
AbhT_15.443a/. bhogyasya paramaṃ sāraṃ bhogyaṃ narnarti yatnataḥ /
AbhT_15.443b/. samamekānusandhānātpātato bhoktṛbhogyayoḥ // 443
AbhT_15.444a/. anyo@nyatra ca saṃpātātsaṃgamāccetthamucyate /
AbhT_15.444b/. sthaṇḍile kubhbhakarkaryorbhāgaṃ bhāgaṃ nivedayet // 444
AbhT_15.445a/. bhāgenāgnau mantratṛptirdvayaṃ śiṣyātmanoratha /
AbhT_15.445b/. itthaṃ vihitakartavyo vijñāpyeśaṃ tadīritaḥ // 445
AbhT_15.446a/. śaktipātakramācchiṣyānsaṃskartuṃ niḥsaredbahiḥ /
AbhT_15.446b/. tatraiṣāṃ pañcagavyaṃ ca caruṃ daśanamārjanam // 446
AbhT_15.447a/. tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ /
AbhT_15.447b/. aśubho@nyatra tatrāstrahomo@pyaṣṭaśataṃ bhavet // 447
AbhT_15.448a/. netramantritasadvastrabaddhanetrānacañcalān /
AbhT_15.448b/. ananyahṛdayībhūtānbalāditthaṃ nirodhataḥ // 448
AbhT_15.449a/. muktāratnādikusumasaṃpūrṇāñjalikānguruḥ /
AbhT_15.449b/. praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ // 449
AbhT_15.450a/. prakṣepayedañjaliṃ taṃ taiḥ śiṣyairbhāvitātmabhiḥ /
AbhT_15.450b/. añjali punarāpūrya teṣāṃ lāghavataḥ paṭam // 450
AbhT_15.451a/. dṛśornivārayetso@pi śiṣyo jhaṭiti paśyati /
AbhT_15.451b/. jhaṭityālokite māntraprabhāvollāsite sthale // 451
AbhT_15.452a/. tadāveśavaśācchiṣyastanmayatvaṃ prapadyate /
AbhT_15.452b/. yathā hi raktahṛdayastāṃstānkāntāguṇānsvayam // 452
AbhT_15.453a/. paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim /
AbhT_15.453b/. cakṣurādīndriyāṇāṃ hi sahakāriṇi tādṛśe // 453
AbhT_15.454a/. satyatyantamadṛṣṭe prāgapi jāyeta yogyatā /
AbhT_15.454b/. kṛtaprajñā hi vinyastamantraṃ dehaṃ jalaṃ sthalam // 454
AbhT_15.455a/. pratimādi ca paśyanto viduḥ saṃnidhyasaṃnidhī /
AbhT_15.455b/. nyastamantrāṃśusubhagātkiṃcidbhūtādimudritāḥ // 455
AbhT_15.456a/. trasyantīveti tattaccidakṣaistatsahakāribhiḥ /
AbhT_15.456b/. tataḥ sa dakṣiṇe haste dīptaṃ sarvādhvapūritam // 456
AbhT_15.457a/. mantracakraṃ yajedvāmapāṇinā pāśadāhakam /
AbhT_15.457b/. taṃ śiṣyasya karaṃ mūrdhni dehanyastādhvasaṃtateḥ // 457
AbhT_15.458a/. nyasyetkrameṇa sarvāṃṅgaṃ tenaivāsya ca saṃspṛśet /
AbhT_15.458b/. uktaṃ dīkṣottare caitajjvālāsaṃpātaśobhinā // 458
AbhT_15.459a/. dattena śivahastena samayī sa vidhīyate /
AbhT_15.459b/. sāyujyamīśvare tattve jīvato@dhītiyogyatā // 459
AbhT_15.460a/. śrīdevyāthāmale tūktamaṣṭārāntastriśūlake /
AbhT_15.460b/. cakre bhairavasannābhāvaghorādyaṣṭakārake // 460
AbhT_15.461a/. bāhyāpare parānemau madhyaśūlaparāpare /
AbhT_15.461b/. jvālākule@ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe // 461
AbhT_15.462a/. cintite tu bahirhaste saṃdṛṣṭe samayī bhavet /
AbhT_15.462b/. pāśastobhādyastu sadya uccikramiṣurasya tam // 462
AbhT_15.463a/. prāṇairviyojakaṃ mūrdhni kṣipetsaṃpūjya tadbahiḥ /
AbhT_15.463b/. anena śivahastena samayī bhavati sphuṭam // 463
AbhT_15.464a/. tasyaiva bhāvividhivattattvapāśaviyojane /
AbhT_15.464b/. putrakatvaṃ sa ca pare tattve yojyastu daiśikaiḥ // 464
AbhT_15.465a/. sa eva mantrajātijño japahomāditattvavit /
AbhT_15.465b/. nirvāṇakalaśenādau tata īśvarasaṃjñinā // 465
AbhT_15.466a/. abhiṣiktaḥ sādhakaḥ syādbhogānte@sya pare layaḥ /
AbhT_15.466b/. etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane // 466
AbhT_15.467a/. catuṣpātsaṃhitābhijñastantrāṣṭādaśatatparaḥ /
AbhT_15.467b/. daśatantrātimārgajña ācāryaḥ sa vidhīyate // 467
AbhT_15.468a/. pṛthivīmāditaḥ kṛtvā nirvāṇānte@sya yojanām /
AbhT_15.468b/. abhiṣekavidhau kuryādācāryasya gurūttamaḥ // 468
AbhT_15.469a/. etairvākyairidaṃ coktaṃ samayī rājaputravat /
AbhT_15.469b/. sarvatraivādhikārī syātputrakādipadatraye // 469
AbhT_15.470a/. putrako daiśikatve tu tulyayojaniko bhavet /
AbhT_15.470b/. adhikārī sa na punaḥ sādhane bhinnayojane // 470
AbhT_15.471a/. etattantre samayyādikramādāptottarakriyaḥ /
AbhT_15.471b/. ācāryo na punarbauddhavaiṣṇavādiḥ kadācana // 471
AbhT_15.472a/. evaṃ prasaṅgānnirṇītaṃ prakṛtaṃ tu nirūpyate /
AbhT_15.472b/. śivahastavidhiṃ kṛtvā tena saṃpluṣṭapāśakam // 472
AbhT_15.473a/. śiṣyaṃ vidhāya viśrāntiparyantaṃ dhyānayogataḥ /
AbhT_15.473b/. tataḥ kumbhe@strakalaśe vahnau svātmani taṃ śiśum // 473
AbhT_15.474a/. praṇāmaṃ kārayetpaścādbhūtamātṛbaliṃ kṣipet /
AbhT_15.474b/. tataḥ śaṃkaramabhyarcya śayyāmastrābhimantritām // 474
AbhT_15.475a/. kṛtvāsyāṃ śiṣyamāropya nyastamantraṃ vidhāya ca /
AbhT_15.475b/. śiṣyahṛccakraviśrāntiṃ kṛtvā taddvādaśāntagaḥ // 475
AbhT_15.476a/. bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt /
AbhT_15.476b/. tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ // 476
AbhT_15.477a/. saṃpūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ /
AbhT_15.477b/. svayaṃ vyutthānaparyantaṃ dvādaśāntaṃ tato vrajet // 477
AbhT_15.478a/. punarviśecca hṛccakramitthaṃ nidrāvidhikramaḥ /
AbhT_15.478b/. āyātanidraḥ śiṣyo@sau nirmalau śaśibhāskarau // 478
AbhT_15.479a/. hṛccakre pratisaṃdhatte balātpūrṇakṛśātmakau /
AbhT_15.479b/. haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate // 479
AbhT_15.480a/. svapnaṃ bhāviśubhānyatvasphuṭībhāvanakovidam /
AbhT_15.480b/. uktaṃ ca pūrṇāṃ ca kṛśāṃ dhyātvā dvādaśagocare // 480
AbhT_15.481a/. praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt /
AbhT_15.481b/. āyātanidre ca śiśau gururabhyarcya śaṅkaram // 481
AbhT_15.482a/. caruṃ bhuñjīta sasakhā tato@dyāddantadhāvanam /
AbhT_15.482b/. svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ // 482
AbhT_15.483a/. prātarguruḥ kṛtāśeṣanityo@bhyarcitaśaṃkaraḥ /
AbhT_15.483b/. śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt // 483
AbhT_15.484a/. svadṛṣṭaṃ balavannānyatsaṃbodhodrekayogataḥ /
AbhT_15.484b/. bodhasāmye punaḥ svapnasāmyaṃ syādguruśiṣyayoḥ // 484
AbhT_15.485a/. devāgnigurutatpūjākāraṇopaskarādikam /
AbhT_15.485b/. hṛdyā strī madyapānaṃ cāpyāmamāṃsasya bhakṣaṇam // 485
AbhT_15.486a/. raktapānaṃ śiraśchedo raktaviṇmūtralepanam /
AbhT_15.486b/. parvatāśvagajaprāyahṛdyayugyādhirohaṇam // 486
AbhT_15.487a/. yatprītyai syādapi prāyastattacchubhamudāhṛtam /
AbhT_15.487b/. taṃ khyāpayettuṣṭivṛddhyai hlādo hi paramaṃ phalam // 487
AbhT_15.488a/. ato@nyadaśubhaṃ tatra homo@ṣṭaśatako@strataḥ /
AbhT_15.488b/. aśubhaṃ nāśubhamiti śiṣyebhyo kathayedguruḥ // 488
AbhT_15.489a/. rūḍhāṃ hi śaṅkāṃ vicchettuṃ yatnaḥ saṃghaṭate mahān /
AbhT_15.489b/. yeṣāṃ tu śaṅkāvilayasteṣāṃ svapnavaśotthitam // 489
AbhT_15.490a/. śubhāśubhaṃ na kiṃcitsyāt syuścetthaṃ citratāvaśāt /
AbhT_15.490b/. sphuṭaṃ paśyati sattvātmā rājaso liṅgamātrataḥ // 490
AbhT_15.491a/. na kiṃcittāmasastasya sukhaduḥkhācchubhāśubham /
AbhT_15.491b/. nanvatra tāmaso nāma kathaṃ yogyo vidhau bhavet // 491
AbhT_15.492a/. maiva mā vigrahaṃ kaścitkvacitkasyāpi vai guṇaḥ /
AbhT_15.492b/. sarvasāttvikaceṣṭo@pi bhojane yadi tāmasaḥ // 492
AbhT_15.493a/. kiṃ tataḥ so@dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ /
AbhT_15.493b/. āyātaśaktipāto@pi dīkṣito@pi guṇasthiteḥ // 493
AbhT_15.494a/. vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ /
AbhT_15.494b/. tato guruḥ śiśormantrapūrvakaṃ devatārcanam // 494
AbhT_15.495a/. deśayetsa ca tatkuryātsaṃskuryāttaṃ tato guruḥ /
AbhT_15.495b/. hṛdādicakraṣaṭkasthānbrahmādīn ṣaṭ samāhitaḥ // 495
AbhT_15.496a/. spṛśecchiśoḥ prāṇavṛttyā pratyekaṃ cāṣṭa saṃskriyāḥ /
AbhT_15.496b/. hṛdayādidviṣaṭkāntaṃ bodhasparśapavitritaḥ // 496
AbhT_15.497a/. āhārabījabhāvādidoṣadhvaṃsādbhaveddvijaḥ /
AbhT_15.497b/. vasuvedākhyasaṃskārapūrṇa itthaṃ dvijaḥ sthitaḥ // 497
AbhT_15.498a/. garbhādhānaṃ puṃsavanaṃ sīmanto jātakarma ca /
AbhT_15.498b/. nāma niṣkrāmaṇaṃ cānnapraśaścūḍā tathāṣṭamī // 498
AbhT_15.499a/. vratabandhaiṣṭike maujjībhautike saumikaṃ kramāt /
AbhT_15.499b/. godānamiti vedendusaṃskriyā brahmacaryataḥ // 499
AbhT_15.500a/. pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ /
AbhT_15.500b/. aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇīdvayam // 500
AbhT_15.501a/. caitrī cāśvayujī paścāt saptaiva tu havirmakhāḥ /
AbhT_15.501b/. ādheyamagnihotraṃ ca paurṇamāsaḥ sadarśakaḥ // 501
AbhT_15.502a/. cāturmāsyaṃ paśūdbandhaḥ sautrāmaṇyā saha tvamī /
AbhT_15.502b/. agniṣṭomo@tipūrvo@tha sokyyaḥ ṣoḍaśivājapau // 502
AbhT_15.503a/. āptoryāmātirātrau ca saptaitāḥ somasaṃsthitāḥ /
AbhT_15.503b/. hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ // 503
AbhT_15.504a/. aṣṭatriṃśastvaśvamedho gārhasthyamiyatā bhavet /
AbhT_15.504b/. vānasthyapārivrājye ca catvāriṃśadamī matāḥ // 504
AbhT_15.505a/. dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale /
AbhT_15.505b/. akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṃ smṛtam // 505
AbhT_15.506a/. mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam /
AbhT_15.506b/. saṃdhyā bhikṣeti saṃskārāḥ sapta sapta vratāni ca // 506
AbhT_15.507a/. bhauteśapāśupatye dve gāṇeśaṃ gāṇapatyakam /
AbhT_15.507b/. unmattakāsidhārākhyaghṛteśāni caturdaśa // 507
AbhT_15.508a/. ete tu vratabandhasya saṃskārā aṅginaḥ smṛtāḥ /
AbhT_15.508b/. pārivrājyasya garbhe syādantyeṣṭiriti saṃskṛtaḥ // 508
AbhT_15.509a/. dvijo bhavettato yogyo rudrāṃśāpādanāya saḥ /
AbhT_15.509b/. etānprāṇakrameṇaiva saṃskārānyojayedguruḥ // 509
AbhT_15.510a/. athavāhutiyogena tilādyairmantrapūrvakaiḥ /
AbhT_15.510b/. praṇavo hṛdayaṃ nāma śodhayāmyagnivallabhā // 510
AbhT_15.511a/. evaṃ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ /
AbhT_15.511b/. yataściddharma evāsau śāntyādyātmā dvijanmatā // 511
AbhT_15.512a/. tena rudratayā saṃvittatkrameṇaiva jāyate /
AbhT_15.512b/. yathā hemādidhātūnāṃ pāke kramavaśādbhavet // 512
AbhT_15.513a/. rajatādi tathā saṃvitsaṃskāre dvijatāntare /
AbhT_15.513b/. yonirna kāraṇaṃ tatra śāntātmā dvija ucyate // 513
AbhT_15.514a/. muninā mokṣadharmādāvetacca pravivecitam /
AbhT_15.514b/. mukuṭādiṣu śāstreṣu devenāpi nirūpitam // 514
AbhT_15.515a/. saṃvido dehasaṃbhedātsadṛśātsadṛśodayāt /
AbhT_15.515b/. bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ // 515
AbhT_15.516a/. antyajātīyadhīvādijananījanmalābhataḥ /
AbhT_15.516b/. utkṛṣṭacittā ṛṣayaḥ kiṃ brāhmaṇyena bhājanam // 516
AbhT_15.517a/. ata evārthasattattvadeśinyasminna diśyate /
AbhT_15.517b/. rahasyaśāstre jātyādisamācāro hi śāmbhave // 517
AbhT_15.518a/. pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam /
AbhT_15.518b/. sṛṣṭyāṃcisiddhaye śaṃbhoḥ śaṅkātatphalakḷptaye // 518
AbhT_15.519a/. āpāditadvijatvasya dvādaśānte nijaikyataḥ /
AbhT_15.519b/. sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ // 519
AbhT_15.520a/. rudrāṃśāpādanaṃ yena samayī saṃskṛto bhavet /
AbhT_15.520b/. adhītau śravaṇe nityaṃ pūjāyāṃ gurusevane // 520
AbhT_15.521a/. samayyadhikṛto@nyatra guruṇā vibhumarcayet /
AbhT_15.521b/. tamāpāditarudrāṃśaṃ samayān śrāvayedguruḥ // 521
AbhT_15.522a/. aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān /
AbhT_15.522b/. avādo@karaṇaṃ gūḍhiḥ pūjā tarpaṇabhāvane // 522
AbhT_15.523a/. hananaṃ mohanaṃ ceti samayāṣṭakamaṣṭadhā /
AbhT_15.523b/. svabhāvaṃ mantratantrāṇāṃ samayācāramelakam // 523
AbhT_15.524a/. asatpralāpaṃ paruṣamanṛtaṃ nāṣṭadhā vadet /
AbhT_15.524b/. aphalaṃ ceṣṭitaṃ hiṃsāṃ paradārābhimarśanam // 524
AbhT_15.525a/. garvaṃ dambhaṃ bhūtaviṣavyādhitantraṃ nacācaret /
AbhT_15.525b/. svaṃ mantramakṣasūtraṃ ca vidyāṃ jñānasvarūpakam // 525
AbhT_15.526a/. samācārānguṇānkleśānsiddhiliṅgāni gūhayet /
AbhT_15.526b/. guruṃ śāstraṃ devavahnī jñānavṛddhāṃstriyo vratam // 526
AbhT_15.527a/. guruvargaṃ yathāśaktyā pūjayedaṣṭakaṃ tvidam /
AbhT_15.527b/. dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇān khagān // 527
AbhT_15.528a/. śmāśānikaṃ bhūtagaṇaṃ dehadevīśca tarpayet /
AbhT_15.528b/. śivaṃ śaktiṃ tathātmānaṃ mudrāṃ mantrasvarūpakam // 528
AbhT_15.529a/. saṃsārabhuktimuktīśca guruvaktrāttu bhāvayet /
AbhT_15.529b/. rāgaṃ dveṣamasūyāṃ ca saṃkocerṣyābhimānitāḥ // 529
AbhT_15.530a/. samayapratibhettṝṃstadanācārāṃśca ghātayet /
AbhT_15.530b/. paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān // 530
AbhT_15.531a/. rājñaścānucarānpāpānvighnakartṝṃśca mohayet /
AbhT_15.531b/. śākinyaḥ pūjanīyāśca tāścetthaṃ śrīgamoditāḥ // 531
AbhT_15.532a/. sāhasaṃ dviguṇaṃ yāsāṃ kāmaścaiva caturguṇaḥ /
AbhT_15.532b/. lobhaścāṣṭaguṇastāsāṃ śaṅkyaṃ śākinya ityalam // 532
AbhT_15.533a/. kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ /
AbhT_15.533b/. paśubhiḥ saha vastavyamiti śrīmādhave kule // 533
AbhT_15.534a/. devatācakragurvagniśāstraṃ sāmyātsadārcayet /
AbhT_15.534b/. aniveditametebhyo na kiṃcidapi bhakṣayet // 534
AbhT_15.535a/. etaddravyaṃ nāpaharedguruvargaṃ prapūjayet /
AbhT_15.535b/. sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet // 535
AbhT_15.536a/. na yonisaṃbandhakṛto laukikaḥ sa paśuryataḥ /
AbhT_15.536b/. tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye // 536
AbhT_15.537a/. arcyo na svamahimnā tu tadvargo guruvatpunaḥ /
AbhT_15.537b/. gurornindāṃ na kurvīta tasyai hetuṃ nacācaret // 537
AbhT_15.538a/. naca tāṃ śṛṇuyānnainaṃ kopayennāgrato@sya ca /
AbhT_15.538b/. vinājñayā prakurvīta kiṃcittatsevanādṛte // 538
AbhT_15.539a/. laukikālaukikaṃ kṛtyaṃ krodhaṃ krīḍāṃ tapo japam /
AbhT_15.539b/. gurūpabhuktaṃ yatkiṃcicchayyāvastrāsanādikam // 539
AbhT_15.540a/. nopabhuñjīta tatpadbhyāṃ na spṛśetkiṃtu vandayet /
AbhT_15.540b/. śrīmattraiśirase@pyuktaṃ kṛcchracāndrāyaṇādibhiḥ // 540
AbhT_15.541a/. araṇye kāṣṭhavattiṣṭhedasidhārāvrato@pi san /
AbhT_15.541b/. niyamastho yamastho@pi tatpadaṃ nāśnute param // 541
AbhT_15.542a/. gurvārādhanasaktastu manasā karmaṇā girā /
AbhT_15.542b/. prāpnoti gurutastuṣṭāt pūrṇaṃ śreyo mahādbhutam // 542
AbhT_15.543a/. himapātairyathā bhūmiśchāditā sā samantataḥ /
AbhT_15.543b/. mārutaśleṣasaṃyogādaśmavattiṣṭhate sadā // 543
AbhT_15.544a/. yamādau niścale tadvadbhāva ekastu gṛhyate /
AbhT_15.544b/. gurostvārādhitātpūrṇaṃ prasarajjñānamāpyate // 544
AbhT_15.545a/. sarvato@vasthitaṃ cittvaṃ jñeyasthaṃ yasya tatkathā /
AbhT_15.545b/. sadya eva nayedūrdhvaṃ tasmādārādhayedgurum // 545
AbhT_15.546a/. śrīsāre@pyasya saṃbhāṣātpātakaṃ naśyati kṣaṇāt /
AbhT_15.546b/. tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ // 546
AbhT_15.547a/. śāstrācāreṇa varteta tena saṅgaṃ tathā kuru /
AbhT_15.547b/. snehājjātu vadejjñānaṃ lobhānna hriyate hi saḥ // 547
AbhT_15.548a/. tena tuṣṭena tṛpyanti devāḥ pitara evaca /
AbhT_15.548b/. uttīrya narakādyānti sadyaḥ śivapuraṃ mahat // 548
AbhT_15.549a/. bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṃ tu saḥ /
AbhT_15.549b/. iti jñātvā sadā pitrye śrāddhe svaṃ gurumarcayet // 549
AbhT_15.550a/. bhuñjīta sa svayaṃ cānyānādiśettatkṛte guruḥ /
AbhT_15.550b/. yo dīkṣitastu śrāddhādau svatantraṃ vidhimācaret // 550
AbhT_15.551a/. tasya tanniṣphalaṃ sarvaṃ samayena ca laṅghyate /
AbhT_15.551b/. saiddhāntikārpitaṃ caṇḍīyogyaṃ dravyaṃ vivarjayet // 551
AbhT_15.552a/. śākinīvācakaṃ śabdaṃ na kadācitsamuccaret /
AbhT_15.552b/. striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ // 552
AbhT_15.553a/. antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ /
AbhT_15.553b/. tathāca śrīgame proktaṃ pūjanīyāḥ prayatnataḥ // 553
AbhT_15.554a/. nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ /
AbhT_15.554b/. svacchandagāḥ palāśinyo lampaṭā devatā iva // 554
AbhT_15.555a/. veśyāḥ pūjyāstadgṛhaṃ ca prayāgo@tra yajetkramam /
AbhT_15.555b/. strīṣu tannācaretkicidyena tābhyo jugupsate // 555
AbhT_15.556a/. ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ /
AbhT_15.556b/. vṛddhāyāḥ saṃsthitāyā vā na jugupseta mudrikām // 556
AbhT_15.557a/. vaikṛtyaṃ tatra saurūpyaṃ melakaṃ na prakāśayet /
AbhT_15.557b/. devamūrtiṃ śūnyatanuṃ pūjayettripathādiṣu // 557
AbhT_15.558a/. sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ /
AbhT_15.558b/. pūjā guroranadhyāyo melake lobhavarjanam // 558
AbhT_15.559a/. na jugupseta madyādi vīradravyaṃ kadācana /
AbhT_15.559b/. na nindedatha vandeta nityaṃ tajjoṣiṇastathā // 559
AbhT_15.560a/. upadeśāya na doṣā hṛdayaṃ cenna vidviṣet /
AbhT_15.560b/. vijātīyavikalpāṃśotpuṃsanāya yateta ca // 560
AbhT_15.561a/. guroḥ śāstrasya devīnāṃ nāma mantre yatastataḥ /
AbhT_15.561b/. arcāto@nyatra noccāryamāhūtaṃ tarpayettataḥ // 561
AbhT_15.562a/. āgatasya ca mantrasya na kuryāttarpaṇaṃ yadi /
AbhT_15.562b/. haratyardhaśarīraṃ tadityūce bhagavānyataḥ // 562
AbhT_15.563a/. śrīmadūrmau ca devīnāṃ vīrāṇāṃ ceṣṭitaṃ na vai /
AbhT_15.563b/. prathayenna jugupseta vadennādravyapāṇikaḥ // 563
AbhT_15.564a/. śrīpūrvaṃ nāma vaktavyaṃ gurordravyakareṇa ca /
AbhT_15.564b/. gurvādīnāṃ na laṅghyā ca chāyā na tairthikaiḥ saha // 564
AbhT_15.565a/. jalpaṃ kurvansvaśāstrārthaṃ vadennāpica sūcayet /
AbhT_15.565b/. nityādviśeṣapūjāṃ ca kuryānnaimittike vidhau // 565
AbhT_15.566a/. tato@pi madhye varṣasya tato@pi hi pavitrake /
AbhT_15.566b/. anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no // 566
AbhT_15.567a/. aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt /
AbhT_15.567b/. gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ // 567
AbhT_15.568a/. arcyānīti na padbhyāṃ vai spṛśennāpi vilaṅghyet /
AbhT_15.568b/. guruvarge gṛhāyāte viśeṣaṃ kaṃcidācaret // 568
AbhT_15.569a/. dīkṣitānāṃ na nindādi kuryādvidveṣapūrvakam /
AbhT_15.569b/. upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ // 569
AbhT_15.570a/. na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṃvasedalam /
AbhT_15.570b/. sahabhojanaśayyādyarnaiṣāṃ prakaṭayetsthitim // 570
AbhT_15.571a/. uktaṃ śrīṃmādhavakule śāsanāntarasaṃsthitān /
AbhT_15.571b/. vedoktiṃ vaiṣṇavoktiṃ ca tairuktaṃ varjayetsadā // 571
AbhT_15.572a/. akulīneṣu saṃparkāttatkulātpatanādbhayam /
AbhT_15.572b/. ekapātre kulāmnāye tasmāttānparivarjayet // 572
AbhT_15.573a/. pramādācca kṛte sakhye goṣṭhyāṃ cakraṃ tu pūjayet /
AbhT_15.573b/. śrīmadūrmau ca kathitamāgamāntarasevake // 573
AbhT_15.574a/. gurvantararate mūḍhe devadravyopajīvake /
AbhT_15.574b/. śaktihiṃsākare duṣṭe saṃparkaṃ naiva kārayet // 574
AbhT_15.575a/. na vikalpena dīkṣādau vrajedāyatanādikam /
AbhT_15.575b/. uktāsthāśithilatve yannimittaṃ naiva taccaret // 575
AbhT_15.576a/. śāsanasthānpurājātyā na paśyennāpyudīrayet /
AbhT_15.576b/. naca vyavaharetsarvāñchivābhedena kevalam // 576
AbhT_15.577a/. sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca /
AbhT_15.577b/. nāsaṃskṛtāṃ vrajettajjaṃ viphalatvaṃ nacānayet // 577
AbhT_15.578a/. melakārdhaniśācaryā janavarjaṃ ca tannahi /
AbhT_15.578b/. māṃsādidāhagandhaṃ ca jighreddevīpriyo hyasau // 578
AbhT_15.579a/. gurvājñāṃ pālayansarvaṃ tyajenmantramayo bhavet /
AbhT_15.579b/. śāstrapūjājapadhyānavivekatadupakriyāḥ // 579
AbhT_15.580a/. akurvanniṣphalāṃ naiva ceṣṭeta trividhāṃ kriyām /
AbhT_15.580b/. mantratantrairna vādaṃ ca kuryānno bhakṣayedviṣam // 580
AbhT_15.581a/. samayānāṃ vilope ca guruṃ pṛcchedasannidhau /
AbhT_15.581b/. tadvargaṃ nijasantānamanyaṃ tasyāpyasaṃnidhau // 581
AbhT_15.582a/. tenoktamanutiṣṭhecca nirvikalpaṃ prayatnataḥ /
AbhT_15.582b/. yataḥ śāstrādisaṃbodhatanmayīkṛtamānasaḥ // 582
AbhT_15.583a/. śiva eva gururnāsya vāgasatyā viniḥsaret /
AbhT_15.583b/. śivasya svātmasaṃskṛtyai prahvībhāvo guroḥ punaḥ // 583
AbhT_15.584a/. hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ /
AbhT_15.584b/. gurvāyattaikasiddhirhisamayyapi vibodhabhāk // 584
AbhT_15.585a/. tadbodhabahumānena vidyādgurutamaṃ gurum /
AbhT_15.585b/. ataḥ saṃprāpya vijñānaṃ yo gurau bāhyamānavān // 585
AbhT_15.586a/. nāsau vijñānaviśvasto nāsatyaṃ bhraṣṭa eva saḥ /
AbhT_15.586b/. jñānānāśvastacittaṃ taṃ vacomātreṇa śāstritam // 586
AbhT_15.587a/. bhaktaṃ ca nārcayejjātu hṛdā vijñānadūṣakam /
AbhT_15.587b/. tādṛk ca na guruḥ kāryastaṃ kṛtvāpi parityajet // 587
AbhT_15.588a/. mukhyabuddhyā na saṃpaśyedvaiṣṇavādigatāngurūn /
AbhT_15.588b/. tathāca śrīmadūrmyākhye guroruktaṃ viśeṣaṇam // 588
AbhT_15.589a/. gurvājñā prāṇasaṃdehe nopekṣyā no vikalpyate /
AbhT_15.589b/. kauladīkṣā kaulaśāstraṃ tattvajñānaṃ prakāśitam // 589
AbhT_15.590a/. yenāsau gururityukto hyanye vai nāmadhāriṇaḥ /
AbhT_15.590b/. śrīmadānandaśāstre ca tathaivoktaṃ viśeṣaṇam // 590
AbhT_15.591a/. yasmāddīkṣā mantraśāstraṃ tattvajñānaṃ sa vai guruḥ /
AbhT_15.591b/. tiṣṭhedavyaktaliṅgaśca na liṅgaṃ dhārayet kvacit // 591
AbhT_15.592a/. na liṅgibhiḥ samaṃ kaiścitkuryādācāramelanam /
AbhT_15.592b/. kevalaṃ liṅginaḥ pālyā na bībhatsyā virūpakāḥ // 592
AbhT_15.593a/. śrīmadrātrikule coktaṃ mokṣaḥ śaṅkāpahānitaḥ /
AbhT_15.593b/. aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā // 593
AbhT_15.594a/. na likhenmantrahṛdayaṃ śrīmanmāloditaṃ kila /
AbhT_15.594b/. tadaṅgāduddharenmantraṃ natu lekhe vilekhayet // 594
AbhT_15.595a/. atattve@bhiniveśaṃ ca na kuryātpakṣapātataḥ /
AbhT_15.595b/. jātividyākulācāradehadeśaguṇārthajān // 595
AbhT_15.596a/. grahāngrahānivāṣṭau drāktyajedgahvararśitān /
AbhT_15.596b/. tathā śrīniśicārādau hayatvenopadarśitān // 596
AbhT_15.597a/. brāhmaṇo@haṃ mayā vedaśāstroktādaparaṃ katham /
AbhT_15.597b/. anuṣṭheyamayaṃ jātigrahaḥ paranirodhakaḥ // 597
AbhT_15.598a/. evamanye@pyudāhāryāḥ kulagahvaravartmanā /
AbhT_15.598b/. atatsvabhāve tādrūpyaṃ darśayannavaśe@pi yaḥ // 598
AbhT_15.599a/. svarūpācchādakaḥ so@tra graho graha ivoditaḥ /
AbhT_15.599b/. saṃvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā // 599
AbhT_15.600a/. rūpaṃ sā tvasvarūpeṇa tadrūpaṃ chādayatyalam /
AbhT_15.600b/. yā kācitkalpanā saṃvittattvasyākhaṇḍitātmanaḥ // 600
AbhT_15.601a/. saṃkocakāriṇī sarvaḥ sa grahastāṃ parityajet /
AbhT_15.601b/. śrīmadānandaśāstre ca kathitaṃ parameṣṭhinā // 601
AbhT_15.602a/. nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam /
AbhT_15.602b/. devītṛptirmakhe raktamāṃsairno śaucayojanāt // 602
AbhT_15.603a/. dvijāntyajaiḥ samaṃ kāryā carcānte@pi marīcayaḥ /
AbhT_15.603b/. avikārakṛtastena vikalpānnirayo bhavet // 603
AbhT_15.604a/. sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam /
AbhT_15.604b/. śrīmadbhirnakuleśādyairapyetatsunirūpitam // 604
AbhT_15.605a/. śarīramevāyatanaṃ nānyadāyatanaṃ vrajet /
AbhT_15.605b/. tīrthamekaṃ smarenmantramanyatīrthāni varjayet // 605
AbhT_15.606a/. vidhimenaṃ sukhaṃ jñātvā vidhijālaṃ parityajet /
AbhT_15.606b/. samādhirniścayaṃ muktvā na cānyenopalabhyate // 606
AbhT_15.607a/. iti matvā vidhānajñaḥ saṃmohaṃ parivarjayet /
AbhT_15.607b/. mantrasya hṛdayaṃ muktvā na cānyatparamaṃ kvacit // 607
AbhT_15.608a/. iti matvā vidhānajño mantrajālaṃ parityajet /
AbhT_15.608b/. naivedyaṃ prāśayennadyāstaccheṣaṃ ca jale kṣipet // 608
AbhT_15.609a/. tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ /
AbhT_15.609b/. avayaśpālanīyatvātparattvena saṃgamāt // 609
AbhT_15.610a/. jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ /
AbhT_15.610b/. evaṃ saṃśrāvya samayāndevaṃ saṃpūjya daiśikaḥ // 610
AbhT_15.611a/. visarjayetsvacidvyomni śānte mūrtivilāpanāt /
AbhT_15.611b/. yadi putrakadīkṣāsya na kāryā samanantaram // 611
AbhT_15.612a/. tadābhiṣiñcetsāstreṇa śivakumbhena taṃ śiśum /
AbhT_15.612b/. ātmānaṃ ca tato yasmājjalamūrtirmaheśvaraḥ // 612
AbhT_15.613a/. mantrayuṅnikhilāpyāyī kāryaṃ tadabhiṣecanam /
AbhT_15.613b/. iti samayadīkṣaṇamidaṃ prakāśitaṃ vistarācca saṃkṣepāt //



:C16 atha śrītantrāloke ṣoḍaśamāhnikam

AbhT_16.1a/. atha putrakatvasiddhyai nirūpyate śivanirūpito @tra vidhiḥ /
AbhT_16.1b/. yadā tu samayasthasya putrakatve niyojanam /
AbhT_16.1c/. gurutve sādhakatve vā kartumicchati daiśikaḥ // 1
AbhT_16.2a/. tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
AbhT_16.2b/. sāmudāyikayāge@tha tathānyatra yathoditam // 2
AbhT_16.3a/. ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
AbhT_16.3b/. cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // 3
AbhT_16.4a/. dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
AbhT_16.4b/. asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // 4
AbhT_16.5a/. tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
AbhT_16.5b/. pūjayedyena tenātra triśūlatrayamālikhet // 5
AbhT_16.6a/. triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
AbhT_16.6b/. madhyasavyānyabhedena pūrṇaṃ saṃpūjitaṃ bhavet // 6
AbhT_16.7a/. vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate /
AbhT_16.7b/. ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // 7
AbhT_16.8a/. kṛtvā snāto guruḥ prāgvanmaṇḍalāgre@tra devatāḥ /
AbhT_16.8b/. bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // 8
AbhT_16.9a/. maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
AbhT_16.9b/. āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // 9
AbhT_16.10a/. gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
AbhT_16.10b/. iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // 10
AbhT_16.11a/. tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
AbhT_16.11b/. pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // 11
AbhT_16.12a/. śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
AbhT_16.12b/. madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // 12
AbhT_16.13a/. vāme cāparayā sākaṃ navātmā dakṣagaṃ param /
AbhT_16.13b/. triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // 13
AbhT_16.14a/. syātparāparayā sākaṃ dakṣe bhairavasatpare /
AbhT_16.14b/. vāme triśūle madhyastho navātmāparayā saha // 14
AbhT_16.15a/. syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
AbhT_16.15b/. itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // 15
AbhT_16.16a/. yāgo bhavetsusaṃpūrṇastadadhiṣṭhānamātrataḥ /
AbhT_16.16b/. ekaśūle@pyato yāge cintayettadadhiṣṭhitam // 16
AbhT_16.17a/. avidhijño vidhānajña ityevaṃ trīśikoditam /
AbhT_16.17b/. tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // 17
AbhT_16.18a/. lokapālāstraparyantamekātmatvena pūjayet /
AbhT_16.18b/. paratvena ca sarvāsāṃ devatānāṃ prapūjayet // 18
AbhT_16.19a/. śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
AbhT_16.19b/. tato@pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // 19
AbhT_16.20a/. yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ /
AbhT_16.20b/. lokapālānastrayutāngandhapuṣpāsavādibhiḥ // 20
AbhT_16.21a/. pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
AbhT_16.21b/. tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // 21
AbhT_16.22a/. pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
AbhT_16.22b/. ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // 22
AbhT_16.23a/. mantranāḍīprayogeṇa te viśantyadvaye pathi /
AbhT_16.23b/. svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // 23
AbhT_16.24a/. praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
AbhT_16.24b/. vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // 24
AbhT_16.25a/. mūlānusandhānabalātprāṇatantūmbhane sati /
AbhT_16.25b/. itthamaikyasphurattātmā vyāptisaṃvitprakāśate // 25
AbhT_16.26a/. tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
AbhT_16.26b/. yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // 26
AbhT_16.27a/. tenārghapuṣpagandhāderāsavasya paśoratha /
AbhT_16.27b/. yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // 27
AbhT_16.28a/. nivedayedvibhoragre jīvāndhātūṃstadutthitān /
AbhT_16.28b/. siddhānasiddhānvyāmiśrānyadvā kiṃciccarācaram // 28
AbhT_16.29a/. dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ /
AbhT_16.29b/. nirvāpito vīrapaśuḥ so@ṣṭadhottaratottamaḥ // 29
AbhT_16.30a/. yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
AbhT_16.30b/. śivopayuktaṃ hi havirna sarvo bhoktumarhati // 30
AbhT_16.31a/. yastu dīkṣāvihīno@pi śivecchāvidhicoditaḥ /
AbhT_16.31b/. bhaktyāśnāti sa saṃpūrṇaḥ samayī syātsubhāvitaḥ // 31
AbhT_16.32a/. dṛṣṭo@valokitaścaiva kiraṇeddhadṛgarpaṇāt /
AbhT_16.32b/. prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // 32
AbhT_16.33a/. saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ /
AbhT_16.33b/. prālabdha uktatritayasaṃskṛtaḥ so@pi dhūnayet // 33
AbhT_16.34a/. kampeta prasravetstabdhaḥ pralīno vā yathottaram /
AbhT_16.34b/. upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // 34
AbhT_16.35a/. yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
AbhT_16.35b/. nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt // 35
AbhT_16.36a/. dakṣiṇenāgninā saumyakalājālavilāpanāt /
AbhT_16.36b/. tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // 36
AbhT_16.37a/. tasmādāgneyacāreṇa jvālāmālāmucāviśet /
AbhT_16.37b/. paśorvāmena candrāṃśujālaṃ tāpena gālayet // 37
AbhT_16.38a/. nābhicakre@tha viśrāmyetprāṇaraśmigaṇaiḥ saha /
AbhT_16.38b/. paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // 38
AbhT_16.39a/. svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
AbhT_16.39b/. tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // 39
AbhT_16.40a/. samastatattvasaṃpūrṇamāpyāyanavidhāyinam /
AbhT_16.40b/. unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // 40
AbhT_16.41a/. tata unmūlanodveṣṭayogādvāmaṃ paribhraman /
AbhT_16.41b/. kuṇḍalyamṛtasaṃpūrṇasvakaprāṇaprasevakaḥ // 41
AbhT_16.42a/. vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
AbhT_16.42b/. hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // 42
AbhT_16.43a/. śuddhasomātmakaṃ sāramīṣallohitapītalam /
AbhT_16.43b/. ādāya karihastāgrasadṛśe prāṇavigrahe // 43
AbhT_16.44a/. niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
AbhT_16.44b/. āpyāyayannapānākhyacandracakrahṛdambuje // 44
AbhT_16.45a/. sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
AbhT_16.45b/. anena vidhinā sarvānrasaraktādikāṃstathā // 45
AbhT_16.46a/. dhātūnsamāharetsaṃghakramādekaikaśo@thavā /
AbhT_16.46b/. kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // 46
AbhT_16.47a/. jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
AbhT_16.47b/. jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // 47
AbhT_16.48a/. tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
AbhT_16.48b/. agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // 48
AbhT_16.49a/. piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
AbhT_16.49b/. itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // 49
AbhT_16.50a/. āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
AbhT_16.50b/. kṛtvā katipayaṃ kālaṃ tatrābhyāsamananyadhīḥ // 50
AbhT_16.51a/. yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
AbhT_16.51b/. niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // 51
AbhT_16.52a/. parokṣe@pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
AbhT_16.52b/. praveśito yāgabhuvi hatastatraiva sādhitaḥ // 52
AbhT_16.53a/. cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
AbhT_16.53b/. yastvanyatrāpi nihataḥ sāmastyenāṃśato@pivā // 53
AbhT_16.54a/. devāya vinivedyeta sa vai bāhyapaśurmataḥ /
AbhT_16.54b/. rājyaṃ lābho@tha tatsthairyaṃ śive bhaktistadātmatā // 54
AbhT_16.55a/. śivajñānaṃ mantralokaprāptistatparivāratā /
AbhT_16.55b/. tatsāyujyaṃ paśoḥ sāmyādbāhyādervīradharmaṇaḥ // 55
AbhT_16.56a/. puṣpādayo@pi tallābhabhāginaḥ śivapūjayā /
AbhT_16.56b/. ekopāyena deveśo viśvānugrahaṇātmakaḥ // 56
AbhT_16.57a/. yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
AbhT_16.57b/. tenāvīro@pi śaṅkādiyuktaḥ kāruṇiko@pica // 57
AbhT_16.58a/. na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
AbhT_16.58b/. paśormahopakāro@yaṃ tadātve@pyapriyaṃ bhavet // 58
AbhT_16.59a/. vyādhicchedauṣadhatapoyojanātra nidarśanam /
AbhT_16.59b/. śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // 59
AbhT_16.60a/. malatrayaviyogena śarīraṃ na prarohati /
AbhT_16.60b/. dharmādharmaughavicchedāccharīraṃ cyacate kila // 60
AbhT_16.61a/. tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
AbhT_16.61b/. rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // 61
AbhT_16.62a/. iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
AbhT_16.62b/. tasmāddevoktimāśritya paśūndadyādbahūniti // 62
AbhT_16.63a/. niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
AbhT_16.63b/. ṣaṭkṛtva itthaṃ yaḥ so@tra ṣaḍjanmā paśuruttamaḥ // 63
AbhT_16.64a/. yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ /
AbhT_16.64b/. kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // 64
AbhT_16.65a/. uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
AbhT_16.65b/. samayānkutsayeddevīrdadyānmantrānvinā nayāt // 65
AbhT_16.66a/. dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
AbhT_16.66b/. tato manuṣyatāmetya punarevaṃ karotyapi // 66
AbhT_16.67a/. itthamekādisaptāntajanmāsau dvividho dvipāt /
AbhT_16.67b/. catuṣpādvā paśurdevīcarukārthaṃ prajāyate // 67
AbhT_16.68a/. dātrarpito@sau taddvārā yāti sāyujyataḥ śivam /
AbhT_16.68b/. iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // 68
AbhT_16.69a/. bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
AbhT_16.69b/. nāpi naiṣa bhavedyogya iti buddhvāpasārayet // 69
AbhT_16.70a/. taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet /
AbhT_16.70b/. tāvatastānpaśūndadyāttathācoktaṃ maheśinā // 70
AbhT_16.71a/. paśorvapāmedasī ca gālite vahnimadhyataḥ /
AbhT_16.71b/. arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // 71
AbhT_16.72a/. hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet /
AbhT_16.72b/. karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // 72
AbhT_16.73a/. tato@gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
AbhT_16.73b/. tannivedya ca devāya tato vijñāpayetprabhum // 73
AbhT_16.74a/. gurutvena tvayaivāhamājñātaḥ parameśvara /
AbhT_16.74b/. sākṣātsvapnopadeśādyairjapairgurumukhena vā // 74
AbhT_16.75a/. anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
AbhT_16.75b/. tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // 75
AbhT_16.76a/. samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ /
AbhT_16.76b/. evaṃ bhavatviti tataḥ śivoktimabhinandayet // 76
AbhT_16.77a/. śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret /
AbhT_16.77b/. svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // 77
AbhT_16.78a/. tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
AbhT_16.78b/. anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // 78
AbhT_16.79a/. tejorūpeṇa mantrāṃśca śivahaste samarcayet /
AbhT_16.79b/. garbhāvaraṇagānaṅgaparivārāsanojjhitān // 79
AbhT_16.80a/. ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
AbhT_16.80b/. kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // 80
AbhT_16.81a/. maṇḍalastho@hamevāyaṃ sākṣī cākhilakarmaṇām /
AbhT_16.81b/. śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // 81
AbhT_16.82a/. homādhikaraṇatvena vahnāvahamavasthitaḥ /
AbhT_16.82b/. yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // 82
AbhT_16.83a/. sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
AbhT_16.83b/. tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // 83
AbhT_16.84a/. ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
AbhT_16.84b/. sāmānyarūpatā yena viśeṣāpyāyakāriṇī // 84
AbhT_16.85a/. śiṣyadehe ca tatpāśaśithilatvaprasiddhaye /
AbhT_16.85b/. sa hi svecchāvaśātpāśānvidhunvanniva vartate // 85
AbhT_16.86a/. sākṣātsvadehasaṃstho@haṃ kartānugrahakarmaṇām /
AbhT_16.86b/. jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // 86
AbhT_16.87a/. bhinnakāryākṛtivrātendriyacakrānusandhimān /
AbhT_16.87b/. eko yathāhaṃ vahnyādiṣaḍrūpo@smi tathā sphuṭam // 87
AbhT_16.88a/. evamālocya yenaiṣo@dhvanā dīkṣāṃ cikīrṣati /
AbhT_16.88b/. anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // 88
AbhT_16.89a/. anusandhibalānte ca samāsavyāsabhedataḥ /
AbhT_16.89b/. kuryādatyantamabhyastamanyāntarbhāvapūritam // 89
AbhT_16.90a/. tato@pi cintayā bhūyo@nusandadhyācchivātmatām /
AbhT_16.90b/. ahameva paraṃ tattvaṃ naca paddhaṭavat kvacit // 90
AbhT_16.91a/. mahāprakāśastattena mayi sarvamidaṃ jagat /
AbhT_16.91b/. naca tatkenacidbāhyapratibimbavadarpitam // 91
AbhT_16.92a/. kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
AbhT_16.92b/. itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // 92
AbhT_16.93a/. matsamatvaṃ gato janturmukta ityabhidhīyate /
AbhT_16.93b/. tāpanirgharṣasekādipāramparyeṇa vahnitām // 93
AbhT_16.94a/. yathāyogolako yāti gururevaṃ śivātmatām /
AbhT_16.94b/. tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // 94
AbhT_16.95a/. parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte /
AbhT_16.95b/. śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // 95
AbhT_16.96a/. yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
AbhT_16.96b/. taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // 96
AbhT_16.97a/. śodhyādhvani ca vinyaste tatraiva pariśodhakam /
AbhT_16.97b/. nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // 97
AbhT_16.98a/. kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
AbhT_16.98b/. svayaṃ śuddhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // 98
AbhT_16.99a/. aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā /
AbhT_16.99b/. tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // 99
AbhT_16.100a/. lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
AbhT_16.100b/. vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // 100
AbhT_16.101a/. krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
AbhT_16.101b/. tatra tattveṣu vinyāso gulphānte caturaṅgule // 101
AbhT_16.102a/. dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
AbhT_16.102b/. rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // 102
AbhT_16.103a/. puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
AbhT_16.103b/. aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // 103
AbhT_16.104a/. sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
AbhT_16.104b/. pratyekamityabdhivasusaṃkhyamālikadeśataḥ // 104
AbhT_16.105a/. śivatattvaṃ tataḥ paścāttejorūpamanākulam /
AbhT_16.105b/. sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // 105
AbhT_16.106a/. jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
AbhT_16.106b/. dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // 106
AbhT_16.107a/. jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
AbhT_16.107b/. taccaturviṃśatyādhikyātparo@pyaṣṭaśate vidhiḥ // 107
AbhT_16.108a/. trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt /
AbhT_16.108b/. mayatantre tathācoktaṃ tattatsvaphalavāñchayā // 108
AbhT_16.109a/. navapañcacatustryekatattvanyāse svayaṃ dhiyā /
AbhT_16.109b/. nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // 109
AbhT_16.110a/. kalāpañcakavedāṇḍanyāso@nenaiva lakṣitaḥ /
AbhT_16.110b/. uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // 110
AbhT_16.111a/. dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
AbhT_16.111b/. dvāsaptatirdaśa dve ca dehasthaṃ śiraso@ntataḥ // 111
AbhT_16.112a/. pādādārabhya suśroṇi anāhatapadāvadhi /
AbhT_16.112b/. dehātīte@pi viśrāntyā saṃvitteḥ kalpanāvaśāt // 112
AbhT_16.113a/. dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
AbhT_16.113b/. iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // 113
AbhT_16.114a/. puranyāso@tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
AbhT_16.114b/. tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // 114
AbhT_16.115a/. dviraṇḍāntaṃ tryaṅgulaṃ tu cchagalāṇḍamathābdhiṣu /
AbhT_16.115b/. devayogāṣṭake dve hi pratyekāṅgulapādataḥ // 115
AbhT_16.116a/. iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
AbhT_16.116b/. ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // 116
AbhT_16.117a/. tato@pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye /
AbhT_16.117b/. catvāri yugma ekasminnekaṃ ca puramaṅgule // 117
AbhT_16.118a/. sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
AbhT_16.118b/. krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // 118
AbhT_16.119a/. saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
AbhT_16.119b/. śūrapañcāntapurayorniyatau caikayugmatā // 119
AbhT_16.120a/. śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
AbhT_16.120b/. uttarādikramādadvyekabhedo vidyādike traye // 120
AbhT_16.121a/. asāratvātkramasyādau niyatiḥ parataḥ kalā /
AbhT_16.121b/. athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // 121
AbhT_16.122a/. ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
AbhT_16.122b/. kālasya pūrvaṃ vinyāso niyaterabhidhīyate // 122
AbhT_16.123a/. athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
AbhT_16.123b/. evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // 123
AbhT_16.124a/. tato@pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam /
AbhT_16.124b/. pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // 124
AbhT_16.125a/. itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
AbhT_16.125b/. puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // 125
AbhT_16.126a/. dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
AbhT_16.126b/. tata aiśapurāṇyaṣṭau catuṣke@rdhāṅgulakramāt // 126
AbhT_16.127a/. tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
AbhT_16.127b/. sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // 127
AbhT_16.128a/. ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
AbhT_16.128b/. vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // 128
AbhT_16.129a/. aṣṭādaśādhikaśataṃ purāṇi dehe@tra caturaśītimite /
AbhT_16.129b/. vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // 129
AbhT_16.130a/. iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
AbhT_16.130b/. aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // 130
AbhT_16.131a/. lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
AbhT_16.131b/. adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // 131
AbhT_16.132a/. aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
AbhT_16.132b/. pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // 132
AbhT_16.133a/. tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
AbhT_16.133b/. tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // 133
AbhT_16.134a/. tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
AbhT_16.134b/. svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // 134
AbhT_16.135a/. nyasyetkrameṇa tattvādivadanānavalokinīm /
AbhT_16.135b/. caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // 135
AbhT_16.136a/. daśasvatho pañcadaśasvatha vedaśarenduṣu /
AbhT_16.136b/. dharāpadānnavapadīṃ mātṛkāmālinīgatām // 136
AbhT_16.137a/. yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
AbhT_16.137b/. dharāpadaṃ varjayitvā pañca yāni padāni tu // 137
AbhT_16.138a/. vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān /
AbhT_16.138b/. mantrādhvano@pyeṣa eva vidhirvinyāsayojane // 138
AbhT_16.139a/. vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
AbhT_16.139b/. varṇādhvano@tha vinyāsaḥ kathyate@tra vidhitraye // 139
AbhT_16.140a/. ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
AbhT_16.140b/. trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // 140
AbhT_16.141a/. pratyekamatha catvāraścaturṣviti vilomataḥ /
AbhT_16.141b/. mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // 141
AbhT_16.142a/. varjayitvādyavarṇaṃ tu tattvavatsyādravīnnavīn /
AbhT_16.142b/. tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // 142
AbhT_16.143a/. śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
AbhT_16.143b/. atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // 143
AbhT_16.144a/. dvividho@pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
AbhT_16.144b/. tattvamārgavidhānena jñātavyaḥ paramārthataḥ // 144
AbhT_16.145a/. upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
AbhT_16.145b/. bhūyo@tidiṣṭaṃ tatraiva śāstre@smaddhṛdayeśvare // 145
AbhT_16.146a/. padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
AbhT_16.146b/. tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // 146
AbhT_16.147a/. uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
AbhT_16.147b/. caturṣu rasavede dvāviṃśatau dvādaśasvatha // 147
AbhT_16.148a/. nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
AbhT_16.148b/. dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // 148
AbhT_16.149a/. kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
AbhT_16.149b/. caturaṇḍavidhistvādiśabdeneha pragṛhyate // 149
AbhT_16.150a/. kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
AbhT_16.150b/. evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // 150
AbhT_16.151a/. nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam /
AbhT_16.151b/. adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // 151
AbhT_16.152a/. śabdarāśirmālinī ca samastavyastato dvidhā /
AbhT_16.152b/. ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // 152
AbhT_16.153a/. pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
AbhT_16.153b/. ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // 153
AbhT_16.154a/. ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
AbhT_16.154b/. dvādaśatvena guṇitā caturviṃśatibhedikā // 154
AbhT_16.155a/. aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt /
AbhT_16.155b/. mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // 155
AbhT_16.156a/. ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
AbhT_16.156b/. ekavīratayā so@yaṃ caturdaśatayā sthitaḥ // 156
AbhT_16.157a/. anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham /
AbhT_16.157b/. devatābhirnijābhistanmātṛsadbhāvavṛṃhitam // 157
AbhT_16.158a/. itthaṃ śodhakavargo@yaṃ mantrāṇāṃ saptatiḥ smṛtā /
AbhT_16.158b/. ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // 158
AbhT_16.159a/. aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā /
AbhT_16.159b/. athavaikākṣarāmantrairathavā mātṛkākramāt // 159
AbhT_16.160a/. bhairavīyahṛdā vāpi khecarīhṛdayena vā /
AbhT_16.160b/. bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // 160
AbhT_16.161a/. yena yena hi mantreṇa tantre@sminnudbhavaḥ kṛtaḥ /
AbhT_16.161b/. tenaiva dīkṣayenmantrī ityājñā pārameśvarī // 161
AbhT_16.162a/. evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ /
AbhT_16.162b/. śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // 162
AbhT_16.163a/. tadā saptatidhā jñeyā jananādivivarjitā /
AbhT_16.163b/. śodhyabhedo@tha vaktavyaḥ saṃkṣepātso@pi kathyate // 163
AbhT_16.164a/. ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ /
AbhT_16.164b/. pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // 164
AbhT_16.165a/. evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
AbhT_16.165b/. śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // 165
AbhT_16.166a/. atrāpi nyāsayogena śodhye@dhvani tathākṛteḥ /
AbhT_16.166b/. śataikaviṃśatibhidā jananādyujjhitā bhavet // 166
AbhT_16.167a/. jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
AbhT_16.167b/. syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // 167
AbhT_16.168a/. dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
AbhT_16.168b/. bhogamokṣānusandhānāddvividhā sā prakīrtitā // 168
AbhT_16.169a/. aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
AbhT_16.169b/. dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // 169
AbhT_16.170a/. ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
AbhT_16.170b/. guruśiṣyakramātso@pi dvidhetyevaṃ vibhidyate // 170
AbhT_16.171a/. pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ /
AbhT_16.171b/. tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // 171
AbhT_16.172a/. parokṣamṛtadīkṣādau gururevānusandhimān /
AbhT_16.172b/. kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // 172
AbhT_16.173a/. avibhinne kriyājñāne karmaśuddhau tathaiva te /
AbhT_16.173b/. anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // 173
AbhT_16.174a/. śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam /
AbhT_16.174b/. śiṣyāṇāṃ ca guroścoktamabhinne@pi kriyādike // 174
AbhT_16.175a/. bhogasya śodhakācchodhyādanusandheśca tādṛśāt /
AbhT_16.175b/. vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // 175
AbhT_16.176a/. tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
AbhT_16.176b/. bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // 176
AbhT_16.177a/. śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā /
AbhT_16.177b/. tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // 177
AbhT_16.178a/. bhogaśca sadya+utkrāntyā dehenaivātha saṃgataḥ /
AbhT_16.178b/. tadaivābhyāsato vāpi dehānte vetyasau catuḥ // 178
AbhT_16.179a/. prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate /
AbhT_16.179b/. mokṣa eko@pi bījasya samayākhyasya tādṛśam // 179
AbhT_16.180a/. bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
AbhT_16.180b/. vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // 180
AbhT_16.181a/. sadya+utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ /
AbhT_16.181b/. kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // 181
AbhT_16.182a/. dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
AbhT_16.182b/. utkramayya tatastvenaṃ paratattve niyojayet // 182
AbhT_16.183a/. pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
AbhT_16.183b/. uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // 183
AbhT_16.184a/. etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
AbhT_16.184b/. hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // 184
AbhT_16.185a/. pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā /
AbhT_16.185b/. tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // 185
AbhT_16.186a/. pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā /
AbhT_16.186b/. aṣṭau śatāni dīkṣābhedo@yaṃ mālinītantre // 186
AbhT_16.187a/. saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ /
AbhT_16.187b/. sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // 187
AbhT_16.188a/. dravyajñānamayī sā jananādivivarjitātha tadyuktā /
AbhT_16.188b/. pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt // 188
AbhT_16.189a/. yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
AbhT_16.189b/. mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ // 189
AbhT_16.190a/. śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
AbhT_16.190b/. dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā // 190
AbhT_16.191a/. mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
AbhT_16.191b/. śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt // 191
AbhT_16.192a/. bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
AbhT_16.192b/. bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā // 192
AbhT_16.193a/. śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
AbhT_16.193b/. bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān // 193
AbhT_16.194a/. kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
AbhT_16.194b/. apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā // 194
AbhT_16.195a/. alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
AbhT_16.195b/. abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau // 195
AbhT_16.196a/. apavarge@pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
AbhT_16.196b/. cidvṛttervaicitryāccāñcalye@pi krameṇa sandhānāt // 196
AbhT_16.197a/. tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
AbhT_16.197b/. tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ // 197
AbhT_16.198a/. itthaṃ kramasaṃvittau mūḍho@pi śivātmako bhavati /
AbhT_16.198b/. kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan // 198
AbhT_16.199a/. śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
AbhT_16.199b/. yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte // 199
AbhT_16.200a/. śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
AbhT_16.200b/. mokṣe@pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ // 200
AbhT_16.201a/. iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
AbhT_16.201b/. saṃskāraśeṣavartanajīvitamadhye@sya samayalopādyam // 201
AbhT_16.202a/. nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
AbhT_16.202b/. yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye // 202
AbhT_16.203a/. bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
AbhT_16.203b/. iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre // 203
AbhT_16.204a/. samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ // 204
AbhT_16.205a/. tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
AbhT_16.205b/. kramikaṃ tattvoddharaṇādi karma mokṣe@pi yuktamativitatam // 205
AbhT_16.206a/. yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
AbhT_16.206b/. apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet // 206
AbhT_16.207a/. evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam /
AbhT_16.207b/. śodhakaṃ mantramupari nyasyettattvānusārataḥ // 207
AbhT_16.208a/. dvayormātṛkayostattvasthityā varṇakramaḥ purā /
AbhT_16.208b/. kathitastaṃ tathā nyasyettattattattvaviśuddhaye // 208
AbhT_16.209a/. varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ /
AbhT_16.209b/. māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ // 209
AbhT_16.210a/. uvāca sadyojyotiśca vṛttau svāyambhuvasya tat /
AbhT_16.210b/. bāḍhameko hi pāśātmā śabdo@nyaśca śivātmakaḥ // 210
AbhT_16.211a/. tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
AbhT_16.211b/. śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti // 211
AbhT_16.212a/. sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
AbhT_16.212b/. ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ // 212
AbhT_16.213a/. parāparāyā vailomyāddharāyāṃ syātpadatrayam /
AbhT_16.213b/. tato jalādahaṅkāre pañcāṣṭakasamāśrayāt // 213
AbhT_16.214a/. padāni pañca dhīmūlapuṃrāgākhye traye trayam /
AbhT_16.214b/. ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake // 214
AbhT_16.215a/. kalāmāyādvaye caikaṃ padamuktamiha kramāt /
AbhT_16.215b/. vidyeśvarasadāśaktiśiveṣu padapañcakam // 215
AbhT_16.216a/. ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā /
AbhT_16.216b/. sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam // 216
AbhT_16.217a/. trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
AbhT_16.217b/. ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ // 217
AbhT_16.218a/. haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ /
AbhT_16.218b/. mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam // 218
AbhT_16.219a/. śaktyantamekamaparānyāse vidhirudīritaḥ /
AbhT_16.219b/. māyāntaṃ haltataḥ śaktiparyante svara ucyate // 219
AbhT_16.220a/. niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
AbhT_16.220b/. parāparāpadānyeva hyaghoryādyaṣṭakadvaye // 220
AbhT_16.221a/. mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
AbhT_16.221b/. piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ // 221
AbhT_16.222a/. avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
AbhT_16.222b/. bījāni sarvatattveṣu vyāptṛtvena prakalpayet // 222
AbhT_16.223a/. piṇḍānāṃ bījavannyāsamanye tu pratipedire /
AbhT_16.223b/. akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ // 223
AbhT_16.224a/. śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati /
AbhT_16.224b/. śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā // 224
AbhT_16.225a/. adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate /
AbhT_16.225b/. dehaśuddhyarthamapyetattulyametena vastutaḥ // 225
AbhT_16.226a/. anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
AbhT_16.226b/. jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate // 226
AbhT_16.227a/. mālinīmātṛkāṅgasya nyāso yo@rcāvidhau purā /
AbhT_16.227b/. proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu // 227
AbhT_16.228a/. tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
AbhT_16.228b/. dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane // 228
AbhT_16.229a/. aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat /
AbhT_16.229b/. aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse // 229
AbhT_16.230a/. turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
AbhT_16.230b/. dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat // 230
AbhT_16.231a/. kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
AbhT_16.231b/. tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi // 231
AbhT_16.232a/. niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
AbhT_16.232b/. ityādinā tattvagatakramanyāsa udīritaḥ // 232
AbhT_16.233a/. punaśca mālinītantre vargavidyāvibhedataḥ /
AbhT_16.233b/. dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ // 233
AbhT_16.234a/. ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
AbhT_16.234b/. aṣṭāṅgulāni catvāri daśāṅgulamataḥ param // 234
AbhT_16.235a/. dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
AbhT_16.235b/. dvādaśāṅgulamanyacca dve@nye pañcāṅgule pṛthak // 235
AbhT_16.236a/. padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
AbhT_16.236b/. evaṃ parāparādevyāḥ svatantro nyāsa ucyate // 236
AbhT_16.237a/. vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet /
AbhT_16.237b/. iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat // 237
AbhT_16.238a/. evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
AbhT_16.238b/. pāśajālaṃ vilīyeta taddhyānabalato guroḥ // 238
AbhT_16.239a/. śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ /
AbhT_16.239b/. jananādbhogataḥ karmakṣaye syādapavṛktatā // 239
AbhT_16.240a/. dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
AbhT_16.240b/. mano@nusandhirno viśvasaṃyogapravibhāgavat // 240
AbhT_16.241a/. niyatyā manaso dehamātre vṛttistataḥ param /
AbhT_16.241b/. nānusandhā yataḥ saikasvāntayuktākṣakalpitā // 241
AbhT_16.242a/. pradeśavṛtti ca jñānamātmanastatra tatra tat /
AbhT_16.242b/. bhogyajñānaṃ nānyadeheṣvanusandhānamarhati // 242
AbhT_16.243a/. yadā tu manasastasya dehavṛtterapi dhruvam /
AbhT_16.243b/. yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā // 243
AbhT_16.244a/. yathāmalaṃ mano dūrasthitamapyāśu paśyati /
AbhT_16.244b/. tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam // 244
AbhT_16.245a/. jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
AbhT_16.245b/. tadāsmāduddharāmīti yuktamūhaprakalpanam // 245
AbhT_16.246a/. yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
AbhT_16.246b/. jananādikramaṃ kuryāttattvasaṃśleṣavarjitam // 246
AbhT_16.247a/. ekākiśoddhṛnyāse ca jananādivivarjane /
AbhT_16.247b/. tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet // 247
AbhT_16.248a/. dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
AbhT_16.248b/. tattanmantreṇa juhuyājjanmayogaviyogayoḥ // 248
AbhT_16.249a/. yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
AbhT_16.249b/. tanmantrasaṃjalpabalāt paśyedā cāvikalpakāt // 249
AbhT_16.250a/. vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ /
AbhT_16.250b/. mantrātmāsau vimarśaśca śuddho@pāśavatātmakaḥ // 250
AbhT_16.251a/. nityaścānādivaradaśivābhedopakalpitaḥ /
AbhT_16.251b/. tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet // 251
AbhT_16.252a/. śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
AbhT_16.252b/. arthasya pratipattiryā grāhyagrāhakarūpiṇī // 252
AbhT_16.253a/. sā eva mantraśaktistu vitatā mantrasantatau /
AbhT_16.253b/. parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā // 253
AbhT_16.254a/. parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ /
AbhT_16.254b/. uktaṃ śrīpauṣkare@nye ca brahmaviṣṇvādayo@ṇḍagāḥ // 254
AbhT_16.255a/. prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ /
AbhT_16.255b/. tairaśuddhaparāmarśāttanmayībhāvito guruḥ // 255
AbhT_16.256a/. vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
AbhT_16.256b/. ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ // 256
AbhT_16.257a/. śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
AbhT_16.257b/. nanu svatantrasaṃjalpayogādastu vimarśitā // 257
AbhT_16.258a/. prākkutaḥ sa vimarśāccetkutaḥ so@pi nirūpaṇe /
AbhT_16.258b/. ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ // 258
AbhT_16.259a/. yaḥ saṃkrānto@bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
AbhT_16.259b/. pūrvapūrvakramāditthaṃ ya evādiguroḥ purā // 259
AbhT_16.260a/. saṃjalpo hyabhisaṃkrāntaḥ so@dyāpyastīti gṛhyatām /
AbhT_16.260b/. yastathāvidhasaṃjalpabalātko@pi svatantrakaḥ // 260
AbhT_16.261a/. vimarśaḥ kalpyate so@pi tadātmaiva suniścitaḥ /
AbhT_16.261b/. ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate // 261
AbhT_16.262a/. so@pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ /
AbhT_16.262b/. paṇāyate karotīti vikalpasyocitau sphuṭam // 262
AbhT_16.263a/. karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
AbhT_16.263b/. śabdācchabdāntare tena vyutpattirvyavadhānataḥ // 263
AbhT_16.264a/. vyavahārāttu sā sākṣāccitropākhyāvimarśinī /
AbhT_16.264b/. tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret // 264
AbhT_16.265a/. yāvadbālasya saṃvittirakṛtrimavimarśane /
AbhT_16.265b/. tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam // 265
AbhT_16.266a/. śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
AbhT_16.266b/. yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam // 266
AbhT_16.267a/. tattasyaiva kuto@nyasya tatkasmādanyakalpanā /
AbhT_16.267b/. etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat // 267
AbhT_16.268a/. lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
AbhT_16.268b/. tena mantrārthasaṃbodhe mantravārtikamādarāt // 268
AbhT_16.269a/. ūhāpohaprayogaṃ vā sarvathā gururācaret /
AbhT_16.269b/. mantrārthavidabhāve tu sarvathā mantratanmayam // 269
AbhT_16.270a/. guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
AbhT_16.270b/. tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt // 270
AbhT_16.271a/. gurorbhavettadā sarvasāmye ko bheda ucyatām /
AbhT_16.271b/. aṃśenāpyatha vaiṣamye na tato@rthakriyā hi sā // 271
AbhT_16.272a/. gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
AbhT_16.272b/. saṃjalpāntarato@pyarthakriyāṃ tāmeva paśyati // 272
AbhT_16.273a/. tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
AbhT_16.273b/. sa yadvakti tadeva syānmantro bhogāpavargadaḥ // 273
AbhT_16.274a/. naiṣo@bhinavaguptasya pakṣo mantrārpitātmanaḥ /
AbhT_16.274b/. yo@rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ // 274
AbhT_16.275a/. mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
AbhT_16.275b/. tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat // 275
AbhT_16.276a/. kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
AbhT_16.276b/. tatsaṃskṛto@pyanyadeṣa kurvansvātmani tṛpyati // 276
AbhT_16.277a/. tathā tanmantrasaṃjalpabhāvito@nyadapi bruvan /
AbhT_16.277b/. anicchurapi tadrūpastathā kāryakaro dhruvam // 277
AbhT_16.278a/. vikalpayannapyekārthaṃ yato@nyadapi paśyati /
AbhT_16.278b/. viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane // 278
AbhT_16.279a/. yadi vā viṣanāśe@pi hetubhedādvicitratā /
AbhT_16.279b/. dhātvāpyāyādikānantakāryabhedādbhaviṣyati // 279
AbhT_16.280a/. tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
AbhT_16.280b/. bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ // 280
AbhT_16.281a/. vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
AbhT_16.281b/. gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim // 281
AbhT_16.282a/. evaṃ saṃjalpanirhrāse suparisphuṭatātmakam /
AbhT_16.282b/. akṛttrimavimarśātma sphuredvastvavikalpakam // 282
AbhT_16.283a/. nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
AbhT_16.283b/. tattathaiva tathātmatvādvastuno@pi bahiḥsthiteḥ // 283
AbhT_16.284a/. viśeṣatastvamāyīyaśivatābhedaśālinaḥ /
AbhT_16.284b/. mokṣe@bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila // 284
AbhT_16.285a/. vikalpe@pi guroḥ samyagabhinnaśivatājuṣaḥ /
AbhT_16.285b/. avikalpakaparyantapratīkṣā nopayujyate // 285
AbhT_16.286a/. tadvimarśasvabhāvā hi sā vācyā mantradevatā /
AbhT_16.286b/. mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane // 286
AbhT_16.287a/. nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam /
AbhT_16.287b/. siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām // 287
AbhT_16.288a/. uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
AbhT_16.288b/. mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila // 288
AbhT_16.289a/. yogamekatvamicchanti vastuno@nyena vastunā /
AbhT_16.289b/. tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye // 289
AbhT_16.290a/. tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
AbhT_16.290b/. sabījayogasaṃsiddhyai mantralakṣaṇamapyalam // 290
AbhT_16.291a/. na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare /
AbhT_16.291b/. kriyājñānavibhedena sā ca dvedhā nigadyate // 291
AbhT_16.292a/. dvividhā sā prakartavyā tena caitadudāhṛtam /
AbhT_16.292b/. naca yogādhikāritvamekamevānayā bhavet // 292
AbhT_16.293a/. api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
AbhT_16.293b/. anenaitadapi proktaṃ yogī tattvaikyasiddhaye // 293
AbhT_16.294a/. mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
AbhT_16.294b/. mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan // 294
AbhT_16.295a/. tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
AbhT_16.295b/. tena mantrajñānayogabalādyadyatprasādhayet // 295
AbhT_16.296a/. tatsyādasyānyatattve@pi yuktasya guruṇā śiśoḥ /
AbhT_16.296b/. dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ // 296
AbhT_16.297a/. svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
AbhT_16.297b/. tena vijñānayogādibalī prāk samayī bhavan // 297
AbhT_16.298a/. putrako vā na tāvānsyādapitu svabalocitaḥ /
AbhT_16.298b/. yastu vijñānayogādivandhyaḥ so@ndho yathā pathi // 298
AbhT_16.299a/. daiśikāyatta eva syādbhoge muktau ca sarvathā /
AbhT_16.299b/. dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram // 299
AbhT_16.300a/. mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
AbhT_16.300b/. yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ // 300
AbhT_16.301a/. sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
AbhT_16.301b/. so@pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate // 301
AbhT_16.302a/. gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ /
AbhT_16.302b/. duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām // 302
AbhT_16.303a/. karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
AbhT_16.303b/. yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ // 303
AbhT_16.304a/. tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
AbhT_16.304b/. tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ // 304
AbhT_16.305a/. karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
AbhT_16.305b/. jñānamayyāṃ tu dīkṣāyāṃ tadviśuddhyati sandhitaḥ // 305
AbhT_16.306a/. guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
AbhT_16.306b/. yadāsyāśubhakarmāṇi śuddhāni syustadā śubham // 306
AbhT_16.307a/. svatāratamyāśrayaṇādadhvamadhye prasūtidam /
AbhT_16.307b/. śubhapākakramopāttaphalabhogasamāptitaḥ // 307
AbhT_16.308a/. yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
AbhT_16.308b/. bhāvināṃ cādyadehasthadehāntaravibhedinām // 308
AbhT_16.309a/. aśubhāṃśaviśuddhau syādbhogasyaivānupakṣayaḥ /
AbhT_16.309b/. bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ // 309
AbhT_16.310a/. na duḥkhaphaladaṃ dehādyadhvamadhye@pi kiṃcana /
AbhT_16.310b/. tato māyālaye bhuktasamastasukhabhogakaḥ // 310
AbhT_16.311a/. niṣkale sakale vaiti layaṃ yojanikābalāt /
AbhT_16.311b/. iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā // 311

:C17 atha śrītantrāloke saptadaśamāhnikam

AbhT_17.1a/. atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
AbhT_17.1b/. evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu // 1
AbhT_17.2a/. gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam /
AbhT_17.2b/. karmamāyāṇumalinatrayaṃ bāhau gale tathā // 2
AbhT_17.3a/. śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
AbhT_17.3b/. tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate // 3
AbhT_17.4a/. itipratītidārḍhyārthaṃ bahirgranthyupakalpanam /
AbhT_17.4b/. bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ // 4
AbhT_17.5a/. adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
AbhT_17.5b/. naraśaktiśivākhyasya trayasya bahubhedatām // 5
AbhT_17.6a/. vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
AbhT_17.6b/. tejojalānnatritayaṃ tredhā pratyekamapyadaḥ // 6
AbhT_17.7a/. śrutyante ke@pyataḥ śuklakṛṣṇaraktaṃ prapedire /
AbhT_17.7b/. tato@gnau tarpitāśeṣamantre cidvyomamātrake // 7
AbhT_17.8a/. sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
AbhT_17.8b/. tatra svamantrayogena dharāmāvāhayetpurā // 8
AbhT_17.9a/. iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
AbhT_17.9b/. tattattvavyāpikāṃ paścānmāyātattvādhidevatām // 9
AbhT_17.10a/. māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
AbhT_17.10b/. āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane // 10
AbhT_17.11a/. kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
AbhT_17.11b/. tāro varṇo@tha saṃbuddhipadaṃ tvāmityataḥ param // 11
AbhT_17.12a/. uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ /
AbhT_17.12b/. tabhyaṃ nāma caturthyantaṃ tato@pyucitadīpakam // 12
AbhT_17.13a/. ityūhamantrayogena tattatkarma pravartayet /
AbhT_17.13b/. āvāhanānantaraṃ hi karma sarvaṃ nigadyate // 13
AbhT_17.14a/. āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ /
AbhT_17.14b/. bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā // 14
AbhT_17.15a/. śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
AbhT_17.15b/. abhātatvādabhedācca nahyasau nṛśivātmanoḥ // 15
AbhT_17.16a/. jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /
AbhT_17.16b/. āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ // 16
AbhT_17.17a/. namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
AbhT_17.17b/. tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ // 17
AbhT_17.18a/. dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ /
AbhT_17.18b/. āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam // 18
AbhT_17.19a/. anenaiva pathāneyamityasmadguravo jaguḥ /
AbhT_17.19b/. paratvena tu yatpūjyaṃ tatsvatantracidātmakam // 19
AbhT_17.20a/. anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
AbhT_17.20b/. tasya hyetatprapūjyatvadhyeyatvādi yadullaset // 20
AbhT_17.21a/. tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
AbhT_17.21b/. saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet // 21
AbhT_17.22a/. prakāśanāyāṃ na syātprakāśasya prakāśatā /
AbhT_17.22b/. saṃbodhanavibhaktyaiva vinā karmādiśaktitām // 22
AbhT_17.23a/. svātantryāttaṃ darśayituṃ tatrohamimamācaret /
AbhT_17.23b/. devamāvāhayāmīti tato devāya dīpakam // 23
AbhT_17.24a/. prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
AbhT_17.24b/. nutiḥ pūrṇatvamagnīndusaṃghaṭṭāpyāyatā param // 24
AbhT_17.25a/. āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet /
AbhT_17.25b/. tatra bāhye@pi tādātmyaprasiddhaṃ karma codyate // 25
AbhT_17.26a/. yadi karmapadaṃ tanno gururabhyūhayetkvacit /
AbhT_17.26b/. anābhāsitatadvastubhāsanāya niyujyate // 26
AbhT_17.27a/. mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
AbhT_17.27b/. tena prokṣaṇasaṃsekajapādividhiṣu dhruvam // 27
AbhT_17.28a/. tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām /
AbhT_17.28b/. bahistathātmatābhāve kāryaṃ karmapadohanam // 28
AbhT_17.29a/. tṛptāvāhutihutabhukpāśaploṣacchidādiṣu /
AbhT_17.29b/. yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ // 29
AbhT_17.30a/. aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
AbhT_17.30b/. tataḥ śiṣyasya tattattvasthāne@streṇa pratāḍanam // 30
AbhT_17.31a/. kṛtvātha śivahastena hṛdayaṃ parimarśayet /
AbhT_17.31b/. tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ // 31
AbhT_17.32a/. śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā /
AbhT_17.32b/. puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā // 32
AbhT_17.33a/. kuryādātmīyahṛdayasthitamapyavabhāsakam /
AbhT_17.33b/. śiṣyadehasya tejobhī raśmimātrāviyogataḥ // 33
AbhT_17.34a/. svabandhasthānacalanāt svatantrasthānalābhataḥ /
AbhT_17.34b/. svakarmāparatantratvātsarvatrotpattimarhati // 34
AbhT_17.35a/. tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
AbhT_17.35b/. māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet // 35
AbhT_17.36a/. tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
AbhT_17.36b/. garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām // 36
AbhT_17.37a/. jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
AbhT_17.37b/. tato@sya teṣu bhogeṣu kuryāttanmayatāṃ layam // 37
AbhT_17.38a/. tatastattattvapāśānāṃ vicchedaṃ samupācaret /
AbhT_17.38b/. saṃskārāṇāṃ catuṣke@sminnaparāṃ ca parāparām // 38
AbhT_17.39a/. mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
AbhT_17.39b/. pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā // 39
AbhT_17.40a/. iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
AbhT_17.40b/. aparāmantramuktvā prāgamukātmana ityatha // 40
AbhT_17.41a/. garbhādhānaṃ karomīti punarmantraṃ tameva ca /
AbhT_17.41b/. svāhāntamuccarandadyādāhutitritayaṃ guruḥ // 41
AbhT_17.42a/. paraṃ parāparāmantramamukātmana ityatha /
AbhT_17.42b/. jātasya bhogabhoktṛtvaṃ karomyatha parāparām // 42
AbhT_17.43a/. ante svāheti proccārya vitarettisra āhutīḥ /
AbhT_17.43b/. uccārya pivanīmantramamukātmana ityatha // 43
AbhT_17.44a/. bhoge layaṃ karomīti punarmantraṃ tameva ca /
AbhT_17.44b/. svāhāntamāhutīstisro dadyādājyatilādibhiḥ // 44
AbhT_17.45a/. eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
AbhT_17.45b/. pūrvaṃ parātmakaṃ mantramamukātmana ityatha // 45
AbhT_17.46a/. pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
AbhT_17.46b/. huṃ svāhā phaṭ samuccārya dadyāttisro@pyathāhutīḥ // 46
AbhT_17.47a/. saṃskārāṇāṃ catuṣke@sminye mantrāḥ kathitā mayā /
AbhT_17.47b/. teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet // 47
AbhT_17.48a/. tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
AbhT_17.48b/. śivābhimānasaṃrabdho gururevaṃ samādiśet // 48
AbhT_17.49a/. tattveśvara tvayā nāsya putrakasya śivājñayā /
AbhT_17.49b/. pratibandhaḥ prakartavyo yātuḥ padamanāmayam // 49
AbhT_17.50a/. tato yadi samīheta dharātattvāntarālagam /
AbhT_17.50b/. pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam // 50
AbhT_17.51a/. aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
AbhT_17.51b/. dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ // 51
AbhT_17.52a/. evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
AbhT_17.52b/. tisrastisro hutīrdadyāt pṛthak sāmastyato@pivā // 52
AbhT_17.53a/. tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā /
AbhT_17.53b/. aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet // 53
AbhT_17.54a/. yadā tvekena śuddhena tadantarbhāvacintanāt /
AbhT_17.54b/. na pṛthak śodhayettattvanāthasaṃśravaṇātparam // 54
AbhT_17.55a/. tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
AbhT_17.55b/. tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ // 55
AbhT_17.56a/. sakarmapadayā dadyāditi kecittu manvate /
AbhT_17.56b/. anye tu guravaḥ prāhurbhāvanāmayamīdṛśam // 56
AbhT_17.57a/. nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
AbhT_17.57b/. dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane // 57
AbhT_17.58a/. evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
AbhT_17.58b/. tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato@dhvanaḥ // 58
AbhT_17.59a/. śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ /
AbhT_17.59b/. mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye // 59
AbhT_17.60a/. juhomi punarastreṇa vauṣaḍanta iti kṣipet /
AbhT_17.60b/. punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet // 60
AbhT_17.61a/. dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
AbhT_17.61b/. bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet // 61
AbhT_17.62a/. tathā tattatpurātattvamiśraṇāduttarottaram /
AbhT_17.62b/. sarvā śivībhavettattvāvalī śuddhānyathā pṛthak // 62
AbhT_17.63a/. pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
AbhT_17.63b/. karmakṣaye@pi no muktirbhavedvidyeśvarādivat // 63
AbhT_17.64a/. tato@pi jalatattvasya vahnau vyomni cidātmake /
AbhT_17.64b/. āhvānādyakhilaṃ yāvattejasyasya vimaśraṇam // 64
AbhT_17.65a/. evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
AbhT_17.65b/. chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā // 65
AbhT_17.66a/. karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
AbhT_17.66b/. pūrṇāhutyā samaṃ vahnimantratejasi nirdahet // 66
AbhT_17.67a/. mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
AbhT_17.67b/. vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ // 67
AbhT_17.68a/. pluṣṭo līnasvabhāvo@sau pāśastaṃ prati śambhuvat /
AbhT_17.68b/. parameśamahātejaḥśeṣamātratvamaśnute // 68
AbhT_17.69a/. karmapāśe@tra hotavye pūrṇayāsya śubhāśubham /
AbhT_17.69b/. aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam // 69
AbhT_17.70a/. dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
AbhT_17.70b/. evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet // 70
AbhT_17.71a/. pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam /
AbhT_17.71b/. dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ // 71
AbhT_17.72a/. nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
AbhT_17.72b/. pūrṇāṃ samayapāśākhyabījadāhapadānvitām // 72
AbhT_17.73a/. gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
AbhT_17.73b/. samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak // 73
AbhT_17.74a/. māyānte śuddhimāyāte vāgīśī yā purābhavat /
AbhT_17.74b/. māyā śaktimayī saiva vidyāśaktitvamaśnute // 74
AbhT_17.75a/. tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
AbhT_17.75b/. evaṃ krameṇa saṃśuddhe sadāśivapade@pyalam // 75
AbhT_17.76a/. śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
AbhT_17.76b/. yato@dhikārabhogākhyau dvau pāśau tu sadāśive // 76
AbhT_17.77a/. ityuktyāṇavapāśo@tra māyīyastu niśāvadhiḥ /
AbhT_17.77b/. śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam // 77
AbhT_17.78a/. āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
AbhT_17.78b/. tataḥ prāguktasakalaprameyaṃ paricintayan // 78
AbhT_17.79a/. śiṣyadehādimātmīyadehaprāṇādiyojitam /
AbhT_17.79b/. kṛtvātmadehaprāṇāderviśvamantaranusmaret // 79
AbhT_17.80a/. uktaprakriyayā caivaṃ dṛḍhabuddhirananyadhīḥ /
AbhT_17.80b/. prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam // 80
AbhT_17.81a/. tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
AbhT_17.81b/. śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm // 81
AbhT_17.82a/. dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
AbhT_17.82b/. dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu // 82
AbhT_17.83a/. uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam /
AbhT_17.83b/. mūlādudayagatyā tu śivenduparisaṃplutam // 83
AbhT_17.84a/. janmāntamadhyakuharamūlasrotaḥsamutthitam /
AbhT_17.84b/. śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat // 84
AbhT_17.85a/. tena saṃtarpayetsamyak praśāntakaraṇena tu /
AbhT_17.85b/. śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ // 85
AbhT_17.86a/. ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
AbhT_17.86b/. janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ // 86
AbhT_17.87a/. mūlasthānātsamārabhya kṛtvā someśamantagam /
AbhT_17.87b/. khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate // 87
AbhT_17.88a/. uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
AbhT_17.88b/. kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran // 88
AbhT_17.89a/. śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
AbhT_17.89b/. ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ // 89
AbhT_17.90a/. tatra kumbhakamāsthāya dhyāyansakalaniṣkalam /
AbhT_17.90b/. tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet // 90
AbhT_17.91a/. evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
AbhT_17.91b/. na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ // 91
AbhT_17.92a/. dehapāte punaḥ prepsedyadi tattveṣu kutracit /
AbhT_17.92b/. bhogān samastavyastatvabhedairante paraṃ padam // 92
AbhT_17.93a/. tadā tattattvabhūmau tu tatsaṃkhyāyāmananyadhīḥ /
AbhT_17.93b/. punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu // 93
AbhT_17.94a/. muktipradā bhogamokṣapradā vā yā prakīrtitā /
AbhT_17.94b/. dīkṣā sā syātsabījatvanirbījātmatayā dvidhā // 94
AbhT_17.95a/. bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ /
AbhT_17.95b/. kāryā nirbījikā dīkṣā śaktipātabalodaye // 95
AbhT_17.96a/. nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
AbhT_17.96b/. kṛtanirbījadīkṣastu devāgnigurubhaktibhāk // 96
AbhT_17.97a/. iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
AbhT_17.97b/. śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule // 97
AbhT_17.98a/. tattvānyāpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
AbhT_17.98b/. tuṭimātraṃ niṣkalaṃ tadadehaṃ tadahaṃparam // 98
AbhT_17.99a/. śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
AbhT_17.99b/. sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet // 99
AbhT_17.100a/. viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
AbhT_17.100b/. śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā // 100
AbhT_17.101a/. abhinnācchivasaṃbodhajaladheryugapatsphurat /
AbhT_17.101b/. pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam // 101
AbhT_17.102a/. viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
AbhT_17.102b/. tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ // 102
AbhT_17.103a/. pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
AbhT_17.103b/. sthirīkaroti tāmeva bhāvanāmiti śuddhyati // 103
AbhT_17.104a/. jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
AbhT_17.104b/. marudānandasaṃsparśaṃ vyoma vaitatyamāvahet // 104
AbhT_17.105a/. evaṃ tanmātravargo@pi śivatāmaya iṣyate /
AbhT_17.105b/. parānandamahāvyāptiraśeṣamalavicyutiḥ // 105
AbhT_17.106a/. śive gantṛtvamādānamupādeyaśivastutiḥ /
AbhT_17.106b/. śivāmodabharāsvādadarśanasparśanānyalam // 106
AbhT_17.107a/. tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
AbhT_17.107b/. saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī // 107
AbhT_17.108a/. śivātmatvena yatseyaṃ śuddhatā mānasādike /
AbhT_17.108b/. niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha // 108
AbhT_17.109a/. vedanaṃ heyavastvaṃśaviṣaye suptakalpatā /
AbhT_17.109b/. itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo@pyayam // 109
AbhT_17.110a/. śuddha eva pumān prāptaśivabhāvo viśuddhyati /
AbhT_17.110b/. vidyeśādiṣu tattveṣu naiva kācidaśuddhatā // 110
AbhT_17.111a/. ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo@pi tanmayaḥ /
AbhT_17.111b/. bhaveddhyetatsūcitaṃ śrīmālinīvijayottare // 111
AbhT_17.112a/. bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
AbhT_17.112b/. nigṛhītāni bandhāya vimuktāni vimuktaye // 112
AbhT_17.113a/. etāni vyāpake bhāve yadā syurmanasā saha /
AbhT_17.113b/. muktāni kvāpi viṣaye rodhādbandhāya tāni tu // 113
AbhT_17.114a/. ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
AbhT_17.114b/. indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate // 114
AbhT_17.115a/. śrīmān vidyāgurustvāha pramāṇastutidarśane /
AbhT_17.115b/. samastamantrairdīkṣāyāṃ niyamastveṣa kathyate // 115
AbhT_17.116a/. māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
AbhT_17.116b/. dvyātmayā sakalānte tu niṣkale parayaiva tu // 116
AbhT_17.117a/. īśānte ca pivanyādi sakalānte@ṅgapañcakam /
AbhT_17.117b/. ityevaṃvidhimālocya karma kuryādgurūttamaḥ // 117
AbhT_17.118a/. purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ /
AbhT_17.118b/. tāmeva dviguṇīkuryātpadādhvani caturguṇām // 118
AbhT_17.119a/. kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
AbhT_17.119b/. yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ // 119
AbhT_17.120a/. pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake /
AbhT_17.120b/. ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam // 120
AbhT_17.121a/. vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
AbhT_17.121b/. tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana // 121
AbhT_17.122a/. ityeṣā kathitā dīkṣā jananādisamanvitā // 122

:C18 atha śrītantrāloke aṣṭādaśamāhnikam

AbhT_18.1a/. atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
AbhT_18.1b/. na rajo nādhivāso@tra na bhūkṣetraparigrahaḥ /
AbhT_18.1c/. yatra tatra pradeśe tu pūjayitvā guruḥ śivam // 1
AbhT_18.2a/. adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
AbhT_18.2b/. jananādivihīnāṃ tu yena yenādhvanā guruḥ // 2
AbhT_18.3a/. kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
AbhT_18.3b/. parāmantrastato@syeti tattvaṃ saṃśodhayāmyatha // 3
AbhT_18.4a/. svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
AbhT_18.4b/. evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat // 4
AbhT_18.5a/. parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam /
AbhT_18.5b/. śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet // 5
AbhT_18.6a/. tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam /
AbhT_18.6b/. dīkṣākarmoditaṃ tatra tatra śāstre maheśinā // 6
AbhT_18.7a/. pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
AbhT_18.7b/. yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ // 7
AbhT_18.8a/. yathā yathā ca svabhyastajñānastanmayatātmakaḥ /
AbhT_18.8b/. gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā // 8
AbhT_18.9a/. śrībrahmayāmale coktaṃ saṃkṣipte@pi hi bhāvayet /
AbhT_18.9b/. vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ // 9
AbhT_18.10a/. atanmayībhūtamiti vikṣiptaṃ karma sandadhat /
AbhT_18.10b/. kramāttādātmyametīti vikṣiptaṃ vidhimācaret // 10
AbhT_18.11a/. saṃkṣipto vidhirukto@yaṃ kṛpayā yaḥ śivoditaḥ /
AbhT_18.11b/. dīkṣottare kairaṇe ca tatra tatrāpi śāsane // 11

:C19 atha śrītantrāloke ekānnaviṃśamāhnikam

AbhT_19.1a/. atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
AbhT_19.1b/. tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
AbhT_19.1c/. ityuktyā mālinīśāstre sūcitāsau maheśinā // 1
AbhT_19.2a/. dehapāte samīpasthe śaktipātasphuṭatvataḥ /
AbhT_19.2b/. āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam // 2
AbhT_19.3a/. śivaṃ vrajedityartho@tra pūrvāparavivecanāt /
AbhT_19.3b/. vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā // 3
AbhT_19.4a/. yadā hyāsannamaraṇe śaktipātaḥ prajāyate /
AbhT_19.4b/. tatra mande@tha gurvādisevayāyuḥ kṣayaṃ vrajet // 4
AbhT_19.5a/. athavā bandhumitrādidvārā sāsya vibhoḥ patet /
AbhT_19.5b/. pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān // 5
AbhT_19.6a/. āptadīkṣo@pi vā prāṇāñjihāsuḥ kleśavarjitam /
AbhT_19.6b/. antyāngurustadā kuryātsadya+utkrāntidīkṣaṇam // 6
AbhT_19.7a/. natvapakvamale nāpi śeṣakārmikavigrahe /
AbhT_19.7b/. kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam // 7
AbhT_19.8a/. dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
AbhT_19.8b/. utkramayya tatastvenaṃ paratattve niyojayet // 8
AbhT_19.9a/. viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
AbhT_19.9b/. pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam // 9
AbhT_19.10a/. vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
AbhT_19.10b/. kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm // 10
AbhT_19.11a/. kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
AbhT_19.11b/. saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu // 11
AbhT_19.12a/. āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm /
AbhT_19.12b/. pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam // 12
AbhT_19.13a/. tamutkṛṣya tato@ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā /
AbhT_19.13b/. kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet // 13
AbhT_19.14a/. anena kramayogena yojito hutivarjitaḥ /
AbhT_19.14b/. samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate // 14
AbhT_19.15a/. ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
AbhT_19.15b/. kvacidanyataratrātha prāguktapaśukarmavat // 15
AbhT_19.16a/. praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
AbhT_19.16b/. pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet // 16
AbhT_19.17a/. jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
AbhT_19.17b/. cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam // 17
AbhT_19.18a/. dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
AbhT_19.18b/. kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje // 18
AbhT_19.19a/. dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet /
AbhT_19.19b/. nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ // 19
AbhT_19.20a/. na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
AbhT_19.20b/. devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ // 20
AbhT_19.21a/. śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ /
AbhT_19.21b/. haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ // 21
AbhT_19.22a/. śiṣyadehe niyojyaitadanudvagnaḥ śataṃ japet /
AbhT_19.22b/. utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet // 22
AbhT_19.23a/. eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate /
AbhT_19.23b/. iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ // 23
AbhT_19.24a/. anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati /
AbhT_19.24b/. vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām // 24
AbhT_19.25a/. karṇe@sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
AbhT_19.25b/. svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ // 25
AbhT_19.26a/. mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
AbhT_19.26b/. yogābhyāsamakṛtvāpi sadya+utkrāntidāṃ guruḥ // 26
AbhT_19.27a/. jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
AbhT_19.27b/. anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam // 27
AbhT_19.28a/. kālasyollaṅghya bhogo hi kṣaṇiko@syāstu kiṃ tataḥ /
AbhT_19.28b/. sadya+utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā // 28
AbhT_19.29a/. dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
AbhT_19.29b/. vināpi kriyayā bhāvibrahmavidyābalādguruḥ // 29
AbhT_19.30a/. karṇajāpaprayogeṇa tattvakañcukajālataḥ /
AbhT_19.30b/. niḥsārayanyathābhīṣṭe sakale niṣkale dvaye // 30
AbhT_19.31a/. tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt /
AbhT_19.31b/. samayī putrako vāpi paṭhedvidyāmimāṃ tathā // 31
AbhT_19.32a/. tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
AbhT_19.32b/. etau jape cādhyayane yasmādadhikṛtāvubhau // 32
AbhT_19.33a/. nādhyāpanopadeśe vā sa eṣo@dhyayanādṛte /
AbhT_19.33b/. paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ // 33
AbhT_19.34a/. yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
AbhT_19.34b/. āviṣṭe@pi kvacinnaiti lopaṃ kartṛtvavarjanāt // 34
AbhT_19.35a/. yathā ca vācayañśāstraṃ samayī śūnyaveśmani /
AbhT_19.35b/. na lupyate tadantaḥsthaprāṇivargopakārataḥ // 35
AbhT_19.36a/. tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ /
AbhT_19.36b/. tasminmukte na lupyeta yato kiṃcitkaro@tra saḥ // 36
AbhT_19.37a/. nanu cādīkṣitāgre sa noccarecchāstrapaddhatim // 37
AbhT_19.38a/. hanta kuḍyāgrato@pyasya niṣedhastvatha kathyate /
AbhT_19.38b/. paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ // 38
AbhT_19.39a/. sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ /
AbhT_19.39b/. tarhi pāṣāṇatulyo@sau vilīnendriyavṛttikaḥ // 39
AbhT_19.40a/. tasyāgre paṭhatastasya niṣedhollaṅghanā katham /
AbhT_19.40b/. sa tu vastusvabhāvena galitākṣo@pi budhyate // 40
AbhT_19.41a/. akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
AbhT_19.41b/. prāgdehaṃ kila tityakṣurnottaraṃ cādhitaṣṭhivān // 41
AbhT_19.42a/. madhye prabodhakabalāt pratibudhyet pudgalaḥ /
AbhT_19.42b/. mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam // 42
AbhT_19.43a/. arthātmanā cāvabhāntastadarthapratibodhakāḥ /
AbhT_19.43b/. tenāsya galitākṣasya prabodho jāyate svayam // 43
AbhT_19.44a/. svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
AbhT_19.44b/. yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ // 44
AbhT_19.45a/. javī tathātmā saṃsuptāmarśo@pyevaṃ prabudhyate /
AbhT_19.45b/. prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate // 45
AbhT_19.46a/. dīkṣā hi nāma saṃskāro na tvanyatso@sti cāsya hi /
AbhT_19.46b/. ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye // 46
AbhT_19.47a/. tacchrutvā ko@pi dhanyaścenmucyate nāsya sā kṣatiḥ /
AbhT_19.47b/. śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm // 47
AbhT_19.48a/. ityevaṃparametannādīkṣitāgre paṭhediti /
AbhT_19.48b/. yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām // 48
AbhT_19.49a/. kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
AbhT_19.49b/. yato@sya pratyayaprāptiprepsoḥ samayinastathā // 49
AbhT_19.50a/. pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
AbhT_19.50b/. sādhakastu sadā sādhye phale niyatiyantraṇāt // 50
AbhT_19.51a/. makṣikāśrutamantro@pi prāyaścittaucitīṃ caret /
AbhT_19.51b/. itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ // 51
AbhT_19.52a/. samayyādirapi proktakāle proktārthasiddhaye /
AbhT_19.52b/. svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ // 52
AbhT_19.53a/. akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
AbhT_19.53b/. adhastanapadāvastho natu jñāneddhacetanaḥ // 53
AbhT_19.54a/. itīyaṃ sadya+utkrāntiḥ sūcitā mālinīmate /
AbhT_19.54b/. svayaṃ vā guruṇā vātha kāryatvena maheśinā // 54
AbhT_19.55a/. sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
AbhT_19.55b/. tadā tena krameṇāśu yojitaḥ samayī śivaḥ // 55
AbhT_19.56a/. ukteyaṃ sadya+utkrāntiryā gopyā prāṇavadbudhaiḥ // 56

:C20 atha śrītantrāloke viṃśatitamamāhnikam

AbhT_20.1b/. atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm // 1
AbhT_20.2a/. trikoṇe vahnisadane vahnivarṇojjvale@bhitaḥ /
AbhT_20.2b/. vāyavyapuranirdhūte kare savye sujājvale // 2
AbhT_20.3a/. bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
AbhT_20.3b/. kare ca dahyamānaṃ saccintayettajjapaikayuk // 3
AbhT_20.4a/. vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
AbhT_20.4b/. bījaṃ nirbījatāmeti svasūtikaraṇākṣamam // 4
AbhT_20.5a/. taptaṃ naitatprarohāya tenaiva pratyayena tu /
AbhT_20.5b/. malamāyākhyakarmāṇi mantradhyānakriyābalāt // 5
AbhT_20.6a/. dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
AbhT_20.6b/. sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat // 6
AbhT_20.7a/. bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
AbhT_20.7b/. yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet // 7
AbhT_20.8a/. yo gururjapahomārcādhyānasiddhatvamātmani /
AbhT_20.8b/. jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā // 8
AbhT_20.9a/. avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
AbhT_20.9b/. sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā // 9
AbhT_20.10a/. nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
AbhT_20.10b/. jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati // 10
AbhT_20.11a/. dhyānādi tu phalātsādhyamiti siddhāmatoditam /
AbhT_20.11b/. tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm // 11
AbhT_20.12a/. yathā śrītantrasadbhāve kathitā parameśinā /
AbhT_20.12b/. śrīpūrvaśāstre@pyeṣā ca sūcitā parameśinā // 12
AbhT_20.13a/. ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī /
AbhT_20.13b/. ityevaṃvadatā śaktitāratamyābhidhāyinā // 13
AbhT_20.14a/. udbhavo laghubhāvena dehagrahatirohiteḥ /
AbhT_20.14b/. deho hi pārthivo mukhyastadā mukhyatvamujjhati // 14
AbhT_20.15a/. bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
AbhT_20.15b/. karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ // 15
AbhT_20.16a/. uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī /



:C21 atha śrītantrāloke ekaviṃśatitamamāhnikam

AbhT_21.1b/. parokṣasaṃsthitasyātha dīkṣākarma nigadyate // 1
AbhT_21.2a/. bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
AbhT_21.2b/. ityasminmālinīvākye pratiḥ sāṃmukhyāvācakaḥ // 2
AbhT_21.3a/. sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam /
AbhT_21.3b/. tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam // 3
AbhT_21.4a/. tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
AbhT_21.4b/. ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ // 4
AbhT_21.5a/. tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
AbhT_21.5b/. kiṃtvevameva karuṇānighnastaṃ gururuddharet // 5
AbhT_21.6a/. gurusevākṣīṇatanordīkṣāmaprāpya pañcatām /
AbhT_21.6b/. gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ // 6
AbhT_21.7a/. athavādharatantrādidīkṣāsaṃskārabhāginaḥ /
AbhT_21.7b/. prāptasāmayikasyātha parāṃ dīkṣāmavindataḥ // 7
AbhT_21.8a/. ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ /
AbhT_21.8b/. mṛtasya guruṇā yantratantrādinihatasya vā // 8
AbhT_21.9a/. bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato@pyalam /
AbhT_21.9b/. bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ // 9
AbhT_21.10a/. svayaṃ tadviṣayotpannakaruṇābalato@pi vā /
AbhT_21.10b/. vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ // 10
AbhT_21.11a/. gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
AbhT_21.11b/. śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā // 11
AbhT_21.12a/. adīkṣite nṛpatyādāvalase patite mṛte /
AbhT_21.12b/. bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet // 12
AbhT_21.13a/. vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
AbhT_21.13b/. gurvādipūjārahito bāhye bhogāya sā yataḥ // 13
AbhT_21.14a/. adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
AbhT_21.14b/. nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye // 14
AbhT_21.15a/. mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam /
AbhT_21.15b/. bhūyodine ca devārcā sākṣānnāsyopakāri tat // 15
AbhT_21.16a/. kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ /
AbhT_21.16b/. dhyānayogaikatadbhaktijñānatanmayabhāvataḥ // 16
AbhT_21.17a/. tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā /
AbhT_21.17b/. ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ // 17
AbhT_21.18a/. uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt /
AbhT_21.18b/. kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam // 18
AbhT_21.19a/. ekaliṅgādi ca sthānaṃ yatrātmā saṃprasīdati /
AbhT_21.19b/. maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale // 19
AbhT_21.20a/. anāhūte@pi dṛṣṭaṃ satsamayitvaprasādhanam /
AbhT_21.20b/. taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam // 20
AbhT_21.21a/. yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
AbhT_21.21b/. ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ // 21
AbhT_21.22a/. śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
AbhT_21.22b/. kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha // 22
AbhT_21.23a/. gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet /
AbhT_21.23b/. tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt // 23
AbhT_21.24a/. prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
AbhT_21.24b/. mahājālaprayogeṇa sarvasmādadhvamadhyataḥ // 24
AbhT_21.25a/. cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate /
AbhT_21.25b/. mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
AbhT_21.25c/. yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ // 25
AbhT_21.26a/. etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau pañcādānīyate cetsakalamatha tato@pyadhvamadhyādyatheṣṭam /
AbhT_21.26b/. ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye@tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // 26
AbhT_21.27a/. ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
AbhT_21.27b/. karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṃ svajālavaśīkṛtaiḥ // 27
AbhT_21.28a/. mahājālasamākṛṣṭo jīvo vijñānaśālinā /
AbhT_21.28b/. svaḥpretatiryaṅnirayāṃstadaivaiṣa vimuñcati // 28
AbhT_21.29a/. tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
AbhT_21.29b/. yogīva sādhyahṛdayāttadā tādātmyamujjhati // 29
AbhT_21.30a/. sthāvarādidaśāścitrāstatsalokasamīpatāḥ /
AbhT_21.30b/. tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā // 30
AbhT_21.31a/. adhikāriśarīratvānmānuṣye tu śarīragaḥ /
AbhT_21.31b/. na tadā mucyate dehāddehānte tu śivaṃ vrajet // 31
AbhT_21.32a/. tasmindehe tu kāpyasya jāyate śāṅkarī parā /
AbhT_21.32b/. bhaktirūhācca vijñānādācāryādvāpyasevitāt // 32
AbhT_21.33a/. taddehasaṃsthito@pyeṣa jīvo jālabalādimam /
AbhT_21.33b/. dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan // 33
AbhT_21.34a/. yogamantrakriyājñānabhūyobalavaśātpunaḥ /
AbhT_21.34b/. manuṣyadehamapyeṣa tadaivāśu vimuñcati // 34
AbhT_21.35a/. suptakalpo@pyadeho@pi yo jīvaḥ so@pi jālataḥ /
AbhT_21.35b/. ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā // 35
AbhT_21.36a/. jātīphalādi yatkiṃcittena vā dehakalpanā /
AbhT_21.36b/. antarbahirdvayaucityāttadatrotkṛṣṭamucyate // 36
AbhT_21.37a/. tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ /
AbhT_21.37b/. manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ // 37
AbhT_21.38a/. na spandate na jānāti na vakti na kilecchati /
AbhT_21.38b/. tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet // 38
AbhT_21.39a/. nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam /
AbhT_21.39b/. vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam // 39
AbhT_21.40a/. dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
AbhT_21.40b/. muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ // 40
AbhT_21.41a/. sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
AbhT_21.41b/. tatra prāṇamanomantrārpaṇayogāttathā bhavet // 41
AbhT_21.42a/. sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
AbhT_21.42b/. mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ // 42
AbhT_21.43a/. jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā /
AbhT_21.43b/. tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ // 43
AbhT_21.44a/. saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ /
AbhT_21.44b/. śiṣṭaṃ prāgvatkuśādyutthākāraviploṣavarjitam // 44
AbhT_21.45a/. pārimityādanaiśvaryātsādhye niyatiyantraṇāt /
AbhT_21.45b/. jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate // 45
AbhT_21.46a/. parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /
AbhT_21.46b/. tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam // 46
AbhT_21.47a/. bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
AbhT_21.47b/. kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ // 47
AbhT_21.48a/. parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet /
AbhT_21.48b/. bhogānīpsā durlabhā hi satī vā bhogahānaye // 48
AbhT_21.49a/. uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
AbhT_21.49b/. bādhakatve bādhikāsau sāmyaudāsīnyayostathā // 49
AbhT_21.50a/. śrīmān dharmaśivo@pyāha pārokṣyāṃ karmapaddhatau /
AbhT_21.50b/. parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi // 50
AbhT_21.51a/. agniściṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
AbhT_21.51b/. dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati // 51
AbhT_21.52a/. vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
AbhT_21.52b/. dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ // 52
AbhT_21.53a/. brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
AbhT_21.53b/. tadā tasya na kartavyā dīkṣāsminnakṛte vidhau // 53
AbhT_21.54a/. navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ /
AbhT_21.54b/. amukasyeti pāpāni dahāmyanu phaḍaṣṭakam // 54
AbhT_21.55a/. iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
AbhT_21.55b/. ante pūrṇā ca dātavyā tato@smai dīkṣayā guruḥ // 55
AbhT_21.56a/. parayojanaparyantaṃ kuryāttattvaviśodhanam /
AbhT_21.56b/. pratyakṣe@pi sthitasyāṇoḥ pāpino bhagavanmayīm // 56
AbhT_21.57a/. śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
AbhT_21.57b/. yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā // 57
AbhT_21.58a/. prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam /
AbhT_21.58b/. kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ // 58
AbhT_21.59a/. sarvathā vartamāno@pi tattvavinmocayetpaśūn /
AbhT_21.59b/. icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā // 59
AbhT_21.60a/. śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
AbhT_21.60b/. na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet // 60
AbhT_21.61a/. nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
AbhT_21.61b/. eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena // 61

:C22 atha śrītantrāloke dvāviṃśatitamamāhnikam

AbhT_22.1b/. liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām // 1
AbhT_22.2a/. uktaṃ śrīmālinītantre kila pārthivadhāraṇām /
AbhT_22.2b/. uktvā yo yojito yatra sa tasmānna nivartate // 2
AbhT_22.3a/. yogyatāvaśasaṃjātā yasya yatraiva śāsanā /
AbhT_22.3b/. sa tatraiva niyoktavyo dīkṣākāle tatastvasau // 3
AbhT_22.4a/. phalaṃ sarvaṃ samāsādya śive yukto@pavṛjyate /
AbhT_22.4b/. ayukto@pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ // 4
AbhT_22.5a/. śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ /
AbhT_22.5b/. uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā // 5
AbhT_22.6a/. kapilāya purā proktaṃ prathame paṭale tathā /
AbhT_22.6b/. anena kramayogena saṃprāptaḥ paramaṃ padam // 6
AbhT_22.7a/. na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati /
AbhT_22.7b/. ato hi dhvanyate@rtho@yaṃ śivatattvādhareṣvapi // 7
AbhT_22.8a/. tattveṣu yojitasyāsti punaruddharaṇīyatā /
AbhT_22.8b/. samastaśāstrakathitavastuvaiviktyadāyinaḥ // 8
AbhT_22.9a/. śivāgamasya sarvebhyo@pyāgamebhyo viśiṣṭatā /
AbhT_22.9b/. śivajñānena ca vinā bhūyo@pi paśutodbhavaḥ // 9
AbhT_22.10a/. kramaśca śaktisaṃpāto malahāniryiyāsutā /
AbhT_22.10b/. dīkṣā bodho heyahānirupādeyalayātmatā // 10
AbhT_22.11a/. bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ /
AbhT_22.11b/. svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ // 11
AbhT_22.12a/. proktamuddharaṇīyatvaṃ śivaśaktīritasya hi /
AbhT_22.12b/. atha vaiṣṇavabauddhāditantrāntādharavartinām // 12
AbhT_22.13a/. yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam /
AbhT_22.13b/. liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param // 13
AbhT_22.14a/. prāgliṅgāntarasaṃstho@pi dīkṣātaḥ śivatāṃ vrajet /
AbhT_22.14b/. tatropavāsya taṃ cānyadine sādhāramantrataḥ // 14
AbhT_22.15a/. sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm /
AbhT_22.15b/. eṣa prāgabhavalliṅgī coditastvadhunā tvayā // 15
AbhT_22.16a/. prasannena tadetasmai kuru samyaganugraham /
AbhT_22.16b/. svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt // 16
AbhT_22.17a/. acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām /
AbhT_22.17b/. evamastvityathājñāṃ ca gṛhīrvā vratamasya tat // 17
AbhT_22.18a/. apāsyāmbhasi nikṣipya snapayedanurūpataḥ /
AbhT_22.18b/. snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram // 18
AbhT_22.19a/. pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet /
AbhT_22.19b/. tatastaṃ baddhanetraṃ ca praveśya praṇipātayet // 19
AbhT_22.20a/. praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ /
AbhT_22.20b/. bahurūpo@tha netrākhyaḥ sapta sādhāraṇā amī // 20
AbhT_22.21a/. teṣāṃ madhyādekatamaṃ mantramasmai samarpayet /
AbhT_22.21b/. so@pyahorātramevainaṃ japedalpabhugapyabhuk // 21
AbhT_22.22a/. mantramasmai samarpyātha sādhāravidhisaṃskṛte /
AbhT_22.22b/. vahnau tarpitatanmantre vrataśuddhiṃ samācaret // 22
AbhT_22.23a/. pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam /
AbhT_22.23b/. prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ // 23
AbhT_22.24a/. śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā /
AbhT_22.24b/. prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram // 24
AbhT_22.25a/. tāro vrateśvarāyeti namaścetyenamarcayet /
AbhT_22.25b/. śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā // 25
AbhT_22.26a/. tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ /
AbhT_22.26b/. kṣamayitvā visṛjyaḥ syāttato@gneśca visarjanam // 26
AbhT_22.27a/. tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam /
AbhT_22.27b/. tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ // 27
AbhT_22.28a/. adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ /
AbhT_22.28b/. prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā // 28
AbhT_22.29a/. sādhakācāryatāmārge na yogyāste punarbhuvaḥ /
AbhT_22.29b/. punarbhuvo@pi jñāneddhā bhavanti gurutāspadam // 29
AbhT_22.30a/. mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ /
AbhT_22.30b/. ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ // 30
AbhT_22.31a/. śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ /
AbhT_22.31b/. gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām // 31
AbhT_22.32a/. kṛtvā rahasyaṃ kathayennānyathā kāmike kila /
AbhT_22.32b/. anyatantrābhiṣikte@pi rahasyaṃ na prakāśayet // 32
AbhT_22.33a/. svatantrastho@pi gurvanto gurumajñamupāśritaḥ /
AbhT_22.33b/. tatra paścādanāśvastastatrāpi vidhimācaret // 33
AbhT_22.34a/. ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat /
AbhT_22.34b/. japtavānsa guruścātra nādhikāryuktadūṣaṇāt // 34
AbhT_22.35a/. tato@sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret /
AbhT_22.35b/. adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā // 35
AbhT_22.36a/. tīvraśaktivaśātpaścādyadā gacchetsa sadgurum /
AbhT_22.36b/. tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ // 36
AbhT_22.37a/. dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ /
AbhT_22.37b/. prāpto@pi sadgururyogyabhāvamasya na vetti cet // 37
AbhT_22.38a/. vijñānadāne tacchiṣyo yogyatāṃ darśayennijām /
AbhT_22.38b/. sarvathā tvabruvanneṣa bruvāṇo vā viparyayam // 38
AbhT_22.39a/. ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret /
AbhT_22.39b/. na tirobhāvaśaṅkātra kartavyā buddhiśālinā // 39
AbhT_22.40a/. adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam /
AbhT_22.40b/. siddhānte dīkṣitāstantre daśāṣṭādaśabhedini // 40
AbhT_22.41a/. bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike /
AbhT_22.41b/. siddhavīrāvalīsāre bhairavīye kule@pi ca // 41
AbhT_22.42a/. pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā /
AbhT_22.42b/. tena sarvo@dharastho@pi liṅgoddhṛtyānugṛhyate // 42
AbhT_22.43a/. yo@pi hṛtsthamaheśānacodanātaḥ suvistṛtam /
AbhT_22.43b/. śāstrajñānaṃ samanvicchetso@pi yāyādbahūngurūn // 43
AbhT_22.44a/. taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ /
AbhT_22.44b/. jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ // 44
AbhT_22.45a/. uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā /
AbhT_22.45b/. āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet // 45
AbhT_22.46a/. vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti /
AbhT_22.46b/. gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam // 46
AbhT_22.47a/. prāptaṃ so@sya gururdīkṣā nātra mukhyā hi saṃvidi /
AbhT_22.47b/. sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ // 47
AbhT_22.48a/. tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ /
AbhT_22.48b/. iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ // 48

:C23 atha śrītantrāloke trayoviṃśatitamamāhnikam

AbhT_23.1b/. athābhiṣekasya vidhiḥ kathyate pārameśvaraḥ // 1
AbhT_23.2a/. yaiṣā putrakadīkṣoktā gurusādhakayorapi /
AbhT_23.2b/. saivādhikāriṇī bhogyatattvayuktimatī kramāt // 2
AbhT_23.3a/. svabhyastajñāninaṃ santaṃ bubhūṣumatha bhāvinam /
AbhT_23.3b/. yogyaṃ jñātvā svādhikāraṃ gurustasmai samarpayet // 3
AbhT_23.4a/. yo naivaṃ veda naivāsāvabhiṣikto@pi daiśikaḥ /
AbhT_23.4b/. samayyādikrameṇeti śrīmatkāmika ucyate // 4
AbhT_23.5a/. yo na vedādhvasandhānaṃ ṣoḍhā bāhyāntarasthitam /
AbhT_23.5b/. sa gururmocayenneti siddhayogīśvarīmate // 5
AbhT_23.6a/. sarvalakṣaṇahīno@pi jñānavān gururiṣyate /
AbhT_23.6b/. jñānaprādhānyamevoktamiti śrīkacabhārgave // 6
AbhT_23.7a/. padavākyapramāṇajñaḥ śivabhaktyekatatparaḥ /
AbhT_23.7b/. samastaśivaśāstrārthaboddhā kāruṇiko guruḥ // 7
AbhT_23.8a/. na svayaṃbhūstasya coktaṃ lakṣaṇaṃ parameśinā /
AbhT_23.8b/. abhakto jīvitadhiyā kurvannīśānadhiṣṭhitaḥ // 8
AbhT_23.9a/. paścātmanā svayaṃbhūṣṇurnādhikārī sa kutracit /
AbhT_23.9b/. bhasmāṅkuro vratisuto duḥśīlātanayastathā // 9
AbhT_23.10a/. kuṇḍo golaśca te duṣṭā uktaṃ devyākhyayāmale /
AbhT_23.10b/. punarbhūścānyaliṅgo yaḥ punaḥ śaive pratiṣṭhitaḥ // 10
AbhT_23.11a/. śrīpūrvaśāstre na tveṣa niyamaḥ ko@pi coditaḥ /
AbhT_23.11b/. yathārthatattvasaṃghajñastathā śiṣye prakāśakaḥ // 11
AbhT_23.12a/. yaḥ punaḥ sarvatattvāni vettītyādi ca lakṣaṇam /
AbhT_23.12b/. yogacāre ca yadyatra tantre coditamācaret // 12
AbhT_23.13a/. tathaiva siddhaye seyamājñeti kila varṇitam /
AbhT_23.13b/. yastu karmitayācāryastatra kāṇādivarjanam // 13
AbhT_23.14a/. yataḥ kārakasāmagryātkarmaṇo nādhikaḥ kvacit /
AbhT_23.14b/. devyā yāmalaśāstre ca kāñcyādiparivarjanam // 14
AbhT_23.15a/. taddṛṣṭadoṣātkrodhādeḥ samyakjñātaryasau kutaḥ /
AbhT_23.15b/. guravastu svayaṃbhvādi varjyaṃ yadyāmalādiṣu // 15
AbhT_23.16a/. karmyabhiprāyataḥ sarvaṃ taditi vyācacakṣire /
AbhT_23.16b/. ato deśakulācāradehalakṣaṇakalpanām // 16
AbhT_23.17a/. anādṛtyaiva saṃpūrṇajñānaṃ kuryādgururgurum /
AbhT_23.17b/. prāgvatsaṃpūjya hutvā ca śrāvayitvā cikīrṣitam // 17
AbhT_23.18a/. tato@bhiṣiñcettaṃ śiṣyaṃ catuḥṣaṣṭyā tataḥ sakṛt /
AbhT_23.18b/. tanmantrarasatoyena pūrvoktavidhinā guruḥ // 18
AbhT_23.19a/. vibhavena suvistīrṇaṃ tatastasmai vadetsvakam /
AbhT_23.19b/. sarvaṃ kartavyasāraṃ yacchāstrāṇāṃ paramaṃ rahaḥ // 19
AbhT_23.20a/. anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
AbhT_23.20b/. uktaṃ jñānottare caitadbrāhmaṇāḥ kṣatriyā viśaḥ // 20
AbhT_23.21a/. napuṃsakāḥ striyaḥ śūdrā ye cānye@pi tadarthinaḥ /
AbhT_23.21b/. te dīkṣāyāṃ na mīmāṃsyā jñānakāle vicārayet // 21
AbhT_23.22a/. jñānamūlo guruḥ proktaḥ saptasatrīṃ pravartayet /
AbhT_23.22b/. dīkṣā vyākhyā kṛpā maitrī śāstracintā śivaikatā // 22
AbhT_23.23a/. annādidānamityetatpālayetsaptasatrakam /
AbhT_23.23b/. abhiṣekavidhau cāsmai karaṇīkhaṭikādikam // 23
AbhT_23.24a/. sarvopakaraṇavrātamarpaṇīyaṃ vipaścite /
AbhT_23.24b/. so@bhiṣikto guruṃ paścāddakṣiṇābhiḥ prapūjayet // 24
AbhT_23.25a/. jñānahīno guruḥ karmī svādhikāraṃ samarpya no /
AbhT_23.25b/. dīkṣādyadhikṛtiṃ kuryādvinā tasyājñayā punaḥ // 25
AbhT_23.26a/. ityevaṃ śrāvayetso@pi namaskṛtyābhinandayet /
AbhT_23.26b/. tataḥ prabhṛtyasau pūrvo gurustyaktādhikārakaḥ // 26
AbhT_23.27a/. yathecchaṃ vicaredvyākhyādīkṣādau yantraṇojjhitaḥ /
AbhT_23.27b/. kurvanna bādhyate yasmāddīpāddīpavadīdṛśaḥ // 27
AbhT_23.28a/. santāno nādhikārasya cyavo@kurvanna bādhyate /
AbhT_23.28b/. prāk ca kurvanvihanyeta siddhātantre taducyate // 28
AbhT_23.29a/. yathārthamupadeśaṃ tu kurvannācārya ucyate /
AbhT_23.29b/. na cāvajñā kriyākāle saṃsāroddharaṇaṃ prati // 29
AbhT_23.30a/. na dīkṣeta guruḥ śiṣyaṃ tattvayuktastu garvataḥ /
AbhT_23.30b/. yo@sya syānnarake vāsa iha ca vyādhito bhavet // 30
AbhT_23.31a/. prāptābhiṣekaḥ sa guruḥ ṣaṇmāsānmantrapaddhatim /
AbhT_23.31b/. sarvāṃ tantroditāṃ dhyāyejjapeccātanmayatvataḥ // 31
AbhT_23.32a/. yadaiva tanmayībhūtastadā vīryamupāgataḥ /
AbhT_23.32b/. chindyātpāśāṃstato yatnaṃ kuryāttanmayatāsthitau // 32
AbhT_23.33a/. hṛccakrādutthitā sūkṣmā śaśisphaṭikasaṃnibhā /
AbhT_23.33b/. lekhākārā nādarūpā praśāntā cakrapaṅktigā // 33
AbhT_23.34a/. dvādaśānte nirūḍhā sā sauṣumne tripathāntare /
AbhT_23.34b/. tatra hṛccakramāpūrya japenmantraṃ jvalatprabham // 34
AbhT_23.35a/. cakṣurlomādirandhraughavahajjvālaurvasaṃnibham /
AbhT_23.35b/. yāvacchāntaśikhākīrṇaṃ viśvājyapravilāpakam // 35
AbhT_23.36a/. tadājyadhārāsaṃtṛptamānābhikuharāntaram /
AbhT_23.36b/. evaṃ mantrā mokṣadāḥ syurdīptā buddhāḥ sunirmalāḥ // 36
AbhT_23.37a/. mūlakandanabhonābhihṛtkaṇṭhālikatālugam /
AbhT_23.37b/. ardhendurodhikānādatadantavyāpiśaktigam // 37
AbhT_23.38a/. samanonmanaśuddhātmaparacakrasamāśritam /
AbhT_23.38b/. yatra yatra japeccakre samastavyastabhedanāt // 38
AbhT_23.39a/. tatra tatra mahāmantra iti devyākhyayāmale /
AbhT_23.39b/. vidyāvratamidaṃ proktaṃ mantravīryaprasiddhaye // 39
AbhT_23.40a/. tacca tādātmyameveti yaduktaṃ spandaśāsane /
AbhT_23.40b/. tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ // 40
AbhT_23.41a/. pravartante@dhikārāya karaṇānīva dehinām /
AbhT_23.41b/. kṛtavidyāvrataḥ paścāddīkṣāvyākhyādi sarvataḥ // 41
AbhT_23.42a/. kuryādyogyeṣu śiṣyeṣu nāyogyeṣu kadācana /
AbhT_23.42b/. rahasye yojayedvipraṃ parīkṣya viparītataḥ // 42
AbhT_23.43a/. ācārācchaktimapyeva nānyathetyūrmiśāsane /
AbhT_23.43b/. nityādyalpālpakaṃ kuryādyaduktaṃ brahmayāmale // 43
AbhT_23.44a/. cīrṇavidyāvrataḥ sarvaṃ manasā vā smaretpriye /
AbhT_23.44b/. dehasaṃbandhasaṃchannasārvajñyo dambhabhājanam // 44
AbhT_23.45a/. avidandīkṣamāṇo@pi na duṣyeddaiśikaḥ kvacit /
AbhT_23.45b/. jñātvā tvayogyatāṃ nainaṃ dīkṣeta pratyavāyitām // 45
AbhT_23.46a/. buddhvā jñāne śāstrasiddhigurutvādau ca taṃ punaḥ /
AbhT_23.46b/. bhūya eva parīkṣeta tattadaucityaśālinam // 46
AbhT_23.47a/. tatra tatra niyuñjīta natu jātu viparyayāt /
AbhT_23.47b/. nanu tadvastvayogyasya tatrecchā jāyate kutaḥ // 47
AbhT_23.48a/. tadīśādhiṣṭhitecchaiva yogyatāmasya sūcayet /
AbhT_23.48b/. satyaṃ kāpi prabuddhāsāvicchā rūḍhiṃ na gacchati // 48
AbhT_23.49a/. vidyudvatpāpaśīlasya yathā pāpāpavarjane /
AbhT_23.49b/. rūḍhyarūḍhī tadicchāyā api śaṃbhuprasādataḥ // 49
AbhT_23.50a/. aprarūḍhatathecchākastata eva na bhājanam /
AbhT_23.50b/. yaḥ samyagjñānamādāya guruviśvāsavarjitaḥ // 50
AbhT_23.51a/. lokaṃ viplāvayennāsmiñjñāte vijñānamarpayet /
AbhT_23.51b/. ajñāte@pi punarjñāte vijñānaharaṇaṃ caret // 51
AbhT_23.52a/. punaḥpunaryadā jñāto viśvāsaparivarjitaḥ /
AbhT_23.52b/. tadā tamagrato dhyāyetsphurantaṃ candrasūryavat // 52
AbhT_23.53a/. tato nijahṛdambhojabodhāmbarataloditām /
AbhT_23.53b/. svarbhānumalināṃ dhyāyedvāmāṃ śaktiṃ vimohanīm // 53
AbhT_23.54a/. vāmācārakrameṇaināṃ niḥsṛtāṃ sādhyagāminīm /
AbhT_23.54b/. cintayitvā tayā grastaprakāśaṃ taṃ vicintayet // 54
AbhT_23.55a/. anena kramayogena mūḍhabuddherdurātmanaḥ /
AbhT_23.55b/. vijñānamantravidyādyāḥ prakurvantyapakāritām // 55
AbhT_23.56a/. nanu vijñānamātmasthaṃ kathaṃ hartuṃ kṣamaṃ bhavet /
AbhT_23.56b/. ato vijñānaharaṇaṃ kathaṃ śrīpūrva ucyate // 56
AbhT_23.57a/. ucyate nāsya śiṣyasya vijñānaṃ rūḍhimāgatam /
AbhT_23.57b/. tathātve haraṇaṃ kasmātpūrṇayogyatvaśālinaḥ // 57
AbhT_23.58a/. kiṃtveṣa vāmayā śaktyā mūḍho gāḍhaṃ vibhoḥ kṛtaḥ /
AbhT_23.58b/. svabhāvādeva tenāsya vidyādyamapakārakam // 58
AbhT_23.59a/. guruḥ punaḥ śivābhinnaḥ sanyaḥ pañcavidhāṃ kṛtim /
AbhT_23.59b/. kuryādyadi tataḥ pūrṇamadhikāritvamasya tat // 59
AbhT_23.60a/. ato yathā śuddhatattvasṛṣṭisthityormalātyaye /
AbhT_23.60b/. yojanānugrahe kāryacatuṣke@dhikṛto guruḥ // 60
AbhT_23.61a/. śivābhedena tatkuryāttadvatpañcamamapyayam /
AbhT_23.61b/. tirobhāvābhidhaṃ kṛtyaṃ tathāsau śivatātmakaḥ // 61
AbhT_23.62a/. ata eva śive śāstre jñāne cāśvāsabhājanam /
AbhT_23.62b/. gurormūḍhatayā kopadhāmāpi na tirohitaḥ // 62
AbhT_23.63a/. gururhi kupito yasya sa tirohita ucyate /
AbhT_23.63b/. saṃsārī satu devo hi gururna ca mṛṣāvidaḥ // 63
AbhT_23.64a/. tata eva ca śāstrādidūṣako yadyapi krudhā /
AbhT_23.64b/. na dahyate@sau guruṇā tathāpyeṣa tirohitaḥ // 64
AbhT_23.65a/. asmadgurvāgamastveṣa tirobhūte svayaṃ śiśau /
AbhT_23.65b/. na kupyenna śapeddhīmān sa hyanugrāhakaḥ sadā // 65
AbhT_23.66a/. īśecchācoditaḥ pāśaṃ yadi kaṇṭhe nipīḍayet /
AbhT_23.66b/. kimācāryeṇa tatrāsya kāryā syātsahakāritā // 66
AbhT_23.67a/. śivābhinno@pi hi gururanugrahamayīṃ vibhoḥ /
AbhT_23.67b/. mukhyāṃ śaktimupāsīno@nugṛhṇīyātsa sarvathā // 67
AbhT_23.68a/. svātantryamātrajñaptyai tu kathitaṃ śāstra īdṛśam /
AbhT_23.68b/. na kāryaṃ patatāṃ hastālambaḥ sahyo na pātanam // 68
AbhT_23.69a/. ata eva svatantratvādicchāyāḥ punarunmukham /
AbhT_23.69b/. prāyaścittairviśodhyainaṃ dīkṣeta kṛpayā guruḥ // 69
AbhT_23.70a/. ūrdhvadṛṣṭau prapannaḥ sannanāśvastastataḥ param /
AbhT_23.70b/. adhaḥśāstraṃ prapadyāpi na śreyaḥpātratāmiyāt // 70
AbhT_23.71a/. adhodṛṣṭau prapannastu tadanāśvastamānasaḥ /
AbhT_23.71b/. ūrdhvaśāsanabhāk pāpaṃ taccojjhecca śivībhavet // 71
AbhT_23.72a/. rājñe druhyannamātyāṅgabhūto@pi hi vihanyate /
AbhT_23.72b/. viparyayastu netyevamūrdhvāṃ dṛṣṭiṃ samāśrayet // 72
AbhT_23.73a/. śrīpūrvaśāstre tenoktaṃ yāvattenaiva noddhṛtaḥ /
AbhT_23.73b/. atra hyartho@yametāvatpūrvoktajñānavṛṃhitaḥ // 73
AbhT_23.74a/. gurustāvatsa evātra tacchabdenāvamṛśyate /
AbhT_23.74b/. tādṛksvabhyastavijñānabhājordhvapadaśālinā // 74
AbhT_23.75a/. anuddhṛtasya na śreya etadanyagurūddhṛteḥ /
AbhT_23.75b/. ata evāmbujanmārkadṛṣṭānto@tra nirūpitaḥ // 75
AbhT_23.76a/. trijagajjyotiṣo hyanyattejo@nyacca niśākṛtaḥ /
AbhT_23.76b/. jñānamanyattrikaguroranyattvadharavartinām // 76
AbhT_23.77a/. ata eva purābhūtagurvabhāvo yadā tadā /
AbhT_23.77b/. tadanyaṃ lakṣaṇopetamāśrayetpunarunmukhaḥ // 77
AbhT_23.78a/. sati tasmiṃstūnmukhaḥ sankasmājjahyādyadi sphuṭam /
AbhT_23.78b/. syādanyatarago doṣo yo@dhikārāpaghātakaḥ // 78
AbhT_23.79a/. doṣaśceha na lokastho doṣatvena nirūpyate /
AbhT_23.79b/. ajñānakhyāpanāyuktakhyāpanātmā tvasau mataḥ // 79
AbhT_23.80a/. śiṣyasyāpi tathābhūtajñānānāśvastarūpatā /
AbhT_23.80b/. mukhyo doṣastadanye hi doṣāstatprabhavā yataḥ // 80
AbhT_23.81a/. na dhvastavyādhikaḥ ko hi bhiṣajaṃ bahu manyate /
AbhT_23.81b/. asūyurnūnamadhvastavyādhiḥ svasthāyate balāt // 81
AbhT_23.82a/. evaṃ jñānasamāśvastaḥ kiṃ kiṃ na gurave caret /
AbhT_23.82b/. no cennūnamaviśvasto viśvasta iva tiṣṭhati // 82
AbhT_23.83a/. ajñānādaya evaite doṣā na laukikā guroḥ /
AbhT_23.83b/. iti khyāpayituṃ proktaṃ mālinīvijayottare // 83
AbhT_23.84a/. na tasyānveṣayedvṛttaṃ śubhaṃ vā yadi vāśubham /
AbhT_23.84b/. sa eva tadvijānāti yuktaṃ cāyuktameva vā // 84
AbhT_23.85a/. akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu /
AbhT_23.85b/. tadā nivāraṇīyo@sau praṇatena vipaścitā // 85
AbhT_23.86a/. viśeṣaṇamakāryāṇāmuktābhiprāyameva yat /
AbhT_23.86b/. tenātivāryamāṇo@pi yadyasau na nivartate // 86
AbhT_23.87a/. tadānyatra kvacidgatvā śivamevānucintayet /
AbhT_23.87b/. na hyasya sa gurutve syāddoṣo yenoṣare kṛṣim // 87
AbhT_23.88a/. kuryādvrajenniśāyāṃ vā sa tvarthaprāṇahārakaḥ /
AbhT_23.88b/. tadīyāpriyabhīrustu paraṃ tādṛśamācaret // 88
AbhT_23.89a/. yatastadapriyaṃ naiṣa śṛṇuyāditi bhāṣitam /
AbhT_23.89b/. śrīmātaṅge taduktaṃ ca nādhītaṃ bhūmabhītitaḥ // 89
AbhT_23.90a/. yaccaitaduktametāvatkartavyamiti taddhruvam /
AbhT_23.90b/. tīvraśaktigṛhītānāṃ svayameva hṛdi sphuret // 90
AbhT_23.91a/. upadeśastvayaṃ mandamadhyaśakternijāṃ kramāt /
AbhT_23.91b/. śaktiṃ jvalayituṃ proktaḥ sā hyevaṃ jājvalītyalam // 91
AbhT_23.92a/. dṛḍhānurāgasubhagasaṃrambhābhogabhāginaḥ /
AbhT_23.92b/. svollāsi smarasarvasyaṃ dārḍhyāyānyatra dṛśyate // 92
AbhT_23.93a/. nanveṣa kasmāddṛṣṭāntaḥ kimetenāśubhaṃ kṛtam /
AbhT_23.93b/. citspandaḥ sarvago bhinnādupādheḥ sa tathā tathā // 93
AbhT_23.94a/. bhavetko@pi tirobhūtaḥ punarunmukhito@pi san /
AbhT_23.94b/. vināpi daiśikātprāgvatsvayameva vimucyate // 94
AbhT_23.95a/. prakārastveṣa nātroktaḥ śaktipātabalādgataḥ /
AbhT_23.95b/. asaṃbhāvyatayā cātra dṛḍhakopaprasādavat // 95
AbhT_23.96a/. ityeṣa yo guroḥ prokto vidhistaṃ pālayedguruḥ /
AbhT_23.96b/. anyathā na śivaṃ yāyācchrīmatsāre ca varṇitam // 96
AbhT_23.97a/. anyāyaṃ ye prakurvanti śāstrārthaṃ varjayantyalam /
AbhT_23.97b/. te@rdhanārīśapuragā guravaḥ samayacyutāḥ // 97
AbhT_23.98a/. anyatrāpyadhikāraṃ ca neyādvidyeśatāṃ vrajet /
AbhT_23.98b/. anyatra samayatyāgātkravyādatvaṃ śataṃ samāḥ // 98
AbhT_23.99a/. iyattatratyatātparyaṃ siddhāntagururunnayaḥ /
AbhT_23.99b/. bhavetpiśācavidyeśaḥ śuddha eva tu tāntrikaḥ // 99
AbhT_23.100a/. ṣaḍardhadaiśikaścārdhanārīśabhuvanasthitiḥ /
AbhT_23.100b/. eṣā karmapradhānānāṃ gurūṇāṃ gatirucyate // 100
AbhT_23.101a/. jñānināṃ caiṣa no bandha iti sarvatra varṇitam /
AbhT_23.101b/. sādhakasyābhiṣeke@pi sarvo@yaṃ kathyate vidhiḥ // 101
AbhT_23.102a/. adhikārārpaṇaṃ nātra naca vidyāvrataṃ kila /
AbhT_23.102b/. sādhyamantrārpaṇaṃ tvatra svopayogikriyākrame // 102
AbhT_23.103a/. samaste@pyupadeśaḥ syānnijopakaraṇārpaṇam /
AbhT_23.103b/. abhiṣekavidhirnirūpitaḥ parameśena yathā nirūpitaḥ // 103

:C24 atha śrītantrāloke caturviṃśatitamamāhnikam

AbhT_24.1b/. atha śāmbhavaśāsanoditāṃ sarahasyāṃ śṛṇutāntyasaṃskriyām // 1b
AbhT_24.2a/. sarveṣāmadharasthānāṃ gurvantānāmapi sphuṭam /
AbhT_24.2b/. śaktipātātpurāproktātkuryādantyeṣṭidīkṣaṇam // 2
AbhT_24.3a/. ūrdhvaśāsanagānāṃ ca samayopahatātmanām /
AbhT_24.3b/. antyeṣṭidīkṣā kartavyā guruṇā tattvavedinā // 3
AbhT_24.4a/. samayācāradoṣeṣu pramādātskhalitasya hi /
AbhT_24.4b/. antyeṣṭidīkṣā kāryeti śrīdīkṣottaraśāsane // 4
AbhT_24.5a/. yatkiṃcitkathitaṃ pūrvaṃ mṛtoddhārābhidhe vidhau /
AbhT_24.5b/. pratimāyāṃ tadevātra sarvaṃ śavatanau caret // 5
AbhT_24.6a/. śrīsiddhātantrakathito vidhireṣa nirūpyate /
AbhT_24.6b/. antimaṃ yadbhavetpūrvaṃ tatkṛtvāntimamādimam // 6
AbhT_24.7a/. saṃhṛtyaikaikamiṣṭiryā sāntyeṣṭirdvitayī matā /
AbhT_24.7b/. pūjādhyānajapāpluṣṭasamaye natu sādhake // 7
AbhT_24.8a/. piṇḍapātādayaṃ muktaḥ khecaro vā bhavetpriye /
AbhT_24.8b/. ācārye tattvasaṃpanne yatra tatra mṛte sati // 8
AbhT_24.9a/. antyeṣṭirnaiva vidyeta śuddhacetasyamūrdhani /
AbhT_24.9b/. mantrayogādibhirye ca māritā narake tu te // 9
AbhT_24.10a/. kāryā teṣāmihāntyeṣṭirguruṇātikṛpālunā /
AbhT_24.10b/. na maṇḍalādikaṃ tvatra bhavecchamāśānike vidhau // 10
AbhT_24.11a/. kecittadapi kartavyamūcire pretasadmani /
AbhT_24.11b/. pūjayitvā vibhuṃ sarvaṃ nyāsaṃ pūrvavadācaret // 11
AbhT_24.12a/. saṃhārakramayogena caraṇānmūrdhapaścimam /
AbhT_24.12b/. tathaiva bodhayedenaṃ kriyājñānasamādhibhiḥ // 12
AbhT_24.13a/. bindunā rodhayettattvaṃ śaktibījena vedhayet /
AbhT_24.13b/. ghaṭṭayennādadeśe tu triśūlena tu tāḍayet // 13
AbhT_24.14a/. suṣumnāntargatenaiva visargeṇa punaḥ punaḥ /
AbhT_24.14b/. tāḍayeta kalāḥ sarvāḥ kampate@sau tataḥ paśuḥ // 14
AbhT_24.15a/. utkṣipedvāmahastaṃ vā tatastaṃ yojayetpare /
AbhT_24.15b/. pratyayena vinā mokṣo hyaśraddheyo vimohitaiḥ // 15
AbhT_24.16a/. tadarthametaduditaṃ natu mokṣopayogyadaḥ /
AbhT_24.16b/. ityūce parameśaḥ śrīkulagahvaraśāsane // 16
AbhT_24.17a/. sādhyo@numeyo mokṣādiḥ pratyayairyadatīndriyaḥ /
AbhT_24.17b/. dīkṣottare ca puryaṣṭavargārpaṇamihoditam // 17
AbhT_24.18a/. tadvidhiḥ śrutipatre@bje madhye devaṃ sadāśivam /
AbhT_24.18b/. īśarudraharibrahmacatuṣkaṃ prāgdigāditaḥ // 18
AbhT_24.19a/. pūjayitvā śrutisparśau rasaṃ gandhaṃ vapurdvayam /
AbhT_24.19b/. dhyahaṃkṛtī manaśceti brahmādiṣvarpayetkramāt // 19
AbhT_24.20a/. eteṣāṃ tarpaṇaṃ kṛtvā śatahomena daiśikaḥ /
AbhT_24.20b/. eṣā sāṃnyāsikī dīkṣā puryaṣṭakaviśodhanī // 20
AbhT_24.21a/. puryaṣṭakasyābhāve ca na svarganarakādayaḥ /
AbhT_24.21b/. tathā kṛtvā na kartavyaṃ laukikaṃ kiṃcanāpi hi // 21
AbhT_24.22a/. uktaṃ śrīmādhavakule śāsanastho mṛteṣvapi /
AbhT_24.22b/. piṇḍapātodakāsrvādi laukikaṃ parivarjayet // 22
AbhT_24.23a/. śivaṃ saṃpūjya cakrārcāṃ yathāśakti samācaret /
AbhT_24.23b/. kramāttridaśamatriṃśatriṃśavatsaravāsare // 23
AbhT_24.24a/. ityukto@ntyeṣṭiyāgo@yaṃ parameśvarabhāṣitaḥ // 24

:C25 atha śrītantrāloke pañcaviṃśatitamamāhnikam

AbhT_25.1b/. atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate // 1b
AbhT_25.2a/. siddhātantre sūcito@sau mūrtiyāganirūpaṇe /
AbhT_25.2b/. antyeṣṭyā suviśuddhānāmaśuddhānāṃ ca tadvidhiḥ // 2
AbhT_25.3a/. tryahe turye@hni daśame māsi māsyādyavatsare /
AbhT_25.3b/. varṣe varṣe sarvakālaṃ kāryastatsvaiḥ sa pūrvavat // 3
AbhT_25.4a/. tatra prāgvadyajeddevaṃ homayedanale tathā /
AbhT_25.4b/. tato naivedyameva prāggṛhītvā hastagocare // 4
AbhT_25.5a/. gururannamayīṃ śaktiṃ vṛṃhikāṃ vīryarūpiṇīm /
AbhT_25.5b/. dhyātvā tayā samāviṣṭaṃ taṃ sādhyaṃ cintayetsudhīḥ // 5
AbhT_25.6a/. tato@sya yaḥ pāśavoṃ@śo bhogyarūpastamarpayet /
AbhT_25.6b/. bhoktaryekātmabhāvena śiṣya itthaṃ śivībhavet // 6
AbhT_25.7a/. bhogyatānyā tanurdeha iti pāśātmakā matāḥ /
AbhT_25.7b/. śrāddhe mṛtoddhṛtāvantayāge teṣāṃ śivīkṛtiḥ // 7
AbhT_25.8a/. ekenaiva vidhānena yadyapi syātkṛtārthatā /
AbhT_25.8b/. tathāpi tanmayībhāvasiddhyai sarvaṃ vidhiṃ caret // 8
AbhT_25.9a/. bubhukṣostu kriyābhyāsabhūmānau phalabhūmani /
AbhT_25.9b/. hetu tato mṛtoddhāraśrāddhādyasmai samācaret // 9
AbhT_25.10a/. tattvajñānārkavidhvastadhvāntasya tu na ko@pyayam /
AbhT_25.10b/. antyeṣṭiśrāddhavidhyādirupayogī kadācana // 10
AbhT_25.11a/. teṣāṃ tu guru tadvargavargyasabrahmacāriṇām /
AbhT_25.11b/. tatsantānajuṣāmaikyadinaṃ parvadinaṃ bhavet // 11
AbhT_25.12a/. yadāhi bodhasyodrekastadā parvāha pūraṇāt /
AbhT_25.12b/. janmaikyadivasau tena parvaṇī bodhasiddhitaḥ // 12
AbhT_25.13a/. putrako@pi yadā kasmaicana syādupakārakaḥ /
AbhT_25.13b/. tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ // 13
AbhT_25.14a/. nāḍīḥ pravāhayeddevāyārpayeta niveditam /
AbhT_25.14b/. śrīmadbharuṇatantre ca tacchivena nirūpitam // 14
AbhT_25.15a/. tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye /
AbhT_25.15b/. svācchandyenātha tatsiddhiṃ vidhinā bhāvinā caret // 15
AbhT_25.16a/. yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam /
AbhT_25.16b/. sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ // 16
AbhT_25.17a/. śrīmaukuṭe tathā coktaṃ śivaśāstre sthito@pi yaḥ /
AbhT_25.17b/. pratyeti vaidike bhagnaghaṇṭāvanna sa kiṃcana // 17
AbhT_25.18a/. tathoktadevapūjādicakrayāgāntakarmaṇā /
AbhT_25.18b/. rudratvametyasau janturbhogāndivyānsamaśnute // 18
AbhT_25.19a/. atha vacmaḥ sphuṭaṃ śrīmatsiddhaye nāḍicāraṇam /
AbhT_25.19b/. yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet // 19
AbhT_25.20a/. bhāvanātanmayībhāve sā nāḍī vahati sphuṭam /
AbhT_25.20b/. yadvā vāhayituṃ yeṣṭā tadaṅgaṃ tena pāṇinā // 20
AbhT_25.21a/. āpīḍya kukṣiṃ namayetsā vahennāḍikā kṣaṇāt /
AbhT_25.21b/. evaṃ śrāddhamukhenāpi bhogamokṣobhayasthitim // 21
AbhT_25.22a/. kuryāditi śivenoktaṃ tatra tatra kṛpālunā /
AbhT_25.22b/. śaktipātodaye jantoryenopāyena daiśikaḥ // 22
AbhT_25.23a/. karotyuddharaṇaṃ tattannirvāṇāyāsya kalpate /
AbhT_25.23b/. uddhartā devadevo hi sa cācintyaprabhāvakaḥ // 23
AbhT_25.24a/. upāyaṃ gurudīkṣādidvāramātreṇa saṃśrayet /
AbhT_25.24b/. uktaṃ śrīmanmataṅgākhye munipraśnādanantaram // 24
AbhT_25.25a/. muktirvivekāttattvānāṃ dīkṣāto yogato yadi /
AbhT_25.25b/. caryāmātrātkathaṃ sā syādityataḥ samamuttaram // 25
AbhT_25.26a/. prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ /
AbhT_25.26b/. sarvānugrāhakatvaṃ hi saṃsiddhaṃ dṛśyatāṃ kila // 26
AbhT_25.27a/. prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam /
AbhT_25.27b/. alpaṃ vā bahu vā tadvadanudhyā muktikāraṇam // 27
AbhT_25.28a/. muktyarthamupacaryante bāhyaliṅgānyamūni tu /
AbhT_25.28b/. iti jñātvā na sandeha itthaṃ kāryo vipaścitā // 28
AbhT_25.29a/. iyataiva kathaṃ muktiriti bhaktiṃ parāṃ śrayet /
AbhT_25.29b/. uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ // 29

:C26 atha śrītantrāloke ṣaḍviṃśamāhnikam

AbhT_26.1b/. athocyate śeṣavṛttirjīvatāmupayoginī // 1b
AbhT_26.2a/. dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
AbhT_26.2b/. sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā // 2
AbhT_26.3a/. tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī /
AbhT_26.3b/. anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā // 3
AbhT_26.4a/. tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
AbhT_26.4b/. vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye // 4
AbhT_26.5a/. bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
AbhT_26.5b/. pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā // 5
AbhT_26.6a/. tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane /
AbhT_26.6b/. taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate // 6
AbhT_26.7a/. ācāryapratyayādeva yo@pi syādbhuktimuktibhāk /
AbhT_26.7b/. tatpratyūhodayadhvastyai brūyāttasyāpi vartanam // 7
AbhT_26.8a/. svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
AbhT_26.8b/. śeṣavṛttyā samādeśyastadvighnādipraśāntaye // 8
AbhT_26.9a/. yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
AbhT_26.9b/. pratyayādyo@pi cācāryapratyayādeva kevalāt // 9
AbhT_26.10a/. tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
AbhT_26.10b/. kramāttanmayatopāyagurvarcanaratau tu tau // 10
AbhT_26.11a/. tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
AbhT_26.11b/. kāmyavarjaṃ yataḥ kāmāścitrāścitrābhyupāyakāḥ // 11
AbhT_26.12a/. tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
AbhT_26.12b/. gurvagniśāstrasahite pūjā bhūtadayetyayam // 12
AbhT_26.13a/. naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
AbhT_26.13b/. viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ // 13
AbhT_26.14a/. ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā /
AbhT_26.14b/. vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam // 14
AbhT_26.15a/. tatrādau śiśave vrūyādgururnityavidhiṃ sphuṭam /
AbhT_26.15b/. tadyogyatāṃ samālokya vitatāvitatātmanām // 15
AbhT_26.16a/. mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
AbhT_26.16b/. dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet // 16
AbhT_26.17a/. tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ /
AbhT_26.17b/. na mukhye yogya ityanyasevātaḥ syāttu yogyatā // 17
AbhT_26.18a/. sādhakasya bubhukṣostu sādhakībhāvino@pivā /
AbhT_26.18b/. puṣpapātavaśātsiddho mantro@rpyaḥ sādhyasiddhaye // 18
AbhT_26.19a/. vitate guṇabhūte vā vidhau diṣṭe punarguruḥ /
AbhT_26.19b/. jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret // 19
AbhT_26.20a/. tatraiṣa niyamo yadyanmāntraṃ rūpaṃ na tadguruḥ /
AbhT_26.20b/. likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane // 20
AbhT_26.21a/. mantrā varṇātmakāste ca parāmarśātmakāḥ saca /
AbhT_26.21b/. gurusaṃvidabhinnaśvetsaṃkrāmetsā tataḥ śiśau // 21
AbhT_26.22a/. lipisthitastu yo mantro nirvīryaḥ so@tra kalpitaḥ /
AbhT_26.22b/. saṃketabalato nāsya pustakātprathate mahaḥ // 22
AbhT_26.23a/. pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
AbhT_26.23b/. ye tu pustakalabdhe@pi mantre vīryaṃ prajānate // 23
AbhT_26.24a/. te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti /
AbhT_26.24b/. iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ // 24
AbhT_26.25a/. tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret /
AbhT_26.25b/. yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate // 25
AbhT_26.26a/. tathā kuryādgururguptihānirdoṣavatī yataḥ /
AbhT_26.26b/. devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ // 26
AbhT_26.27a/. devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
AbhT_26.27b/. tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam // 27
AbhT_26.28a/. avadhāryā pravṛttestamabhyasyenmanasā svayam /
AbhT_26.28b/. tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm // 28
AbhT_26.29a/. nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
AbhT_26.29b/. tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret // 29
AbhT_26.30a/. kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham /
AbhT_26.30b/. āśrityottaradigvaktraḥ sthānadehāntaratraye // 30
AbhT_26.31a/. śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
AbhT_26.31b/. mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ // 31
AbhT_26.32a/. dehāsudhīvyomabhūṣu manasā tatra cārcanam /
AbhT_26.32b/. japaṃ cātra yathāśakti devāyaitannivedanam // 32
AbhT_26.33a/. tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret /
AbhT_26.33b/. anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm // 33
AbhT_26.34a/. sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
AbhT_26.34b/. yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī // 34
AbhT_26.35a/. tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
AbhT_26.35b/. sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ // 35
AbhT_26.36a/. kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ /
AbhT_26.36b/. sandhyādhyānoditānantatanmayībhāvayuktitaḥ // 36
AbhT_26.37a/. tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
AbhT_26.37b/. tato yatheṣṭakāle@sau pūjāṃ puṣpāsavādibhiḥ // 37
AbhT_26.38a/. sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
AbhT_26.38b/. suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam // 38
AbhT_26.39a/. arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
AbhT_26.39b/. tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ // 39
AbhT_26.40a/. tatastatraiva saṃkalpya dvārāsanagurukramam /
AbhT_26.40b/. pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram // 40
AbhT_26.41a/. tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam /
AbhT_26.41b/. bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam // 41
AbhT_26.42a/. pratibimbatayā paśyedbimbatvena ca bodhataḥ /
AbhT_26.42b/. etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva // 42
AbhT_26.43a/. sarvago@pi marudyadvadvyajanenopajīvitaḥ /
AbhT_26.43b/. arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet // 43
AbhT_26.44a/. catuṣkapañcāśikayā tadetattattvamucyate /
AbhT_26.44b/. śrīnirmaryādaśāstre ca tadetadvibhunoditam // 44
AbhT_26.45a/. devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
AbhT_26.45b/. āvāhyate kṣamyate vetyevaṃpṛṣṭo@bravīdvibhuḥ // 45
AbhT_26.46a/. vāsanāvāhyate devi vāsanā ca visṛjyate /
AbhT_26.46b/. paramārthena devasya nāvāhanavisarjane // 46
AbhT_26.47a/. āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ /
AbhT_26.47b/. pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet // 47
AbhT_26.48a/. prāṇināmaprabuddhānāṃ santoṣajananāya vai /
AbhT_26.48b/. āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā // 48
AbhT_26.49a/. kālena tu vijānanti pravṛttāḥ patiśāsane /
AbhT_26.49b/. anukrameṇa devasya prāptiṃ bhuvanapūrvikām // 49
AbhT_26.50a/. jñānadīpadyutidhvastasamastājñānasañcayāḥ /
AbhT_26.50b/. kuto vānīyate devaḥ kutra vā nīyate@pi saḥ // 50
AbhT_26.51a/. sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ /
AbhT_26.51b/. āvāhite mantragaṇe puṣpāsavanivedanaiḥ // 51
AbhT_26.52a/. dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ /
AbhT_26.52b/. dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ // 52
AbhT_26.53a/. raktaiḥ prāk tarpaṇa paścāt puṣpadhūpādivistaraiḥ /
AbhT_26.53b/. āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi // 53
AbhT_26.54a/. haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
AbhT_26.54b/. yadyadevāsya manasi vikāsitvaṃ prayacchati // 54
AbhT_26.55a/. tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
AbhT_26.55b/. sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ // 55
AbhT_26.56a/. mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
AbhT_26.56b/. kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet // 56
AbhT_26.57a/. raktakarpāsatūlecchustulyatadbījapuñjavat /
AbhT_26.57b/. santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ // 57
AbhT_26.58a/. deśakālānusandhānaguṇadravyakriyādibhiḥ /
AbhT_26.58b/. svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ // 58
AbhT_26.59a/. bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā /
AbhT_26.59b/. mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati // 59
AbhT_26.60a/. nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
AbhT_26.60b/. citaḥ svātantryasāratvāt tasyānandaghanatvataḥ // 60
AbhT_26.61a/. kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
AbhT_26.61b/. śivābhedabharādbhāvavargaḥ ścyotati yaṃ rasam // 61
AbhT_26.62a/. tameva parame dhāmni pūjanāyārpayedbudhaḥ /
AbhT_26.62b/. stotreṣu bahudhā caitanmayā proktaṃ nijāhnike // 62
AbhT_26.63a/. adhiśayya pāramārthikabhāvaprasaraprakāśamullasati /
AbhT_26.63b/. yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ // 63
AbhT_26.64a/. kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ /
AbhT_26.64b/. ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 64
AbhT_26.65a/. nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
AbhT_26.65b/. yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye@harniśam // 65
AbhT_26.66a/. iti ślokatrayopāttamarthamantarvibhāvayan /
AbhT_26.66b/. yena kenāpi bhāvena tarpayeddevatāgaṇam // 66
AbhT_26.67a/. mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ /
AbhT_26.67b/. vacasā mantrayogena vapuṣā saṃniveśataḥ // 67
AbhT_26.68a/. kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
AbhT_26.68b/. taccoktaṃ kartṛtātattvanirūpaṇavidhau purā // 68
AbhT_26.69a/. tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
AbhT_26.69b/. kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ // 69
AbhT_26.70a/. dvārapīṭhaguruvrātasamarpitanivedanāt /
AbhT_26.70b/. ṛte@nyatsvayamaśnīyādagādhe@mbhasyatha kṣipet // 70
AbhT_26.71a/. prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
AbhT_26.71b/. vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā // 71
AbhT_26.72a/. mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam /
AbhT_26.72b/. tacchaṅkātaṅkadānena vyādhaye narakāya ca // 72
AbhT_26.73a/. atastattvavidā dhvastaśaṅkātaṅko@pi paṇḍitaḥ /
AbhT_26.73b/. prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā // 73
AbhT_26.74a/. śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
AbhT_26.74b/. svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ // 74
AbhT_26.75a/. bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
AbhT_26.75b/. mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet // 75
AbhT_26.76a/. puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
AbhT_26.76b/. uktaḥ sthaṇḍilayāgo@yaṃ nityakarmaṇi śambhunā // 76

:C27 atha śrītantrāloke saptaviṃśatitamamāhnikam

AbhT_27.1b/. athocyate liṅgapūjā sūcitā mālinīmate // 1b
AbhT_27.2a/. eteṣāmūrdhvaśāstroktamantrāṇāṃ na pratiṣṭhitam /
AbhT_27.2b/. bahiṣkuryāttato hyete rahasyatvena siddhidāḥ // 2
AbhT_27.3a/. svavīryānandamāhātmyapraveśavaśaśālinīm /
AbhT_27.3b/. ye siddhiṃ dadate teṣāṃ bāhyatvaṃ rūpavicyutiḥ // 3
AbhT_27.4a/. kiṃca coktaṃ samāveśapūrṇo bhoktrātmakaḥ śivaḥ /
AbhT_27.4b/. bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ // 4
AbhT_27.5a/. śāntatvanyakkriyodbhūtajighatsāvṛṃhitaṃ vapuḥ /
AbhT_27.5b/. svayaṃ pratiṣṭhitaṃ yena so@syābhoge vinaśyati // 5
AbhT_27.6a/. uktaṃ jñānottarāyāṃ ca tadetatparameśinā /
AbhT_27.6b/. śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ // 6
AbhT_27.7a/. tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ /
AbhT_27.7b/. na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ // 7
AbhT_27.8a/. ata eva mṛtasyārthe pratiṣṭhānyatra yoditā /
AbhT_27.8b/. sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ // 8
AbhT_27.9a/. ā tanmayatvasaṃsiddherā cābhīṣṭaphalodayāt /
AbhT_27.9b/. putrakaḥ sādhako vyaktamavyaktaṃ vā samāśrayet // 9
AbhT_27.10a/. putrakairgururabhyarthyaḥ sādhakastu svayaṃ vidan /
AbhT_27.10b/. yadi tatsthāpayenno cettenāpyarthyo gururbhavet // 10
AbhT_27.11a/. guruścātra nirodhākhye kāla itthaṃ vibhau vadet /
AbhT_27.11b/. jīvatyasminphalāntaṃ tvaṃ tiṣṭherjīvāvadhīti vā // 11
AbhT_27.12a/. liṅgaṃ ca bāṇaliṅgaṃ vā ratnajaṃ vātha mauktikam /
AbhT_27.12b/. pauṣpamānnamatho vāstraṃ gandhadravyakṛtaṃ ca vā // 12
AbhT_27.13a/. natu pāṣāṇajaṃ liṅgaṃ śilpyutthaṃ parikalpayet /
AbhT_27.13b/. dhātūtthaṃ ca suvarṇotthavarjamanyadvivarjayet // 13
AbhT_27.14a/. na cātra liṅgamānādi kvacidapyupayujyate /
AbhT_27.14b/. udāravīryairmantrairyadbhāsitaṃ phaladaṃ hi tat // 14
AbhT_27.15a/. tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret /
AbhT_27.15b/. mantrārpaṇaṃ tathaiva syānnirodhastūktayuktitaḥ // 15
AbhT_27.16a/. agnau ca tarpaṇaṃ bhūriviśeṣāddakṣiṇā guroḥ /
AbhT_27.16b/. dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ // 16
AbhT_27.17a/. sarveṣvavyaktaliṅgeṣu pradhānaṃ syādakalpitam /
AbhT_27.17b/. tathā ca tatra tatroktaṃ lakṣaṇe pārameśvare // 17
AbhT_27.18a/. sūtre pātre dhvaje vastre svayambhūbāṇapūjite /
AbhT_27.18b/. nadīprasravaṇotthe ca nāhvānaṃ nāpi kalpanā // 18
AbhT_27.19a/. pīṭhaprasādamantrāṃśavelādiniyamo naca /
AbhT_27.19b/. vyaktaṃ vā citrapustādau devadārusuvarṇajam // 19
AbhT_27.20a/. atha dīkṣitasacchilpikṛtaṃ sthāpayate guruḥ /
AbhT_27.20b/. athavā lakṣaṇopetamūrdhatatkarparāśritam // 20
AbhT_27.21a/. paṅkticakrakaśūlābjavidhinā tūramāśrayet /
AbhT_27.21b/. tallakṣaṇaṃ bruve śrīmatpicuśāstre nirūpitam // 21
AbhT_27.22a/. tūre yogaḥ sadā śastaḥ siddhido doṣavarjite /
AbhT_27.22b/. jālakairjarjarai randhrairdantairūnādhikai rujā // 22
AbhT_27.23a/. yukte ca tūre hāniḥ syāt taddhīne yāga uttamaḥ /
AbhT_27.23b/. kāmya eva bhavettūramiti kecitprapedire // 23
AbhT_27.24a/. guravastu vidhau kāmye yatnāddoṣāṃstyajediti /
AbhT_27.24b/. vyācakṣate picuproktaṃ na nitye karmaṇītyadaḥ // 24
AbhT_27.25a/. śrīsiddhātantra uktaṃ ca tūralakṣaṇamuttamam /
AbhT_27.25b/. ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake // 25
AbhT_27.26a/. padmagorocanāmuktānīrasphaṭikasaṃnibhe /
AbhT_27.26b/. ekādipañcasadrandhravidyārekhānvite śubhe // 26
AbhT_27.27a/. na rūkṣavakraśakaladīrghanimnasabinduke /
AbhT_27.27b/. ślakṣṇayā vajrasūcyātra sphuṭaṃ devīgaṇānvitam // 27
AbhT_27.28a/. sarvaṃ samālikhetpūjyaṃ sarvāvayavasundaram /
AbhT_27.28b/. etadevānusartavyamarghapātre@pi lakṣaṇam // 28
AbhT_27.29a/. śrībrahmayāmale@pyuktaṃ pātraṃ gomukhamuttamam /
AbhT_27.29b/. gajakūrmatalaṃ kumbhavṛttaśaktikajākṛti // 29
AbhT_27.30a/. akṣasūtramatho kuryāttatraivābhyarcayetkramam /
AbhT_27.30b/. vīradhātujalodbhūtamuktāratnasuvarṇajam // 30
AbhT_27.31a/. akṣasūtraṃ kramotkṛṣṭaṃ raudrākṣaṃ vā viśeṣataḥ /
AbhT_27.31b/. śataṃ tithyuttaraṃ yadvā sāṣṭaṃ yadvā tadardhakam // 31
AbhT_27.32a/. tadardhaṃ vātha pañcāśadyuktaṃ tatparikalpayet /
AbhT_27.32b/. vaktrāṇi pañca citspandajñānecchākṛtisaṃgateḥ // 32
AbhT_27.33a/. pañcadhādyantagaṃ caikyamityupāntyākṣago vidhiḥ /
AbhT_27.33b/. śaktitadvatprabhedena tatra dvairūpyamucyate // 33
AbhT_27.34a/. tato dviguṇamāne tu dvirūpaṃ nyāsamācaret /
AbhT_27.34b/. tato@pi dviguṇe sṛṣṭisaṃhṛtidvitayena tam // 34
AbhT_27.35a/. mātṛkāṃ mālinīṃ vātha nyasyetkhaśarasaṃmite /
AbhT_27.35b/. uttame tu dvayīṃ nyasyennyasya pūrvaṃ pracoditān // 35
AbhT_27.36a/. dīkṣāyāṃ mukhyato mantrāṃstānpañcadaśa daiśikaḥ /
AbhT_27.36b/. yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ // 36
AbhT_27.37a/. saṃkhyābhedaiḥ kṛte sūtre taṃ taṃ nyāsaṃ guruścaret /
AbhT_27.37b/. kṛtvākṣasūtraṃ tasyāpi sarvaṃ sthaṇḍilavadbhavet // 37
AbhT_27.38a/. pūjitena ca tenaiva japaṃ kuryādatandritaḥ /
AbhT_27.38b/. vidhiruktastvayaṃ śrīmanmālinīvijayottare // 38
AbhT_27.39a/. cakravadbhramayannetadyadvakti sa japo bhavet /
AbhT_27.39b/. yadīkṣate juhotyetadbodhāgnau saṃpraveśanāt // 39
AbhT_27.40a/. athavārghamahāpātraṃ kuryāttaccottaraṃ param /
AbhT_27.40b/. nārikelamatho bailvaṃ sauvarṇaṃ rājataṃ ca vā // 40
AbhT_27.41a/. tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ /
AbhT_27.41b/. tanniṣkamparasaiḥ pūrṇaṃ kṛtvāsminpūjayetkramam // 41
AbhT_27.42a/. adhomukhaṃ sadā sthāpyaṃ pūjitaṃ pūjane punaḥ /
AbhT_27.42b/. tatpātramunmukhaṃ tacca riktaṃ kuryānna tādṛśam // 42
AbhT_27.43a/. pūjānte tadrasāpūrṇamātmānaṃ pravidhāya tat /
AbhT_27.43b/. adhomukhaṃ ca saṃpūjya sthāpayet vicakṣaṇaḥ // 43
AbhT_27.44a/. khaṅgaṃ kṛpāṇikāṃ yadvā kartarīṃ makuraṃ ca vā /
AbhT_27.44b/. vimalaṃ tattathā kuryācchrīmatkālīmukhoditam // 44
AbhT_27.45a/. śrībhairavakule@pyuktaṃ kulaparvaprapūjane /
AbhT_27.45b/. sthaṇḍile@gnau paṭe liṅge pātre padme@tha maṇḍale // 45
AbhT_27.46a/. mūrtau ghaṭe@strasaṃghāte dhaṭe sūtre@tha pūjayet /
AbhT_27.46b/. svena svenopacāreṇa saṅkaraṃ varjayediti // 46
AbhT_27.47a/. yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam /
AbhT_27.47b/. śatrucchedādikartāraḥ kāmyo@taḥ saṅkarojjhitaḥ // 47
AbhT_27.48a/. akāmasya tu te tattatsthānopādhivaśāddhruvam /
AbhT_27.48b/. pāśakartanasaṃśuddhatattvāpyāyādikāriṇaḥ // 48
AbhT_27.49a/. athavā pustakaṃ tādṛgrahaḥśāstrakramombhitam /
AbhT_27.49b/. suśuddhaṃ dīkṣitakṛtaṃ tatrāpyeṣa vidhiḥ smṛtaḥ // 49
AbhT_27.50a/. itthaṃ svayaṃpratiṣṭheṣu yāvadyāvatsthitirbhavet /
AbhT_27.50b/. vibhavaistarpaṇaṃ śuddhistāvadvicchedavarjanam // 50
AbhT_27.51a/. ata eva yadā bhūridinaṃ maṇḍalakalpanam /
AbhT_27.51b/. tadā dine dine kuryādvibhavaistarpaṇaṃ bahu // 51
AbhT_27.52a/. pratiṣṭhāyāṃ ca sarvatra guruḥ pūrvoditaṃ param /
AbhT_27.52b/. satattvamanusandhāya saṃnidhiṃ sphuṭamācaret // 52
AbhT_27.53a/. siddhe tu tanmayībhāve phale putrakasādhakaiḥ /
AbhT_27.53b/. anyasmai taddvayādanyatarasmai tatsamarpyate // 53
AbhT_27.54a/. tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā /
AbhT_27.54b/. agādhe@mbhasi tatkṣepyaṃ kṣamayitvā visṛjya ca // 54
AbhT_27.55a/. ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ /
AbhT_27.55b/. parapratiṣṭhite liṅge bāṇīye@tha svayaṃbhuvi // 55
AbhT_27.56a/. sarvamāsanapakṣe prāṅnyasya saṃpūjayetkramam /
AbhT_27.56b/. śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ // 56
AbhT_27.57a/. adhvā cehāsane proktastatsarvatrārcayedidam /
AbhT_27.57b/. āvāhanavisṛṣṭī tu tatra prāgvatsamācaret // 57
AbhT_27.58a/. uktaṃ tantre@pyaghoreśe svacchande vibhunā tathā /
AbhT_27.58b/. athavā pratyahaṃ proktamānārdhārdhaniyogataḥ // 58
AbhT_27.59a/. kṛtveṣṭaṃ maṇḍalaṃ tatra samastaṃ kramamarcayet /
AbhT_27.59b/. bahuprakārabhinnasya liṅgasyārcā nirūpitā // 59



:C28 atha śrītantrāloke aṣṭāviṃśamāhnikam

AbhT_28.1b/. iti nityavidhiḥ prokto naimittikamathocyate // 1b
AbhT_28.2a/. niyataṃ bhāvi yannityaṃ tadityasminvidhau sthite /
AbhT_28.2b/. mukhyatvaṃ tanmayībhūtiḥ sarvaṃ naimittikaṃ tataḥ // 2
AbhT_28.3a/. dinādikalpanotthe tu naiyatye sarvanityatā /
AbhT_28.3b/. dinamāsarkṣavarṣādinaiyatyāducyate tadā // 3
AbhT_28.4a/. aśaṅkitavyāvaśyantāsattākaṃ jātucidbhavam /
AbhT_28.4b/. pramātraniyataṃ prāhurnaimittikamidaṃ budhāḥ // 4
AbhT_28.5a/. sandhyādi parvasaṃpūjā pavitrakamidaṃ sadā /
AbhT_28.5b/. nityaṃ niyatarūpatvātsarvasmin śāsanāśrite // 5
AbhT_28.6a/. jñānaśāstragurubhrātṛtadvargaprāptayastathā /
AbhT_28.6b/. tajjanmasaṃskriyābhedāḥ svajanmotsavasaṃgatiḥ // 6
AbhT_28.7a/. śrāddhaṃ vipatpratīkāraḥ pramodo@dbhutadarśanam /
AbhT_28.7b/. yoginīmelakaḥ svāṃśasantānādyaiśca melanam // 7
AbhT_28.8a/. śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ /
AbhT_28.8b/. devatādarśanaṃ svāpnamājñā samayaniṣkṛtiḥ // 8
AbhT_28.9a/. iti naimittikaṃ śrīmattantrasāre nirūpitam /
AbhT_28.9b/. trayoviṃśatibhedena viśeṣārcānibandhanam // 9
AbhT_28.10a/. tatra parvavidhiṃ brūmo dvidhā parva kulākulam /
AbhT_28.10b/. kulāṣṭakakṛtaṃ pūrvaṃ proktaṃ śrīyogasaṃcare // 10
AbhT_28.11a/. abdhīndu munirityetanmāheśyā brahmasantateḥ /
AbhT_28.11b/. pratipatpañcadaśyau dve kaumāryā rasavahniyuk // 11
AbhT_28.12a/. abdhirakṣīndu vaiṣṇavyā aindryāstvastraṃ trayodaśī /
AbhT_28.12b/. vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam // 12
AbhT_28.13a/. dve dve tithī tu sarvāsāṃ yogeśyā daśamī punaḥ /
AbhT_28.13b/. tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā // 13
AbhT_28.14a/. anyāścākulaparvāpi vaiparītyena lakṣitam /
AbhT_28.14b/. kulaparveti tadbrūmo yathoktaṃ bhairave kule // 14
AbhT_28.15a/. haiḍare trikasadbhāve trikakālīkulādike /
AbhT_28.15b/. yo@yaṃ prāṇāśritaḥ pūrvaṃ kālaḥ proktaḥ suvistarāt // 15
AbhT_28.16a/. sa cakrabhedasaṃcāre kāṃcit sūte svasaṃvidam /
AbhT_28.16b/. svasaṃvitpūrṇatālābhasamayaḥ parva bhaṇyate // 16
AbhT_28.17a/. parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ /
AbhT_28.17b/. parvaśabdo niruktaśca parva tatpūraṇāditi // 17
AbhT_28.18a/. haiḍare@tra ca śabdo@yaṃ dvidhā nāntetaraḥ śrutaḥ /
AbhT_28.18b/. taccakracāraniṣṇātā ye kecit pūrṇasaṃvidaḥ // 18
AbhT_28.19a/. tanmelakasamāyuktāste tatpūjāparāḥ sadā /
AbhT_28.19b/. yo@pyatanmaya eṣo@pi tatkāle svakramārcanāt // 19
AbhT_28.20a/. tadyoginīsiddhasaṅghamelakāt tanmayībhavet /
AbhT_28.20b/. yathā prekṣaṇake tattaddraṣṭṛsaṃvidabheditām // 20
AbhT_28.21a/. kramoditāṃ sadya eva labhate tatpraveśanāt /
AbhT_28.21b/. yogābhyāsakramopāttāṃ tathā pūrṇāṃ svasaṃvidam // 21
AbhT_28.22a/. labhante sadya evaitatsaṃvidaikyapraveśanāt /
AbhT_28.22b/. tatkālaṃ cāpi saṃvitteḥ pūrṇatvāt kāmadogdhṛtā // 22
AbhT_28.23a/. tena tattatphalaṃ tatra kāle saṃpūjayācirāt /
AbhT_28.23b/. yathā ciropāttadhanaḥ kurvannutsavamādarāt // 23
AbhT_28.24a/. atithiṃ so@nugṛhṇāti tatkālābhijñamāgatam /
AbhT_28.24b/. tathā suphalasaṃsiddhyai yoginīsiddhanāyakāḥ // 24
AbhT_28.25a/. yatnavanto@pi tatkālābhijñaṃ tamanugṛhṇate /
AbhT_28.25b/. uktaṃ ca tatra teneha kule sāmānyatetyalam // 25
AbhT_28.26a/. yasya yaddhṛdaye devi vartate daiśikājñayā /
AbhT_28.26b/. mantro yogaḥ kramaścaiva pūjanāt siddhido bhavet // 26
AbhT_28.27a/. kulācāreṇa deveśi pūjyaṃ siddhivimuktaye /
AbhT_28.27b/. ye parvasveṣu deveśi tarpaṇaṃ tu viśeṣataḥ // 27
AbhT_28.28a/. gurūṇāṃ devatānāṃ ca na kurvanti pramādataḥ /
AbhT_28.28b/. durācārā hi te duṣṭāḥ paśutulyā varānane // 28
AbhT_28.29a/. abhāvānnityapūjāyā avaśyaṃ hyeṣu pūjayet /
AbhT_28.29b/. aṭanaṃ jñānaśaktyādilābhārthaṃ yatprakīrtitam // 29
AbhT_28.30a/. śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam /
AbhT_28.30b/. tatsarvaṃ parvadivaseṣvayatnenaiva siddhyati // 30
AbhT_28.31a/. tatsāmānyaviśeṣābhyāṃ ṣoḍhā parva nirūpitam /
AbhT_28.31b/. māsasyādyaṃ pañcamaṃ ca śrīdinaṃ paribhāṣyate // 31
AbhT_28.32a/. utkṛṣṭatvāt parvadinaṃ śrīpūrvatvena bhāṣyate /
AbhT_28.32b/. samayo hyeṣa yadguptaṃ tannānupapadaṃ vadet // 32
AbhT_28.33a/. turyāṣṭamānyabhuvanacaramāṇi dvayorapi /
AbhT_28.33b/. pakṣayoriha sāmānyasāmānyaṃ parva kīrtitam // 33
AbhT_28.34a/. yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ /
AbhT_28.34b/. ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā // 34
AbhT_28.35a/. sā caikādaśadhaikasminnekasminvibhunoditā /
AbhT_28.35b/. sajātīyā tu sotkṛṣṭetyevaṃ śambhurnyarūpayat // 35
AbhT_28.36a/. kṛṣṇayugaṃ vahnisitaṃ śrutikṛṣṇaṃ vahnisitamiti pakṣāḥ /
AbhT_28.36b/. arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt // 36
AbhT_28.37a/. paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ /
AbhT_28.37b/. mūlaprājāpatye viśākhikā śravaṇasaṃjñayā bhāni // 37
AbhT_28.38a/. randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam /
AbhT_28.38b/. prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam // 38
AbhT_28.39a/. prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu /
AbhT_28.39b/. kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī // 39
AbhT_28.40a/. vyāsasamāsāt kramaśaḥ pūjyāścakre@nuyāgākhye /
AbhT_28.40b/. sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ // 40
AbhT_28.41a/. guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam /
AbhT_28.41b/. anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge // 41
AbhT_28.42a/. anuyāgakālalābhe tasmātprayateta tatparamaḥ /
AbhT_28.42b/. bhagrahasamayaviśeṣo nāśvayuje ko@pi tena tadvarjam // 42
AbhT_28.43a/. velābhagrahakalanā kathitaikādaśasu māseṣu /
AbhT_28.43b/. phālgunamāse śuklaṃ yatproktaṃ dvādaśīdinaṃ parva // 43
AbhT_28.44a/. agratithivedhayogo mukhyatamo@sau viśeṣo@tra /
AbhT_28.44b/. divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ // 44
AbhT_28.45a/. pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ /
AbhT_28.45b/. yadi saṃghaṭeta velā mukhyatamā bhagrahau tathā cakram // 45
AbhT_28.46a/. tadyāga ādiyāgastatkāmyaṃ pūjayaiva parvasu siddhyet /
AbhT_28.46b/. dinavelābhagrahakalpanena tatrāpi saumyaraudratvam // 46
AbhT_28.47a/. jñātvā sādhakamukhyastattatkāryaṃ tadā tadā kuryāt /
AbhT_28.47b/. ukto yo@rcākālastaṃ cedullaṅghya bhagrahatithiḥ syāt // 47
AbhT_28.48a/. tamanādṛtya viśeṣaṃ pradhānayetsāmayamiti kecit /
AbhT_28.48b/. neti tvasmadguravo viśeṣarūpā hi tithiriha na velā // 48
AbhT_28.49a/. saṃvedyarūpaśaśadharabhāgaḥ saṃvedakārkakaranikaraiḥ /
AbhT_28.49b/. yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati // 49
AbhT_28.50a/. tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena /
AbhT_28.50b/. velātra na pradhānaṃ yuktaṃ caitattathāhi parameśaḥ // 50
AbhT_28.51a/. śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu /
AbhT_28.51b/. velāyogaṃ kaṃcana tithibhagrahayogato hyanyam // 51
AbhT_28.52a/. tithistu pūjyā pradhānarūpatvāt /
AbhT_28.52b/. śvetābhāve kṛṣṇacchāgālambhaṃ hi kathayanti // 52
AbhT_28.53a/. yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam /
AbhT_28.53b/. mukhyatayoddiśya vidhiṃ tathāca tatra pauṣaparvadine // 53
AbhT_28.54a/. kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā /
AbhT_28.54b/. ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati // 54
AbhT_28.55a/. acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṃ ca melāpaḥ /
AbhT_28.55b/. cakrasthāne krodhāt pāṣāṇasphoṭanena ripunāśaḥ // 55
AbhT_28.56a/. siddhādeśaprāptirmārgāntaṃ kathyate vibhunā /
AbhT_28.56b/. bhagrahayogābhāve velāṃ tu titheravaśyamīkṣeta // 56
AbhT_28.57a/. sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṃ dadyāt /
AbhT_28.57b/. bhagrahatithivelāṃśānuyāyi sarvāṅgasundaraṃ tu dinam // 57
AbhT_28.58a/. yadi labhyeta tadāsminviśeṣatamapūjanaṃ racayet /
AbhT_28.58b/. naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ // 58
AbhT_28.59a/. samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca /
AbhT_28.59b/. duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ // 59
AbhT_28.60a/. naca kāmyasyākaraṇe syājjātu pratyavāyitvam /
AbhT_28.60b/. tatrānuyāgasiddhyarthaṃ cakrayāgo nirūpyate // 60
AbhT_28.61a/. mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate /
AbhT_28.61b/. nityaṃ naimittikaṃ karma yadatroktaṃ maheśinā // 61
AbhT_28.62a/. sarvatra cakrayāgo@tra mukhyaḥ kāmye viśeṣataḥ /
AbhT_28.62b/. jñānī yogī ca puruṣaḥ strī vāsminmūrtisaṃjñake // 62
AbhT_28.63a/. yoge prayatnato yojyastaddhi pātramanuttaram /
AbhT_28.63b/. tatsaṃparkātpūrṇatā syāditi traiśirasādiṣu // 63
AbhT_28.64a/. tena sarvaṃ hutaṃ ceṣṭaṃ trailokyaṃ sacarācaram /
AbhT_28.64b/. jñānine yogine vāpi yo dadāti karoti vā // 64
AbhT_28.65a/. dīkṣottare@pi ca proktamannaṃ brahmā raso hariḥ /
AbhT_28.65b/. bhoktā śiva iti jñānī śvapacānapyathoddhareat // 65
AbhT_28.66a/. sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ /
AbhT_28.66b/. tena bhojitamātreṇa sakṛtkoṭistu bhojitā // 66
AbhT_28.67a/. atha tattvavidetasminyadi bhuñjīta tat priye /
AbhT_28.67b/. parisaṃkhyā na vidyeta tadāha bhagavāñchivaḥ // 67
AbhT_28.68a/. bhojyaṃ māyātmakaṃ sarvaṃ śivo bhoktā sa cāpyaham /
AbhT_28.68b/. evaṃ yo vai vijānāti daiśikastattvapāragaḥ // 68
AbhT_28.69a/. taṃ dṛṣṭvā devamāyāntaṃ krīḍantyoṣadhayo gṛhe /
AbhT_28.69b/. nivṛttamadyaivāsmābhiḥ saṃsāragahanārṇavāt // 69
AbhT_28.70a/. yadasya vaktraṃ saṃprāptā yāsyāmaḥ paramaṃ padam /
AbhT_28.70b/. anye@pānabhujo hyūrdhve prāṇo@pānastvadhomukhaḥ // 70
AbhT_28.71a/. tasminbhoktari deveśi dātuḥ kulaśatānyapi /
AbhT_28.71b/. āśveva parimucyante narakādyātanārṇavāt // 71
AbhT_28.72a/. śrīmanniśāṭane@pyuktaṃ kathanānveṣaṇādapi /
AbhT_28.72b/. śrotrābhyantarasaṃprāpte guruvaktrādvinirgate // 72
AbhT_28.73a/. muktastadaiva kāle tu yantraṃ tiṣṭhati kevalam /
AbhT_28.73b/. surāpaḥ steyahārī ca brahmahā gurutalpagaḥ // 73
AbhT_28.74a/. antyajo vā dvijo vātha bālo vṛddho yuvāpi vā /
AbhT_28.74b/. paryantavāsī yo jñānī deśasyāpi pavitrakaḥ // 74
AbhT_28.75a/. tatra saṃnihito devaḥ sadevīkaḥ sakiṅkaraḥ /
AbhT_28.75b/. tasmātprādhānyataḥ kṛtvā guruṃ jñānaviśāradam // 75
AbhT_28.76a/. mūrtiyāgaṃ carettasya vidhiryogīśvarīmate /
AbhT_28.76b/. pavitrārohaṇe śrāddhe tathā parvadineṣvalam // 76
AbhT_28.77a/. sūryacandroparāgādau laukikeṣvapi parvasu /
AbhT_28.77b/. utsave ca vivāhādau viprāṇāṃ yajñakarmaṇi // 77
AbhT_28.78a/. dīkṣāyāṃ ca pratiṣṭhāyāṃ samayānāṃ viśodhane /
AbhT_28.78b/. kāmanārthaṃ ca kartavyo mūrtiyāgaḥ sa pañcadhā // 78
AbhT_28.79a/. kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ /
AbhT_28.79b/. kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ // 79
AbhT_28.80a/. sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ /
AbhT_28.80b/. patnīyogāt krayānītaveśyāsaṃyogato@thavā // 80
AbhT_28.81a/. cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ /
AbhT_28.81b/. tatsaṃyogāccakrayukto yāgaḥ sarvaphalapradaḥ // 81
AbhT_28.82a/. sarvaistu sahito yāgo vīrasaṅkara ucyate /
AbhT_28.82b/. madhye gururbhavetteṣāṃ guruvargastadāvṛtiḥ // 82
AbhT_28.83a/. tisra āvṛtayo bāhye samayyantā yathākramam /
AbhT_28.83b/. paṅktikrameṇa vā sarve madhye teṣāṃ guruḥ sadā // 83
AbhT_28.84a/. tadā tadgandhadhūpasraksamālambhanavāsasā /
AbhT_28.84b/. pūjyaṃ cakrānusāreṇa tattaccakramidaṃ tviti // 84
AbhT_28.85a/. ekārake yathā cakre ekavīravidhiṃ smaret /
AbhT_28.85b/. dvyare yāmalamanyatra trikamevaṃ ṣaḍasrake // 85
AbhT_28.86a/. ṣaḍyoginīḥ saptakaṃ ca saptāre@ṣṭāṣṭake ca vā /
AbhT_28.86b/. anyadvā tādṛśaṃ tatra cakre tādṛksvarūpiṇi // 86
AbhT_28.87a/. tataḥ pātre@lisaṃpūrṇe pūrvaṃ cakraṃ yajetsudhīḥ /
AbhT_28.87b/. ādhārayukte nādhārarahitaṃ tarpaṇaṃ kvacit // 87
AbhT_28.88a/. ādhāreṇa vinā bhraṃśo naca tuṣyanti raśmayaḥ /
AbhT_28.88b/. pretarūpaṃ bhavetpātraṃ śāktāmṛtamathāsavaḥ // 88
AbhT_28.89a/. bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ /
AbhT_28.89b/. aṇuśaktiśivātmetthaṃ dhyātvā saṃmilitaṃ trayam // 89
AbhT_28.90a/. tatastu tarpaṇaṃ kāryamāvṛterāvṛteḥ kramāt /
AbhT_28.90b/. pratisaṃcarayogena punarantaḥ praveśayet // 90
AbhT_28.91a/. yāvadgurvantikaṃ taddhi pūrṇaṃ bhramaṇamucyate /
AbhT_28.91b/. tatrādau devatāstarpyāstato vīrā iti kramaḥ // 91
AbhT_28.92a/. vīraśca vīraśaktiścetyevamasmadgurukramaḥ /
AbhT_28.92b/. tato@vadaṃśānvividhān māṃsamatsyādisaṃyutān // 92
AbhT_28.93a/. agre tatra pravikiret tṛptyantaṃ sādhakottamaḥ /
AbhT_28.93b/. pātrābhāve punarbhadraṃ vellitāśuktimeva ca // 93
AbhT_28.94a/. pātre kurvīta matimāniti siddhāmate kramaḥ /
AbhT_28.94b/. dakṣahastena bhadraṃ syādvellitā śuktirucyate // 94
AbhT_28.95a/. dakṣahastasya kurvīta vāmopari kanīyasīm /
AbhT_28.95b/. tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ // 95
AbhT_28.96a/. niḥsandhibandhau dvāvitthaṃ vellitā śuktirucyate /
AbhT_28.96b/. ye tatra pānakāle tu bindavo yānti medinīm // 96
AbhT_28.97a/. taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ /
AbhT_28.97b/. dhārayā bhairavastuṣyet karapānaṃ paraṃ tataḥ // 97
AbhT_28.98a/. praveśo@tra na dātavyaḥ pūrvameva hi kasyacit /
AbhT_28.98b/. pramādāttu praviṣṭasya vicāraṃ naiva carcayet // 98
AbhT_28.99a/. evaṃ kṛtvā kramādyāgamante dakṣiṇayā yutam /
AbhT_28.99b/. samālambhanatāmbūlavastrādyaṃ vitaredbudhaḥ // 99
AbhT_28.100a/. rūpakārdhāt paraṃ hīnāṃ na dadyāddakṣiṇāṃ sudhīḥ /
AbhT_28.100b/. samayibhyaḥ kramāddvidviguṇā gurvantakaṃ bhavet // 100
AbhT_28.101a/. eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ /
AbhT_28.101b/. kāmye tu saṃvidhau saptakṛtvaḥ kāryastathāvidhaḥ // 101
AbhT_28.102a/. jānanti prathamaṃ gehaṃ tatastasya samarthatām /
AbhT_28.102b/. balābalaṃ tataḥ paścādvismayante@tra mātaraḥ // 102
AbhT_28.103a/. tato@pi saṃnidhīyante prīyante varadāstataḥ /
AbhT_28.103b/. devīnāmatha nāthasya parivārayujo@pyalam // 103
AbhT_28.104a/. vallabho mūrtiyāgo@yamataḥ kāryo vipaścitā /
AbhT_28.104b/. rāktau gupte gṛhe vīrāḥ śaktayo@nyonyamapyalam // 104
AbhT_28.105a/. asaṃketayujo yojyā devatāśabdakīrtanāt /
AbhT_28.105b/. alābhe mūrticakrasya kumārīreva pūjayet // 105
AbhT_28.106a/. kāmyārthe tu na tāṃ vyaṅgāṃ stanapuṣpavatīṃ tathā /
AbhT_28.106b/. pratipacchrutisaṃjñe ca caturthī cottarātraye // 106
AbhT_28.107a/. haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau /
AbhT_28.107b/. saptamī tatparā pitrye rohiṇyāṃ navamī tathā // 107
AbhT_28.108a/. mūle tu dvādaśī brāhme bhūtāśvinyāṃ ca pūrṇimā /
AbhT_28.108b/. dhaniṣṭhāyāmamāvasyā so@yamekādaśātmakaḥ // 108
AbhT_28.109a/. arkāditrayaśukrānyatamayukto@pyahargaṇaḥ /
AbhT_28.109b/. yogaparveti vikhyāto rātrau vā dina eva vā // 109
AbhT_28.110a/. yogaparvaṇi kartavyo mūrtiyāgastu sarvathā /
AbhT_28.110b/. yaḥ sarvānyogaparvākhyān vāsarān pūjayetsudhīḥ // 110
AbhT_28.111a/. mūrtiyāgena so@pi syāt samayī maṇḍalaṃ vinā /
AbhT_28.111b/. ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate // 111
AbhT_28.112a/. athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ /
AbhT_28.112b/. śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ // 112
AbhT_28.113a/. śrīsiddhāṭanasadbhāvamālinīsāraśāsane /
AbhT_28.113b/. tatra prādhānyataḥ śrīmanmālokto vidhirucyate // 113
AbhT_28.114a/. kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ /
AbhT_28.114b/. nāgarājaḥ svabhuvane meghakāle sma nāvasat // 114
AbhT_28.115a/. kevalaṃ tu pavitro@yaṃ vāyubhakṣaḥ samāḥ śatam /
AbhT_28.115b/. divyaṃ daśaguṇaṃ nāthaṃ bhairavaṃ paryapūjayat // 115
AbhT_28.116a/. vyajijñapacca taṃ tuṣṭaṃ nāthaṃ varṣāsvahaṃ nije /
AbhT_28.116b/. pātāle nāsituṃ śaktaḥ so@pyenaṃ parameśvaraḥ // 116
AbhT_28.117a/. nāgaṃ nijajaṭājūṭapīṭhagaṃ paryakalpayat /
AbhT_28.117b/. tataḥ samastadevaughairdhārito@sau svamūrdhani // 117
AbhT_28.118a/. mahatāṃ mahitānāṃ hi nādbhuta viśvapūjyatā /
AbhT_28.118b/. tasmānmaheśiturmūrdhni devatānāṃ ca sarvaśaḥ // 118
AbhT_28.119a/. ātmanaśca pavitraṃ taṃ kuryādyāgapuraḥsaram /
AbhT_28.119b/. daśa koṭyo na pūjānāṃ pavitrārohaṇe samāḥ // 119
AbhT_28.120a/. vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanameva ca /
AbhT_28.120b/. vinā pavitrādyenaitaddharennāgaḥ śivājñayā // 120
AbhT_28.121a/. tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ /
AbhT_28.121b/. āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ // 121
AbhT_28.122a/. kartavyaḥ so@nirodhena yāvatsā tulapūrṇimā /
AbhT_28.122b/. tulopalakṣitasyāntyaṃ kārtikasya dinaṃ matam // 122
AbhT_28.123a/. kulaśabdaṃ paṭhanto@nye vyākhyābhedaṃ prakurvate /
AbhT_28.123b/. nityātantravidaḥ kṛṣṇaṃ kārtikāccaramaṃ dinam // 123
AbhT_28.124a/. kulasya nityācakrasya pūrṇatvaṃ yatra tanmatam /
AbhT_28.124b/. māghaśuklāntyadivasaḥ kulaparveti tanmatam // 124
AbhT_28.125a/. pūrṇatvaṃ tatra candrasya sā tithiḥ kulapūrṇimā /
AbhT_28.125b/. dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ // 125
AbhT_28.126a/. kulasya tasya carame dine pūrṇatvamucyate /
AbhT_28.126b/. dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau // 126
AbhT_28.127a/. pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ /
AbhT_28.127b/. tadetadbahuśāstroktaṃ rūpaṃ devo nyarūpayat // 127
AbhT_28.128a/. ekenaiva padena śrīratnamālākulāgame /
AbhT_28.128b/. tadatra samaye sarvavidhisaṃpūraṇātmakaḥ // 128
AbhT_28.129a/. pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā /
AbhT_28.129b/. pūraṇaṃ śaktiyogena śaktyātma ca sitaṃ dalam // 129
AbhT_28.130a/. dakṣiṇāyanasājātyāt tena tadvidhirucyate /
AbhT_28.130b/. ekadvitricatuḥpañcaṣaḍlataikatamaṃ mahat // 130
AbhT_28.131a/. hemaratnāṅkitagranthi kuryānmuktāpavitrakam /
AbhT_28.131b/. sauvarṇasūtraṃ triguṇaṃ saikagranthiśataṃ gurau // 131
AbhT_28.132a/. pare gurau tu tryadhikamadhyabdhi parameṣṭhini /
AbhT_28.132b/. prāksiddhācāryayogeśa viṣaye tu rasādhikam // 132
AbhT_28.133a/. aṣṭādhikaṃ śivasyoktaṃ citraratnaprapūritam /
AbhT_28.133b/. vidyāpīṭhākṣasūtrādau guruvacchivavat punaḥ // 133
AbhT_28.134a/. vaṭuke kanakābhāve raupyaṃ tu parikalpayet /
AbhT_28.134b/. pāṭṭasūtramatha kṣaumaṃ kārpāsaṃ tritritānitam // 134
AbhT_28.135a/. tasmānnavaguṇāt sūtrāttriguṇādikramāt kuru /
AbhT_28.135b/. caṇḍāṃśuguṇaparyantaṃ tato@pi triguṇaṃ ca vā // 135
AbhT_28.136a/. tenāṣṭādaśatantūtthamadhamaṃ madhyamaṃ punaḥ /
AbhT_28.136b/. aṣṭottaraśataṃ tasmāt triguṇaṃ tūttamaṃ matam // 136
AbhT_28.137a/. granthayastattvasaṃkhyātāḥ ṣaḍadhvakalanāvaśāt /
AbhT_28.137b/. yadvā vyāsasamāsābhyāṃ citrāḥ sadgandhapūritāḥ // 137
AbhT_28.138a/. viśeṣavidhinā pūrvaṃ pūjayitvārpayettataḥ /
AbhT_28.138b/. pavitrakaṃ samastādhvaparipūrṇatvabhāvanāt // 138
AbhT_28.139a/. gurvātmanorjānunābhikaṇṭhamūrdhāntagaṃ ca vā /
AbhT_28.139b/. tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ // 139
AbhT_28.140a/. tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ /
AbhT_28.140b/. mahotsavaḥ prakartavyo gītanṛttātmako mahān // 140
AbhT_28.141a/. cāturmāsyaṃ saptadinaṃ tridinaṃ vāpyalābhataḥ /
AbhT_28.141b/. tadante kṣamayeddevaṃ maṇḍalādi visarjayet // 141
AbhT_28.142a/. vahniṃ ca paścātkartavyaścakrayāgaḥ puroditaḥ /
AbhT_28.142b/. māse māse caturmāse varṣe vāpi pavitrakam // 142
AbhT_28.143a/. sarvathaiva prakartavyaṃ yathāvibhavavistaram /
AbhT_28.143b/. vittābhāve punaḥ kāryaṃ kāśairapi kuśombhitaiḥ // 143
AbhT_28.144a/. sati vitte punaḥ śāṭhyaṃ vyādhaye narakāya ca /
AbhT_28.144b/. nityapūjāsu pūrṇatvaṃ parvapūjāprapūraṇāt // 144
AbhT_28.145a/. tatrāpi paripūrṇatvaṃ pavitrakasamarcanāt /
AbhT_28.145b/. pavitrakavilope tu prāyaścittaṃ japetsudhīḥ // 145
AbhT_28.146a/. suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ /
AbhT_28.146b/. atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ // 146
AbhT_28.147a/. triprameyasya śaivasya pañcapañcātmakasya vā /
AbhT_28.147b/. daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate // 147
AbhT_28.148a/. ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ /
AbhT_28.148b/. nityanaimittikādyanyaparvasandhivivarjitāḥ // 148
AbhT_28.149a/. akāmāt kāmato vāpi sūkṣmapāpapravartinaḥ /
AbhT_28.149b/. teṣāṃ praśamanārthāya pavitraṃ kriyate śive // 149
AbhT_28.150a/. śrāvaṇādau kārtikānte śuklapakṣe śubhaprade /
AbhT_28.150b/. natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu // 150
AbhT_28.151a/. pāṭṭasūtraṃ tu kauśeyaṃ kārpāsaṃ kṣaumameva ca /
AbhT_28.151b/. cāturāśramikāṇāṃ tu subhruvā kartitokṣitam // 151
AbhT_28.152a/. tridhā tu triguṇīkṛtya mānasaṃkhyāṃ tu kārayet /
AbhT_28.152b/. aṣṭottaraṃ tantuśataṃ tadardhaṃ vā tadardhakam // 152
AbhT_28.153a/. hrāsastu pūrvasaṃkhyāyā daśabhirdaśabhiḥ kramāt /
AbhT_28.153b/. navabhiḥ pañcabhiḥ saptaviṃśatyā vā śivāditaḥ // 153
AbhT_28.154a/. yādṛśastantuvinyāso granthīnkuryāttu tāvataḥ /
AbhT_28.154b/. catuḥsamaviliptāṃstānathavā kuṅkumena tu // 154
AbhT_28.155a/. vyakte jānutaṭāntaṃ syālliṅge pīṭhāvasānakam /
AbhT_28.155b/. arcāsu śobhanaṃ mūrghni tritattvaparikalpanāt // 155
AbhT_28.156a/. dvādaśagranthiśaktīnāṃ brahmavaktrārciṣāmapi /
AbhT_28.156b/. vidyāpīṭhe cale liṅge sthaṇḍile ca gurorgaṇe // 156
AbhT_28.157a/. ghaṇṭāyāṃ sruksruve śiṣyaliṅgiṣu dvāratoraṇe /
AbhT_28.157b/. svadehe vahnipīṭhe ca yathāśobhaṃ tadiṣyate // 157
AbhT_28.158a/. prāsāde yāgagehe ca kārayennavaraṅgikam /
AbhT_28.158b/. vidyāpīṭhe tu khaśarāḥ pratimāliṅgapīṭhagam // 158
AbhT_28.159a/. vasuvedaṃ ca ghaṇṭāyāṃ śarākṣyaṣṭādaśa sruve /
AbhT_28.159b/. vedākṣi sruci ṣaṭtriṃśat prāsāde maṇḍape raviḥ // 159
AbhT_28.160a/. rasendu snānagehe@bdhinetre dhyānagṛhe gurau /
AbhT_28.160b/. sapta sādhakagāḥ pañca putrake sapta sāmaye // 160
AbhT_28.161a/. catvāro@thānyaśāstrasthe śiṣye pañcakamucyate /
AbhT_28.161b/. liṅgināṃ kevalo granthistoraṇe daśa kalpayet // 161
AbhT_28.162a/. dvāreṣvaṣṭau granthayaḥ syuḥ kṛtvetthaṃ tu pavitrakam /
AbhT_28.162b/. pūjayitvā mantrajālaṃ tatsthatvātmasthate tataḥ // 162
AbhT_28.163a/. pavitrakāṇāṃ saṃpādya kuryātsaṃpātasaṃskriyām /
AbhT_28.163b/. tataḥ saṃvatsaraṃ dhyāyedbhairavaṃ chidrasākṣiṇam // 163
AbhT_28.164a/. dattvā pūrṇāhutiṃ devi praṇamenmantrabhairavam /
AbhT_28.164b/. oṃ samastakriyādoṣapūraṇeśa vrataṃ prati // 164
AbhT_28.165a/. yatkiṃcidakṛtaṃ duṣṭaṃ kṛtaṃ vā mātṛnandana /
AbhT_28.165b/. tatsarvaṃ mama deveśa tvatprasādātpraṇaśyatu // 165
AbhT_28.166a/. sarvathā raśmicakreśa namastubhyaṃ prasīda me /
AbhT_28.166b/. anena dadyāddevāya nimantraṇapavitrakam // 166
AbhT_28.167a/. yoginīkṣetramātṝṇāṃ baliṃ dadyāttato guruḥ /
AbhT_28.167b/. pañcagavyaṃ caruṃ dantakāṣṭhaṃ śiṣyaiḥ samantataḥ // 167
AbhT_28.168a/. ācārya nidrāṃ kurvīta prātarutthāya cāhnikam /
AbhT_28.168b/. tato vidhiṃ pūjayitvā pavitrāṇi samāharet // 168
AbhT_28.169a/. dantakāṣṭhaṃ mṛcca dhātrī samṛddhātrī sahāmbunā /
AbhT_28.169b/. catuḥsamaṃ ca taiḥ sārdhaṃ bhasma pañcasu yojayet // 169
AbhT_28.170a/. prāgdakṣapaścimordhvasthavāmavaktreṣu vai kramāt /
AbhT_28.170b/. pañcaitāni pavitrāṇi sthāpayecceśagocare // 170
AbhT_28.171a/. kuśedhma pañcagavyaṃ ca śarvāgre viniyojayet /
AbhT_28.171b/. vāmāmṛtādisaṃyuktaṃ naivedyaṃ trividhaṃ tataḥ // 171
AbhT_28.172a/. dadyādasṛk tathā madyaṃ pānāni vividhāni ca /
AbhT_28.172b/. tato homo mahākṣmājamāṃsaistilayutairatho // 172
AbhT_28.173a/. tilairghṛtayutairyadvā taṇḍulairatha dhānyakaiḥ /
AbhT_28.173b/. śarkarākhaṇḍasaṃyuktapañcāmṛtapariplutaiḥ // 173
AbhT_28.174a/. mūlaṃ sahasraṃ sāṣṭoktaṃ triśaktau brahmavaktrakam /
AbhT_28.174b/. arciṣāṃ tu śataṃ sāṣṭaṃ tataḥ pūrṇāhutiṃ kṣipet // 174
AbhT_28.175a/. tato@ñjalau pavitraṃ tu gṛhītvā prapaṭhedidam /
AbhT_28.175b/. akāmādathavā kāmādyanmayā na kṛtaṃ vibho // 175
AbhT_28.176a/. tadacchidraṃ mamāstvīśa pavitreṇa tavājñayā /
AbhT_28.176b/. mūlamantraḥ pūrayeti kriyāniyamamityatha // 176
AbhT_28.177a/. vauṣaḍantaṃ pavitraṃ ca dadyādbindvavasānakam /
AbhT_28.177b/. nādāntaṃ samanāntaṃ cāpyunmanāntaṃ kramāttrayam // 177
AbhT_28.178a/. evaṃ catuṣṭayaṃ dadyādanulomena bhautikaḥ /
AbhT_28.178b/. naiṣṭhikastu vilomena pavitrakacatuṣṭayam // 178
AbhT_28.179a/. yatkiñcidvividhaṃ vastracchatrālaṅkaraṇādikam /
AbhT_28.179b/. tannivedyaṃ dīpamālāḥ suvarṇatilabhājanam // 179
AbhT_28.180a/. vastrayugmayutaṃ sarvasampūraṇanimittataḥ /
AbhT_28.180b/. bhojanīyāḥ pūjanīyāḥ śivabhaktāstu śaktitaḥ // 180
AbhT_28.181a/. catustridvyekamāsādidinaikāntaṃ mahotsavam /
AbhT_28.181b/. kuryāttato na vrajeyuranyasthānaṃ kadācana // 181
AbhT_28.182a/. tatastu daiśikaḥ pūjyo gāmasmai kṣīriṇīṃ navām /
AbhT_28.182b/. dadyātsuvarṇaratnādirupyavastravibhūṣitām // 182
AbhT_28.183a/. vadedguruśca saṃpūrṇo vidhistava bhavatviti /
AbhT_28.183b/. vaktavyaṃ devadevasya punarāgamanāya ca // 183
AbhT_28.184a/. tato visarjanaṃ kāryaṃ guptamābharaṇādikam /
AbhT_28.184b/. naivedyaṃ gururādāya yāgārthe tanniyojayet // 184
AbhT_28.185a/. caturṇāmapi sāmānyaṃ pavitrakamiti smṛtam /
AbhT_28.185b/. nāsmādvrataṃ paraṃ kiñcit kā vāsya stutirucyate // 185
AbhT_28.186a/. śeṣaṃ tvagādhe vāryoghe kṣipenna sthāpayetsthiram /
AbhT_28.186b/. atha naimittikavidhiryaḥ purāsūtrito mayā // 186
AbhT_28.187a/. sa bhaṇyate tatra kāryā devasyārcā viśeṣataḥ /
AbhT_28.187b/. cakrayāgaśca kartavyaḥ pūrvoktavidhinā budhaiḥ // 187
AbhT_28.188a/. tatra yadyannijābhīṣṭabhogamokṣopakārakam /
AbhT_28.188b/. pāramparyeṇa sākṣādvā bhaveccidacidātmakam // 188
AbhT_28.189a/. tatpūjyaṃ tadupāyāśca pūjyāstanmayatāptaye /
AbhT_28.189b/. tadupāyo@pi saṃpūjyo mūrtikālakriyādikaḥ // 189
AbhT_28.190a/. upeyasūtisāmarthyamupāyatvaṃ tadarcanāt /
AbhT_28.190b/. tadrūpatanmayībhāvādupeyaṃ śīghramāpnuyāt // 190
AbhT_28.191a/. yathā yathā ca naikaṭyamupāyeṣu tathā tathā /
AbhT_28.191b/. avaśyaṃbhāvi kāryatvaṃ viśeṣāccārcanādike // 191
AbhT_28.192a/. jñānasya kasyacitprāptirbhogamokṣopakāriṇaḥ /
AbhT_28.192b/. yadā tanmukhyamevoktaṃ naimittikadinaṃ budhaiḥ // 192
AbhT_28.193a/. tadupāyaḥ śāstramatra vaktāpyaupayiko guruḥ /
AbhT_28.193b/. tadvidyo@pi gurubhrātā saṃvādājjñānadāyakaḥ // 193
AbhT_28.194a/. guroḥ patnī tathā bhrātā putra ityādiko gaṇaḥ /
AbhT_28.194b/. na yonisaṃbandhavaśādvidyāsaṃbandhajastu saḥ // 194
AbhT_28.195a/. vīryāruṇaparīṇāmadehāhantāpratiṣṭhitāḥ /
AbhT_28.195b/. dehopakārasantānā jñāteye pariniṣṭhitāḥ // 195
AbhT_28.196a/. tathāca smṛtiśāstreṣu santaterdāyahāritā /
AbhT_28.196b/. yuktaiva tāvānsa hyukto bhedāddūrāntikatvataḥ // 196
AbhT_28.197a/. ye tu tyaktaśarīrāsthā bodhāhambhāvabhāginaḥ /
AbhT_28.197b/. bodhopakārasantānadvayātte bandhutājuṣaḥ // 197
AbhT_28.198a/. tatretthaṃ prāgyadā paśyecchaktyunmīlitadṛkkriyaḥ /
AbhT_28.198b/. dehastāvadayaṃ pūrvapūrvopādānanirmitaḥ // 198
AbhT_28.199a/. ātmā vikārarahitaḥ śāśvatatvādahetukaḥ /
AbhT_28.199b/. svātantryāt punarātmīyādayaṃ channa iva sthitaḥ // 199
AbhT_28.200a/. punaśca prakaṭībhūya bhairavībhāvabhājanam /
AbhT_28.200b/. tatrāsya prakaṭībhāve bhuktimuktyātmake bhṛśam // 200
AbhT_28.201a/. ya upāyaḥ samucito jñānasantāna eṣa saḥ /
AbhT_28.201b/. kramasphuṭībhavattādṛksadṛśajñānadhārayā // 201
AbhT_28.202a/. galadvijātīyatayā prāpyaṃ śīghraṃ hi labhyate /
AbhT_28.202b/. evaṃ cānādisaṃsārocitavijñānasantateḥ // 202
AbhT_28.203a/. dhvaṃse lokottaraṃ jñānaṃ santānāntaratāṃ śrayet /
AbhT_28.203b/. asaṃsārocitodāratathāvijñānasantateḥ // 203
AbhT_28.204a/. kāraṇaṃ mukhyamādyaṃ tadguruvijñānamātmagam /
AbhT_28.204b/. atyantaṃ svaviśeṣāṇāṃ tatrārpaṇavaśāt sphuṭam // 204
AbhT_28.205a/. upādānaṃ hi tadyuktaṃ dehabhede hi satyapi /
AbhT_28.205b/. dehasantatigau bhedābhedau vijñānasantateḥ // 205
AbhT_28.206a/. na tathātvāya yogīcchāviṣṭaśāvaśarīravat /
AbhT_28.206b/. yoginaḥ paradehādijīvattāpādane nijam // 206
AbhT_28.207a/. dehamatyajato nānājñānopādānatā na kim /
AbhT_28.207b/. tena vijñānasantānaprādhānyādyaunasantateḥ // 207
AbhT_28.208a/. anyonyaṃ gurusantāno yaḥ śivajñānaniṣṭhitaḥ /
AbhT_28.208b/. itthaṃ sthite trayaṃ mukhyaṃ kāraṇaṃ sahakāri ca // 208
AbhT_28.209a/. ekakāraṇakāryaṃ ca vastvityeṣa gurorgaṇaḥ /
AbhT_28.209b/. guruḥ kāraṇamatroktaṃ tatpatnī sahakāriṇī // 209
AbhT_28.210a/. yato niḥśaktikasyāsya na yāge@dhikṛtirbhavet /
AbhT_28.210b/. antaḥsthodārasaṃvittiśakterbāhyāṃ vināpi tām // 210
AbhT_28.211a/. sāmarthyaṃ yogino yadvadvināpi sahakāriṇam /
AbhT_28.211b/. ekajanyā bhrātaraḥ syustatsadṛgyastu ko@pi saḥ // 211
AbhT_28.212a/. punaḥ paramparāyogādguruvargo@pi bhaṇyate /
AbhT_28.212b/. mukhya eṣa tu santānaḥ pūjyo mānyaśca sarvadā // 212
AbhT_28.213a/. gurvādīnāṃ ca sambhūtau dīkṣāyāṃ prāyaṇe@pi ca /
AbhT_28.213b/. yadahastaddhi vijñānopāyadehādikāraṇam // 213
AbhT_28.214a/. evaṃ svajanmadivaso vijñānopāya ucyate /
AbhT_28.214b/. tādṛgbhogāpavargādihetordehasya kāraṇam // 214
AbhT_28.215a/. dīkṣādikaśca saṃskāraḥ svātmano yatra cāhni tat /
AbhT_28.215b/. bhavejjanmadinaṃ mukhyaṃ jñānasantānajanmataḥ // 215
AbhT_28.216a/. svakaṃ mṛtidinaṃ yattu tadanyeṣāṃ bhaviṣyati /
AbhT_28.216b/. naimittikaṃ mṛto yasmācchivābhinnastadā bhavet // 216
AbhT_28.217a/. tatra prasaṅgānmaraṇasvarūpaṃ brūmahe sphuṭam /
AbhT_28.217b/. vyāpako@pi śivaḥ svecchākḷptasaṅkocamudraṇāt // 217
AbhT_28.218a/. vicitraphalakarmaughavaśāttattaccharīrabhāk /
AbhT_28.218b/. śarīrabhāktvaṃ caitāvadyattadgarbhasthadehagaḥ // 218
AbhT_28.219a/. saṃvitteḥ śūnyarūḍhāyāḥ prathamaḥ prāṇanodayaḥ /
AbhT_28.219b/. garbhasthadehanirmāṇe tasyaiveśvaratā punaḥ // 219
AbhT_28.220a/. asaṅkocasya tanvādikartā teneśa ucyate /
AbhT_28.220b/. sa vāyvātmā dṛḍhe tasmindehayantre cidātmanā // 220
AbhT_28.221a/. preryamāṇo vicarati bhastrāyantragavāyuvat /
AbhT_28.221b/. ataḥ prāggāḍhasaṃsuptotthitavatsa prabuddhyate // 221
AbhT_28.222a/. kramāddehena sākaṃ ca prāṇanā syādbalīyasī /
AbhT_28.222b/. tatrāpi karmaniyatibalātsā prāṇanākṣatām // 222
AbhT_28.223a/. gṛhṇāti śūnyasuṣirasaṃvitsparśādhikatvataḥ /
AbhT_28.223b/. evaṃ krameṇa saṃpuṣṭadehaprāṇabalo bhṛśam // 223
AbhT_28.224a/. bhogānkarmakṛtānbhuṅkte yonyayonijadehagaḥ /
AbhT_28.224b/. uktaṃ ca gahvarābhikhye śāstre śītāṃśumaulinā // 224
AbhT_28.225a/. yathā gṛhaṃ viniṣpādya gṛhī samadhitiṣṭhati /
AbhT_28.225b/. tathā dehī tanuṃ kṛtvā kriyādiguṇavarjitaḥ // 225
AbhT_28.226a/. kiñcitsphuraṇamātraḥ prāgniṣkalaḥ so@pi śabdyate /
AbhT_28.226b/. sphuṭendriyāditattvastu sakalātmeti bhaṇyate // 226
AbhT_28.227a/. ityādi śrīgahvaroktaṃ tata eva paṭhedbahu /
AbhT_28.227b/. kṣaye tu karmaṇāṃ teṣāṃ dehayantre@nyathāgate // 227
AbhT_28.228a/. prāṇayantraṃ vighaṭate dehaḥ syātkuḍyavattataḥ /
AbhT_28.228b/. nāḍīcakreṣu saṅkocavikāsau viparītataḥ // 228
AbhT_28.229a/. bhaṅgaḥ śoṣaḥ klidirvātaśleṣmāgnyapacayoccayaiḥ /
AbhT_28.229b/. ityevamādi yatkiñcit prāksaṃsthānopamardakam // 229
AbhT_28.230a/. dehayantre vighaṭanaṃ tadevoktaṃ manīṣibhiḥ /
AbhT_28.230b/. tasminvighaṭite yantre sā saṃvitprāṇanātmatām // 230
AbhT_28.231a/. gṛhṇāti yonije@nyatra vā dehe karmacitrite /
AbhT_28.231b/. sa dehaḥ pratibudhyeta prasuptotthitavattadā // 231
AbhT_28.232a/. tasyāpi bhogataddhānimṛtayaḥ prāgvadeva hi /
AbhT_28.232b/. visṛṣṭisthitisaṃhārā ete karmabalādyataḥ // 232
AbhT_28.233a/. ato niyatikālādivaicitryānuvidhāyinaḥ /
AbhT_28.233b/. anugrahastu yaḥ so@yaṃ svasvarūpe vikasvare // 233
AbhT_28.234a/. jñaptyātmeti kathaṃ karmaniyatyādi pratīkṣate /
AbhT_28.234b/. karmakālaniyatyādi yataḥ saṅkocajīvitam // 234
AbhT_28.235a/. saṅkocahānirūpe@sminkathaṃ heturanugrahe /
AbhT_28.235b/. anugrahaśca kramikastīvraśceti vibhidyate // 235
AbhT_28.236a/. prāk caiṣa vistarātprokta iti kiṃ punaruktibhiḥ /
AbhT_28.236b/. tena dīkṣāśivajñānadagdhasaṅkocabandhanaḥ // 236
AbhT_28.237a/. dehānte śiva eveti nāsya dehāntarasthitiḥ /
AbhT_28.237b/. ye@pi tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 237
AbhT_28.238a/. svayambhūmunidevarṣimanujādibhuvāṃ gṛhe /
AbhT_28.238b/. mṛtāste tatpuraṃ prāpya pureśairdīkṣitāḥ kramāt // 238
AbhT_28.239a/. martye@vatīrya vā no vā śivaṃ yāntyapunarbhavāḥ /
AbhT_28.239b/. tatra svayambhuvo dvedhā ke@pyanugrahatatparāḥ // 239
AbhT_28.240a/. ke@pi svakṛtyāyātāṃśasthānamātropasevinaḥ /
AbhT_28.240b/. ye@nugrahārthamājñaptāsteṣu yo mriyate naraḥ // 240
AbhT_28.241a/. so@nugrahaṃ sphuṭaṃ yāti vinā martyāvatārataḥ /
AbhT_28.241b/. yastu svakāryaṃ kurvāṇastatsthānaṃ nāṃśatastyajet // 241
AbhT_28.242a/. yathā gaurī tapasyantī kaśmīreṣu guhāgatā /
AbhT_28.242b/. tatraiva vā yathā dhyānoḍḍāre naraharirvibhuḥ // 242
AbhT_28.243a/. vitastāṃ nayato daityāṃstrāsayandṛpta utthitaḥ /
AbhT_28.243b/. sāligrāme yathā viṣṇuḥ śivo vā svopabhoginaḥ // 243
AbhT_28.244a/. tapasyantau badaryāṃ ca naranārāyaṇau tathā /
AbhT_28.244b/. ityevamādayo devāḥ svakṛtyāṃśasthitāstathā // 244
AbhT_28.245a/. ārādhitāḥ svocitaṃ tacchīghraṃ vidadhate phalam /
AbhT_28.245b/. svakṛtyāṃśasthitānāṃ ca dhāmni ye@ntaṃ vrajanti te // 245
AbhT_28.246a/. tatra bhogāṃstathā bhuktvā martyeṣvavatarantyapi /
AbhT_28.246b/. martyāvatīrṇāste tattadaṃśakāstanmayāḥ punaḥ // 246
AbhT_28.247a/. taddīkṣājñānacaryādikramādyānti śivātmatām /
AbhT_28.247b/. sthāvarādyāstiryagantāḥ paśavo@smindvaye mṛtāḥ // 247
AbhT_28.248a/. svakarmasaṃskriyāvedhāttalloke citratājuṣaḥ /
AbhT_28.248b/. puṃsāṃ ca paśumātrāṇāṃ sālokyamavivekataḥ // 248
AbhT_28.249a/. avivekastadviśeṣānunmeṣānmauḍhyatastathā /
AbhT_28.249b/. sthāvarādyāstathābhāvamuttarottaratāṃ ca vā // 249
AbhT_28.250a/. prapadyante na te sākṣādrudratāṃ tāṃ kramātpunaḥ /
AbhT_28.250b/. haṃsakāraṇḍavākīrṇe nānātarukulākule // 250
AbhT_28.251a/. ityetadāgameṣūktaṃ tata eva pure pure /
AbhT_28.251b/. kṣetramānaṃ bruve śrīmatsarvajñānādiṣūditam // 251
AbhT_28.252a/. liṅgāddhastaśataṃ kṣetramācāryasthāpite sati /
AbhT_28.252b/. svayambhūte sahasraṃ tu tadardhamṛṣiyojite // 252
AbhT_28.253a/. tattvavitsthāpite liṅge svayambhūsadṛśaṃ phalam /
AbhT_28.253b/. atattvavidyadācāryo liṅgaṃ sthāpayate tadā // 253
AbhT_28.254a/. punarvidhirbhaveddoṣo hyanyathobhayadūṣakaḥ /
AbhT_28.254b/. ahamanyaḥ parātmānyaḥ śivo@nya iti cenmatiḥ // 254
AbhT_28.255a/. na mocayenna muktaśca sarvamātmamayaṃ yataḥ /
AbhT_28.255b/. tasmāttattvavidā yadyatsthāpitaṃ liṅgamuttamam // 255
AbhT_28.256a/. tadevāyatanatvena saṃśrayedbhuktimuktaye /
AbhT_28.256b/. uktaṃ śrīratnamālāyāṃ jñātvā kālamupasthitam // 256
AbhT_28.257a/. mokṣārthī na bhayaṃ gacchettyajeddehamaśaṅkitaḥ /
AbhT_28.257b/. tīrthāyatanapuṇyeṣu kālaṃ vā vañcayetpriye // 257
AbhT_28.258a/. ayogināmayaṃ panthā yogī yogena vañcayet /
AbhT_28.258b/. vañcane tvasamarthaḥ san kṣetramāyatanaṃ vrajet // 258
AbhT_28.259a/. tīrthe samāśrayāttasya vañcanaṃ tu vijāyate /
AbhT_28.259b/. anena ca dharādyeṣu tattveṣvabhyāsayogataḥ // 259
AbhT_28.260a/. tāvatsiddhijuṣo@pyuktā muktyai kṣetropayogitā /
AbhT_28.260b/. samyagjñānini vṛttāntaḥ purastāttūpadekṣyate // 260
AbhT_28.261a/. paśūnāmeṣa vṛttānto ye tu tattattvadīkṣitāḥ /
AbhT_28.261b/. te tadīśasamīpatvaṃ yānti svaucityayogataḥ // 261
AbhT_28.262a/. yogyatāvaśasaṃjātā yasya yatraiva vāsanā /
AbhT_28.262b/. sa tatraiva niyoktavyaḥ pureśāccordhvaśuddhibhāk // 262
AbhT_28.263a/. iti śrīpūrvakathitaṃ śrīmatsvāyambhuve@pica /
AbhT_28.263b/. yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ // 263
AbhT_28.264a/. siddhibhāṅmantrasāmarthyādityādyanyatra varṇitam /
AbhT_28.264b/. ye tu tattattvavijñānamantracaryādivartinaḥ // 264
AbhT_28.265a/. mṛtāste tatra tadrudrasayuktvaṃ yānti kovidāḥ /
AbhT_28.265b/. teṣāṃ sayuktvaṃ yātānāmapi saṃskārato nijāt // 265
AbhT_28.266a/. tathā tathā vicitraḥ syādavatārastadaṃśataḥ /
AbhT_28.266b/. siddhāntādau purāṇeṣu tathāca śrūyate bahu // 266
AbhT_28.267a/. tulye rudrāvatāratve citratvaṃ karmabhogayoḥ /
AbhT_28.267b/. anekaśaktikhacitaṃ yato bhāvasya yadvapuḥ // 267
AbhT_28.268a/. śaktibhyo@rthāntaraṃ naiṣa tatsamūhādṛte bhavet /
AbhT_28.268b/. tena śaktisamūhākhyāt tasmādrudrādyadaṃśataḥ // 268
AbhT_28.269a/. kṛtyaṃ taducitaṃ siddhyet soṃ@śo@vatarati sphuṭam /
AbhT_28.269b/. ye cādharaprāptadīkṣāstadāsthānujjhitāḥ pare // 269
AbhT_28.270a/. tattve mṛtāḥ kāṣṭhavatte@dhare@pyutkarṣabhāginaḥ /
AbhT_28.270b/. ye tūjjhitatadutkarṣāste taduttarabhāginaḥ // 270
AbhT_28.271a/. ye@pyūrdhvatattvadīkṣāste vinā tāvadvivekataḥ /
AbhT_28.271b/. prāptādharāntā api taddīkṣāphalasubhāginaḥ // 271
AbhT_28.272a/. atyaktāsthā hi te tatra dīkṣāyāmapi śāstritāt /
AbhT_28.272b/. vinā vivekādāsthāṃ te śritā lokaprasiddhitaḥ // 272
AbhT_28.273a/. paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu /
AbhT_28.273b/. tatparasya tu sāyujyamityuktaṃ parameśinā // 273
AbhT_28.274a/. yastūrdhvaśāstragastatra tyaktāsthaḥ saṃśayena saḥ /
AbhT_28.274b/. vrajannāyatanaṃ naiva phalaṃ kiñcitsamaśnute // 274
AbhT_28.275a/. uktaṃ tadviṣayaṃ caitaddevadevena yadvṛthā /
AbhT_28.275b/. dīkṣā jñānaṃ tathā tīrthaṃ tasyetyādi savistaram // 275
AbhT_28.276a/. yastu tāvadayogyo@pi tathāste sa śivālaye /
AbhT_28.276b/. paścādāsthānibandhena tāvadeva phalaṃ bhajet // 276
AbhT_28.277a/. nadīnagahradaprāyaṃ yacca puṇyaṃ na tanmṛtau /
AbhT_28.277b/. utkṛṣṭaṃ tanmṛtānāṃ tu svargabhogopabhogitā // 277
AbhT_28.278a/. ye punaḥ prāptavijñānavivekā maraṇāntike /
AbhT_28.278b/. adharāyataneṣvāsthāṃ śritāste@tra tirohitāḥ // 278
AbhT_28.279a/. tajjñānadūṣaṇoktaṃ yatteṣāṃ syātkila pātakam /
AbhT_28.279b/. tattatpureśadīkṣādikramānnaśyediti sthitiḥ // 279
AbhT_28.280a/. dīkṣāyatanavijñānadūṣiṇo ye tu cetasā /
AbhT_28.280b/. ācaranti ca tatte@tra sarve nirayagāminaḥ // 280
AbhT_28.281a/. jñānāyatanadīkṣādāvāsthābandhaparicyutiḥ /
AbhT_28.281b/. vyāpāravyāhṛtairjñeyā tānyapi dvividhāni ca // 281
AbhT_28.282a/. yāni jātucidapyeva svāsthye nodamiṣanpunaḥ /
AbhT_28.282b/. asvāsthye dhātudoṣotthānyeva tadbhogamātrakam // 282
AbhT_28.283a/. dhātudoṣācca saṃsārasaṃskārāste prabodhitāḥ /
AbhT_28.283b/. chidragā api bhūyiṣṭhajñānadagdhā na rohiṇaḥ // 283
AbhT_28.284a/. ye tu kaivalyabhāgīyāḥ svāsthye@nunmiṣitāḥ sadā /
AbhT_28.284b/. asvāsthye conmiṣantyete saṃskārāḥ śaktipātataḥ // 284
AbhT_28.285a/. yataḥ sāṃsārikāḥ pūrvagāḍhābhyāsopasaṃskṛtāḥ /
AbhT_28.285b/. ityūce bhujagādhīśastacchidreṣviti sūtrataḥ // 285
AbhT_28.286a/. ye tu kaivalyabhāgīyāḥ pratyayāste na jātucit /
AbhT_28.286b/. abhyastāḥ saṃsṛterbhāvāttenaite śaktipātataḥ // 286
AbhT_28.287a/. vyāpāravyāhṛtaistena dhātudoṣaprakopitaiḥ /
AbhT_28.287b/. aprāptaniścayāmarśaiḥ suptamattopamānakaiḥ // 287
AbhT_28.288a/. viparītairapi jñānadīkṣāgurvādidūṣakaiḥ /
AbhT_28.288b/. tirobhāvo na vijñeyo hṛdaye rūḍhyabhāvataḥ // 288
AbhT_28.289a/. ata eva prabuddho@pi karmotthānbhogarūpiṇaḥ /
AbhT_28.289b/. yamakiṅkarasarpādipratyayāndehago bhajet // 289
AbhT_28.290a/. naitāvatā na mukto@sau mṛtirbhogo hi janmavat /
AbhT_28.290b/. sthitivacca tato duḥkhasukhābhyāṃ maraṇaṃ dvidhā // 290
AbhT_28.291a/. ato yathā prabuddhasya sukhaduḥkhavicitratāḥ /
AbhT_28.291b/. sthitau na ghnanti muktatvaṃ maraṇe@pi tathaiva tāḥ // 291
AbhT_28.292a/. ye punaryoginaste@pi yasmiṃstattve subhāvitāḥ /
AbhT_28.292b/. cittaṃ niveśayantyeva tattattvaṃ yāntyaśaṅkitāḥ // 292
AbhT_28.293a/. śrīsvacchande tataḥ proktaṃ gandhadhāraṇayā mṛtāḥ /
AbhT_28.293b/. ityādi mālinīśāstre dhāraṇānāṃ tathā phalam // 293
AbhT_28.294a/. eteṣāṃ maraṇābhikhyo bhogo nāsti tu ye tanum /
AbhT_28.294b/. dhāraṇābhistyajantyāśu paradehapraveśavat // 294
AbhT_28.295a/. etāvānmṛtibhogo hi marmacchinmūḍhatākṣagā /
AbhT_28.295b/. dhvāntābilatvaṃ manasi taccaiteṣu na vidyate // 295
AbhT_28.296a/. tathāhi mānasaṃ yatnaṃ tāvatsamadhitiṣṭhati /
AbhT_28.296b/. ahaṃrūḍhyā pare dehe yāvatsyādbuddhisaṃcaraḥ // 296
AbhT_28.297a/. prāṇacakraṃ tadāyattamapi saṃcarate pathā /
AbhT_28.297b/. tenaivātaḥ prabuddhyeta paradehe@kṣacakrakam // 297
AbhT_28.298a/. makṣikā makṣikārājaṃ yathotthitamanūtthitāḥ /
AbhT_28.298b/. sthitaṃ cānuviśantyevaṃ cittaṃ sarvākṣavṛttayaḥ // 298
AbhT_28.299a/. ato@sya paradehādisaṃcāre nāsti melanam /
AbhT_28.299b/. akṣāṇāṃ madhyagaṃ sūkṣmaṃ syādetaddehavatpunaḥ // 299
AbhT_28.300a/. evaṃ paraśarīrādicāriṇāmiva yoginām /
AbhT_28.300b/. tattattattvaśarīrāntaścāriṇāṃ nāsti mūḍhatā // 300
AbhT_28.301a/. te cāpi dvividhā jñeyā laukikā dīkṣitāstathā /
AbhT_28.301b/. pūrve śivāḥ syuḥ kramaśaḥ pare tadbhogamātrataḥ // 301
AbhT_28.302a/. dīkṣāpyūrdhvādharānekabhedayojanikāvaśāt /
AbhT_28.302b/. bhidyamānā yogināṃ syādvicitraphaladāyinī // 302
AbhT_28.303a/. ye tu vijñāninaste@tra dvedhā kampretaratvataḥ /
AbhT_28.303b/. tatra ye kampravijñānāste dehānted śivāḥ sphuṭam // 303
AbhT_28.304a/. yato vijñānameteṣāmutpannaṃ naca susphuṭam /
AbhT_28.304b/. vikalpāntarayogena nacāpyunmūlitātmakam // 304
AbhT_28.305a/. ato dehe pramādottho vikalpo dehapātataḥ /
AbhT_28.305b/. naśyedavaśyaṃ taccāpi budhyate jñānamuttamam // 305
AbhT_28.306a/. saṃskārakalpanātiṣṭhadadhvastīkṛtamantarā /
AbhT_28.306b/. prāptapākaṃ saṃvarīturapāye bhāsate hi tat // 306
AbhT_28.307a/. ye tu svabhyastavijñānamayāḥ śivamayāḥ sadā /
AbhT_28.307b/. jīvanmuktā hi te naiṣāṃ mṛtau kāpi vicāraṇā // 307
AbhT_28.308a/. yathāhi jīvanmuktānāṃ sthitau nāsti vicāraṇā /
AbhT_28.308b/. sukhiduḥkhivimūḍhatve, mṛtāvapi tathā na sā // 308
AbhT_28.309a/. śrīratnamālāśāstre taduvāca parameśvaraḥ /
AbhT_28.309b/. svaśāstre cāpyahīśāno viśvādhāradhurandharaḥ // 309
AbhT_28.310a/. rathyāntare mūtrapurīṣamadhye caṇḍālagehe niraye śmaśāne /
AbhT_28.310b/. sacintako vā gatacintako vā jñānī vimokṣaṃ labhate@pi cānte // 310
AbhT_28.311a/. apiceti dhvanirjīvanmuktatāmasya bhāṣate /
AbhT_28.311b/. sacintācintakatvoktiretāvatsaṃbhavasthitim // 311
AbhT_28.312a/. tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajeddeham /
AbhT_28.312b/. jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 312
AbhT_28.313a/. anantakārikā caiṣā prāhedaṃ bandhakaṃ kila /
AbhT_28.313b/. sukṛtaṃ duṣkṛtaṃ cāsya śaṅkyaṃ taccāsya no bhavet // 313
AbhT_28.314a/. apiśabdādaluptasmṛtyā vā saṃbhāvyate kila /
AbhT_28.314b/. mṛtirnaṣṭasmṛtereva mṛteḥ prāk sāstu kiṃ tayā // 314
AbhT_28.315a/. liṅca saṃbhāvanāyāṃ syādiyatsaṃbhāvyate kila /
AbhT_28.315b/. saca kāladhvaniḥ prāha mṛtermuktāvahetutām // 315
AbhT_28.316a/. kaivalyamiti cāśaṅkāpadaṃ yāpyabhavattanuḥ /
AbhT_28.316b/. bhedapradatvenaiṣāpi dhvastā tena viśokatā // 316
AbhT_28.317a/. paradehādisaṃbandho yathā nāsya vibhedakaḥ /
AbhT_28.317b/. tathā svadehasaṃbandho jīvanmuktasya yadyapi // 317
AbhT_28.318a/. ataśca na viśeṣo@sya viśvākṛtinirākṛteḥ /
AbhT_28.318b/. śivābhinnasya dehe vā tadabhāve@pi vā kila // 318
AbhT_28.319a/. tathāpi prācyatadbhedasaṃskārāśaṅkanasthiteḥ /
AbhT_28.319b/. adhunoktaṃ kevalatvaṃ yadvā mātrantarāśrayāt // 319
AbhT_28.320a/. tānyenaṃ na vidurbhinnaṃ taiḥ sa mukto@bhidhīyate /
AbhT_28.320b/. śrīmattraiśirase@pyuktaṃ sūryendupuṭavarjite // 320
AbhT_28.321a/. jugupsābhāvabhaṅgasthe sarvataḥ stambhavatsthite /
AbhT_28.321b/. sarvavyāpattirahite pramāṇapratyayātige // 321
AbhT_28.322a/. tasminbodhāntare līnaḥ karmakartāpyanañjanaḥ /
AbhT_28.322b/. pradhānaṃ ghaṭa ākāśa ātmā maṣṭe ghaṭe@pi kham // 322
AbhT_28.323a/. na naśyettadvadevāsāvātmā śivamayo bhavet /
AbhT_28.323b/. svatantro@vasthito jñānī prasaretsarvavastuṣu // 323
AbhT_28.324a/. tasya bhāvo nacābhāvaḥ saṃsthānaṃ naca kalpanā /
AbhT_28.324b/. etadevāntarāgūrya gururgītāsvabhāṣata // 324
AbhT_28.325a/. yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
AbhT_28.325b/. taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ // 325
AbhT_28.326a/. tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
AbhT_28.326b/. yadā sattve vivṛddhe tu pralīnastvūrdhvagastadā // 326
AbhT_28.327a/. kramādrajastamolīnaḥ karmayonivimūḍhagaḥ /
AbhT_28.327b/. tatrendriyāṇāṃ saṃmohaśvāsāyāsaparītatā // 327
AbhT_28.328a/. ityādimṛtibhogo@yaṃ dehe na tyajanaṃ tanoḥ /
AbhT_28.328b/. yastvasau kṣaṇa evaikaścaramaḥ prāṇanātmakaḥ // 328
AbhT_28.329a/. yadanantaramevaiṣa dehaḥ syātkāṣṭhakuḍyavat /
AbhT_28.329b/. sā dehatyāgakālāṃśakalā dehaviyoginī // 329
AbhT_28.330a/. tata eva hi taddehasukhaduḥkhādikojjhitā /
AbhT_28.330b/. tasyāṃ yadeva smarati prāksaṃskāraprabodhataḥ // 330
AbhT_28.331a/. adṛṣṭābhyāsabhūyastvaśaktipātādihetukāt /
AbhT_28.331b/. tadeva rūpamabhyeti sukhiduḥkhivimūḍhakam // 331
AbhT_28.332a/. yadvā niḥsukhaduḥkhādi yadi vānandarūpakam /
AbhT_28.332b/. kasmādeti tadevaiṣa yataḥ smarati saṃvidi // 332
AbhT_28.333a/. prāk prasphuredyadadhikaṃ deho@sau cidadhiṣṭhiteḥ /
AbhT_28.333b/. yadeva prāgadhiṣṭhānaṃ citā tādātmyavṛttitaḥ // 333
AbhT_28.334a/. saivātra līnatā proktā sattve rajasi tāmase /
AbhT_28.334b/. nīlapītādike jñeye yataḥ prākkalpitāṃ tanum // 334
AbhT_28.335a/. adhiṣṭhāyaiva saṃvittiradhiṣṭhānaṃ karotyalam /
AbhT_28.335b/. ato@dhiṣṭheyamātrasya śarīratve@pi kuḍyataḥ // 335
AbhT_28.336a/. dehasyāsti viśeṣo yatsarvādhiṣṭheyapūrvatā /
AbhT_28.336b/. tādātmyavṛttiranyeṣāṃ tanna satyapi vedyate // 336
AbhT_28.337a/. vedyānāṃ kintu dehasya nityāvyabhicaritvataḥ /
AbhT_28.337b/. sā ca tasyaiva dehasya pūrvamṛtyantajanmanā // 337
AbhT_28.338a/. smṛtyā prācyānubhavanakṛtasaṃskāracitrayā /
AbhT_28.338b/. yuktyānayāsmatsantānaguruṇā kallaṭena yat // 338
AbhT_28.339a/. dehāviśeṣe prāṇākhyadārḍhyaṃ heturudīritam /
AbhT_28.339b/. tadyuktamanyathā prāṇadārḍhye ko heturekataḥ // 339
AbhT_28.340a/. dehatvasyāviśeṣe@pītyeṣa praśno na śāmyati /
AbhT_28.340b/. smaranniti śatā hetau tadrūpaṃ pratipadyate // 340
AbhT_28.341a/. prāk smaryate yato dehaḥ prākcitādhiṣṭhitaḥ sphuran /
AbhT_28.341b/. ataḥ smaraṇamantyaṃ yattadasarvajñamātṛṣu // 341
AbhT_28.342a/. na jātu gocaro yasmāddehāntaraviniścayaḥ /
AbhT_28.342b/. yattu bandhupriyāputrapānādismaraṇaṃ sphuṭam // 342
AbhT_28.343a/. na taddehāntarāsaṅgi na tadantyaṃ yato bhavet /
AbhT_28.343b/. kasyāpi tu śarīrānte vāsanā yā prabhotsyate // 343
AbhT_28.344a/. dehasattve tadaucityājjāyetānubhavaḥ sphuṭaḥ /
AbhT_28.344b/. yathā purāṇe kathitaṃ mṛgapotakatṛṣṇayā // 344
AbhT_28.345a/. muniḥ ko@pi mṛgībhāvamabhyuvāhādhivāsitaḥ /
AbhT_28.345b/. tatra so@nubhavo heturna janmāntarasūtaye // 345
AbhT_28.346a/. tasyaitadvāsanā hetuḥ kākatālīyavat sa tu /
AbhT_28.346b/. nanu kasmāttadevaiṣa smarati ityāha yatsadā // 346
AbhT_28.347a/. tadbhāvabhāvitastena tadevaiṣa smaratyalam /
AbhT_28.347b/. evamasmi bhaviṣyāmītyeṣa tadbhāva ucyate // 347
AbhT_28.348a/. bhaviṣyato hi bhavanaṃ bhāvyate na sataḥ kvacit /
AbhT_28.348b/. kramātsphuṭatvakaraṇaṃ bhāvanaṃ parikīrtyate // 348
AbhT_28.349a/. sphuṭasya cānubhavanaṃ na bhāvanamidaṃ sphuṭam /
AbhT_28.349b/. tadaharjātabālasya paśoḥ kīṭasya vā taroḥ // 349
AbhT_28.350a/. mūḍhatve@pi tadānīṃ prāgbhāvanā hyabhavatsphuṭā /
AbhT_28.350b/. sā tanmūḍhaśarīrānte saṃskārapratibodhanāt // 350
AbhT_28.351a/. smṛtidvāreṇa taddehavaicitryaphaladāyinī /
AbhT_28.351b/. deśādivyavadhāne@pi vāsanānāmudīritāt // 351
AbhT_28.352a/. ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ /
AbhT_28.352b/. tathānubhavanārūḍhyā sphuṭasyāpi tu bhāvitā // 352
AbhT_28.353a/. bhāvyamānā na kiṃ sūte tatsantānasadṛgvapuḥ /
AbhT_28.353b/. tattādṛktādṛśairbandhuputramitrādibhiḥ saha // 353
AbhT_28.354a/. bhāsate@pi pare loke svapnavadvāsanākramāt /
AbhT_28.354b/. nanu mātrantarairbandhuputrādyaistattathā na kim // 354
AbhT_28.355a/. vedyate ka idaṃ prāha sa tāvadveda vedyatām /
AbhT_28.355b/. vyāpāravyāhṛtivrātavedye mātrantaravraje // 355
AbhT_28.356a/. svapne nāsti sa ityeṣā vākpramāṇavivarjitā /
AbhT_28.356b/. ya evaite tu dṛśyante jāgratyete mayekṣitāḥ // 356
AbhT_28.357a/. svapna ityastu mithyaitattatpramātṛvacobalāt /
AbhT_28.357b/. yānapaśyamahaṃ svapne pramātṝṃste na kecana // 357
AbhT_28.358a/. na śocanti na cekṣante māmityatrāsti kā pramā /
AbhT_28.358b/. yataḥ sarvānumānānāṃ svasaṃvedananiṣṭhitau // 358
AbhT_28.359a/. pramātrantarasadbhāvaḥ saṃvinniṣṭho na tadgataḥ /
AbhT_28.359b/. ghaṭāderastitā saṃvinniṣṭhitā natu tadgatā // 359
AbhT_28.360a/. tadvanmātrantare@pyeṣā saṃvinniṣṭhā na tadgatā /
AbhT_28.360b/. tena sthitamidaṃ yadyadbhāvyate tattadeva hi // 360
AbhT_28.361a/. dehānte budhyate no cet syādanyādṛkprabodhanam /
AbhT_28.361b/. tathāhyantyakṣaṇe brahmavidyākarṇanasaṃskṛtaḥ // 361
AbhT_28.362a/. mucyate janturityuktaṃ prāksaṃskārabalatvataḥ /
AbhT_28.362b/. nipātābhyāmantaśabdātsmaraṇācchaturantyataḥ // 362
AbhT_28.363a/. pādācca nikhilādardhaślokācca samanantarāt /
AbhT_28.363b/. līnaśabdācca sarvaṃ taduktamarthasatattvakam // 363
AbhT_28.364a/. ajñātvaitattu sarve@pi kuśakāśāvalambinaḥ /
AbhT_28.364b/. yattadorvyatyayaṃ kecitkecidanyādṛśaṃ kramam // 364
AbhT_28.365a/. bhinnakramau nipātau ca tyajatīti ca saptamīm /
AbhT_28.365b/. vyācakṣate tacca sarvaṃ nopayogyuktayojane // 365
AbhT_28.366a/. naca taddarśitaṃ mithyā svāntasammohadāyakam /
AbhT_28.366b/. taditthaṃprāyaṇasyaitattattvaṃ śrīśambhunāthataḥ // 366
AbhT_28.367a/. adhigamyoditaṃ tena mṛtyorbhītirvinaśyati /
AbhT_28.367b/. viditamṛtisatattvāḥ saṃvidambhonidhānādacalahṛdayavīryākarṣaniṣpīḍanottham /
AbhT_28.367c/. amṛtamiti nigīrṇe kālakūṭe@tra devā yadi pivatha tadānīṃ niścitaṃ vaḥ śivatvam // 367
AbhT_28.368a/. utsavo@pi hi yaḥ kaścillaukikaḥ so@pi saṃmadam /
AbhT_28.368b/. saṃvidabdhitaraṅgābhaṃ sūte tadapi parvavat // 368
AbhT_28.369a/. etena ca vipaddhvaṃsapramodādiṣu parvatā /
AbhT_28.369b/. vyākhyātā tena tatrāpi viśeṣāddevatārcanam // 369
AbhT_28.370a/. purakṣobhādyadbhutaṃ yattatsvātantrye svasaṃvidaḥ /
AbhT_28.370b/. dārḍhyadāyīti tallābhadine vaiśeṣikārcanam // 370
AbhT_28.371a/. yoginīmelako dvedhā haṭhataḥ priyatastathā /
AbhT_28.371b/. prācye cchidrāṇi saṃrakṣetkāmacāritvamuttare // 371
AbhT_28.372a/. sa ca dvayo@pi mantroddhṛtprasaṅge darśayiṣyate /
AbhT_28.372b/. yoginīmelakāccaiṣo@vaśyaṃ jñānaṃ prapadyate // 372
AbhT_28.373a/. tena tatparva tadvacca svasantānādimelanam /
AbhT_28.373b/. saṃvitsarvātmikā dehabhedādyā saṅkucettu sā // 373
AbhT_28.374a/. melake@nyonyasaṅghaṭṭapratibimbādvikasvarā /
AbhT_28.374b/. ucchalannijaraśmyoghaḥ saṃvitsu pratibimbitaḥ // 374
AbhT_28.375a/. bahudarpaṇavaddīptaḥ sarvāyetāpyayatnataḥ /
AbhT_28.375b/. ata eva gītagītaprabhṛtau bahuparṣadi // 375
AbhT_28.376a/. yaḥ sarvatanmayībhāve hlādo natvekakasya saḥ /
AbhT_28.376b/. ānandanirbharā saṃvitpratyekaṃ sā tathaikatām // 376
AbhT_28.377a/. nṛttādau viṣaye prāptā pūrṇānandatvamaśnute /
AbhT_28.377b/. īrṣyāsūyādisaṅkocakāraṇābhāvato@tra sā // 377
AbhT_28.378a/. vikasvarā niṣpratighaṃ saṃvidānandayoginī /
AbhT_28.378b/. atanmaye tu kasmiṃścittatrasthe pratihanyate // 378
AbhT_28.379a/. sthapuṭasparśavatsaṃvidvijātīyatayā sthite /
AbhT_28.379b/. ataścakrārcanādyeṣu vijātīyamatanmayam // 379
AbhT_28.380a/. naiva praveśayetsaṃvitsaṅkocananibandhanam /
AbhT_28.380b/. yāvantyeva śarīrāṇi svāṅgavatsyuḥ sunirbharām // 380
AbhT_28.381a/. ekāṃ saṃvidamāviśya cakre tāvanti pūjayet /
AbhT_28.381b/. praviṣṭaścetpramādena saṅkocaṃ na vrajettataḥ // 381
AbhT_28.382a/. prastutaṃ svasamācāraṃ tena sākaṃ samācaret /
AbhT_28.382b/. sa tvanugrahaśaktyā cedviddhastattanmayībhavet // 382
AbhT_28.383a/. vāmāviddhastu tannindetpaścāttaṃ ghātayedapi /
AbhT_28.383b/. śrīmatpicumate coktamādau yatnena rakṣayet // 383
AbhT_28.384a/. praveśaṃ saṃpaviṣṭasya na vicāraṃ tu kārayet /
AbhT_28.384b/. lokācārasthito yastu praviṣṭe tādṛśe tu saḥ // 384
AbhT_28.385a/. akṛtvā taṃ samācāraṃ punaścakraṃ prapūjayet /
AbhT_28.385b/. atha vacmi guroḥ śāstravyākhyākramamudāhṛtam // 385
AbhT_28.386a/. devyāyāmalaśāstrādau tuhinābhīśumaulinā /
AbhT_28.386b/. kalpavittatsamūhajñaḥ śāstravitsaṃhitārthavit // 386
AbhT_28.387a/. sarvaśāstrārthavicceti gururbhinno@padiśyate /
AbhT_28.387b/. yo yatra śāstre svabhyastajñāno vyākhyāṃ carettu saḥ // 387
AbhT_28.388a/. nānyathā tadabhāvaścetsarvathā so@pyathācaret /
AbhT_28.388b/. śrībhairavakule coktaṃ kalpādijñatvamīdṛśam // 388
AbhT_28.389a/. gurorlakṣaṇametāvatsaṃpūrṇajñānataiva yā /
AbhT_28.389b/. tatrāpi yāsya cidvṛttikarmibhit sāpyavāntarā // 389
AbhT_28.390a/. devyāyāmala uktaṃ taddvāpañcāśāhva āhnike /
AbhT_28.390b/. deva eva gurutvena tiṣṭhāsurdaśadhā bhavet // 390
AbhT_28.391a/. ucchuṣmaśavaracaṇḍagumataṅgaghorāntakograhalahalakāḥ /
AbhT_28.391b/. krodhī huluhulurete daśa guravaḥ śivamayāḥ pūrve // 391
AbhT_28.392a/. te svāṃśacittavṛttikrameṇa pauruṣaśarīramāsthāya /
AbhT_28.392b/. anyonyabhinnasaṃvitkriyā api jñānaparipūrṇāḥ // 392
AbhT_28.393a/. sarve@limāṃsanidhuvanadīkṣārcanaśāstrasevane niratāḥ /
AbhT_28.393b/. abhimānaśamakrodhakṣamādiravāntaro bhedaḥ // 393
AbhT_28.394a/. itthaṃ vijñāya sadā śiṣyaḥ sampūrṇaśāstraboddhāram /
AbhT_28.394b/. vyākhyāyai gurumabhyarthayeta pūjāpuraḥsaraṃ matimān // 394
AbhT_28.395a/. so@pi svaśāsanīye paraśiṣye@pivāpi tādṛśaṃ śāstram /
AbhT_28.395b/. śrotuṃ yogye kuryādvyākhyānaṃ vaiṣṇavādyadhare // 395
AbhT_28.396a/. karuṇārasaparipūrṇo guruḥ punarmarmadhāmaparivarjam /
AbhT_28.396b/. adhame@pi hi vyākuryātsambhāvya hi śaktipātavaicitryam // 396
AbhT_28.397a/. liptāyāṃ bhuvi pīṭhe caturasre paṅkajatrayaṃ kajage /
AbhT_28.397b/. kuryādvidyāpīṭhaṃ syādrasavahnyaṅgulaṃ tvetat // 397
AbhT_28.398a/. madhye vāgīśānīṃ dakṣottarayorgurūngaṇeśaṃ ca /
AbhT_28.398b/. adhare kaje ca kalpeśvaraṃ prapūjyārghapuṣpatarpaṇakaiḥ // 398
AbhT_28.399a/. sāmānyavidhiniyuktārghapātrayogena cakramatha samyak /
AbhT_28.399b/. santarpya vyākhyānaṃ kuryātsambandhapūrvakaṃ matimān // 399
AbhT_28.400a/. sūtrapadavākyapaṭalagranthakramayojanena sambandhāt /
AbhT_28.400b/. avyāhatapūrvāparamupavṛhya nayeta vākyāni // 400
AbhT_28.401a/. maṇḍūkaplavasiṃhāvalokanādyairyathāyathaṃ nyāyaiḥ /
AbhT_28.401b/. avihatapūrvāparakaṃ śāstrārthaṃ yojayedasaṅkīrṇam // 401
AbhT_28.402a/. tantrāvartanabādhaprasaṅgatarkādibhiśca sannyāyaiḥ /
AbhT_28.402b/. vastu vadedvākyajño vastvantarato viviktatāṃ vidadhat // 402
AbhT_28.403a/. yadyadvyāhṛtipadavīmāyāti tadeva dṛḍhatarairnyāyaiḥ /
AbhT_28.403b/. balavatkuryāddūṣyaṃ yadyapyagre bhaviṣyatsyāt // 403
AbhT_28.404a/. dṛḍharacitapūrvapakṣaproddharaṇapathena vastu yadvācyam /
AbhT_28.404b/. śiṣyamatāvārohati tadāśu saṃśayaviparyayairvikalam // 404
AbhT_28.405a/. bhāṣā nyāyo vādo layaḥ kramo yadyadeti śiṣyasya /
AbhT_28.405b/. sambodhopāyatvaṃ tathaiva gururāśrayedvyākhyām // 405
AbhT_28.406a/. vācyaṃ vastu samāpya pratarpaṇaṃ pūjanaṃ bhaveccakre /
AbhT_28.406b/. punaraparaṃ vastu vadetpaṭalādūrdhvaṃ tu no jalpet // 406
AbhT_28.407a/. vyākhyānte kṣamayitvā visṛjya sarvaṃ kṣipedagādhajale /
AbhT_28.407b/. śāstrādimadhyanidhane viśeṣataḥ pūjanaṃ kuryāt // 407
AbhT_28.408a/. viśeṣapūjanaṃ kuryātsamayebhyaśca niṣkṛtau /
AbhT_28.408b/. avikalpamaterna syuḥ prāyaścittāni yadyapi // 408
AbhT_28.409a/. tathāpyatattvavidvargānugrahāya tathā caret /
AbhT_28.409b/. śrīpicau ca smṛtereva pāpaghnatve kathaṃ vibho // 409
AbhT_28.410a/. prāyaścittavidhiḥ prokta iti devyā pracodite /
AbhT_28.410b/. satyaṃ smaraṇameveha sakṛjjaptaṃ vimocayet // 410
AbhT_28.411a/. sarvasmātkarmaṇo jālātsmṛtitattvakalāvidaḥ /
AbhT_28.411b/. tathāpi sthitirakṣārthaṃ kartavyaścodito vidhiḥ // 411
AbhT_28.412a/. atattvavedino ye hi caryāmātraikaniṣṭhitāḥ /
AbhT_28.412b/. teṣāṃ dolāyite citte jñānahāniḥ prajāyate // 412
AbhT_28.413a/. tasmādvikalparahitaḥ saṃvṛtyuparato yadi /
AbhT_28.413b/. śāstracaryāsadāyattaiḥ saṅkaraṃ tadvivarjayet // 413
AbhT_28.414a/. saṅkaraṃ vā samanvicchetprāyaścittaṃ samācaret /
AbhT_28.414b/. yathā teṣāṃ na śāstrārthe dolārūḍhā matirbhavet // 414
AbhT_28.415a/. yatsvayaṃ śivahastākhye vidhau saṃcoditaṃ purā /
AbhT_28.415b/. śataṃ japtvāsya cāstrasya mucyate strīvadhādṛte // 415
AbhT_28.416a/. śaktināśānmahādoṣo narakaṃ śāśvataṃ priye /
AbhT_28.416b/. iti śrīratnamālāyāṃ samayollaṅghane kṛte // 416
AbhT_28.417a/. kulajānāṃ samākhyātā niṣkṛtirduṣṭakartarī /
AbhT_28.417b/. śrīpūrve samayānāṃ tu śodhanāyoditaṃ yathā // 417
AbhT_28.418a/. mālinī mātṛkā vāpi japyā lakṣatrayāntakam /
AbhT_28.418b/. pratiṣṭhitasya pūrāderdarśane@nadhikāriṇā // 418
AbhT_28.419a/. prāyaścittaṃ prakartavyamiti śrībrahmayāmale /
AbhT_28.419b/. brahmaghno gurutalpastho vīradravyaharastathā // 419
AbhT_28.420a/. devadravyahṛdākāraprahartā liṅgabhedakaḥ /
AbhT_28.420b/. nityādilopakṛdbhraṣṭasvakamātrāparicchadaḥ // 420
AbhT_28.421a/. śaktivyaṅgatvakṛdyogijñānihantā vilopakaḥ /
AbhT_28.421b/. naimittikānāṃ lakṣādikramāddvidviguṇaṃ japet // 421
AbhT_28.422a/. vratena kenacidyukto mitabhugbrahmacaryavān /
AbhT_28.422b/. dūtīparigrahe@nyatra gataścetkāmamohitaḥ // 422
AbhT_28.423a/. lakṣajāpaṃ tataḥ kuryādityuktaṃ brahmayāmale /
AbhT_28.423b/. dīkṣābhiṣekanaimittavidhyante gurupūjanam // 423
AbhT_28.424a/. aparedyuḥ sadā kāryaṃ siddhayogīśvarīmate /
AbhT_28.424b/. pūrvoktalakṣaṇopetaḥ kavistrikasatattvavit // 424
AbhT_28.425a/. sa guruḥ sarvadā grāhyastyaktvānyaṃ tatsthitaṃ tvapi /
AbhT_28.425b/. maṇḍale svastikaṃ kṛtvā tatra haimādikāsanam // 425
AbhT_28.426a/. kṛtvārcayeta tatrasthamadhvānaṃ sakalāntakam /
AbhT_28.426b/. tato vijñapayedbhaktyā tadadhiṣṭhitaye gurum // 426
AbhT_28.427a/. sa tatra pūjyaḥ svairmantraiḥ puṣpadhūpārghavistaraiḥ /
AbhT_28.427b/. samālambhanasadvastrairnaivedyaistarpaṇaiḥ kramāt // 427
AbhT_28.428a/. āśāntaṃ pūjayitvainaṃ dakṣiṇābhiryajecchiśuḥ /
AbhT_28.428b/. sarvasvamasmai saṃdadyādātmānamapi bhāvitaḥ // 428
AbhT_28.429a/. atoṣayitvā tu guruṃ dakṣiṇābhiḥ samantataḥ /
AbhT_28.429b/. tattvajño@pyṛṇabandhena tena yātyadhikāritām // 429
AbhT_28.430a/. gurupūjāmakurvāṇaḥ śataṃ janmāni jāyate /
AbhT_28.430b/. adhikārī tato muktiṃ yātīti skandayāmale // 430
AbhT_28.431a/. tasmādavaśyaṃ dātavyā gurave dakṣiṇā punaḥ /
AbhT_28.431b/. pūrvaṃ hi yāgāṅgatayā proktaṃ tattuṣṭaye tvidam // 431
AbhT_28.432a/. tajjuṣṭamatha tasyājñāṃ prāpyāśnīyātsvayaṃ śiśuḥ /
AbhT_28.432b/. tataḥ prapūjayeccakraṃ yathāvibhavasambhavam // 432
AbhT_28.433a/. akṛtvā guruyāgaṃ tu kṛtamapyakṛtaṃ yataḥ /
AbhT_28.433b/. tasmātprayatnataḥ kāryo guruyāgo yathābalam // 433
AbhT_28.434a/. atatrastho@pi hi guruḥ pūjyaḥ saṃkalpya pūrvavat /
AbhT_28.434b/. taddravyaṃ devatākṛtye kuryādbhaktajaneṣvatha // 434
AbhT_28.435a/. parvapavitraprabhṛtiprabhedi naimittikaṃ tvidaṃ karma /



:C29 atha śrītantrāloke ekonatriṃśamāhnikam

AbhT_29.1a/. atha samucitādhikāriṇa uddiśya rahasya ucyate@tra vidhiḥ /
AbhT_29.1b/. atha sarvāpyupāseyaṃ kulaprakriyayocyate // 1
AbhT_29.2a/. tathā dhārādhirūḍheṣu guruśiṣyeṣu yocitā /
AbhT_29.2b/. uktaṃ ca parameśena sāratvaṃ kramapūjane // 2
AbhT_29.3a/. siddhakramaniyuktasya māsenaikena yadbhavet /
AbhT_29.3b/. na tadvarṣasahasraiḥ syānmantraughairvividhairiti // 3
AbhT_29.4a/. kulaṃ ca parameśasya śaktiḥ sāmarthyamūrdhvatā /
AbhT_29.4b/. svātantryamojo vīryaṃ ca piṇḍaḥ saṃviccharīrakam // 4
AbhT_29.5a/. tathātvena samastāni bhāvajātāni paśyataḥ /
AbhT_29.5b/. dhvastaśaṅkāsamūhasya yāgastādṛśa eva saḥ // 5
AbhT_29.6a/. tādṛgrūpanirūḍhyarthaṃ manovākkāyavartmanā /
AbhT_29.6b/. yadyatsamācaredvīraḥ kulayāgaḥ sa sa smṛtaḥ // 6
AbhT_29.7a/. bahiḥ śaktau yāmale ca dehe prāṇapathe matau /
AbhT_29.7b/. iti ṣoḍhā kulejyā syātpratibhedaṃ vibhedinī // 7
AbhT_29.8a/. snānamaṇḍalakuṇḍādi ṣoḍhānyāsādi yanna tat /
AbhT_29.8b/. kiñcidatropayujyeta kṛtaṃ vā khaṇḍanāya no // 8
AbhT_29.9a/. ṣaṇmaṇḍalavinirmuktaṃ sarvāvaraṇavarjitam /
AbhT_29.9b/. jñānajñeyamayaṃ kaulaṃ proktaṃ traiśirase mate // 9
AbhT_29.10a/. atra yāge ca yaddravyaṃ niṣiddhaṃ śāstrasantatau /
AbhT_29.10b/. tadeva yojayeddhīmānvāmāmṛtapariplutam // 10
AbhT_29.11a/. śrībrahmayāmale@pyuktaṃ surā śivaraso bahiḥ /
AbhT_29.11b/. tāṃ vinā bhuktimuktī no piṣṭakṣaudraguḍaistu sā // 11
AbhT_29.12a/. strīnapuṃsakapuṃrūpā tu pūrvāparabhogadā /
AbhT_29.12b/. drākṣotthaṃ tu paraṃ tejo bhairavaṃ kalpanojjhitam // 12
AbhT_29.13a/. etatsvayaṃ rasaḥ śuddhaḥ prakāśānandacinmayaḥ /
AbhT_29.13b/. devatānāṃ priyaṃ nityaṃ tasmādetatpivetsadā // 13
AbhT_29.14a/. śrīmatkramarahasye ca nyarūpi parameśinā /
AbhT_29.14b/. arghapātraṃ yāgadhāma dīpa ityucyate trayam // 14
AbhT_29.15a/. rahasyaṃ kaulike yāge tatrārghaḥ śaktisaṃgamāt /
AbhT_29.15b/. bhūvastrakāyapīṭhākhyaṃ dhāma cotkarṣabhāk kramāt // 15
AbhT_29.16a/. dīpā ghṛtotthā gāvo hi bhūcaryo devatāḥ smṛtāḥ /
AbhT_29.16b/. iti jñātvā traye@muṣminyatnavānkauliko bhavet // 16
AbhT_29.17a/. tenārghapātraprādhānyaṃ jñātvā dravyāṇi śambhunā /
AbhT_29.17b/. yānyuktānyaviśaṅko@tra bhavecchaṅkā hi dūṣikā // 17
AbhT_29.18a/. yāgauko gandhadhūpāḍhyaṃ praviśya prāgudaṅmukhaḥ /
AbhT_29.18b/. parayā vā@tha mālinyā vilomāccānulomataḥ // 18
AbhT_29.19a/. dāhāpyāyamayīṃ śuddhiṃ dīptasaumyavibhedataḥ /
AbhT_29.19b/. krameṇa kuryādathavā mātṛsadbhāvamantrataḥ // 19
AbhT_29.20a/. dīkṣāṃ cetpracikīrṣustacchodhyādhvanyāsakalpanam /
AbhT_29.20b/. tataḥ saṃśodhyavastūni śaktyaivāmṛtatāṃ nayet // 20
AbhT_29.21a/. parāsampuṭagā yadvā mātṛsampuṭagāpyatho /
AbhT_29.21b/. kevalā mālinī yadvā tāḥ samasteṣu karmasu // 21
AbhT_29.22a/. nandahetuphalairdravyairarghapātraṃ prapūrayet /
AbhT_29.22b/. tatroktamantratādātmyādbhairavātmatvamānayet // 22
AbhT_29.23a/. tena nirbharamātmānaṃ bahiścakrānucakragam /
AbhT_29.23b/. vipruḍbhirūrdhvādharayorantaḥ pītyā ca tarpayet // 23
AbhT_29.24a/. tathā pūrṇasvaraśmyoghaḥ procchaladvṛttitāvaśāt /
AbhT_29.24b/. bahistādṛśamātmānaṃ didṛkṣurbahirarcayet // 24
AbhT_29.25a/. arkāṅgule@tha taddvitriguṇe raktapaṭe śubhe /
AbhT_29.25b/. vyomni sindūrasubhage rājavarttabhṛte@thavā // 25
AbhT_29.26a/. nārikelātmake kādye madyapūrṇe@tha bhājane /
AbhT_29.26b/. yadvā samudite rūpe maṇḍalasthe ca tadṛśi // 26
AbhT_29.27a/. yāgaṃ kurvīta matimāṃstatrāyaṃ krama ucyate /
AbhT_29.27b/. diśyudīcyāṃ rudrakoṇādvāyavyantaṃ gaṇeśvaram // 27
AbhT_29.28a/. vaṭukaṃ trīn gurūnsiddhānyoginīḥ pīṭhamarcayet /
AbhT_29.28b/. prācyāṃ diśi gaṇeśādha ārabhyābhyarcayettataḥ // 28
AbhT_29.29a/. siddhacakraṃ dikcatuṣke gaṇeśādhastanāntakam /
AbhT_29.29b/. khagendraḥ sahavijjāmba illā+ī+ambayā saha // 29
AbhT_29.30a/. vaktaṣṭirvimalo@nantamekhalāmbāyutaḥ purā /
AbhT_29.30b/. śaktyā maṅgalayā kūrma illā+ī+ambayā saha // 30
AbhT_29.31a/. jaitro yāmye hyavijitastathā sānandamekhalaḥ /
AbhT_29.31b/. kāmamaṅgalayā meṣaḥ kullā+ī+ambayā saha // 31
AbhT_29.32a/. vindhyo@jito@pyajarayā saha mekhalayā pare /
AbhT_29.32b/. macchandaḥ kuṅkuṇāmbā ca ṣaḍyugmaṃ sādhikārakam // 32
AbhT_29.33a/. saumye marutta īśāntaṃ dvitīyā paṅktirīdṛśī /
AbhT_29.33b/. amaravaradevacitrālivindhyaguḍikā iti kramātṣaḍamī // 33
AbhT_29.34a/. sillā+ī eruṇayā tathā kumārī ca bodhā+ī /
AbhT_29.34b/. samahālacchī cāparamekhalayā śaktayaḥ ṣaḍimāḥ // 34
AbhT_29.35a/. ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā /
AbhT_29.35b/. santatiranavacchinnā citrā śiṣyapraśiṣyamayī // 35
AbhT_29.36a/. ānandāvalibodhiprabhupādāntātha yogiśabdāntā /
AbhT_29.36b/. etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat // 36
AbhT_29.37a/. dakṣāṅguṣṭhādikaniṣṭhikāntamatha sā kanīyasī vāmāt /
AbhT_29.37b/. dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chu mmāḥ // 37
AbhT_29.38a/. śavarāḍabillapaṭṭillāḥ karabillāmbiśarabillāḥ /
AbhT_29.38b/. aḍabīḍombīdakṣiṇabillāḥ kumbhārikākṣarākhyāca // 38
AbhT_29.39a/. devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca /
AbhT_29.39b/. dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ // 39
AbhT_29.40a/. iti saṅketābhijño bhramate pīṭheṣu yadi sa siddhīpsuḥ /
AbhT_29.40b/. acirāllabhate tattatprāpyaṃ yadyoginīvadanāt // 40
AbhT_29.41a/. bhaṭṭendravalkalāhīndragajendrāḥ samahīdharāḥ /
AbhT_29.41b/. ūrdhvaretasa ete ṣaḍadhikārapadojjhitāḥ // 41
AbhT_29.42a/. adhikāro hi vīryasya prasaraḥ kulavartmani /
AbhT_29.42b/. tadaprasarayogena te proktā ūrdhvaretasaḥ // 42
AbhT_29.43a/. anyāśca gurutatpatnyaḥ śrīmatkālīkuloditāḥ /
AbhT_29.43b/. anāttadehāḥ krīḍanti taistairdehairaśaṅkitāḥ // 43
AbhT_29.44a/. prabodhitatathecchākaistajje kaulaṃ prakāśate /
AbhT_29.44b/. tathārūpatayā tatra gurutvaṃ paribhāṣitam // 44
AbhT_29.45a/. te viśeṣānna saṃpūjyāḥ smartavyā eva kevalam /
AbhT_29.45b/. tato@bhyantarato vāyuvahnyormātṛkayā saha // 45
AbhT_29.46a/. mālinī kramaśaḥ pūjyā tato@ntarmantracakrakam /
AbhT_29.46b/. mantrasiddhaprāṇasaṃvitkaraṇātmani yā kule // 46
AbhT_29.47a/. cakrātmake citiḥ prabhvī proktā seha kuleśvarī /
AbhT_29.47b/. sā madhye śrīparā devī mātṛsadbhāvarūpiṇī // 47
AbhT_29.48a/. pūjyātha tatsamāropādaparātha parāparā /
AbhT_29.48b/. ekavīrā ca sā pūjyā yadivā sakuleśvarā // 48
AbhT_29.49a/. prasarecchaktirucchūnā sollāso bhairavaḥ punaḥ /
AbhT_29.49b/. saṅghaṭṭānandaviśrāntyā yugmamitthaṃ prapūjayet // 49
AbhT_29.50a/. mahāprakāśarūpāyāḥ saṃvido visphuliṅgavat /
AbhT_29.50b/. yo raśmyoghastamevātra pūjayeddevatāgaṇam // 50
AbhT_29.51a/. antardvādaśakaṃ pūjyaṃ tato@ṣṭāṣṭākameva ca /
AbhT_29.51b/. catuṣkaṃ vā yathecchaṃ vā kā saṅkhyā kila raśmiṣu // 51
AbhT_29.52a/. māheśī vairiñcī kaumārī vaiṣṇavī caturdikkam /
AbhT_29.52b/. aindrī yāmyā muṇḍā yogeśīrīśatastu koṇeṣu // 52
AbhT_29.53a/. pavanāntamaghorādikamaṣṭakamasminnathāṣṭake kramaśaḥ /
AbhT_29.53b/. saṅghaṭṭānandadṛśā sampūjyaṃ yāmalībhūtam // 53
AbhT_29.54a/. aṣṭāṣṭake@pi hi vidhau nānānāmaprapañcite bahudhā /
AbhT_29.54b/. vidhireṣa eva vihitastatsaṃkhyā dīpamālā syāt // 54
AbhT_29.55a/. śrīratnamālāśāstre tu varṇasaṃkhyāḥ pradīpakāḥ /
AbhT_29.55b/. varṇāṃśca mukhyapūjyāyā vidyāyā gaṇayetsudhīḥ // 55
AbhT_29.56a/. pīṭhakṣetrādibhiḥ sākaṃ kuryādvā kulapūjanam /
AbhT_29.56b/. yathā śrīmādhavakule parameśena bhāṣitam // 56
AbhT_29.57a/. sṛṣṭisaṃsthitisaṃhārānāmakramacatuṣṭayam /
AbhT_29.57b/. pīṭhaśmaśānasahitaṃ pūjayedbhogamokṣayoḥ // 57
AbhT_29.58a/. ātmano vāthavā śakteścakrasyātha smaredimam /
AbhT_29.58b/. nyasyatvena vidhiṃ dehe pīṭhākhye pārameśvaram // 58
AbhT_29.59a/. aṭṭahāsaṃ śikhāsthāne caritraṃ ca karandhrake /
AbhT_29.59b/. śrutyoḥ kaulagiriṃ nāsārandhrayośca jayantikām // 59
AbhT_29.60a/. bhruvorujjayinīṃ vaktre prayāgaṃ hṛdaye punaḥ /
AbhT_29.60b/. vārāṇasīṃ skandhayuge śrīpīṭhaṃ virajaṃ gale // 60
AbhT_29.61a/. eḍābhīmudare hālāṃ nābhau kande tu gośrutim /
AbhT_29.61b/. upasthe marukośaṃ ca nagaraṃ pauṇḍravardhanam // 61
AbhT_29.62a/. elāpuraṃ purastīraṃ sakthyūrvordakṣiṇāditaḥ /
AbhT_29.62b/. kuḍyākeśīṃ ca sopānaṃ māyāpūkṣīrake tathā // 62
AbhT_29.63a/. jānujaṅghe gulphayugme tvāmrātanṛpasadmanī /
AbhT_29.63b/. pādādhāre tu vairiñcīṃ kālāgnyavadhidārikām // 63
AbhT_29.64a/. nāhamasmi nacānyo@sti kevalāḥ śaktayastvaham /
AbhT_29.64b/. ityevaṃvāsanāṃ kuryātsarvadā smṛtimātrataḥ // 64
AbhT_29.65a/. na tithirna ca nakṣatraṃ nopavāso vidhīyate /
AbhT_29.65b/. grāmyadharmarataḥ siddhyetsarvadā smaraṇena hi // 65
AbhT_29.66a/. mātaṅgakṛṣṇasaunikakārmukacārmikavikoṣidhātuvibhedāḥ /
AbhT_29.66b/. mātsyikacākrikadayitāsteṣāṃ patnyo navātra navayāge // 66
AbhT_29.67a/. saṅgamavaruṇākulagiryaṭṭahāsajayantīcaritrakāmrakakoṭṭam /
AbhT_29.67b/. haimapuraṃ navamaṃ syānmadhye tāsāṃ ca cakriṇī mukhyā // 67
AbhT_29.68a/. bījaṃ sā pīḍayate rasaśalkavibhāgato@tra kuṇḍalinī /
AbhT_29.68b/. adhyuṣṭapīṭhanetrī kandasthā viśvato bhramati // 68
AbhT_29.69a/. iṣṭvā cakrodayaṃ tvitthaṃ madhye pūjyā kuleśvarī /
AbhT_29.69b/. saṅkarṣiṇī tadantānte saṃhārāpyāyakāriṇī // 69
AbhT_29.70a/. ekavīrā cakrayuktā cakrayāmalagāpi vā /
AbhT_29.70b/. īśendrāgniyamakravyātkavāyūdakṣu hāsataḥ // 70
AbhT_29.71a/. trikaṃ trikaṃ yajedetadbhāvisvatrikasaṃyutam /
AbhT_29.71b/. hṛtkuṇḍalī bhruvormadhyametadeva kramāttrayam // 71
AbhT_29.72a/. śmaśānāni kramātkṣetrabhavaṃ sadyoginīgaṇam /
AbhT_29.72b/. vasvaṅgulonnatānūrdhvavartulān kṣāmamadhyakān // 72
AbhT_29.73a/. raktavartīñśrutidṛśo dīpānkurvīta sarpiṣā /
AbhT_29.73b/. yatkiñcidathavā madhye svānuṣṭhānaṃ prapūjayet // 73
AbhT_29.74a/. advaitameva na dvaitamityājñā parameśituḥ /
AbhT_29.74b/. siddhāntavaiṣṇavādyuktā mantrā malayutāstataḥ // 74
AbhT_29.75a/. tāvattejo@sahiṣṇutvānnirjīvāḥ syurihādvaye /
AbhT_29.75b/. kalaśaṃ netrabandhādi maṇḍalaṃ sruksruvānalam // 75
AbhT_29.76a/. hitvātra siddhiḥ sanmadye pātre madhye kṛśāṃ yajet /
AbhT_29.76b/. ahorātramimaṃ yāgaṃ kurvataścāpare@hani // 76
AbhT_29.77a/. vīrabhojye kṛte@vaśyaṃ mantrāḥ siddhyantyayatnataḥ /
AbhT_29.77b/. pīṭhastotraṃ paṭhedatra yāge bhāgyāvahāhvaye // 77
AbhT_29.78a/. mūrtīrevāthavā yugmarūpā vīrasvarūpiṇīḥ /
AbhT_29.78b/. avadhūtā nirācārāḥ pūjayetkramaśo budhaḥ // 78
AbhT_29.79a/. eka evātha kauleśaḥ svayaṃ bhūtvāpi tāvatīḥ /
AbhT_29.79b/. śaktīryāmalayogena tarpayedviśvarūpavat // 79
AbhT_29.80a/. kramo nāma na kaścitsyātprakāśamayasaṃvidi /
AbhT_29.80b/. cidabhāvo hi nāstyeva tenākālaṃ tu tarpaṇam // 80
AbhT_29.81a/. atra krame bhedataroḥ samūlamunmūlanādāsanapakṣacarcā /
AbhT_29.81b/. pṛthaṅna yuktā parameśvaro hi svaśaktidhāmnīva viśaṃśramīti // 81
AbhT_29.82a/. tato japaḥ prakartavyastrilakṣādivibhedataḥ /
AbhT_29.82b/. uktaṃ śrīyogasañcāre sa ca citrasvarūpakaḥ // 82
AbhT_29.83a/. udaye saṅgame śāntau trilakṣo japa ucyate /
AbhT_29.83b/. āsye gamāgame sūtre haṃsākhye śaivayugmake // 83
AbhT_29.84a/. pañcalakṣā ime proktā daśāṃśaṃ homamācaret /
AbhT_29.84b/. netre gamāgame vaktre haṃse caivākṣasūtrake // 84
AbhT_29.85a/. śivaśaktisamāyoge ṣaḍlakṣo japa ucyate /
AbhT_29.85b/. netre gamāgame karṇe haṃse vaktre ca bhāmini // 85
AbhT_29.86a/. haste ca yugmake caiva japaḥ saptavidhaḥ smṛtaḥ /
AbhT_29.86b/. netre gamāgame karṇāvāsyaṃ guhyaṃ ca guhyakam // 86
AbhT_29.87a/. śatāreṣu ca madhyasthaṃ sahasrāreṣu bhāmini /
AbhT_29.87b/. japa eṣa rudralakṣo homo@pyatra daśāṃśataḥ // 87
AbhT_29.88a/. netre gamāgame karṇau mukhaṃ brahmabilāntaram /
AbhT_29.88b/. stanau hastau ca pādau ca guhyacakre dvirabhyaset // 88
AbhT_29.89a/. yatra yatra gataṃ cakṣuryatra yatra gataṃ manaḥ /
AbhT_29.89b/. haṃsastatra dvirabhyasyo vikāsākuñcanātmakaḥ // 89
AbhT_29.90a/. sa ātmā mātṛkā devī śivo dehavyavasthitaḥ /
AbhT_29.90b/. anyaḥ so@nyo@hamityevaṃ vikalpaṃ nācaredyataḥ // 90
AbhT_29.91a/. yo vilpayate tasya siddhimuktī sudūrataḥ /
AbhT_29.91b/. atha ṣoḍaśalakṣādiprāṇacāre puroktavat // 91
AbhT_29.92a/. śuddhāśuddhavikalpānāṃ tyāga ekānta ucyate /
AbhT_29.92b/. tatrasthaḥ svayamevaiṣa juhoti ca japatyapi // 92
AbhT_29.93a/. japaḥ sañjalpavṛttiśca nādāmarśasvarūpiṇī /
AbhT_29.93b/. tadāmṛṣṭasya cidvahnau layo homaḥ prakīrtitaḥ // 93
AbhT_29.94a/. āmarśaśca purā prokto devīdvādaśakātmakaḥ /
AbhT_29.94b/. dve antye saṃvidau tatra layarūpāhutikriyā // 94
AbhT_29.95a/. daśānyāstadupāyāyetyevaṃ home daśāṃśatām /
AbhT_29.95b/. śrīśambhunātha ādikṣattrikārthāmbhodhicandramāḥ // 95
AbhT_29.96a/. sākaṃ bāhyasthayā śaktyā yadā tveṣa samarcayet /
AbhT_29.96b/. tadāyaṃ parameśokto rahasyo bhaṇyate vidhiḥ // 96
AbhT_29.97a/. uktaṃ śrīyogasañcāre brahmacarye sthitiṃ bhajet /
AbhT_29.97b/. ānando brahma paramaṃ tacca dehe tridhā sthitam // 97
AbhT_29.98a/. upakāri dvayaṃ tatra phalamanyattadātmakam /
AbhT_29.98b/. oṣṭhyāntyatritayāsevī brahmacārī sa ucyate // 98
AbhT_29.99a/. tadvarjitā ye paśava ānandaparivarjitāḥ /
AbhT_29.99b/. ānandakṛttrimāhārāstadvarjaṃ cakrayājakāḥ // 99
AbhT_29.100a/. dvaye@pi niraye yānti raurave bhīṣaṇe tviti /
AbhT_29.100b/. śakterlakṣaṇametāvattadvato hyavibheditā // 100
AbhT_29.101a/. tādṛśīṃ tena tāṃ kuryānnatu varṇādyapekṣaṇam /
AbhT_29.101b/. laukikālaukikadvyātmasaṅgāttādātmyato@dhikāt // 101
AbhT_29.102a/. kāryahetusahotthā sā tridhoktā śāsane guroḥ /
AbhT_29.102b/. sākṣātparamparāyogāttattulyeti tridhā punaḥ // 102
AbhT_29.103a/. śrīsarvācārahṛdaye tadetadupasaṃhṛtam /
AbhT_29.103b/. ṣaḍetāḥ śaktayaḥ proktā bhuktimuktiphalapradāḥ // 103
AbhT_29.104a/. dvābhyāṃ tu sṛṣṭisaṃhārau tasmānmelakamuttamam /
AbhT_29.104b/. tāmāhṛtya mitho@bhyarcya tarpayitvā parasparam // 104
AbhT_29.105a/. antaraṅgakrameṇaiva mukhyacakrasya pūjanam /
AbhT_29.105b/. yadevānandasandohi saṃvido hyantaraṅgakam // 105
AbhT_29.106a/. tatpradhānaṃ bhaveccakramanucakramato@param /
AbhT_29.106b/. vikāsāttṛptitaḥ pāśotkartanātkṛtiśaktitaḥ // 106
AbhT_29.107a/. cakraṃ kaseścakeḥ kṛtyā karoteśca kiloditam /
AbhT_29.107b/. yāgaśca tarpaṇaṃ bāhye vikāsastacca kīrtyate // 107
AbhT_29.108a/. cakrānucakrāntaragācchaktimatparikalpitāt /
AbhT_29.108b/. prāṇagādapyathānandasyandino@bhyavahārataḥ // 108
AbhT_29.109a/. gandhadhūpasragādeśca bāhyāducchalanaṃ citaḥ /
AbhT_29.109b/. itthaṃ svocitavastvaṃśairanucakreṣu tarpaṇam // 109
AbhT_29.110a/. kurvīyātāmihānyonyaṃ mukhyacakraikatākṛte /
AbhT_29.110b/. uktaṃ ca triśirastantre vimalāsanagocaraḥ // 110
AbhT_29.111a/. akṣaṣaṭkasya madhye tu rudrasthānaṃ samāviśet /
AbhT_29.111b/. nijanijabhogābhogapravikāsinijasvarūpaparimarśe // 111
AbhT_29.112a/. kramaśo@nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti /
AbhT_29.112b/. svasthatanoraparasya tu tā dehādhiṣṭhitaṃ vihāya yataḥ // 112
AbhT_29.113a/. āsata iti tadahaṃyurno pūrṇo nāpi cocchalati /
AbhT_29.113b/. anucakradevatātmakamarīciparipūraṇādhigatavīryam // 113
AbhT_29.114a/. tacchaktiśaktimadyugamanyonyasamunmukhaṃ bhavati /
AbhT_29.114b/. tadyugalamūrdhvadhāmapraveśasaṃsparśajātasaṅkṣobham // 114
AbhT_29.115a/. kṣubhnātyanucakrāṇyapi tāni tadā tanmayāni na pṛthaktu /
AbhT_29.115b/. itthaṃ yāmalametadgalitabhidāsaṃkathaṃ yadeva syāt // 115
AbhT_29.116a/. kramatāratamyayogātsaiva hi saṃvidvisargasaṅghaṭṭaḥ /
AbhT_29.116b/. taddhruvadhāmānuttaramubhayātmakajagadudārasānandam // 116
AbhT_29.117a/. no śāntaṃ nāpyuditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam /
AbhT_29.117b/. anavacchinnapadepsustāṃ saṃvidamātmasātsadā kuryāt // 117
AbhT_29.118a/. anavacchinnaṃ paramārthato hi rūpaṃ cito devyāḥ /
AbhT_29.118b/. īdṛktādṛkprāyapraśamodayabhāvavilayaparikathayā // 118
AbhT_29.119a/. anavacchinnaṃ dhāma praviśedvaisargikaṃ subhagaḥ /
AbhT_29.119b/. śāntoditātmakaṃ dvayamatha yugapadudeti śaktiśaktimatoḥ // 119
AbhT_29.120a/. rūpamuditaṃ parasparadhāmagataṃ śāntamātmagatameva /
AbhT_29.120b/. ubhayamapi vastutaḥ kila yāmalamiti tathoditaṃ śāntam // 120
AbhT_29.121a/. śaktistadvaducitāṃ sṛṣṭiṃ puṣṇāti no tadvān /
AbhT_29.121b/. śāntoditātmakobhayarūpaparāmarśasāmyayoge@pi // 121
AbhT_29.122a/. pravikasvaramadhyapadā śaktiḥ śāstre tataḥ kathitā /
AbhT_29.122b/. tasyāmeva kulārthaṃ samyak saṃcārayedgurustena // 122
AbhT_29.123a/. taddvāreṇa ca kathitakrameṇa saṃcārayeta nṛṣu /
AbhT_29.123b/. svaśarīrādhikasadbhāvabhāvitāmiti tataḥ prāha // 123
AbhT_29.124a/. śrīmatkallaṭanāthaḥ proktasamastārthalabdhaye vākyam /
AbhT_29.124b/. tanmukhyacakramuktaṃ maheśinā yoginīvaktram // 124
AbhT_29.125a/. tatraiṣa sampradāyastasmātsaṃprāpyate jñānam /
AbhT_29.125b/. tadidamalekhyaṃ bhaṇitaṃ vaktrādvaktrasthamuktayuktyā ca // 125
AbhT_29.126a/. vaktraṃ pradhānacakraṃ svā saṃvillikhyatāṃ ca katham /
AbhT_29.126b/. atha sṛṣṭe dvitaye@smin śāntoditadhāmni ye@nusaṃdadhate // 126
AbhT_29.127a/. prācyāṃ visargasattāmanavacchidi te pade rūḍhāḥ /
AbhT_29.127b/. ye siddhimāptukāmāste@bhyuditaṃ rūpamāhareyuratho // 127
AbhT_29.128a/. tenaiva pūjayeyuḥ saṃvinnaikaṭyaśuddhatamavapuṣā /
AbhT_29.128b/. tadapica mitho hi vaktrātpradhānato vaktragaṃ yato bhaṇitam // 128
AbhT_29.129a/. ajarāmarapadadānapravaṇaṃ kulasaṃjñitaṃ paramam /
AbhT_29.129b/. ye@pyaprāptavibodhāste@bhyuditotphullayāgasaṃrūḍhāḥ // 129
AbhT_29.130a/. tatparikalpitacakrasthadevatāḥ prāpnuvanti vijñānam /
AbhT_29.130b/. te tatra śakticakre tenaivānandarasamayena bahiḥ // 130
AbhT_29.131a/. dikṣu catasṛṣu proktakrameṇa gaṇanāthataḥ prabhṛti sarvam /
AbhT_29.131b/. saṃpūjya madhyamapade kuleśayugmaṃ tvarātraye devīḥ // 131
AbhT_29.132a/. bāhye pratyaramatha kila catuṣkamiti raśmicakramarkāram /
AbhT_29.132b/. aṣṭakamaṣṭāṣṭakamatha vividhaṃ saṃpūjayetkrameṇa muniḥ // 132
AbhT_29.133a/. nijadehagate dhāmani tathaiva pūjyaṃ samabhyasyet /
AbhT_29.133b/. yattacchāntaṃ rūpaṃ tenābhyastena hṛdayasaṃvittyā // 133
AbhT_29.134a/. śāntaṃ śivapadameti hi galitataraṅgārṇavaprakhyam /
AbhT_29.134b/. tacchāntapadādhyāsāccakrastho devatāgaṇaḥ sarvaḥ // 134
AbhT_29.135a/. tiṣṭhatyuparatavṛttiḥ śūnyālambī nirānandaḥ /
AbhT_29.135b/. yo@pyanucakradṛgādisvarūpabhāk so@pi yattadāyattaḥ // 135
AbhT_29.136a/. tenānande magnastiṣṭhatyānandasākāṅkṣaḥ /
AbhT_29.136b/. paratatsvarūpasaṅghaṭṭamantareṇaiṣa karaṇaraśmigaṇaḥ // 136
AbhT_29.137a/. āste hi niḥsvarūpaḥ svarūpalābhāya conmukhitaḥ /
AbhT_29.137b/. raṇaraṇakarasānnijarasabharitabahirbhāvacarvaṇavaśena // 137
AbhT_29.138a/. viśrāntidhāma kiñcillabdhvā svātmanyathārpayate /
AbhT_29.138b/. tannijaviṣayārpaṇataḥ pūrṇasamucchalitasaṃvidāsāraḥ // 138
AbhT_29.139a/. anucakradevatāgaṇaparipūraṇajātavīryavikṣobhaḥ /
AbhT_29.139b/. cakreśvaro@pi pūrvoktayuktitaḥ procchaledrabhasāt // 139
AbhT_29.140a/. trividho visarga itthaṃ saṅghaṭṭaḥ proditastathā śāntaḥ /
AbhT_29.140b/. visṛjati yato vicitraḥ sargo vigataśca yatra sarga iti // 140
AbhT_29.141a/. śrītattvarakṣaṇe śrīnigame triśiromate ca tatproktam /
AbhT_29.141b/. kuṇḍaṃ śaktiḥ śivo liṅgaṃ melakaṃ paramaṃ padam // 141
AbhT_29.142a/. dvābhyāṃ sṛṣṭiḥ saṃhṛtistadvisargastrividho game /
AbhT_29.142b/. srotodvayasya niṣṭhāntamūrdhvādhaścakrabodhanam // 142
AbhT_29.143a/. viśrāmaṃ ca samāveśaṃ suṣīṇāṃ marutāṃ tathā /
AbhT_29.143b/. gatabhedaṃ ca yantrāṇāṃ sandhīnāṃ marmaṇāmapi // 143
AbhT_29.144a/. dvāsaptatipade dehe sahasrāre ca nityaśaḥ /
AbhT_29.144b/. gatyāgatyantarā vittī saṅghaṭṭayati yacchivaḥ // 144
AbhT_29.145a/. tatprayatnātsadā tiṣṭhetsaṅghaṭṭe bhairave pade /
AbhT_29.145b/. ubhayostannirākārabhāvasaṃprāptilakṣaṇam // 145
AbhT_29.146a/. mātrāvibhāgarahitaṃ susphuṭārthaprakāśakam /
AbhT_29.146b/. abhyasyedbhāvasaṃvittiṃ sarvabhāvanivartanāt // 146
AbhT_29.147a/. sūryasomau tu saṃrudhya layavikṣepamārgataḥ /
AbhT_29.147b/. evaṃ trividhavimarśāveśasamāpattidhāmni ya udeti // 147
AbhT_29.148a/. saṃvitparimarśātmā dhvanistadeveha mantravīryaṃ syāt /
AbhT_29.148b/. tatraivoditatādṛśaphalalābhasamutsukaḥ svakaṃ mantram // 148
AbhT_29.149a/. anusandhāya sadā cedāste mantrodayaṃ sa vai vetti /
AbhT_29.149b/. atraiva japaṃ kuryādanucakraikatvasaṃvidāgamane // 149
AbhT_29.150a/. yugapallakṣavibhedaprapañcitaṃ nādavṛttyaiva /
AbhT_29.150b/. śrīyogasañcare@pica mudreyaṃ yoginīpriyā paramā // 150
AbhT_29.151a/. koṇatrayāntarāśritanityonmukhamaṇḍalacchade kamale /
AbhT_29.151b/. satatāviyutaṃ nālaṃ ṣoḍaśadalakamalakalitasanmūlam // 151
AbhT_29.152a/. madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
AbhT_29.152b/. madhyasthapūrṇasundaraśaśadharadinakarakalaughasaṅghaṭṭāt // 152
AbhT_29.153a/. tridalāruṇavīryakalāsaṅgānmadhye@ṅkuraḥ sṛṣṭiḥ /
AbhT_29.153b/. iti śaśadharavāsarapaticitragusaṃghaṭṭamudrayā jhaṭiti // 153
AbhT_29.154a/. sṛṣṭyādikramamantaḥ kurvaṃsturye sthitiṃ labhate /
AbhT_29.154b/. etatkhecaramudrāveśe@nyonyasya śaktiśaktimatoḥ // 154
AbhT_29.155a/. pānopabhogalīlāhāsādiṣu yo bhavedvimarśamayaḥ /
AbhT_29.155b/. avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // 155
AbhT_29.156a/. avyucchinnānāhatarūpaistanmantravīryaṃ syāt /
AbhT_29.156b/. iti cakrāṣṭakarūḍhaḥ sahajaṃ japamācaran pare dhāmni // 156
AbhT_29.157a/. yadbhairavāṣṭakapadaṃ tallabhate@ṣṭakakalābhinnam /
AbhT_29.157b/. gamanāgamane@vasitau karṇe nayane dviliṅgasaṃparke // 157
AbhT_29.158a/. tatsaṃmelanayoge dehāntākhye ca yāmale cakre /
AbhT_29.158b/. kucamadhyahṛdayadeśādoṣṭhāntaṃ kaṇṭhagaṃ yadavyaktam // 158
AbhT_29.159a/. taccakradvayamadhyagamākarṇya kṣobhavigamasamaye yat /
AbhT_29.159b/. nirvānti tatra caivaṃ yo@ṣṭavidho nādabhairavaḥ paramaḥ // 159
AbhT_29.160a/. jyotirdhvanisamirakṛtaḥ sā māntrī vyāptirucyate paramā /
AbhT_29.160b/. sakalākaleśaśūnyaṃ kalāḍhyakhamale tathā kṣapaṇakaṃ ca // 160
AbhT_29.161a/. antaḥsthaṃ kaṇṭhyoṣṭhyaṃ candrādvyāptistathonmanānteyam /
AbhT_29.161b/. evaṃ karmaṇi karmaṇi yatra kvāpi smaran vyāptim // 161
AbhT_29.162a/. satatamalepo jīvanmuktaḥ parabhairavībhavati /
AbhT_29.162b/. tādṛṅmelakakalikākalitatanuḥ ko@pi yo bhavedgarbhe // 162
AbhT_29.163a/. uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ rudraḥ /
AbhT_29.163b/. śrīvīrāvaliśāstre bālo@pi ca garbhago hi śivarūpaḥ // 163
AbhT_29.164a/. ādīyate yataḥ sāraṃ tasya mukhyasya caiṣa yat /
AbhT_29.164b/. mukhyaśca yāgastenāyamādiyāga iti smṛtaḥ // 164
AbhT_29.165a/. tatra tatra ca śāstre@sya svarūpaṃ stutavān vibhuḥ /
AbhT_29.165b/. śrīvīrāvalihārdeśakhamatārṇavavartiṣu // 165
AbhT_29.166a/. śrīsiddhotphullamaryādāhīnacaryākulādiṣu /
AbhT_29.166b/. yugmasyāsya prasādena vratayogavivarjitaḥ // 166
AbhT_29.167a/. sarvadā smaraṇaṃ kṛtvā ādiyāgaikatatparaḥ /
AbhT_29.167b/. śaktidehe nije nyasyedvidyāṃ kūṭamanukramāt // 167
AbhT_29.168a/. dhyātvā candranibhaṃ padmamātmānaṃ bhāskaradyutim /
AbhT_29.168b/. vidyāmantrātmakaṃ pīṭhadvayamatraiva melayet // 168
AbhT_29.169a/. na paṭhyate rahasyatvātspaṣṭaiḥ śabdairmayā punaḥ /
AbhT_29.169b/. kutūhalī tūktaśāstrasaṃpāṭhādeva lakṣayet // 169
AbhT_29.170a/. yadbhajante sadā sarve yadvān devaśca devatā /
AbhT_29.170b/. taccakraṃ paramaṃ devīyāgādau saṃnidhāpakam // 170
AbhT_29.171a/. deha eva paraṃ liṅgaṃ sarvatattvātmakaṃ śivam /
AbhT_29.171b/. devatācakrasaṃjuṣṭaṃ pūjādhāma taduttamam // 171
AbhT_29.172a/. tadeva maṇḍalaṃ mukhyaṃ tritriśūlābjacakrakham /
AbhT_29.172b/. tatraiva devatācakraṃ bahirantaḥ sadā yajet // 172
AbhT_29.173a/. svasvamantraparāmarśapūrvaṃ tajjanmabhī rasaiḥ /
AbhT_29.173b/. ānandabahulaiḥ sṛṣṭisaṃhāravidhinā spṛśet // 173
AbhT_29.174a/. tatsparśarabhasodbuddhasaṃviccakraṃ tadīśvaraḥ /
AbhT_29.174b/. labhate paramaṃ dhāma tarpitāśeṣadaivataḥ // 174
AbhT_29.175a/. anuyāgoktavidhinā dravyairhṛdayahāribhiḥ /
AbhT_29.175b/. tathaiva svasvakāmarśayogādantaḥ pratarpayet // 175
AbhT_29.176a/. kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ /
AbhT_29.176b/. ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 176
AbhT_29.177a/. śrīvīrāvalyamaryādaprabhṛtau śāstrasañcaye /
AbhT_29.177b/. sa eṣa paramo yāgaḥ stutaḥ śītāṃśumaulinā // 177
AbhT_29.178a/. athavā prāṇavṛttisthaṃ samastaṃ devatāgaṇam /
AbhT_29.178b/. paśyetpūrvoktayuktyaiva tatraivābhyarcayedguruḥ // 178
AbhT_29.179a/. prāṇāśritānāṃ devīnāṃ brahmanāsādibhedibhiḥ /
AbhT_29.179b/. karandhrairviśatāpānacāndracakreṇa tarpaṇam // 179
AbhT_29.180a/. evaṃ prāṇakrameṇaiva tarpayeddevatāgaṇam /
AbhT_29.180b/. acirāttatprasādena jñānasiddhīrathāśnute // 180
AbhT_29.181a/. saṃvinmātrasthitaṃ devīcakraṃ vā saṃvidarpaṇāt /
AbhT_29.181b/. viśvābhogaprayogeṇa tarpaṇīyaṃ vipaścitā // 181
AbhT_29.182a/. yatra sarve layaṃ yānti dahyante tattvasañcayāḥ /
AbhT_29.182b/. tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām // 182
AbhT_29.183a/. śūnyarūpe śmaśāne@smin yoginīsiddhasevite /
AbhT_29.183b/. krīḍāsthāne mahāraudre sarvāstamitavigrahe // 183
AbhT_29.184a/. svaraśmimaṇḍalākīrṇe dhvaṃsitadhvāntasantatau /
AbhT_29.184b/. sarvairvikalpairnirmukte ānandapadakevale // 184
AbhT_29.185a/. asaṃkhyacitisaṃpūrṇe śmaśāne citibhīṣaṇe /
AbhT_29.185b/. samastadevatādhāre praviṣṭaḥ ko na siddhyati // 185
AbhT_29.186a/. śrīmadvīrāvalīśāstre itthaṃ provāca bhairavī /
AbhT_29.186b/. itthaṃ yāgaṃ vidhāyādau tādṛśaucityabhāginam // 186
AbhT_29.187a/. lakṣaikīyaṃ svaśiṣyaṃ taṃ dīkṣayettādṛśi krame /
AbhT_29.187b/. rudraśaktyā tu taṃ prokṣya devābhyāśe niveśayet // 187
AbhT_29.188a/. bhujau tasya samālokya rudraśaktyā pradīpayet /
AbhT_29.188b/. tayaivāsyārpayetpuṣpaṃ karayorgandhadigdhayoḥ // 188
AbhT_29.189a/. nirālambau tu tau tasya sthāpayitvā vicintayet /
AbhT_29.189b/. rudraśaktyākṛṣyamāṇau dīptayāṅkuśarūpayā // 189
AbhT_29.190a/. tataḥ sa svayamādāya vastraṃ baddhadṛśirbhavet /
AbhT_29.190b/. svayaṃ ca pātayetpuṣpaṃ tatpātāllakṣayetkulam // 190
AbhT_29.191a/. tato@sya mukhamuddhāṭya pādayoḥ praṇipātayet /
AbhT_29.191b/. hastayormūrdhni cāpyasya devīcakraṃ samarcayet // 191
AbhT_29.192a/. ākarṣyākarṣakatvena preryaprerakabhāvataḥ /
AbhT_29.192b/. uktaṃ śrīratnamālāyāṃ nābhiṃ daṇḍena saṃpuṭam // 192
AbhT_29.193a/. vāmabhūṣaṇajaṅghābhyāṃ nitambenāpyalaṅkṛtam /
AbhT_29.193b/. śiṣyahaste puṣpabhṛte codanāstraṃ tu yojayet // 193
AbhT_29.194a/. yāvatsa stobhamāyātaḥ svayaṃ patati mūrdhani /
AbhT_29.194b/. śivahastaḥ svayaṃ so@yaṃ sadyaḥpratyayakārakaḥ // 194
AbhT_29.195a/. anenaiva prayogeṇa carukaṃ grāhayedguruḥ /
AbhT_29.195b/. śiṣyeṇa dantakāṣṭhaṃ ca tatpātaḥ prāgvadeva tu // 195
AbhT_29.196a/. karastobho netrapaṭagrahāt prabhṛti yaḥ kila /
AbhT_29.196b/. dantakāṣṭhasamādānaparyantastatra lakṣayet // 196
AbhT_29.197a/. tīvramandādibhedena śaktipātaṃ tathāvidham /
AbhT_29.197b/. ityeṣa samayī proktaḥ śrīpūrve karakampataḥ // 197
AbhT_29.198a/. samayī tu karastobhāditi śrībhogahastake /
AbhT_29.198b/. carveva vā gururdadyādvāmāmṛtapariplutam // 198
AbhT_29.199a/. niḥśaṅkaṃ grahaṇācchaktigotro māyojjhito bhavet /
AbhT_29.199b/. sakampastvādadānaḥ syāt samayī vācanādiṣu // 199
AbhT_29.200a/. kālāntare@dhvasaṃśuddhyā pālanātsamayasthiteḥ /
AbhT_29.200b/. siddhipātramiti śrīmadānandeśvara ucyate // 200
AbhT_29.201a/. yadā tu putrakaṃ kuryāttadā dīkṣāṃ samācaret /
AbhT_29.201b/. uktaṃ śrīratnamālāyāṃ nādiphāntāṃ jvalatprabhām // 201
AbhT_29.202a/. nyasyecchikhāntaṃ patati tenātredṛk kramo bhavet /
AbhT_29.202b/. prokṣitasya śiśornyastaproktaśodhyādhvapaddhateḥ // 202
AbhT_29.203a/. ṛjudehajuṣaḥ śaktiṃ pādānmūrdhāntamāgatām /
AbhT_29.203b/. pāśāndahantīṃ saṃdīptāṃ cintayettanmayo guruḥ // 203
AbhT_29.204a/. upaviśya tatastasya mūlaśodhyāt prabhṛtyalam /
AbhT_29.204b/. antaśodhyāvasānāntāṃ dahantīṃ cintayetkramāt // 204
AbhT_29.205a/. evaṃ sarvāṇi śodhyāni tattvādīni puroktavat /
AbhT_29.205b/. dagdhvā līnāṃ śive dhyāyenniṣkale sakale@thavā // 205
AbhT_29.206a/. yoginā yojitā mārge sajātīyasya poṣaṇam /
AbhT_29.206b/. kurute nirdahatyantadbhinnajātikadambakam // 206
AbhT_29.207a/. anayā śodhyamānasya śiśostīvrādibhedataḥ /
AbhT_29.207b/. śaktipātāccitivyomaprāṇanāntarbahistanūḥ // 207
AbhT_29.208a/. āviśantī rudraśaktiḥ kramātsūte phalaṃ tvidam /
AbhT_29.208b/. ānandamudbhavaṃ kampaṃ nidrāṃ ghūrṇiṃ ca dehagām // 208
AbhT_29.209a/. evaṃ stobhitapāśasya yojitasyātmanaḥ śive /
AbhT_29.209b/. śeṣabhogāya kurvīta sṛṣṭiṃ saṃśuddhatattvagām // 209
AbhT_29.210a/. athavā kasyacinnaivamāveśastaddahedimam /
AbhT_29.210b/. bahirantaścoktaśaktyā pateditthaṃ sa bhūtale // 210
AbhT_29.211a/. yasya tvevamapi syānna tamatropalavattyajet /
AbhT_29.211b/. atha sapratyayāṃ dīkṣāṃ vakṣye tuṣṭena dhīmatā // 211
AbhT_29.212a/. śaṃbhunāthenopadiṣṭāṃ dṛṣṭāṃ sadbhāvaśāsane /
AbhT_29.212b/. sudhāgnimaruto mandaparakālāgnivāyavaḥ // 212
AbhT_29.213a/. vahnisaudhāsukūṭāgnivāyuḥ sarve saṣaṣṭhakāḥ /
AbhT_29.213b/. etatpiṇḍatrayaṃ stobhakāri pratyekamucyate // 213
AbhT_29.214a/. śaktibījaṃ smṛtaṃ yacca nyasyetsārvāṅgikaṃ tu tat /
AbhT_29.214b/. hṛccakre nyasyate mantro dvādaśasvarabhūṣitaḥ // 214
AbhT_29.215a/. japākusumasaṃkāśaṃ caitanyaṃ tasya madhyataḥ /
AbhT_29.215b/. vāyunā preritaṃ cakraṃ vahninā paridīpitam // 215
AbhT_29.216a/. taddhyāyecca japenmantraṃ nāmāntaritayogataḥ /
AbhT_29.216b/. nimeṣārdhāttu śiṣyasya bhavetstobho na saṃśayaḥ // 216
AbhT_29.217a/. ātmānaṃ prekṣate devi tattve tattve niyojitaḥ /
AbhT_29.217b/. yāvatprāptaḥ paraṃ tattvaṃ tadā tveṣa na paśyati // 217
AbhT_29.218a/. anena kramayogena sarvādhvānaṃ sa paśyati /
AbhT_29.218b/. athavā sarvaśāstrāṇyapyudgrāhayati tatkṣaṇāt // 218
AbhT_29.219a/. pṛthaktattvavidhau dīkṣāṃ yogyatāvaśavartinaḥ /
AbhT_29.219b/. tattvābhyāsavidhānena siddhayogī samācaret // 219
AbhT_29.220a/. iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartane /
AbhT_29.220b/. kulakrameṣṭirādeśyā pañcāvasthāsamanvitā // 220
AbhT_29.221a/. jāgradādiṣu saṃvittiryathā syādanapāyinī /
AbhT_29.221b/. kulayāgastathādeśyo yoginīmukhasaṃsthitaḥ // 221
AbhT_29.222a/. sarvaṃ jāgrati kartavyaṃ svapne pratyekamantragam /
AbhT_29.222b/. nivārya supte mūlākhyaḥ svaśaktiparibṛṃhitaḥ // 222
AbhT_29.223a/. turye tvekaiva dūtyākhyā tadatīte kuleśitā /
AbhT_29.223b/. svaśaktiparipūrṇānāmitthaṃ pūjā pravartate // 223
AbhT_29.224a/. piṇḍasthādi ca pūrvoktaṃ sarvātītāvasānakam /
AbhT_29.224b/. avasthāpañcakaṃ proktabhedaṃ tasmai nirūpayet // 224
AbhT_29.225a/. sādhakasya bubhukṣostu samyagyogābhiṣecanam /
AbhT_29.225b/. tatreṣṭvā vibhavairdevaṃ hemādimayamavraṇam // 225
AbhT_29.226a/. dīpāṣṭakaṃ raktavartisarpiṣāpūrya bodhayet /
AbhT_29.226b/. kulāṣṭakena tatpūjyaṃ śaṅkhe cāpi kuleśvarau // 226
AbhT_29.227a/. ānandāmṛtasaṃpūrṇe śivahastoktavartmanā /
AbhT_29.227b/. tenābhiṣiñcettaṃ paścāt sa kuryānmantrasādhanam // 227
AbhT_29.228a/. ācāryasyābhiṣeko@yamadhikārānvitaḥ sa tu /
AbhT_29.228b/. kuryātpiṣṭādibhiścāsya catuṣṣaṣṭiṃ pradīpakān // 228
AbhT_29.229a/. aṣṭāṣṭakena pūjyāste madhye prāgvat kuleśvarau /
AbhT_29.229b/. śivahastoktayuktyaiva gurumapyabhiṣecayet // 229
AbhT_29.230a/. abhiṣiktāvimāvevaṃ sarvayogigaṇena tu /
AbhT_29.230b/. viditau bhavatastatra gururmokṣaprado bhavet // 230
AbhT_29.231a/. tātparyamasya pādasya sa siddhīḥ saṃprayacchati /
AbhT_29.231b/. gururyaḥ sādhakaḥ prāksyādanyo mokṣaṃ dadātyalam // 231
AbhT_29.232a/. anayoḥ kathayejjñānaṃ trividhaṃ sarvamapyalam /
AbhT_29.232b/. svakīyājñāṃ ca vitaret svakriyākaraṇaṃ prati // 232
AbhT_29.233a/. ṣaṭkaṃ kāraṇasaṃjñaṃ yattathā yaḥ paramaḥ śivaḥ /
AbhT_29.233b/. sākaṃ bhairavanāthena tadaṣṭakamudāhṛtam // 233
AbhT_29.234a/. pratyekaṃ tasya sārvātmyaṃ paśyaṃstāṃ vṛttimātmagām /
AbhT_29.234b/. cakṣurādau saṃkramayedyatra yatrendriye guruḥ // 234
AbhT_29.235a/. sa eva pūrṇaiḥ kalaśairabhiṣekaḥ paraḥ smṛtaḥ /
AbhT_29.235b/. vinā bāhyairapītyuktaṃ śrīvīrāvalibhairave // 235
AbhT_29.236a/. sadya eva tu bhogepsoryogātsiddhatamo guruḥ /
AbhT_29.236b/. kuryātsadyastathābhīṣṭaphaladaṃ vedhadīkṣaṇam // 236
AbhT_29.237a/. vedhadīkṣā ca bahudhā tatra tatra nirūpitā /
AbhT_29.237b/. sā cābhyāsavatā kāryā yenordhvordhvapraveśataḥ // 237
AbhT_29.238a/. śiṣyasya cakrasaṃbhedapratyayo jāyate dhruvaḥ /
AbhT_29.238b/. yenāṇimādikā siddhiḥ śrīmālāyāṃ ca coditā // 238
AbhT_29.239a/. ūrdhvacakradaśālābhe piśācāveśa eva sā /
AbhT_29.239b/. mantranādabinduśaktibhujaṅgamaparātmikā // 239
AbhT_29.240a/. ṣoḍhā śrīgahvare vedhadīkṣoktā parameśinā /
AbhT_29.240b/. jvālākulaṃ svaśāstroktaṃ cakramaṣṭārakādikam // 240
AbhT_29.241a/. dhyātvā tenāsya hṛccakravedhanānmantravedhanam /
AbhT_29.241b/. ākāraṃ navadhā dehe nyasya saṃkramayettataḥ // 241
AbhT_29.242a/. nyāsayogena śiṣyāya dīpyamānaṃ mahārciṣam /
AbhT_29.242b/. pāśastobhāttatastasya paratattve tu yojanam // 242
AbhT_29.243a/. iti dīkṣottare dṛṣṭo vidhirme śaṃbhunoditaḥ /
AbhT_29.243b/. nādoccāreṇa nādākhyaḥ sṛṣṭikramaniyogataḥ // 243
AbhT_29.244a/. nādena vedhayeccittaṃ nādavedha udīritaḥ /
AbhT_29.244b/. bindusthānagataṃ cittaṃ bhrūmadhyapathasaṃsthitam // 244
AbhT_29.245a/. hṛllakṣye vā maheśāni binduṃ jvālākulaprabham /
AbhT_29.245b/. tena saṃbodhayetsādhyaṃ bindvākhyo@yaṃ prakīrtitaḥ // 245
AbhT_29.246a/. śāktaṃ śaktimaduccārādgandhoccāreṇa sundari /
AbhT_29.246b/. śṛṅgāṭakāsanasthaṃ tu kuṭilaṃ kuṇḍalākṛtim // 246
AbhT_29.247a/. anuccāreṇa coccārya vedhayennikhilaṃ jagat /
AbhT_29.247b/. evaṃ bhramaravedhena śāktavedha udāhṛtaḥ // 247
AbhT_29.248a/. sā caiva paramā śaktirānandapravikāsinī /
AbhT_29.248b/. janmasthānātparaṃ yāti phaṇapañcakabhūṣitā // 248
AbhT_29.249a/. kalāstattvāni nandādyā vyomāni ca kulāni ca /
AbhT_29.249b/. brahmādikāraṇānyakṣāṇyeva sā pañcakātmikā // 249
AbhT_29.250a/. evaṃ pañcaprakārā sā brahmasthānavinirgatā /
AbhT_29.250b/. brahmasthāne viśantī tu taḍillīnā virājate // 250
AbhT_29.251a/. praviṣṭā vedhayetkāyamātmānaṃ pratibhedayet /
AbhT_29.251b/. evaṃ bhujaṅgavedhastu kathito bhairavāgame // 251
AbhT_29.252a/. tāvadbhāvayate cittaṃ yāvaccittaṃ kṣayaṃ gatam /
AbhT_29.252b/. kṣīṇe citte sureśāni parānanda udāhṛtaḥ // 252
AbhT_29.253a/. nendriyāṇi na vai prāṇā nāntaḥkaraṇagocaraḥ /
AbhT_29.253b/. na mano nāpi mantavyaṃ na mantā na manikriyā // 253
AbhT_29.254a/. sarvabhāvaparikṣīṇaḥ paravedha udāhṛtaḥ /
AbhT_29.254b/. manuśaktibhuvanarūpajñāpiṇḍasthānanāḍiparabhedāt // 254
AbhT_29.255a/. navadhā kalayantyanye vedaṃ guravo rahasyavidaḥ /
AbhT_29.255b/. māyāgarbhāgnivarṇaughayukte tryaśriṇi maṇḍale // 255
AbhT_29.256a/. dhyātvā jvālākarālena tena granthīn vibhedayet /
AbhT_29.256b/. puṣpairhanyādyojayecca pare mantrābhidho vidhiḥ // 256
AbhT_29.257a/. nāḍyāviśyānyatarayā caitanyaṃ kandadhāmani /
AbhT_29.257b/. piṇḍīkṛtya paribhramya pañcāṣṭaśikhayā haṭhāt // 257
AbhT_29.258a/. śaktiśūlāgragamitaṃ kvāpi cakre niyojayet /
AbhT_29.258b/. śaktyeti śākto vedho@yaṃ sadyaḥpratyayakārakaḥ // 258
AbhT_29.259a/. ādhārānnirgatayā śikhayā jyotsnāvadātayā rabhasāt /
AbhT_29.259b/. aṅguṣṭhamūlapīṭhakrameṇa śiṣyasya līnayā vyomni // 259
AbhT_29.260a/. dehaṃ svacchīkṛtya kṣādīnāntān smaranpuroktapuryoghān /
AbhT_29.260b/. nijamaṇḍalanirdhyānātpratibimbayate bhuvanavedhaḥ // 260
AbhT_29.261a/. bhrūmadhyoditabaindavadhāmāntaḥ kāṃcidākṛtiṃ rucirām /
AbhT_29.261b/. tādātmyena dhyāyecchiṣyaṃ paścācca tanmayīkuryāt // 261
AbhT_29.262a/. iti rūpavedha uktaḥ sā cehākṛtirupaiti dṛśyatvam /
AbhT_29.262b/. ante tatsāyujyaṃ śiṣyaścāyāti tanmayībhūtaḥ // 262
AbhT_29.263a/. vijñānamaṣṭadhā yaddhrāṇādikabuddhisaṃjñakaraṇāntaḥ /
AbhT_29.263b/. tat svasvanāḍisūtrakrameṇa saṃcārayecchiṣye // 263
AbhT_29.264a/. abhimānadārḍhyabandhakrameṇa vijñānasaṃjñako vedhaḥ /
AbhT_29.264b/. hṛdayavyomani sadyo divyajñānārkasamudayaṃ dhatte // 264
AbhT_29.265a/. piṇḍaḥ paraḥ kalātmā sūkṣmaḥ puryaṣṭako bahiḥ sthūlaḥ /
AbhT_29.265b/. chāyātmā sa parāṅmukha ādarśādau ca saṃmukho jñeyaḥ // 265
AbhT_29.266a/. iti yaḥ piṇḍavibhedastaṃ rabhasāduttarottare śamayet /
AbhT_29.266b/. tattadnalane kramaśaḥ paramapadaṃ piṇḍavedhena // 266
AbhT_29.267a/. yadyaddehe cakraṃ tatra śiśoretya viśramaṃ kramaśaḥ /
AbhT_29.267b/. ujjvalayettaccakraṃ sthānākhyastatphalaprado vedhaḥ // 267
AbhT_29.268a/. nāḍyaḥ pradhānabhūtāstisro@nyāstadgatāstvasaṃkhyeyāḥ /
AbhT_29.268b/. ekīkārastābhirnāḍīvedho@tra tatphalakṛt // 268
AbhT_29.269a/. abhilaṣitanāḍivāho mukhyābhiścakṣurādiniṣṭhābhiḥ /
AbhT_29.269b/. adbodhaprāptiḥ syānnāḍīvedhe vicitrabahurūpā // 269
AbhT_29.270a/. lāṅgūlākṛtibalavat svanāḍisaṃvoṣṭitāmaparanāḍīm /
AbhT_29.270b/. āsphoṭya siddhamapi bhuvi pātayati haṭhānmahāyogī // 270
AbhT_29.271a/. paravedhaṃ samasteṣu cakreṣvadvaitamāmṛśan /
AbhT_29.271b/. paraṃ śivaṃ prakurvīta śivatāpattido guruḥ // 271
AbhT_29.272a/. śrīmadvīrāvalikule tathā cetthaṃ nirūpitam /
AbhT_29.272b/. abhedyaṃ sarvathā jñeyaṃ madhyaṃ jñātvā na lipyate // 272
AbhT_29.273a/. tadvibhāgakrame siddhaḥ sa gururmocayet paśūn /
AbhT_29.273b/. guroragre viśecchiṣyo vaktraṃ vaktre tu vedhayet // 273
AbhT_29.274a/. rūpaṃ rūpe tu viṣayairyāvatsamarasībhavet /
AbhT_29.274b/. citte samarasībhūte dvayoraunmanasī sthitiḥ // 274
AbhT_29.275a/. ubhayośconmanogatyā tatkāle dīkṣito bhavet /
AbhT_29.275b/. śaśibhāskarasaṃyoge jīvastanmayatāṃ vrajet // 275
AbhT_29.276a/. atra brahmādayo devā muktaye mokṣakāṅkṣiṇaḥ /
AbhT_29.276b/. nirudhya raśmicakraṃ svaṃ bhogamokṣāvubhāvapi // 276
AbhT_29.277a/. grasate yadi taddīkṣā śārvīyaṃ parikīrtitā /
AbhT_29.277b/. sa eṣa mokṣaḥ kathito niḥspandaḥ sarvajantuṣu // 277
AbhT_29.278a/. agnīṣomakalāghātasaṅghātāt spandanaṃ haret /
AbhT_29.278b/. bāhyaṃ prāṇaṃ bāhyagataṃ timirākārayogataḥ // 278
AbhT_29.279a/. niryātaṃ romakūpaistu bhramantaṃ sarvakāraṇaiḥ /
AbhT_29.279b/. madhyaṃ nirlakṣyamāsthāya bhramayedvisṛjettataḥ // 279
AbhT_29.280a/. saṃghaṭṭotpāṭayogena vedhayedgranthipañcakam /
AbhT_29.280b/. saṃghaṭṭavṛttiyugalaṃ madhyadhāma vicintayet // 280
AbhT_29.281a/. nātmavyomabahirmantradehasaṃdhānamācaret /
AbhT_29.281b/. dīkṣeyaṃ sarvajantūnāṃ śivatāpattidāyikā // 281
AbhT_29.282a/. dīkṣānte dīpakān paktvā samastaiḥ sādhakaiḥ saha /
AbhT_29.282b/. caruḥ prāśyaḥ kulācāryairmahāpātakanāśanaḥ // 282
AbhT_29.283a/. iti śrīratnamālāyāmūnādhikavidhistu yaḥ /
AbhT_29.283b/. sa eva pātakaṃ tasya praśamo@yaṃ prakīrtitaḥ // 283
AbhT_29.284a/. pare@hani guroḥ kāryo yāgastena vinā yataḥ /
AbhT_29.284b/. na vidhiḥ pūrṇatāṃ yāti kuryādyatnena taṃ tataḥ // 284
AbhT_29.285a/. yena yena gurustuṣyettattadasmai nivedayet /
AbhT_29.285b/. cakracaryāntarāle@syā vidhiḥ saṃcāra ucyāte // 285
AbhT_29.286a/. alipātraṃ susaṃpūrṇaṃ vīrendrakarasaṃsthitam /
AbhT_29.286b/. avalokya paraṃ brahma tatpivedājñayā guroḥ // 286
AbhT_29.287a/. tarpayitvā tu bhūtāni gurave vinivedayet /
AbhT_29.287b/. kṛtvā bhuvi guruṃ natvādāya saṃtarpya khecarīḥ // 287
AbhT_29.288a/. svaṃ mantraṃ tacca vanditvā dūtīṃ gaṇaptiṃ gurūn /
AbhT_29.288b/. kṣetrapaṃ vīrasaṅghātaṃ gurvādikramaśastataḥ // 288
AbhT_29.289a/. vīraspṛṣṭaṃ svayaṃ dravyaṃ pivennaivānyathā kvacit /
AbhT_29.289b/. parabrahmaṇyavettāro@gamāgamavivarjitāḥ // 289
AbhT_29.290a/. lobhamohamadakrodharāgamāyājuṣaśca ye /
AbhT_29.290b/. taiḥ sākaṃ na ca kartavyametacchreyorthinātmani // 290
AbhT_29.291a/. yāgādau yāgamadhye ca yāgānte gurupūjane /
AbhT_29.291b/. naimittikeṣu prokteṣu śiṣyaḥ kuryādimaṃ vidhim // 291
AbhT_29.292a/. iti rahasyavidhiḥ paricarcito gurumukhānubhavaiḥ suparisphuṭaḥ /

:C30 atha śrītantrāloke triṃśamāhnikam

AbhT_30.1a/. atha yathocitamantrakadambakaṃ trikakulakramayogi nirūpyate /
AbhT_30.1b/. tāvadvimarśānārūḍhadhiyāṃ tātsiddhaye kramāt // 1
AbhT_30.2a/. pratibuddhā hi te mantrā vimarśaikasvabhāvakāḥ /
AbhT_30.2b/. svatantrasyaiva ciddhāmnaḥ svātantryāt kartṛtāmayāḥ // 2
AbhT_30.3a/. yamāviśanti cācāryaṃ taṃ tādātmyanirūḍhitaḥ /
AbhT_30.3b/. svatantrīkurvate yānti karaṇānyapi kartṛtām // 3
AbhT_30.4a/. ādhāraśaktau hrīṃ pṛthvīprabhṛtau tu catuṣṭaye /
AbhT_30.4b/. kṣlāṃ kṣvīṃ vaṃ kṣamiti prāhuḥ kramādvarṇacatuṣṭayam // 4
AbhT_30.5a/. haṃ nāle yaṃ tathā raṃ laṃ vaṃ dharmādicatuṣṭaye /
AbhT_30.5b/. ṛṃ ṝṃ ḷṃ ḷḷṃ catuṣke ca viparītakramādbhavet // 5
AbhT_30.6a/. oṃ auṃ hastrayamityetadvidyāmāyākalātraye /
AbhT_30.6b/. anusvāravisargau ca vidyeśeśvaratattvayoḥ // 6
AbhT_30.7a/. kādibhāntāḥ kesareṣu prāṇo@ṣṭasvarasaṃyutaḥ /
AbhT_30.7b/. sabinduko daleṣvaṣṭasvatha svaṃ nāma dīpitam // 7
AbhT_30.8a/. śaktīnāṃ navakasya syācchaṣasā maṇḍalatraye /
AbhT_30.8b/. sabindukāḥ kṣmaṃ prete jraṃ śūlaśṛṅgeṣu kalpayet // 8
AbhT_30.9a/. pṛthagāsanapūjāyāṃ kramānmantrā ime smṛtāḥ /
AbhT_30.9b/. saṃkṣepapūjane tu prāgādyamantyaṃ ca bījakam // 9
AbhT_30.10a/. ādāyādhāraśaktyādiśūlaśṛṅgāntamarcayet /
AbhT_30.10b/. agnimārutapṛthvyambusaṣaṣṭhasvarabindukam // 10
AbhT_30.11a/. ratiśekharamantro@sya vaktrāṅgaṃ hrasvadīrghakaiḥ /
AbhT_30.11b/. agniprāṇāgnisaṃhārakālendrāmbusamīraṇāḥ // 11
AbhT_30.12a/. saṣaṣṭhasvarabirndvadhacandrādyāḥ syurnavātmanaḥ /
AbhT_30.12b/. bindunādādikā vyāptiḥ śrīmattraiśirase mate // 12
AbhT_30.13a/. kṣepākrānticidudbodhadīpanasthāpanānyatha /
AbhT_30.13b/. tatsaṃvittistadāpattiriti saṃjñābhiśabditā // 13
AbhT_30.14a/. etāvatī mahāvyāptirmūrtitvenātra kīrtitā /
AbhT_30.14b/. pariṇāmastallayaśca namaskāraḥ sa ucyate // 14
AbhT_30.15a/. eṣa tryarṇojjhito@dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ /
AbhT_30.15b/. ṣaḍaṅgāni hṛdādīni vaktrāṇyasya ca kalpayet // 15
AbhT_30.16a/. kṣayaravalabījaistu dīptairbinduvibhūṣitaiḥ /
AbhT_30.16b/. jhakārasaṃhṛtiprāṇāḥ saṣaṣṭhasvarabindukāḥ // 16
AbhT_30.17a/. eṣa bhairavasadmāvaścandrārdhādivibhūṣitaḥ /
AbhT_30.17b/. mātṛkāmālinīmantrau prāgeva samudāhṛtau // 17
AbhT_30.18a/. oṃkāro@tha caturthyantā saṃjñā natiriti kramāt /
AbhT_30.18b/. gaṇeśādiṣu mantraḥ syādbījaṃ yeṣu na coditam // 18
AbhT_30.19a/. nāmādyakṣaramākārabinducandrādidīpitam /
AbhT_30.19b/. sarveṣāmeva bījānāṃ taccaturdaśaṣaṣṭhayuk // 19
AbhT_30.20a/. āmantritānyaghoryāditritayasya kramoditaiḥ /
AbhT_30.20b/. bījairvisargiṇī māyā huṃ hakāro visargavān // 20
AbhT_30.21a/. punardevītrayasyāpi kramādāmantraṇatrayam /
AbhT_30.21b/. dvitīyasminpade@kāra ekārasyeha ca smṛtaḥ // 21
AbhT_30.22a/. tataḥ śaktidvayāmantro luptaṃ tatrāntyamakṣaram /
AbhT_30.22b/. he@gnivarṇāvubhau pañcasvarayuktau parau pṛthak // 22
AbhT_30.23a/. akārayuktāvastraṃ huṃ ha visargī punaḥ śaraḥ /
AbhT_30.23b/. tāreṇa saha vasvagnivarṇārdhārṇadvayādhikā // 23
AbhT_30.24a/. eṣā parāparādevyā vidyā śrītrikaśāsane /
AbhT_30.24b/. pañcaṣaṭpañcavedākṣivahninetrākṣaraṃ padam // 24
AbhT_30.25a/. aghoryādau saptake syāt pivanyāḥ pariśiṣṭakam /
AbhT_30.25b/. pratyekavarṇago@pyuktaḥ siddhayogīśvarīmate // 25
AbhT_30.26a/. devatācakravinyāsaḥ sa bahutvānna lipyate /
AbhT_30.26b/. māyā visargiṇī huṃ phaṭ ceti mantro@parātmakaḥ // 26
AbhT_30.27a/. parāyāstūktasadvyāptirjīvaḥ sahacaturdaśaḥ /
AbhT_30.27b/. sānekabhedā triśiraḥśāstre proktā maheśinā // 27
AbhT_30.28a/. svarūpato vibhinnāpi racanānekasaṅkulā /
AbhT_30.28b/. jīvaḥ prāṇastha evātra prāṇo vā jīvasaṃsthitaḥ // 28
AbhT_30.29a/. ādhārādheyabhāvena avinābhāvayogataḥ /
AbhT_30.29b/. haṃsaṃ cāmṛtamadhyasthaṃ kālarudravibheditam // 29
AbhT_30.30a/. bhuvaneśaśiroyuktamanaṅgadvayayojitam /
AbhT_30.30b/. dīptāddīptataraṃ jñeyaṃ ṣaṭcakrakramayojitam // 30
AbhT_30.31a/. prāṇaṃ daṇḍāsanasthaṃ tu guhyaśaktīcchayā yutam /
AbhT_30.31b/. pareyaṃ vācikoddiṣṭā mahājñānasvarūpataḥ // 31
AbhT_30.32a/. sphuṭaṃ bhairavahṛjjñānamidaṃ tvekākṣaraṃ param /
AbhT_30.32b/. amṛtaṃ kevalaṃ khasthaṃ yadvā sāvitrikāyutam // 32
AbhT_30.33a/. śūnyadvayasamopetaṃ parāyā hṛdayaṃ param /
AbhT_30.33b/. yugmayāge prasiddhaṃ tu kartavyaṃ tattvavedibhiḥ // 33
AbhT_30.34a/. anye@pyekākṣarā ye tu ekavīravidhānataḥ /
AbhT_30.34b/. guptā guptatarāste tu aṃgābhijanavarjitāḥ // 34
AbhT_30.35a/. yaṣṭavyāḥ sādhakendraistu kulasthāḥ siddhidāyakāḥ /
AbhT_30.35b/. kulakramavidhānena sūkṣmavijñānayogataḥ // 35
AbhT_30.36a/. anuṣṭheyāḥ sadā devi striyā vā puruṣeṇa vā /
AbhT_30.36b/. sakāro dīrghaṣaṭkena yukto@ṅgānyānanāni tu // 36
AbhT_30.37a/. syāt sa eva paraṃ hrasvapañcasvarakhasaṃyutaḥ /
AbhT_30.37b/. oṃkāraiḥ pañcabhirmantro vidyāṅgahṛdayaṃ bhavet // 37
AbhT_30.38a/. praṇavaścāmṛte tejomālini svāhayā saha /
AbhT_30.38b/. ekādaśākṣaraṃ brahmaśirastanmālinīmate // 38
AbhT_30.39a/. vedavedani hūṃ phaṭca praṇavādiyutā śikhā /
AbhT_30.39b/. vajriṇe vajradharāya svāhetyoṃkārapūrvakam // 39
AbhT_30.40a/. ekādaśākṣaraṃ varma puruṣṭutamiti smṛtam /
AbhT_30.40b/. tāro dvijihvaḥ khaśarasvarayugjīva eva ca // 40
AbhT_30.41a/. netrametatprakāśātma sarvasādhāraṇaṃ smṛtam /
AbhT_30.41b/. tāraḥ ślīṃ paśu huṃ phat ca tadastraṃ rasavarṇakam // 41
AbhT_30.42a/. laraṭakṣavayairdīrghaiḥ samayuktaiḥ sabindukaiḥ /
AbhT_30.42b/. indrādayastadastrāṇi hrasvairviṣṇuprajāpatī // 42
AbhT_30.43a/. smṛtau turyadvitīyābhyāṃ hrasvābhyāṃ padmacakrake /
AbhT_30.43b/. namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca jātayaḥ // 43
AbhT_30.44a/. aṅgeṣu kramaśaḥ ṣaṭsu karmasvatha tadātmikāḥ /
AbhT_30.44b/. jape home tathāpyāye samuccāṭe@tha śāntike // 44
AbhT_30.45a/. abhicāre ca mantrāṇāṃ namaskārādijātayaḥ /
AbhT_30.45b/. akṣiṣaṇmunivargebhyo dvitīyāḥ saha bindunā // 45
AbhT_30.46a/. yonyarṇena ca mātṝṇāṃ sadmāvaḥ kālakarṣiṇī /
AbhT_30.46b/. ādyojjhito vāpyantena varjito vātha saṃmataḥ // 46
AbhT_30.47a/. jīvaḥ prāṇapuṭāntaḥsthaḥ kālānalasamadyutiḥ /
AbhT_30.47b/. atidīptastu vāmāṃghrirbhūṣito mūrdhni bindunā // 47
AbhT_30.48a/. dakṣajānugataścāyaṃ sarvamātṛgaṇārcitaḥ /
AbhT_30.48b/. anena prāṇitāḥ sarve dadate vāñchitaṃ phalam // 48
AbhT_30.49a/. sadbhāvaḥ paramo hyeṣa mātṝṇāṃ bhairavasya ca /
AbhT_30.49b/. tasmādenaṃ japenmantrī ya icchetsiddhimuttamām // 49
AbhT_30.50a/. rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ /
AbhT_30.50b/. yasmādeṣā parā śaktirbhedenānyena kīrtitā // 50
AbhT_30.51a/. yāvatyaḥ siddhayastantre tāḥ sarvāḥ kurute tviyam /
AbhT_30.51b/. aṅgavaktrāṇi cāpyasyāḥ prāgvatsvaraniyogataḥ // 51
AbhT_30.52a/. daṇḍo jīvastriśūlaṃ ca dakṣāṅgulyaparastanau /
AbhT_30.52b/. nābhikaṇṭhau marudrudrau visargaḥ satriśūlakaḥ // 52
AbhT_30.53a/. sarvayoginicakrāṇāmadhipo@yamudāhṛtaḥ /
AbhT_30.53b/. asyāpyuccāraṇādeva saṃvittiḥ syātpuroditā // 53
AbhT_30.54a/. mahācaṇḍeti tu yogeśvaṛ ityaṣṭavarṇakam /
AbhT_30.54b/. navārṇeyaṃ guptatarā sadbhāvaḥ kālakarṣiṇī // 54
AbhT_30.55a/. śrīḍāmare mahāyāge parātparataroditā /
AbhT_30.55b/. sudhācchedakaṣaṇṭhādyairbījaṃ chedakamasvaram // 55
AbhT_30.56a/. adhyardhārṇā kālarātriḥ kṣurikā mālinīmate /
AbhT_30.56b/. śatāvartanayā hyasyā jāyate mūrdhni vedanā // 56
AbhT_30.57a/. evaṃ pratyayamālocya mṛtyujiddhyānamāśrayet /
AbhT_30.57b/. naināṃ samuccareddevi ya iccheddīrghajīvitam // 57
AbhT_30.58a/. dvirdaṇḍāgnī śūlanabhaḥprāṇāśchettranalau tathā /
AbhT_30.58b/. kūṭāgnī savisargāśca pañcāpyete@tha pañcasu // 58
AbhT_30.59a/. vyomasviti śivenoktaṃ tantrasadbhāvaśāsane /
AbhT_30.59b/. chedinī kṣurikeyaṃ syādyayā yojayate pare // 59
AbhT_30.60a/. bindvindvanalakūṭāgnimarutṣaṣṭhasvarairyutam /
AbhT_30.60b/. āpādatalamūrdhāntaṃ smaredastramidaṃ jvalat // 60
AbhT_30.61a/. kuñcanaṃ cāṅgulīnāṃ tu kartavyaṃ codanaṃ tataḥ /
AbhT_30.61b/. jānvādiparacakrāntaṃ cakrāccakraṃ tu kuñcayet // 61
AbhT_30.62a/. kathitaṃ sarahasyaṃ tu sadyonirvāṇakaṃ param /
AbhT_30.62b/. athocyate brahmavidyā sadyaḥpratyayadāyinī // 62
AbhT_30.63a/. śivaḥ śrībhūtirājo yāmasmabhyaṃ pratyapādayat /
AbhT_30.63b/. sarveṣāmeva bhūtānāṃ maraṇe samupasthite // 63
AbhT_30.64a/. yayā paṭhitayotkramya jīvo yāti nirañjanam /
AbhT_30.64b/. yā jñānino@pi saṃpūrṇakṛtyasyāpi śrutā satī // 64
AbhT_30.65a/. prāṇādicchedajāṃ mṛtyuvyathāṃ sadyo vyapohati /
AbhT_30.65b/. yāmākarṇya mahāmohavivaśo@pi kramādgataḥ // 65
AbhT_30.66a/. prabodhaṃ vaktṛsāṃmukhyamabhyeti rabhasātsvayam /
AbhT_30.66b/. paramapadāttvamihāgāḥ sanātanastvaṃ jahīhi dehāntam // 66
AbhT_30.67a/. pādāṅguṣṭhādi vibho nibandhanaṃ bandhanaṃ hyugram /
AbhT_30.67b/. āryāvākyamidaṃ pūrvaṃ bhuvanākhyaiḥ padairbhavet // 67
AbhT_30.68a/. gulphānte jānugataṃ jatrusthaṃ bandhanaṃ tathā meḍhre /
AbhT_30.68b/. jahihi puramagryamadhyaṃ hṛtpadmāttvaṃ samuttiṣṭha // 68
AbhT_30.69a/. etāvadbhiḥ padairetadāryāvākyaṃ dvitīyakam /
AbhT_30.69b/. haṃsa hayagrīva vibho sadāśivastvaṃ paro@si jīvākhyaḥ // 69
AbhT_30.70a/. ravisomavahnisaṅghadṛbindudeho hahaha samutkrāma /
AbhT_30.70b/. tṛtīyamāryāvākyaṃ prāksaṃkhyairekādhikaiḥ padaiḥ // 70
AbhT_30.71a/. haṃsamahāmantramayaḥ sanātanastvaṃ śubhāśubhāpekṣī /
AbhT_30.71b/. maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ // 71
AbhT_30.72a/. kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha /
AbhT_30.72b/. āryāvākyamidaṃ sārdhaṃ rudrasaṃkhyapaderitam // 72
AbhT_30.73a/. niḥśvāse tvapaśabdasya sthāne@styupa iti dhvaniḥ /
AbhT_30.73b/. ajñānāttvaṃ baddhaḥ prabodhitottiṣṭha devāde // 73
AbhT_30.74a/. etatpañcamamāryārdhavākyaṃ syātsaptabhiḥ padaiḥ /
AbhT_30.74b/. vraja tālusāhvayāntaṃ hyauḍambaraghaṭṭitaṃ mahādvāram // 74
AbhT_30.75a/. prāpya prayāhi haṃho haṃho vā vāmadevapadam /
AbhT_30.75b/. āryyāvākyamidaṃ ṣaṣṭhaṃ syāccaturdaśabhiḥ padaiḥ // 75
AbhT_30.76a/. granthīśvara paramātman śānta mahātālurandhramāsādya /
AbhT_30.76b/. utkrama he deheśvara nirañjanaṃ śivapadaṃ prayāhyāśu // 76
AbhT_30.77a/. āryāvākyaṃ saptamaṃ syāttaccaturdaśabhiḥ padaiḥ /
AbhT_30.77b/. prabhañjanastvamityevaṃ pāṭho niḥśvāsaśāsane // 77
AbhT_30.78a/. ākramya madhyamārgaṃ prāṇāpānau samāhṛtya /
AbhT_30.78b/. dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam // 78
AbhT_30.79a/. āryāvākyamidaṃ proktamaṣṭamaṃ navabhiḥ padaiḥ /
AbhT_30.79b/. he brahman he viṣṇo he rudra śivo@si vāsudevastvam // 79
AbhT_30.80a/. agnīṣomasanātanamṛtpiṇḍaṃ jahihi he mahākāśa /
AbhT_30.80b/. etadbhuvanasaṃkhyātairāryyāvākyaṃ prakīrtitam // 80
AbhT_30.81a/. sanātma tripiṇḍamiti mahākośamiti sthitam /
AbhT_30.81b/. padatrayaṃ tu niḥśvāsamukuṭottarakādiṣu // 81
AbhT_30.82a/. aṅguṣṭhamātramamalamāvaraṇaṃ jahihi he mahāsūkṣma /
AbhT_30.82b/. āryyāvākyamidaṃ ṣaḍbhiḥ padairdaśamamucyate // 82
AbhT_30.83a/. alaṃ dviriti sūkṣmaṃ cetyevaṃ śrīmukuṭottare /
AbhT_30.83b/. puruṣastvaṃ prakṛtimayairbaddho@haṅkāratantunā bandhaiḥ // 83
AbhT_30.84a/. abhavābhava nityodita paramātmaṃstyaja sarāgamadhvānam /
AbhT_30.84b/. etattrayodaśapadaṃ syādāryāvākyamuttamam // 84
AbhT_30.85a/. hrīṃhūṃmantraśarīramavilambamāśu tvamehi dehāntam /
AbhT_30.85b/. āryārdhavākyametatsyād dvādaśaṃ ṣaṭpadaṃ param // 85
AbhT_30.86a/. tadidaṃ guṇabhūtamayaṃ tyaja sva ṣoṭkośikaṃ piṇḍam /
AbhT_30.86b/. syāt trayodaśamāryārdhaṃ padaiḥ saptabhirīdṛśam // 86
AbhT_30.87a/. mā dehaṃ bhūtamayaṃ pragṛhyatāṃ śāśvataṃ mahādeham /
AbhT_30.87b/. āryārdhavākyaṃ tāvadbhiḥ padairetaccaturdaśam // 87
AbhT_30.88a/. maṇḍalamamalamanantaṃ tridhā sthitaṃ gaccha bhittvaitat /
AbhT_30.88b/. āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṃ tvidam // 88
AbhT_30.89a/. sakaleyaṃ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ /
AbhT_30.89b/. vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate // 89
AbhT_30.90a/. prativākyaṃ yayādyantayojitā paripaṭhyate /
AbhT_30.90b/. tāro māyā vedakalo mātṛtāro navātmakaḥ // 90
AbhT_30.91a/. iti pañcākṣarāṇi syuḥ proktavyāptyanusārataḥ /
AbhT_30.91b/. binduprāṇāmṛtajalaṃ marutṣaṣṭhasvarānvitam // 91
AbhT_30.92a/. etena śaktyuccārasthabījenālabhyate paśuḥ /
AbhT_30.92b/. kṛtadīkṣāvidhiḥ pūrvaṃ brahmaghno@pi viśuddhyati // 92
AbhT_30.93a/. laghutvena tulāśuddhiḥ sadyaḥpratyayakāriṇī /
AbhT_30.93b/. tāraḥ śamarayaiḥ piṇḍo natiśca caturarṇakam // 93
AbhT_30.94a/. śākinīstobhanaṃ marma hṛdayaṃ jīvitaṃ tvidam /
AbhT_30.94b/. ṣaṣṭhaprāṇatrikūṭordhvabāhuśūlākhyabindubhiḥ // 94
AbhT_30.95a/. anackanāsādhovaktracandrakhaṇḍaiśca maṇḍitam /
AbhT_30.95b/. hṛdayaṃ bhairavākhyaṃ tu sarvasaṃhārakārakam // 95
AbhT_30.96a/. agnimaṇḍalamadhyasthabhairavānalatāpitāḥ /
AbhT_30.96b/. vaśamāyānti śākinyaḥ sthānametena ceddahet // 96
AbhT_30.97a/. visarjayettāḥ prathamamanyathā cchidrayanti tāḥ /
AbhT_30.97b/. hrīṃ klīṃ vleṃ kleṃ ebhirvarṇairdvādaśasvarabhūṣitaiḥ // 97
AbhT_30.98a/. priyamelāpanaṃ nāma hṛdayaṃ sampuṭaṃ japet /
AbhT_30.98b/. pratyekamathavā dvābhyāṃ sarvairvā vidhiruttamaḥ // 98
AbhT_30.99a/. tulāmelakayogaḥ śrītantrasadbhāvaśāsane /
AbhT_30.99b/. ya uktaḥ śambhunāthena sa mayā darśitaḥ kramāt // 99
AbhT_30.100a/. atha vittavihīnānāṃ prapannānāṃ ca tattvataḥ /
AbhT_30.100b/. deśakālādidoṣeṇa na tathādhyavasāyinām // 100
AbhT_30.101a/. prakartavyā yathā dīKṣā śrīsantatyāgamoditā /
AbhT_30.101b/. kathyate hāṭakeśānapātālādhipacoditā // 101
AbhT_30.102a/. śrīnātha ārya bhagavannetattritayaṃ hi kanda ādhāre /
AbhT_30.102b/. varuṇo macchando bhagavatta iti trayamidaṃ hṛdaye // 102
AbhT_30.103a/. dharmādivargasaṃjñāścatvāraḥ kaṇṭhadeśagāḥ pūjyāḥ /
AbhT_30.103b/. hrīṃśrīṃpūrvāḥ sarve sambodhajuṣaśca pādaśabdāntāḥ // 103
AbhT_30.104a/. mūrdhatale vidyātrayamuktaṃ bhāvyatha mano@bhiyogena /
AbhT_30.104b/. kusumairānandairvā bhāvanayā vāpi kevalayā // 104
AbhT_30.105a/. guruṇā tattvavidā kila śiṣyo yadi mokṣamātrakṛtahṛdayaḥ /
AbhT_30.105b/. mokṣaikadānacaturā dīkṣā seyaṃ paropaniṣaduktā // 105
AbhT_30.106a/. etaddīkṣādīkṣita etadvidyātrayaṃ smaran hṛdaye /
AbhT_30.106b/. bāhyārcādi vinaiva hi vrajati paraṃ dhāma dehānte // 106
AbhT_30.107a/. praṇavo māyā bindurvarṇatrayamāditaḥ kuryāt /
AbhT_30.107b/. padapañcakasya saṃbodhanayuktasyāgnidayitānte // 107
AbhT_30.108a/. siddhasādhani tatpūrvaṃ śabdabrahmasvarūpiṇi /
AbhT_30.108b/. samastabandhaśabdena sahitaṃ ca nikṛntani // 108
AbhT_30.109a/. bodhani śivasadbhāvajananyāmantritaṃ ca tat /
AbhT_30.109b/. pañcāṣṭarandhratryaṣṭārṇakrameṇa padapañcakam // 109
AbhT_30.110a/. khapañcārṇā parabrahmavidyeyaṃ mokṣadā śivā /
AbhT_30.110b/. anuttarecche ghāntaśca satrayodaśasusvaraḥ // 110
AbhT_30.111a/. asya varṇatrayasyānte tvantaḥsthānāṃ catuṣṭayam /
AbhT_30.111b/. vargādyaśvau tryasrabinduyuk pānto@rṇatrayādataḥ // 111
AbhT_30.112a/. mahāhāṭakaśabdādyamīśvarītyarṇasaptakam /
AbhT_30.112b/. āmantritaṃ kṣamasveti tryarṇaṃ pāpāntakāriṇi // 112
AbhT_30.113a/. ṣaḍarṇaṃ pāpaśabdādivimohanipadaṃ tataḥ /
AbhT_30.113b/. pāpaṃ hana dhuna dvirdvirdaśārṇaṃ padamīdṛśam // 113
AbhT_30.114a/. pañcamyantaṃ ṣaḍarṇaṃ syādrudraśaktivaśāditi /
AbhT_30.114b/. tata ekākṣaraṃ yattadvisargabrahma kīrtitam // 114
AbhT_30.115a/. tadanackatakāreṇa sahaikībhāvataḥ paṭhet /
AbhT_30.115b/. randhrābdhivarṇā vidyeyaṃ dīkṣāvidyeti kīrtitā // 115
AbhT_30.116a/. māyārṇañca pare brahme caturvidye padatrayam /
AbhT_30.116b/. aṣṭārṇamatha pañcārṇaṃ yogadhāriṇisaṃjñitam // 116
AbhT_30.117a/. ātmāntarātmaparamātmarūpaṃ ca padatrayam /
AbhT_30.117b/. ekārāntaṃ bodhanasthaṃ daśārṇaṃ parikīrtitam // 117
AbhT_30.118a/. rudraśaktīti vedārṇaṃ syādrudradayite@tha me /
AbhT_30.118b/. pāpaṃ dahadahetyeṣā dvādaśārṇā catuṣpadī // 118
AbhT_30.119a/. saumye sadāśive yugmaṃ ṣaṭkaṃ bindviṣusāvahā /
AbhT_30.119b/. sārdhavarṇacatuṣkaṃ tadityeṣā samayāpahā // 119
AbhT_30.120a/. vidyā sārdhārṇakhaśarasaṃkhyā sā pārameśvarī /
AbhT_30.120b/. etadvidyātrayaṃ śrīmadbhūtirājo nyarūpayat // 120
AbhT_30.121a/. yaḥ sākṣādabhajacchrīmāñśrīkaṇṭho mānuṣīṃ tanum /
AbhT_30.121b/. atra vīryaṃ puraivoktaṃ sarvatrānusaredguruḥ // 121
AbhT_30.122a/. arthabījapraveśāntaruccārādyanusārataḥ /
AbhT_30.122b/. nahi tatkiṃcanāpyasti yatpurā na nirūpitam // 122
AbhT_30.123a/. niṣphalā punaruktistu nāsmabhyaṃ jātu rocate /
AbhT_30.123b/. ityevaṃ mantravidyādisvarūpamupavarṇitam // 123


:C31 atha śrītantrāloke ekatriṃśamāhnikam

AbhT_31.1a/. atha maṇḍalasadbhāvaḥ saṃkṣepeṇābhidhīyate /
AbhT_31.1b/. sādhayitvā diśaṃ pūrvāṃ sūtramāsphālayetsamam // 1
AbhT_31.2a/. tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ /
AbhT_31.2b/. tato@pyardhatadardhārdhamānataḥ pūrvapaścimau // 2
AbhT_31.3a/. aṅkayettāvatā dadyāt sūtreṇa bhramayugmakam /
AbhT_31.3b/. matsyasandhidvayaṃ tvevaṃ dakṣiṇottarayorbhavet // 3
AbhT_31.4a/. tanmadhye pātayetsūtraṃ dakṣiṇottarasiddhaye /
AbhT_31.4b/. yadi vā prākparāktulyasūtreṇottaradakṣiṇe // 4
AbhT_31.5a/. aṅkayedaparādaṅkāt pūrvādapi tathaiva te /
AbhT_31.5b/. matsyamadhye kṣipetsūtramāyataṃ dakṣiṇottare // 5
AbhT_31.6a/. matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ /
AbhT_31.6b/. sūtrābhyāṃ digdvayotthābhyāṃ matsyaḥ syātpratikoṇagaḥ // 6
AbhT_31.7a/. matsyeṣu vedāḥ sūtrāṇītyevaṃ syāccaturasrakam /
AbhT_31.7b/. ekasmātprabhṛti proktaṃ śatāntaṃ maṇḍalaṃ yataḥ // 7
AbhT_31.8a/. siddhātantre maṇḍalānāṃ śataṃ tatpīṭha ucyate /
AbhT_31.8b/. yattanmadhyagataṃ mukhyaṃ maṇḍalānāṃ trayaṃ smṛtam // 8
AbhT_31.9a/. madhyaśūlaṃ tritriśūlaṃ navaśūlamiti sphuṭam /
AbhT_31.9b/. tatra śūlavidhānaṃ yaduktaṃ bhedairanantakaiḥ // 9
AbhT_31.10a/. tadyoni maṇḍalaṃ brūmaḥ sadbhāvakramadarśitam /
AbhT_31.10b/. vedāśrite caturhaste tribhāgaṃ sarvatastyajet // 10
AbhT_31.11a/. bhāgaiḥ ṣoḍaśabhiḥ sarvaṃ tattatkṣetraṃ vibhājayet /
AbhT_31.11b/. brahmasūtradvayasyātha madhyaṃ brahmapadaṃ sphuṭam // 11
AbhT_31.12a/. kṛtvāvadhiṃ tato lakṣyaṃ caturthaṃ sūtramāditaḥ /
AbhT_31.12b/. tatastiryagvrajet sūtraṃ caturthaṃ tadanantare // 12
AbhT_31.13a/. koṣṭhe cendudvayaṃ kuryādbahirbhāgārdhabhāgataḥ /
AbhT_31.13b/. tayorlagnaṃ brahmasūtrāttṛtīye marmaṇi sthitam // 13
AbhT_31.14a/. koṣṭhakārdhe@paraṃ ceti yugmamantarmukhaṃ bhavet /
AbhT_31.14b/. brahmasūtrāddvitīyasmin haste marmaṇi niścalam // 14
AbhT_31.15a/. kṛtvā pūrṇenduyugalaṃ vartayeta vicakṣaṇaḥ /
AbhT_31.15b/. brahmasūtragatāt ṣaṣṭhāt tiryagbhāgāttṛtīyake // 15
AbhT_31.16a/. kṛtvārdhakoṣṭhake sūtraṃ pūrṇacandrāgralambitam /
AbhT_31.16b/. bhramayedunmukhaṃ khaṇḍacandrayugvahnibhāgagam // 16
AbhT_31.17a/. tiryagbhāgadvayaṃ tyaktvā khaṇḍendoḥ paścimāttataḥ /
AbhT_31.17b/. koṇaṃ yāvattathā syācca kuryāt khaṇḍaṃ bhramadvayam // 17
AbhT_31.18a/. sutīkṣṇakuṭilāgraṃ tadekaṃ śṛṅgaṃ prajāyate /
AbhT_31.18b/. dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ // 18
AbhT_31.19a/. madhyaśṛṅge@tha kartavye tṛtīye ūrdhvakoṣṭhake /
AbhT_31.19b/. caturthārdhe ca candrārdhadvayamantarmukhaṃ bhavet // 19
AbhT_31.20a/. tacca pūrṇendumekaṃ prāgvartitaṃ prāpnuyādyathā /
AbhT_31.20b/. anyonyagranthiyogena baddhāratvaṃ prajāyate // 20
AbhT_31.21a/. evaṃ dvitīyapārśve@sya khaṇḍendudvayavartanāt /
AbhT_31.21b/. madhyābhyāṃ gaṇḍikā śliṣṭā parābhyāmagrato nayet // 21
AbhT_31.22a/. sūtraṃ pārśvadvaye yena tīkṣṇaṃ syānmadhyaśṛṅgagam /
AbhT_31.22b/. pārśvadvayādhare paścādbrahmasūtraṃ dvitīyakam // 22
AbhT_31.23a/. avadhānena saṃgrāhyamācāryeṇohavedinā /
AbhT_31.23b/. bhavetpaścānmukho mantrī tasmiṃśca brahmasūtrake // 23
AbhT_31.24a/. madhyaśṛṅgaṃ varjayitvā sarvaḥ pūrvodito vidhiḥ /
AbhT_31.24b/. tato yadunmukhaṃ khaṇḍacandrayugmaṃ puroditam // 24
AbhT_31.25a/. tato dvayena kartavyā gaṇḍikāntaḥsusaṃgatā /
AbhT_31.25b/. dvayenāgragasūtrābhyāṃ madhyaśṛṅgadvayaṃ bhavet // 25
AbhT_31.26a/. adho bhāgavivṛddhyāsya padmaṃ vṛttacatuṣṭayam /
AbhT_31.26b/. tataścakraṃ ṣoḍaśāraṃ dvādaśāraṃ dvidhātha tat // 26
AbhT_31.27a/. madhye kuleśvarīsthānaṃ vyoma vā tilakaṃ ca vā /
AbhT_31.27b/. padmaṃ vātha ṣaḍaraṃ vā viyaddvādaśakaṃ ca vā // 27
AbhT_31.28a/. tritriśūle@tra saptāre śliṣṭamātreṇa madhyataḥ /
AbhT_31.28b/. padmānāmatha cakrāṇāṃ vyomnāṃ vā saptakaṃ bhavet // 28
AbhT_31.29a/. miśritaṃ vātha saṃkīrṇaṃ samāsavyāsabhedataḥ /
AbhT_31.29b/. tataḥ kṣetrārdhamānena kṣetraṃ tatrādhikaṃ kṣipet // 29
AbhT_31.30a/. tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ /
AbhT_31.30b/. sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ // 30
AbhT_31.31a/. yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī /
AbhT_31.31b/. sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā // 31
AbhT_31.32a/. aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ /
AbhT_31.32b/. tato dvārāṇi kāryāṇi citravartanayā kramāt // 32
AbhT_31.33a/. vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ /
AbhT_31.33b/. spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ // 33
AbhT_31.34a/. unmukhaṃ candrayugmaṃ vā bhaṅktvā kuryāccatuṣṭayam /
AbhT_31.34b/. kuṭilo madhyataḥ spaṣṭo@dhomukhaḥ pārśvagaḥ sthitaḥ // 34
AbhT_31.35a/. uttāno@rdho@samaḥ pūrṇaḥ śliṣṭo granthigatastathā /
AbhT_31.35b/. candrasyetthaṃ dvādaśadhā vartanā bhramabhedinī // 35
AbhT_31.36a/. antarbahirmukhatvena sā punardvividhā matā /
AbhT_31.36b/. tadbhedānmaṇḍalānāṃ syādasaṅkhyo bhedavistaraḥ // 36
AbhT_31.37a/. pīṭhavīthībahiarbhūmikaṇṭhakarṇakapolataḥ /
AbhT_31.37b/. śobhopaśobhāsaṃbhedādguṇarekhāvikalpataḥ // 37
AbhT_31.38a/. svastikadvitayādyaṣṭatayāparyantabhedataḥ /
AbhT_31.38b/. bhāvābhāvavikalpena maṇḍalānāmanantatā // 38
AbhT_31.39a/. tato rajāṃsi deyāni yathāśobhānusārataḥ /
AbhT_31.39b/. sindūraṃ rājavartaṃ ca khaṭikā ca sitottamā // 39
AbhT_31.40a/. uttamāni rajāṃsīha devatātrayayogataḥ /
AbhT_31.40b/. parā candrasamaprakhyā raktā devī parāparā // 40
AbhT_31.41a/. aparā sā parā kālī bhīṣaṇā caṇḍayoginī /
AbhT_31.41b/. dṛṣṭvaitanmaṇḍalaṃ devyaḥ sarvā nṛtyanti sarvadā // 41
AbhT_31.42a/. anarcite@pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ /
AbhT_31.42b/. kiṃvātibahunoktena tritriśūlārasaptakāḥ // 42
AbhT_31.43a/. śūlayāgāḥ ṣaṭ sahasrāṇyevaṃ sārdhaśatadvayam /
AbhT_31.43b/. yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā // 43
AbhT_31.44a/. viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā /
AbhT_31.44b/. tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam // 44
AbhT_31.45a/. atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ /
AbhT_31.45b/. āsanatvena cecchādyā bhogamokṣaprasādhikāḥ // 45
AbhT_31.46a/. tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ /
AbhT_31.46b/. tasmādenaṃ mahāyāgaṃ mahāvibhavavistaraiḥ // 46
AbhT_31.47a/. pūjayedbhūtikāmo vā mokṣakāmo@pivā budhaḥ /
AbhT_31.47b/. asya darśanamātreṇa bhūtavetālaguhyakāḥ // 47
AbhT_31.48a/. palāyante daśa diśaḥ śivaḥ sākṣātprasīdati /
AbhT_31.48b/. mandaśaktibalāviddho@pyetanmaṇḍalapūjanāt // 48
AbhT_31.49a/. satataṃ māsaṣaṭkena trikajñānaṃ samaśnute /
AbhT_31.49b/. yatprāpya heyopādeyaṃ svayameva vicārya saḥ // 49
AbhT_31.50a/. dehānte syādbhairavātmā siddhikāmo@tha siddhyati /
AbhT_31.50b/. maṇḍalasyāsya yo vyāptiṃ devatānyāsameva ca // 50
AbhT_31.51a/. vartanāṃ ca vijānāti sa gurustrikaśāsane /
AbhT_31.51b/. tasya pādarajo mūrdhni dhāryaṃ śivasamīhinā // 51
AbhT_31.52a/. atra sṛṣṭisthitidhvaṃsān kramāt trīnapi pūjayet /
AbhT_31.52b/. turyaṃ tu madhyato yadvā sarveṣu paripūrakam // 52
AbhT_31.53a/. catustriśūlaṃ vā guptadaṇḍaṃ yāgaṃ samācaret /
AbhT_31.53b/. tatra tat pūjayetsamyak sphuṭaṃ kramacatuṣṭayam // 53
AbhT_31.54a/. ityetatkathitaṃ gupte ṣaḍardhahṛdaye pare /
AbhT_31.54b/. ṣaṭke proktaṃ sūcitaṃ śrīsiddhayogīśvarīmate // 54
AbhT_31.55a/. agrataḥ sūtrayitvā tu maṇḍalaṃ sarvakāmadam /
AbhT_31.55b/. mahāśūlasamopetaṃ padmacakrādibhūṣitam // 55
AbhT_31.56a/. dvāre dvāre likhecchūlaṃ varjayitvā tu paścimam /
AbhT_31.56b/. koṇeṣvapica vā kāryaṃ mahāśūlaṃ drumānvitam // 56
AbhT_31.57a/. amṛtāmbhobhavārīṇāṃ śūlāgre tu trikaṃ trikam /
AbhT_31.57b/. śūla itthaṃ prakartavyamaṣṭadhā tat tridhāpivā // 57
AbhT_31.58a/. evaṃ saṃsūcitaṃ divyaṃ khecarīṇāṃ puraṃ tviti /
AbhT_31.58b/. sthānāntare@pi kathitaṃ śrīsiddhātantraśāsane // 58
AbhT_31.59a/. kajaṃ madhye tadardhena śūlaśṛṅgāṇi tāni tu /
AbhT_31.59b/. śūlāṅkaṃ maṇḍalaṃ kalpyaṃ kamalāṅkaṃ ca pūraṇe // 59
AbhT_31.60a/. atha śūlābjavinyāsaḥ śrīpūrve triśiromate /
AbhT_31.60b/. siddhātantre trikakule devyāyāmalamālayoḥ // 60
AbhT_31.61a/. yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ /
AbhT_31.61b/. tathā pradarśyate spaṣṭaṃ yadyapyuktakramādgataḥ // 61
AbhT_31.62a/. vedāśrite trihaste prāk pūrvamardha vibhājayet /
AbhT_31.62b/. hastārdhaṃ sarvatastyaktvā pūrvodagyāmyadiggatam // 62
AbhT_31.63a/. tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ /
AbhT_31.63b/. dvau dvau bhāgau parityajya punardakṣiṇasaumyagau // 63
AbhT_31.64a/. brahmaṇaḥ pārśvayorjīvāccaturthāt pūrvatastathā /
AbhT_31.64b/. bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam // 64
AbhT_31.65a/. tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ /
AbhT_31.65b/. jīve khaṇḍenduyugalaṃ kuryādantarbhramādbudhaḥ // 65
AbhT_31.66a/. tayoraparamarmasthaṃ khaṇḍendudvayakoṭigam /
AbhT_31.66b/. bahirmukhaṃ bhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam // 66
AbhT_31.67a/. tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṃmitam /
AbhT_31.67b/. tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ // 67
AbhT_31.68a/. dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ /
AbhT_31.68b/. ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṅgatam // 68
AbhT_31.69a/. sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye /
AbhT_31.69b/. tadagrapārśvayorjīvāt sūtramekāntare dhṛtam // 69
AbhT_31.70a/. ādidvitīyakhaṇḍendukoṇāt koṇāntamānayet /
AbhT_31.70b/. tayorevāparājjīvāt prathamārdhendukoṇataḥ // 70
AbhT_31.71a/. tadvadeva nayetsūtraṃ śṛṅgadvitayasiddhaye /
AbhT_31.71b/. kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ // 71
AbhT_31.72a/. ṣaḍvistṛtaṃ caturdīrghaṃ tadadho@malasārakam /
AbhT_31.72b/. vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgramiṣyate // 72
AbhT_31.73a/. ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam /
AbhT_31.73b/. hastāyāmaṃ tadardhaṃ vā vistārādapi tatsamam // 73
AbhT_31.74a/. dviguṇaṃ bāhyataḥ kuryāttataḥ padmaṃ yathā śṛṇu /
AbhT_31.74b/. ekaikabhāgamānāni kuryādvṛttāni vedavat // 74
AbhT_31.75a/. dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa /
AbhT_31.75b/. dvayordvayoḥ punarmadhye tatsaṃkhyātāni pātayet // 75
AbhT_31.76a/. eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam /
AbhT_31.76b/. etadantaṃ prakurvīta tato jīvāgramānayet // 76
AbhT_31.77a/. yatraiva kutracitsaṅgastatsaṃbandhe sthirīkṛte /
AbhT_31.77b/. tatra kṛtvā nayenmantrī patrāgrāṇāṃ prasiddhaye // 77
AbhT_31.78a/. ekaikasmindale kuryātkesarāṇāṃ trayaṃ trayam /
AbhT_31.78b/. dviguṇāṣṭāṅgulaṃ kāryaṃ tadvacchṛṅgakajatrayam // 78
AbhT_31.79a/. karṇikā pītavarṇena mūlamadhyāgrabhedataḥ /
AbhT_31.79b/. sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam // 79
AbhT_31.80a/. dalāni śuklavarṇāni prativāraṇayā saha /
AbhT_31.80b/. pīṭhaṃ tadvaccatuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ // 80
AbhT_31.81a/. sitaraktapītakṛṣṇaistatpādān vahnitaḥ kramāt /
AbhT_31.81b/. caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate // 81
AbhT_31.82a/. daṇḍaḥ syānnīlaraktena pītamāmalasārakam /
AbhT_31.82b/. raktaṃ śūlaṃ prakurvīta yattatpūrvaṃ prakalpitam // 82
AbhT_31.83a/. paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam /
AbhT_31.83b/. dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam // 83
AbhT_31.84a/. ekadvitripuraṃ tulyaṃ sāmudgamathavobhayam /
AbhT_31.84b/. kapolakaṇṭhaśobhopaśobhādibahucitritam // 84
AbhT_31.85a/. vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam /
AbhT_31.85b/. śrīdevyāyāmale tūktaṃ kṣetre vedāśrite sati // 85
AbhT_31.86a/. ardhaṃ dvādaśadhā kṛtvā tiryagūrdhvaṃ ca tiryajam /
AbhT_31.86b/. bhāgamekaṃ svapārśvordhvaṃ guruḥ samavatārayet // 86
AbhT_31.87a/. madhyasthaṃ taṃ tribhāgaṃ ca tadante bhramayedubhau /
AbhT_31.87b/. bhāgamekaṃ parityajya tanmadhye bhramayetpunaḥ // 87
AbhT_31.88a/. tṛtīyāṃśordhvato bhrāmyamūrdhvāṃśaṃ yāvadantataḥ /
AbhT_31.88b/. caturthāṃśāttadūrdhvaṃ tu ūrdhvādho yojayetpunaḥ // 88
AbhT_31.89a/. tanmānādūrdhvamābhrāmya caturthena niyojayet /
AbhT_31.89b/. ūrdhvādyojayate sūtraṃ brahmasūtrāvadhi kramāt // 89
AbhT_31.90a/. kramādvaipulyataḥ kṛtvā aṃśaṃ vai hrāsayet punaḥ /
AbhT_31.90b/. ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate // 90
AbhT_31.91a/. bhāgaṃ bhāgaṃ gṛhītvā tu ubhayoratha gocarāt /
AbhT_31.91b/. bhrāmyaṃ pippalavat patraṃ vartanaiṣā tvadho bhavet // 91
AbhT_31.92a/. ṣoḍaśāṃśe likhetpadmaṃ dvādaśāṅgulalopanāt /
AbhT_31.92b/. tadūrdhvaṃ madhyabhāge tu vārijanma samālikhet // 92
AbhT_31.93a/. madhyaśṛṅgāvasāne tu tṛtīyaṃ vilikhettataḥ /
AbhT_31.93b/. savyāsavye tathaiveha kaṭisthābje samālikhet // 93
AbhT_31.94a/. karṇikā pītalā raktapītaśuklaṃ ca kesaram /
AbhT_31.94b/. dalāni padmabāhyasthā śuklā ca prativāraṇī // 94
AbhT_31.95a/. śūlaṃ kṛṣṇena rajasā brahmarekhā sitā punaḥ /
AbhT_31.95b/. śūlāgraṃ jvālayā yuktaṃ śūladaṇḍastu pītalaḥ // 95
AbhT_31.96a/. śūlamadhye ca yatpadmaṃ tatreśaṃ pūjayetsadā /
AbhT_31.96b/. asyordhve tu parāṃ dakṣe@nyāṃ vāme cāparāṃ budhaḥ // 96
AbhT_31.97a/. yā sā kālāntakā devī parātītā vyavasthitā /
AbhT_31.97b/. grasate śūlacakraṃ sā tvicchāmātreṇa sarvadā // 97
AbhT_31.98a/. śāntirūpā kalā hyeṣā vidyārūpā parā bhavet /
AbhT_31.98b/. aparā tu pratiṣṭhā syānnivṛttistu parāparā // 98
AbhT_31.99a/. bhairavaṃ daṇḍa ūrdhvasthaṃ rūpaṃ sādāśivātmakam /
AbhT_31.99b/. catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā // 99
AbhT_31.100a/. eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ /
AbhT_31.100b/. atha traiśirase śūlābjavidhirdṛṣṭo@bhilikhyate // 100
AbhT_31.101a/. vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ /
AbhT_31.101b/. bhūmiṃ rajāṃsi karaṇīṃ khaṭikāṃ mūlato@rcayet // 101
AbhT_31.102a/. caturaśre caturhaste madhye śūlaṃ karatrayam /
AbhT_31.102b/. caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau // 102
AbhT_31.103a/. vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ /
AbhT_31.103b/. dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā // 103
AbhT_31.104a/. dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ /
AbhT_31.104b/. ūrdhve@pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā // 104
AbhT_31.105a/. śūlamūlagataṃ pīṭhīmadhyaṃ khābdhisamāṅgulam /
AbhT_31.105b/. kṛtvā daṇḍaṃ triśūlaṃ tu tribhirbhāgaiḥ samantataḥ // 105
AbhT_31.106a/. aṣṭāṅgulapramāṇaiḥ syāddhastamātraṃ samantataḥ /
AbhT_31.106b/. śūlāgraṃ śūlamadhyaṃ tacchūlamūlaṃ tu tadbhavet // 106
AbhT_31.107a/. vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam /
AbhT_31.107b/. dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā // 107
AbhT_31.108a/. caturaṅgulamucchrāyānmūle vedīṃ prakalpayet /
AbhT_31.108b/. ubhayoḥ pārśvayoścaivamardhacandrākṛtiṃ tathā // 108
AbhT_31.109a/. bhrāmayet khaṭikāsūtraṃ kaṭiṃ kuryāddviraṅgulām /
AbhT_31.109b/. vaipulyāddairghyato devi caturaṅgulamānataḥ // 109
AbhT_31.110a/. yādṛśaṃ dakṣiṇe bhāge vāme tadvatprakalpayet /
AbhT_31.110b/. madhye śūlāgravaipulyādaṅgulaśca adhordhvataḥ // 110
AbhT_31.111a/. caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā /
AbhT_31.111b/. ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ // 111
AbhT_31.112a/. pīṭhordhve tu prakartavyaṃ śūlamūlaṃ tu suvrate /
AbhT_31.112b/. śūlāgramaṅgulaṃ kāryaṃ sutīkṣṇaṃ tu ṣaḍaṅgulam // 112
AbhT_31.113a/. arāmadhyaṃ prakartavyamarādhastu ṣaḍaṅgulam /
AbhT_31.113b/. caturaṅgulanimnaṃ tu madhyaṃ tu parikalpayet // 113
AbhT_31.114a/. pūrvāparaṃ tadeveha madhye śūlaṃ tu tadbahiḥ /
AbhT_31.114b/. kārayeta tribhiḥ sūtrairekaikaṃ vartayeta ca // 114
AbhT_31.115a/. kajatrayaṃ tu śūlāgraṃ vedāṃśairdvādaśāṅgulam /
AbhT_31.115b/. kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam // 115
AbhT_31.116a/. cakratrayaṃ vātapuraṃ padmamaṣṭāṅgulārakam /
AbhT_31.116b/. vidyābhikhyaṃ śūlamūle rajaḥ paścātprapātayet // 116
AbhT_31.117a/. triśūlaṃ daṇḍaparyantaṃ rājavartena pūrayet /
AbhT_31.117b/. sūtratrayasya pṛṣṭhe tu śuklaṃ cārātrayaṃ bhavet // 117
AbhT_31.118a/. śuklena rajasā śūlamūle vidyāmbujaṃ bhavet /
AbhT_31.118b/. raktaṃ raktāsitaṃ śuklaṃ kramādūrdhvāmbujatrayam // 118
AbhT_31.119a/. śuklena vyomarekhā syāt sā sthaulyādaṅgulaṃ bahiḥ /
AbhT_31.119b/. tāṃ tyaktvā vedikā kāryā hastamātraṃ pramāṇātaḥ // 119
AbhT_31.120a/. vaipulyatriguṇaṃ dairghyāt prākāraṃ caturaśrakam /
AbhT_31.120b/. samantato@tha dikṣu syurdvārāṇi karamātrataḥ // 120
AbhT_31.121a/. tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ /
AbhT_31.121b/. kaṇṭhaṃ kapolaṃ śobhāṃ tu upaśobhāṃ tadantataḥ // 121
AbhT_31.122a/. prākāraṃ caturaśraṃ tu sabhūrekhāsamanvitam /
AbhT_31.122b/. sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ // 122
AbhT_31.123a/. raktai rajobhirmadhyaṃ tu yathāśobhaṃ tu pūrayet /
AbhT_31.123b/. asyā vyāptau purā coktaṃ tatraivānusarecca tat // 123
AbhT_31.124a/. arātrayavibhāgastu praveśo nirgamo bhramaḥ /
AbhT_31.124b/. anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ // 124
AbhT_31.125a/. hṛdi sthāne gatā devyastriśūlasya sumadhyame /
AbhT_31.125b/. nābhisthaḥ śūladaṇḍastu śūlamūlaṃ hṛdi sthitam // 125
AbhT_31.126a/. śaktisthānagataṃ prāntaṃ prānte cakratrayaṃ smaret /
AbhT_31.126b/. utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ // 126
AbhT_31.127a/. śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram /
AbhT_31.127b/. praviśenmūlamadhyāntaṃ prāntānte śaktiveśmani // 127
AbhT_31.128a/. aspandakaraṇaṃ kṛtvā ekadā spandavartanam /
AbhT_31.128b/. mūlamānandamāpīḍya śaktitrayapadaṃ viśet // 128
AbhT_31.129a/. tatra pūjyaṃ prayatnena jāyante sarvasiddhayaḥ /
AbhT_31.129b/. samastādhvasamāyogāt ṣoḍhādhvavyāptibhāvataḥ // 129
AbhT_31.130a/. samastamantracakrādyairevamādiprayatnataḥ /
AbhT_31.130b/. ṣaṭtriṃśattattvaracitaṃ triśūlaṃ paribhāvayet // 130
AbhT_31.131a/. viṣuvatsthena vinyāso mantrāṇāṃ maṇḍalottame /
AbhT_31.131b/. kāryo@smin pūjite yatra sarveśvarapadaṃ bhajet // 131
AbhT_31.132a/. svastikenātha kartavyaṃ yuktaṃ tasyocyate vidhiḥ /
AbhT_31.132b/. nāḍikāḥ sthāpayetpūrvaṃ muhūrtaṃ parimāṇataḥ // 132
AbhT_31.133a/. śakravāruṇadiksthāśca yāmyasaumyagatāstathā /
AbhT_31.133b/. ekonatriṃśadvaṃśāḥ syurṛjutiryaggatāstathā // 133
AbhT_31.134a/. aṣṭau marmaśatānyekacatvāriṃśacca jāyate /
AbhT_31.134b/. vaṃśairviṣayasaṃkhyaiśca padmaṃ yugmendumaṇḍalam // 134
AbhT_31.135a/. rasasaṃkhyairbhavetpīṭhaṃ svastikaṃ sarvakāmadam /
AbhT_31.135b/. vasusaṃkhyairdvāravīthāvevaṃ bhāgaparikramaḥ // 135
AbhT_31.136a/. randhravipraśarāgnīṃśca lupyedbāhyāntaraṃ kramāt /
AbhT_31.136b/. marmāṇi ca caturdikṣu madhyāddvāreṣu sundari // 136
AbhT_31.137a/. vahnibhūtamunivyomabāhyagarbhe purīṣu ca /
AbhT_31.137b/. lopayeccaiva marmāṇi antarnāḍivivarjitān // 137
AbhT_31.138a/. dvāraprākārakoṇeṣu netrānalaśarānṛtūn /
AbhT_31.138b/. nāḍayo brahmavaṃśasya lopyā netrādrasasthitāḥ // 138
AbhT_31.139a/. vahnernetrānalau lopyau vedānnetrayugaṃ rasāt /
AbhT_31.139b/. netraṃ saumyagataṃ lopyaṃ pūrvādvedānalau rasāt // 139
AbhT_31.140a/. lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt /
AbhT_31.140b/. śarairvahnigataṃ caiva yugaṃ netrāgnayo rasāt // 140
AbhT_31.141a/. netrāt pūrvagatāccaiva sumerurdvārasaṃjñitaḥ /
AbhT_31.141b/. svastikā ca purī ramyā caturdikṣu sthitāvubhau // 141
AbhT_31.142a/. marmaṇāṃ ca śate dve ca ṛṣibhirguṇitā diśaḥ /
AbhT_31.142b/. netrādikāṃśca saṃmārjya mārgamadhyāt suśobhane // 142
AbhT_31.143a/. ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet /
AbhT_31.143b/. netrīkṛtānvasūn patraṃ netraṃ sakṛdvibhājitam // 143
AbhT_31.144a/. vahniṃ vasugataṃ kṛtvā śaśāṅkasthāṃśca lopayet /
AbhT_31.144b/. vahnīṣuṛṣimadhyācca lopyaṃ pīṭhendukāvadhi // 144
AbhT_31.145a/. brahmaṇo netraviṣayānnetrādvedānalau haret /
AbhT_31.145b/. sāgare netrakaṃ lopyaṃ nāḍayaḥ pūrvadiggatāḥ // 145
AbhT_31.146a/. bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt /
AbhT_31.146b/. saumyagāt pīṭhakoṇeṣu lopayeta caturṣvapi // 146
AbhT_31.147a/. dalāni kāryāṇi sitaiḥ kesaraṃ raktapītalaiḥ /
AbhT_31.147b/. karṇikā kanakaprakhyā pallavāntāśca lohitāḥ // 147
AbhT_31.148a/. vyomarekhā tu susitā vartulābjāntanīlabhāḥ /
AbhT_31.148b/. pīṭhaṃ rekhātrayopetaṃ sitalohitapītalam // 148
AbhT_31.149a/. svastikāśca caturvarṇā agnerīśānagocarāḥ /
AbhT_31.149b/. vīthī vidrumasaṃkāśā svadikṣvastrāṇi bāhyataḥ // 149
AbhT_31.150a/. indranīlanibhaṃ vajraṃ śaktiṃ padmamaṇiprabhām /
AbhT_31.150b/. daṇḍaṃ hāṭakasaṃkāśaṃ vaktraṃ tasyātilohitam // 150
AbhT_31.151a/. nīladyutisamaṃ khaḍgaṃ pāśaṃ vatsakasaprabham /
AbhT_31.151b/. dhvajaṃ puṣpaphalopetaṃ pañcaraṅgaiśca śobhitam // 151
AbhT_31.152a/. gadā hemanibhātyugrā nānāratnavibhūṣitā /
AbhT_31.152b/. śūlaṃ nīlāmbujasamaṃ jvaladvahnyugraśekharam // 152
AbhT_31.153a/. tasyopari sitaṃ padmamīṣatpītāruṇaprabham /
AbhT_31.153b/. cakraṃ hemanibhaṃ dīptamarā vaiḍūryasaṃnibhāḥ // 153
AbhT_31.154a/. arāmadhyaṃ supītaṃ ca bāhyaṃ jvālāruṇaṃ bhavet /
AbhT_31.154b/. mandiraṃ devadevasya sarvakāmaphalapradam // 154
AbhT_31.155a/. śrīsiddhāyāṃ śūlavidhiḥ prāk kṣetre caturaśrite /
AbhT_31.155b/. hastamātraṃ tridhā sūryānnavakhaṇḍaṃ yathā bhavet // 155
AbhT_31.156a/. madhye śūlaṃ ca tatretthaṃ madhyabhāgaṃ tridhā bhajet /
AbhT_31.156b/. navabhiḥ koṣṭhakairyuktaṃ tato@yaṃ vidhirucyate // 156
AbhT_31.157a/. madhyabhāgatrayaṃ tyaktvā madhye bhāgadvayasya tu /
AbhT_31.157b/. adhastādbhrāmayetsūtraṃ śaśāṅkaśakalākṛti // 157
AbhT_31.158a/. ubhayato bhrāmayettatra yathāgre hākṛtirbhavet /
AbhT_31.158b/. koṭyāṃ tatra kṛtaṃ sūtraṃ nayedrekhāṃ tu pūrvikām // 158
AbhT_31.159a/. aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam /
AbhT_31.159b/. rekhāṃ vināśayetprājño yathā śūlākṛtirbhavet // 159
AbhT_31.160a/. śūlāgre tvardhahastena tyaktvā padmāni kārayet /
AbhT_31.160b/. adhaḥ śṛṅgatrayaṃ hastamadhye padmaṃ sakarṇikam // 160
AbhT_31.161a/. mukhāgre dhārayetsūtraṃ tribhirhastaistu pātayet /
AbhT_31.161b/. madhye cordhvaṃ tataḥ kuryādadhastādaṅguladvayam // 161
AbhT_31.162a/. rekhādvayaṃ pātayeta yathā śūlaṃ bhavatyapi /
AbhT_31.162b/. adhobhāgādibhiścordhvaṃ tatra rekhā prapadyate // 162
AbhT_31.163a/. samīkṛtya tataḥ sūtre ūrdhve dve evameva tu /
AbhT_31.163b/. madhyaṃ padmaṃ pratiṣṭhāpyaṃ śūlādhastādyaśasvini // 163
AbhT_31.164a/. ityeṣa maṇḍalavidhiḥ kathitaḥ saṃkṣepayogato mahāgurubhiḥ /

:C32 atha śrītantrāloke dvātriṃśamāhnikam

AbhT_32.1a/. atha kathaye mudrāṇāṃ gurvāgamagītamatra vidhim / 0b
AbhT_32.1b/. mudrā ca pratibimbātmā śrīmaddevyākhyayāmale /
AbhT_32.1c/. uktā bimbodayaśrutyā vācyadvayavivecanāt // 1
AbhT_32.2a/. bimbātsamudayo yasyā ityuktā pratibimbatā /
AbhT_32.2b/. vimbasya yasyā udaya ityuktā tadupāyatā // 2
AbhT_32.3a/. mudaṃ svarūpalābhākhyaṃ dehadvāreṇa cātmanām /
AbhT_32.3b/. rātyarpayati yattena mudrā śāstreṣu varṇitā // 3
AbhT_32.4a/. tatra pradhānabhūtā śrīkhecarī devatātmikā /
AbhT_32.4b/. niṣkalatvena vikhyātā sākalyena triśūlinī // 4
AbhT_32.5a/. karaṅkiṇī krodhanā ca bhairavī lelihānikā /
AbhT_32.5b/. mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā // 5
AbhT_32.6a/. ityevaṃbahubhedeyaṃ śrīkhecaryeva gīyate /
AbhT_32.6b/. anyāstadaṅgabhūtāstu padmādyā mālinīmate // 6
AbhT_32.7a/. tāsāṃ bahutvāmukhyatvayogābhyāṃ neha varṇanam /
AbhT_32.7b/. śrīkhecarīsamāviṣṭo yadyatsthānaṃ samāśrayet // 7
AbhT_32.8a/. devīsaṃnidhaye tatsyādalaṃ kiṃ ḍambarairvṛthā /
AbhT_32.8b/. kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit // 8
AbhT_32.9a/. mudrā caturvidhā kāyakaravākcittabhedataḥ // 9
AbhT_32.10a/. tatra pūrṇena rūpeṇa khecarīmeva varṇaye /
AbhT_32.10b/. baddhvā padmāsanaṃ yogī nābhāvakṣeśvaraṃ kṣipet // 10
AbhT_32.11a/. daṇḍākāraṃ tu taṃ tāvannayedyāvatkakhatrayam /
AbhT_32.11b/. nigṛhya tatra tattūrṇaṃ prerayet khatrayeṇa tu // 11
AbhT_32.12a/. etāṃ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane /
AbhT_32.12b/. dhvanijyotirmarudyuktaṃ cittaṃ viśramya copari // 12
AbhT_32.13a/. anenābhyāsayogena śivaṃ bhittvā paraṃ vrajet /
AbhT_32.13b/. jatrvadhastātkarau kṛtvā vāmapādaṃ ca dakṣiṇe // 13
AbhT_32.14a/. vidāryāsyaṃ kaniṣṭhābhyāṃ madhyamābhyāṃ tu nāsikām /
AbhT_32.14b/. anāme kuñcayetprājño bhrūbhaṅgaṃ tarjanīdvayam // 14
AbhT_32.15a/. jihvāṃ ca cālayenmantrī hāhākāraṃ ca kārayet /
AbhT_32.15b/. triśūlena prayogeṇa brahmarandhramupasthitaḥ // 15
AbhT_32.16a/. padaṃ santyajya tanmātraṃ sadyastyajati medinīm /
AbhT_32.16b/. śūnyāśūnyalaye kṛtvā ekadaṇḍe@nilānalau // 16
AbhT_32.17a/. śaktitritayasambaddhe adhiṣṭhātṛtridaivate /
AbhT_32.17b/. triśūlaṃ tadvijānīyādyena vyomotpatedbudhaḥ // 17
AbhT_32.18a/. ākāśabhāvaṃ santyajya sattāmātramupasthitaḥ /
AbhT_32.18b/. śūlaṃ samarasaṃ kṛtvā rase rasa iva sthitaḥ // 18
AbhT_32.19a/. ekadaṇḍaṃ sa vijñāya triśūlaṃ khacaraṃ priye /
AbhT_32.19b/. baddhvā tu khecarīṃ mudrāṃ dhyātvātmānaṃ ca bhairavam // 19
AbhT_32.20a/. khecarīcakrasaṃjuṣṭaṃ sadyastyajati medinīm /
AbhT_32.20b/. tyaktāṃśako nirācāro niḥśaṅko lokavarjitaḥ // 20
AbhT_32.21a/. avadhūto nirācāro nāhamasmīti bhāvayam /
AbhT_32.21b/. mantraikaniṣṭhaḥ saṃpaśyan dehasthāḥ sarvadevatāḥ // 21
AbhT_32.22a/. hlādodvegāsmitākruṣṭanidrāmaithunamatsare /
AbhT_32.22b/. rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ // 22
AbhT_32.23a/. nāhamasmīti manvāna ekībhūtaṃ vicintayan /
AbhT_32.23b/. karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // 23
AbhT_32.24a/. grahītāraṃ sadā paśyan khecaryā siddhyati sphuṭam /
AbhT_32.24b/. vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati // 24
AbhT_32.25a/. śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ /
AbhT_32.25b/. tatrasthā devatāḥ sarvā dyotayantyo@khilaṃ jagat // 25
AbhT_32.26a/. kaniṣṭhayā vidāryāsyaṃ tarjanībhyāṃ bhruvau tathā /
AbhT_32.26b/. anāme madhyame vaktre jihvayā tālukaṃ spṛśet // 26
AbhT_32.27a/. eṣā karaṅkiṇī devī jvālinīṃ śṛṇu sāṃpratam /
AbhT_32.27b/. hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau // 27
AbhT_32.28a/. cālayedvāyuvegena kṛtvāntarbhrukuṭīṃ budhaḥ /
AbhT_32.28b/. vidāryāsyaṃ sajihvaṃ ca hāhākāraṃ tu kārayet // 28
AbhT_32.29a/. eṣā jvālinyagnicakre tayā cāṣṭottaraṃ śatam /
AbhT_32.29b/. japedyadi tataḥ siddhyettrailokyaṃ sacarācaram // 29
AbhT_32.30a/. paradeheṣu cātmānaṃ paraṃ cātmaśarīrataḥ /
AbhT_32.30b/. paśyeccarantaṃ hānādādgamāgamapadasthitam // 30
AbhT_32.31a/. navacchidragataṃ caikaṃ nadantaṃ vyāpakaṃ dhruvam /
AbhT_32.31b/. anayā hi khacārī śrīyogasañcāra ucyate // 31
AbhT_32.32a/. kulakuṇḍalikāṃ baddhvā aṇorantaravedinīm /
AbhT_32.32b/. vāmo yo@yaṃ jagatyasmiṃstasya saṃharaṇodyatām // 32
AbhT_32.33a/. svasthāne nirvṛtiṃ labdhvā jñānāmṛtarasātmakam /
AbhT_32.33b/. vrajetkandapadaṃ madhye rāvaṃ kṛtvā hyarāvakam // 33
AbhT_32.34a/. yāvajjīvaṃ catuṣkoṇaṃ piṇḍādhāraṃ ca kāmikam /
AbhT_32.34b/. tatra tāṃ bodhayitvā tu gatiṃ buddhvā kramāgatām // 34
AbhT_32.35a/. cakrobhayanibaddhāṃ tu śākhāprāntāvalambinīm /
AbhT_32.35b/. mūlasthānādyathā devi tamogranthiṃ vidārayet // 35
AbhT_32.36a/. vajrākhyāṃ jñānajenaiva tathā śākhobhayāntataḥ /
AbhT_32.36b/. koṇamadhyaviniṣkrāntaṃ liṅgamūlaṃ vibhedayet // 36
AbhT_32.37a/. tatra saṅghaṭṭitaṃ cakrayugmamaikyena bhāsate /
AbhT_32.37b/. vaiparītyāttu nikṣipya dvidhābhāvaṃ vrajatyataḥ // 37
AbhT_32.38a/. ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet /
AbhT_32.38b/. gamāgamanasañcāre caretsā liṅgaliṅginī // 38
AbhT_32.39a/. tatra tatpadasaṃyogādunmīlanavidhāyinī /
AbhT_32.39b/. yo jānāti sa siddhyettu rasādānavisargayoḥ // 39
AbhT_32.40a/. sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param /
AbhT_32.40b/. eṣa kramastato@nyo@pi vyutkramaḥ khecarī parā // 40
AbhT_32.41a/. yonyādhāreti vikhyātā śūlamūleti śabdyate /
AbhT_32.41b/. varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi // 41
AbhT_32.42a/. nādiphāntaṃ samuccārya kauleśaṃ dehasaṃnibham /
AbhT_32.42b/. ākramya prathamaṃ cakraṃ khe yantre pādapīḍitam // 42
AbhT_32.43a/. nādaṃ vai śaktisadgarbhaṃ sadgarbhātkaulinīpadam /
AbhT_32.43b/. bījapañcakacāreṇa śūlabhedakrameṇa tu // 43
AbhT_32.44a/. hṛcchūlagranthibhedaiścidrudraśaktiṃ prabodhayet /
AbhT_32.44b/. vāyucakrāntanilayaṃ bindvākhyaṃ nābhimaṇḍalam // 44
AbhT_32.45a/. āgacchellambikāsthānaṃ sūtradvādaśanirgatam /
AbhT_32.45b/. candracakravilomena praviśedbhūtapañjare // 45
AbhT_32.46a/. bhūyastu kurute līlāṃ māyāpañjaravartinīm /
AbhT_32.46b/. punaḥ sṛṣṭiḥ saṃhṛtiśca khecaryā kriyate budhaiḥ // 46
AbhT_32.47a/. śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ /
AbhT_32.47b/. cumbākāreṇa vaktreṇa yattattvaṃ śrūyate param // 47
AbhT_32.48a/. grasamānamidaṃ viśvaṃ candrārkapuṭasaṃpuṭe /
AbhT_32.48b/. tenaiva syātkhagāmīti śrīmatkāmika ucyate // 48
AbhT_32.49a/. bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ /
AbhT_32.49b/. mukhyāsāṃ khecarī sā ca tridhoccāreṇa vācikī // 49
AbhT_32.50a/. triśiromudgaro devi kāyikī paripaṭhyate /
AbhT_32.50b/. nāsāṃ netradvayaṃ cāpi hṛtstanadvayameva ca // 50
AbhT_32.51a/. vṛṣaṇadvayaliṅgaṃ ca prāpya kāyaṃ gatā tviyam /
AbhT_32.51b/. bhavasthānābhavasthānamuccāreṇāvadhārayet // 51
AbhT_32.52a/. mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ /
AbhT_32.52b/. mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ // 52
AbhT_32.53a/. śarīraṃ tu samastaṃ yatkūṭākṣarasamākṛti /
AbhT_32.53b/. eṣā mudrā mahāmudrā bhairavasyeti gahvare // 53
AbhT_32.54a/. sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ /
AbhT_32.54b/. parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṃsthitaiḥ // 54
AbhT_32.55a/. antaḥsthitiḥ khecarīyaṃ saṃkocākhyā śaśāṅkinī /
AbhT_32.55b/. tasmādeva samuttambya bāhū caivāvakuñcitau // 55
AbhT_32.56a/. samyagvyomasu saṃsthānādvyomākhyā khecarī matā /
AbhT_32.56b/. muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā // 56
AbhT_32.57a/. śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam /
AbhT_32.57b/. samadṛṣṭyāvalokyaṃ ca bahiryojitapāṇikam // 57
AbhT_32.58a/. eṣaiva śaktimudrā cedadhodhāvitapāṇikā /
AbhT_32.58b/. daśānāmaṅgulīnāṃ tu muṣṭibandhādanantaram // 58
AbhT_32.59a/. drākkṣepātkhecarī devī pañcakuṇḍalinī matā /
AbhT_32.59b/. saṃhāramudrā caiṣaiva yadyūrdhvaṃ kṣipyate kila // 59
AbhT_32.60a/. utkrāmaṇī jhagityeva paśūnāṃ pāśakartarī /
AbhT_32.60b/. śvabhre sudūre jhaṭiti svātmānaṃ pātayanniva // 60
AbhT_32.61a/. sāhasānupraveśena kuñcitaṃ hastayugmakam /
AbhT_32.61b/. adhovīkṣaṇaśīlaṃ ca samyagdṛṣṭisamanvitam // 61
AbhT_32.62a/. vīrabhairavasaṃjñeyaṃ khecarī bodhavardhinī /
AbhT_32.62b/. aṣṭadhetthaṃ varṇitā śrībhargāṣṭakaśikhākule // 62
AbhT_32.63a/. evaṃ nānāvidhānbhedānāśrityaikaiva yā sthitā /
AbhT_32.63b/. śrīkhecarī tayāviṣṭaḥ paraṃ bījaṃ prapadyate // 63
AbhT_32.64a/. ekaṃ sṛṣṭimayaṃ bījaṃ yadvīryaṃ sarvamantragam /
AbhT_32.64b/. ekā mudrā khecarī ca mudraughaḥ prāṇito yayā // 64
AbhT_32.65a/. tadevaṃ khecarīcakrarūḍhau yadrūpamullaset /
AbhT_32.65b/. tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā // 65
AbhT_32.66a/. yāgādau tanmadhye tadavasitau jñānayogaparimarśe /
AbhT_32.66b/. vighnapraśame pāśacchede mudrāvidheḥ samayaḥ // 66
AbhT_32.67a/. bodhāveśaḥ sannidhiraikyena visarjanaṃ svarūpagatiḥ /
AbhT_32.67b/. śaṅkādalanaṃ cakrodayadīptiriti kramātkṛtyam // 67
AbhT_32.68a/. iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ /

:C33 atha śrītantrāloke trayastriṃśamāhnikam

AbhT_33.1a/. athāvasarasaṃprāpta ekīkāro nigadyate / 0b
AbhT_33.1b/. yaduktaṃ cakrabhedena sārdhaṃ pūjyamiti trikam /
AbhT_33.1c/. tatraiṣa cakrabhedānāmekīkāro diśānayā // 1
AbhT_33.2a/. viśvā tadīśā hāraudrī vīranetryambikā tathā /
AbhT_33.2b/. gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ // 2
AbhT_33.3a/. māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā /
AbhT_33.3b/. cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo@thavā // 3
AbhT_33.4a/. agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ /
AbhT_33.4b/. nandā bhadrā jayā kālī karālī vikṛtānanā // 4
AbhT_33.5a/. kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā /
AbhT_33.5b/. gambhīrā ghoṣaṇī ceti caturviṃśatyare vidhiḥ // 5
AbhT_33.6a/. siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ /
AbhT_33.6b/. dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ // 6
AbhT_33.7a/. suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ /
AbhT_33.7b/. baliśca balinandaśca daśagrīvo haro hayaḥ // 7
AbhT_33.8a/. mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ /
AbhT_33.8b/. dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau // 8
AbhT_33.9a/. śakuniḥ sumatirnando gopālaśca pitāmahaḥ /
AbhT_33.9b/. śrīkaṇṭho@nantasūkṣmau ca trimūrtiḥ śaṃbareśvaraḥ // 9
AbhT_33.10a/. arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā /
AbhT_33.10b/. jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ // 10
AbhT_33.11a/. dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ /
AbhT_33.11b/. oghormisyandanāṅgāśca vapurudgāravaktrakāḥ // 11
AbhT_33.12a/. tanusecanamūrtīśāḥ sarvāmṛtadharo@paraḥ /
AbhT_33.12b/. śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ // 12
AbhT_33.13a/. saṃvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ /
AbhT_33.13b/. dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi // 13
AbhT_33.14a/. devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ /
AbhT_33.14b/. jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ // 14
AbhT_33.15a/. tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ /
AbhT_33.15b/. tadvāndātā ceśo nandanasamabhadratanmūrtiḥ // 15
AbhT_33.16a/. śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca /
AbhT_33.16b/. ceto@nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ // 16
AbhT_33.17a/. śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ /
AbhT_33.17b/. juṃkāro@thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ // 17
AbhT_33.18a/. dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt /
AbhT_33.18b/. halastaddviguṇe@ṣṭāre yādyaṃ hāntaṃ tu tattrike // 18
AbhT_33.19a/. dvātriṃśadarake sāntaṃ binduḥ sarveṣu mūrdhani /
AbhT_33.19b/. evamanyānbahūṃścakrabhedānasmātprakalpayet // 19
AbhT_33.20a/. eka eva cidātmaiṣa viśvāmarśanasārakaḥ /
AbhT_33.20b/. śaktistadvānato mātā śabdarāśiḥ prakīrtitau // 20
AbhT_33.21a/. tayoreva vibhāge tu śaktitadvatprakalpane /
AbhT_33.21b/. śabdarāśirmālinī ca kṣobhātma vapurīdṛśam // 21
AbhT_33.22a/. tathāntaḥsthaparāmarśabhedane vastutastrikam /
AbhT_33.22b/. anuttarecchonmeṣākhyaṃ yato viśvaṃ vimarśanam // 22
AbhT_33.23a/. ānandeśormiyoge tu tatṣaṭkaṃ samudāhṛtam /
AbhT_33.23b/. antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam // 23
AbhT_33.24a/. tadāmṛtacatuṣkonabhāve dvādaśakaṃ bhavet /
AbhT_33.24b/. tadyoge ṣoḍaśākhyaṃ syādevaṃ yāvadasaṃkhyatā // 24
AbhT_33.25a/. viśvamekaparāmarśasahatvātprabhṛti sphuṭam /
AbhT_33.25b/. aṃśāṃśikāparāmarśān paryante sahate yataḥ // 25
AbhT_33.26a/. ataḥ pañcāśadaikātmyaṃ svaravyaktivirūpatā /
AbhT_33.26b/. vargāṣṭakaṃ varṇabheda ekāśītikalodayaḥ // 26
AbhT_33.27a/. iti pradarśitaṃ pūrvam ardhamātrāsahatvataḥ /
AbhT_33.27b/. svarārdhamapyasti yataḥ svaritasyārdhamātrakam // 27
AbhT_33.28a/. tasyādita udāttaṃ tatkathitaṃ padavedinā /
AbhT_33.28b/. itthaṃ saṃvidiyaṃ yājyasvarūpāmarśarūpiṇī // 28
AbhT_33.29a/. abhinnaṃ saṃvidaścaitaccakrāṇāṃ cakravālakam /
AbhT_33.29b/. svāmyāvaraṇabhedena bahudhā tatprayojayet // 29
AbhT_33.30a/. parāparā parā cānyā sṛṣṭisthititirodhayaḥ /
AbhT_33.30b/. mātṛsadbhāvarūpā tu turyā viśrāntirucyate // 30
AbhT_33.31a/. tacca prakāśaṃ vaktrasthaṃ sūcitaṃ tu pade pade /
AbhT_33.31b/. turye viśrāntirādheyā mātṛsadbhāvasāriṇi // 31
AbhT_33.32a/. tathāsya viśvamābhāti svātmatanmayatāṃ gatam /
AbhT_33.32b/. ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ // 32

:C34 atha śrītantrāloke catustriṃśamāhnikam

AbhT_34.1a/. ucyate@tha svasvarūpapraveśaḥ kramasaṅgataḥ / 0b
AbhT_34.1b/. yadetadbahudhā proktamāṇavaṃ śivatāptaye /
AbhT_34.1c/. tatrāntarantarāviśya viśrāmyetsavidhe pade // 1
AbhT_34.2a/. tato@pyāṇavasaṃtyāgācchāktīṃ bhūmimupāśrayet /
AbhT_34.2b/. tato@pi śāmbhavīmevaṃ tāratamyakramātsphuṭam // 2
AbhT_34.3a/. itthaṃ kramoditavibodhamahāmarīcisaṃpūritaprasarabhairavabhāvabhāgī /
AbhT_34.3b/. ante@bhyupāyanirapekṣatayaiva nityaṃ svātmānamāviśati garbhitaviśvarūpam // 3
AbhT_34.4a/. kathito@yaṃ svasvarūpapraveśaḥ parameṣṭhinā /

:C35 atha śrītantrāloke pañcatriṃśamāhnikam

AbhT_35.1a/. athocyate samastānāṃ śāstrāṇāmiha melanam /
AbhT_35.1b/. iha tāvatsama sto@yaṃ vyavahāraḥ purātanaḥ // 1
AbhT_35.2a/. prasiddhimanusandhāya saiva cāgama ucyate /
AbhT_35.2b/. anvayavyatirekau hi prasiddherupajīvakau // 2
AbhT_35.3a/. svāyattatve tayorvyaktipūge kiṃ syāttayorgatiḥ /
AbhT_35.3b/. pratyakṣamapi netrātmadīpārthādiviśeṣajam // 3
AbhT_35.4a/. apekṣate tatra mūle prasiddhiṃ tāṃ tathātmikām /
AbhT_35.4b/. abhitaḥsaṃvṛte jāta ekākī kṣudhitaḥ śiśuḥ // 4
AbhT_35.5a/. kiṃ karotu kimādattāṃ kena paśyatu kiṃ vrajet /
AbhT_35.5b/. nanu vastuśatākīrṇe sthāne@pyasya yadeva hi // 5
AbhT_35.6a/. paśyato jighrato vāpi spṛśataḥ saṃprasīdati /
AbhT_35.6b/. cetastadevādāya drāk so@nvayavyatirekabhāk // 6
AbhT_35.7a/. hanta cetaḥprasādo@pi yo@sāvarthaviśeṣagaḥ /
AbhT_35.7b/. so@pi prāgvāsanārūpavimarśaparikalpitaḥ // 7
AbhT_35.8a/. na pratyakṣānumānādibāhyamānaprasādajaḥ /
AbhT_35.8b/. prāgvāsanopajīvyetat pratibhāmātrameva na // 8
AbhT_35.9a/. na mṛdabhyavahārecchā puṃso bālasya jāyate /
AbhT_35.9b/. prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā // 9
AbhT_35.10a/. prācyā cedāgatā seyaṃ prasiddhiḥ paurvakālikī /
AbhT_35.10b/. naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ // 10
AbhT_35.11a/. mūlaṃ prasiddhistanmānaṃ sarvatraiveti gṛhyatām /
AbhT_35.11b/. pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam // 11
AbhT_35.12a/. sarvajñarūpe hyekasminniḥśaṅkaṃ bhāsata purā /
AbhT_35.12b/. vyavahāro hi naikatra samastaḥ ko@pi mātari // 12
AbhT_35.13a/. tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati /
AbhT_35.13b/. bahusarvajñapūrvatve na mānaṃ cāsti kiṃcana // 13
AbhT_35.14a/. bhogāpavargataddhetuprasiddhiśataśobhitaḥ /
AbhT_35.14b/. tadvimarśasvabhāvo@sau bhairavaḥ parameśvaraḥ // 14
AbhT_35.15a/. tataścāṃśāṃśikāyogātsā prasiddhiḥ paramparām /
AbhT_35.15b/. śāstraṃ vāśritya vitatā lokānsaṃvyavahārayet // 15
AbhT_35.16a/. tayaivāśaiśavātsarve vyavahāradharājuṣaḥ /
AbhT_35.16b/. santaḥ samupajīvanti śaivamevādyamāgamam // 16
AbhT_35.17a/. apūrṇāstu pare tena na mokṣaphalabhāginaḥ /
AbhT_35.17b/. upajīvanti yāvattu tāvattatphalabhāginaḥ // 17
AbhT_35.18a/. bālyāpāye@pi yadbhoktumannameṣa pravartate /
AbhT_35.18b/. tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt // 18
AbhT_35.19a/. naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ /
AbhT_35.19b/. prasiddhiścāvigānotthā pratītiḥ śabdanātmikā // 19
AbhT_35.20a/. mātuḥ svabhāvo yattasyāṃ śaṅkate naiṣa jātucit /
AbhT_35.20b/. svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ // 20
AbhT_35.21a/. yāvattu śivatā nāsya tāvatsvātmānusāriṇīm /
AbhT_35.21b/. tāvatīmeva tāmeṣa prasiddhiṃ nābhiśaṅkate // 21
AbhT_35.22a/. anyasyāmabhiśaṅkī syādbhūyastāṃ bahu manyate /
AbhT_35.22b/. evaṃ bhāviśivatvo@mūṃ prasiddhiṃ manyate dhruvam // 22
AbhT_35.23a/. eka evāgamaścāyaṃ vibhunā sarvadarśinā /
AbhT_35.23b/. darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ // 23
AbhT_35.24a/. dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ /
AbhT_35.24b/. vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ // 24
AbhT_35.25a/. tasminviṣayavaiviktyādvicitraphaladāyini /
AbhT_35.25b/. citropāyopadeśo@pi na virodhāvaho bhavet // 25
AbhT_35.26a/. laukikaṃ vaidikaṃ sāṅkhyaṃ yogādi pāñcarātrakam /
AbhT_35.26b/. bauddhārhatanyāyaśāstraṃ padārthakramatantraṇam // 26
AbhT_35.27a/. siddhāntatantraśāktādi sarvaṃ brahmodbhavaṃ yataḥ /
AbhT_35.27b/. śrīsvacchandādiṣu proktaṃ sadyojātādibhedataḥ // 27
AbhT_35.28a/. yathaikatrāpi vedādau tattadāśramagāminaḥ /
AbhT_35.28b/. saṃskārāntaramatrāpi tathā liṅgoddhṛtādikam // 28
AbhT_35.29a/. yathāca tatra pūrvasminnāśrame nottarāśramāt /
AbhT_35.29b/. phalameti tathā pāñcarātrādau na śivātmatām // 29
AbhT_35.30a/. eka evāgamastasmāttatra laukikaśāstrataḥ /
AbhT_35.30b/. prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṃ hi niṣṭhitam // 30
AbhT_35.31a/. tasya yattat paraṃ prāpyaṃ dhāma tat trikaśabditam /
AbhT_35.31b/. sarvāvibhedānucchedāt tadeva kulamucyate // 31
AbhT_35.32a/. yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu /
AbhT_35.32b/. ekaṃ prāṇitamevaṃ syāt trikaṃ sarveṣu śāstrataḥ // 32
AbhT_35.33a/. śrīmatkālīkule coktaṃ pañcasrotovivarjitam /
AbhT_35.33b/. daśāṣṭādaśabhedasya sārametatprakīrtitam // 33
AbhT_35.34a/. puṣpe gandhastile tailaṃ dehe jīvo jale@mṛtam /
AbhT_35.34b/. yathā tathaiva śāstrāṇāṃ kulamantaḥ pratiṣṭhitam // 34
AbhT_35.35a/. tadeka evāgamo@yaṃ citraścitre@dhikāriṇi /
AbhT_35.35b/. tathaiva sā prasiddhirhi svayūthyaparayūthyagā // 35
AbhT_35.36a/. sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet /
AbhT_35.36b/. yataḥ śivodbhavāḥ sarva iti svacchandaśāsane // 36
AbhT_35.37a/. ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ /
AbhT_35.37b/. loke syurāgamāstaiśca jano bhrāmyati mohitaḥ // 37
AbhT_35.38a/. anekāgamapakṣe@pi vācyā viṣayabheditā /
AbhT_35.38b/. avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye // 38
AbhT_35.39a/. anyathā naiva kasyāpi prāmāṇyaṃ siddhyati dhruvam /
AbhT_35.39b/. nityatvamavisaṃvāda iti no mānakāraṇam // 39
AbhT_35.40a/. asminnaṃśe@pyamuṣyaiva prāmāṇyaṃ syāttathoditeḥ /
AbhT_35.40b/. anyathāvyākṛtau kḷptāvasatyatve prarocane // 40
AbhT_35.41a/. atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ /
AbhT_35.41b/. avaśyopetya ityasminmāna āgamanāmani // 41
AbhT_35.42a/. avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam /
AbhT_35.42b/. pradhāne@ṅge kṛto yatnaḥ phalavānvastuto yataḥ // 42
AbhT_35.43a/. ato@smin yatnavān ko@pi bhavecchaṃbhupracoditaḥ /
AbhT_35.43b/. tatra tatra ca śāstreṣu nyarūpyata maheśinā // 43
AbhT_35.44a/. etāvatyadhikārī yaḥ sa durlabha iti sphuṭam /
AbhT_35.44b/. itthaṃ śrīśambhunāthena mamoktaṃ śāstramelanam // 44

:C36 atha śrītantrāloke ṣaṭtriṃśamāhnikam

AbhT_36.1a/. āyātiratha śāstrasya kathyate@vasarāgatā /0b
AbhT_36.1b/. śrīsiddhādivinirdiṣṭā gurubhiśca nirūpitā /
AbhT_36.1c/. bhairavo bhairavī devī svacchando lākulo@ṇurāṭ // 1
AbhT_36.2a/. gahaneśo@bjajaḥ śakro guruḥ koṭyapakarṣataḥ /
AbhT_36.2b/. navabhiḥ kramaśo@dhītaṃ navakoṭipravistaram // 2
AbhT_36.3a/. etaistato guruḥ koṭimātrāt pādaṃ vitīrṇavān /
AbhT_36.3b/. dakṣādibhya ubhau pādau saṃvartādibhya eva ca // 3
AbhT_36.4a/. pādaṃ ca vāmanādibhyaḥ pādārdhaṃ bhārgavāya ca /
AbhT_36.4b/. pādapādaṃ tu balaye pādapādastu yo@paraḥ // 4
AbhT_36.5a/. siṃhāyārdhaṃ tataḥ śiṣṭāddvau bhāgau vinatābhuve /
AbhT_36.5b/. pādaṃ vāsukināgāya khaṇḍāḥ saptadaśa tvamī // 5
AbhT_36.6a/. svargādardhaṃ rāvaṇo@tha jahre rāmo@rdhamapyataḥ /
AbhT_36.6b/. vibhīṣaṇamukhādāpa guruśiṣyavidhikramāt // 6
AbhT_36.7a/. khaṇḍairekānnaviṃśatyā vibhaktaṃ tadabhūttataḥ /
AbhT_36.7b/. khaṇḍaṃ khaṇḍaṃ cāṣṭakhaṇḍaṃ proktapādādibhedataḥ // 7
AbhT_36.8a/. pādo mūloddhārāvuttaravṛhaduttare tathā kalpaḥ /
AbhT_36.8b/. sāṃhitakalpaskandāvanuttaraṃ vyāpakaṃ tridhā tisraḥ // 8
AbhT_36.9a/. devyo@tra nirūpyante kramaśo vistāriṇaiva rūpeṇa /
AbhT_36.9b/. navame pade tu gaṇanā na kāciduktā vyavacchidāhīne // 9
AbhT_36.10a/. rāmācca lakṣmaṇastasmāt siddhāstebhyo@pi dānavāḥ /
AbhT_36.10b/. guhyakāśca tatastebhyo yogino nṛvarāstataḥ // 10
AbhT_36.11a/. teṣāṃ krameṇa tanmadhye bhraṣṭaṃ kālāntarādyadā /
AbhT_36.11b/. tadā śrīkaṇṭhanāthājñāvaśāt siddhā avātaram // 11
AbhT_36.12a/. tryambakāmardakābhikhyaśrīnāthā advaye dvaye /
AbhT_36.12b/. dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane // 12
AbhT_36.13a/. ādyasya cānvayo jajñe dvitīyo duhitṛkramāt /
AbhT_36.13b/. sa cārdhatryambakābhikhyaḥ saṃtānaḥ supratiṣṭhitaḥ // 13
AbhT_36.14a/. ataścārdhacatasro@tra maṭhikāḥ saṃtatikramāt /
AbhT_36.14b/. śiṣyapraśiṣyairvistīrṇāḥ śataśākhaṃ vyavasthitaiḥ // 14
AbhT_36.15a/. adhyuṣṭasaṃtatisrotaḥsārabhūtarasāhṛtim /
AbhT_36.15b/. vidhāya tantrāloko@yaṃ syandate sakalānrasān // 15
AbhT_36.16a/. uktāyātirupādeyabhāvo nirṇīyate@dhunā /

:C37 atha śrītantrāloke saptatriṃśamāhnikam

AbhT_37.1a/. uktanītyaiva sarvatra vyavahāre pravartite /
AbhT_37.1b/. prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ // 1
AbhT_37.2a/. yathā laukikadṛṣṭyānyaphalabhāk tatprasiddhitaḥ /
AbhT_37.2b/. samyagvyavaharaṃstadvacchivabhāk tatprasiddhitaḥ // 2
AbhT_37.3a/. tadavaśyagrahītavye śāstre svāṃśopadeśini /
AbhT_37.3b/. manākphale@bhyupādeyatamaṃ tadviparītakam // 3
AbhT_37.4a/. yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet /
AbhT_37.4b/. kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ // 4
AbhT_37.5a/. yadārṣe pātahetūktaṃ tadasminvāmaśāsane /
AbhT_37.5b/. āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam // 5
AbhT_37.6a/. tacca yatsarvasarvajñadṛṣṭaṃ taccāpi kiṃ bhavet /
AbhT_37.6b/. yadaśeṣopadeśena sūyate@nuttaraṃ phalam // 6
AbhT_37.7a/. yathādharādharaproktavastutattvānuvādataḥ /
AbhT_37.7b/. uttaraṃ kathitaṃ saṃvitsiddhaṃ taddhi tathā bhavet // 7
AbhT_37.8a/. yaduktādhikasaṃvittisiddhavastunirūpaṇāt /
AbhT_37.8b/. apūrṇasarvavitproktirjñāyate@dharaśāsane // 8
AbhT_37.9a/. ūrdhvaśāsanavastvaṃśe dṛṣṭvāpica samujjhite /
AbhT_37.9b/. adhaḥ śāstreṣu māyātvaṃ lakṣyate sargarakṣaṇāt // 9
AbhT_37.10a/. śrīmadānandaśāstrādau proktaṃ ca parameśinā /
AbhT_37.10b/. ṛṣivākyaṃ bahukleśamadhruvālpaphalaṃ mitam // 10
AbhT_37.11a/. naiva pramāṇayedvidvān śaivamevāgamaṃ śrayet /
AbhT_37.11b/. tadārṣe pātahetūktaṃ tadasmin vāmaśāsane // 11
AbhT_37.12a/. āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam /
AbhT_37.12b/. yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet // 12
AbhT_37.13a/. kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ /
AbhT_37.13b/. ajñatvānupadeṣṭṛtvasaṃdaṣṭe@dharaśāsane // 13
AbhT_37.14a/. etadviparyayādgrāhyamavaśyaṃ śivaśāsanam /
AbhT_37.14b/. dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau // 14
AbhT_37.15a/. dvipravāhamidaṃ śāstraṃ mamyaṅniḥśreyasapradam /
AbhT_37.15b/. prācyasya tu yathābhīṣṭabhogadatvamapi sthitam // 15
AbhT_37.16a/. tacca pañcavidhaṃ proktaṃ śaktivaicitryacitritam /
AbhT_37.16b/. pañcasrota iti proktaṃ śrīmacchrīkaṇṭhaśāsanam // 16
AbhT_37.17a/. daśāṣṭādaśadhā srotaḥpañcakaṃ yattato@pyalam /
AbhT_37.17b/. utkṛṣṭaṃ bhairavābhikhyaṃ catuḥṣaṣṭivibheditam // 17
AbhT_37.18a/. śrīmadānandaśāstrādau proktaṃ bhagavatā kila /
AbhT_37.18b/. samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ // 18
AbhT_37.19a/. mantro vidyeti tasmācca mudrāmaṇḍalagaṃ dvayam /
AbhT_37.19b/. mananatrāṇadaṃ yattu mantrākhyaṃ tatra vidyayā // 19
AbhT_37.20a/. upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī /
AbhT_37.20b/. mantrapratikṛtirmudrā tadāpyāyanakārakam // 20
AbhT_37.21a/. maṇḍalaṃ sāramuktaṃ hi maṇḍaśrutyā śivāhvayam /
AbhT_37.21b/. evamanyonyasaṃbhedavṛtti pīṭhacatuṣṭayam // 21
AbhT_37.22a/. yatastasmādbhavetsarvaṃ pīṭhe pīṭhe@pi vastutaḥ /
AbhT_37.22b/. pradhānatvāttasya tasya vastuno bhinnatā punaḥ // 22
AbhT_37.23a/. kathitā sādhakendrāṇāṃ tattadvastuprasiddhaye /
AbhT_37.23b/. pratyekaṃ taccaturdhaivaṃ maṇḍalaṃ mudrikā tathā // 23
AbhT_37.24a/. mantro vidyeti ca pīṭhamutkṛṣṭaṃ cottarottam /
AbhT_37.24b/. vidyāpīṭhapradhānaṃ ca siddhayogīśvarīmatam // 24
AbhT_37.25a/. tasyāpi paramaṃ sāraṃ mālinīvijayottaram /
AbhT_37.25b/. uktaṃ śrīratnamālāyāmetacca parameśinā // 25
AbhT_37.26a/. aśeṣatantrasāraṃ tu vāmadakṣiṇamāśritam /
AbhT_37.26b/. ekatra militaṃ kaulaṃ śrīṣaḍardhakaśāsane // 26
AbhT_37.27a/. siddhānte karma bahulaṃ malamāyādirūṣitam /
AbhT_37.27b/. dakṣiṇaṃ raudrakarmāḍhyaṃ vāmaṃ siddhisamākulam // 27
AbhT_37.28a/. svalpapuṇyaṃ bahukleśaṃ svapratītivivarjitam /
AbhT_37.28b/. mokṣavidyāvihīnaṃ ca vinayaṃ tyaja dūrataḥ // 28
AbhT_37.29a/. yasminkāle ca guruṇā nirvikalpaṃ prakāśitam /
AbhT_37.29b/. muktastenaiva kālena yantraṃ tiṣṭhati kevalam // 29
AbhT_37.30a/. mayaitatsrotasāṃ rūpamanuttarapadāddhruvāt /
AbhT_37.30b/. ārabhya vistareṇoktaṃ mālinīślokavārtike // 30
AbhT_37.31a/. jijñāsustata evedamavadhārayituṃ kṣamaḥ /
AbhT_37.31b/. vayaṃ tūktānuvacanamaphalaṃ nādriyāmahe // 31
AbhT_37.32a/. itthaṃ dadadanāyāsājjīvanmuktimahāphalam /
AbhT_37.32b/. yathepsitamahābhogadātṛtvena vyavasthitam // 32
AbhT_37.33a/. ṣaḍardhasāraṃ sacchāstramupādeyamidaṃ sphuṭam /
AbhT_37.33b/. ṣaṭtriṃśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam /
AbhT_37.33c/. brahmāṇḍamatyantamanoharaṃ tu vaicitryavarjaṃ nahi ramyabhāvaḥ // 33
AbhT_37.34a/. bhūrādisaptapurapūrṇatame@pi tasmin manye dvitīyabhuvanaṃ bhavanaṃ sukhasya /
AbhT_37.34b/. kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā // 34
AbhT_37.35a/. tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam /
AbhT_37.35b/. yatrādharādharapadātparamaṃ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā // 35
AbhT_37.36a/. prākkarmabhogipaśutocitabhogabhājā kiṃ janmanā nanu sukhaikapade@pi dhāmni /
AbhT_37.36b/. sarvo hi bhāvini paraṃ paritoṣameti saṃbhāvite natu nimeṣiṇi vartamāne // 36
AbhT_37.37a/. kanyāhvaye@pi bhuvane@tra paraṃ mahīyān deśaḥ sa yatra kila śāstravarāṇi cakṣuḥ /
AbhT_37.37b/. jātyandhasadmani na janma na ko@bhinindedbhinnāñjanāyitaravipramukhaprakāśe // 37
AbhT_37.38a/. niḥśeṣaśāstrasadanaṃ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā /
AbhT_37.38b/. ko@pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ // 38
AbhT_37.39a/. tamatha lalitādityo rājā nijaṃ puramānayat praṇayarabhasāt kaśmīrākhyaṃ himālayamūrdhagam /
AbhT_37.39b/. adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṃ bhogāsāraṃ rasāt paricarcitum // 39
AbhT_37.40a/. sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṃ sa svayaṃ candracūḍaḥ /
AbhT_37.40b/. tanmanye@haṃ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṃ pūrṇavṛtterna tuṣṭyai // 40
AbhT_37.41a/. yatra svayaṃ śāradacandraśubhrā śrīśāradeti prathitā janeṣu /
AbhT_37.41b/. śāṇḍilyasevārasasuprasannā sarvaṃ janaṃ svairvibhavairyunakti // 41
AbhT_37.42a/. nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham /
AbhT_37.42b/. kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṃ yasmiñśakticatuṣṭayojjvalamalaṃ madyaṃ mahābhairavam // 42
AbhT_37.43a/. trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate /
AbhT_37.43b/. kathamitarathā rāgaṃ mohaṃ madaṃ madanajvaraṃ vidadhadaniśaṃ kāmātaṅkairvaśīkurute jagat // 43
AbhT_37.44a/. yatkāntānāṃ praṇayavacasi prauḍhimānaṃ vidatte yannirvighnaṃ nidhuvanavidhau sādhvasaṃ saṃdhunoti /
AbhT_37.44b/. yasmin viśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṃ sapadi tanute yatra bhogāpabargau // 44
AbhT_37.45a/. udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ /
AbhT_37.45b/. ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti // 45
AbhT_37.46a/. sarvo lokaḥ kaviratha budho yatra śūro@pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra /
AbhT_37.46b/. yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṃ ca vargaḥ // 46
AbhT_37.47a/. śrīmatparaṃ pravaranāma puraṃ ca tatra yannirmame pravarasena iti kṣitīśaḥ /
AbhT_37.47b/. yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām // 47
AbhT_37.48a/. āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṃ prathayāṃbabhūva /
AbhT_37.48b/. sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṃ dhvananti // 48
AbhT_37.49a/. saṃpūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ /
AbhT_37.49b/. proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṃ dadatī smarasya // 49
AbhT_37.50a/. rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyaṃbhuvārcanavilepanagandhapuṣpaiḥ /
AbhT_37.50b/. āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā // 50
AbhT_37.51a/. bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṃ surasiddhasindhum /
AbhT_37.51b/. nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṃ taṭinī vitastā // 51
AbhT_37.52a/. tasmin kuverapuracārisiṃtāṃśumaulisāṃmukhyadarśanavirūḍhapavitrabhāve /
AbhT_37.52b/. vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisaṃpat // 52
AbhT_37.53a/. tasyānvaye mahati ko@pi varāhaguptanāmā babhūva bhagavān svayamantakāle /
AbhT_37.53b/. gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarot paramanugrahamāgraheṇa // 53
AbhT_37.54a/. tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ /
AbhT_37.54b/. yaṃ sarvaśāstrarasamajjanaśubhracittaṃ māheśvarī paramalaṃkurute sma bhaktiḥ // 54
AbhT_37.55a/. tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṃ haṭhena /
AbhT_37.55b/. yo bhaktirohaṇamavāpya maheśacintāratnairalaṃ dalayati sma bhavāpadastāḥ // 55
AbhT_37.56a/. tasyātmajo@bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ /
AbhT_37.56b/. mātā vyayūyujadamuṃ kila bālya eva daivaṃ hi bhāviparikarmaṇi saṃskaroti // 56
AbhT_37.57a/. mātā paraṃ bandhuriti pravādaḥ snoho@tigāḍhīkurute hi pāśān /
AbhT_37.57b/. tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ // 57
AbhT_37.58a/. pitrā sa śabdagahane kṛtasaṃpraveśastarkārṇavormipṛṣatāmalapūtacittaḥ /
AbhT_37.58b/. sāhityasāndrarasabhogaparo maheśabhaktyā svayaṃgrahaṇadurmadayā gṛhītaḥ // 58
AbhT_37.59a/. sa tanmayībhūya na lokavartanīmajīgaṇat kāmapi kevalaṃ punaḥ /
AbhT_37.59b/. tadīyasaṃbhogavivṛddhaye purā karoti dāsyaṃ guruveśmasu svayam // 59
AbhT_37.60a/. ānandasaṃtatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ /
AbhT_37.60b/. śrīnāthasaṃtatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ // 60
AbhT_37.61a/. traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ /
AbhT_37.61b/. turyākhyasaṃtatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śaṃbhunāthaḥ // 61
AbhT_37.62a/. śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ /
AbhT_37.62b/. anye@pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ // 62
AbhT_37.63a/. ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṃ svādhikāraṃ kilāsmai /
AbhT_37.63b/. yat saṃprāduryadapi ca janānnaikṣatākṣetrabhūtān svātmārāmastadayamaniśaṃ tattvasevāraso@bhūt // 63
AbhT_37.64a/. so@nugrahītumatha śāṃbhavabhaktibhājaṃ svaṃ bhrātaramakhilaśāstravimarśapūrṇam /
AbhT_37.64b/. yāvanmanaḥ praṇidadhāti manorathākhyaṃ tāvajjanaḥ katipayastamupāsasāda // 64
AbhT_37.65a/. śrīśaurisaṃjñatanayaḥ kila karṇanāmā yo yauvane viditaśāṃbhavatattvasāraḥ /
AbhT_37.65b/. dehaṃ tyajan prathayati sma janasya satyaṃ yogacyutaṃ prati mahāmunikṛṣṇavākyam // 65
AbhT_37.66a/. tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ /
AbhT_37.66b/. lakṣmīsarasvati samaṃ yamalaṃcakāra sāpatnakaṃ tirayate subhagaprabhāvaḥ // 66
AbhT_37.67a/. anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ /
AbhT_37.67b/. ye saṃpadaṃ tṛṇamamaṃsata śaṃbhusevāsaṃpūritaṃ svahṛdayaṃ hṛdi bhāvayantaḥ // 67
AbhT_37.68a/. ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi /
AbhT_37.68b/. sa rāmagupto guruśaṃbhuśāstrasevāvidhivyagrasamagramārgaḥ // 68
AbhT_37.69a/. anyo@pi kaścana janaḥ śivaśaktipātasaṃpreraṇāparavaśasvakaśaktisārthaḥ /
AbhT_37.69b/. abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṃ kṛta eṣa vargaḥ // 69
AbhT_37.70a/. ācāryamabhyarthayate sma gāḍhaṃ saṃpūrṇatantrādhigamāya samyak /
AbhT_37.70b/. jāyeta daivānugṛhītabuddheḥ saṃpatprabandhaikarasaiva saṃpat // 70
AbhT_37.71a/. so@pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato@vatīrṇam /
AbhT_37.71b/. so@nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa // 71
AbhT_37.72a/. vikṣiptabhāvaparihāramatho cikīrṣan mandraḥ svake puravare sthitimasya vavre /
AbhT_37.72b/. ābālagopamapi yatra maheśvarasya dāsyaṃ janaścarati pīṭhanivāsakalpe // 72
AbhT_37.73a/. tasyābhavat kila pitṛvyavadhūrvidhātrā yā nirmame galitasaṃsṛticitracintā /
AbhT_37.73b/. śītāṃśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā // 73
AbhT_37.74a/. mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ /
AbhT_37.74b/. vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī // 74
AbhT_37.75a/. bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṃ pāvitacittavṛttiḥ /
AbhT_37.75b/. sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam // 75
AbhT_37.76a/. tasya snuṣā karṇavadhūrvidhūtasaṃsāravṛttiḥ sutamekameva /
AbhT_37.76b/. yāsūta yogeśvaridattasaṃjñaṃ nāmānurūpasphuradarthatattvam // 76
AbhT_37.77a/. yāmagrage vayasi bhartṛviyogadīnāmanvagrahīt trinayanaḥ svayameva bhaktyā /
AbhT_37.77b/. bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṃ samākṛṣati so@rthaparamparāṇām // 77
AbhT_37.78a/. bhaktyullasatpulakatāṃ sphuṭamaṅgabhūṣāṃ śrīśaṃbhunāthanatimeva lalāṭikāṃ ca /
AbhT_37.78b/. śaivaśrutiṃ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ // 78
AbhT_37.79a/. ambābhidhānā kila sā guruṃ taṃ svaṃ bhrātaraṃ śaṃbhudṛśābhyapaśyat /
AbhT_37.79b/. bhāviprabhāvojjvalabhavyabuddhiḥ sato@vajānāti na bandhubuddhyā // 79
AbhT_37.80a/. bhrātā tadīyo@bhinavaśca nāmnā na kevalaṃ saccaritairapi svaiḥ /
AbhT_37.80b/. pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam // 80
AbhT_37.81a/. so@nyaśca śāṃbhavamarīcicayapraṇaśyatsaṃkocahārdanalinīghaṭitojjvalaśrīḥ /
AbhT_37.81b/. taṃ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam // 81
AbhT_37.82a/. itthaṃ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṃ bahūni /
AbhT_37.82b/. pūrvaśrutānyākalayan svabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram // 82
AbhT_37.83a/. sa tannibandhaṃ vidadhe mahārthaṃ yuktyāgamodīritatantratattvam /
AbhT_37.83b/. ālokamāsādya yadīyameṣa lokaḥ sukhaṃ saṃcaritā kriyāsu // 83
AbhT_37.84a/. santo@nugṛhṇīta kṛtiṃ tadīyāṃ hṛhṇīta pūrvaṃ vidhireṣa tāvat /
AbhT_37.84b/. tato@pi gṛhṇātu bhavanmatiṃ sā sadyo@nugṛhṇātu ca tattvadṛṣṭyā // 84
AbhT_37.85a/. idamabhinavaguptaprombhitaṃ śāstrasāraṃ śiva niśamaya tāvat sarvataḥśrotratantraḥ /
AbhT_37.85b/. tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva // 85