Abhinavagupta: Tantraaloka % database copyright (C) Jun TAKASHIMA 1996-2000 % Original text : % The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, % Kashmir Series of Texts and Studies, No. 23,28,30,36,35,29,41,47,59,52,57,58(1918-1938) % Read ``license.txt'' for terms of permission of use. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ :T atha श्री तन्त्रालोकः :C1 प्रथममाह्निकम् AbhT_1.1a/. विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः । AbhT_1.1b/. तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् ॥ 1 AbhT_1.2a/. नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् । AbhT_1.2b/. मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ 2 AbhT_1.3a/. नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । AbhT_1.3b/. प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ 3 AbhT_1.4a/. दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । AbhT_1.4b/. स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ 4 AbhT_1.5a/. स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । AbhT_1.5b/. तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥ 5 AbhT_1.6a/. तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव । AbhT_1.6b/. देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ 6 AbhT_1.7a/. रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति । AbhT_1.7b/. कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ 7 AbhT_1.8a/. त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः । AbhT_1.8b/. पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥ 8 AbhT_1.9a/. जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । AbhT_1.9b/. तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ 9 AbhT_1.10a/. श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । AbhT_1.10b/. जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ 10 AbhT_1.11a/. तदास्वादभरावेशबृंहितां मतिषट्पदीम् । AbhT_1.11b/. गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ 11 AbhT_1.12a/. यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः । AbhT_1.12b/. स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ 12 AbhT_1.13a/. jayatÃjjagaduddh­tik«amo@sau भगवत्या सह शंभुनाथ एकः । AbhT_1.13b/. यदुदीरितशासनांशुभिर्मे prakaÂo@yaæ gahano@pi शास्त्रमार्गः ॥ 13 AbhT_1.14a/. सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । AbhT_1.14b/. अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ 14 AbhT_1.15a/. इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । AbhT_1.15b/. अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥ 15 AbhT_1.16a/. श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । AbhT_1.16b/. bodhÃnyapÃÓavi«anuttadupÃsanotthabodhojjvalo@bhinavagupta इदं करोति ॥ 16 AbhT_1.17a/. न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । AbhT_1.17b/. देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ 17 AbhT_1.18a/. daÓëÂÃdaÓavasva«Âabhinnaæ यच्छासनं विभोः । AbhT_1.18b/. तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ 18 AbhT_1.19a/. ato@trÃntargataæ सर्व संप्रदायोज्झितैर्बुधैः । AbhT_1.19b/. अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ 19 AbhT_1.20a/. अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या । AbhT_1.20b/. त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ 20 AbhT_1.21a/. श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । AbhT_1.21b/. अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ 21 आदिवाक्यं AbhT_1.22a/. इह तावत्समस्तेषु शास्त्रेषु परिगीयते । AbhT_1.22b/. अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ 22 AbhT_1.23a/. मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । AbhT_1.23b/. इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे ॥ 23 AbhT_1.24a/. विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । AbhT_1.24b/. संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ 24 AbhT_1.25a/. अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । AbhT_1.25b/. स हि lo«ÂÃdike@pyasti न च तस्यास्ति संसृतिः ॥ 25 AbhT_1.26a/. अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । AbhT_1.26b/. ज्ञानमेव तदज्ञानं शिवसूत्रेषु bhëitam ॥ 26 AbhT_1.27a/. चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । AbhT_1.27b/. संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥ 27 AbhT_1.28a/. चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । AbhT_1.28b/. अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥ 28 AbhT_1.29a/. द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । AbhT_1.29b/. ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥ 29 AbhT_1.30a/. द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते । AbhT_1.30b/. तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥ 30 AbhT_1.31a/. स्वतन्त्रात्मातिरिक्तस्तु तुच्छो@ tuccho@pi कश्चन । AbhT_1.31b/. न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ 31 AbhT_1.32a/. यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् । AbhT_1.32b/. तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ 32 AbhT_1.33a/. rÃgÃdyakalu«o@smyanta÷ÓÆnyo@haæ कर्तृतोज्झितः । AbhT_1.33b/. इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ 33 AbhT_1.34a/. tasmÃnmukto@pyavacchedÃdavacchedÃntarasthite÷ / AbhT_1.34b/. अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ 34 AbhT_1.35a/. यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । AbhT_1.35b/. अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ 35 AbhT_1.36a/. ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । AbhT_1.36b/. द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ 36 AbhT_1.37a/. तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय । AbhT_1.37b/. स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥ 37 AbhT_1.38a/. संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् । AbhT_1.38b/. तदज्ञानं न budghyaæÓo@dhyavasÃyÃdyabhÃvata÷ // 38 AbhT_1.39a/. अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । AbhT_1.39b/. षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ 39 AbhT_1.40a/. धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । AbhT_1.40b/. बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच ॥ 40 AbhT_1.41a/. क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः । AbhT_1.41b/. विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ 41 AbhT_1.42a/. विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । AbhT_1.42b/. तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ 42 AbhT_1.43a/. तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि । AbhT_1.43b/. तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ 43 AbhT_1.44a/. बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । AbhT_1.44b/. विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ 44 AbhT_1.45a/. दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका । AbhT_1.45b/. तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ 45 AbhT_1.46a/. ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ । AbhT_1.46b/. मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ 46 AbhT_1.47a/. तथाविधावसायात्मबौद्धविज्ञानसम्पदे । AbhT_1.47b/. शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ 47 AbhT_1.48a/. दीक्षया galite@pyantaraj¤Ãne पौरुषात्मनि । AbhT_1.48b/. dhÅgatasyÃniv­ttatvÃdvikalpo@pi हि संभवेत ॥ 48 AbhT_1.49a/. देहसद्भावपर्यन्तमात्मभावो यतो धियि । AbhT_1.49b/. dehÃnte@pi न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ 49 AbhT_1.50a/. बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । AbhT_1.50b/. तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ 50 AbhT_1.51a/. विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् । AbhT_1.51b/. इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ 51 AbhT_1.52a/. ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । AbhT_1.52b/. नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ 52 AbhT_1.53a/. अवस्तुतापि भावानां चमत्कारैकगोचरा । AbhT_1.53b/. यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ 53 AbhT_1.54a/. प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । AbhT_1.54b/. अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥ 54 AbhT_1.55a/. प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । AbhT_1.55b/. तेषामपि परो जीवः स एव परमेश्वरः ॥ 55 AbhT_1.56a/. सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते । AbhT_1.56b/. ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ 56 AbhT_1.57a/. अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् । AbhT_1.57b/. यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ 57 AbhT_1.58a/. [58 missing]// AbhT_1.59a/. कामिके तत एवोक्तं हेतुवादविवर्जितम् । AbhT_1.59b/. तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ 59 AbhT_1.60a/. परस्य tadapek«atvÃtsvatantro@yamata÷ स्थितः । AbhT_1.60b/. अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ 60 AbhT_1.61a/. नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः । AbhT_1.61b/. विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ 61 AbhT_1.62a/. विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः । AbhT_1.62b/. tato@sya बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ 62 AbhT_1.63a/. भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । AbhT_1.63b/. बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ 63 AbhT_1.64a/. यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते । AbhT_1.64b/. व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥ 64 AbhT_1.65a/. विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । AbhT_1.65b/. anavacchinnatÃrƬhÃvavacchedalaye@sya च ॥ 65 AbhT_1.66a/. उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । AbhT_1.66b/. जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥ 66 AbhT_1.67a/. न चास्य vimutÃdyo@yaæ dharmo@nyonyaæ विभिद्यते । AbhT_1.67b/. एक एवास्य dharmo@sau सर्वाक्षेपेण वर्तते ॥ 67 AbhT_1.68a/. तेन स्वातन्त्र्यशक्त्यैव युक्त ityäjaso विधिः । AbhT_1.68b/. बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥ 68 AbhT_1.69a/. शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । AbhT_1.69b/. तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ 69 AbhT_1.70a/. मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् । AbhT_1.70b/. को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥ 70 AbhT_1.71a/. न वासौ परमार्थेन न किंचिद्भासनादृते । AbhT_1.71b/. नह्यस्ति kiæcittacchaktitadvadbhedo@pi वास्तवः ॥ 71 AbhT_1.72a/. स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् । AbhT_1.72b/. शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥ 72 AbhT_1.73a/. शिवश्चालुप्तविभवस्तथा s­«Âo@vabhÃsate / AbhT_1.73b/. स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥ 73 AbhT_1.74a/. तस्माद्येन मुखेनैष bhÃtyanaæÓo@pi तत्तथा । AbhT_1.74b/. शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥ 74 AbhT_1.75a/. श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । AbhT_1.75b/. अनुभावो vikalpo@pi मानसो न मनः शिवे ॥ 75 AbhT_1.76a/. अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । AbhT_1.76b/. क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥ 76 AbhT_1.77a/. rasÃdyanadhyak«atve@pi रूपादेव यथा तरुम् । AbhT_1.77b/. विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥ 77 AbhT_1.78a/. बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । AbhT_1.78b/. कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥ 78 AbhT_1.79a/. सृष्टिस्थितितिरोधानसंहारानुग्रहादि च । AbhT_1.79b/. तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥ 79 AbhT_1.80a/. जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि । AbhT_1.80b/. तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥ 80 AbhT_1.81a/. महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः । AbhT_1.81b/. अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥ 81 AbhT_1.82a/. तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । AbhT_1.82b/. आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥ 82 AbhT_1.83a/. हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । AbhT_1.83b/. सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ 83 AbhT_1.84a/. आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । AbhT_1.84b/. प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ 84 AbhT_1.85a/. स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । AbhT_1.85b/. विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ 85 AbhT_1.86a/. ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति । AbhT_1.86b/. ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥ 86 AbhT_1.87a/. गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे । AbhT_1.87b/. धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ 87 AbhT_1.88a/. बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः । AbhT_1.88b/. एष रामो vyÃpako@tra शिवः परमकारणम् ॥ 88 AbhT_1.89a/. कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । AbhT_1.89b/. ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ 89 AbhT_1.90a/. परं शिवं तु व्रजति भैरवाख्यं जपादपि । AbhT_1.90b/. तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥ 90 AbhT_1.91a/. तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । AbhT_1.91b/. दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥ 91 AbhT_1.92a/. एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् । AbhT_1.92b/. केन नाम न रूपेण भासते परमेश्वरः ॥ 92 AbhT_1.93a/. निरावरणमाभाति भात्याबृतनिजात्मकः । AbhT_1.93b/. आवृतानावृतो भाति बहुधा भेदसंगमात् ॥ 93 AbhT_1.94a/. इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । AbhT_1.94b/. इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥ 94 AbhT_1.95a/. देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । AbhT_1.95b/. mahÃbhairavadevo@yaæ पतिर्यः परमः शिवः ॥ 95 AbhT_1.96a/. विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते । AbhT_1.96b/. सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥ 96 AbhT_1.97a/. saæsÃrabhÅtijanitÃdravÃtparÃmarÓato@pi हृदि जातः । AbhT_1.97b/. प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥ 97 AbhT_1.98a/. नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च । AbhT_1.98b/. कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥ 98 AbhT_1.99a/. संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । AbhT_1.99b/. अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥ 99 AbhT_1.100a/. तस्य स्वामी संसारवृत्तिविघटनमहाभीमः । AbhT_1.100b/. भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥ 100 AbhT_1.101a/. हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् । AbhT_1.101b/. krŬà सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥ 101 AbhT_1.102a/. vyavaharaïamabhinne@pi स्वात्मनि भेदेन संजल्पः । AbhT_1.102b/. निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥ 102 AbhT_1.103a/. तत्प्रवणमात्मलाभात्प्रभृति samaste@pi कर्तव्ये । AbhT_1.103b/. बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥ 103 AbhT_1.104a/. इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः । AbhT_1.104b/. शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते । AbhT_1.104c/. तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥ 104 AbhT_1.105a/. ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । AbhT_1.105b/. तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥ 105 AbhT_1.106a/. इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । AbhT_1.106b/. मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ 106 AbhT_1.107a/. तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः । AbhT_1.107b/. सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ 107 AbhT_1.108a/. tÃvÃnpÆrïasvabhÃvo@sau परमः शिव उच्यते । AbhT_1.108b/. तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥ 108 AbhT_1.109a/. तासामपि च भेदांशन्यूनाधिक्यादियोजनम् । AbhT_1.109b/. तत्स्वातन्त्र्यबलादेव शास्त्रेषु paribhëitam ॥ 109 AbhT_1.110a/. एकवीरो yÃmalo@tha त्रिशक्तिश्चतुरात्मकः । AbhT_1.110b/. पञ्चमूर्तिः षडात्मायं saptako@«ÂakabhÆ«ita÷ // 110 AbhT_1.111a/. नवात्मा दशदिक्छक्तिरेकादशकलात्मकः । AbhT_1.111b/. द्वादशारमहाचक्रनायको भैरवस्त्विति ॥ 111 AbhT_1.112a/. एवं यावत्सहस्रारे ni÷saækhyÃre@pi वा प्रभुः । AbhT_1.112b/. विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥ 112 AbhT_1.113a/. तेषामपि च चक्राणा स्ववर्गानुगमात्मना । AbhT_1.113b/. ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥ 113 AbhT_1.114a/. चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते । AbhT_1.114b/. षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥ 114 AbhT_1.115a/. नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । AbhT_1.115b/. सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥ 115 AbhT_1.116a/. एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः । AbhT_1.116b/. सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥ 116 AbhT_1.117a/. अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् । AbhT_1.117b/. ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥ 117 AbhT_1.118a/. स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा । AbhT_1.118b/. पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥ 118 AbhT_1.119a/. अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते । AbhT_1.119b/. ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥ 119 AbhT_1.120a/. दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । AbhT_1.120b/. तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥ 120 AbhT_1.121a/. पुष्टिं कुरु रसेनैनमाप्यायय तरामिति । AbhT_1.121b/. saæjalpo@pi विकल्पात्मा किं तामेव न पूरयेत् ॥ 121 AbhT_1.122a/. अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् । AbhT_1.122b/. तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥ 122 AbhT_1.123a/. तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते । AbhT_1.123b/. अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥ 123 AbhT_1.124a/. ye@pyanyadevatÃbhaktà इत्यतो गुरुरादिशत् । AbhT_1.124b/. ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ 124 AbhT_1.125a/. te@pi वेद्यं विविञ्चाना बोधाभेदेन मन्वते । AbhT_1.125b/. तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥ 125 AbhT_1.126a/. स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । AbhT_1.126b/. वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ 126 AbhT_1.127a/. अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका । AbhT_1.127b/. विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ 127 AbhT_1.128a/. तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः । AbhT_1.128b/. अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ 128 AbhT_1.129a/. उन्मग्नामेव पश्यन्तस्तं vidanto@pi नो विदुः । AbhT_1.129b/. तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ 129 AbhT_1.130a/. चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या । AbhT_1.130b/. देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥ 130 AbhT_1.131a/. निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । AbhT_1.131b/. विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥ 131 AbhT_1.132a/. सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः । AbhT_1.132b/. स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥ 132 AbhT_1.133a/. याजमानी संविदेव याज्या नान्येति चोदितम् । AbhT_1.133b/. न त्वाकृतिः kuto@pyanyà देवता न हि सोचिता ॥ 133 AbhT_1.134a/. विधिश्च नोक्तः ko@pyatra मन्त्रादि वृत्तिधाम वा । AbhT_1.134b/. so@yamÃtmÃnamÃv­tya स्थितो जडपदं गतः ॥ 134 AbhT_1.135a/. आवृतानावृतात्मा तु देवादिस्थावरान्तगः । AbhT_1.135b/. जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ 135 AbhT_1.136a/. तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । AbhT_1.136b/. तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ 136 AbhT_1.136c/. ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥ 136c । AbhT_1.137a/. तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । AbhT_1.137b/. अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ 137 AbhT_1.138a/. संविद्रूपे न bhedo@sti वास्तवो यद्यपि ध्रुवे । AbhT_1.138b/. तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥ 138 AbhT_1.139a/. तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये । AbhT_1.139b/. समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥ 139 AbhT_1.140a/. अतः कंचित्प्रमातारं प्रति प्रथयते विभुः । AbhT_1.140b/. पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥ 140 AbhT_1.141a/. विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् । AbhT_1.141b/. अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥ 141 AbhT_1.142a/. तच्च साक्षादुपायेन तदुपायादिनापि च । AbhT_1.142b/. प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥ 142 AbhT_1.143a/. तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः । AbhT_1.143b/. व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥ 143 AbhT_1.144a/. ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते । AbhT_1.144b/. ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥ 144 AbhT_1.145a/. उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः । AbhT_1.145b/. एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥ 145 AbhT_1.146a/. तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । AbhT_1.146b/. यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥ 146 AbhT_1.147a/. यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् । AbhT_1.147b/. भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥ 147 AbhT_1.148a/. भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् । AbhT_1.148b/. यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ 148 AbhT_1.149a/. यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् । AbhT_1.149b/. क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥ 149 AbhT_1.150a/. यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । AbhT_1.150b/. rƬheryogÃntatÃæ प्राप्तमिति श्रीगमशासने ॥ 150 AbhT_1.151a/. योगो नान्यः क्रिया नान्या tattvÃrƬhà हि या मतिः । AbhT_1.151b/. स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥ 151 AbhT_1.152a/. स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः । AbhT_1.152b/. तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ 152 AbhT_1.153a/. सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी । AbhT_1.153b/. क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥ 153 AbhT_1.154a/. loke@pi किल गच्छामीत्येवमन्तः स्फुरैव या । AbhT_1.154b/. सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥ 154 AbhT_1.155a/. तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । AbhT_1.155b/. ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥ 155 AbhT_1.156a/. मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । AbhT_1.156b/. स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥ 156 AbhT_1.157a/. क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि । AbhT_1.157b/. असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥ 157 AbhT_1.158a/. परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । AbhT_1.158b/. शक्तीनां धर्मरूपाणामाश्रयः ko@pi कथ्यते ॥ 158 AbhT_1.159a/. ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा । AbhT_1.159b/. एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥ 159 AbhT_1.160a/. तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् । AbhT_1.160b/. विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥ 160 AbhT_1.161a/. यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् । AbhT_1.161b/. नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥ 161 AbhT_1.162a/. यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । AbhT_1.162b/. न सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥ 162 AbhT_1.163a/. एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि । AbhT_1.163b/. यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥ 163 AbhT_1.164a/. kriyopÃye@bhyupÃyÃnÃæ ग्राह्यबाह्यविभेदिनाम् । AbhT_1.164b/. भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥ 164 AbhT_1.165a/. अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे । AbhT_1.165b/. upÃyabhedÃnmok«e@pi भेदः स्यादिति सूरयः ॥ 165 AbhT_1.166a/. मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः । AbhT_1.166b/. hetubhede@pi नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ 166 AbhT_1.167a/. तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । AbhT_1.167b/. आदेशि परमेशित्रा समावेशविनिर्णये ॥ 167 AbhT_1.168a/. अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । AbhT_1.168b/. उत्पद्यते य आवेशः ÓÃmbhavo@sÃvidÅrita÷ // 168 AbhT_1.169a/. उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । AbhT_1.169b/. यं समावेशमाप्नोति शाक्तः so@trÃbhidhÅyate // 169 AbhT_1.170a/. उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः । AbhT_1.170b/. यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ 170 AbhT_1.171a/. अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता । AbhT_1.171b/. तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥ 171 AbhT_1.172a/. सा कथं भवतीत्याह गुरुणातिगरीयसा । AbhT_1.172b/. ज्ञेयाभिमुखबोधेन drÃkprarƬhatvaÓÃlinà // 172 AbhT_1.173a/. तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । AbhT_1.173b/. आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ 173 AbhT_1.174a/. परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः । AbhT_1.174b/. तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥ 174 AbhT_1.175a/. विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् । AbhT_1.175b/. मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥ 175 AbhT_1.176a/. आस्ते हृदयनैर्मल्यातिशये तारतम्यतः । AbhT_1.176b/. ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥ 176 AbhT_1.177a/. इतरत्तु तथा सत्यं tadvibhÃgo@yamÅd­Óa÷ / AbhT_1.177b/. जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥ 177 AbhT_1.178a/. चैतन्येन समावेशस्तादात्म्यं नापरं किल । AbhT_1.178b/. तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥ 178 AbhT_1.179a/. शिवतादात्म्यमापन्ना samÃveÓo@tra शांभवः । AbhT_1.179b/. तत्प्रसादात्पुनः paÓcÃdbhÃvino@tra विनिश्चयाः ॥ 179 AbhT_1.180a/. सन्तु तादात्म्यमापन्ना न तु तेषामुपायता । AbhT_1.180b/. विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥ 180 AbhT_1.181a/. प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते । AbhT_1.181b/. गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ 181 AbhT_1.182a/. गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते । AbhT_1.182b/. अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ 182 AbhT_1.183a/. सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् । AbhT_1.183b/. केवलं संविदः so@yaæ नैर्मल्येतरविश्रमः ॥ 183 AbhT_1.184a/. यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि । AbhT_1.184b/. niÓÅthe@pi मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥ 184 AbhT_1.185a/. तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि । AbhT_1.185b/. नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ 185 AbhT_1.186a/. अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते । AbhT_1.186b/. पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ 186 AbhT_1.187a/. तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः । AbhT_1.187b/. एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥ 187 AbhT_1.188a/. ambhodhikëÂhÃjvalanasaækhyairbhedairyata÷ क्रमात् । AbhT_1.188b/. पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥ 188 AbhT_1.189a/. अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल । AbhT_1.189b/. अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु mitho@pi तत् ॥ 189 AbhT_1.190a/. भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । AbhT_1.190b/. तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥ 190 AbhT_1.191a/. सर्वप्रतीतिसद्भावगोचरं भूतमेव हि । AbhT_1.191b/. विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥ 191 AbhT_1.192a/. रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । AbhT_1.192b/. ko@vakÃÓo भवेत्तत्र भौतावेशादिवर्णने ॥ 192 AbhT_1.193a/. प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् । AbhT_1.193b/. नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥ 193 AbhT_1.194a/. उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । AbhT_1.194b/. भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥ 194 AbhT_1.195a/. यावान्षट्त्रिंशकः so@yaæ यदन्यदपि किंचन । AbhT_1.195b/. एतावती महादेवी रुद्रशक्तिरनर्गला ॥ 195 AbhT_1.196a/. तत एव dvitÅye@sminnadhikÃre न्यरूप्यत । AbhT_1.196b/. धरादेर्विश्वरूपत्वं päcadaÓyÃdibhedata÷ // 196 AbhT_1.197a/. तस्माद्यथा purasthe@rthe गुणाद्यंशांशिकामुखात् । AbhT_1.197b/. निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥ 197 AbhT_1.198a/. अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः । AbhT_1.198b/. अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥ 198 AbhT_1.199a/. sarvaÓo@pyatha वांशेन तं विभुं परमेश्वरम् । AbhT_1.199b/. उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥ 199 AbhT_1.200a/. ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् । AbhT_1.200b/. धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥ 200 AbhT_1.201a/. ऊचिवानत एव श्रीविद्याधिपतिरादरात् । AbhT_1.201b/. त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् । AbhT_1.201c/. अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥ 201 AbhT_1.202a/. तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् । AbhT_1.202b/. अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥ 202 AbhT_1.203a/. तस्यां दिवि सुदीप्तात्मा ni«kampo@calamÆrtimÃn / AbhT_1.203b/. këÂhà सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥ 203 AbhT_1.204a/. प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । AbhT_1.204b/. आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥ 204 AbhT_1.205a/. तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् । AbhT_1.205b/. तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥ 205 AbhT_1.206a/. त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः । AbhT_1.206b/. आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥ 206 AbhT_1.207a/. तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा । AbhT_1.207b/. आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥ 207 AbhT_1.208a/. तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । AbhT_1.208b/. भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥ 208 AbhT_1.209a/. सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः । AbhT_1.209b/. शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥ 209 AbhT_1.210a/. इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । AbhT_1.210b/. इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥ 210 AbhT_1.211a/. avikalpapathÃrƬho येन येन पथा विशेत् । AbhT_1.211b/. धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥ 211 AbhT_1.212a/. निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि । AbhT_1.212b/. प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥ 212 AbhT_1.213a/. एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः । AbhT_1.213b/. शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ 213 AbhT_1.214a/. ÓÃkto@tha भण्यते चेतोधी-मनोहंकृति स्फुटम् । AbhT_1.214b/. सविकल्पतया मायामयमिच्छादि वस्तुतः ॥ 214 AbhT_1.215a/. अभिमानेन संकल्पाध्यवसायक्रमेण यः । AbhT_1.215b/. शाक्तः स mÃyopÃyo@pi तदन्ते निर्विकल्पकः ॥ 215 AbhT_1.216a/. पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् । AbhT_1.216b/. अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥ 216 AbhT_1.217a/. एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । AbhT_1.217b/. यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥ 217 AbhT_1.218a/. तथा संकोचसंभारविलायनपरस्य तु । AbhT_1.218b/. सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥ 218 AbhT_1.219a/. ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा । AbhT_1.219b/. अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥ 219 AbhT_1.220a/. उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः । AbhT_1.220b/. शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥ 220 AbhT_1.221a/. अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः । AbhT_1.221b/. विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥ 221 AbhT_1.222a/. ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् । AbhT_1.222b/. नाधोवर्तितया तेन कथितं कथमीदृशम् ॥ 222 AbhT_1.223a/. उच्यते vastuto@smÃkaæ शिव एव तथाविधः । AbhT_1.223b/. स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥ 223 AbhT_1.224a/. द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् । AbhT_1.224b/. अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥ 224 AbhT_1.225a/. येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥ 225 AbhT_1.226a/. द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति । AbhT_1.226b/. प्रयात एव tadrƬhiæ विना नैव हि किंचन ॥ 226 AbhT_1.227a/. संवित्तिफलभिच्चात्र न prakalpyetyato@bravÅt / AbhT_1.227b/. कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥ 227 AbhT_1.228a/. विकल्पापेक्षया yo@pi प्रामाण्यं प्राह तन्मते । AbhT_1.228b/. तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥ 228 AbhT_1.229a/. रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् । AbhT_1.229b/. अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥ 229 AbhT_1.230a/. अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । AbhT_1.230b/. भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥ 230 AbhT_1.231a/. अन्ते j¤Ãne@tra सोपाये समस्तः कर्मविस्तरः । AbhT_1.231b/. प्रस्फुटेनैव रूपेण भावी so@ntarbhavi«yati // 231 AbhT_1.232a/. क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् । AbhT_1.232b/. उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥ 232 AbhT_1.233a/. सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् । AbhT_1.233b/. यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥ 233 AbhT_1.234a/. तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः । AbhT_1.234b/. गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥ 234 AbhT_1.235a/. यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः । AbhT_1.235b/. सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥ 235 AbhT_1.236a/. तत एव स्वसंतानं ज्ञानी तारयतीत्यदः । AbhT_1.236b/. युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥ 236 AbhT_1.237a/. तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता । AbhT_1.237b/. दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥ 237 AbhT_1.238a/. ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । AbhT_1.238b/. अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । AbhT_1.238c/. इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥ 238 AbhT_1.239a/. मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् । AbhT_1.239b/. तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥ 239 AbhT_1.240a/. तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । AbhT_1.240b/. मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥ 240 AbhT_1.241a/. एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । AbhT_1.241b/. मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ 241 AbhT_1.242a/. tato@pi परमं ज्ञानमुपायादिविवर्जितम् । AbhT_1.242b/. आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥ 242 AbhT_1.243a/. तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । AbhT_1.243b/. अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥ 243 AbhT_1.244a/. मालिन्यां सूचितं caitatpaÂale@«ÂÃdaÓe स्फुटम् । AbhT_1.244b/. न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ 244 AbhT_1.245a/. इत्यनेनैव पाठेन मालिनीविजयोत्तरे । AbhT_1.245b/. इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् । AbhT_1.245c/. तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥ 245 AbhT_1.246a/. तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । AbhT_1.246b/. अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥ 246 AbhT_1.247a/. तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । AbhT_1.247b/. संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥ 247 AbhT_1.248a/. एतत्किमिति mukhye@sminnetadaæÓa÷ सुनिश्चितः । AbhT_1.248b/. saæÓayo@stitvanÃstyÃdidharmÃnudghÃÂitÃtmaka÷ // 248 AbhT_1.249a/. किमित्येतस्य शब्दस्य nÃdhiko@rtha÷ प्रकाशते । AbhT_1.249b/. किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥ 249 AbhT_1.250a/. स्थाणुर्वा पुरुषो वेति न mukhyo@stye«a संशयः । AbhT_1.250b/. भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥ 250 AbhT_1.251a/. आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः । AbhT_1.251b/. संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥ 251 AbhT_1.252a/. तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् । AbhT_1.252b/. प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥ 252 AbhT_1.253a/. तथानुद्घाटिताकारभावप्रसरवर्त्मना । AbhT_1.253b/. प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥ 253 AbhT_1.254a/. तथान्तरपरामर्शनिश्चयात्मतिरोहितेः । AbhT_1.254b/. प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥ 254 AbhT_1.255a/. यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि । AbhT_1.255b/. अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥ 255 AbhT_1.256a/. स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । AbhT_1.256b/. guruÓi«yapade@pye«a देहभेदो ह्यतात्त्विकः ॥ 256 AbhT_1.257a/. बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः । AbhT_1.257b/. बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥ 257 AbhT_1.258a/. स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् । AbhT_1.258b/. धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥ 258 AbhT_1.259a/. स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । AbhT_1.259b/. निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥ 259 AbhT_1.260a/. तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् । AbhT_1.260b/. उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥ 260 AbhT_1.261a/. निर्णीततावद्धर्मांशपृष्ठपातितया पुनः । AbhT_1.261b/. भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥ 261 AbhT_1.262a/. दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः । AbhT_1.262b/. उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥ 262 AbhT_1.263a/. निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । AbhT_1.263b/. परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥ 263 AbhT_1.264a/. nago@yamiti चोद्देशो धूमित्वादग्निमानिति । AbhT_1.264b/. लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥ 264 AbhT_1.265a/. uddeÓo@yamiti प्राच्यो गोतुल्यो गवयाभिधः । AbhT_1.265b/. इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥ 265 AbhT_1.266a/. स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । AbhT_1.266b/. अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥ 266 AbhT_1.267a/. विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः । AbhT_1.267b/. वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ 267 AbhT_1.268a/. तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । AbhT_1.268b/. यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥ 268 AbhT_1.269a/. स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः । AbhT_1.269b/. अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥ 269 AbhT_1.270a/. तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः । AbhT_1.270b/. परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥ 270 AbhT_1.271a/. प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः । AbhT_1.271b/. परा परापरा देवी चरमा त्वपरात्मिका ॥ 271 AbhT_1.272a/. इच्छादि शक्तित्रितयमिदमेव निगद्यते । AbhT_1.272b/. एतत्प्राणित एवायं व्यवहारः प्रतायते ॥ 272 AbhT_1.273a/. एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । AbhT_1.273b/. परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥ 273 AbhT_1.274a/. यथोक्तं रत्नमालायां सर्वः परकलात्मकः । AbhT_1.274b/. महानवान्तरो दिव्यो miÓro@nyo@nyastu पञ्चमः ॥ 274 AbhT_1.275a/. भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते । AbhT_1.275b/. संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥ 275 AbhT_1.276a/. अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् । AbhT_1.276b/. शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥ 276 AbhT_1.277a/. इत्थं संविदियं देवी स्वभावादेव सर्वदा । AbhT_1.277b/. उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥ 277 AbhT_1.278a/. तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । AbhT_1.278b/. विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥ 278 AbhT_1.279a/. शाक्तोपायो नरोपायः kÃlopÃyo@tha सप्तमः । AbhT_1.279b/. cakrodayo@tha देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥ 279 AbhT_1.280a/. कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । AbhT_1.280b/. दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥ 280 AbhT_1.281a/. प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । AbhT_1.281b/. तुलादीक्षाथ पारोक्षी liÇgoddhÃro@bhi«ecanam // 281 AbhT_1.282a/. अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् । AbhT_1.282b/. लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥ 282 AbhT_1.283a/. रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । AbhT_1.283b/. एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥ 283 AbhT_1.284a/. आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् । AbhT_1.284b/. इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥ 284 AbhT_1.285a/. आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । AbhT_1.285b/. सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥ 285 AbhT_1.286a/. किं citramaïavo@pyasya दृशा भैरवतामियुः । AbhT_1.286b/. इत्येष पूर्वजोद्देशः कथ्यते tvanujo@dhunà // 286 AbhT_1.287a/. विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् । AbhT_1.287b/. द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥ 287 AbhT_1.288a/. विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः । AbhT_1.288b/. मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥ 288 AbhT_1.289a/. विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् । AbhT_1.289b/. योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥ 289 AbhT_1.290a/. संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् । AbhT_1.290b/. निषेधविधितुल्यत्वं ÓÃktopÃye@tra चर्च्यते ॥ 290 AbhT_1.291a/. बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता । AbhT_1.291b/. उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥ 291 AbhT_1.292a/. करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते । AbhT_1.292b/. चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥ 292 AbhT_1.293a/. संहारचित्रता वर्णोदयः कालाध्वकल्पने । AbhT_1.293b/. चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥ 293 AbhT_1.294a/. परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । AbhT_1.294b/. एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥ 294 AbhT_1.295a/. कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । AbhT_1.295b/. वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥ 295 AbhT_1.296a/. प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते । AbhT_1.296b/. कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥ 296 AbhT_1.297a/. वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् । AbhT_1.297b/. कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥ 297 AbhT_1.298a/. अभेदभावनाकम्पहासौ त्वध्वोपयोजने । AbhT_1.298b/. संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥ 298 AbhT_1.299a/. अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता । AbhT_1.299b/. शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥ 299 AbhT_1.300a/. तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । AbhT_1.300b/. उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥ 300 AbhT_1.301a/. शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । AbhT_1.301b/. sÃmÃnyanyÃsabhedo@rghapÃtraæ चैतत्प्रयोजनम् ॥ 301 AbhT_1.302a/. द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । AbhT_1.302b/. प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥ 302 AbhT_1.303a/. विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । AbhT_1.303b/. देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥ 303 AbhT_1.304a/. अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । AbhT_1.304b/. क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥ 304 AbhT_1.305a/. अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् । AbhT_1.305b/. तर्पणं carusaæsiddhirdantakëÂhÃntasaæskriyà // 305 AbhT_1.306a/. शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् । AbhT_1.306b/. स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥ 306 AbhT_1.307a/. समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके । AbhT_1.307b/. मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥ 307 AbhT_1.308a/. अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः । AbhT_1.308b/. अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥ 308 AbhT_1.309a/. दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । AbhT_1.309b/. भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥ 309 AbhT_1.310a/. सूत्रक्लृप्तिस्तत्त्वशुद्धिः pÃÓadÃho@tha योजनम् । AbhT_1.310b/. अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥ 310 AbhT_1.311a/. जननादिविहीनत्वं mantrabhedo@tha सुस्फुटः । AbhT_1.311b/. इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥ 311 AbhT_1.312a/. कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः । AbhT_1.312b/. ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥ 312 AbhT_1.313a/. adhikÃraparÅk«Ãnta÷saæskÃro@tha तुलाविधिः । AbhT_1.313b/. इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥ 313 AbhT_1.314a/. मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः । AbhT_1.314b/. बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥ 314 AbhT_1.315a/. श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । AbhT_1.315b/. शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥ 315 AbhT_1.316a/. परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः । AbhT_1.316b/. तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥ 316 AbhT_1.317a/. अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः । AbhT_1.317b/. caturviæÓe@ntyayÃgÃkhye वक्तव्यं परिचर्च्यते ॥ 317 AbhT_1.318a/. प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः । AbhT_1.318b/. पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥ 318 AbhT_1.319a/. प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा । AbhT_1.319b/. लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥ 319 AbhT_1.320a/. पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने । AbhT_1.320b/. नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥ 320 AbhT_1.321a/. पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् । AbhT_1.321b/. गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥ 321 AbhT_1.322a/. मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा । AbhT_1.322b/. व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥ 322 AbhT_1.323a/. नैमित्तिकप्रकाशाख्ये @प्यष्टाविंशाह्निके स्थितम् । AbhT_1.323b/. अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥ 323 AbhT_1.324a/. अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः । AbhT_1.324b/. दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥ 324 AbhT_1.325a/. मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् । AbhT_1.325b/. शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥ 325 AbhT_1.326a/. विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके । AbhT_1.326b/. गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ 326 AbhT_1.327a/. कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । AbhT_1.327b/. द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥ 327 AbhT_1.328a/. न bhedo@sti ततो नोक्तमुद्देशान्तरमत्र तत् । AbhT_1.328b/. मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥ 328 AbhT_1.329a/. इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । AbhT_1.329b/. अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥ 329 AbhT_1.330a/. आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः । AbhT_1.330b/. आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥ 330 AbhT_1.331a/. मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम । AbhT_1.331b/. यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ 331 AbhT_1.332a/. भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य saækrŬase । AbhT_1.332b/. यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो manye@mu«ya जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥ 332 AbhT_1.333a/. इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । AbhT_1.333b/. गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥ 333 :E tantrÃloke@bhinavaracite@mutra vij¤ÃnasattÃbhedodgÃraprakaÂanapaÂÃvÃhnike@sminsamÃpti÷ / :C2 अथ श्रीतन्त्रालोकस्य द्वितीयमाह्निकम् AbhT_2.1a/. यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं । AbhT_2.1b/. तन्निर्णेतुं prakaraïamidamÃrabhe@haæ द्वितीयम् ॥ 1 AbhT_2.2a/. अनुपायं हि यद्रूपं ko@rtho देशनयात्र वै । AbhT_2.2b/. सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥ 2 AbhT_2.3a/. अनुपायमिदं तत्त्वमित्युपायं विना कुतः । AbhT_2.3b/. स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥ 3 AbhT_2.4a/. यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । AbhT_2.4b/. स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ 4 AbhT_2.5a/. एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । AbhT_2.5b/. ke@pyaæÓÃæÓikayà तेन विशन्त्यन्ये निरंशतः ॥ 5 AbhT_2.6a/. तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः । AbhT_2.6b/. उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ 6 AbhT_2.7a/. तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । AbhT_2.7b/. निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ 7 AbhT_2.8a/. तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । AbhT_2.8b/. स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ 8 AbhT_2.9a/. ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते । AbhT_2.9b/. प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ 9 AbhT_2.10a/. संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः । AbhT_2.10b/. तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ 10 AbhT_2.11a/. यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन । AbhT_2.11b/. स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥ 11 AbhT_2.12a/. त्यजावधानानि ननु क्व नाम dhatse@vadhÃnaæ विचिनु स्वयं तत् । AbhT_2.12b/. pÆrïe@vadhÃnaæ न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ 12 AbhT_2.13a/. तेनावधानप्राणस्य भावनादेः परे पथि । AbhT_2.13b/. भैरवीये कथंकारं भवेत्साक्षादुपायता ॥ 13 AbhT_2.14a/. ye@pi साक्षादुपायेन तद्रूपं प्रविविञ्चते । AbhT_2.14b/. नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ 14 AbhT_2.15a/. किं च यावदिदं बाह्यमान्तरोपायसंमतम् । AbhT_2.15b/. तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ 15 AbhT_2.16a/. नीलं पीतं सुखमिति प्रकाशः केवलः शिवः । AbhT_2.16b/. अमुष्मिन्परमाद्वैते प्रकाशात्मनि ko@para÷ // 16 AbhT_2.17a/. उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ 17 AbhT_2.18a/. इदं dvaitama@yaæ भेद इदमद्वैतमित्यपि । AbhT_2.18b/. प्रकाशवपुरेवायं भासते परमेश्वरः ॥ 18 AbhT_2.19a/. अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः । AbhT_2.19b/. घटकुम्भवदेकार्थाः ÓabdÃste@pyekameva च ॥ 19 AbhT_2.20a/. प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । AbhT_2.20b/. प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ 20 AbhT_2.21a/. aprakÃÓe@tha तस्मिन्वा वस्तुता कथमुच्यते । AbhT_2.21b/. न प्रकाशविशेषत्वमत एवोपपद्यते ॥ 21 AbhT_2.22a/. अत ekaprakÃÓo@yamiti vÃde@tra सुस्थिते । AbhT_2.22b/. दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ 22 AbhT_2.23a/. प्रकाशमात्रमुदितमप्रकाशनिषेधनात् । AbhT_2.23b/. एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥ 23 AbhT_2.24a/. नैष शक्तिर्महादेवी न परत्राश्रितो यतः । AbhT_2.24b/. न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ 24 AbhT_2.25a/. नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् । AbhT_2.25b/. न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ 25 AbhT_2.26a/. न मन्त्रो न च mantryo@sau न च मन्त्रयिता प्रभुः । AbhT_2.26b/. न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ 26 AbhT_2.27a/. स्थानासननिरोधार्घसंघानावाहनादिकम् । AbhT_2.27b/. विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥ 27 AbhT_2.28a/. न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् । AbhT_2.28b/. दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ 28 AbhT_2.29a/. अयमित्यवभासो हि यो bhÃvo@vacchidÃtmaka÷ / AbhT_2.29b/. स एव घटवल्लोके संस्तथा नैष भैरवः ॥ 29 AbhT_2.30a/. असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता । AbhT_2.30b/. विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ 30 AbhT_2.31a/. आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः । AbhT_2.31b/. सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ 31 AbhT_2.32a/. श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । AbhT_2.32b/. शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥ 32 AbhT_2.33a/. न भावो नाप्यभावो न द्वयं वाचामगोचरात् । AbhT_2.33b/. akathyapadavÅrƬhaæ शक्तिस्थं शक्तिवर्जितम् ॥ 33 AbhT_2.34a/. इति ये rƬhasaævittiparamÃrthapavitritÃ÷ / AbhT_2.34b/. अनुत्तरपथे rƬhÃste@bhyupÃyÃniyantritÃ÷ // 34 AbhT_2.35a/. तेषामिदं समाभाति सर्वतो भावमण्डलम् । AbhT_2.35b/. पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ 35 AbhT_2.36a/. एतेषां सुखदुःखांशशंकातंकविकल्पनाः । AbhT_2.36b/. निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ 36 AbhT_2.37a/. एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । AbhT_2.37b/. न समय्यादिकाचार्यपर्यन्तः ko@pi विश्रमः ॥ 37 AbhT_2.38a/. समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः । AbhT_2.38b/. नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥ 38 AbhT_2.39a/. स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । AbhT_2.39b/. यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ 39 AbhT_2.40a/. तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः । AbhT_2.40b/. te@pi तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ 40 AbhT_2.41a/. एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते । AbhT_2.41b/. दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ 41 AbhT_2.42a/. स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । AbhT_2.42b/. पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ 42 AbhT_2.43a/. tato@pi योगजं रूपं tato@pi ज्ञानमुत्तरम् । AbhT_2.43b/. ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ 43 AbhT_2.44a/. so@pi स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् । AbhT_2.44b/. अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ 44 AbhT_2.45a/. अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । AbhT_2.45b/. परापराद्युपायौघसंकीर्णत्वविभेदतः ॥ 45 AbhT_2.46a/. तदर्थमेव चास्यापि परमेश्वररूपिणः । AbhT_2.46b/. तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ 46 AbhT_2.47a/. नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । AbhT_2.47b/. नानिर्मलचितः puæso@nugrahastvanupÃyaka÷ // 47 AbhT_2.48a/. श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके । AbhT_2.48b/. इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ 48 AbhT_2.49a/. गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । AbhT_2.49b/. विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥ 49 AbhT_2.50a/. इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ 50 :C3 श्रीतन्त्रालोकस्य तृतीयमाह्निकम् AbhT_3.0b/. अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥ 0b AbhT_3.1a/. प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । AbhT_3.1b/. तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ 1 AbhT_3.2a/. यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति । AbhT_3.2b/. न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥ 2 AbhT_3.3a/. ato@sau परमेशानः स्वात्मव्योमन्यनर्गलः । AbhT_3.3b/. इयतः s­«ÂisaæhÃrìambarasya प्रदर्शकः ॥ 3 AbhT_3.4a/. निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । AbhT_3.4b/. अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ 4 AbhT_3.5a/. सदृशं भाति नयनदर्पणाम्बरवारिषु । AbhT_3.5b/. तथा हि निर्मले रूपे रूपमेवावभासते ॥ 5 AbhT_3.6a/. प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् । AbhT_3.6b/. दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ 6 AbhT_3.7a/. न हि sparÓo@sya विमलो रूपमेव तथा यतः । AbhT_3.7b/. नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥ 7 AbhT_3.8a/. स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । AbhT_3.8b/. अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ 8 AbhT_3.9a/. नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः । AbhT_3.9b/. अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ 9 AbhT_3.10a/. भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् । AbhT_3.10b/. तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ 10 AbhT_3.11a/. तदेवमुभयाकारमवभासं प्रकाशयन् । AbhT_3.11b/. विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥ 11 AbhT_3.12a/. यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । AbhT_3.12b/. विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ 12 AbhT_3.13a/. देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । AbhT_3.13b/. तेनैव तेजसा ज्ञत्वे ko@rtha÷ स्याद्दर्पणेन तु ॥ 13 AbhT_3.14a/. विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । AbhT_3.14b/. रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ 14 AbhT_3.15a/. स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । AbhT_3.15b/. न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ 15 AbhT_3.16a/. रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । AbhT_3.16b/. न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ 16 AbhT_3.17a/. न्यग्भावो grÃhyatÃbhÃvÃttadabhÃvo@pramÃïata÷ / AbhT_3.17b/. स cÃrthasaægamÃbhÃvÃtso@pyÃdarÓe@navasthite÷ // 17 AbhT_3.18a/. अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते । AbhT_3.18b/. नह्यादर्शे saæsthito@sau तद्दृष्टौ स उपायकः ॥ 18 AbhT_3.19a/. तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । AbhT_3.19b/. आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥ 19 AbhT_3.20a/. दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । AbhT_3.20b/. सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ 20 AbhT_3.21a/. एतच्च देवदेवेन दर्शितं बोधवृद्धये । AbhT_3.21b/. mƬhÃnÃæ वस्तु भवति tato@pyanyatra नाप्यलम् ॥ 21 AbhT_3.22a/. प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । AbhT_3.22b/. स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥ 22 AbhT_3.23a/. न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता । AbhT_3.23b/. न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ 23 AbhT_3.24a/. इत्थं pradarÓite@mutra प्रतिबिम्बनवर्त्मनि । AbhT_3.24b/. शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥ 24 AbhT_3.25a/. न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् । AbhT_3.25b/. तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥ 25 AbhT_3.26a/. पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ । AbhT_3.26b/. चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥ 26 AbhT_3.27a/. इदमन्यस्य वेद्यस्य रूपमित्यवभासते । AbhT_3.27b/. यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥ 27 AbhT_3.28a/. नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः । AbhT_3.28b/. तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥ 28 AbhT_3.29a/. मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् । AbhT_3.29b/. स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥ 29 AbhT_3.30a/. सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥ 30 AbhT_3.31a/. अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् । AbhT_3.31b/. वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥ 31 AbhT_3.32a/. यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् । AbhT_3.32b/. तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥ 32 AbhT_3.33a/. शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् । AbhT_3.33b/. अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥ 33 AbhT_3.34a/. क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका । AbhT_3.34b/. तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥ 34 AbhT_3.35a/. इत्थं pradarÓite@mutra प्रतिबिम्बसतत्त्वके । AbhT_3.35b/. प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥ 35 AbhT_3.36a/. शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः । AbhT_3.36b/. sparÓo@nyo@pi दृढाघातशूलशीतादिकोद्भवः । AbhT_3.36c/. परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥ 36 AbhT_3.37a/. न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥ 37 AbhT_3.38a/. एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥ 38 AbhT_3.39a/. यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते । AbhT_3.39b/. तथा रसस्पर्शनसौरभादिकं न lak«yate@k«eïa विना स्थितं त्वपि ॥ 39 AbhT_3.40a/. न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥ 40 AbhT_3.41a/. ato@ntikasthasvakatÃd­gindriyaprayojanÃnta÷karaïairyadà कृता । AbhT_3.41b/. तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥ 41 AbhT_3.42a/. न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः । AbhT_3.42b/. अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥ 42 AbhT_3.43a/. असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा । AbhT_3.43b/. करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि nìisaætatau ॥ 43 AbhT_3.44a/. तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् । AbhT_3.44b/. नाथस्य vadate@mu«ya विमलां विश्वरूपताम् ॥ 44 AbhT_3.45a/. यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः । AbhT_3.45b/. तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥ 45 AbhT_3.46a/. तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् । AbhT_3.46b/. प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥ 46 AbhT_3.47a/. यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् । AbhT_3.47b/. प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥ 47 AbhT_3.48a/. अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् । AbhT_3.48b/. अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥ 48 AbhT_3.49a/. प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते । AbhT_3.49b/. तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ 49 AbhT_3.50a/. यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते । AbhT_3.50b/. तदपि प्रतिबिम्बत्वमेति bodhe@nyathà त्वसत् ॥ 50 AbhT_3.51a/. इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् । AbhT_3.51b/. साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥ 51 AbhT_3.52a/. ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् । AbhT_3.52b/. किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥ 52 AbhT_3.53a/. नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते । AbhT_3.53b/. अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥ 53 AbhT_3.54a/. स्वरूपानपहानेन पररूपसदृक्षताम् । AbhT_3.54b/. प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥ 54 AbhT_3.55a/. उक्तं च सति bÃhye@pi धीरेकानेकवेदनात् । AbhT_3.55b/. अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥ 55 AbhT_3.56a/. नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते । AbhT_3.56b/. अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् । AbhT_3.56c/. प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ 56 AbhT_3.57a/. बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् । AbhT_3.57b/. परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥ 57 AbhT_3.58a/. लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् । AbhT_3.58b/. प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥ 58 AbhT_3.59a/. ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः । AbhT_3.59b/. किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥ 59 AbhT_3.60a/. अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे । AbhT_3.60b/. न हानिर्हेतुमात्रे तु praÓno@yaæ पर्यवस्यति ॥ 60 AbhT_3.61a/. तत्रापि च निमित्ताख्ये नोपादाने कथंचन । AbhT_3.61b/. निमित्तकारणानां च कदाचित्क्वापि संभवः ॥ 61 AbhT_3.62a/. अत एव पुरोवर्तिन्यालोके स्मरणादिना । AbhT_3.62b/. निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥ 62 AbhT_3.63a/. अन्यथा saævidÃrƬhà कान्ता विच्छेदयोगिनी । AbhT_3.63b/. कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता ॥ 63 AbhT_3.64a/. अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् । AbhT_3.64b/. यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥ 64 AbhT_3.65a/. अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे । AbhT_3.65b/. इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे । AbhT_3.65c/. प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥ 65 AbhT_3.66a/. अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः । AbhT_3.66b/. तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥ 66 AbhT_3.67a/. अकुलस्यास्य देवस्य कुलप्रथनशालिनी । AbhT_3.67b/. कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥ 67 AbhT_3.68a/. तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः । AbhT_3.68b/. आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥ 68 AbhT_3.69a/. परापरात्परं तत्त्वं सैषा देवी निगद्यते । AbhT_3.69b/. तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥ 69 AbhT_3.70a/. देवीयामलशास्त्रे सा कथिता कालकर्षिणी । AbhT_3.70b/. mahìÃmarake यागे श्रीपरा मस्तके तथा ॥ 70 AbhT_3.71a/. श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता । AbhT_3.71b/. saæghaÂÂe@smiæÓcidÃtmatvÃdyattatpratyavamarÓanam // 71 AbhT_3.72a/. इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः । AbhT_3.72b/. सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥ 72 AbhT_3.73a/. तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः । AbhT_3.73b/. स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥ 73 AbhT_3.74a/. ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः । AbhT_3.74b/. इयं परापरा देवी घोरां या मातृमण्डलीम् ॥ 74 AbhT_3.75a/. सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् । AbhT_3.75b/. ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥ 75 AbhT_3.76a/. ऊनताभासनं संविन्मात्रत्वे जायते तदा । AbhT_3.76b/. rƬhaæ तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥ 76 AbhT_3.77a/. rƬhire«Ã विबोधाब्धेश्चित्राकारपरिग्रहः । AbhT_3.77b/. इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥ 77 AbhT_3.78a/. इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या । AbhT_3.78b/. इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥ 78 AbhT_3.79a/. अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया । AbhT_3.79b/. इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥ 79 AbhT_3.80a/. उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा । AbhT_3.80b/. तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥ 80 AbhT_3.81a/. इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् । AbhT_3.81b/. क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥ 81 AbhT_3.82a/. प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता । AbhT_3.82b/. क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥ 82 AbhT_3.83a/. क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः । AbhT_3.83b/. अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥ 83 AbhT_3.84a/. k«obho@tadicche तत्त्वेच्छाभासनं क्षोभणां विदुः । AbhT_3.84b/. यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥ 84 AbhT_3.85a/. क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः । AbhT_3.85b/. संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥ 85 AbhT_3.86a/. यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे । AbhT_3.86b/. तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः । AbhT_3.86c/. यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥ 86 AbhT_3.87a/. एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् । AbhT_3.87b/. हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥ 87 AbhT_3.88a/. जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः । AbhT_3.88b/. कृतार्था जायते k«obhÃdhÃro@traitatprakÅrtitam // 88 AbhT_3.89a/. ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति । AbhT_3.89b/. विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥ 89 AbhT_3.90a/. क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया । AbhT_3.90b/. श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥ 90 AbhT_3.91a/. प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् । AbhT_3.91b/. नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥ 91 AbhT_3.92a/. आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् । AbhT_3.92b/. इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥ 92 AbhT_3.93a/. उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् । AbhT_3.93b/. yo@nuttara÷ परः स्पन्दो यश्चानन्दः समुच्छलन् ॥ 93 AbhT_3.94a/. tÃvicchonme«asaæghaÂÂÃdgacchato@tivicitratÃm / AbhT_3.94b/. अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥ 94 AbhT_3.95a/. त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् । AbhT_3.95b/. अनुत्तरानन्दशक्ती तत्र rƬhimupÃgate ॥ 95 AbhT_3.96a/. त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् । AbhT_3.96b/. त evonme«ayoge@pi पुनस्तन्मयतां गते ॥ 96 AbhT_3.97a/. क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् । AbhT_3.97b/. इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥ 97 AbhT_3.98a/. ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते । AbhT_3.98b/. नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥ 98 AbhT_3.99a/. कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ । AbhT_3.99b/. शृणु तावदयं saævinnÃtho@parimitÃtmaka÷ // 99 AbhT_3.100a/. अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः । AbhT_3.100b/. अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ 100 AbhT_3.101a/. महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् । AbhT_3.101b/. परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ 101 AbhT_3.102a/. जडाद्विलक्षणो बोधो यतो न परिमीयते । AbhT_3.102b/. तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥ 102 AbhT_3.103a/. आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् । AbhT_3.103b/. स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥ 103 AbhT_3.104a/. एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः । AbhT_3.104b/. अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥ 104 AbhT_3.105a/. त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने । AbhT_3.105b/. निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥ 105 AbhT_3.106a/. शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् । AbhT_3.106b/. इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥ 106 AbhT_3.107a/. तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् । AbhT_3.107b/. एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥ 107 AbhT_3.108a/. न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः । AbhT_3.108b/. लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् । AbhT_3.108c/. यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥ 108 AbhT_3.109a/. इत्थं parÃm­tapadÃdÃrabhyëÂakamÅd­Óam / AbhT_3.109b/. brÃhmyÃdirÆpasaæbhedÃdyÃtya«ÂëÂakatÃæ स्फुटम् ॥ 109 AbhT_3.110a/. अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् । AbhT_3.110b/. कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥ 110 AbhT_3.111a/. उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि । AbhT_3.111b/. अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ 111 AbhT_3.112a/. तत्त्वरक्षाविधाने च तदुक्तं परमेशिना । AbhT_3.112b/. हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥ 112 AbhT_3.113a/. बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः । AbhT_3.113b/. yo@sau नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥ 113 AbhT_3.114a/. अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते । AbhT_3.114b/. ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥ 114 AbhT_3.115a/. स्वयं tannirapek«o@sau प्रकाशो गुरुराह च । AbhT_3.115b/. यन्न सूर्यो न वा सोमो nÃgnirbhÃsayate@pi च ॥ 115 AbhT_3.116a/. न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः । AbhT_3.116b/. किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥ 116 AbhT_3.117a/. स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः । AbhT_3.117b/. प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥ 117 AbhT_3.118a/. durdarÓano@pi घर्मांशुः पतितः पाथसां पथि । AbhT_3.118b/. नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥ 118 AbhT_3.119a/. सूर्यादिषु prakÃÓo@sÃvupÃdhikalu«Åk­ta÷ / AbhT_3.119b/. संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥ 119 AbhT_3.120a/. प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् । AbhT_3.120b/. प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥ 120 AbhT_3.121a/. सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते । AbhT_3.121b/. अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥ 121 AbhT_3.122a/. भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् । AbhT_3.122b/. ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥ 122 AbhT_3.123a/. yo@yaæ वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् । AbhT_3.123b/. संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥ 123 AbhT_3.124a/. स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः । AbhT_3.124b/. सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥ 124 AbhT_3.125a/. तत एवाग्निरुदितश्चित्रभानुर्महेशिना । AbhT_3.125b/. ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ॥ 125 AbhT_3.126a/. स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः । AbhT_3.126b/. अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥ 126 AbhT_3.127a/. न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते । AbhT_3.127b/. तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥ 127 AbhT_3.128a/. मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता । AbhT_3.128b/. उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥ 128 AbhT_3.129a/. उदितैव सती पूर्णा मातृमेयादिरूपिणी । AbhT_3.129b/. पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥ 129 AbhT_3.130a/. मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते । AbhT_3.130b/. इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥ 130 AbhT_3.131a/. अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते । AbhT_3.131b/. एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥ 131 AbhT_3.132a/. क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते । AbhT_3.132b/. यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥ 132 AbhT_3.133a/. प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः । AbhT_3.133b/. अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥ 133 AbhT_3.134a/. उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः । AbhT_3.134b/. मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥ 134 AbhT_3.135a/. रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः । AbhT_3.135b/. इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥ 135 AbhT_3.136a/. तथैव महलेशादः so@nyo dvedhÃsvaro@pi सन् । AbhT_3.136b/. अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥ 136 AbhT_3.137a/. सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् । AbhT_3.137b/. उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥ 137 AbhT_3.138a/. कला सप्तदशी तस्मादमृताकाररूपिणी । AbhT_3.138b/. परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥ 138 AbhT_3.139a/. प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा । AbhT_3.139b/. शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥ 139 AbhT_3.140a/. विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च । AbhT_3.140b/. शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥ 140 AbhT_3.141a/. विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः । AbhT_3.141b/. स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥ 141 AbhT_3.142a/. विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः । AbhT_3.142b/. हंसः प्राणो व्यञ्जनं च स्पर्शश्च paribhëyate ॥ 142 AbhT_3.143a/. अनुत्तरं परं धाम तदेवाकुलमुच्यते । AbhT_3.143b/. विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥ 143 AbhT_3.144a/. विसर्गता च सैवास्या यदानन्दोदयक्रमात् । AbhT_3.144b/. स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥ 144 AbhT_3.145a/. विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः । AbhT_3.145b/. इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥ 145 AbhT_3.146a/. अत एव visargo@yamavyaktahakalÃtmaka÷ / AbhT_3.146b/. कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥ 146 AbhT_3.147a/. यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् । AbhT_3.147b/. ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥ 147 AbhT_3.148a/. तत्र चित्तं समाधाय वशयेद्युगपज्जगत् । AbhT_3.148b/. अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥ 148 AbhT_3.149a/. तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः । AbhT_3.149b/. अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥ 149 AbhT_3.150a/. पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः । AbhT_3.150b/. इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥ 150 AbhT_3.151a/. चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः । AbhT_3.151b/. या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥ 151 AbhT_3.152a/. द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् । AbhT_3.152b/. उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥ 152 AbhT_3.153a/. ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् । AbhT_3.153b/. ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥ 153 AbhT_3.154a/. इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः । AbhT_3.154b/. सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥ 154 AbhT_3.155a/. सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता । AbhT_3.155b/. विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥ 155 AbhT_3.156a/. तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा । AbhT_3.156b/. वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥ 156 AbhT_3.157a/. इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः । AbhT_3.157b/. वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥ 157 AbhT_3.158a/. इदं चतुष्कमन्तःस्थमत एव निगद्यते । AbhT_3.158b/. इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥ 158 AbhT_3.159a/. सजातीयकशक्तीनामिच्छाद्यानां च योजनम् । AbhT_3.159b/. क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥ 159 AbhT_3.160a/. अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः । AbhT_3.160b/. अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥ 160 AbhT_3.161a/. प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः । AbhT_3.161b/. अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥ 161 AbhT_3.162a/. न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता । AbhT_3.162b/. इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥ 162 AbhT_3.163a/. शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता । AbhT_3.163b/. अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥ 163 AbhT_3.164a/. इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः । AbhT_3.164b/. तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥ 164 AbhT_3.165a/. बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् । AbhT_3.165b/. तत एव sakÃre@sminsphuÂaæ विश्वं प्रकाशते ॥ 165 AbhT_3.166a/. अमृतं च परं धाम योगिनस्तत्प्रचक्षते । AbhT_3.166b/. क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥ 166 AbhT_3.167a/. सीत्कारसुखसद्भावसमावेशसमाधिषु । AbhT_3.167b/. तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥ 167 AbhT_3.168a/. उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे । AbhT_3.168b/. शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥ 168 AbhT_3.169a/. काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् । AbhT_3.169b/. विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥ 169 AbhT_3.170a/. कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते । AbhT_3.170b/. विषस्य चामृतं तत्त्वं chÃdyatve@ïoÓcyute सति ॥ 170 AbhT_3.171a/. व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः । AbhT_3.171b/. निरञ्जनं परं धाम तत्त्वं तस्य तु säjanam ॥ 171 AbhT_3.172a/. क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः । AbhT_3.172b/. इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥ 172 AbhT_3.173a/. एतत्त्रयसमावेशः शिवो भैरव उच्यते । AbhT_3.173b/. अत्र rƬhiæ सदा कुर्यादिति नो गुरवो जगुः ॥ 173 AbhT_3.174a/. विषतत्त्वे संप्रविश्य न भूतं न विषं न च । AbhT_3.174b/. ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥ 174 AbhT_3.175a/. नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता । AbhT_3.175b/. कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥ 175 AbhT_3.176a/. तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता । AbhT_3.176b/. सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥ 176 AbhT_3.177a/. यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः । AbhT_3.177b/. भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥ 177 AbhT_3.178a/. ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः । AbhT_3.178b/. षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥ 178 AbhT_3.179a/. एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् । AbhT_3.179b/. ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥ 179 AbhT_3.180a/. कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः । AbhT_3.180b/. योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥ 180 AbhT_3.181a/. तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता । AbhT_3.181b/. पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥ 181 AbhT_3.182a/. चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् । AbhT_3.182b/. आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥ 182 AbhT_3.183a/. bhedasyÃbhedarƬhyekaheturanyaccatu«Âayam / AbhT_3.183b/. इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥ 183 AbhT_3.184a/. व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल । AbhT_3.184b/. स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥ 184 AbhT_3.185a/. षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः । AbhT_3.185b/. सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥ 185 AbhT_3.186a/. ato@tra दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः । AbhT_3.186b/. चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥ 186 AbhT_3.187a/. भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः । AbhT_3.187b/. घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥ 187 AbhT_3.188a/. अतो मातरि या rƬhi÷ सास्य भोग्यत्वमुच्यते । AbhT_3.188b/. अनुत्तरं परामृश्यपरामर्शकभावतः ॥ 188 AbhT_3.189a/. संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा । AbhT_3.189b/. अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥ 189 AbhT_3.190a/. संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते । AbhT_3.190b/. अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥ 190 AbhT_3.191a/. इच्छादिकं भोग्यमेव तत एवास्य शक्तिता । AbhT_3.191b/. भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥ 191 AbhT_3.192a/. अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् । AbhT_3.192b/. तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥ 192 AbhT_3.193a/. तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते । AbhT_3.193b/. तेनाक्षिप्तं यतो viÓvamato@sminsamupÃsite // 193 AbhT_3.194a/. विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् । AbhT_3.194b/. इत्येष महिमैतावानिति तावन्न शक्यते ॥ 194 AbhT_3.195a/. अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् । AbhT_3.195b/. तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥ 195 AbhT_3.196a/. विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः । AbhT_3.196b/. एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥ 196 AbhT_3.197a/. विमर्शात्मैक एवान्याः Óaktayo@traiva निष्ठिताः । AbhT_3.197b/. एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥ 197 AbhT_3.198a/. एकामर्शस्वभावत्वे शब्दराशिः स भैरवः । AbhT_3.198b/. आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥ 198 AbhT_3.199a/. सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी । AbhT_3.199b/. प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥ 199 AbhT_3.200a/. ekaikÃmarÓarƬhau तु सैव पञ्चाशदात्मिका । AbhT_3.200b/. इत्थं नादानुवेधेन परामर्शस्वभावकः ॥ 200 AbhT_3.201a/. शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः । AbhT_3.201b/. विसर्ग एव ÓÃkto@yaæ शिवबिन्दुतया पुनः ॥ 201 AbhT_3.202a/. गर्भीकृतानन्तविश्वः Órayate@nuttarÃtmatÃm / AbhT_3.202b/. अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥ 202 AbhT_3.203a/. परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः । AbhT_3.203b/. अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥ 203 AbhT_3.204a/. परामर्शो निर्भरत्वादहमित्युच्यते विभोः । AbhT_3.204b/. अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥ 204 AbhT_3.205a/. प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते । AbhT_3.205b/. तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥ 205 AbhT_3.206a/. तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः । AbhT_3.206b/. तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥ 206 AbhT_3.207a/. संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा । AbhT_3.207b/. तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥ 207 AbhT_3.208a/. एकमेव परं रूपं भैरवस्याहमात्मकम् । AbhT_3.208b/. विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥ 208 AbhT_3.209a/. तत evasamasto@yamÃnandarasavibhrama÷ / AbhT_3.209b/. तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥ 209 AbhT_3.210a/. माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता । AbhT_3.210b/. आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥ 210 AbhT_3.211a/. पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले । AbhT_3.211b/. cittaviÓrÃntisaæj¤o@yamÃïavastadanantaram // 211 AbhT_3.212a/. दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि । AbhT_3.212b/. चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥ 212 AbhT_3.213a/. तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि । AbhT_3.213b/. rƬhe÷ पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥ 213 AbhT_3.214a/. प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् । AbhT_3.214b/. चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥ 214 AbhT_3.215a/. tattvarak«ÃvidhÃne@to विसर्गत्रैधमुच्यते । AbhT_3.215b/. हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥ 215 AbhT_3.216a/. visargo@nta÷ स च प्रोक्तश्चित्तविश्रान्तिलक्षणः । AbhT_3.216b/. द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥ 216 AbhT_3.217a/. एकीभूतं विभात्यत्र जगदेतच्चराचरम् । AbhT_3.217b/. ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥ 217 AbhT_3.218a/. तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः । AbhT_3.218b/. ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥ 218 AbhT_3.219a/. तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः । AbhT_3.219b/. एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥ 219 AbhT_3.220a/. nirÆpito@yamartha÷ श्रीसिद्धयोगीश्वरीमते । AbhT_3.220b/. सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥ 220 AbhT_3.221a/. तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः । AbhT_3.221b/. आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥ 221 AbhT_3.222a/. ककारादिसकारान्ता विसर्गात्पञ्चधा स च । AbhT_3.222b/. बहिश्चान्तश्च हृदये nÃde@tha परमे पदे ॥ 222 AbhT_3.223a/. बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः । AbhT_3.223b/. आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ 223 AbhT_3.224a/. गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् । AbhT_3.224b/. पूज्यः so@hamiva ज्ञानी भैरवो देवतात्मकः ॥ 224 AbhT_3.225a/. श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः । AbhT_3.225b/. तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥ 225 AbhT_3.226a/. विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता । AbhT_3.226b/. ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥ 226 AbhT_3.227a/. यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् । AbhT_3.227b/. अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ 227 AbhT_3.228a/. तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् । AbhT_3.228b/. भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥ 228 AbhT_3.229a/. Óabdo@pi मधुरो यस्माद्वीर्योपचयकारकः । AbhT_3.229b/. तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥ 229 AbhT_3.230a/. तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता । AbhT_3.230b/. तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥ 230 AbhT_3.231a/. यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः । AbhT_3.231b/. वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥ 231 AbhT_3.232a/. शब्दराशिः स एवोक्तो मातृका साच कीर्तिता । AbhT_3.232b/. क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥ 232 AbhT_3.233a/. बीजयोनिसमापत्तिविसर्गोदयसुन्दरा । AbhT_3.233b/. मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥ 233 AbhT_3.234a/. एषा वस्तुत एकैव परा कालस्य कर्षिणी । AbhT_3.234b/. शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥ 234 AbhT_3.235a/. तस्य प्रत्यवमर्शो यः paripÆrïo@hamÃtmaka÷ / AbhT_3.235b/. स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥ 235 AbhT_3.236a/. विभागाभासने चास्य त्रिधा वपुरुदाहृतम् । AbhT_3.236b/. पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥ 236 AbhT_3.237a/. तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः । AbhT_3.237b/. तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥ 237 AbhT_3.238a/. सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः । AbhT_3.238b/. अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥ 238 AbhT_3.239a/. स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी । AbhT_3.239b/. तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥ 239 AbhT_3.240a/. साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते । AbhT_3.240b/. येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥ 240 AbhT_3.241a/. अविदन्तो मग्नसंविन्मानास्त्वहृदया इति । AbhT_3.241b/. यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥ 241 AbhT_3.242a/. स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी । AbhT_3.242b/. मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥ 242 AbhT_3.243a/. अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् । AbhT_3.243b/. अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥ 243 AbhT_3.244a/. किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति । AbhT_3.244b/. या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥ 244 AbhT_3.245a/. सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा । AbhT_3.245b/. अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥ 245 AbhT_3.246a/. पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते । AbhT_3.246b/. षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥ 246 AbhT_3.247a/. पृथगेवानुसन्धानत्रयं संवेद्यते किल । AbhT_3.247b/. एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥ 247 AbhT_3.248a/. तत्परं त्रितयं तत्र शिवः परचिदात्मकः । AbhT_3.248b/. विभागाभासनायां च mukhyÃstisro@tra शक्तयः ॥ 248 AbhT_3.249a/. अनुत्तरा परेच्छा च परापरतया स्थिता । AbhT_3.249b/. उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ 249 AbhT_3.250a/. क्षोभरूपात्पुनस्तासामुक्ताः ष saævido@malÃ÷ / AbhT_3.250b/. आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥ 250 AbhT_3.251a/. संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते । AbhT_3.251b/. एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥ 251 AbhT_3.252a/. एतावता देवदेवः पूर्णशक्तिः स भैरवः । AbhT_3.252b/. परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥ 252 AbhT_3.253a/. इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् । AbhT_3.253b/. श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥ 253 AbhT_3.254a/. पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् । AbhT_3.254b/. ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥ 254 AbhT_3.255a/. एकारतः समारभ्य सहस्रारं प्रवर्तते । AbhT_3.255b/. तासां च कृत्यभेदेन नामानि बहुधागमे ॥ 255 AbhT_3.256a/. उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः । AbhT_3.256b/. श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥ 256 AbhT_3.257a/. इह नो लिखितं व्यासभयाच्चानुपयोगतः । AbhT_3.257b/. ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥ 257 AbhT_3.258a/. घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः । AbhT_3.258b/. सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥ 258 AbhT_3.259a/. तासामेव स्थितं रूपं बहुधा प्रविभज्यते । AbhT_3.259b/. उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥ 259 AbhT_3.260a/. अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः । AbhT_3.260b/. प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥ 260 AbhT_3.261a/. अलं ग्रासरसाख्येन सततं ज्वलनात्मना । AbhT_3.261b/. हठपाकप्रशमनं यत्तृतीयं तदेव च । AbhT_3.261c/. उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥ 261 AbhT_3.262a/. निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः । AbhT_3.262b/. विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥ 262 AbhT_3.263a/. हठपाकेन भावानां रूपे भिन्ने विलापिते । AbhT_3.263b/. अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥ 263 AbhT_3.264a/. तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् । AbhT_3.264b/. चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥ 264 AbhT_3.265a/. एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः । AbhT_3.265b/. आसां बहुविधं rÆpamabhede@pyavabhÃsate // 265 AbhT_3.266a/. आसामेव च देवीनामावापोद्वापयोगतः । AbhT_3.266b/. ekadvitricatu«pa¤ca«aÂsaptëÂanavottarai÷ // 266 AbhT_3.267a/. रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः । AbhT_3.267b/. अलमन्येन बहुना prak­te@tha नियुज्यते ॥ 267 AbhT_3.268a/. संविदात्मनि viÓvo@yaæ भाववर्गः प्रपञ्चवान् । AbhT_3.268b/. प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥ 268 AbhT_3.269a/. एवमात्मनि यस्येदृगविकल्पः सदोदयः । AbhT_3.269b/. परामर्शः स एवासौ शांभवोपायमुद्रितः ॥ 269 AbhT_3.270a/. पूर्णाहन्तापरामर्शो yo@syÃyaæ प्रविवेचितः । AbhT_3.270b/. मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥ 270 AbhT_3.271a/. भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः । AbhT_3.271b/. अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥ 271 AbhT_3.272a/. इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते । AbhT_3.272b/. यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥ 272 AbhT_3.273a/. प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो । AbhT_3.273b/. तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥ 273 AbhT_3.274a/. निर्विकल्पे परामर्शे शाम्भवोपायनामनि । AbhT_3.274b/. पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥ 274 AbhT_3.275a/. धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् । AbhT_3.275b/. पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥ 275 AbhT_3.276a/. यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् । AbhT_3.276b/. व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥ 276 AbhT_3.277a/. तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् । AbhT_3.277b/. पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥ 277 AbhT_3.278a/. यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा । AbhT_3.278b/. तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥ 278 AbhT_3.279a/. तद्वद्धरादिकैकैकसंघातसमुदायतः । AbhT_3.279b/. परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥ 279 AbhT_3.280a/. मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । AbhT_3.280b/. मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥ 280 AbhT_3.281a/. सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् । AbhT_3.281b/. यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥ 281 AbhT_3.282a/. एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् । AbhT_3.282b/. विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥ 282 AbhT_3.283a/. स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् । AbhT_3.283b/. स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥ 283 AbhT_3.284a/. षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् । AbhT_3.284b/. स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥ 284 AbhT_3.285a/. सदोदितमहाबोधज्वालाजटिलतात्मनि । AbhT_3.285b/. विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥ 285 AbhT_3.286a/. अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः । AbhT_3.286b/. प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ 286 AbhT_3.287a/. जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा tathÃpyetadrƬhaæ मयि विगलिते त्वत्र न परः । AbhT_3.287b/. तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः ॥ 287 AbhT_3.288a/. तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि । AbhT_3.288b/. ke@pyeva यान्ति विश्वासं पस्मेशेन भाविताः ॥ 288 AbhT_3.289a/. स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना । AbhT_3.289b/. अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥ 289 AbhT_3.290a/. इत्यादिकल्पना कापि नात्र भेदेन युज्यते । AbhT_3.290b/. परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥ 290 AbhT_3.291a/. यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति । AbhT_3.291b/. अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥ 291 AbhT_3.292a/. तं चाराधयते भावितादृशानुग्रहेरितः । AbhT_3.292b/. तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥ 292 AbhT_3.293a/. bhÃvinyo@pi ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् । AbhT_3.293b/. एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥ 293 AbhT_3.294a/. इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥ 294a :C4 अथ श्रीतन्त्रालोके चतुर्थमाह्निकम् AbhT_4.1b/. अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ 1b AbhT_4.2a/. anantarÃhnikokte@sminsvabhÃve पारमेश्वरे । AbhT_4.2b/. प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ 2 AbhT_4.3a/. विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् । AbhT_4.3b/. स्वतुल्यं so@pi so@pyanyaæ so@pyanyaæ सदृशात्मकम् ॥ 3 AbhT_4.4a/. चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ । AbhT_4.4b/. अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ 4 AbhT_4.5a/. ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् । AbhT_4.5b/. अस्फुटादौ विकल्पे च bhedo@pyastyÃntarÃlika÷ // 5 AbhT_4.6a/. ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । AbhT_4.6b/. संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ 6 AbhT_4.7a/. अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् । AbhT_4.7b/. भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ 7 AbhT_4.8a/. ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः । AbhT_4.8b/. परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ 8 AbhT_4.9a/. उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा । AbhT_4.9b/. नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥ 9 AbhT_4.10a/. किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ । AbhT_4.10b/. svÃtmapracchÃdanakrŬÃpaï¬ita÷ परमेश्वरः ॥ 10 AbhT_4.11a/. अनावृत्ते svarÆpe@pi यदात्माच्छादनं विभोः । AbhT_4.11b/. सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ 11 AbhT_4.12a/. तथाभासनमेवास्य द्वैतमुक्तं महेशितुः । AbhT_4.12b/. तद्द्वयापासनेनायं parÃmarÓo@bhidhÅyate // 12 AbhT_4.13a/. दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः । AbhT_4.13b/. dhÃrÃrƬhena सत्तर्ककुठारेणेति निश्चयः ॥ 13 AbhT_4.14a/. तामेनां भावनामाहुः सर्वकामदुघां बुधाः । AbhT_4.14b/. स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥ 14 AbhT_4.15a/. श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् । AbhT_4.15b/. हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ 15 AbhT_4.16a/. मार्गे चेतः स्थिरीभूतं heye@pi विषयेच्छया । AbhT_4.16b/. प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ 16 AbhT_4.17a/. mÃrgo@tra मोक्षोपायः स हेयः शास्त्रान्तरोदितः । AbhT_4.17b/. विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥ 17 AbhT_4.18a/. रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते । AbhT_4.18b/. यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥ 18 AbhT_4.19a/. भोगे रज्येत durbuddhistadvanmok«e@pi रागतः । AbhT_4.19b/. स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ 19 AbhT_4.20a/. सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः । AbhT_4.20b/. शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ 20 AbhT_4.21a/. वैष्णवाध्येषु रज्येत mƬho रागेण रञ्जितः । AbhT_4.21b/. यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ 21 AbhT_4.22a/. päcarÃtrikavairi¤casaugatÃdervij­mbhate / AbhT_4.22b/. दृष्टाः साम्राज्यसंभोगं निन्दन्तः ke@pi वालिशाः ॥ 22 AbhT_4.23a/. न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् । AbhT_4.23b/. एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥ 23 AbhT_4.24a/. भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः । AbhT_4.24b/. तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥ 24 AbhT_4.25a/. आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् । AbhT_4.25b/. श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ 25 AbhT_4.26a/. वेदसांख्यपुराणज्ञाः päcarÃtraparÃyaïÃ÷ / AbhT_4.26b/. ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ 26 AbhT_4.27a/. बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः । AbhT_4.27b/. मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ 27 AbhT_4.28a/. रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् । AbhT_4.28b/. मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ 28 AbhT_4.29a/. mok«o@pi वैष्णवादेर्यः स्वसंकल्पेन भावितः । AbhT_4.29b/. परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ 29 AbhT_4.30a/. विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः । AbhT_4.30b/. स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ 30 AbhT_4.31a/. तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः । AbhT_4.31b/. तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥ 31 AbhT_4.32a/. मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् । AbhT_4.32b/. एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥ 32 AbhT_4.33a/. तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः । AbhT_4.33b/. असद्गुरौ rƬhacitsa मायापाशेन रञ्जितः ॥ 33 AbhT_4.34a/. so@pi सत्तर्कयोगेन नीयते सद्गुरुं प्रति । AbhT_4.34b/. सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ 34 AbhT_4.35a/. श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया । AbhT_4.35b/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ 35 AbhT_4.36a/. शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते । AbhT_4.36b/. स्थित्वा yo@sadgurau शास्त्रान्तरे वा सत्पथं श्रितः ॥ 36 AbhT_4.37a/. गुरुशास्त्रगते sattve@sattve चात्र विभेदकम् । AbhT_4.37b/. शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥ 37 AbhT_4.38a/. उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः । AbhT_4.38b/. सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥ 38 AbhT_4.39a/. यस्तु rƬho@pi तत्रोद्यत्परामर्शविशारदः । AbhT_4.39b/. स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ 39 AbhT_4.40a/. आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः । AbhT_4.40b/. स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ 40 AbhT_4.41a/. स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः । AbhT_4.41b/. किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥ 41 AbhT_4.42a/. तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः । AbhT_4.42b/. यस्य svato@yaæ सत्तर्कः सर्वत्रैवाधिकारवान् ॥ 42 AbhT_4.43a/. अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः । AbhT_4.43b/. स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ 43 AbhT_4.44a/. तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता । AbhT_4.44b/. स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ 44 AbhT_4.45a/. शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् । AbhT_4.45b/. सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ 45 AbhT_4.46a/. इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः । AbhT_4.46b/. लोकाप्रसिद्धो यो हेतुः so@kasmÃditi कथ्यते ॥ 46 AbhT_4.47a/. स चैष परमेशानशुद्धविद्याविजृम्भतम् । AbhT_4.47b/. अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥ 47 AbhT_4.48a/. sarvago@æÓagata÷ so@pi मुख्यामुख्यांशनिष्ठितः । AbhT_4.48b/. भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ 48 AbhT_4.49a/. ad­«Âamaï¬alo@pyevaæ यः कश्चिद्वेत्ति तत्त्वतः । AbhT_4.49b/. स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ 49 AbhT_4.50a/. एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी । AbhT_4.50b/. दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ 50 AbhT_4.51a/. अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः । AbhT_4.51b/. यस्तु तद्रूपभागात्मभावनातः परं विना ॥ 51 AbhT_4.52a/. शास्त्रवित्स गुरुः शास्त्रे prokto@kalpitakalpaka÷ / AbhT_4.52b/. तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ 52 AbhT_4.53a/. bhÃvanÃto@tha वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः । AbhT_4.53b/. प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ 53 AbhT_4.54a/. श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले । AbhT_4.54b/. श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ 54 AbhT_4.55a/. तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते । AbhT_4.55b/. कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ 55 AbhT_4.56a/. ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा । AbhT_4.56b/. एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ 56 AbhT_4.57a/. saæsÃriïo@nug­hïÃti विश्वस्य जगतः पतिः । AbhT_4.57b/. मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥ 57 AbhT_4.58a/. ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् । AbhT_4.58b/. संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ 58 AbhT_4.59a/. तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते । AbhT_4.59b/. स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ 59 AbhT_4.60a/. तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले । AbhT_4.60b/. तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ 60 AbhT_4.61a/. साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते । AbhT_4.61b/. आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥ 61 AbhT_4.62a/. सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति । AbhT_4.62b/. अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ 62 AbhT_4.63a/. उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः । AbhT_4.63b/. तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ 63 AbhT_4.64a/. विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते । AbhT_4.64b/. पक्षेण sÃdhako@rdhÃrdhÃtputraka÷ समयी तथा ॥ 64 AbhT_4.65a/. दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः । AbhT_4.65b/. गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ 65 AbhT_4.66a/. मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः । AbhT_4.66b/. उक्तो यस्तेन taddo«ÃbhÃve@sau न निषिद्धता ॥ 66 AbhT_4.67a/. मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते । AbhT_4.67b/. पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ 67 AbhT_4.68a/. तामसाः परहिंसादि वश्यादि च चरन्त्यलम् । AbhT_4.68b/. न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ 68 AbhT_4.69a/. पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् । AbhT_4.69b/. यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ 69 AbhT_4.70a/. गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् । AbhT_4.70b/. येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ 70 AbhT_4.71a/. तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः । AbhT_4.71b/. अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ 71 AbhT_4.72a/. सन्नप्यशेषपाशौघविनिवर्तनकोविदः । AbhT_4.72b/. यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥ 72 AbhT_4.73a/. आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः । AbhT_4.73b/. तस्य yo@kalpito भागः स तु श्रेष्ठमः स्मृतः ॥ 73 AbhT_4.74a/. उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः । AbhT_4.74b/. यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ 74 AbhT_4.75a/. तथा sÃæsiddhikaj¤ÃnÃdÃh­taj¤Ãnino@dhamÃ÷ / AbhT_4.75b/. तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥ 75 AbhT_4.76a/. किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् । AbhT_4.76b/. yastvakalpitarÆpo@pi संवाददृढताकृते ॥ 76 AbhT_4.77a/. अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः । AbhT_4.77b/. यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ 77 AbhT_4.78a/. आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते । AbhT_4.78b/. तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ 78 AbhT_4.79a/. त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने । AbhT_4.79b/. तत्संघातविपर्यासविग्रहैर्भासते तथा ॥ 79 AbhT_4.80a/. करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् । AbhT_4.80b/. कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥ 80 AbhT_4.81a/. तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः । AbhT_4.81b/. इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ 81 AbhT_4.82a/. न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् । AbhT_4.82b/. प्रमात्राश्वासपर्यन्तो yato@dhigama उच्यते ॥ 82 AbhT_4.83a/. आश्वासश्च vicitro@sau शक्तिपातवशात्तथा । AbhT_4.83b/. pramite@pi pramÃïÃnÃmavakÃÓo@styata÷ स्फुटः ॥ 83 AbhT_4.84a/. दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा । AbhT_4.84b/. प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ 84 AbhT_4.85a/. इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः । AbhT_4.85b/. न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ 85 AbhT_4.86a/. एवं योगाङ्गमियति तर्क एव न चापरम् । AbhT_4.86b/. अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ 86 AbhT_4.87a/. अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । AbhT_4.87b/. इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ 87 AbhT_4.88a/. तपःप्रभृतयो ये च नियमा यत्तथासनम् । AbhT_4.88b/. प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ 88 AbhT_4.89a/. श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके । AbhT_4.89b/. चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ 89 AbhT_4.90a/. प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके । AbhT_4.90b/. मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ 90 AbhT_4.91a/. प्राणायामो न कर्तव्यः शरीरं येन pŬyate । AbhT_4.91b/. रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः ॥ 91 AbhT_4.92a/. प्रत्याहारश्च nÃmÃyamarthebhyo@k«adhiyÃæ हि यः । AbhT_4.92b/. अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ 92 AbhT_4.93a/. चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् । AbhT_4.93b/. तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥ 93 AbhT_4.94a/. यदा तु ज्ञेयतादात्म्यमेव संविदि जायते । AbhT_4.94b/. ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ 94 AbhT_4.95a/. तदेषा धारणाध्यानसमाधित्रितयी पराम् । AbhT_4.95b/. संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥ 95 AbhT_4.96a/. योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते । AbhT_4.96b/. स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ 96 AbhT_4.97a/. अन्तः संविदि rƬhaæ हि तद्द्वारा प्राणदेहयोः । AbhT_4.97b/. बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ 97 AbhT_4.98a/. अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् । AbhT_4.98b/. sarvÃtmakatvÃttatrastho@pyabhyÃso@nyavyapohanam // 98 AbhT_4.99a/. देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् । AbhT_4.99b/. उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ 99 AbhT_4.100a/. गुरुवाक्यपरामर्शसदृशे स्वविमर्शने । AbhT_4.100b/. प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ 100 AbhT_4.101a/. नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा । AbhT_4.101b/. धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ 101 AbhT_4.102a/. अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि । AbhT_4.102b/. तादात्म्यभावनायोगो न फलाय न भण्यते ॥ 102 AbhT_4.103a/. संकेतानादरे शब्दनिष्ठमामर्शनं पठिः । AbhT_4.103b/. तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥ 103 AbhT_4.104a/. तदद्वयायां saævittÃvabhyÃso@nupayogavÃn / AbhT_4.104b/. केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ 104 AbhT_4.105a/. द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् । AbhT_4.105b/. तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ 105 AbhT_4.106a/. उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् । AbhT_4.106b/. लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥ 106 AbhT_4.107a/. विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा । AbhT_4.107b/. प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥ 107 AbhT_4.108a/. तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् । AbhT_4.108b/. किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ 108 AbhT_4.109a/. तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति । AbhT_4.109b/. एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ 109 AbhT_4.110a/. क्वचित्स्वभावममलमामृशन्ननिशं स्थितः । AbhT_4.110b/. यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ 110 AbhT_4.111a/. विनैव tanmukho@nyo वा स्वातन्त्र्यात्तद्विकल्पनम् । AbhT_4.111b/. तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ 111 AbhT_4.112a/. भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते । AbhT_4.112b/. तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ 112 AbhT_4.113a/. शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् । AbhT_4.113b/. इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ 113 AbhT_4.114a/. प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् । AbhT_4.114b/. शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ 114 AbhT_4.115a/. स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः । AbhT_4.115b/. विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ 115 AbhT_4.116a/. आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् । AbhT_4.116b/. उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ 116 AbhT_4.117a/. सितभस्मनि देहस्य मज्जनं स्नानमुच्यते । AbhT_4.117b/. इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ 117 AbhT_4.118a/. tato@pi देहारम्भीणि तत्त्वानि परिशोधयेत् । AbhT_4.118b/. शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ 118 AbhT_4.119a/. सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् । AbhT_4.119b/. एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ 119 AbhT_4.120a/. पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः । AbhT_4.120b/. यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ 120 AbhT_4.121a/. योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् । AbhT_4.121b/. पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥ 121 AbhT_4.122a/. स्वतन्त्रविमलानन्तभैरवीयचिदात्मना । AbhT_4.122b/. तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ 122 AbhT_4.123a/. स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी । AbhT_4.123b/. स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ 123 AbhT_4.124a/. सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः । AbhT_4.124b/. कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ 124 AbhT_4.125a/. सा च मातरि विज्ञाने माने करणगोचरे । AbhT_4.125b/. मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ 125 AbhT_4.126a/. शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी । AbhT_4.126b/. करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥ 126 AbhT_4.127a/. ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि । AbhT_4.127b/. षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ 127 AbhT_4.128a/. प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते । AbhT_4.128b/. द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ 128 AbhT_4.129a/. तदन्तर्ये स्थिते शुद्धे bhinnäjanasamaprabhe / AbhT_4.129b/. चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ 129 AbhT_4.130a/. मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि । AbhT_4.130b/. संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥ 130 AbhT_4.131a/. यथा योनिश्च लिङ्गं च saæyogÃtsravato@m­tam / AbhT_4.131b/. तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥ 131 AbhT_4.132a/. taccakrapŬanÃdrÃtrau ज्योतिर्भात्यर्कसोमगम् । AbhT_4.132b/. तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ 132 AbhT_4.133a/. सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् । AbhT_4.133b/. ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ 133 AbhT_4.134a/. तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः । AbhT_4.134b/. सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ 134 AbhT_4.135a/. षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः । AbhT_4.135b/. एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ 135 AbhT_4.136a/. सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः । AbhT_4.136b/. तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥ 136 AbhT_4.137a/. सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते । AbhT_4.137b/. पञ्चारे savikÃro@tha भूत्वा सोमस्रुतामृतात् ॥ 137 AbhT_4.138a/. धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः । AbhT_4.138b/. यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ 138 AbhT_4.139a/. तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः । AbhT_4.139b/. तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥ 139 AbhT_4.140a/. अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् । AbhT_4.140b/. अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ 140 AbhT_4.141a/. तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः । AbhT_4.141b/. अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥ 141 AbhT_4.142a/. गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता । AbhT_4.142b/. सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ 142 AbhT_4.143a/. एवं Órotre@pi विज्ञेयं यावत्पादान्तगोचरम् । AbhT_4.143b/. पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥ 143 AbhT_4.144a/. इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् । AbhT_4.144b/. ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ 144 AbhT_4.145a/. अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् । AbhT_4.145b/. एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ 145 AbhT_4.146a/. न व्याख्यातं तु निर्भज्य yato@tisarahasyakam / AbhT_4.146b/. meye@pi देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ 146 AbhT_4.147a/. अत एषा स्थिता संविदन्तर्बाह्योभयात्मना । AbhT_4.147b/. स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ 147 AbhT_4.148a/. ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका । AbhT_4.148b/. सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ 148 AbhT_4.149a/. तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी । AbhT_4.149b/. स्ववृत्तिचक्रेण समं tato@pi कलयन्त्यलम् ॥ 149 AbhT_4.150a/. स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् । AbhT_4.150b/. संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ 150 AbhT_4.151a/. tato@pi संहाररसे पूर्णे विघ्नकरीं स्वयम् । AbhT_4.151b/. शङ्कां यमात्मिकां भागे सूते saæharate@pi च ॥ 151 AbhT_4.152a/. संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले । AbhT_4.152b/. संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ 152 AbhT_4.153a/. विलापनात्मिकां तां च भावसंहृतिमात्मनि । AbhT_4.153b/. आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ 153 AbhT_4.154a/. संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः । AbhT_4.154b/. निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥ 154 AbhT_4.155a/. vilÃpite@pi भावौघे कंचिद्भावं तदैव सा । AbhT_4.155b/. आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥ 155 AbhT_4.156a/. शुभाशुभतया so@yaæ सोष्यते फलसंपदम् । AbhT_4.156b/. पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ 156 AbhT_4.157a/. अन्यदाश्यानितमपि तदैव द्रावयेदियम् । AbhT_4.157b/. प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥ 157 AbhT_4.158a/. रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः । AbhT_4.158b/. तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ 158 AbhT_4.159a/. इत्थं bhogye@pi संभुक्ते सति तत्करणान्यपि । AbhT_4.159b/. संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ 159 AbhT_4.160a/. कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः । AbhT_4.160b/. प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ 160 AbhT_4.161a/. अहंकारस्तु करणमभिमानैकसाधनम् । AbhT_4.161b/. अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ 161 AbhT_4.162a/. यथाहि खङ्गपाशादेः करणस्य विभेदिनः । AbhT_4.162b/. अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ 162 AbhT_4.163a/. तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् । AbhT_4.163b/. संविद्देवी svatantratvÃtkalpite@haæk­tÃtmani // 163 AbhT_4.164a/. स एव परमादित्यः पूर्णकल्पस्त्रयोदशः । AbhT_4.164b/. करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ 164 AbhT_4.165a/. कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः । AbhT_4.165b/. कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ 165 AbhT_4.166a/. कालाग्निरुद्रसंज्ञास्य शास्त्रेषु paribhëità । AbhT_4.166b/. कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ 166 AbhT_4.167a/. संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः । AbhT_4.167b/. अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥ 167 AbhT_4.168a/. so@pi कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि । AbhT_4.168b/. विकासिनि महाकाले lÅyate@hamidaæmaye // 168 AbhT_4.169a/. एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः । AbhT_4.169b/. इति प्रविकसद्रूपा संवित्तिरवभासते ॥ 169 AbhT_4.170a/. tato@nta÷sthitasarvÃtmabhÃvabhogoparÃgiïÅ / AbhT_4.170b/. परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ 170 AbhT_4.171a/. प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः । AbhT_4.171b/. मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ 171 AbhT_4.172a/. इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः । AbhT_4.172b/. स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ 172 AbhT_4.173a/. इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः । AbhT_4.173b/. क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥ 173 AbhT_4.174a/. स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् । AbhT_4.174b/. ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥ 174 AbhT_4.175a/. गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् । AbhT_4.175b/. नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ 175 AbhT_4.176a/. इति पञ्चविधामेनां कलनां कुर्वती परा । AbhT_4.176b/. देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ 176 AbhT_4.177a/. मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु । AbhT_4.177b/. एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ 177 AbhT_4.178a/. वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे । AbhT_4.178b/. इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ 178 AbhT_4.179a/. एकैवेति न ko@pyasyÃ÷ क्रमस्य नियमः क्वचित् । AbhT_4.179b/. क्रमाभावान्न yugapattadabhÃvÃtkramo@pi न ॥ 179 AbhT_4.180a/. क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् । AbhT_4.180b/. तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ 180 AbhT_4.181a/. तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते । AbhT_4.181b/. परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ 181 AbhT_4.182a/. सदोदितः स एवोक्तः परमं हृदयं महत् । AbhT_4.182b/. हृदये svavimarÓo@sau द्राविताशेषविश्वकः ॥ 182 AbhT_4.183a/. भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः । AbhT_4.183b/. स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ 183 AbhT_4.184a/. किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् । AbhT_4.184b/. ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ 184 AbhT_4.185a/. निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता । AbhT_4.185b/. सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ 185 AbhT_4.186a/. तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् । AbhT_4.186b/. तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥ 186 AbhT_4.187a/. इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते । AbhT_4.187b/. तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ 187 AbhT_4.188a/. विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते । AbhT_4.188b/. एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ 188 AbhT_4.189a/. विसर्गं परबोधेन समाक्षिप्यैव वर्तते । AbhT_4.189b/. तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ 189 AbhT_4.190a/. अन्तर्नदत्परामर्शशेषीभूतं tato@pyalam / AbhT_4.190b/. खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥ 190 AbhT_4.191a/. वेदनात्मकतामेत्य संहारात्मनि लीयते । AbhT_4.191b/. इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ 191 AbhT_4.192a/. एतद्रूपपरामर्शमकृत्रिममनाबिलम् । AbhT_4.192b/. अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ 192 AbhT_4.193a/. एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् । AbhT_4.193b/. विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ 193 AbhT_4.194a/. ak­trimaitaddh­dayÃrƬho यत्किंचिदाचरेत् । AbhT_4.194b/. प्राण्याद्वा मृशते वापि स sarvo@sya जपो मतः ॥ 194 AbhT_4.195a/. यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा । AbhT_4.195b/. निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ 195 AbhT_4.196a/. निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति । AbhT_4.196b/. फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ 196 AbhT_4.197a/. यथा hyabhedÃtpÆrïe@pi भावे जलमुपाहरन् । AbhT_4.197b/. अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ 197 AbhT_4.198a/. तथैव परमेशाननियतिप्रविजृम्भणात् । AbhT_4.198b/. काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥ 198 AbhT_4.199a/. यस्तु संपूर्णहृदयो न फलं नाम vächati । AbhT_4.199b/. तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ 199 AbhT_4.200a/. कुले योगिन उद्रिक्तभैरवीयपरासवात् । AbhT_4.200b/. घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥ 200 AbhT_4.201a/. अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः । AbhT_4.201b/. जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ 201 AbhT_4.202a/. बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः । AbhT_4.202b/. उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ 202 AbhT_4.203a/. यं कंचित्परमेशानशक्तिपातपवित्रितम् । AbhT_4.203b/. पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ 203 AbhT_4.204a/. जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि । AbhT_4.204b/. उदेति rƬhi÷ परमा तथापीत्थं निरूपितम् ॥ 204 AbhT_4.205a/. यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु । AbhT_4.205b/. चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ 205 AbhT_4.206a/. तथा संविद्विचित्राभिः शान्तघोरतरादिभिः । AbhT_4.206b/. भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ 206 AbhT_4.207a/. यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् । AbhT_4.207b/. भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ 207 AbhT_4.208a/. तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि । AbhT_4.208b/. आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ 208 AbhT_4.209a/. तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि । AbhT_4.209b/. पूर्णत्वस्य परा këÂhà सेत्यत्र न फलान्तरम् ॥ 209 AbhT_4.210a/. फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् । AbhT_4.210b/. अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ 210 AbhT_4.211a/. एष यागविधिः ko@pi कस्यापि हृदि वर्तते । AbhT_4.211b/. यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ 211 AbhT_4.212a/. अत्र यागे गतो rƬhiæ कैवल्यमधिगच्छति । AbhT_4.212b/. लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ 212 AbhT_4.213a/. अत्र नाथः समाचारं paÂale@«ÂÃdaÓe@bhyadhÃt / AbhT_4.213b/. नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ 213 AbhT_4.214a/. न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च । AbhT_4.214b/. न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ 214 AbhT_4.215a/. सपरिग्रहता वापि जटाभस्मादिसंग्रहः । AbhT_4.215b/. तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ 215 AbhT_4.216a/. क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् । AbhT_4.216b/. परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ 216 AbhT_4.217a/. नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते । AbhT_4.217b/. विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ 217 AbhT_4.218a/. किं त्वेतदत्र देवेशि नियमेन विधीयते । AbhT_4.218b/. तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥ 218 AbhT_4.219a/. तच्च यस्य यथैव स्यात्स तथैव समाचरेत् । AbhT_4.219b/. तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ 219 AbhT_4.220a/. न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा । AbhT_4.220b/. विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥ 220 AbhT_4.221a/. विषं न मुह्यते तेन तद्वद्योगी महामतिः । AbhT_4.221b/. अशुद्धं हि कथं नाम देहाद्यं päcabhautikam ॥ 221 AbhT_4.222a/. प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः । AbhT_4.222b/. अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ 222 AbhT_4.223a/. अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि । AbhT_4.223b/. पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ 223 AbhT_4.224a/. अन्योन्याश्रयता seyamaÓuddhatve@pyayaæ क्रमः । AbhT_4.224b/. अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ 224 AbhT_4.225a/. वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः । AbhT_4.225b/. बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ 225 AbhT_4.226a/. मन्त्राः स्वभावतः शुद्धा यदि te@pi न किं तथा । AbhT_4.226b/. शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ 226 AbhT_4.227a/. शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् । AbhT_4.227b/. ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ 227 AbhT_4.228a/. योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता । AbhT_4.228b/. ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ 228 AbhT_4.229a/. इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता । AbhT_4.229b/. का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ 229 AbhT_4.230a/. वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् । AbhT_4.230b/. सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ 230 AbhT_4.231a/. अपवादेन कर्तव्यः सामान्यविहिते विधौ । AbhT_4.231b/. शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ 231 AbhT_4.232a/. पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् । AbhT_4.232b/. नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ 232 AbhT_4.233a/. अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् । AbhT_4.233b/. व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ 233 AbhT_4.234a/. अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः । AbhT_4.234b/. शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ 234 AbhT_4.235a/. इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः । AbhT_4.235b/. तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ 235 AbhT_4.236a/. arthavÃdo@pi यत्रान्यविध्यादिमुखमीक्षते । AbhT_4.236b/. तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ 236 AbhT_4.237a/. विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा । AbhT_4.237b/. न निरर्थकं एवायं संनिधेर्गजडादिवत् ॥ 237 AbhT_4.238a/. स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते । AbhT_4.238b/. तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ 238 AbhT_4.239a/. युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता । AbhT_4.239b/. या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ 239 AbhT_4.240a/. m­tadehe@tha देहोत्थे या चाशुद्धिः प्रकीर्तिता । AbhT_4.240b/. अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ 240 AbhT_4.241a/. संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् । AbhT_4.241b/. श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ 241 AbhT_4.242a/. सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् । AbhT_4.242b/. यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥ 242 AbhT_4.243a/. तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् । AbhT_4.243b/. अविकल्पेन भावेन munayo@pi तथाभवन् ॥ 243 AbhT_4.244a/. लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् । AbhT_4.244b/. बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ 244 AbhT_4.245a/. प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् । AbhT_4.245b/. यदि वा vastudharmo@pi मात्रपेक्षानिबन्धनः ॥ 245 AbhT_4.246a/. सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः । AbhT_4.246b/. अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ 246 AbhT_4.247a/. क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् । AbhT_4.247b/. bhak«yÃdividhayo@pyenaæ न्यायमाश्रित्य चर्चिताः ॥ 247 AbhT_4.248a/. सर्वज्ञानोत्तरादौ च bhëate स्म महेश्वरः । AbhT_4.248b/. नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ 248 AbhT_4.249a/. उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् । AbhT_4.249b/. न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ 249 AbhT_4.250a/. वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् । AbhT_4.250b/. बाधते यो vaiparÅtyÃtsamƬha÷ पापभाग्भवेत् ॥ 250 AbhT_4.251a/. तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् । AbhT_4.251b/. नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ 251 AbhT_4.252a/. यतो यद्यपि देवेन वेदाद्यपि निरूपितम् । AbhT_4.252b/. तथापि किल संकोचभावाभावविकल्पतः ॥ 252 AbhT_4.253a/. संकोचतारतम्येन पाशवं ज्ञानमीरितम् । AbhT_4.253b/. विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ 253 AbhT_4.254a/. इदं द्वैतमिदं नेति परस्परनिषेधतः । AbhT_4.254b/. मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥ 254 AbhT_4.255a/. उक्तं भर्गशिखायां च मृत्युकालकलादिकम् । AbhT_4.255b/. द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ 255 AbhT_4.256a/. सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे । AbhT_4.256b/. कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ 256 AbhT_4.257a/. इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने । AbhT_4.257b/. नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ 257 AbhT_4.258a/. जटादि कौले tyÃgo@sya सुखोपायोपदेशतः । AbhT_4.258b/. व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ 258 AbhT_4.259a/. तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये । AbhT_4.259b/. क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ 259 AbhT_4.260a/. मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते । AbhT_4.260b/. क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ 260 AbhT_4.261a/. वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् । AbhT_4.261b/. समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ 261 AbhT_4.262a/. भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये । AbhT_4.262b/. समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ 262 AbhT_4.263a/. निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति । AbhT_4.263b/. परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ 263 AbhT_4.264a/. ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् । AbhT_4.264b/. आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ 264 AbhT_4.265a/. नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा । AbhT_4.265b/. गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥ 265 AbhT_4.266a/. श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता । AbhT_4.266b/. itthamardhacatasro@tra मठिकाः शांकरे क्रमे ॥ 266 AbhT_4.267a/. युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः । AbhT_4.267b/. आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ 267 AbhT_4.268a/. मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् । AbhT_4.268b/. तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥ 268 AbhT_4.269a/. भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि । AbhT_4.269b/. एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ 269 AbhT_4.270a/. akhaï¬e@pi परे तत्त्वे भेदेनानेन जायते । AbhT_4.270b/. एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥ 270 AbhT_4.271a/. नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे । AbhT_4.271b/. न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् ॥ 271 AbhT_4.272a/. विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ । AbhT_4.272b/. विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ 272 AbhT_4.273a/. परतत्त्वप्रवेशे तु यमेव निकटं यदा । AbhT_4.273b/. उपायं वेत्ति स ग्राह्यस्तदा tyÃjyo@tha वा क्वचित् ॥ 273 AbhT_4.274a/. न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने । AbhT_4.274b/. समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ 274 AbhT_4.275a/. आगमनां गतीनां च सर्वं शिवमयं यतः । AbhT_4.275b/. स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ 275 AbhT_4.276a/. यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते । AbhT_4.276b/. केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका । AbhT_4.276c/. भैरवीयपरमाद्वयार्चने ko@pi रज्यति महेशचोदितः ॥ 276 AbhT_4.277a/. अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः । AbhT_4.277b/. हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ 277 AbhT_4.278a/. अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते । AbhT_4.278b/. yogyo@bhinavagupto@sminko@pi यागविधौ बुधः ॥ 278 AbhT_4.279a/. इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥ 279a :C5 अथ श्रीतन्त्रालोके पञ्चममाह्निकम् AbhT_5.1b/. आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ 1b AbhT_5.2a/. विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि । AbhT_5.2b/. अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ 2 AbhT_5.3a/. विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः । AbhT_5.3b/. उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ 3 AbhT_5.4a/. कस्यचित्तु vikalpo@sau स्वात्मसंस्करणं प्रति । AbhT_5.4b/. उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ 4 AbhT_5.5a/. विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः । AbhT_5.5b/. तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ 5 AbhT_5.6a/. निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः । AbhT_5.6b/. अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ 6 AbhT_5.7a/. तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि । AbhT_5.7b/. apÃramÃrthike@pyasmin परमार्थः प्रकाशते ॥ 7 AbhT_5.8a/. यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् । AbhT_5.8b/. तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ 8 AbhT_5.9a/. उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना । AbhT_5.9b/. जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ 9 AbhT_5.10a/. स्वरूपप्रत्यये rƬhà ज्ञानस्योन्मीलनात्परा । AbhT_5.10b/. तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ 10 AbhT_5.11a/. पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् । AbhT_5.11b/. तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ 11 AbhT_5.12a/. विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् । AbhT_5.12b/. बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ 12 AbhT_5.13a/. सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः । AbhT_5.13b/. विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ 13 AbhT_5.14a/. निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः । AbhT_5.14b/. अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ 14 AbhT_5.15a/. प्राणे dehe@thavà कस्मात्संक्रामेत्केन वा कथम् । AbhT_5.15b/. तथापि nirvikalpe@sminvikalpo नास्ति तं विना ॥ 15 AbhT_5.16a/. d­«Âe@pyad­«Âakalpatvaæ विकल्पेन तु निश्चयः । AbhT_5.16b/. बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ 16 AbhT_5.17a/. विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् । AbhT_5.17b/. बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ 17 AbhT_5.18a/. उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः । AbhT_5.18b/. आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ 18 AbhT_5.19a/. शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः । AbhT_5.19b/. तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ 19 AbhT_5.20a/. यः प्रकाशः svatantro@yaæ चित्स्वभावो हृदि स्थितः । AbhT_5.20b/. सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ 20 AbhT_5.21a/. कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् । AbhT_5.21b/. ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ 21 AbhT_5.22a/. सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः । AbhT_5.22b/. तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ 22 AbhT_5.23a/. हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् । AbhT_5.23b/. तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ 23 AbhT_5.24a/. मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् । AbhT_5.24b/. वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ 24 AbhT_5.25a/. परा परापरा चेयमपरा च सदोदिता । AbhT_5.25b/. सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ 25 AbhT_5.26a/. चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् । AbhT_5.26b/. एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ 26 AbhT_5.27a/. एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् । AbhT_5.27b/. एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ 27 AbhT_5.28a/. व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे । AbhT_5.28b/. तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ 28 AbhT_5.29a/. सोमसूर्याग्निभासात्म रूपं समवतिष्ठते । AbhT_5.29b/. एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ 29 AbhT_5.30a/. चक्रेणानेन पतता तादात्म्यं परिभावयेत् । AbhT_5.30b/. अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ 30 AbhT_5.31a/. चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् । AbhT_5.31b/. इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ 31 AbhT_5.32a/. भैरवीयमहाचक्रे संवित्तिपरिवारिते । AbhT_5.32b/. ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ 32 AbhT_5.33a/. स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् । AbhT_5.33b/. ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥ 33 AbhT_5.34a/. प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् । AbhT_5.34b/. अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ 34 AbhT_5.35a/. तत्संविदि ततः संविद्विलीनार्थैव भासते । AbhT_5.35b/. चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ 35 AbhT_5.36a/. एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् । AbhT_5.36b/. विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ 36 AbhT_5.37a/. एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् । AbhT_5.37b/. पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ 37 AbhT_5.38a/. चतुष्षष्टिशतारं वा सहस्रारमथापि वा । AbhT_5.38b/. असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ 38 AbhT_5.39a/. संविन्नाथस्य महतो देवस्योल्लासिसंविदः । AbhT_5.39b/. नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ 39 AbhT_5.40a/. Óaktayo@sya जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः । AbhT_5.40b/. इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ 40 AbhT_5.41a/. इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् । AbhT_5.41b/. श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ 41 AbhT_5.42a/. अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् । AbhT_5.42b/. अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ 42 AbhT_5.43a/. अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता । AbhT_5.43b/. तदुपायतया brÆmo@nuttarapravikÃsanam // 43 AbhT_5.44a/. निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः । AbhT_5.44b/. शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ 44 AbhT_5.45a/. प्राणोदये प्रमेये तु परानन्दं विभावयेत् । AbhT_5.45b/. तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥ 45 AbhT_5.46a/. परानन्दगतस्तिष्ठेदपानशशिशोभितः । AbhT_5.46b/. tato@nantasphuranmeyasaæghaÂÂaikÃntanirv­ta÷ // 46 AbhT_5.47a/. समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् । AbhT_5.47b/. tato@pi मानमेयौघकलनाग्रासतत्परः ॥ 47 AbhT_5.48a/. उदानवह्नौ विश्रान्तो महानन्दं विभावयत् । AbhT_5.48b/. तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ 48 AbhT_5.49a/. निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता । AbhT_5.49b/. तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ 49 AbhT_5.50a/. नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः । AbhT_5.50b/. यत्र ko@pi व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ 50 AbhT_5.51a/. यदनाहतसंवित्ति परमामृतबृंहितम् । AbhT_5.51b/. यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ 51 AbhT_5.52a/. तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् । AbhT_5.52b/. तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ 52 AbhT_5.53a/. या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः । AbhT_5.53b/. ityetaddh­dayÃdyekasvabhÃve@pi स्वधामनि ॥ 53 AbhT_5.54a/. षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते । AbhT_5.54b/. प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ 54 AbhT_5.55a/. चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् । AbhT_5.55b/. त्रिशूलभूमिं क्रान्त्वातो nìitritayasaÇgatÃm // 55 AbhT_5.56a/. इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः । AbhT_5.56b/. एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ 56 AbhT_5.57a/. श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् । AbhT_5.57b/. तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ 57 AbhT_5.58a/. विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि । AbhT_5.58b/. रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ 58 AbhT_5.59a/. विकाससंकोचमयं प्रविश्य हृदि हृष्यति । AbhT_5.59b/. तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ 59 AbhT_5.60a/. ÓrayedvikÃsasaækocarƬhabhairavayÃmalÃm / AbhT_5.60b/. एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ 60 AbhT_5.61a/. परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः । AbhT_5.61b/. अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ 61 AbhT_5.62a/. प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् । AbhT_5.62b/. अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ 62 AbhT_5.63a/. चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् । AbhT_5.63b/. तत उद्योगसक्तेन स द्वादशकलात्मना ॥ 63 AbhT_5.64a/. सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् । AbhT_5.64b/. अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ 64 AbhT_5.65a/. संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् । AbhT_5.65b/. इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ 65 AbhT_5.66a/. तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् । AbhT_5.66b/. विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥ 66 AbhT_5.67a/. विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् । AbhT_5.67b/. yato@nuttaranÃthasya विसर्गः कुलनायिका । AbhT_5.67c/. तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ 67 AbhT_5.68a/. अंअ इति कुलेश्वर्या सहितो हि कुलेशिता । AbhT_5.68b/. परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ 68 AbhT_5.69a/. वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् । AbhT_5.69b/. अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ 69 AbhT_5.70a/. ÃnandanìÅyugalaspandanÃvahitau स्थितः । AbhT_5.70b/. एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ 70 AbhT_5.71a/. शाक्ते क्षोभे कुलावेशे sarvanìyagragocare / AbhT_5.71b/. व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥ 71 AbhT_5.72a/. सोमसूर्यकलाजालपरस्परनिघर्षतः । AbhT_5.72b/. अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ 72 AbhT_5.73a/. अलं रहस्यकथया गुप्तमेतत्स्वभावतः । AbhT_5.73b/. योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ 73 AbhT_5.74a/. हानादानतिरस्कारवृत्तौ rƬhimupÃgata÷ / AbhT_5.74b/. अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ 74 AbhT_5.75a/. अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि । AbhT_5.75b/. खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ 75 AbhT_5.76a/. वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् । AbhT_5.76b/. संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ 76 AbhT_5.77a/. तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते । AbhT_5.77b/. विलीनं तत् trikoïe@smi¤Óaktivahnau विलीयते ॥ 77 AbhT_5.78a/. तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः । AbhT_5.78b/. संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ 78 AbhT_5.79a/. अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः । AbhT_5.79b/. संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ 79 AbhT_5.80a/. asaækocavikÃso@pi तदाभासनतस्तथा । AbhT_5.80b/. अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ 80 AbhT_5.81a/. ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति । AbhT_5.81b/. विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ 81 AbhT_5.82a/. तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले । AbhT_5.82b/. शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ 82 AbhT_5.83a/. दिव्यो yaÓcÃk«asaægho@yaæ बोधस्वातन्त्र्यसंज्ञकः । AbhT_5.83b/. so@nimÅlita एवैतत् कुर्यात्स्वात्ममयं जगत् ॥ 83 AbhT_5.84a/. महासाहससंयोगविलीनाखिलवृत्तिकः । AbhT_5.84b/. पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ 84 AbhT_5.85a/. अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् । AbhT_5.85b/. यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ 85 AbhT_5.86a/. तदुक्तं परमेशेन त्रिशिरोभैरवागमे । AbhT_5.86b/. शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ 86 AbhT_5.87a/. madhyanìyordhvagamanaæ तद्धर्मप्राप्तिलक्षणम् । AbhT_5.87b/. विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ 87 AbhT_5.88a/. अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् । AbhT_5.88b/. महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ 88 AbhT_5.89a/. अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् । AbhT_5.89b/. निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ 89 AbhT_5.90a/. चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला । AbhT_5.90b/. तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥ 90 AbhT_5.91a/. खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति । AbhT_5.91b/. खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ 91 AbhT_5.92a/. भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः । AbhT_5.92b/. भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥ 92 AbhT_5.93a/. आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः । AbhT_5.93b/. शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ 93 AbhT_5.94a/. एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् । AbhT_5.94b/. धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ 94 AbhT_5.95a/. धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु । AbhT_5.95b/. तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ 95 AbhT_5.96a/. भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः । AbhT_5.96b/. इति praveÓopÃyo@yamÃïava÷ परिकीर्तितः ॥ 96 AbhT_5.97a/. श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः । AbhT_5.97b/. श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ 97 AbhT_5.98a/. स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च । AbhT_5.98b/. सर्वतश्च vibhuryo@sau विभुत्वपददायकः ॥ 98 AbhT_5.99a/. जितरावो महायोगी संक्रामेत्परदेहगः । AbhT_5.99b/. परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ 99 AbhT_5.100a/. तावद्यावदरावे सा रावाल्लीयेत राविणी । AbhT_5.100b/. अत्र भावनया देहगतोपायैः परे पथि ॥ 100 AbhT_5.101a/. विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते । AbhT_5.101b/. tato@pi विद्युदापातसदृशे देहवर्जिते ॥ 101 AbhT_5.102a/. धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः । AbhT_5.102b/. जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ 102 AbhT_5.103a/. स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् । AbhT_5.103b/. गलिते dehatÃdÃtmyaniÓcaye@ntarbhukhatvata÷ // 103 AbhT_5.104a/. निद्रायते पुरा यावन्न rƬha÷ संविदात्मनि । AbhT_5.104b/. ततः सत्यपदे rƬho विश्वात्मत्वेन संविदम् ॥ 104 AbhT_5.105a/. संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता । AbhT_5.105b/. आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ 105 AbhT_5.106a/. आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः । AbhT_5.106b/. आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ 106 AbhT_5.107a/. आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते । AbhT_5.107b/. आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ 107 AbhT_5.108a/. इत्युक्तमत एव श्रीमालिनीविजयोत्तरे । AbhT_5.108b/. pradarÓite@sminnÃnandaprabh­tau पञ्चके यदा ॥ 108 AbhT_5.109a/. योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् । AbhT_5.109b/. यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ 109 AbhT_5.110a/. किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् । AbhT_5.110b/. तथैव चक्रे कुत्रापि praveÓÃtko@pi संभवेत् ॥ 110 AbhT_5.111a/. आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते । AbhT_5.111b/. कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ 111 AbhT_5.112a/. एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते । AbhT_5.112b/. एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ 112 AbhT_5.113a/. यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् । AbhT_5.113b/. अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ 113 AbhT_5.114a/. इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः । AbhT_5.114b/. देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ 114 AbhT_5.115a/. अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च । AbhT_5.115b/. व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ 115 AbhT_5.116a/. नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् । AbhT_5.116b/. यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ 116 AbhT_5.117a/. विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् । AbhT_5.117b/. व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च । AbhT_5.117c/. अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ 117 AbhT_5.118a/. आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः । AbhT_5.118b/. व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ 118 AbhT_5.119a/. तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये । AbhT_5.119b/. अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ 119 AbhT_5.120a/. एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः । AbhT_5.120b/. अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥ 120 AbhT_5.121a/. योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् । AbhT_5.121b/. बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ 121 AbhT_5.122a/. अत्र prayÃsavirahÃtsarvo@sau देवतागणः । AbhT_5.122b/. आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ 122 AbhT_5.123a/. अत्र भैरवनाथस्य ससंकोचविकासिका । AbhT_5.123b/. भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ 123 AbhT_5.124a/. एतल्लिङ्गसमापत्तिविसर्गानन्दधारया । AbhT_5.124b/. सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ 124 AbhT_5.125a/. anuttare@bhyupÃyo@tra ताद्रूप्यादेव वर्णितः । AbhT_5.125b/. ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ 125 AbhT_5.126a/. अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । AbhT_5.126b/. anÃviÓanto@pi निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ 126 AbhT_5.127a/. सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे satyak«avarge@pi च । AbhT_5.127b/. सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥ 127 AbhT_5.128a/. इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते । AbhT_5.128b/. तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन bhëitam ॥ 128 AbhT_5.129a/. ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः । AbhT_5.129b/. करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ 129 AbhT_5.130a/. तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता । AbhT_5.130b/. गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ 130 AbhT_5.131a/. तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते । AbhT_5.131b/. उक्तो य एष उच्चारस्तत्र yo@sau स्फुरन् स्थितः ॥ 131 AbhT_5.132a/. अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते । AbhT_5.132b/. सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ 132 AbhT_5.133a/. तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् । AbhT_5.133b/. तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ 133 AbhT_5.134a/. स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते । AbhT_5.134b/. बाह्यार्थसमयापेक्षा घटाद्या dhvanayo@pi ये ॥ 134 AbhT_5.135a/. te@pyarthabhÃvanÃæ कुर्युर्मनोराज्यवदात्मनि । AbhT_5.135b/. तदुक्तं परमेशेन भैरवो vyÃpako@khile // 135 AbhT_5.136a/. इति भैरवशब्दस्य संततोच्चारणाच्छिवः । AbhT_5.136b/. ÓrÅmattraiÓirase@pyuktaæ मन्त्रोद्धारस्य पूर्वतः ॥ 136 AbhT_5.137a/. स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः । AbhT_5.137b/. मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ 137 AbhT_5.138a/. स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका । AbhT_5.138b/. अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ 138 AbhT_5.139a/. स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः । AbhT_5.139b/. व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ 139 AbhT_5.140a/. किं पुनः समयापेक्षां विना ये बीजपिण्डकाः । AbhT_5.140b/. संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥ 140 AbhT_5.141a/. वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः । AbhT_5.141b/. प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ 141 AbhT_5.142a/. सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः । AbhT_5.142b/. संवेदनं हि प्रथमं sparÓo@nuttarasaævida÷ // 142 AbhT_5.143a/. हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि । AbhT_5.143b/. चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ 143 AbhT_5.144a/. ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ । AbhT_5.144b/. हृदयेन सहैकध्यं नयते जपतत्परः ॥ 144 AbhT_5.145a/. कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः । AbhT_5.145b/. Ãnandamadhyanìyanta÷ स्पन्दनं बीजमावहेत् ॥ 145 AbhT_5.146a/. संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि । AbhT_5.146b/. तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ 146 AbhT_5.147a/. इत्येनया बुधो युक्त्या वर्णजप्यपरायणः । AbhT_5.147b/. अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥ 147 AbhT_5.148a/. वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा । AbhT_5.148b/. संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ 148 AbhT_5.149a/. हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ । AbhT_5.149b/. विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ 149 AbhT_5.150a/. जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् । AbhT_5.150b/. दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ 150 AbhT_5.151a/. स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः । AbhT_5.151b/. शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ 151 AbhT_5.152a/. उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् । AbhT_5.152b/. यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ 152 AbhT_5.153a/. तत् संविदाधिक्यवशादभौतिकमिव स्थितम् । AbhT_5.153b/. अतस्तथाविधे रूपे rƬho रोहति संविदि ॥ 153 AbhT_5.154a/. अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः । AbhT_5.154b/. नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ 154 AbhT_5.155a/. gurubhirbhëitaæ तस्मादुपायेषु विचित्रता । AbhT_5.155b/. उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ 155 AbhT_5.156a/. अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः । AbhT_5.156b/. अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ 156 AbhT_5.157a/. ध्याने तदपि चोच्चारे करणे so@pi तद्ध्वनौ । AbhT_5.157b/. स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ 157 AbhT_5.158a/. लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु । AbhT_5.158b/. वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् । AbhT_5.158c/. मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ 158 AbhT_5.159a/. ityÃïave@nuttaratÃbhyupÃya÷ प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥ 159a :C6 अथ श्रीतन्त्रालोके AbhT_6.1b/. स्थानप्रकल्पाख्यतया स्फुटस्तु bÃhyo@bhyupÃya÷ pravivicyate@tha // 1b AbhT_6.2a/. स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा । AbhT_6.2b/. प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥ 2 AbhT_6.3a/. मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् । AbhT_6.3b/. लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ 3 AbhT_6.4a/. इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् । AbhT_6.4b/. तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥ 4 AbhT_6.5a/. अध्वा समस्त एवायं «a¬vidho@pyativist­ta÷ / AbhT_6.5b/. यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥ 5 AbhT_6.6a/. अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् । AbhT_6.6b/. क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥ 6 AbhT_6.7a/. क्रमाक्रमात्मा कालश्च परः संविदि वर्तते । AbhT_6.7b/. काली नाम परा शक्तिः सैव देवस्य गीयते ॥ 7 AbhT_6.8a/. सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ । AbhT_6.8b/. स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥ 8 AbhT_6.9a/. संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् । AbhT_6.9b/. तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥ 9 AbhT_6.10a/. तदेव शून्यरूपत्वं संविदः परिगीयते । AbhT_6.10b/. नेति नेति विमर्शेन योगिनां सा परा दशा ॥ 10 AbhT_6.11a/. स एव खात्मा meye@sminbhedite स्वीक्रियोन्मुखः । AbhT_6.11b/. पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥ 11 AbhT_6.12a/. तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा । AbhT_6.12b/. अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥ 12 AbhT_6.13a/. इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा । AbhT_6.13b/. स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥ 13 AbhT_6.14a/. सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् । AbhT_6.14b/. देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥ 14 AbhT_6.15a/. प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् । AbhT_6.15b/. चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥ 15 AbhT_6.16a/. तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् । AbhT_6.16b/. मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥ 16 AbhT_6.17a/. तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् । AbhT_6.17b/. तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥ 17 AbhT_6.18a/. तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् । AbhT_6.18b/. बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥ 18 AbhT_6.19a/. अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः । AbhT_6.19b/. अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥ 19 AbhT_6.20a/. atadrƬhÃnyajanatÃkartavyaparilopanÃt / AbhT_6.20b/. नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥ 20 AbhT_6.21a/. अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते । AbhT_6.21b/. यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥ 21 AbhT_6.22a/. द्विधा च so@dhvà क्रियया मूर्त्या च प्रविभज्यते । AbhT_6.22b/. प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥ 22 AbhT_6.23a/. बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका । AbhT_6.23b/. yato@horÃtramadhye@syÃÓcaturviæÓatidhà गतिः ॥ 23 AbhT_6.24a/. प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा । AbhT_6.24b/. क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥ 24 AbhT_6.25a/. जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् । AbhT_6.25b/. ऊर्ध्ववक्त्रो raviÓcandro@dhomukho वह्निरन्तरे ॥ 25 AbhT_6.26a/. माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः । AbhT_6.26b/. अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ 26 AbhT_6.27a/. बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति । AbhT_6.27b/. महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥ 27 AbhT_6.28a/. एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका । AbhT_6.28b/. अतः संविदि sarvo@yamadhvà विश्रम्य तिष्ठति ॥ 28 AbhT_6.29a/. अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः । AbhT_6.29b/. मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥ 29 AbhT_6.30a/. अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् । AbhT_6.30b/. द्वैतिनां भोग्यभावात्तु प्रबुद्धानां yato@dyate // 30 AbhT_6.31a/. इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः । AbhT_6.31b/. उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥ 31 AbhT_6.32a/. नैमित्तिकी प्रसिद्धा च तथान्या pÃribhëikÅ । AbhT_6.32b/. पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥ 32 AbhT_6.33a/. ato@dhvaÓabdasyokteyaæ निरुक्तिर्नोदितापि चेत् । AbhT_6.33b/. क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥ 33 AbhT_6.34a/. तत्र क्रियाभासनं yatso@dhvà कालाह्व उच्यते । AbhT_6.34b/. varïamantrapadÃbhikhyamatrÃste@dhvatrayaæ स्फुटम् ॥ 34 AbhT_6.35a/. यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते । AbhT_6.35b/. कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥ 35 AbhT_6.36a/. trikadvaye@tra प्रत्येकं स्थूलं सूक्ष्मं परं वपुः । AbhT_6.36b/. yato@sti तेन sarvo@yamadhvà षड्विध उच्यते ॥ 36 AbhT_6.37a/. षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः । AbhT_6.37b/. एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥ 37 AbhT_6.38a/. tattavamadhyasthitÃtkÃlÃdanyo@yaæ काल उच्यते । AbhT_6.38b/. एष कालो हि देवस्य विश्वाभासनकारिणी ॥ 38 AbhT_6.39a/. क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः । AbhT_6.39b/. एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥ 39 AbhT_6.40a/. उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः । AbhT_6.40b/. एतदीश्वररूपत्वं परमात्मनि यत्किल ॥ 40 AbhT_6.41a/. तत्प्रमातरि मायीये कालतत्त्वं निगद्यते । AbhT_6.41b/. शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥ 41 AbhT_6.42a/. तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् । AbhT_6.42b/. अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥ 42 AbhT_6.43a/. ईश्वरः कालनियती सद्विद्या राग उच्यते । AbhT_6.43b/. अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥ 43 AbhT_6.44a/. ईश्वरः प्राणमाता च विद्या देहप्रमातृता । AbhT_6.44b/. अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥ 44 AbhT_6.45a/. विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता । AbhT_6.45b/. तेन प्राणपथे विश्वाकलनेयं विराजते ॥ 45 AbhT_6.46a/. येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् । AbhT_6.46b/. द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥ 46 AbhT_6.47a/. ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः । AbhT_6.47b/. यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥ 47 AbhT_6.48a/. संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः । AbhT_6.48b/. स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥ 48 AbhT_6.49a/. संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः । AbhT_6.49b/. प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥ 49 AbhT_6.50a/. कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते । AbhT_6.50b/. स्वच्छन्दशास्त्रे nìÅnÃæ वाय्वाधारतया स्फुटम् ॥ 50 AbhT_6.51a/. तत्रापि तु prayatno@sau न संवेद्यतया स्थितः । AbhT_6.51b/. वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥ 51 AbhT_6.52a/. प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका । AbhT_6.52b/. सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥ 52 AbhT_6.53a/. प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे । AbhT_6.53b/. आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥ 53 AbhT_6.54a/. प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् । AbhT_6.54b/. त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥ 54 AbhT_6.55a/. अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् । AbhT_6.55b/. viparyayo@pi प्राणात्मशक्तीनां मुख्यतां प्रति ॥ 55 AbhT_6.56a/. वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी । AbhT_6.56b/. ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥ 56 AbhT_6.57a/. वामा संसारवमना ज्येष्ठा शिवमयी यतः । AbhT_6.57b/. द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥ 57 AbhT_6.58a/. सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् । AbhT_6.58b/. उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥ 58 AbhT_6.59a/. उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः । AbhT_6.59b/. न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥ 59 AbhT_6.60a/. सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः । AbhT_6.60b/. स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥ 60 AbhT_6.61a/. हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः । AbhT_6.61b/. षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥ 61 AbhT_6.62a/. क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि । AbhT_6.62b/. वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥ 62 AbhT_6.63a/. षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् । AbhT_6.63b/. nÃlikÃtithimÃsÃbdatatsaÇghro@tra स्फुटं स्थितः ॥ 63 AbhT_6.64a/. तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् । AbhT_6.64b/. निःश्वसंश्चात्र चषकः sapa¤cÃæÓe@Çgule@Çgule // 64 AbhT_6.65a/. श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते । AbhT_6.65b/. नवाङ्गुलाम्बुधितुटौ praharÃste@bdhayo दिनम् ॥ 65 AbhT_6.66a/. nirgame@ntarniÓenendÆ तयोः संध्ये तुटेर्दले । AbhT_6.66b/. केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥ 66 AbhT_6.67a/. प्रहरद्वयमन्येषां grahÃïÃmudayo@ntarà / AbhT_6.67b/. सिद्धिर्दवीयसी mok«o@bhicÃra÷ पारलौकिकी ॥ 67 AbhT_6.68a/. ऐहिकी दूरनैकट्यातिशया praharëÂake । AbhT_6.68b/. मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥ 68 AbhT_6.69a/. नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् । AbhT_6.69b/. नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥ 69 AbhT_6.70a/. प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः । AbhT_6.70b/. सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥ 70 AbhT_6.71a/. शक्तयः पारमेश्वर्यो वामशा वीरनायकाः । AbhT_6.71b/. अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥ 71 AbhT_6.72a/. स्थूलसूक्ष्माः क्रमात्तेषामुदयः praharëÂake । AbhT_6.72b/. दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥ 72 AbhT_6.73a/. क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता । AbhT_6.73b/. दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥ 73 AbhT_6.74a/. ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले । AbhT_6.74b/. सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥ 74 AbhT_6.75a/. क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः । AbhT_6.75b/. अहोरात्रः प्राणचारे कथितो मास उच्यते ॥ 75 AbhT_6.76a/. दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् । AbhT_6.76b/. याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥ 76 AbhT_6.77a/. तयोस्तु viÓramo@rdhe@rdhe तिथ्यः पञ्चदशेतराः । AbhT_6.77b/. सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥ 77 AbhT_6.78a/. प्रकाशविश्रमवशात्तावेव हि दिनक्षपे । AbhT_6.78b/. संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥ 78 AbhT_6.79a/. तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे । AbhT_6.79b/. यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥ 79 AbhT_6.80a/. तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि । AbhT_6.80b/. यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥ 80 AbhT_6.81a/. तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् । AbhT_6.81b/. वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥ 81 AbhT_6.82a/. सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा । AbhT_6.82b/. वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥ 82 AbhT_6.83a/. पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः । AbhT_6.83b/. जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ 83 AbhT_6.84a/. परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् । AbhT_6.84b/. कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥ 84 AbhT_6.85a/. वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता । AbhT_6.85b/. वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥ 85 AbhT_6.86a/. न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः । AbhT_6.86b/. स्वात्मउत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥ 86 AbhT_6.87a/. इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् । AbhT_6.87b/. यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥ 87 AbhT_6.88a/. तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् । AbhT_6.88b/. श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥ 88 AbhT_6.89a/. दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् । AbhT_6.89b/. श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥ 89 AbhT_6.90a/. हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् । AbhT_6.90b/. tadasatsitapak«e@nta÷ प्रवेशोल्लासभागिनि ॥ 90 AbhT_6.91a/. अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् । AbhT_6.91b/. अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥ 91 AbhT_6.92a/. हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः । AbhT_6.92b/. व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी ॥ 92 AbhT_6.93a/. आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् । AbhT_6.93b/. द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥ 93 AbhT_6.94a/. सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् । AbhT_6.94b/. उक्तं श्रीकामिकायां च nordhve@dha÷ प्रकृतिः परा । AbhT_6.94c/. अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥ 94 AbhT_6.95a/. चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् । AbhT_6.95b/. अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥ 95 AbhT_6.96a/. पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः । AbhT_6.96b/. अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥ 96 AbhT_6.97a/. एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् । AbhT_6.97b/. आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु ॥ 97 AbhT_6.98a/. तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः । AbhT_6.98b/. तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः ॥ 98 AbhT_6.99a/. तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् । AbhT_6.99b/. परं प्रातिपदं चार्धमिति संधिः स कल्प्यते ॥ 99 AbhT_6.100a/. तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् । AbhT_6.100b/. आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥ 100 AbhT_6.101a/. तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु । AbhT_6.101b/. तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥ 101 AbhT_6.102a/. अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ । AbhT_6.102b/. राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥ 102 AbhT_6.103a/. तत एव तमोरूपो विलापयितुमक्षमः । AbhT_6.103b/. तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥ 103 AbhT_6.104a/. अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ । AbhT_6.104b/. अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥ 104 AbhT_6.105a/. अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः । AbhT_6.105b/. यथार्के मेषगे rÃhÃvaÓvinÅsthe@ÓvinÅdine // 105 AbhT_6.106a/. आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले । AbhT_6.106b/. प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥ 106 AbhT_6.107a/. ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् । AbhT_6.107b/. लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥ 107 AbhT_6.108a/. ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् । AbhT_6.108b/. मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥ 108 AbhT_6.109a/. तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् । AbhT_6.109b/. अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥ 109 AbhT_6.110a/. एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् । AbhT_6.110b/. एकैकध्येन बोधांशु कलया परिपूरयेत् ॥ 110 AbhT_6.111a/. क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः । AbhT_6.111b/. तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥ 111 AbhT_6.112a/. अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता । AbhT_6.112b/. इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥ 112 AbhT_6.113a/. ऐहिकं ग्रहणे चात्र साधकानां महाफलम् । AbhT_6.113b/. प्राग्वदन्यदयं मासः prÃïacÃre@bda उच्यते ॥ 113 AbhT_6.114a/. षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु । AbhT_6.114b/. ti«ÂhanmÃghìhikaæ षट्कं कुर्यात्तच्चोत्तरायणम् ॥ 114 AbhT_6.115a/. संक्रान्तित्रितये वृत्ते भुक्ते cëÂÃdaÓÃÇgule । AbhT_6.115b/. मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥ 115 AbhT_6.116a/. प्रवेशे तु tulÃsthe@rke तदेव विषुवद्भवेत् । AbhT_6.116b/. इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥ 116 AbhT_6.117a/. गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता । AbhT_6.117b/. udbhavi«yattvamudbhÆtiprÃrambho@pyudbhavasthiti÷ // 117 AbhT_6.118a/. जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् । AbhT_6.118b/. मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥ 118 AbhT_6.119a/. आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने । AbhT_6.119b/. चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥ 119 AbhT_6.120a/. प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् । AbhT_6.120b/. कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ 120 AbhT_6.121a/. निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः । AbhT_6.121b/. var«e@smiæstithaya÷ पञ्च प्रत्यङ्गुलमिति क्रमः ॥ 121 AbhT_6.122a/. तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् । AbhT_6.122b/. प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥ 122 AbhT_6.123a/. पितामहान्तं रुद्राः syurdvÃdaÓÃgre@tra भाविनः । AbhT_6.123b/. प्राणे वर्षोदयः प्रोक्तो dvÃdaÓÃbdodayo@dhunà // 123 AbhT_6.124a/. खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् । AbhT_6.124b/. द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥ 124 AbhT_6.125a/. चैत्रे मन्त्रोदितिः so@pi tÃlunyukto@dhunà पुनः । AbhT_6.125b/. हृदि चैत्रोदितिस्तेन तत्र mantrodayo@pi हि ॥ 125 AbhT_6.126a/. प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते । AbhT_6.126b/. sapa¤cÃæÓÃÇgule@bda÷ स्यात्प्राणे षष्ट्यब्दता पुनः ॥ 126 AbhT_6.127a/. शतानि ष सहस्राणि चैकविंशतिरित्ययम् । AbhT_6.127b/. विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥ 127 AbhT_6.128a/. प्रहराहर्निशामासऋत्वब्दरविषष्टिगः । AbhT_6.128b/. यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥ 128 AbhT_6.129a/. इति प्राणोदये yo@yaæ कालः शक्त्येकविग्रहः । AbhT_6.129b/. विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥ 129 AbhT_6.130a/. ष प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा । AbhT_6.130b/. तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥ 130 AbhT_6.131a/. अब्दं पित्र्यस्त्वहोरात्र udagdak«iïato@yanÃt / AbhT_6.131b/. पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥ 131 AbhT_6.132a/. षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् । AbhT_6.132b/. तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥ 132 AbhT_6.133a/. तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् । AbhT_6.133b/. हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च ॥ 133 AbhT_6.134a/. प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः । AbhT_6.134b/. उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥ 134 AbhT_6.135a/. देवानां यदहोरात्रं मानुषाणां स हायनः । AbhT_6.135b/. शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः ॥ 135 AbhT_6.136a/. श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते । AbhT_6.136b/. पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥ 136 AbhT_6.137a/. एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः । AbhT_6.137b/. तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥ 137 AbhT_6.138a/. पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा । AbhT_6.138b/. दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥ 138 AbhT_6.139a/. एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः । AbhT_6.139b/. चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥ 139 AbhT_6.140a/. brahmaïo@hastatra चेन्द्राः क्रमाद्यान्ति चतुर्दश । AbhT_6.140b/. brahmÃho@nte कालवह्नेर्ज्वाला योजनलक्षिणी ॥ 140 AbhT_6.141a/. दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् । AbhT_6.141b/. निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥ 141 AbhT_6.142a/. vibhuradha÷sthito@pÅÓa इति श्रीरौरवं मतम् । AbhT_6.142b/. ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥ 142 AbhT_6.143a/. तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे । AbhT_6.143b/. तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥ 143 AbhT_6.144a/. अग्निवेगेरिता लोके जने स्युर्लयकेवलाः । AbhT_6.144b/. कूष्माण्डहाटकाद्यास्तु krŬanti महदालये ॥ 144 AbhT_6.145a/. निशाक्षये पुनः सृष्टिं कुरुते तामसादितः । AbhT_6.145b/. svakavar«aÓatÃnte@sya क्षयस्तद्वैष्णवं दिनम् ॥ 145 AbhT_6.146a/. रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः । AbhT_6.146b/. क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥ 146 AbhT_6.147a/. अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् । AbhT_6.147b/. दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः ॥ 147 AbhT_6.148a/. ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः । AbhT_6.148b/. अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥ 148 AbhT_6.149a/. तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः । AbhT_6.149b/. सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥ 149 AbhT_6.150a/. अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते । AbhT_6.150b/. निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥ 150 AbhT_6.151a/. न भोक्ता j¤o@dhikÃre तु वृत्त एव शिवीभवेत् । AbhT_6.151b/. स e«o@vÃntaralayastatk«aye सृष्टिरुच्यते ॥ 151 AbhT_6.152a/. sÃækhyavedÃdisaæsiddhächrÅkaïÂhastadaharmukhe / AbhT_6.152b/. सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥ 152 AbhT_6.153a/. प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः । AbhT_6.153b/. श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥ 153 AbhT_6.154a/. तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी । AbhT_6.154b/. यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥ 154 AbhT_6.155a/. तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते । AbhT_6.155b/. क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥ 155 AbhT_6.156a/. एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि । AbhT_6.156b/. मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥ 156 AbhT_6.157a/. मायाकालं परार्धानां गुणयित्वा शतेन तु । AbhT_6.157b/. ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥ 157 AbhT_6.158a/. तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति । AbhT_6.158b/. प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥ 158 AbhT_6.159a/. प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते । AbhT_6.159b/. aæÓÃæÓikÃto@pyetasyÃ÷ सूक्ष्मसूक्ष्मतरो लयः ॥ 159 AbhT_6.160a/. गुणयित्वैश्वरं कालं परार्धानां शतेन तु । AbhT_6.160b/. सादाशिवं दिनं रात्रिर्महाप्रलय एव च ॥ 160 AbhT_6.161a/. सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः । AbhT_6.161b/. आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥ 161 AbhT_6.162a/. नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् । AbhT_6.162b/. शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥ 162 AbhT_6.163a/. एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् । AbhT_6.163b/. शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥ 163 AbhT_6.164a/. व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते । AbhT_6.164b/. परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥ 164 AbhT_6.165a/. दिनं रात्रिश्च तत्काले parÃrdhaguïite@pi च । AbhT_6.165b/. so@pi याति लयं साम्यसंज्ञे सामनसे पदे ॥ 165 AbhT_6.166a/. स कालः साम्यसंज्ञः syÃnnityo@kalya÷ कलात्मकः । AbhT_6.166b/. यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥ 166 AbhT_6.167a/. अतः सामनसात्कालान्निमेषोन्मेषमात्रतः । AbhT_6.167b/. तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥ 167 AbhT_6.168a/. दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् । AbhT_6.168b/. खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च ॥ 168 AbhT_6.169a/. इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा । AbhT_6.169b/. एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥ 169 AbhT_6.170a/. चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः । AbhT_6.170b/. भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥ 170 AbhT_6.171a/. कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वरा/ AbhT_6.171b/. श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥ 171 AbhT_6.172a/. तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता । AbhT_6.172b/. श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥ 172 AbhT_6.173a/. तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । AbhT_6.173b/. अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ 173 AbhT_6.174a/. लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् । AbhT_6.174b/. इत्यन्योन्यं क्रमाद्यान्ति लयं mÃyÃntake@dhvani // 174 AbhT_6.175a/. मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् । AbhT_6.175b/. मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥ 175 AbhT_6.176a/. तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः । AbhT_6.176b/. एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥ 176 AbhT_6.177a/. तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते । AbhT_6.177b/. ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥ 177 AbhT_6.178a/. स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् । AbhT_6.178b/. शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥ 178 AbhT_6.179a/. छादितप्रथिताशेष शक्तिरेकः शिवस्तथा । AbhT_6.179b/. एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥ 179 AbhT_6.180a/. so@pi संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते । AbhT_6.180b/. चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥ 180 AbhT_6.181a/. अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् । AbhT_6.181b/. तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥ 181 AbhT_6.182a/. लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् । AbhT_6.182b/. इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥ 182 AbhT_6.183a/. कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः । AbhT_6.183b/. स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥ 183 AbhT_6.184a/. समाधौ विश्वसंहारसृष्टिक्रमविवेचने । AbhT_6.184b/. mito@pi किल कालांशो विततत्वेन भासते ॥ 184 AbhT_6.185a/. प्रमात्रभेदे bhede@tha चित्रो विततिमाप्यसौ । AbhT_6.185b/. एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥ 185 AbhT_6.186a/. tathÃpÃne@pi हृदयान्मूलपीठविसर्पिणि । AbhT_6.186b/. मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥ 186 AbhT_6.187a/. ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती । AbhT_6.187b/. ÓaÓvadyadyapyapÃno@ya मित्थं वहति किंत्वसौ ॥ 187 AbhT_6.188a/. अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते । AbhT_6.188b/. हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥ 188 AbhT_6.189a/. brahmÃdayo@nÃÓritÃntÃ÷ sevyante@tra सुयोगिभिः । AbhT_6.189b/. एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥ 189 AbhT_6.190a/. देहमप्यश्नुवानास्तत्कारणानीति कामिके । AbhT_6.190b/. बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥ 190 AbhT_6.191a/. मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः । AbhT_6.191b/. तस्यान्ते तु परा देवी यत्र युक्तो न जायते ॥ 191 AbhT_6.192a/. अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् । AbhT_6.192b/. समस्तकारणोल्लासपदे सुविदिते यतः ॥ 192 AbhT_6.193a/. अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् । AbhT_6.193b/. अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥ 193 AbhT_6.194a/. क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः । AbhT_6.194b/. अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥ 194 AbhT_6.195a/. यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः । AbhT_6.195b/. एवं samÃne@pi विधिः स हि हार्दीषु nìi«u ॥ 195 AbhT_6.196a/. संचरन्सर्वतोदिक्कं दशधैव विभाव्यते । AbhT_6.196b/. दश मुख्या mahÃnìÅ÷ पूरयन्नेष तद्गताः ॥ 196 AbhT_6.197a/. nìyantaraÓrità nìÅ÷ क्रामन्देहे समस्थितिः । AbhT_6.197b/. अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥ 197 AbhT_6.198a/. चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते । AbhT_6.198b/. स एव nìÅtritaye वामदक्षिणमध्यगे ॥ 198 AbhT_6.199a/. इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् । AbhT_6.199b/. सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥ 199 AbhT_6.200a/. तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् । AbhT_6.200b/. विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः ॥ 200 AbhT_6.201a/. वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् । AbhT_6.201b/. एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥ 201 AbhT_6.202a/. मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् । AbhT_6.202b/. दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥ 202 AbhT_6.203a/. नवासुशतमेकैकं ततो विषुवदुत्तरम् । AbhT_6.203b/. पञ्चके pa¤cake@tÅte संक्रान्तेर्विषुवद्बहिः ॥ 203 AbhT_6.204a/. यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा । AbhT_6.204b/. एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥ 204 AbhT_6.205a/. ÃrabhyÃharniÓÃv­ddhihrÃsasaÇkrÃntigo@pyasau / AbhT_6.205b/. रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥ 205 AbhT_6.206a/. स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी । AbhT_6.206b/. व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥ 206 AbhT_6.207a/. तदर्हति च यः कालो विषुवत्तदिहोदितः । AbhT_6.207b/. विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥ 207 AbhT_6.208a/. तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः । AbhT_6.208b/. इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥ 208 AbhT_6.209a/. चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् । AbhT_6.209b/. samÃne@pi तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥ 209 AbhT_6.210a/. कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः । AbhT_6.210b/. संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥ 210 AbhT_6.211a/. अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः । AbhT_6.211b/. उक्तः समानगः काल उदाने तु निरूप्यते ॥ 211 AbhT_6.212a/. प्राणव्याप्तौ यदुक्तं tadudÃne@pyatra केवलम् । AbhT_6.212b/. नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥ 212 AbhT_6.213a/. tenodÃne@tra हृदयान्मूर्धन्यद्वादशान्तगम् । AbhT_6.213b/. तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥ 213 AbhT_6.214a/. व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते । AbhT_6.214b/. सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥ 214 AbhT_6.215a/. सृष्टिः प्रविलयः स्थेमा saæhÃro@nugraho यतः । AbhT_6.215b/. क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥ 215 AbhT_6.216a/. prÃïacÃre@tra यो वर्णपदमन्त्रोदयः स्थितः । AbhT_6.216b/. yatnajo@yatnaja÷ सूक्ष्मः परः स्थूलः स कथ्यते ॥ 216 AbhT_6.217a/. एको नादात्मको वर्णः सर्ववर्णाविभागवान् । AbhT_6.217b/. so@nastamitarÆpatvÃdanÃhata इहोदितः ॥ 217 AbhT_6.218a/. स तु भैरवसद्भावो मातृसद्भाव एष सः । AbhT_6.218b/. परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥ 218 AbhT_6.219a/. ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् । AbhT_6.219b/. प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥ 219 AbhT_6.220a/. इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् । AbhT_6.220b/. e+o इति प्रवेशे तु ऐ+औ इति द्वयं विदुः ॥ 220 AbhT_6.221a/. षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः । AbhT_6.221b/. गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ ॥ 221 AbhT_6.222a/. कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् । AbhT_6.222b/. एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥ 222 AbhT_6.223a/. हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः । AbhT_6.223b/. बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥ 223 AbhT_6.224a/. उक्तः paro@yamudayo वर्णानां सूक्ष्म उच्यते । AbhT_6.224b/. प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥ 224 AbhT_6.225a/. तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् । AbhT_6.225b/. kÃlo@rdhamÃtra÷ कादीनां त्रयस्त्रिंशत उच्यते ॥ 225 AbhT_6.226a/. मात्रा ह्रस्वाः पञ्च dÅrghëÂakaæ द्विस्त्रिः प्लुतं तु लॄ । AbhT_6.226b/. एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥ 226 AbhT_6.227a/. यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् । AbhT_6.227b/. एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥ 227 AbhT_6.228a/. श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः । AbhT_6.228b/. तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥ 228 AbhT_6.229a/. स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते । AbhT_6.229b/. तत एव परामर्शो यावत्येकः समाप्यते ॥ 229 AbhT_6.230a/. तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् । AbhT_6.230b/. एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥ 230 AbhT_6.231a/. स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः । AbhT_6.231b/. अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥ 231 AbhT_6.232a/. अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः । AbhT_6.232b/. अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥ 232 AbhT_6.233a/. वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् । AbhT_6.233b/. एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥ 233 AbhT_6.234a/. दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं tato@pi हल् । AbhT_6.234b/. क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥ 234 AbhT_6.235a/. विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति । AbhT_6.235b/. aÇgulÃrdhe@dribhÃgena त्वर्धमात्रा पुरा पुनः ॥ 235 AbhT_6.236a/. क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः । AbhT_6.236b/. सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥ 236 AbhT_6.237a/. इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले । AbhT_6.237b/. क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥ 237 AbhT_6.238a/. हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः । AbhT_6.238b/. अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥ 238 AbhT_6.239a/. शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् । AbhT_6.239b/. द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥ 239 AbhT_6.240a/. उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः । AbhT_6.240b/. अथ sthÆlodayo@rïÃnÃæ भण्यते गुरुणोदितः ॥ 240 AbhT_6.241a/. एकैकमर्धप्रहरं दिने vargëÂakodaya÷ / AbhT_6.241b/. रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न ke@pi तु ॥ 241 AbhT_6.242a/. एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः । AbhT_6.242b/. प्राणत्रयोदशशती पञ्चाशदधिका च सा ॥ 242 AbhT_6.243a/. अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः । AbhT_6.243b/. तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥ 243 AbhT_6.244a/. नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] / AbhT_6.244b/. सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥ 244 AbhT_6.245a/. अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी । AbhT_6.245b/. स्थूलो वर्गोदयः so@yamathÃrïodaya उच्यते ॥ 245 AbhT_6.246a/. एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् । AbhT_6.246b/. बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥ 246 AbhT_6.247a/. शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् । AbhT_6.247b/. यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥ 247 AbhT_6.248a/. दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः । AbhT_6.248b/. सपञ्चमांशा nìŠca बहिर्वर्णोदयः स्मृतः ॥ 248 AbhT_6.249a/. इति पञ्चाशिका सेयं वर्णानां परिचर्चिता । AbhT_6.249b/. एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥ 249 AbhT_6.250a/. वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः । AbhT_6.250b/. varïe@dhikaæ तद्द्विगुणमविभागे दिवानिशोः ॥ 250 AbhT_6.251a/. स्थूलो वर्णोदयः so@yaæ पुरा सूक्ष्मो निगद्यते ॥ 251 AbhT_6.252a/. इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥ 252a :C7 अथ श्रीतन्त्रालोके AbhT_7.1b/. अथ paramarahasyo@yaæ चक्राणां bhaïyate@bhyudaya÷ // 1b AbhT_7.2a/. इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते । AbhT_7.2b/. बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥ 2 AbhT_7.3a/. विदधत्परसंवित्तावुपाय इति वर्णितम् । AbhT_7.3b/. यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥ 3 AbhT_7.4a/. एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् । AbhT_7.4b/. एकानुसंधानबलाज्जाते mantrodaye@niÓam // 4 AbhT_7.5a/. तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति । AbhT_7.5b/. खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥ 5 AbhT_7.6a/. त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः । AbhT_7.6b/. चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥ 6 AbhT_7.7a/. pa¤cÃrïe@bdhisahasrÃïi त्रिशती विंशतिस्तथा । AbhT_7.7b/. षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥ 7 AbhT_7.8a/. सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् । AbhT_7.8b/. शतैस्तु सप्तविंशत्या varïëÂakavikalpite // 8 AbhT_7.9a/. चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् । AbhT_7.9b/. अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥ 9 AbhT_7.10a/. एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके । AbhT_7.10b/. अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥ 10 AbhT_7.11a/. त्रयोदशार्णे dvëa«Âyà शतानि किल षोडश । AbhT_7.11b/. त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥ 11 AbhT_7.12a/. चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके । AbhT_7.12b/. त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥ 12 AbhT_7.13a/. शतद्वादशिका सप्तदशार्णे सैकसप्ततिः । AbhT_7.13b/. अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥ 13 AbhT_7.14a/. चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् । AbhT_7.14b/. सप्तविंशतिसंख्याते tÆdayo@«ÂaÓatÃtmaka÷ // 14 AbhT_7.15a/. द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः । AbhT_7.15b/. द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥ 15 AbhT_7.16a/. उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् । AbhT_7.16b/. चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥ 16 AbhT_7.17a/. सप्तत्रिंशत्सहार्धेन triÓatya«ÂëÂake भवेत् । AbhT_7.17b/. अर्धमर्धत्रिभागश्च षषष्टिर्द्विशती भवेत् ॥ 17 AbhT_7.18a/. एकाशीतिपदे चक्रे उदयः प्राणचारगः । AbhT_7.18b/. चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥ 18 AbhT_7.19a/. अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् । AbhT_7.19b/. क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥ 19 AbhT_7.20a/. tato@pi dviguïe@«ÂÃæÓasyÃrdhamadhyardhamekakam / AbhT_7.20b/. tato@pi सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥ 20 AbhT_7.21a/. भागषोडशकस्थित्या sÆk«maÓcÃro@bhilak«yate / AbhT_7.21b/. एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥ 21 AbhT_7.22a/. क्रमेण प्राणचारस्य ग्रास एवोपजायते । AbhT_7.22b/. प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥ 22 AbhT_7.23a/. संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् । AbhT_7.23b/. तथा हि प्राणचारस्य नवस्यानुदये सति ॥ 23 AbhT_7.24a/. न कालभेदजनितो ज्ञानभेदः प्रकल्पते । AbhT_7.24b/. संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥ 24 AbhT_7.25a/. कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः । AbhT_7.25b/. सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः ॥ 25 AbhT_7.26a/. अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते । AbhT_7.26b/. ज्ञानं कियद्भवेत्तावत्तदभावो न भासते ॥ 26 AbhT_7.27a/. तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि । AbhT_7.27b/. अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥ 27 AbhT_7.28a/. सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् । AbhT_7.28b/. भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् ॥ 28 AbhT_7.29a/. तदभावान्न विज्ञानाभावः सैवं तु सैव धीः । AbhT_7.29b/. न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥ 29 AbhT_7.30a/. वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् । AbhT_7.30b/. अत एकैव संवित्तिर्नानारूपे तथातथा ॥ 30 AbhT_7.31a/. विन्दाना निर्विकल्पापि विकल्पो भावगोचरे । AbhT_7.31b/. स्पन्दान्तरं न यावत्तदुदितं तावदेव सः ॥ 31 AbhT_7.32a/. तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् । AbhT_7.32b/. ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ 32 AbhT_7.33a/. स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् । AbhT_7.33b/. शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥ 33 AbhT_7.34a/. सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् । AbhT_7.34b/. घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥ 34 AbhT_7.35a/. न विकल्पश्च ko@pyasti यो मात्रामात्रनिष्ठितः । AbhT_7.35b/. न च j¤ÃnasamÆho@sti तेषामयुगपत्स्थितेः ॥ 35 AbhT_7.36a/. तेनास्तङ्गत एवैष व्यवहारो विकल्पजः । AbhT_7.36b/. तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥ 36 AbhT_7.37a/. विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् । AbhT_7.37b/. एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥ 37 AbhT_7.38a/. विकल्पः शिवतादायी पूर्वमेव निरूपितः । AbhT_7.38b/. यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥ 38 AbhT_7.39a/. चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः । AbhT_7.39b/. जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥ 39 AbhT_7.40a/. सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना । AbhT_7.40b/. उक्तं च योगिनीकौले तदेतत्परमेशिना ॥ 40 AbhT_7.41a/. पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । AbhT_7.41b/. पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥ 41 AbhT_7.42a/. dvitrisaptëÂasaækhyÃtaæ लोपयेच्छतिकोदयम् । AbhT_7.42b/. इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥ 42 AbhT_7.43a/. पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । AbhT_7.43b/. नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ 43 AbhT_7.44a/. अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये । AbhT_7.44b/. ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥ 44 AbhT_7.45a/. मालामन्त्रेषु सर्वेषु मानसो जप उच्यते । AbhT_7.45b/. उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् ॥ 45 AbhT_7.46a/. पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । AbhT_7.46b/. शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥ 46 AbhT_7.47a/. तावती तेषु वै संख्या पदेषु पदसंज्ञिता । AbhT_7.47b/. तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥ 47 AbhT_7.48a/. द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् । AbhT_7.48b/. उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥ 48 AbhT_7.49a/. षोडशाख्ये द्वादशिते द्वानवत्यधिके शते । AbhT_7.49b/. चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥ 49 AbhT_7.50a/. षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः । AbhT_7.50b/. उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥ 50 AbhT_7.51a/. cÃrëÂabhÃgÃæstrÅnatra कथयन्त्यधिकान्बुधाः । AbhT_7.51b/. a«ÂëÂake द्वादशिते पादार्धं विंशतिं वसून् ॥ 51 AbhT_7.52a/. उदयः सप्तशतिका sëÂà षष्टिर्यतो हि सः । AbhT_7.52b/. एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥ 52 AbhT_7.53a/. निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः । AbhT_7.53b/. व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥ 53 AbhT_7.54a/. पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः । AbhT_7.54b/. त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥ 54 AbhT_7.55a/. आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः । AbhT_7.55b/. मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥ 55 AbhT_7.56a/. मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् । AbhT_7.56b/. क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥ 56 AbhT_7.57a/. द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा । AbhT_7.57b/. तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥ 57 AbhT_7.58a/. पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् । AbhT_7.58b/. बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥ 58 AbhT_7.59a/. शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः । AbhT_7.59b/. अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥ 59 AbhT_7.60a/. विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः । AbhT_7.60b/. पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ 60 AbhT_7.61a/. विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् । AbhT_7.61b/. यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥ 61 AbhT_7.62a/. प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा । AbhT_7.62b/. एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥ 62 AbhT_7.63a/. स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः । AbhT_7.63b/. अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥ 63 AbhT_7.64a/. Óaktyante@dhvani तत्स्पन्दासंख्याता वास्तवी ततः । AbhT_7.64b/. उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥ 64 AbhT_7.65a/. विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् । AbhT_7.65b/. प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः ॥ 65 AbhT_7.66a/. देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते । AbhT_7.66b/. चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥ 66 AbhT_7.67a/. सा nìÅrÆpatÃmetya देहं संतानयेदिमम् । AbhT_7.67b/. ÓrÅsvacchande@ta एवोक्तं यथा पर्णं स्वतन्तुभिः ॥ 67 AbhT_7.68a/. व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन nìibhi÷ / AbhT_7.68b/. पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥ 68 AbhT_7.69a/. कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः । AbhT_7.69b/. द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥ 69 AbhT_7.70a/. षण्णवत्यामधः «a¬dvikramÃccëÂottaraæ शतम् । AbhT_7.70b/. अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥ 70 AbhT_7.71a/. विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् । AbhT_7.71b/. इत्येष sÆk«maparimarÓanaÓÅlanÅyaÓcakrodayo@nubhavaÓÃstrad­Óà मयोक्तः ॥ 71 :C8 अथ शीतन्त्रालोके अष्टममाह्निकं AbhT_8.1b/. deÓÃdhvano@pyatha समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥ 1b AbhT_8.2a/. vicÃrito@yaæ कालाध्वा क्रियाशक्तिमयः प्रभोः । AbhT_8.2b/. मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥ 2 AbhT_8.3a/. अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । AbhT_8.3b/. यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥ 3 AbhT_8.4a/. संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । AbhT_8.4b/. nìÅcakrÃnucakre«u barhirdehe@dhvasaæsthiti÷ // 4 AbhT_8.5a/. तत्राध्वैवं nirÆpyo@yaæ यतस्तत्प्रक्रियाक्रमम् । AbhT_8.5b/. अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥ 5 AbhT_8.6a/. दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते । AbhT_8.6b/. तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥ 6 AbhT_8.7a/. ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् । AbhT_8.7b/. तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥ 7 AbhT_8.8a/. तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका । AbhT_8.8b/. उपास्यमाना संसारसागरप्रलयानलः ॥ 8 AbhT_8.9a/. श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् । AbhT_8.9b/. ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥ 9 AbhT_8.10a/. रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे । AbhT_8.10b/. अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥ 10 AbhT_8.11a/. एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत । AbhT_8.11b/. न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥ 11 AbhT_8.12a/. त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः । AbhT_8.12b/. षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥ 12 AbhT_8.13a/. avyÃhatavibhÃgo@smibhÃvo मूलं तु बोधगम् । AbhT_8.13b/. samastatattvabhÃvo@yaæ स्वात्मन्येवाविभागकः ॥ 13 AbhT_8.14a/. बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् । AbhT_8.14b/. तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥ 14 AbhT_8.15a/. बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् । AbhT_8.15b/. संविदेकात्मतानीतभूतभावपुरादिकः ॥ 15 AbhT_8.16a/. अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः । AbhT_8.16b/. श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥ 16 AbhT_8.17a/. अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् । AbhT_8.17b/. यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥ 17 AbhT_8.18a/. पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी । AbhT_8.18b/. तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥ 18 AbhT_8.19a/. स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः । AbhT_8.19b/. ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥ 19 AbhT_8.20a/. तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् । AbhT_8.20b/. तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥ 20 AbhT_8.21a/. नेता कटाहरुद्राणामनन्तः कामसेविनाम् । AbhT_8.21b/. potÃrƬho जलस्यान्तर्मद्यपानविघूर्णितः ॥ 21 AbhT_8.22a/. स देवं भैरवं ध्यायन् नागैश्च परिवारितः । AbhT_8.22b/. कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥ 22 AbhT_8.23a/. लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते । AbhT_8.23b/. स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥ 23 AbhT_8.24a/. नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः । AbhT_8.24b/. दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥ 24 AbhT_8.25a/. तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः । AbhT_8.25b/. श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥ 25 AbhT_8.26a/. अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् । AbhT_8.26b/. एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥ 26 AbhT_8.27a/. प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् । AbhT_8.27b/. लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥ 27 AbhT_8.28a/. कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता । AbhT_8.28b/. शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥ 28 AbhT_8.29a/. तत्र भीमैर्लोकपुरुषैः pŬyante भोगपर्यन्तम् । AbhT_8.29b/. ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥ 29 AbhT_8.30a/. यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि । AbhT_8.30b/. सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥ 30 AbhT_8.31a/. pÃtÃlëÂakamekaikama«Âame हाटकः प्रभुः । AbhT_8.31b/. प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥ 31 AbhT_8.32a/. सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने । AbhT_8.32b/. व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥ 32 AbhT_8.33a/. दीक्षिता अपि ये लुप्तसमया नच कुर्वते । AbhT_8.33b/. प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥ 33 AbhT_8.34a/. देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः । AbhT_8.34b/. अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥ 34 AbhT_8.35a/. ते हाटकविभोरग्रे किङ्करा विविधात्मकाः । AbhT_8.35b/. ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥ 35 AbhT_8.36a/. तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे । AbhT_8.36b/. अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥ 36 AbhT_8.37a/. ते कालवह्निसंतापदीनाक्रन्दपरायणाः । AbhT_8.37b/. गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥ 37 AbhT_8.38a/. पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् । AbhT_8.38b/. अधमाधमदेहेषु निजकर्मानुरूपतः ॥ 38 AbhT_8.39a/. मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् । AbhT_8.39b/. mucyante@nye तु बध्यन्ते पूर्वकृत्यानुसारतः ॥ 39 AbhT_8.40a/. इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना । AbhT_8.40b/. प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥ 40 AbhT_8.41a/. पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः । AbhT_8.41b/. सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥ 41 AbhT_8.42a/. भद्रकाल्याः पुरं यत्र ताभिः krŬanti साधकाः । AbhT_8.42b/. ततस्तमस्तप्तभूमिस्ततःशून्यं tato@haya÷ // 42 AbhT_8.43a/. एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् । AbhT_8.43b/. ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥ 43 AbhT_8.44a/. मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः । AbhT_8.44b/. सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥ 44 AbhT_8.45a/. मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः । AbhT_8.45b/. भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥ 45 AbhT_8.46a/. सर्वे देवा निलीना हि तत्र तत्पूजितं सदा । AbhT_8.46b/. मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥ 46 AbhT_8.47a/. ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः । AbhT_8.47b/. अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥ 47 AbhT_8.48a/. चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः । AbhT_8.48b/. अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥ 48 AbhT_8.49a/. अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः । AbhT_8.49b/. तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥ 49 AbhT_8.50a/. विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये । AbhT_8.50b/. याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥ 50 AbhT_8.51a/. मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा । AbhT_8.51b/. कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः ॥ 51 AbhT_8.52a/. रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् । AbhT_8.52b/. वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥ 52 AbhT_8.53a/. उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् । AbhT_8.53b/. वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥ 53 AbhT_8.54a/. वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा । AbhT_8.54b/. महोदयेन्दोर्गुह्याः स्युः paÓcime@syÃ÷ पुनः पुनः ॥ 54 AbhT_8.55a/. कुबेरः कर्मदेवाश्च तथा तत्साधका अपि । AbhT_8.55b/. यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥ 55 AbhT_8.56a/. दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् । AbhT_8.56b/. मैरवे cakravÃÂe@sminnevaæ मुख्याः puro@«Âadhà // 56 AbhT_8.57a/. अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः । AbhT_8.57b/. इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥ 57 AbhT_8.58a/. ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् । AbhT_8.58b/. मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥ 58 AbhT_8.59a/. मन्दरो गन्धमादश्च vipulo@tha सुपार्श्वकः । AbhT_8.59b/. सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥ 59 AbhT_8.60a/. एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः । AbhT_8.60b/. चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥ 60 AbhT_8.61a/. रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् । AbhT_8.61b/. वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥ 61 AbhT_8.62a/. एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् । AbhT_8.62b/. मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥ 62 AbhT_8.63a/. लक्षमात्रः स नवधा जातो मर्यादपर्वतैः । AbhT_8.63b/. निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥ 63 AbhT_8.64a/. लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् । AbhT_8.64b/. नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥ 64 AbhT_8.65a/. मेरोः षडेते मर्यादाचलाः पूर्वापरायताः । AbhT_8.65b/. पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥ 65 AbhT_8.66a/. सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ । AbhT_8.66b/. अष्टावेते tato@pyanyau द्वौ द्वौ पूर्वादिषु क्रमात् ॥ 66 AbhT_8.67a/. जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः । AbhT_8.67b/. एवं स्थितो vibhÃgo@tra वर्षसिद्ध्यै निरूप्यते ॥ 67 AbhT_8.68a/. samantÃccakravÃÂÃdho@narkendu चतुरश्रकम् । AbhT_8.68b/. सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥ 68 AbhT_8.69a/. मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे । AbhT_8.69b/. केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥ 69 AbhT_8.70a/. मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः । AbhT_8.70b/. सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥ 70 AbhT_8.71a/. पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे । AbhT_8.71b/. द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥ 71 AbhT_8.72a/. मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् । AbhT_8.72b/. चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥ 72 AbhT_8.73a/. kuruvar«asyottare@tha vÃyavye@bdhau क्रमाच्छराः । AbhT_8.73b/. दश चेति सहस्राणि द्वीपौ candro@tha भद्रकः ॥ 73 AbhT_8.74a/. यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् । AbhT_8.74b/. तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥ 74 AbhT_8.75a/. तत्र वै वामतः श्वेतनीलयो ramyako@ntare / AbhT_8.75b/. सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥ 75 AbhT_8.76a/. मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे । AbhT_8.76b/. हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ 76 AbhT_8.77a/. तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे । AbhT_8.77b/. कइन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ 77 AbhT_8.78a/. तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे । AbhT_8.78b/. भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥ 78 AbhT_8.79a/. इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् । AbhT_8.79b/. हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥ 79 AbhT_8.80a/. अत्र बाहुल्यतः karmabhÆbhÃvo@trÃpyakarmaïÃm / AbhT_8.80b/. पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥ 80 AbhT_8.81a/. संभवन्त्यप्यसंस्कारा bhÃrate@nyatra चापि हि । AbhT_8.81b/. दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥ 81 AbhT_8.82a/. sthÃnÃntare@pi कर्मास्ति दृष्टं तच्च पुरातने । AbhT_8.82b/. तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥ 82 AbhT_8.83a/. भारते नवखण्डं च सामुद्रेणाम्भसात्र च । AbhT_8.83b/. स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥ 83 AbhT_8.84a/. इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् । AbhT_8.84b/. सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥ 84 AbhT_8.85a/. कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः । AbhT_8.85b/. उपद्वीपाः ष कुलाद्रिसप्तकेन विभूषिते ॥ 85 AbhT_8.86a/. अङ्गयवमलयशङ्कुः कुमुदवराहौ च malayago@gastya / AbhT_8.86b/. तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥ 86 AbhT_8.87a/. द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः । AbhT_8.87b/. muktÃkäcanaratnìhyà इति श्रीरुरुशासने ॥ 87 AbhT_8.88a/. भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः । AbhT_8.88b/. शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥ 88 AbhT_8.89a/. महाकालादिका रुद्रकोटिरत्रैव भारते । AbhT_8.89b/. गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥ 89 AbhT_8.90a/. अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् । AbhT_8.90b/. प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥ 90 AbhT_8.91a/. नानावर्णाश्रमाचारसुखदुःखविचित्रता । AbhT_8.91b/. कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥ 91 AbhT_8.92a/. पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः । AbhT_8.92b/. परापरौ स्वर्निरयाविति रौरववार्तिके ॥ 92 AbhT_8.93a/. एवं मेरोरधो जम्बूरभितो यः स विस्तरात् । AbhT_8.93b/. स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥ 93 AbhT_8.94a/. मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः । AbhT_8.94b/. प्राव्रजन्नथ जम्ब्वाख्ये राजा yo@gnÅdhranÃmaka÷ // 94 AbhT_8.95a/. तस्याभवन्नव sutÃstato@yaæ नवखण्डकः । AbhT_8.95b/. नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥ 95 AbhT_8.96a/. tasyëÂau तनयाः साकं कन्यया navamoæ@Óaka÷ / AbhT_8.96b/. भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥ 96 AbhT_8.97a/. लक्षैकमात्रो lavaïastadbÃhye@sya puro@draya÷ / AbhT_8.97b/. ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥ 97 AbhT_8.98a/. वराहनन्दनाशोकाः पश्चात् सहबलाहकौ । AbhT_8.98b/. दक्षिण चक्रमैनाकौ vìavo@ntastayo÷ स्थितः ॥ 98 AbhT_8.99a/. अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः । AbhT_8.99b/. vidyutvÃæstrisahasrocchridÃyÃmo@tra फलाशिनः ॥ 99 AbhT_8.100a/. मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः । AbhT_8.100b/. नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥ 100 AbhT_8.101a/. निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये । AbhT_8.101b/. इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥ 101 AbhT_8.102a/. इत्थं य एष लवणसमुद्रः प्रतिपादितः । AbhT_8.102b/. तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥ 102 AbhT_8.103a/. क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः । AbhT_8.103b/. शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः । AbhT_8.103c/. क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥ 103 AbhT_8.104a/. medhÃtithirvapu«mäjyoti«mÃndyutimatà हवी राजा । AbhT_8.104b/. संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥ 104 AbhT_8.105a/. गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः । AbhT_8.105b/. पुष्करसंज्ञो द्विदलो hariyamavaruïendavo@tra पूर्वादौ ॥ 105 AbhT_8.106a/. त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् । AbhT_8.106b/. स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥ 106 AbhT_8.107a/. सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् । AbhT_8.107b/. उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥ 107 AbhT_8.108a/. लोकालोकदिगष्टक संस्थं rudrëÂakaæ सलोकेशम् । AbhT_8.108b/. केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥ 108 AbhT_8.109a/. पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ । AbhT_8.109b/. भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥ 109 'सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.' AbhT_8.110a/. उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥ 110 AbhT_8.111a/. ardharÃtro@marÃvatyÃæ याम्यायामस्तमेव च । AbhT_8.111b/. मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥ 111 AbhT_8.112a/. उदयो yo@marÃvatyÃæ so@rdharÃtro यमालये । AbhT_8.112b/. ke@staæ सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥ 112 AbhT_8.113a/. पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः । AbhT_8.113b/. चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥ 113 AbhT_8.114a/. सप्तसागरमानस्तु गर्भोदाख्यः समुद्ररा/ AbhT_8.114b/. लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥ 114 AbhT_8.115a/. siddhÃtantre@tra गर्भाब्धेस्तीरे कौशेयसंज्ञितम् । AbhT_8.115b/. मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥ 115 AbhT_8.116a/. krŬantiæ पर्वताग्रे ते नव चात्र कुलाद्रयः । AbhT_8.116b/. तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥ 116 AbhT_8.117a/. चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा । AbhT_8.117b/. ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥ 117 AbhT_8.118a/. brahmaïo@ï¬akaÂÃhena मेरोरर्धेन कोटयः । AbhT_8.118b/. पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥ 118 AbhT_8.119a/. पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः । AbhT_8.119b/. व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥ 119 AbhT_8.120a/. विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य । AbhT_8.120b/. अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥ 120 AbhT_8.121a/. भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे । AbhT_8.121b/. दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥ 121 AbhT_8.122a/. आद्यो वायुपथस्तत्र विततः परिचर्च्यते । AbhT_8.122b/. पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥ 122 AbhT_8.123a/. आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् । AbhT_8.123b/. पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥ 123 AbhT_8.124a/. सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः । AbhT_8.124b/. ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥ 124 AbhT_8.125a/. तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः । AbhT_8.125b/. pa¤cÃÓadÆrdhvamogho@tra विषवारिप्रवर्षिणः ॥ 125 AbhT_8.126a/. मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते । AbhT_8.126b/. ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥ 126 AbhT_8.127a/. तत्र स्थाने महादेवजन्मानस्ते विनायकाः । AbhT_8.127b/. ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥ 127 AbhT_8.128a/. पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः । AbhT_8.128b/. विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥ 128 AbhT_8.129a/. ये विद्यापौरुषे ये च श्मशानादिप्रसाधने । AbhT_8.129b/. मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥ 129 AbhT_8.130a/. पञ्चाशदूर्ध्वं vajrÃækÃdvaidyuto@Óanivar«iïa÷ / AbhT_8.130b/. अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥ 130 AbhT_8.131a/. भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः । AbhT_8.131b/. गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥ 131 AbhT_8.132a/. वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः । AbhT_8.132b/. ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥ 132 AbhT_8.133a/. rocanäjanabhasmÃdisiddhÃstatraiva रैवते । AbhT_8.133b/. क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥ 133 AbhT_8.134a/. पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः । AbhT_8.134b/. विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥ 134 AbhT_8.135a/. गान्धर्वेण सदार्चन्ति vi«Ãvarte@tha ते स्थिताः । AbhT_8.135b/. विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥ 135 AbhT_8.136a/. brahmaïo@tra स्थिता मेघाः प्रलये वातकारिणः । AbhT_8.136b/. पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥ 136 AbhT_8.137a/. जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः । AbhT_8.137b/. ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥ 137 AbhT_8.138a/. महावहे त्वीशकृताः प्रजाहितकराम्बुदाः । AbhT_8.138b/. महापरिवहे मेघाः कपालोत्था महेशितुः ॥ 138 AbhT_8.139a/. mahÃparivahÃnto@yam­tarddhe÷ प्राङ्मरुत्पथः । AbhT_8.139b/. अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥ 139 AbhT_8.140a/. द्वितीये तत्परे सिद्धचारणा निजकर्मजाः । AbhT_8.140b/. तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥ 140 AbhT_8.141a/. षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः । AbhT_8.141b/. दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥ 141 AbhT_8.142a/. दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे । AbhT_8.142b/. नवयोजनसाहस्रो vigraho@rkasya मण्डलम् ॥ 142 AbhT_8.143a/. त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः । AbhT_8.143b/. स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं paribhëyate ॥ 143 AbhT_8.144a/. सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा । AbhT_8.144b/. चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥ 144 AbhT_8.145a/. प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः । AbhT_8.145b/. सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥ 145 AbhT_8.146a/. ब्रह्मैवापररूपेण ब्रह्मस्थाने dhruvo@cala÷ / AbhT_8.146b/. मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥ 146 AbhT_8.147a/. अत्र बद्धानि sarvÃïyapyÆhyante@nilamaï¬ale / AbhT_8.147b/. स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥ 147 AbhT_8.148a/. इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः । AbhT_8.148b/. स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥ 148 AbhT_8.149a/. एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च । AbhT_8.149b/. द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥ 149 AbhT_8.150a/. मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः । AbhT_8.150b/. निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥ 150 AbhT_8.151a/. महान्तराले तत्रान्ये त्वधिकारभुजो जनाः । AbhT_8.151b/. अष्टौ कोट्यो mahallokÃjjano@tra कपिलादयः ॥ 151 AbhT_8.152a/. तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः । AbhT_8.152b/. janÃttaporkakoÂyo@tra सनकाद्या महाधियः ॥ 152 AbhT_8.153a/. प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् । AbhT_8.153b/. ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥ 153 AbhT_8.154a/. तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः । AbhT_8.154b/. सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥ 154 AbhT_8.155a/. आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् । AbhT_8.155b/. ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥ 155 AbhT_8.156a/. ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् । AbhT_8.156b/. वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥ 156 AbhT_8.157a/. रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि । AbhT_8.157b/. दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ 157 AbhT_8.158a/. ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन । AbhT_8.158b/. तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥ 158 AbhT_8.159a/. अधिकारक्षये साकं रुद्रकन्यागणेन ते । AbhT_8.159b/. पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥ 159 AbhT_8.160a/. ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च । AbhT_8.160b/. शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥ 160 AbhT_8.161a/. शर्वरुद्रौ भीमभवावुग्रो देवो महानथ । AbhT_8.161b/. ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥ 161 AbhT_8.162a/. स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः । AbhT_8.162b/. सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥ 162 AbhT_8.163a/. ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः । AbhT_8.163b/. स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥ 163 AbhT_8.164a/. परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः । AbhT_8.164b/. लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥ 164 AbhT_8.165a/. कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः । AbhT_8.165b/. अत ऊर्ध्वं kaÂÃho@ï¬e स घनः कोटियोजनम् ॥ 165 AbhT_8.166a/. पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा । AbhT_8.166b/. एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥ 166 AbhT_8.167a/. शतरुद्रावधिर्हुफ भेदयेत्तत्तु दुःशमम् । AbhT_8.167b/. प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥ 167 AbhT_8.168a/. ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः । AbhT_8.168b/. अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥ 168 AbhT_8.169a/. व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः । AbhT_8.169b/. आवापवाननिर्भक्तो vastupiï¬o@ï¬a उच्यते ॥ 169 AbhT_8.170a/. तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् । AbhT_8.170b/. rajo@nuviddhaæ निर्मृष्टं सत्त्वमस्याधरं तमः ॥ 170 AbhT_8.171a/. वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् । AbhT_8.171b/. अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥ 171 AbhT_8.172a/. तथापि शिवमग्नानां शक्तीनामण्डता भवेत् । AbhT_8.172b/. तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥ 172 AbhT_8.173a/. तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् । AbhT_8.173b/. तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥ 173 AbhT_8.174a/. तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः । AbhT_8.174b/. अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥ 174 AbhT_8.175a/. विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् । AbhT_8.175b/. तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥ 175 AbhT_8.176a/. गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते । AbhT_8.176b/. उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥ 176 AbhT_8.177a/. रूपमुक्तं यतस्तेन tatsamÆho@ï¬a उच्यते । AbhT_8.177b/. भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥ 177 AbhT_8.178a/. तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् । AbhT_8.178b/. तावन्मात्रास्ववस्थासु mÃyÃdhÅne@dhvamaï¬ale // 178 AbhT_8.179a/. मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् । AbhT_8.179b/. इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥ 179 AbhT_8.180a/. तेषां स्वे पतयो रुद्रा एकादश महार्चिषः । AbhT_8.180b/. ananto@tha कपाल्याग्निर्यमनैरृतकौ बलः ॥ 180 AbhT_8.181a/. शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः । AbhT_8.181b/. मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥ 181 AbhT_8.182a/. तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः । AbhT_8.182b/. ÓarëÂaniyutaæ कोटिरित्येषां सन्निवेशनम् ॥ 182 AbhT_8.183a/. श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च । AbhT_8.183b/. ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥ 183 AbhT_8.184a/. सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् । AbhT_8.184b/. अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥ 184 AbhT_8.185a/. तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः । AbhT_8.185b/. क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥ 185 AbhT_8.186a/. dharÃto@tra जलादि स्यादुत्तरोत्तरतः क्रमात् । AbhT_8.186b/. दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥ 186 AbhT_8.187a/. सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा । AbhT_8.187b/. नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥ 187 AbhT_8.188a/. कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा । AbhT_8.188b/. ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥ 188 AbhT_8.189a/. सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया । AbhT_8.189b/. व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥ 189 AbhT_8.190a/. अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः । AbhT_8.190b/. जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥ 190 AbhT_8.191a/. ऋते ततः शिवज्ञानं परमं मोक्षकारणम् । AbhT_8.191b/. तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥ 191 AbhT_8.192a/. नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि । AbhT_8.192b/. शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥ 192 AbhT_8.193a/. प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः । AbhT_8.193b/. शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥ 193 AbhT_8.194a/. न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् । AbhT_8.194b/. तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥ 194 AbhT_8.195a/. निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी । AbhT_8.195b/. विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥ 195 AbhT_8.196a/. तावतीं गतिमायान्ति bhuvane@tra निवेशिताः । AbhT_8.196b/. ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥ 196 AbhT_8.197a/. विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् । AbhT_8.197b/. जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥ 197 AbhT_8.198a/. ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् । AbhT_8.198b/. वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥ 198 AbhT_8.199a/. रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् । AbhT_8.199b/. आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥ 199 AbhT_8.200a/. त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् । AbhT_8.200b/. ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥ 200 AbhT_8.201a/. मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः । AbhT_8.201b/. अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥ 201 AbhT_8.202a/. ततः श्रियः पुरं rudrakrŬÃvataraïe«vatha / AbhT_8.202b/. प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥ 202 AbhT_8.203a/. सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् । AbhT_8.203b/. रुद्रोचितास्ता mukhyatvÃdrudrebhyo@nyÃstathà स्थिताः ॥ 203 AbhT_8.204a/. पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती । AbhT_8.204b/. लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥ 204 AbhT_8.205a/. ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः । AbhT_8.205b/. ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥ 205 AbhT_8.206a/. भैरवादिहरीन्द्वन्तं तैजसे nÃyakëÂakam । AbhT_8.206b/. प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥ 206 AbhT_8.207a/. ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् । AbhT_8.207b/. तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥ 207 AbhT_8.208a/. भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् । AbhT_8.208b/. खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥ 208 AbhT_8.209a/. वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे surëÂakam । AbhT_8.209b/. अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥ 209 AbhT_8.210a/. ज्ञानहीना अपि prau¬hadhÃraïÃste@ï¬ato बहिः । AbhT_8.210b/. dharÃbdhitejo@nilakhapuragà दीक्षिताश्च वा ॥ 210 AbhT_8.211a/. तावत्संस्कारयोगार्थं न परं पदमीहितुम् । AbhT_8.211b/. तथाविधावतारेषु मृताश्चायतनेषु ये ॥ 211 AbhT_8.212a/. तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् । AbhT_8.212b/. पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥ 212 AbhT_8.213a/. श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः । AbhT_8.213b/. सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥ 213 AbhT_8.214a/. ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः । AbhT_8.214b/. रुद्रजातय एवैते इत्याह bhagavächiva÷ ॥ 214 AbhT_8.215a/. आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये । AbhT_8.215b/. tanmÃtrÃdimano@ntÃnÃæ पुराणि शिवशासने ॥ 215 AbhT_8.216a/. पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् । AbhT_8.216b/. आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥ 216 AbhT_8.217a/. एवं रसादिमात्राणां मण्डलानि स्ववर्णत । AbhT_8.217b/. शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥ 217 AbhT_8.218a/. तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः । AbhT_8.218b/. ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥ 218 AbhT_8.219a/. उग्रश्चेत्येषु patayastebhyo@rkendÆ सयाजकौ । AbhT_8.219b/. इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥ 219 AbhT_8.220a/. अपरा brahmaïo@ï¬e ता व्याप्य सर्वं व्यवस्थिताः । AbhT_8.220b/. कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥ 220 AbhT_8.221a/. ततो वागादिकर्माक्षयुक्तं करणमण्डलम् । AbhT_8.221b/. अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥ 221 AbhT_8.222a/. प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् । AbhT_8.222b/. दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥ 222 AbhT_8.223a/. प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् । AbhT_8.223b/. मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥ 223 AbhT_8.224a/. बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः । AbhT_8.224b/. मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥ 224 AbhT_8.225a/. tato@pi सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः । AbhT_8.225b/. sthÆlÃdicchagalÃntëÂayuktaæ चाहङ्कृतेः पुरम् ॥ 225 AbhT_8.226a/. बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् । AbhT_8.226b/. पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥ 226 AbhT_8.227a/. एतानि देवयोनीनां स्थानान्येव पुराण्यतः । AbhT_8.227b/. अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥ 227 AbhT_8.228a/. परमेशनियोगाच्च चोद्यमानाश्च मायया । AbhT_8.228b/. नियामिता नियत्या च brahmaïo@vyaktajanmana÷ // 228 AbhT_8.229a/. व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा । AbhT_8.229b/. स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥ 229 AbhT_8.230a/. उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः । AbhT_8.230b/. अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥ 230 AbhT_8.231a/. तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः । AbhT_8.231b/. चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥ 231 AbhT_8.232a/. साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि । AbhT_8.232b/. एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥ 232 AbhT_8.233a/. तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा । AbhT_8.233b/. तरतमयोगेन tato@pi देवयोन्यष्टकं लक्ष्यं तु ॥ 233 AbhT_8.234a/. लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि । AbhT_8.234b/. गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥ 234 AbhT_8.235a/. अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते । AbhT_8.235b/. ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥ 235 AbhT_8.236a/. krodheÓëÂakamÃnÅlaæ संवर्ताद्यं ततो विदुः । AbhT_8.236b/. तेजोष्टकं balÃdhyak«aprabh­tikrodhanëtakÃt // 236 AbhT_8.237a/. अकृतादि ततो बुद्धौ yogëÂakamudÃh­tam / AbhT_8.237b/. स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥ 237 AbhT_8.238a/. yogëÂakapade यत्तु सोमे श्रैकण्ठमेव च । AbhT_8.238b/. ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥ 238 AbhT_8.239a/. तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते । AbhT_8.239b/. तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥ 239 AbhT_8.240a/. प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी । AbhT_8.240b/. उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥ 240 AbhT_8.241a/. श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते । AbhT_8.241b/. ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥ 241 AbhT_8.242a/. पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् । AbhT_8.242b/. अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥ 242 AbhT_8.243a/. अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः । AbhT_8.243b/. स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥ 243 AbhT_8.244a/. स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः । AbhT_8.244b/. उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥ 244 AbhT_8.245a/. शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः । AbhT_8.245b/. ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥ 245 AbhT_8.246a/. श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् । AbhT_8.246b/. ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥ 246 AbhT_8.247a/. तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः । AbhT_8.247b/. गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥ 247 AbhT_8.248a/. तारतम्याच्च योगस्य भेदात्फलविचित्रता । AbhT_8.248b/. ततो bhogaphalÃvÃptibhedÃdbhedo@yamucyate // 248 AbhT_8.249a/. मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः । AbhT_8.249b/. वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥ 249 AbhT_8.250a/. तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः । AbhT_8.250b/. यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥ 250 AbhT_8.251a/. tato@pyaÇgu«ÂhamÃtrÃntaæ mahÃdevëÂakaæ भवेत् । AbhT_8.251b/. बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥ 251 AbhT_8.252a/. mahÃdevëÂakÃnte तद् yogëÂakamihoditam / AbhT_8.252b/. तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥ 252 AbhT_8.253a/. मूर्तयः सुशिवा वीरो mahÃdevëÂakaæ वपुः । AbhT_8.253b/. upari«ÂÃddhiyo@dhaÓca प्रकृतेर्गुणसंज्ञितम् ॥ 253 AbhT_8.254a/. तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् । AbhT_8.254b/. न वैषम्यमनापन्नं कारणं कार्यसूतये ॥ 254 AbhT_8.255a/. गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् । AbhT_8.255b/. नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥ 255 AbhT_8.256a/. कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः । AbhT_8.256b/. सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥ 256 AbhT_8.257a/. अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् । AbhT_8.257b/. अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥ 257 AbhT_8.258a/. अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः । AbhT_8.258b/. ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥ 258 AbhT_8.259a/. तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः । AbhT_8.259b/. नैतत्कारणतारूपपरामर्शावरोधि यत् ॥ 259 AbhT_8.260a/. क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् । AbhT_8.260b/. क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥ 260 AbhT_8.261a/. तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः । AbhT_8.261b/. स्वज्ञनयोगबलतः krŬanto दैशिकोत्तमाः ॥ 261 AbhT_8.262a/. त्रिनेत्राः pÃÓanirmuktÃste@trÃnugrahakÃriïa÷ / AbhT_8.262b/. बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥ 262 AbhT_8.263a/. रुद्राणां भुवनानां च mukhyato@nye तदन्तरे । AbhT_8.263b/. yogëÂakaæ गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥ 263 AbhT_8.264a/. योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः । AbhT_8.264b/. अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥ 264 AbhT_8.265a/. करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च । AbhT_8.265b/. अव्यक्तादुत्पन्ना गुणाश्च sattvÃdayo@mÅ«Ãm // 265 AbhT_8.266a/. धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि । AbhT_8.266b/. यच्छन्ति guïebhyo@mÅ पुरुषेभ्यो योगदातारः ॥ 266 AbhT_8.267a/. तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य । AbhT_8.267b/. सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥ 267 AbhT_8.268a/. येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु । AbhT_8.268b/. ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥ 268 AbhT_8.269a/. उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य । AbhT_8.269b/. दग्ध्वा चतुरो lokäjanalokÃnnirmiïoti पुनः ॥ 269 AbhT_8.270a/. यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी । AbhT_8.270b/. अनुकल्पो रुद्राण्या वेदी tatrejyate@nukalpena // 270 AbhT_8.271a/. पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः । AbhT_8.271b/. गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥ 271 AbhT_8.272a/. गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः । AbhT_8.272b/. क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥ 272 AbhT_8.273a/. पञ्चान्तकैकवीरौ च ÓikhodaÓcëÂa तत्र ते । AbhT_8.273b/. गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥ 273 AbhT_8.274a/. गुणकारणमित्येते मायाप्रभवस्य पर्यायाः । AbhT_8.274b/. यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥ 274 AbhT_8.275a/. ते sarve@tra विनिहिता रुद्राश्च तदुत्थभोगभुजः । AbhT_8.275b/. mƬhaviv­ttavilÅnai÷ करणैः केचित्तु विकरणकाः ॥ 275 AbhT_8.276a/. अकृताधिष्ठानतया कृत्याशक्तानि mƬhÃni । AbhT_8.276b/. pratiniyatavi«ayabhäji स्फुटानि शास्त्रे विवृत्तानि ॥ 276 AbhT_8.277a/. भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि । AbhT_8.277b/. इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥ 277 AbhT_8.278a/. पुंस्तत्त्वे तुष्टिनवकं siddhayo@«Âau च तत्पुरः । AbhT_8.278b/. तावत्य evÃïimÃdibhuvanëÂakameva च ॥ 278 AbhT_8.279a/. अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा । AbhT_8.279b/. heye@pyÃdeyadhÅ÷ सिद्धिः तथा चोक्तं हि कापिलैः ॥ 279 AbhT_8.280a/. आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । AbhT_8.280b/. पञ्च vi«ayoparamato@rjanarak«ÃsaÇgasaæk«ayavighÃtai÷ // 280 AbhT_8.281a/. ऊहः Óabdo@dhyayanaæ दुःखविघातास्त्रयः सुहृत्प्राप्तिः । AbhT_8.281b/. दानं च siddhayo@«Âau सिद्धेः pÆrvo@ÇkuÓastrividha÷ // 281 AbhT_8.282a/. अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः । AbhT_8.282b/. तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥ 282 AbhT_8.283a/. nìÅvidyëÂakaæ चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् । AbhT_8.283b/. पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥ 283 AbhT_8.284a/. न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् । AbhT_8.284b/. अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥ 284 AbhT_8.285a/. शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः । AbhT_8.285b/. तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥ 285 AbhT_8.286a/. तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति । AbhT_8.286b/. nìya«Âakordhve कथितं vigrahëÂakamucyate // 286 AbhT_8.287a/. कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि । AbhT_8.287b/. साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥ 287 AbhT_8.288a/. भुवनं देहधर्माणां दशानां vigrahëÂakÃt । AbhT_8.288b/. अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥ 288 AbhT_8.289a/. शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः । AbhT_8.289b/. पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥ 289 AbhT_8.290a/. आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः । AbhT_8.290b/. tatraivëÂÃvahaækÃrastridhà कामादिकास्तथा ॥ 290 AbhT_8.291a/. पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः । AbhT_8.291b/. त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥ 291 AbhT_8.292a/. यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । AbhT_8.292b/. पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥ 292 AbhT_8.293a/. तदेवं पुंस्त्वमापन्ने pÆrïe@pi परमेश्वरे । AbhT_8.293b/. तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥ 293 AbhT_8.294a/. उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः । AbhT_8.294b/. ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥ 294 AbhT_8.295a/. पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश । AbhT_8.295b/. हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥ 295 AbhT_8.296a/. कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः । AbhT_8.296b/. रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥ 296 AbhT_8.297a/. पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् । AbhT_8.297b/. मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥ 297 AbhT_8.298a/. कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् । AbhT_8.298b/. ततो माया त्रिपुटिका mukhyato@nantakoÂibhi÷ // 298 AbhT_8.299a/. आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः । AbhT_8.299b/. अङ्गुष्ठमात्रपर्यन्तं mahÃdevëÂakaæ निशि ॥ 299 AbhT_8.300a/. cakrëÂakÃdhipatyena तथा श्रीमालिनीमते । AbhT_8.300b/. वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥ 300 AbhT_8.301a/. ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः । AbhT_8.301b/. कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥ 301 AbhT_8.302a/. सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः । AbhT_8.302b/. क्रमात्तत्तत्त्वमायान्ति yatreÓo@nanta उच्यते ॥ 302 AbhT_8.303a/. उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य । AbhT_8.303b/. स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥ 303 AbhT_8.304a/. dharmÃnaïimÃdiguïäj¤ÃnÃni तपःसुखानि योगांश्च । AbhT_8.304b/. मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥ 304 AbhT_8.305a/. तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः । AbhT_8.305b/. sarve@nantapramukhà दीप्यन्ते शतभवप्रमुखान्ताः ॥ 305 AbhT_8.306a/. so@vyaktamadhi«ÂhÃya प्रकरोति जगन्नियोगतः शम्भोः । AbhT_8.306b/. ÓuddhÃÓuddhasroto@dhikÃrahetu÷ शिवो यस्मात् ॥ 306 AbhT_8.307a/. शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् । AbhT_8.307b/. te@nantÃderjagata÷ सर्गस्थितिविलयकर्तारः ॥ 307 AbhT_8.308a/. मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः । AbhT_8.308b/. उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥ 308 AbhT_8.309a/. योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा । AbhT_8.309b/. कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥ 309 AbhT_8.310a/. प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते । AbhT_8.310b/. तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥ 310 AbhT_8.311a/. अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि । AbhT_8.311b/. योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥ 311 AbhT_8.312a/. मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः । AbhT_8.312b/. निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥ 312 AbhT_8.313a/. स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः । AbhT_8.313b/. प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥ 313 AbhT_8.314a/. अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः । AbhT_8.314b/. न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥ 314 AbhT_8.315a/. तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् । AbhT_8.315b/. स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥ 315 AbhT_8.316a/. अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः । AbhT_8.316b/. ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥ 316 AbhT_8.317a/. मध्ये पुटत्रयं तस्या रुद्राः «a¬adhare@ntare / AbhT_8.317b/. एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥ 317 AbhT_8.318a/. गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे । AbhT_8.318b/. madhye@nanta÷ क्षेमो द्विजेशविद्येशविश्वशिवाः ॥ 318 AbhT_8.319a/. इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या । AbhT_8.319b/. परिवर्त्तते स्थितिः किल devo@nantastu सर्वथा मध्ये ॥ 319 AbhT_8.320a/. ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या । AbhT_8.320b/. madhyato@«ÂÃbhirdiksthairvyÃpto ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥ 320 AbhT_8.321a/. श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा । AbhT_8.321b/. ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥ 321 AbhT_8.322a/. मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् । AbhT_8.322b/. तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥ 322 AbhT_8.323a/. मायातत्त्वाधिपतिः so@nanta÷ समुदितान्विचार्याणून् । AbhT_8.323b/. युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥ 323 AbhT_8.324a/. तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् । AbhT_8.324b/. निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥ 324 AbhT_8.325a/. उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् । AbhT_8.325b/. असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥ 325 AbhT_8.326a/. पाशाः पुरोक्ताः प्रणवाः pa¤camÃnëÂakaæ मुनेः । AbhT_8.326b/. कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥ 326 AbhT_8.327a/. dÅk«ÃkÃle@dharÃdhvasthaÓuddhau यच्चाधराध्वगम् । AbhT_8.327b/. अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥ 327 AbhT_8.328a/. साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च । AbhT_8.328b/. पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥ 328 AbhT_8.329a/. आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् । AbhT_8.329b/. अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥ 329 AbhT_8.330a/. मायामयशरीरास्ते भोगं स्वं परिभुञ्जते । AbhT_8.330b/. प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥ 330 AbhT_8.331a/. अन्यानन्तप्रसादेन विबुधा अपि तं परम् । AbhT_8.331b/. सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥ 331 AbhT_8.332a/. स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः । AbhT_8.332b/. अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥ 332 AbhT_8.333a/. देवदेवस्य सा शक्तिरतिदुर्घटकारिता । AbhT_8.333b/. निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥ 333 AbhT_8.334a/. इदं तत्त्वमिदं नेति विवदन्तीह वादिनः । AbhT_8.334b/. गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥ 334 AbhT_8.335a/. सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् । AbhT_8.335b/. असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥ 335 AbhT_8.336a/. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । AbhT_8.336b/. शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥ 336 AbhT_8.337a/. न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति । AbhT_8.337b/. महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥ 337 AbhT_8.338a/. वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् । AbhT_8.338b/. वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥ 338 AbhT_8.339a/. मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः । AbhT_8.339b/. सप्तकोट्यो मुख्यमन्त्रा vidyÃtattve@tra संस्थिताः ॥ 339 AbhT_8.340a/. एकैकार्बुदलक्षांशाः पद्माकारपुरा इह । AbhT_8.340b/. विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥ 340 AbhT_8.341a/. विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् । AbhT_8.341b/. शिखण्ड्याद्यमनन्तान्तं purëÂakayutaæ पुरम् ॥ 341 AbhT_8.342a/. शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ । AbhT_8.342b/. शिवोत्तमः sÆk«marudro@nanto vidyeÓvarëÂakam // 342 AbhT_8.343a/. क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः । AbhT_8.343b/. अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥ 343 AbhT_8.344a/. मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् । AbhT_8.344b/. तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥ 344 AbhT_8.345a/. उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् । AbhT_8.345b/. bhagabilaÓatakalitaguhÃmÆrdhÃsanago@«ÂaÓaktiyugdeva÷ // 345 AbhT_8.346a/. गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते । AbhT_8.346b/. उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥ 346 AbhT_8.347a/. ते तेनोदस्तचितः paratattvÃlocane@bhiniviÓante / AbhT_8.347b/. स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥ 347 AbhT_8.348a/. अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः । AbhT_8.348b/. निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥ 348 AbhT_8.349a/. अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने । AbhT_8.349b/. इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥ 349 AbhT_8.350a/. तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते । AbhT_8.350b/. te@«ÂÃvapi शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥ 350 AbhT_8.351a/. आलोकयन्ति देवं हृदयस्थं कारणं परमम् । AbhT_8.351b/. तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥ 351 AbhT_8.352a/. सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः । AbhT_8.352b/. मायादिरवीच्यन्तो bhavastvanantÃdirucyate@pyabhava÷ // 352 AbhT_8.353a/. शिवशुद्धगुणाधीकारान्तः so@pye«a हेयश्च । AbhT_8.353b/. अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥ 353 AbhT_8.354a/. इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् । AbhT_8.354b/. पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥ 354 AbhT_8.355a/. कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ । AbhT_8.355b/. धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥ 355 AbhT_8.356a/. रूपावरणसंज्ञं tattattve@sminnaiÓvare विदुः । AbhT_8.356b/. वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥ 356 AbhT_8.357a/. सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः । AbhT_8.357b/. ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥ 357 AbhT_8.358a/. शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् । AbhT_8.358b/. विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥ 358 AbhT_8.359a/. शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता । AbhT_8.359b/. शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥ 359 AbhT_8.360a/. तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः । AbhT_8.360b/. मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥ 360 AbhT_8.361a/. सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् । AbhT_8.361b/. शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥ 361 AbhT_8.362a/. अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः । AbhT_8.362b/. मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥ 362 AbhT_8.363a/. ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः । AbhT_8.363b/. ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥ 363 AbhT_8.364a/. इच्छावृतेः प्रबुद्धाख्यं digrudrëÂakacarcitam / AbhT_8.364b/. प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥ 364 AbhT_8.365a/. भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति । AbhT_8.365b/. सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥ 365 AbhT_8.366a/. तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः । AbhT_8.366b/. ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥ 366 AbhT_8.367a/. सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया । AbhT_8.367b/. पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥ 367 AbhT_8.368a/. daÓëÂÃdaÓa रुद्राश्च तैरेव सुशिवो वृतः । AbhT_8.368b/. सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥ 368 AbhT_8.369a/. मूर्धशिखावर्मदृगस्त्रमङ्गानि ष प्राहुः । AbhT_8.369b/. सकलाकलशून्यैः सह kalìhyakhamalaÇk­te क्षपणमन्त्यम् ॥ 369 AbhT_8.370a/. कण्ठ्यौष्ठ्यमष्टमं किल sakalëÂakametadÃmnÃtam / AbhT_8.370b/. ओं कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥ 370 AbhT_8.371a/. सूक्ष्मसुतेजःशर्वाः शिवाः daÓaite@tra पूर्वादेः । AbhT_8.371b/. विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥ 371 AbhT_8.372a/. मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च । AbhT_8.372b/. सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥ 372 AbhT_8.373a/. सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि । AbhT_8.373b/. मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥ 373 AbhT_8.374a/. तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् । AbhT_8.374b/. यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥ 374 AbhT_8.375a/. प्रत्येकमस्य निजनिजपरिवारे parÃrdhakoÂayo@saækhyÃ÷ / AbhT_8.375b/. मायामलनिर्मुक्ताः kevalamadhikÃramÃtrasaærƬhÃ÷ // 375 AbhT_8.376a/. सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः । AbhT_8.376b/. अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥ 376 AbhT_8.377a/. ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् । AbhT_8.377b/. शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥ 377 AbhT_8.378a/. निवृत्त्यादिकलावर्गपरिवारसमावृतः । AbhT_8.378b/. असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥ 378 AbhT_8.379a/. श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् । AbhT_8.379b/. pÃribhëikamityetannÃmnà बिन्दुरिहोच्यते ॥ 379 AbhT_8.380a/. चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् । AbhT_8.380b/. तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥ 380 AbhT_8.381a/. निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता । AbhT_8.381b/. मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥ 381 AbhT_8.382a/. उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः । AbhT_8.382b/. यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥ 382 AbhT_8.383a/. bindÆrdhve@rdhenduretasya कला ज्योत्स्ना च तद्वती । AbhT_8.383b/. कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥ 383 AbhT_8.384a/. रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा । AbhT_8.384b/. एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाः ॥ 384 AbhT_8.385a/. अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः । AbhT_8.385b/. तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥ 385 AbhT_8.386a/. हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः । AbhT_8.386b/. निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥ 386 AbhT_8.387a/. पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः । AbhT_8.387b/. इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥ 387 AbhT_8.388a/. नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः । AbhT_8.388b/. चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥ 388 AbhT_8.389a/. इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा । AbhT_8.389b/. madhye@tra पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥ 389 AbhT_8.390a/. नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः । AbhT_8.390b/. तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥ 390 AbhT_8.391a/. या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा । AbhT_8.391b/. grathito@dhvà तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥ 391 AbhT_8.392a/. नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् । AbhT_8.392b/. अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥ 392 AbhT_8.393a/. nìyà ब्रह्मबिले लीनः so@vyaktadhvanirak«ara÷ / AbhT_8.393b/. नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥ 393 AbhT_8.394a/. सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् । AbhT_8.394b/. तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥ 394 AbhT_8.395a/. तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा । AbhT_8.395b/. रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥ 395 AbhT_8.396a/. शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते । AbhT_8.396b/. तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥ 396 AbhT_8.397a/. मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः । AbhT_8.397b/. शक्तितत्त्वमिदं यस्य prapa¤co@yaæ धरान्तकः ॥ 397 AbhT_8.398a/. शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः । AbhT_8.398b/. व्यापी vyomÃtmako@nanto@nÃthastacchaktibhÃgina÷ // 398 AbhT_8.399a/. मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः । AbhT_8.399b/. तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥ 399 AbhT_8.400a/. शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया । AbhT_8.400b/. सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥ 400 AbhT_8.401a/. बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता । AbhT_8.401b/. tadÃrƬha÷ शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥ 401 AbhT_8.402a/. समना करणं तस्य हेतुकर्तुर्महोशितुः । AbhT_8.402b/. अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥ 402 AbhT_8.403a/. तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् । AbhT_8.403b/. anÃÓrito@nÃthamayamanantaæ खवपुः सदा ॥ 403 AbhT_8.404a/. स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु । AbhT_8.404b/. कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ 404 AbhT_8.405a/. नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः । AbhT_8.405b/. यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥ 405 AbhT_8.406a/. तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् । AbhT_8.406b/. अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥ 406 AbhT_8.407a/. तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् । AbhT_8.407b/. अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥ 407 AbhT_8.408a/. रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु sëÂaÓatabhuvanà स्यात् । AbhT_8.408b/. jalateja÷samÅranabho@haæk­ddhÅmÆlasaptake प्रत्येकम् ॥ 408 AbhT_8.409a/. अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता । AbhT_8.409b/. अत्र प्राहुः शोध्यानष्टौ kecinnijëÂakÃdhipatÅn // 409 AbhT_8.410a/. अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् । AbhT_8.410b/. श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥ 410 AbhT_8.411a/. अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् । AbhT_8.411b/. रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥ 411 AbhT_8.412a/. इत्यष्टकं jale@nau वह्न्यतिगुह्यद्वयं मरुति वायोः । AbhT_8.412b/. स्वपुरं गयादि खे च व्योम pavitrëÂakaæ च भुवनयुगम् ॥ 412 AbhT_8.413a/. abhimÃne@haÇkÃracchagalÃdya«ÂakamathÃntarà nabho@haæk­t / AbhT_8.413b/. tanmÃtrÃrkenduÓratipurëÂakaæ बुद्धिकर्मदेवानाम् ॥ 413 AbhT_8.414a/. दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते । AbhT_8.414b/. मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥ 414 AbhT_8.415a/. धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा । AbhT_8.415b/. तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥ 415 AbhT_8.416a/. तदथ mahÃdevëÂakamiti बुद्धौ सप्तदश संख्या । AbhT_8.416b/. गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥ 416 AbhT_8.417a/. यद्यपि गुणसाम्यात्मनि मूले krodheÓvarëÂakaæ तथापि धियि । AbhT_8.417b/. तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥ 417 AbhT_8.418a/. इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् । AbhT_8.418b/. अम्बादितुष्टिवर्गस्ताराद्याः siddhayo@ïimÃdigaïa÷ // 418 AbhT_8.419a/. गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च vigrahëÂakayuk । AbhT_8.419b/. गन्धादिविकारपुरं buddhiguïëÂakamahaækriyà विषयगुणाः ॥ 419 AbhT_8.420a/. कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ । AbhT_8.420b/. इति पाशेषु पुरत्रयमित्थं puru«e@tra भुवनषोडशकम् ॥ 420 AbhT_8.421a/. नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् । AbhT_8.421b/. रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥ 421 AbhT_8.422a/. भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् । AbhT_8.422b/. इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥ 422 AbhT_8.423a/. वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः । AbhT_8.423b/. सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥ 423 AbhT_8.424a/. सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता । AbhT_8.424b/. बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥ 424 AbhT_8.425a/. परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः । AbhT_8.425b/. व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥ 425 AbhT_8.426a/. षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा । AbhT_8.426b/. बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥ 426 AbhT_8.427a/. सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना । AbhT_8.427b/. इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥ 427 AbhT_8.428a/. श्रीमन्मतङ्गशास्त्रे च kramo@yaæ पुरपूगगः । AbhT_8.428b/. कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥ 428 AbhT_8.429a/. कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः । AbhT_8.429b/. इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥ 429 AbhT_8.430a/. स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता । AbhT_8.430b/. pa¤cëÂakasya मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥ 430 AbhT_8.431a/. तन्मात्रेषु च पञ्च syurviÓvedevÃstato@«Âakam / AbhT_8.431b/. पञ्चमं सेन्द्रिये गर्वे बुद्धौ devëÂakaæ गुणे ॥ 431 AbhT_8.432a/. yogëÂakaæ क्रोधसंज्ञं मूले काले सनैयते । AbhT_8.432b/. पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥ 432 AbhT_8.433a/. द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश । AbhT_8.433b/. वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥ 433 AbhT_8.434a/. शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः । AbhT_8.434b/. यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥ 434 AbhT_8.435a/. शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् । AbhT_8.435b/. इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥ 435 AbhT_8.436a/. anye@pi बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः । AbhT_8.436b/. श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥ 436 AbhT_8.437a/. तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् । AbhT_8.437b/. कालाग्निः कूष्माण्डो नरकेशो hÃÂako@tha भूतलपः ॥ 437 AbhT_8.438a/. ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः । AbhT_8.438b/. adhare@nanta÷ प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥ 438 AbhT_8.439a/. लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति । AbhT_8.439b/. एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥ 439 AbhT_8.440a/. इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् । AbhT_8.440b/. लकुलीशभारभूती diï¬yëìhÅ च पुष्करनिमेषौ ॥ 440 AbhT_8.441a/. प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे । AbhT_8.441b/. भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥ 441 AbhT_8.442a/. श्रीशैलहरिश्चन्द्राविति guhyëÂakamidaæ महसि । AbhT_8.442b/. भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥ 442 AbhT_8.443a/. atiguhyëÂakametanmaruti च सतन्मात्रके च साक्षे च । AbhT_8.443b/. स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥ 443 AbhT_8.444a/. अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे । AbhT_8.444b/. स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥ 444 AbhT_8.445a/. माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे । AbhT_8.445b/. anye@haÇkÃrÃntastanmÃtrÃïÅndriyÃïi चाप्याहुः ॥ 445 AbhT_8.446a/. धियि योन्यष्टकमुक्तं प्रकृतौ yogëÂakaæ किलाकृतप्रभृति । AbhT_8.446b/. इति saptëÂakabhuvanà प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥ 446 AbhT_8.447a/. नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ । AbhT_8.447b/. अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥ 447 AbhT_8.448a/. संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ । AbhT_8.448b/. वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥ 448 AbhT_8.449a/. समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ । AbhT_8.449b/. भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥ 449 AbhT_8.450a/. अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् । AbhT_8.450b/. हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥ 450 AbhT_8.451a/. विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च । AbhT_8.451b/. वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥ 451 AbhT_8.452a/. अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव । AbhT_8.452b/. इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥ 452 :C9 श्रीतन्त्रालोकस्य नवममाह्निकम् AbhT_9.1b/. अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥ 1b AbhT_9.2a/. यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः । AbhT_9.2b/. तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥ 2 AbhT_9.3a/. तथाहि कालसदनाद्वीरभद्रपुरान्तगम् । AbhT_9.3b/. धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥ 3 AbhT_9.4a/. एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे । AbhT_9.4b/. svasminkÃrye@tha धर्मौघे यद्वापि स्वसदृग्गुणे ॥ 4 AbhT_9.5a/. आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः । AbhT_9.5b/. तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥ 5 AbhT_9.6a/. देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् । AbhT_9.6b/. श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥ 6 AbhT_9.7a/. तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते । AbhT_9.7b/. कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥ 7 AbhT_9.8a/. वस्तुतः सर्वभावानां कर्तेशानः परः शिवः । AbhT_9.8b/. अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥ 8 AbhT_9.9a/. स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः । AbhT_9.9b/. स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते ॥ 9 AbhT_9.10a/. jìyaæ प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति । AbhT_9.10b/. न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते ॥ 10 AbhT_9.11a/. तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् । AbhT_9.11b/. निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥ 11 AbhT_9.12a/. स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ । AbhT_9.12b/. svabhÃve@natiriktau चेत्सम इत्यवशिष्यते ॥ 12 AbhT_9.13a/. बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः । AbhT_9.13b/. घटः पटश्चेति भवेत् कार्यकारणता न किम् ॥ 13 AbhT_9.14a/. बीजमङ्कुरपत्रादितया परिणमेत चेत् । AbhT_9.14b/. अतत्स्वभाववपुषः स स्वभावो न युज्यते ॥ 14 AbhT_9.15a/. स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे । AbhT_9.15b/. तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥ 15 AbhT_9.16a/. ततश्च citrÃkÃro@sau तावान्कश्चित्प्रसज्यते । AbhT_9.16b/. अस्तु चेत् न ja¬e@nyonyaviruddhÃkÃrasaæbhava÷ // 16 AbhT_9.17a/. क्रमेण citrÃkÃro@stu जडः किं नु विरुद्ध्यते । AbhT_9.17b/. kramo@kramo वा भावस्य न स्वरूपाधिको भवेत् ॥ 17 AbhT_9.18a/. तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा । AbhT_9.18b/. उपलब्धापि विज्ञानस्वभावो yo@sya so@pi हि ॥ 18 AbhT_9.19a/. क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् । AbhT_9.19b/. तस्य तर्हि क्रमः ko@sau तदन्यानुपलम्भतः ॥ 19 AbhT_9.20a/. स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् । AbhT_9.20b/. स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥ 20 AbhT_9.21a/. स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् । AbhT_9.21b/. इत्थं श्रीशिव एवैकः कर्तेति paribhëyate ॥ 21 AbhT_9.22a/. कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् । AbhT_9.22b/. तथावभासनं चास्ति कार्यकारणभावगम् ॥ 22 AbhT_9.23a/. यथा हि घटसाहित्यं पटस्याप्यवभासते । AbhT_9.23b/. तथा घटानन्तरता किं तु सा नियमोज्झिता ॥ 23 AbhT_9.24a/. अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् । AbhT_9.24b/. तत्तस्य कारणं ब्रूमः सति rÆpÃnvaye@dhike // 24 AbhT_9.25a/. नियमश्च तथारूपभासनामात्रसारकः । AbhT_9.25b/. बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥ 25 AbhT_9.26a/. योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः । AbhT_9.26b/. इष्टे तथाविधाकारे नियमो भासते यतः ॥ 26 AbhT_9.27a/. स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता । AbhT_9.27b/. भासते नियमेनैव बाधाशून्येन तावति ॥ 27 AbhT_9.28a/. ततो यावति याद्रूप्यान्नियमो बाधवर्जितः । AbhT_9.28b/. भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥ 28 AbhT_9.29a/. तथाभूते च नियमे हेतुतद्वत्त्वकारिणि । AbhT_9.29b/. वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥ 29 AbhT_9.30a/. अत एव घटोद्भूतौ सामग्री हेतुरुच्यते । AbhT_9.30b/. सामग्री च समग्राणां यद्येकं नेष्यते वपुः ॥ 30 AbhT_9.31a/. हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् । AbhT_9.31b/. यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥ 31 AbhT_9.32a/. तत्तस्य हेतु cetso@yaæ कुण्ठतर्को न नः प्रियः । AbhT_9.32b/. समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥ 32 AbhT_9.33a/. दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे । AbhT_9.33b/. यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥ 33 AbhT_9.34a/. न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः । AbhT_9.34b/. यथा च चक्रं नियते देशे काले च हेतुताम् ॥ 34 AbhT_9.35a/. याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः । AbhT_9.35b/. तथा च तेषां हेतुनां संयोजनवियोजने ॥ 35 AbhT_9.36a/. नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् । AbhT_9.36b/. कुम्भकारस्य या संवित् चक्रदण्डादियोजने ॥ 36 AbhT_9.37a/. शिव एव हि सा यस्मात् संविदः का विशिष्टता । AbhT_9.37b/. कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥ 37 AbhT_9.38a/. भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः । AbhT_9.38b/. तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥ 38 AbhT_9.39a/. कर्तेति पुंसः kart­tvÃbhimÃno@pi विभोः कृतिः । AbhT_9.39b/. अत एव तथाभानपरमार्थतया स्थितेः ॥ 39 AbhT_9.40a/. कार्यकारणभावस्य लोके शास्त्रे च चित्रता । AbhT_9.40b/. mÃyÃto@vyaktakalayoriti रौरवसंग्रहे ॥ 40 AbhT_9.41a/. श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते । AbhT_9.41b/. तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥ 41 AbhT_9.42a/. इति vyÃkhyÃsmadukte@sminsati nyÃye@tini«phalà / AbhT_9.42b/. लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥ 42 AbhT_9.43a/. योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः । AbhT_9.43b/. अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः ॥ 43 AbhT_9.44a/. स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु । AbhT_9.44b/. तत एव svarÆpe@pi krame@pyanyÃd­ÓÅ स्थितिः ॥ 44 AbhT_9.45a/. शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः । AbhT_9.45b/. पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥ 45 AbhT_9.46a/. नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता । AbhT_9.46b/. पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥ 46 AbhT_9.47a/. कालो मायेति कथितः क्रमः किरणशास्त्रगः । AbhT_9.47b/. पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥ 47 AbhT_9.48a/. इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे । AbhT_9.48b/. कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥ 48 AbhT_9.49a/. श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् । AbhT_9.49b/. शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥ 49 AbhT_9.50a/. स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते । AbhT_9.50b/. चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥ 50 AbhT_9.51a/. शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् । AbhT_9.51b/. एकैकत्रापि tattve@smin सर्वशक्तिसुनिर्भरे ॥ 51 AbhT_9.52a/. तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते । AbhT_9.52b/. तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥ 52 AbhT_9.53a/. निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् । AbhT_9.53b/. शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाः ॥ 53 AbhT_9.54a/. मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् । AbhT_9.54b/. स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥ 54 AbhT_9.55a/. तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् । AbhT_9.55b/. तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥ 55 AbhT_9.56a/. गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः । AbhT_9.56b/. ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते ॥ 56 AbhT_9.57a/. सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः । AbhT_9.57b/. ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥ 57 AbhT_9.58a/. षट्के kÃraïasaæj¤e@rdhajaratÅyamiyaæ कुतः । AbhT_9.58b/. इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥ 58 AbhT_9.59a/. यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि । AbhT_9.59b/. तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥ 59 AbhT_9.60a/. तदेवं पञ्चकमिदं Óuddho@dhvà paribhëyate / AbhT_9.60b/. तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥ 60 AbhT_9.61a/. ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् । AbhT_9.61b/. संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥ 61 AbhT_9.62a/. अणूनां लोलिका नाम निष्कर्मा yÃbhilëità । AbhT_9.62b/. अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥ 62 AbhT_9.63a/. योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे । AbhT_9.63b/. मलस्तेनास्य न p­thaktattvabhÃvo@sti रागवत् ॥ 63 AbhT_9.64a/. निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा । AbhT_9.64b/. रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥ 64 AbhT_9.65a/. अपूर्णमन्यता चेयं तथारूपावभासनम् । AbhT_9.65b/. स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥ 65 AbhT_9.66a/. स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः । AbhT_9.66b/. यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥ 66 AbhT_9.67a/. तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः । AbhT_9.67b/. व्यतिरिक्तः स्वतन्त्रस्तु न ko@pi शकटादिवत् ॥ 67 AbhT_9.68a/. तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् । AbhT_9.68b/. मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा ॥ 68 AbhT_9.69a/. इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः । AbhT_9.69b/. रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥ 69 AbhT_9.70a/. स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा । AbhT_9.70b/. मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥ 70 AbhT_9.71a/. कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः । AbhT_9.71b/. मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥ 71 AbhT_9.72a/. उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः । AbhT_9.72b/. मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥ 72 AbhT_9.73a/. शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् । AbhT_9.73b/. विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च ॥ 73 AbhT_9.74a/. तदभावो मलो रूपध्वंसायैव प्रकल्पते । AbhT_9.74b/. धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥ 74 AbhT_9.75a/. न तद्भवद्भिरुदितं कणभोजनशिष्यवत् । AbhT_9.75b/. नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते ॥ 75 AbhT_9.76a/. ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि । AbhT_9.76b/. स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते ॥ 76 AbhT_9.77a/. सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् । AbhT_9.77b/. यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥ 77 AbhT_9.78a/. मूर्तानां pratighastejo@ïÆnÃæ नामूर्त ईदृशम् । AbhT_9.78b/. न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥ 78 AbhT_9.79a/. आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् । AbhT_9.79b/. उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥ 79 AbhT_9.80a/. स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल । AbhT_9.80b/. अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥ 80 AbhT_9.81a/. मद्यं सूते मदं दुःखसुखमोहफलात्मकम् । AbhT_9.81b/. न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥ 81 AbhT_9.82a/. निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् । AbhT_9.82b/. तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् ॥ 82 AbhT_9.83a/. तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता । AbhT_9.83b/. तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥ 83 AbhT_9.84a/. निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः । AbhT_9.84b/. malo@bhilëaÓcÃj¤Ãnamavidyà लोलिकाप्रथा ॥ 84 AbhT_9.85a/. bhavado«o@nuplavaÓca ग्लानिः शोषो vimƬhatà । AbhT_9.85b/. अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥ 85 AbhT_9.86a/. दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् । AbhT_9.86b/. इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥ 86 AbhT_9.87a/. अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः । AbhT_9.87b/. मञ्चवदस्मिन् du÷khasroto@ïÆn वहति यत्प्लवस्तेन ॥ 87 AbhT_9.88a/. शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् । AbhT_9.88b/. संसारकारणं कर्म संसाराङ्कुर उच्यते ॥ 88 AbhT_9.89a/. चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः । AbhT_9.89b/. अत एव sÃækhyayogapäcarÃtrÃdiÓÃsane // 89 AbhT_9.90a/. अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते । AbhT_9.90b/. निष्कर्मा हि स्थिते mÆlamale@pyaj¤ÃnanÃmani // 90 AbhT_9.91a/. वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः । AbhT_9.91b/. केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥ 91 AbhT_9.92a/. विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः । AbhT_9.92b/. स पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥ 92 AbhT_9.93a/. क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् । AbhT_9.93b/. ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥ 93 AbhT_9.94a/. स विज्ञानाकलस्यापि न सूते कर्मसंततिम् । AbhT_9.94b/. मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥ 94 AbhT_9.95a/. हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् । AbhT_9.95b/. दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥ 95 AbhT_9.96a/. दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः । AbhT_9.96b/. विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥ 96 AbhT_9.97a/. ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता । AbhT_9.97b/. अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥ 97 AbhT_9.98a/. कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् । AbhT_9.98b/. किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् ॥ 98 AbhT_9.99a/. क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् । AbhT_9.99b/. या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥ 99 AbhT_9.100a/. प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः । AbhT_9.100b/. विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥ 100 AbhT_9.101a/. भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः । AbhT_9.101b/. इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ॥ 101 AbhT_9.102a/. सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः । AbhT_9.102b/. नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥ 102 AbhT_9.103a/. विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः । AbhT_9.103b/. maivamadhvastasaækoco@pyasau भावनया दृढम् ॥ 103 AbhT_9.104a/. नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति । AbhT_9.104b/. फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥ 104 AbhT_9.105a/. स संस्कारः फलायेह न तु स्मरणकारणम् । AbhT_9.105b/. apradhvaste@pi संकोचे नाहं कर्तेति भावनात् ॥ 105 AbhT_9.106a/. न फलं k«ÅvamƬhÃde÷ prÃyaÓcitte@tha वा कृते । AbhT_9.106b/. यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥ 106 AbhT_9.107a/. अभिसंधिमतः कर्म न फलेदभिसन्धितः । AbhT_9.107b/. तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥ 107 AbhT_9.108a/. फलोपरक्तां विदधत्कल्पते फलसम्पदे । AbhT_9.108b/. यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥ 108 AbhT_9.109a/. स तत्फलत्यागकृतं विशिष्टं फलमश्नुते । AbhT_9.109b/. अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥ 109 AbhT_9.110a/. अनहंयुतया प्रोज्झेत् sasaækoco@pi so@kala÷ / AbhT_9.110b/. नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥ 110 AbhT_9.111a/. परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः । AbhT_9.111b/. तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥ 111 AbhT_9.112a/. तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् । AbhT_9.112b/. पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥ 112 AbhT_9.113a/. अभिसंधानविरहे त्वस्य नो फलयोगिता । AbhT_9.113b/. न मे दुष्कृतमित्येषा rƬhistasyÃphalÃya सा ॥ 113 AbhT_9.114a/. पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ । AbhT_9.114b/. द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः ॥ 114 AbhT_9.115a/. सुखहेतौ सुखे चास्य सामान्यादभिसंधितः । AbhT_9.115b/. निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥ 115 AbhT_9.116a/. दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु । AbhT_9.116b/. sÃmÃnyo@pyabhisaædhi÷ स्यात्तदधर्मस्य नागमः ॥ 116 AbhT_9.117a/. प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् । AbhT_9.117b/. अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥ 117 AbhT_9.118a/. तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् । AbhT_9.118b/. मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥ 118 AbhT_9.119a/. अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः । AbhT_9.119b/. ahaæbhÃvaparo@pyeti न कर्माधीनवृत्तिताम् ॥ 119 AbhT_9.120a/. उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना । AbhT_9.120b/. मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥ 120 AbhT_9.121a/. धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् । AbhT_9.121b/. लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥ 121 AbhT_9.122a/. नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् । AbhT_9.122b/. हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥ 122 AbhT_9.123a/. पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् । AbhT_9.123b/. लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥ 123 AbhT_9.124a/. चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् । AbhT_9.124b/. स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥ 124 AbhT_9.125a/. दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते । AbhT_9.125b/. इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥ 125 AbhT_9.126a/. कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः । AbhT_9.126b/. अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥ 126 AbhT_9.127a/. तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् । AbhT_9.127b/. k«Åvo@pi राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥ 127 AbhT_9.128a/. भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् । AbhT_9.128b/. इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥ 128 AbhT_9.129a/. विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता । AbhT_9.129b/. अत एव कृतं कर्म कर्मणा तपसापि वा ॥ 129 AbhT_9.130a/. ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् । AbhT_9.130b/. आरब्धकार्यं dehe@smin यत्पुनः कर्म तत्कथम् ॥ 130 AbhT_9.131a/. उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते । AbhT_9.131b/. तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥ 131 AbhT_9.132a/. कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते । AbhT_9.132b/. तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥ 132 AbhT_9.133a/. यदा यदा विनश्येत कर्मध्वस्तं तदा तदा । AbhT_9.133b/. अतो मोहपराधीनो यद्यप्यकृत किंचन ॥ 133 AbhT_9.134a/. तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते । AbhT_9.134b/. उक्तं च ÓrÅpare@hÃnÃdÃna÷ सर्वदृगुल्वणः ॥ 134 AbhT_9.135a/. मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् । AbhT_9.135b/. देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥ 135 AbhT_9.136a/. स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते । AbhT_9.136b/. देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः ॥ 136 AbhT_9.137a/. अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया । AbhT_9.137b/. संकोच एव सानेन so@pi देहैकतामयः ॥ 137 AbhT_9.138a/. एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः । AbhT_9.138b/. स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥ 138 AbhT_9.139a/. ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः । AbhT_9.139b/. brahmÃdisthÃvarÃnte@smin संस्रन्ति पुनः पुनः ॥ 139 AbhT_9.140a/. ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः । AbhT_9.140b/. भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥ 140 AbhT_9.141a/. महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् । AbhT_9.141b/. मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ॥ 141 AbhT_9.142a/. अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः । AbhT_9.142b/. प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥ 142 AbhT_9.143a/. k«obho@sya लोलिकाख्यस्य सहकारितया स्फुटम् । AbhT_9.143b/. तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥ 143 AbhT_9.144a/. न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः । AbhT_9.144b/. अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥ 144 AbhT_9.145a/. चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः । AbhT_9.145b/. चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः ॥ 145 AbhT_9.146a/. योगोपायेप्सको नित्यो मूर्तिवन्ध्यः prabhëyate । AbhT_9.146b/. अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥ 146 AbhT_9.147a/. तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् । AbhT_9.147b/. प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥ 147 AbhT_9.148a/. ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते । AbhT_9.148b/. भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥ 148 AbhT_9.149a/. मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् । AbhT_9.149b/. माया च नाम देवस्य शक्तिरव्यतिरेकिणी ॥ 149 AbhT_9.150a/. भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः । AbhT_9.150b/. आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥ 150 AbhT_9.151a/. गर्भीकृतानन्तभाविविभासा सा परा निशा । AbhT_9.151b/. सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः ॥ 151 AbhT_9.152a/. व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् । AbhT_9.152b/. शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥ 152 AbhT_9.153a/. अचेतनमनेकात्म सर्व कार्य यथा घटः । AbhT_9.153b/. प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः ॥ 153 AbhT_9.154a/. अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता । AbhT_9.154b/. यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥ 154 AbhT_9.155a/. तत्त्वभावं tathÃnyo@pi कलादिस्तत्त्वविस्तरः । AbhT_9.155b/. निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥ 155 AbhT_9.156a/. नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते । AbhT_9.156b/. एवं vidyÃdayo@pyete धरान्ताः परमार्थतः ॥ 156 AbhT_9.157a/. शिवशक्तिमया एव प्रोक्तन्यायानुसारतः । AbhT_9.157b/. तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥ 157 AbhT_9.158a/. ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् । AbhT_9.158b/. उपादानं स्मृता माया क्वचित्तत्कार्यमेव च ॥ 158 AbhT_9.159a/. तथावभासचित्रं च रूपमन्योन्यवर्जितम् । AbhT_9.159b/. यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥ 159 AbhT_9.160a/. खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता । AbhT_9.160b/. खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥ 160 AbhT_9.161a/. धरादिवत् tathÃtyantÃbhÃvo@pyevaæ विविच्यताम् । AbhT_9.161b/. यत्संकल्प्यं तथा तस्य bahirdeho@sti चेतनः ॥ 161 AbhT_9.162a/. चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् । AbhT_9.162b/. यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥ 162 AbhT_9.163a/. अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः । AbhT_9.163b/. आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥ 163 AbhT_9.164a/. आत्मनामध्वभोक्तृत्वं tato@yatnena सिद्ध्यति । AbhT_9.164b/. सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥ 164 AbhT_9.165a/. दण्डाहतेवामलकी फलानि किल यद्यपि । AbhT_9.165b/. तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥ 165 AbhT_9.166a/. mÃyÃkÃrye@pi तत्त्वौघे कार्यकारणता मिथः । AbhT_9.166b/. सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥ 166 AbhT_9.167a/. तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे । AbhT_9.167b/. कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥ 167 AbhT_9.168a/. प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः । AbhT_9.168b/. एकस्यामेव जगति भोगसाधनसंहतौ ॥ 168 AbhT_9.169a/. सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् । AbhT_9.169b/. न चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥ 169 AbhT_9.170a/. तस्मात् कलादिको वर्गो भिन्न एव कदाचन । AbhT_9.170b/. ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ॥ 170 AbhT_9.171a/. एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् । AbhT_9.171b/. शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥ 171 AbhT_9.172a/. कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते । AbhT_9.172b/. मितमप्याशु येनास्मात् संसारादेष मुच्यते ॥ 172 AbhT_9.173a/. रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः । AbhT_9.173b/. इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥ 173 AbhT_9.174a/. एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते । AbhT_9.174b/. मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा ॥ 174 AbhT_9.175a/. माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः । AbhT_9.175b/. सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥ 175 AbhT_9.176a/. कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः । AbhT_9.176b/. तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥ 176 AbhT_9.177a/. सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती । AbhT_9.177b/. श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् ॥ 177 AbhT_9.178a/. उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च । AbhT_9.178b/. बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् ॥ 178 AbhT_9.179a/. कला मायाणुसंयोगजाप्येषा निर्विकारकम् । AbhT_9.179b/. नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥ 179 AbhT_9.180a/. मलश्चावारको माया भावोपादानकारणम् । AbhT_9.180b/. कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति ॥ 180 AbhT_9.181a/. अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् । AbhT_9.181b/. कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥ 181 AbhT_9.182a/. न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति । AbhT_9.182b/. तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् ॥ 182 AbhT_9.183a/. सेयं कला न करणं मुख्यं विद्यादिकं यथा । AbhT_9.183b/. पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥ 183 AbhT_9.184a/. अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् । AbhT_9.184b/. मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥ 184 AbhT_9.185a/. तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् । AbhT_9.185b/. विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥ 185 AbhT_9.186a/. धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे । AbhT_9.186b/. अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥ 186 AbhT_9.187a/. अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् । AbhT_9.187b/. कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥ 187 AbhT_9.188a/. मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् । AbhT_9.188b/. सर्वत्र चैश्वरः ÓaktipÃto@tra सहकारणम् ॥ 188 AbhT_9.189a/. मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः । AbhT_9.189b/. सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥ 189 AbhT_9.190a/. अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः । AbhT_9.190b/. इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥ 190 AbhT_9.191a/. किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः । AbhT_9.191b/. किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् ॥ 191 AbhT_9.192a/. अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् । AbhT_9.192b/. बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥ 192 AbhT_9.193a/. सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे । AbhT_9.193b/. कर्मजालं च तत्रस्थं विविनक्ति निजात्मना ॥ 193 AbhT_9.194a/. बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् । AbhT_9.194b/. दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥ 194 AbhT_9.195a/. स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् । AbhT_9.195b/. तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥ 195 AbhT_9.196a/. ननु चोभयतः शुभ्रादर्शदशीयधीगतात् । AbhT_9.196b/. पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥ 196 AbhT_9.197a/. जडमेव हि mukhyo@tha puæsprakÃÓo@sya भासनम् । AbhT_9.197b/. बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥ 197 AbhT_9.198a/. अभेदभूमिरेषा च भेदश्चेह विचार्यते । AbhT_9.198b/. तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥ 198 AbhT_9.199a/. भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः । AbhT_9.199b/. किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥ 199 AbhT_9.200a/. रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् । AbhT_9.200b/. न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥ 200 AbhT_9.201a/. विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः । AbhT_9.201b/. कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥ 201 AbhT_9.202a/. कार्यावच्छेदि कर्तृत्वं kÃlo@vaÓyaæ कलिष्यति । AbhT_9.202b/. नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥ 202 AbhT_9.203a/. विद्या rÃgo@tha नियतिः कालश्चैतच्चतुष्टयम् । AbhT_9.203b/. कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥ 203 AbhT_9.204a/. माया कला रागविद्ये कालो नियतिरेव च । AbhT_9.204b/. कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥ 204 AbhT_9.205a/. देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् । AbhT_9.205b/. एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥ 205 AbhT_9.206a/. उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः । AbhT_9.206b/. आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥ 206 AbhT_9.207a/. शिवदहनकिरणजालैर्दाह्यत्वात् सा yato@nyarÆpaiva / AbhT_9.207b/. अनिदंपूर्वतया यद्रञ्जयति निजात्मना tato@nanyà // 207 AbhT_9.208a/. sahajÃÓuddhimato@ïorÅÓaguhÃbhyÃæ हि कञ्चुकस्त्रिविधः । AbhT_9.208b/. तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥ 208 AbhT_9.209a/. अनया विद्वस्य पशोरुपभोगसमर्थता भवति । AbhT_9.209b/. विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥ 209 AbhT_9.210a/. सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन । AbhT_9.210b/. रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः ॥ 210 AbhT_9.211a/. त्यक्तुं vächati न यतः संसृतिसुखसंविदानन्दम् । AbhT_9.211b/. एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥ 211 AbhT_9.212a/. गहनोपभोगगर्भे पशुरवशमधोमुखः पतति । AbhT_9.212b/. एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥ 212 AbhT_9.213a/. एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे । AbhT_9.213b/. विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥ 213 AbhT_9.214a/. विशेषणतया yo@tra किञ्चिद्भागस्तदोत्थितम् । AbhT_9.214b/. वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥ 214 AbhT_9.215a/. सममेव हि भोग्यं च भोक्तारं च प्रसूयते । AbhT_9.215b/. कला भेदाभिसंधानादवियुक्तं परस्परम् ॥ 215 AbhT_9.216a/. भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् । AbhT_9.216b/. विलीनायां च तस्यां स्यान्मायास्यापि न किंचन ॥ 216 AbhT_9.217a/. ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् । AbhT_9.217b/. सूते कला हि yugapattato@vyaktamiti स्थितिः ॥ 217 AbhT_9.218a/. उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् । AbhT_9.218b/. रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥ 218 AbhT_9.219a/. तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता । AbhT_9.219b/. तस्यां च न क्रमः ko@pi स्याद्वा so@pi विपर्ययात् ॥ 219 AbhT_9.220a/. तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ । AbhT_9.220b/. एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः ॥ 220 AbhT_9.221a/. भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः । AbhT_9.221b/. सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते ॥ 221 AbhT_9.222a/. दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः । AbhT_9.222b/. मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥ 222 AbhT_9.223a/. त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते । AbhT_9.223b/. अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा ॥ 223 AbhT_9.224a/. उक्तमेवेति ÓÃstre@smin गुणांस्तत्त्वान्तरं विदुः । AbhT_9.224b/. भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥ 224 AbhT_9.225a/. ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति । AbhT_9.225b/. भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् ॥ 225 AbhT_9.226a/. तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा । AbhT_9.226b/. सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥ 226 AbhT_9.227a/. गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः । AbhT_9.227b/. पुंस्प्रकाशः स vedyo@tra प्रतिबिम्बत्वमार्छति ॥ 227 AbhT_9.228a/. विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः । AbhT_9.228b/. अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥ 228 AbhT_9.229a/. वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् । AbhT_9.229b/. आत्मसंवित्प्रकाशस्य bodho@sau tajja¬o@pyalam // 229 AbhT_9.230a/. बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः । AbhT_9.230b/. प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥ 230 AbhT_9.231a/. तया पञ्चविधश्चैष वायुः संरम्भरूपया । AbhT_9.231b/. प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥ 231 AbhT_9.232a/. अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः । AbhT_9.232b/. अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ॥ 232 AbhT_9.233a/. इत्ययं karaïaskandho@haækÃrasya निरूपितः । AbhT_9.233b/. त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥ 233 AbhT_9.234a/. सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् । AbhT_9.234b/. मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥ 234 AbhT_9.235a/. मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् । AbhT_9.235b/. सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥ 235 AbhT_9.236a/. बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे । AbhT_9.236b/. करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥ 236 AbhT_9.237a/. प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः । AbhT_9.237b/. प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥ 237 AbhT_9.238a/. avasÃyo@bhimÃnaÓca कल्पना चेति न क्रिया । AbhT_9.238b/. एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥ 238 AbhT_9.239a/. न च बुद्धिरसंवेद्या करणत्वान्मनो यथा । AbhT_9.239b/. प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥ 239 AbhT_9.240a/. शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः । AbhT_9.240b/. सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥ 240 AbhT_9.241a/. bhautikatvamato@pyastu नियमाद्विषयेष्वलम् । AbhT_9.241b/. अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥ 241 AbhT_9.242a/. अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् । AbhT_9.242b/. करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥ 242 AbhT_9.243a/. कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः । AbhT_9.243b/. karaïÃntaravächÃyÃæ भवेत्तत्रानवस्थितिः ॥ 243 AbhT_9.244a/. तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः । AbhT_9.244b/. कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥ 244 AbhT_9.245a/. करणीकृततत्स्वांशतन्मयीभावनावशात् । AbhT_9.245b/. karaïÅkurute@tyantavyatiriktaæ कुठारवत् ॥ 245 AbhT_9.246a/. तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा । AbhT_9.246b/. ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥ 246 AbhT_9.247a/. ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता । AbhT_9.247b/. तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥ 247 AbhT_9.248a/. उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका । AbhT_9.248b/. तया विना तु नान्येषां करणानां स्थितिर्यतः ॥ 248 AbhT_9.249a/. ato@sÃmÃnyakaraïavargÃt तत्र पृथक् कृता । AbhT_9.249b/. विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥ 249 AbhT_9.250a/. कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः । AbhT_9.250b/. कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥ 250 AbhT_9.251a/. अत एव vihÅne@pi बुद्धिकर्मेन्द्रियैः क्वचित् । AbhT_9.251b/. अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥ 251 AbhT_9.252a/. किंतु sÃmÃnyakaraïabalÃdvedye@pi तादृशि । AbhT_9.252b/. रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥ 252 AbhT_9.253a/. तत एव त्वहंकारात् tanmÃtrasparÓino@dhikam / AbhT_9.253b/. कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥ 253 AbhT_9.254a/. वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च । AbhT_9.254b/. इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥ 254 AbhT_9.255a/. तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः । AbhT_9.255b/. तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥ 255 AbhT_9.256a/. मुखेनापि यदादानं तत्र यत् करणं स्थितम् । AbhT_9.256b/. स पाणिरेव करणं विना किं संभवेत् क्रिया ॥ 256 AbhT_9.257a/. तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् । AbhT_9.257b/. दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥ 257 AbhT_9.258a/. परैर्गमौ तु करणं नेष्यते चेति विस्मयः । AbhT_9.258b/. गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥ 258 AbhT_9.259a/. पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने । AbhT_9.259b/. क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥ 259 AbhT_9.260a/. ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् । AbhT_9.260b/. तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥ 260 AbhT_9.261a/. तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम । AbhT_9.261b/. नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥ 261 AbhT_9.262a/. करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः । AbhT_9.262b/. नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् ॥ 262 AbhT_9.263a/. यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः । AbhT_9.263b/. एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥ 263 AbhT_9.264a/. नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः । AbhT_9.264b/. उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥ 264 AbhT_9.265a/. स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् । AbhT_9.265b/. इह कर्मानुसंधानभेदादेकं विभिद्यते ॥ 265 AbhT_9.266a/. तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः । AbhT_9.266b/. त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥ 266 AbhT_9.267a/. स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः । AbhT_9.267b/. पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥ 267 AbhT_9.268a/. अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् । AbhT_9.268b/. उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥ 268 AbhT_9.269a/. तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते । AbhT_9.269b/. तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥ 269 AbhT_9.270a/. एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते । AbhT_9.270b/. अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥ 270 AbhT_9.271a/. उक्त indriyavargo@yamahaækÃrÃt तु राजसात् । AbhT_9.271b/. तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥ 271 AbhT_9.272a/. भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् । AbhT_9.272b/. मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥ 272 AbhT_9.273a/. इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये । AbhT_9.273b/. अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥ 273 AbhT_9.274a/. समस्तेन्द्रियसंचारचतुरं लघु वेगवत् । AbhT_9.274b/. अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥ 274 AbhT_9.275a/. राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते । AbhT_9.275b/. खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥ 275 AbhT_9.276a/. राजसाहंकृतेर्जातो रजसः कर्मता यतः । AbhT_9.276b/. श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः ॥ 276 AbhT_9.277a/. इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः । AbhT_9.277b/. तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥ 277 AbhT_9.278a/. आलोचने शक्तिरन्तर्योजने मनसः पुनः । AbhT_9.278b/. उक्तं च गुरुणा kuryÃnmano@nuvyavasÃyi सत् ॥ 278 AbhT_9.279a/. तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति । AbhT_9.279b/. तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥ 279 AbhT_9.280a/. अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि । AbhT_9.280b/. पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥ 280 AbhT_9.281a/. यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् । AbhT_9.281b/. व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् ॥ 281 AbhT_9.282a/. स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् । AbhT_9.282b/. एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥ 282 AbhT_9.283a/. विशेषाणां yato@vaÓyaæ दशा प्रागविशेषिणी । AbhT_9.283b/. क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥ 283 AbhT_9.284a/. नभः Óabdo@vakÃÓÃtmà वाच्याध्याससहो यतः । AbhT_9.284b/. तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥ 284 AbhT_9.285a/. वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता । AbhT_9.285b/. अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥ 285 AbhT_9.286a/. यतो वायुर्निजं रूपं लभते न विनाम्बरात् । AbhT_9.286b/. उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥ 286 AbhT_9.287a/. तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः । AbhT_9.287b/. शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥ 287 AbhT_9.288a/. तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् । AbhT_9.288b/. तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥ 288 AbhT_9.289a/. तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः । AbhT_9.289b/. नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥ 289 AbhT_9.290a/. यथा गुणगुणिद्वैतवादिनामेकमप्यदः । AbhT_9.290b/. चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥ 290 AbhT_9.291a/. यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता । AbhT_9.291b/. तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥ 291 AbhT_9.292a/. गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः । AbhT_9.292b/. उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥ 292 AbhT_9.293a/. तत एव क्रमव्यक्तिकृतो धीभेद उच्यते । AbhT_9.293b/. षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥ 293 AbhT_9.294a/. तेन dharmÃtirikto@tra धर्मी नाम न कश्चन । AbhT_9.294b/. तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥ 294 AbhT_9.295a/. संस्पर्शः pÃkajo@nu«ïÃÓÅta÷ शब्दो विचित्रकः । AbhT_9.295b/. शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥ 295 AbhT_9.296a/. शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके । AbhT_9.296b/. अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥ 296 AbhT_9.297a/. वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे । AbhT_9.297b/. यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥ 297 AbhT_9.298a/. काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् । AbhT_9.298b/. पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥ 298 AbhT_9.299a/. न च हेतुत्वमात्रेण तदादानत्ववेदनात् । AbhT_9.299b/. श्रोत्रं cÃsmanmate@haæk­tkÃraïaæ तत्र तत्र तत् ॥ 299 AbhT_9.300a/. वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा । AbhT_9.300b/. यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥ 300 AbhT_9.301a/. शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते । AbhT_9.301b/. तस्य mande@pi मुरजध्वनावाकर्णके सति ॥ 301 AbhT_9.302a/. अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् । AbhT_9.302b/. नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥ 302 AbhT_9.303a/. श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता । AbhT_9.303b/. न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥ 303 AbhT_9.304a/. तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु । AbhT_9.304b/. कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥ 304 AbhT_9.305a/. एतच्चान्यैरपाकारि बहुधेति वृथा पुनः । AbhT_9.305b/. नायस्तं पतिताघातदाने को हि न पण्डितः ॥ 305 AbhT_9.306a/. अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा । AbhT_9.306b/. गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥ 306 AbhT_9.307a/. व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल । AbhT_9.307b/. सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् ॥ 307 AbhT_9.308a/. अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् । AbhT_9.308b/. तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥ 308 AbhT_9.309a/. न लाघवं च नामास्ति किंचिदत्र स्वदर्शने । AbhT_9.309b/. गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥ 309 AbhT_9.310a/. यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते । AbhT_9.310b/. ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥ 310 AbhT_9.311a/. अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् । AbhT_9.311b/. समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥ 311 AbhT_9.312a/. एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् । AbhT_9.312b/. किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥ 312 AbhT_9.313a/. अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् । AbhT_9.313b/. एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः ॥ 313 AbhT_9.314a/. इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् ॥ 314 :C10 अथ श्रीतन्त्रालोके दशममाह्निकम् AbhT_10.1b/. उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥ 1b AbhT_10.2a/. तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् । AbhT_10.2b/. भेदान्तरमपि प्रोक्तं ÓÃstre@tra श्रीत्रिकाभिधे ॥ 2 AbhT_10.3a/. शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् । AbhT_10.3b/. भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥ 3 AbhT_10.4a/. कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः । AbhT_10.4b/. तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः ॥ 4 AbhT_10.5a/. मन्त्रास्तदीशाः päcadhye मन्त्रेशपतयस्त्रिधा । AbhT_10.5b/. शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः ॥ 5 AbhT_10.6a/. शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली । AbhT_10.6b/. शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥ 6 AbhT_10.7a/. स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका । AbhT_10.7b/. तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥ 7 AbhT_10.8a/. ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः । AbhT_10.8b/. परांशो mÃt­rÆpo@tra प्रमाणांशः परापरः ॥ 8 AbhT_10.9a/. meyo@para÷ शक्तिमांश्च शक्तिः स्वं रूपमित्यदः । AbhT_10.9b/. तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥ 9 AbhT_10.10a/. मातृमानाद्युपधिभिरसंजातोपरागकम् । AbhT_10.10b/. सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥ 10 AbhT_10.11a/. शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः । AbhT_10.11b/. सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥ 11 AbhT_10.12a/. वेद्यताजनिताः सप्त भेदा इति चतुर्दश । AbhT_10.12b/. सकलस्य प्रमाणांशो yo@sau विद्याकलात्मकः ॥ 12 AbhT_10.13a/. सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः । AbhT_10.13b/. लयाकलस्य मानांशः स एव परमस्फुटः ॥ 13 AbhT_10.14a/. ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति । AbhT_10.14b/. अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥ 14 AbhT_10.15a/. प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् । AbhT_10.15b/. प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥ 15 AbhT_10.16a/. मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता । AbhT_10.16b/. मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥ 16 AbhT_10.17a/. स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी । AbhT_10.17b/. शिवस्य सैव करणं तया वेत्ति करोति च ॥ 17 AbhT_10.18a/. आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा । AbhT_10.18b/. न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥ 18 AbhT_10.19a/. तथाहि वेद्यता नाम भावस्यैव निजं वपुः । AbhT_10.19b/. चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥ 19 AbhT_10.20a/. ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते । AbhT_10.20b/. वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥ 20 AbhT_10.21a/. वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः । AbhT_10.21b/. सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥ 21 AbhT_10.22a/. अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् । AbhT_10.22b/. भावस्तथापि do«o@sau कुविन्दकृतवस्त्रवत् ॥ 22 AbhT_10.23a/. वेद्यताख्यस्तु यो धर्मः so@vedyaÓcetkhapu«pavat / AbhT_10.23b/. वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥ 23 AbhT_10.24a/. ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् । AbhT_10.24b/. ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥ 24 AbhT_10.25a/. भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् । AbhT_10.25b/. एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता ॥ 25 AbhT_10.26a/. समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता । AbhT_10.26b/. तस्मान्न वेद्यता नाम bhÃvadharmo@sti कश्चन ॥ 26 AbhT_10.27a/. भावस्य वेद्यता सैव संविदो यः समुद्भवः । AbhT_10.27b/. अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥ 27 AbhT_10.28a/. समवैति prakÃÓyo@rthastaæ प्रत्येषैव वेद्यता । AbhT_10.28b/. अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥ 28 AbhT_10.29a/. अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते । AbhT_10.29b/. यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥ 29 AbhT_10.30a/. अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् । AbhT_10.30b/. तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥ 30 AbhT_10.31a/. अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः । AbhT_10.31b/. अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥ 31 AbhT_10.32a/. प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः । AbhT_10.32b/. अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥ 32 AbhT_10.33a/. किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः । AbhT_10.33b/. ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥ 33 AbhT_10.34a/. अपूर्वमत्र विदितं नरीनृत्यामहे ततः । AbhT_10.34b/. अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥ 34 AbhT_10.35a/. अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा । AbhT_10.35b/. अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥ 35 AbhT_10.36a/. षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः । AbhT_10.36b/. अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥ 36 AbhT_10.37a/. तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते । AbhT_10.37b/. aprakÃÓo@pi नैवासौ तथापि च न किंचन ॥ 37 AbhT_10.38a/. तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ । AbhT_10.38b/. मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥ 38 AbhT_10.39a/. तथाहि गन्तुं Óakto@pi caitro@nyÃyattatÃæ गतेः । AbhT_10.39b/. मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥ 39 AbhT_10.40a/. स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् । AbhT_10.40b/. पश्यन्निवृत्तिमाशंक्य गमयामीति bhëate ॥ 40 AbhT_10.41a/. प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः । AbhT_10.41b/. tadabhiprÃyato@nyo@pi लोके व्यवहरेत्तथा ॥ 41 AbhT_10.42a/. शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् । AbhT_10.42b/. विदधत्प्रेरकम्मन्य उपचारेण जायते ॥ 42 AbhT_10.43a/. वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ । AbhT_10.43b/. द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥ 43 AbhT_10.44a/. इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः । AbhT_10.44b/. आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥ 44 AbhT_10.45a/. अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् । AbhT_10.45b/. अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् ॥ 45 AbhT_10.46a/. उपचारे निमित्तेन केनापि किल भूयते । AbhT_10.46b/. वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥ 46 AbhT_10.47a/. गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते । AbhT_10.47b/. इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥ 47 AbhT_10.48a/. उपचारः कथं नाम bhavetso@pi ह्यवस्तुसन् । AbhT_10.48b/. अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥ 48 AbhT_10.49a/. तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः । AbhT_10.49b/. शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥ 49 AbhT_10.50a/. प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता । AbhT_10.50b/. सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥ 50 AbhT_10.51a/. अध्यारोपात्मकः so@pi प्रतिसंधानजीवितः । AbhT_10.51b/. न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥ 51 AbhT_10.52a/. अप्रकाशं तदन्येन tatprakÃÓe@pyayaæ विधिः । AbhT_10.52b/. ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥ 52 AbhT_10.53a/. अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः । AbhT_10.53b/. यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥ 53 AbhT_10.54a/. तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा । AbhT_10.54b/. प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥ 54 AbhT_10.55a/. अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः । AbhT_10.55b/. तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥ 55 AbhT_10.56a/. यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् । AbhT_10.56b/. एवं च नीलता नाम यथा काचित्प्रकाशते ॥ 56 AbhT_10.57a/. तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् । AbhT_10.57b/. फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥ 57 AbhT_10.58a/. विपक्षतो रक्षितं च संधानं चापि तन्मिथः । AbhT_10.58b/. तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥ 58 AbhT_10.59a/. बुद्ध्वा नादत्त एवाशु parÅpsÃvivaÓo@pi सन् । AbhT_10.59b/. सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥ 59 AbhT_10.60a/. स्वं देहममृतेनेव सिक्तं पश्यति कामुकः । AbhT_10.60b/. न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥ 60 AbhT_10.61a/. अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् । AbhT_10.61b/. यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥ 61 AbhT_10.62a/. स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव । AbhT_10.62b/. अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ॥ 62 AbhT_10.63a/. अन्यं प्रति चकास्तीति वच एव न विद्यते । AbhT_10.63b/. सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः ॥ 63 AbhT_10.64a/. तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः । AbhT_10.64b/. नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥ 64 AbhT_10.65a/. तव नीलः किं नु पीतो मैवं भून्नतु नीलकः । AbhT_10.65b/. न कंचित्प्रति nÅlo@sau नीलो वा यं प्रति स्थितः ॥ 65 AbhT_10.66a/. तं प्रत्येव स वेद्यः syÃtsaækalpadvÃrako@ntata÷ / AbhT_10.66b/. यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥ 66 AbhT_10.67a/. तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् । AbhT_10.67b/. न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥ 67 AbhT_10.68a/. अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् । AbhT_10.68b/. तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥ 68 AbhT_10.69a/. इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् । AbhT_10.69b/. नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥ 69 AbhT_10.70a/. भावस्य रूपमित्युक्ते केयमस्थानवैधुरी । AbhT_10.70b/. अनेन नीतिमार्गेण निर्मूलमपसारिता ॥ 70 AbhT_10.71a/. अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा । AbhT_10.71b/. वेद्यता किंतु dharmo@sau यद्योगात्सर्वधर्मवान् ॥ 71 AbhT_10.72a/. धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् । AbhT_10.72b/. ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥ 72 AbhT_10.73a/. samavÃyo@pi संश्लिष्टः श्लिष्टानश्लिष्टताजुषः । AbhT_10.73b/. अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥ 73 AbhT_10.74a/. व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा । AbhT_10.74b/. तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥ 74 AbhT_10.75a/. अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः । AbhT_10.75b/. वेद्यता भासमाना च स्वयं नीलादिधर्मवत् ॥ 75 AbhT_10.76a/. अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् । AbhT_10.76b/. प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥ 76 AbhT_10.77a/. नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः । AbhT_10.77b/. यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥ 77 AbhT_10.78a/. नीलादिवत्तथैवायं वेद्यता धर्म उच्यते । AbhT_10.78b/. एवं सिद्धं हि वेद्यत्वं bhÃvadharmo@stu का घृणा ॥ 78 AbhT_10.79a/. इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः । AbhT_10.79b/. वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥ 79 AbhT_10.80a/. उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते । AbhT_10.80b/. तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥ 80 AbhT_10.81a/. अथ tannijamÃhÃtmyakalpitoæ@ÓÃæÓikÃkrama÷ / AbhT_10.81b/. सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥ 81 AbhT_10.82a/. अत एव यदा येन वपुषा भाति यद्यथा । AbhT_10.82b/. तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥ 82 AbhT_10.83a/. चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ । AbhT_10.83b/. मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥ 83 AbhT_10.84a/. अन्यादृशेन वेत्येवं भावो भाति यथा तथा । AbhT_10.84b/. अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥ 84 AbhT_10.85a/. तथा ह्येकाग्रसकलसामाजिकजनः खलु । AbhT_10.85b/. नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥ 85 AbhT_10.86a/. तत एवोच्यते मल्लनटप्रेक्षोपदेशने । AbhT_10.86b/. सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥ 86 AbhT_10.87a/. तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि । AbhT_10.87b/. कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥ 87 AbhT_10.88a/. यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् । AbhT_10.88b/. तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥ 88 AbhT_10.89a/. ÓÃstre@pi तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् । AbhT_10.89b/. भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥ 89 AbhT_10.90a/. तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् । AbhT_10.90b/. अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥ 90 AbhT_10.91a/. तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् । AbhT_10.91b/. एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥ 91 AbhT_10.92a/. तदनाभासयोगे तु स्वरूपमिति भण्यते । AbhT_10.92b/. upÃdhiyogitÃÓaÇkÃmapahastayato@sphuÂam // 92 AbhT_10.93a/. स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः । AbhT_10.93b/. जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥ 93 AbhT_10.94a/. घट एव स्वरूपेण भात इत्यपदिश्यते । AbhT_10.94b/. ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥ 94 AbhT_10.95a/. अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते । AbhT_10.95b/. अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥ 95 AbhT_10.96a/. ममेति संविदि परं शुद्धं वस्तु प्रकाशते । AbhT_10.96b/. भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥ 96 AbhT_10.97a/. अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे । AbhT_10.97b/. एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥ 97 AbhT_10.98a/. अव्यक्तान्ता yato@stye«Ãæ सकलं प्रति वेद्यता । AbhT_10.98b/. यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥ 98 AbhT_10.99a/. सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् । AbhT_10.99b/. उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥ 99 AbhT_10.100a/. सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः । AbhT_10.100b/. ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥ 100 AbhT_10.101a/. तेन प्रधाने vedye@pi पुमानुद्भूतकञ्चुकः । AbhT_10.101b/. प्रमातास्त्येव सकलः päcadaÓyamata÷ स्थितम् ॥ 101 AbhT_10.102a/. päcadaÓyaæ धराधन्तर्निविष्टे sakale@pi च । AbhT_10.102b/. सकलान्तरमस्त्येव prameye@trÃpi मातृ हि ॥ 102 AbhT_10.103a/. स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः । AbhT_10.103b/. पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥ 103 AbhT_10.104a/. स्वरूपीभूतजडताः प्राणदेहपथे ततः । AbhT_10.104b/. प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥ 104 AbhT_10.105a/. यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते । AbhT_10.105b/. तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥ 105 AbhT_10.106a/. अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते । AbhT_10.106b/. त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥ 106 AbhT_10.107a/. न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः । AbhT_10.107b/. मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥ 107 AbhT_10.108a/. मायातत्त्वे ज्ञेयरूपे ka¤cukanyagbhavo@pi यः । AbhT_10.108b/. so@pi मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥ 108 AbhT_10.109a/. विज्ञानाकल एवात्र ततो मातापकञ्चुकः । AbhT_10.109b/. mÃyÃnivi«Âe@pyakale तथेत्येकादशात्मता ॥ 109 AbhT_10.110a/. विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते । AbhT_10.110b/. उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥ 110 AbhT_10.111a/. te@pi मन्त्रा यदा मेयास्तदा माता तदीश्वरः । AbhT_10.111b/. स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥ 111 AbhT_10.112a/. udbhÆtapÆrïarÆpo@sau माता मन्त्रमहेश्वरः । AbhT_10.112b/. तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥ 112 AbhT_10.113a/. प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः । AbhT_10.113b/. शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥ 113 AbhT_10.114a/. मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः । AbhT_10.114b/. svaprakÃÓe@tra कस्मिंश्चिदनभ्युपगते सति ॥ 114 AbhT_10.115a/. अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा । AbhT_10.115b/. ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥ 115 AbhT_10.116a/. अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः । AbhT_10.116b/. इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥ 116 AbhT_10.117a/. मानानां हि परो जीवः स एवेत्युक्तमादितः । AbhT_10.117b/. नन्वस्ति svaprakÃÓe@pi शिवे वेद्यत्वमीदृशः ॥ 117 AbhT_10.118a/. upadeÓo[Óyo]pade«Â­tvavyavahÃro@nyathà कथम् । AbhT_10.118b/. सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥ 118 AbhT_10.119a/. नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते । AbhT_10.119b/. तथाभूतश्च vedyo@sau नानवच्छिन्नसंविदः ॥ 119 AbhT_10.120a/. पूर्णस्य वेद्यता युक्ता परस्परविरोधतः । AbhT_10.120b/. तथा vedyasvabhÃve@pi वस्तुतो न शिवात्मताम् ॥ 120 AbhT_10.121a/. ko@pi भावः प्रोज्झतीति सत्यं तद्भावना फलेत् । AbhT_10.121b/. श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥ 121 AbhT_10.122a/. साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः । AbhT_10.122b/. नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥ 122 AbhT_10.123a/. त्रिवेदतामन्त्रमहानाथे कात्र विवादिता । AbhT_10.123b/. महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥ 123 AbhT_10.124a/. अनन्तभेदतैकैकं स्थिता सकलवत्किल । AbhT_10.124b/. ततो लयाकले मेये प्रमातास्ति लयाकलः ॥ 124 AbhT_10.125a/. अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता । AbhT_10.125b/. vij¤ÃnÃkalavedyatve@pyanyo ज्ञानाकलो भवेत् ॥ 125 AbhT_10.126a/. माता तदेकादशता स्यान्नैव तु नवात्मता । AbhT_10.126b/. एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥ 126 AbhT_10.127a/. वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् । AbhT_10.127b/. उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥ 127 AbhT_10.128a/. यथात्र सकले भेदो न तथा त्वकलादिके । AbhT_10.128b/. अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥ 128 AbhT_10.129a/. चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता । AbhT_10.129b/. लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥ 129 AbhT_10.130a/. अकलेन विशेषाय सकलस्यैव युज्यते । AbhT_10.130b/. विज्ञानकेवलादीनां तावत्यपि न वै भिदा ॥ 130 AbhT_10.131a/. शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते । AbhT_10.131b/. इत्याशयेन संपश्यन्विशेषं सकलादिह ॥ 131 AbhT_10.132a/. लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः । AbhT_10.132b/. नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥ 132 AbhT_10.133a/. मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् । AbhT_10.133b/. श्रूयतां saævidaikÃtmyatattve@sminsaævyavasthite // 133 AbhT_10.134a/. ja¬e@pi चितिरस्त्येव भोत्स्यमाने तु का कथा । AbhT_10.134b/. स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥ 134 AbhT_10.135a/. द्विविधश्च prabodho@sya मन्त्रत्वाय भवाय च । AbhT_10.135b/. भावनादिबलादन्यवैष्णवादिनयोदितात् ॥ 135 AbhT_10.136a/. यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा । AbhT_10.136b/. लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥ 136 AbhT_10.137a/. स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः । AbhT_10.137b/. लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥ 137 AbhT_10.138a/. j¤ÃnÃkalo@pi मन्त्रेशमहेशत्वाय बुध्यते । AbhT_10.138b/. मन्त्रादित्वाय वा जातु जातु saæs­taye@pi वा ॥ 138 AbhT_10.139a/. अवतारो हि vij¤ÃniyogibhÃve@sya भिद्यते । AbhT_10.139b/. उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥ 139 AbhT_10.140a/. विज्ञानकेवलानष्टाविति श्रीपूर्वशासने । AbhT_10.140b/. अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥ 140 AbhT_10.141a/. तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता । AbhT_10.141b/. तथाहि gìhanidre@pi priye@nÃÓaÇkitÃgatÃm // 141 AbhT_10.142a/. मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका । AbhT_10.142b/. एवं Óivo@pi मनुते एतस्यैतत्प्रवेद्यताम् ॥ 142 AbhT_10.143a/. यास्यतीति सृजामीति तदानीं योग्यतैव सा । AbhT_10.143b/. वेद्यता तस्य भावस्य भोक्तृता तावती च सा ॥ 143 AbhT_10.144a/. लयाकलस्य चित्रो हि भोगः केन विकल्प्यते । AbhT_10.144b/. यथा यथा हि सम्वित्तिः स हि भोगः sphuÂo@sphuÂa÷ // 144 AbhT_10.145a/. sm­tiyogyo@pyanyathà वा भोग्यभावं न तूज्झति । AbhT_10.145b/. gìhanidrÃvimƬho@pi कान्तालिङ्गितविग्रहः ॥ 145 AbhT_10.146a/. भोक्तैव भण्यते so@pi मनुते भोक्तृतां पुरा । AbhT_10.146b/. utprek«ÃmÃtrahÅno@pi कांचित्कुलवधूं पुरः ॥ 146 AbhT_10.147a/. संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् । AbhT_10.147b/. तामेव दृष्ट्वा च तदा समानाशयभागपि ॥ 147 AbhT_10.148a/. अन्यस्तथा न संवित्ते कमत्रोपलभामहे । AbhT_10.148b/. लोके rƬhamidaæ दृष्टिरस्मिन्कारणमन्तरा ॥ 148 AbhT_10.149a/. प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि । AbhT_10.149b/. इत्थं vistaratastattvabhedo@yaæ समुदाहृतः ॥ 149 AbhT_10.150a/. शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि । AbhT_10.150b/. भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥ 150 AbhT_10.151a/. भेदोपभेदगणनां कर्वतो नावधिः क्वचित् । AbhT_10.151b/. तत एव vicitro@yaæ भुवनादिविधिः स्थितः ॥ 151 AbhT_10.152a/. pÃrthivatve@pi नो साम्यं रुद्रवैष्णवलोकयोः । AbhT_10.152b/. का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥ 152 AbhT_10.153a/. स च नो विस्तरः साक्षाच्छक्यो यद्यपि bhëitum । AbhT_10.153b/. तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥ 153 AbhT_10.154a/. सप्तानां मातृशक्तीनामन्योन्यं भेदने सति । AbhT_10.154b/. रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥ 154 AbhT_10.155a/. सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि । AbhT_10.155b/. लयाकलादिशक्तीनां saæbhavo@styeva तत्त्वतः ॥ 155 AbhT_10.156a/. स tvasphuÂo@stu भेदांशं दातुं तावत्प्रभुर्भवेत् । AbhT_10.156b/. तेषामपि च भेदानामन्योन्यं बहुभेदता ॥ 156 AbhT_10.157a/. मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति । AbhT_10.157b/. मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥ 157 AbhT_10.158a/. सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः । AbhT_10.158b/. न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥ 158 AbhT_10.159a/. एवं लयाकलादीनां तत्संस्कारपदोदितात् । AbhT_10.159b/. पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥ 159 AbhT_10.160a/. न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् । AbhT_10.160b/. अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥ 160 AbhT_10.161a/. आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च । AbhT_10.161b/. विदतो वेद्यतान्यैव bhedo@trÃrthakriyocita÷ // 161 AbhT_10.162a/. अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये । AbhT_10.162b/. भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥ 162 AbhT_10.163a/. तिरोभावोद्भवौ शक्तेः svaÓaktyantarato@nyata÷ / AbhT_10.163b/. चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥ 163 AbhT_10.164a/. एवमेतद्धरादीनां तत्त्वानां यावती दशा । AbhT_10.164b/. काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥ 164 AbhT_10.165a/. अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह । AbhT_10.165b/. ततः sakalavedyo@sau घटः सकल एव हि ॥ 165 AbhT_10.166a/. yÃvacchivaikavedyo@sau शिव एवावभासते । AbhT_10.166b/. तावदेकशरीरो हि बोधो भात्येव यावता ॥ 166 AbhT_10.167a/. अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते । AbhT_10.167b/. सामस्त्य एवाभिहितं päcadaÓyaæ पुरोदितम् ॥ 167 AbhT_10.168a/. धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते । AbhT_10.168b/. स एव ÓivanÃtho@tra पृथिवी ब्रह्म तन्मतम् ॥ 168 AbhT_10.169a/. धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् । AbhT_10.169b/. प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ 169 AbhT_10.170a/. प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् । AbhT_10.170b/. धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ 170 AbhT_10.171a/. न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा । AbhT_10.171b/. अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥ 171 AbhT_10.172a/. तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः । AbhT_10.172b/. sau«uptÃvasthayopetÃste@tra प्रलयकेवलाः ॥ 172 AbhT_10.173a/. सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते । AbhT_10.173b/. अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥ 173 AbhT_10.174a/. सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते । AbhT_10.174b/. अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ 174 AbhT_10.175a/. यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते । AbhT_10.175b/. तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥ 175 AbhT_10.176a/. तेन mƬhairyaducyeta प्रबुद्धस्यान्तरान्तरा । AbhT_10.176b/. तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥ 176 AbhT_10.177a/. माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः । AbhT_10.177b/. धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ 177 AbhT_10.178a/. अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने । AbhT_10.178b/. प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥ 178 AbhT_10.179a/. शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः । AbhT_10.179b/. ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥ 179 AbhT_10.180a/. त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः । AbhT_10.180b/. ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥ 180 AbhT_10.181a/. सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः । AbhT_10.181b/. सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥ 181 AbhT_10.182a/. यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् । AbhT_10.182b/. शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥ 182 AbhT_10.183a/. एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः । AbhT_10.183b/. अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥ 183 AbhT_10.184a/. भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः । AbhT_10.184b/. तथापि स्फुटताभावात्सन्नप्येष न चर्चितः ॥ 184 AbhT_10.185a/. एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि । AbhT_10.185b/. सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥ 185 AbhT_10.186a/. abhinne@pi Óive@nta÷sthasÆk«mabodhÃnusÃrata÷ / AbhT_10.186b/. अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥ 186 AbhT_10.187a/. bhedo@yaæ päcadaÓyÃdiryathà श्रीशंभुरादिशत् । AbhT_10.187b/. samaste@rthe@tra निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ 187 AbhT_10.188a/. षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः । AbhT_10.188b/. तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥ 188 AbhT_10.189a/. द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते । AbhT_10.189b/. अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥ 189 AbhT_10.190a/. प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः । AbhT_10.190b/. तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥ 190 AbhT_10.191a/. तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् । AbhT_10.191b/. तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥ 191 AbhT_10.192a/. द्वितीयं मध्यमं षट्कं परापरपदात्मकम् । AbhT_10.192b/. vikalparƬhirapye«Ã क्रमात्प्रस्फुटतां गता ॥ 192 AbhT_10.193a/. «aÂke@tra प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् । AbhT_10.193b/. निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥ 193 AbhT_10.194a/. एवं dvitÅya«aÂke@pi किं त्वत्र ग्राह्यवर्त्मना । AbhT_10.194b/. उपरागपदं प्राप्य परापरतया स्थिताः ॥ 194 AbhT_10.195a/. Ãdye@tra षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः । AbhT_10.195b/. jigh­k«ite@pyupÃdhau स्युः पररूपादविच्युताः ॥ 195 AbhT_10.196a/. अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् । AbhT_10.196b/. यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥ 196 AbhT_10.197a/. केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि । AbhT_10.197b/. तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥ 197 AbhT_10.198a/. तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः । AbhT_10.198b/. संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥ 198 AbhT_10.199a/. एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी । AbhT_10.199b/. गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥ 199 AbhT_10.200a/. क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि । AbhT_10.200b/. तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥ 200 AbhT_10.201a/. यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः । AbhT_10.201b/. विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥ 201 AbhT_10.202a/. तथा gatavikalpe@pi rƬhÃ÷ संवेदने जनाः । AbhT_10.202b/. विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥ 202 AbhT_10.203a/. विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या । AbhT_10.203b/. संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥ 203 AbhT_10.204a/. ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता । AbhT_10.204b/. इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥ 204 AbhT_10.205a/. एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् । AbhT_10.205b/. तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥ 205 AbhT_10.206a/. अत एव शिवावेशे द्वितुटिः परिगीयते । AbhT_10.206b/. एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥ 206 AbhT_10.207a/. द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका । AbhT_10.207b/. तस्यामवहितो योगी किं न वेत्ति करोति वा ॥ 207 AbhT_10.208a/. तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः । AbhT_10.208b/. लाभः सर्वज्ञकर्तृत्वे तुटेः pÃto@parà तुटिः ॥ 208 AbhT_10.209a/. आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् । AbhT_10.209b/. गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥ 209 AbhT_10.210a/. अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः । AbhT_10.210b/. चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥ 210 AbhT_10.211a/. सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ । AbhT_10.211b/. मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥ 211 AbhT_10.212a/. तासु संदधतश्चित्तमवधानैकधर्मकम् । AbhT_10.212b/. तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥ 212 AbhT_10.213a/. अत एव यथा भेदबहुत्वं दूरता तथा । AbhT_10.213b/. संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥ 213 AbhT_10.214a/. यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः । AbhT_10.214b/. तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥ 214 AbhT_10.215a/. शिवतत्त्वमतः प्रोक्तमन्तिकं sarvato@muta÷ / AbhT_10.215b/. अत एव prayatno@yaæ तत्प्रवेशे न विद्यते ॥ 215 AbhT_10.216a/. यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा । AbhT_10.216b/. भावनाकरणादीनां शिवे निरवकाशताम् ॥ 216 AbhT_10.217a/. अत एव हि मन्यन्ते संप्रदायधना जनाः । AbhT_10.217b/. तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥ 217 AbhT_10.218a/. प्रयत्नवानिवाभाति तथा किं सुखवेदने । AbhT_10.218b/. आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥ 218 AbhT_10.219a/. तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् । AbhT_10.219b/. भविनां tvantiko@pyevaæ न भातीत्यतिदूरता ॥ 219 AbhT_10.220a/. dÆre@pi ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् । AbhT_10.220b/. न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥ 220 AbhT_10.221a/. क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः । AbhT_10.221b/. बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥ 221 AbhT_10.222a/. संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः । AbhT_10.222b/. सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥ 222 AbhT_10.223a/. तत एव ghaÂe@pye«Ã प्राणवृत्तिर्यदि स्फुरेत् । AbhT_10.223b/. विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥ 223 AbhT_10.224a/. न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन । AbhT_10.224b/. अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥ 224 AbhT_10.225a/. शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् । AbhT_10.225b/. अनया च दिशा सर्व सर्वदा प्रविवेचयन् ॥ 225 AbhT_10.226a/. भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः । AbhT_10.226b/. स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥ 226 AbhT_10.227a/. मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना । AbhT_10.227b/. अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥ 227 AbhT_10.228a/. तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् । AbhT_10.228b/. जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् ॥ 228 AbhT_10.229a/. इति पञ्च पदान्याहुरेकस्मिन्वेदके सति । AbhT_10.229b/. तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥ 229 AbhT_10.230a/. तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् । AbhT_10.230b/. तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥ 230 AbhT_10.231a/. यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन । AbhT_10.231b/. संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥ 231 AbhT_10.232a/. चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः । AbhT_10.232b/. अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥ 232 AbhT_10.233a/. प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् । AbhT_10.233b/. विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥ 233 AbhT_10.234a/. तथा हि भासते यत्तन्नीलमन्तः प्रवेदने । AbhT_10.234b/. संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥ 234 AbhT_10.235a/. यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते । AbhT_10.235b/. कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥ 235 AbhT_10.236a/. तत्र चैत्रे भासमाने यो देहांशः स कथ्यते । AbhT_10.236b/. अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः ॥ 236 AbhT_10.237a/. प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः । AbhT_10.237b/. चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥ 237 AbhT_10.238a/. जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते । AbhT_10.238b/. जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥ 238 AbhT_10.239a/. इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः । AbhT_10.239b/. उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च ॥ 239 AbhT_10.240a/. प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् । AbhT_10.240b/. मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥ 240 AbhT_10.241a/. भूततत्त्वाभिधानानां yoæ@Óo@dhi«Âheya उच्यते । AbhT_10.241b/. पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥ 241 AbhT_10.242a/. लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि । AbhT_10.242b/. योगिनां योगसिद्ध्यर्थं संज्ञेयं paribhëyate ॥ 242 AbhT_10.243a/. अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः । AbhT_10.243b/. तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ 243 AbhT_10.244a/. prasaækhyÃnaikarƬhÃnÃæ ज्ञानिनां तु तदुच्यते । AbhT_10.244b/. सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥ 244 AbhT_10.245a/. सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः । AbhT_10.245b/. ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥ 245 AbhT_10.246a/. लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल । AbhT_10.246b/. नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ 246 AbhT_10.247a/. यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते । AbhT_10.247b/. वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥ 247 AbhT_10.248a/. तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि । AbhT_10.248b/. vaikalpikapathÃrƬhavedyasÃmyÃvabhÃsanÃt // 248 AbhT_10.249a/. lokarƬho@pyasau स्वप्नः साम्यं चाबाह्यरूपता । AbhT_10.249b/. उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥ 249 AbhT_10.250a/. विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् । AbhT_10.250b/. यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥ 250 AbhT_10.251a/. विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते । AbhT_10.251b/. तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥ 251 AbhT_10.252a/. प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते । AbhT_10.252b/. तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् ॥ 252 AbhT_10.253a/. गतागतं सुविक्षिप्तं संगतं सुसमाहितम् । AbhT_10.253b/. अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥ 253 AbhT_10.254a/. बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् । AbhT_10.254b/. सर्वाध्वनः पदं प्राणः saækalpo@vagamÃtmaka÷ // 254 AbhT_10.255a/. पदं च तत्समापत्ति पदस्थं योगिनो विदुः । AbhT_10.255b/. वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥ 255 AbhT_10.256a/. वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् । AbhT_10.256b/. मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥ 256 AbhT_10.257a/. vedyacchÃyo@vabhÃso हि meye@dhi«ÂhÃnamucyate / AbhT_10.257b/. यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥ 257 AbhT_10.258a/. बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते । AbhT_10.258b/. अनुभूतौ विकल्पे च yo@sau द्रष्टा स एव हि ॥ 258 AbhT_10.259a/. न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते । AbhT_10.259b/. तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥ 259 AbhT_10.260a/. bÅjabhÃvo@thÃgrahaïaæ साम्यं तूष्णींस्वभावता । AbhT_10.260b/. मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥ 260 AbhT_10.261a/. रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः । AbhT_10.261b/. रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥ 261 AbhT_10.262a/. प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् । AbhT_10.262b/. नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥ 262 AbhT_10.263a/. उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् । AbhT_10.263b/. भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥ 263 AbhT_10.264a/. उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । AbhT_10.264b/. यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥ 264 AbhT_10.265a/. पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः । AbhT_10.265b/. तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥ 265 AbhT_10.266a/. सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः । AbhT_10.266b/. मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥ 266 AbhT_10.267a/. मेयं माने मातरि तत् so@pi तस्यां मितौ स्फुटम् । AbhT_10.267b/. विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥ 267 AbhT_10.268a/. रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते । AbhT_10.268b/. द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥ 268 AbhT_10.269a/. प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते । AbhT_10.269b/. संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा ॥ 269 AbhT_10.270a/. तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् । AbhT_10.270b/. तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥ 270 AbhT_10.271a/. तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् । AbhT_10.271b/. वेद्यादिभेदगलनादुक्ता सेयमनामया ॥ 271 AbhT_10.272a/. मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते । AbhT_10.272b/. जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥ 272 AbhT_10.273a/. अपरं परापरं च द्विधा तत्सा परा त्वियम् । AbhT_10.273b/. रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥ 273 AbhT_10.274a/. दशा तस्यां समापत्ती रूपातीतं तु योगिनः । AbhT_10.274b/. पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥ 274 AbhT_10.275a/. प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता । AbhT_10.275b/. नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥ 275 AbhT_10.276a/. संविन्न किल वेद्या सा वित्त्वेनैव हि भासते । AbhT_10.276b/. जाग्रदाद्यास्तु saæbhÃvyÃstisro@syÃ÷ प्राग्दशा यतः ॥ 276 AbhT_10.277a/. त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने । AbhT_10.277b/. मनोन्मनमनन्तं च सर्वार्थमिति भेदतः ॥ 277 AbhT_10.278a/. यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् । AbhT_10.278b/. तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥ 278 AbhT_10.279a/. नात्र योगस्य सद्भावो भावनादेरभावतः । AbhT_10.279b/. aprameye@paricchinne स्वतन्त्रे भाव्यता कुतः ॥ 279 AbhT_10.280a/. योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः । AbhT_10.280b/. प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥ 280 AbhT_10.281a/. अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् । AbhT_10.281b/. पूर्णत्वादेव भेदानामस्यां संभावना न हि ॥ 281 AbhT_10.282a/. तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् । AbhT_10.282b/. सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥ 282 AbhT_10.283a/. न ह्येक एव भवति भेदः क्वचन कश्चन । AbhT_10.283b/. तुर्यातीते भेद एकः सततोदित इत्ययम् ॥ 283 AbhT_10.284a/. mƬhavÃdastena सिद्धमविभेदित्वमस्य तु । AbhT_10.284b/. श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥ 284 AbhT_10.285a/. मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । AbhT_10.285b/. रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥ 285 AbhT_10.286a/. निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । AbhT_10.286b/. सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ 286 AbhT_10.287a/. इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः । AbhT_10.287b/. श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥ 287 AbhT_10.288a/. अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः । AbhT_10.288b/. यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥ 288 AbhT_10.289a/. तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः । AbhT_10.289b/. तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ 289 AbhT_10.290a/. आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः । AbhT_10.290b/. लयाकलस्य bhogo@sau मलकर्मवशान्नतु ॥ 290 AbhT_10.291a/. स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने । AbhT_10.291b/. ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ 291 AbhT_10.292a/. भेदवन्तः svato@bhinnÃÓcikÅr«yante जडाजडाः । AbhT_10.292b/. तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ 292 AbhT_10.293a/. यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः । AbhT_10.293b/. भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ 293 AbhT_10.294a/. तुर्यातीतपदे संस्युरिति पञ्चदशात्मके । AbhT_10.294b/. यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ 294 AbhT_10.295a/. यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः । AbhT_10.295b/. अस्फुटं तु यदाभाति सुप्तं tattatpuro@pi यत् ॥ 295 AbhT_10.296a/. त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते । AbhT_10.296b/. स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ 296 AbhT_10.297a/. यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् । AbhT_10.297b/. तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ 297 AbhT_10.298a/. लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु । AbhT_10.298b/. स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ 298 AbhT_10.299a/. एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते । AbhT_10.299b/. आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ 299 AbhT_10.300a/. ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः । AbhT_10.300b/. न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥ 300 AbhT_10.301a/. न चेन्न क्वापि मुख्यत्वं nopacÃro@pi तत्क्वचित् । AbhT_10.301b/. एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥ 301 AbhT_10.302a/. तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् । AbhT_10.302b/. इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥ 302 AbhT_10.303a/. अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् । AbhT_10.303b/. तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥ 303 AbhT_10.304a/. स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले । AbhT_10.304b/. स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥ 304 AbhT_10.305a/. vij¤ÃnÃkalabhede@pi स्वं मन्त्रा मन्त्रनायकाः । AbhT_10.305b/. तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥ 305 AbhT_10.306a/. सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः । AbhT_10.306b/. शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥ 306 AbhT_10.307a/. स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः । AbhT_10.307b/. शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥ 307 AbhT_10.308a/. स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी । AbhT_10.308b/. महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥ 308 AbhT_10.309a/. व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः । AbhT_10.309b/. इच्छानिवृत्तेः स्वस्थत्वाच्छिव eko@pi पञ्चधा ॥ 309 AbhT_10.310a/. इत्येष darÓito@smÃbhistattvÃdhvà विस्तरादथ । :C11 अथ श्रीतन्त्रालोके एकादशमाह्निकम् AbhT_11.1b/. कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥ 1b AbhT_11.2a/. यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् । AbhT_11.2b/. अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥ 2 AbhT_11.3a/. तथा तेष्वपि तत्त्वेषु svavarge@nugamÃtmakam / AbhT_11.3b/. व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥ 3 AbhT_11.4a/. केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका । AbhT_11.4b/. तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥ 4 AbhT_11.5a/. अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः । AbhT_11.5b/. अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥ 5 AbhT_11.6a/. अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः । AbhT_11.6b/. शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥ 6 AbhT_11.7a/. कृतश्च देवदेवेन samayo@paramÃrthatÃm / AbhT_11.7b/. न गच्छतीति नासत्यो न चान्यसमयोदयः ॥ 7 AbhT_11.8a/. निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे । AbhT_11.8b/. विद्या निशान्ते शान्ता च Óaktyante@ï¬amidaæ चतुः ॥ 8 AbhT_11.9a/. शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः । AbhT_11.9b/. नह्यत्र वर्गीकरणं समयः कलनापि वा ॥ 9 AbhT_11.10a/. युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि । AbhT_11.10b/. स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥ 10 AbhT_11.11a/. उपदेशतदावेशपरमार्थत्वसिद्धये । AbhT_11.11b/. बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥ 11 AbhT_11.12a/. yato@ta÷ Óivatattve@pi कलासंगतिरुच्यते । AbhT_11.12b/. अण्डं च नाम भुवनविभागस्थितिकारणम् ॥ 12 AbhT_11.13a/. प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि । AbhT_11.13b/. यद्यपि प्राक् ÓivÃkhye@pi तत्त्वे भुवनपद्धतिः ॥ 13 AbhT_11.14a/. उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः । AbhT_11.14b/. नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥ 14 AbhT_11.15a/. अपि cÃpratighatve@pi कथमण्डस्य संभवः । AbhT_11.15b/. अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥ 15 AbhT_11.16a/. प्रत्यक्षमिदमाभाति tato@nyannÃsti किंचन । AbhT_11.16b/. मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥ 16 AbhT_11.17a/. कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् । AbhT_11.17b/. त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥ 17 AbhT_11.18a/. कार्यत्वकरणत्वादिविभागगलने सति । AbhT_11.18b/. विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥ 18 AbhT_11.19a/. श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा । AbhT_11.19b/. पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 19 AbhT_11.20a/. पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते । AbhT_11.20b/. ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥ 20 AbhT_11.21a/. शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् । AbhT_11.21b/. यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥ 21 AbhT_11.22a/. सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् । AbhT_11.22b/. tasyÃpyuktanayÃdvedyabhÃve@tra परिकल्पिते ॥ 22 AbhT_11.23a/. यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते । AbhT_11.23b/. न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥ 23 AbhT_11.24a/. यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते । AbhT_11.24b/. तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥ 24 AbhT_11.25a/. तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः । AbhT_11.25b/. चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥ 25 AbhT_11.26a/. सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा । AbhT_11.26b/. तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥ 26 AbhT_11.27a/. अष्टात्रिंशत्तमः so@pi भावनायोपदिश्यते । AbhT_11.27b/. यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥ 27 AbhT_11.28a/. अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता । AbhT_11.28b/. समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥ 28 AbhT_11.29a/. धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः । AbhT_11.29b/. गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥ 29 AbhT_11.30a/. इति स्थिते नये ÓaktitattvÃnte@pyasti सौक्ष्म्यभाक् । AbhT_11.30b/. स्पर्शः ko@pi सदा यस्मै योगिनः स्पृहयालवः ॥ 30 AbhT_11.31a/. तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी । AbhT_11.31b/. यस्यां rƬha÷ समभ्येति स्वप्रकाशात्मिकां पराम् ॥ 31 AbhT_11.32a/. अतो विन्दुरतो नादो रूपमस्मादतो रसः । AbhT_11.32b/. इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥ 32 AbhT_11.33a/. मतं चैतन्महेशस्य श्रीपूर्वे yadabhëata । AbhT_11.33b/. धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥ 33 AbhT_11.34a/. एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः । AbhT_11.34b/. पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥ 34 AbhT_11.35a/. विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् । AbhT_11.35b/. शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥ 35 AbhT_11.36a/. इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति । AbhT_11.36b/. तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥ 36 AbhT_11.37a/. प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ । AbhT_11.37b/. शिवश्च navatattve@pi विधौ तत्त्वाध्वरूपता ॥ 37 AbhT_11.38a/. evama«ÂÃdaÓÃkhye@pi विधौ न्यायं वदेत्सुधीः । AbhT_11.38b/. यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥ 38 AbhT_11.39a/. अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् । AbhT_11.39b/. तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥ 39 AbhT_11.40a/. तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः । AbhT_11.40b/. एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥ 40 AbhT_11.41a/. शिष्यं च गतभोगाशमुदितः शंभुना यतः । AbhT_11.41b/. भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥ 41 AbhT_11.42a/. स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः । AbhT_11.42b/. इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥ 42 AbhT_11.43a/. मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः । AbhT_11.43b/. अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥ 43 AbhT_11.44a/. यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् । AbhT_11.44b/. पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥ 44 AbhT_11.45a/. तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा । AbhT_11.45b/. guptabhëŠyato माता तूष्णींभूतो व्यवस्थितः ॥ 45 AbhT_11.46a/. तथापि न विमर्शात्म रूपं त्यजति तेन सः । AbhT_11.46b/. प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥ 46 AbhT_11.47a/. मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने । AbhT_11.47b/. अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥ 47 AbhT_11.48a/. औदासीन्यपरित्यागे प्रक्षोभानवरोहणे । AbhT_11.48b/. वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥ 48 AbhT_11.49a/. सा तु पूर्णस्वरूपत्वादविभागमयी यतः । AbhT_11.49b/. तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥ 49 AbhT_11.50a/. कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः । AbhT_11.50b/. तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः ॥ 50 AbhT_11.51a/. संकलय्योच्यते सर्वमधुना सुखसंविदे । AbhT_11.51b/. पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः । AbhT_11.51c/. तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥ 51 AbhT_11.52a/. मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला । AbhT_11.52b/. अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥ 52 AbhT_11.53a/. षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् । AbhT_11.53b/. अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥ 53 AbhT_11.54a/. so@yaæ समस्त एवाध्वा भैरवाभेदवृत्तिमान् । AbhT_11.54b/. tatsvÃtantryÃtsvatantratvamaÓnuvÃno@vabhÃsate // 54 AbhT_11.55a/. तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः । AbhT_11.55b/. तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥ 55 AbhT_11.56a/. शिवज्ञानक्रियायत्तमननत्राणतत्परा । AbhT_11.56b/. अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥ 56 AbhT_11.57a/. च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता । AbhT_11.57b/. प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥ 57 AbhT_11.58a/. तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् । AbhT_11.58b/. संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥ 58 AbhT_11.59a/. विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् । AbhT_11.59b/. अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥ 59 AbhT_11.60a/. प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥ 60 AbhT_11.61a/. गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः । AbhT_11.61b/. शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥ 61 AbhT_11.62a/. तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः । AbhT_11.62b/. प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥ 62 AbhT_11.63a/. प्रमात्मात्र sthito@dhvÃyaæ वर्णात्मा दृश्यतां किल । AbhT_11.63b/. उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥ 63 AbhT_11.64a/. सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः । AbhT_11.64b/. सृष्टाः svÃtmasahotthe@rthe धरापर्यन्तभागिनि ॥ 64 AbhT_11.65a/. आमृशन्तः स्वचिद्भूमौ tÃvato@rthÃnabhedata÷ / AbhT_11.65b/. वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥ 65 AbhT_11.66a/. बालास्तिर्यक्प्रमातारो ye@pyasaæketabhÃgina÷ / AbhT_11.66b/. te@pyak­trimasaæskÃrasÃrÃmenÃæ स्वसंविदम् ॥ 66 AbhT_11.67a/. भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् । AbhT_11.67b/. अस्या चाकृत्रिमानन्तवर्णसंविदि rƬhatÃm ॥ 67 AbhT_11.68a/. संकेता यान्ति cette@pi यान्त्यसंकेतवृत्तिताम् । AbhT_11.68b/. अनया तु विना सर्वे संकेता बहुशः कृताः ॥ 68 AbhT_11.69a/. अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् । AbhT_11.69b/. बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥ 69 AbhT_11.70a/. aÇgulyÃdeÓane@pyasya नाविकल्पा तथा मतिः । AbhT_11.70b/. विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥ 70 AbhT_11.71a/. तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः । AbhT_11.71b/. संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥ 71 AbhT_11.72a/. यत एव च मायीया वर्णाः सूतिं वितेनिरे । AbhT_11.72b/. ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥ 72 AbhT_11.73a/. संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् । AbhT_11.73b/. तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥ 73 AbhT_11.74a/. प्रमा यस्य ja¬o@sau नो tatrÃrthe@bhyeti मातृताम् । AbhT_11.74b/. शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥ 74 AbhT_11.75a/. स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता । AbhT_11.75b/. यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥ 75 AbhT_11.76a/. वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् । AbhT_11.76b/. यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥ 76 AbhT_11.77a/. तथा तथा चमत्कारतारतम्यं विभाव्यते । AbhT_11.77b/. आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥ 77 AbhT_11.78a/. सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः । AbhT_11.78b/. Ãdyodrekamahattve@pi प्रतिभात्मनि निष्ठिताः ॥ 78 AbhT_11.79a/. ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः । AbhT_11.79b/. यावद्धामनि संकेतनिकारकलनोज्झिते ॥ 79 AbhT_11.80a/. विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा । AbhT_11.80b/. अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥ 80 AbhT_11.81a/. सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी । AbhT_11.81b/. तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥ 81 AbhT_11.82a/. तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् । AbhT_11.82b/. एवं mÃmÃt­mÃnatvameyatvairyo@vabhÃsate // 82 AbhT_11.83a/. षड्विधः स्ववपुःशुद्धौ शुद्धिं so@dhvÃdhigacchati / AbhT_11.83b/. एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥ 83 AbhT_11.84a/. अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः । AbhT_11.84b/. अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥ 84 AbhT_11.85a/. तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् । AbhT_11.85b/. शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥ 85 AbhT_11.86a/. तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् । AbhT_11.86b/. तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥ 86 AbhT_11.87a/. अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः । AbhT_11.87b/. सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥ 87 AbhT_11.88a/. अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल । AbhT_11.88b/. ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥ 88 AbhT_11.89a/. अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते । AbhT_11.89b/. परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥ 89 AbhT_11.90a/. शोधकत्वं च मालिन्या देवीनां त्रितयस्य च । AbhT_11.90b/. देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥ 90 AbhT_11.91a/. किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे । AbhT_11.91b/. लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥ 91 AbhT_11.92a/. यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या । AbhT_11.92b/. सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥ 92 AbhT_11.93a/. सर्वमेतद्विभात्येव परमेशितरि ध्रुवे । AbhT_11.93b/. प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ 93 AbhT_11.94a/. चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी । AbhT_11.94b/. भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥ 94 AbhT_11.95a/. यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः । AbhT_11.95b/. देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥ 95 AbhT_11.96a/. svapne@pi प्रतिभामात्रसामान्यप्रथनाबलात् । AbhT_11.96b/. विशेषाः प्रतिभासन्ते न bhÃvyante@pi ते यथा ॥ 96 AbhT_11.97a/. शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा । AbhT_11.97b/. तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥ 97 AbhT_11.98a/. नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः । AbhT_11.98b/. न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥ 98 AbhT_11.99a/. niyateÓcirarƬhÃyÃ÷ समुच्छेदात्प्रवर्तनात् । AbhT_11.99b/. arƬhÃyÃ÷ svatantro@yaæ स्थितश्चिद्व्योमभैरवः ॥ 99 AbhT_11.100a/. एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि । AbhT_11.100b/. एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ 100 AbhT_11.101a/. सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा । AbhT_11.101b/. स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥ 101 AbhT_11.102a/. चित्तचित्रपुरोद्याने krŬedevaæ हि वेत्ति यः । AbhT_11.102b/. अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥ 102 AbhT_11.103a/. एवं जातो m­to@smÅti जन्ममृत्युविचित्रताः । AbhT_11.103b/. अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥ 103 AbhT_11.104a/. परेहसंविदामात्रं परलोकेहलोकते । AbhT_11.104b/. वस्तुतः संविदो देशः कालो वा नैव किंचन ॥ 104 AbhT_11.105a/. अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः । AbhT_11.105b/. तदवेक्ष्यत तन्मध्यात् kenaiko@pi धराधरः ॥ 105 AbhT_11.106a/. भूततन्मात्रवर्गादेराधाराधेयताक्रमे । AbhT_11.106b/. अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ 106 AbhT_11.107a/. तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः । AbhT_11.107b/. ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥ 107 AbhT_11.108a/. सांकल्पिकं निराधारमपि नैव पतत्यधः । AbhT_11.108b/. स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥ 108 AbhT_11.109a/. अस्या ghanÃhamityÃdirƬhireva धरादिता । AbhT_11.109b/. यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ 109 AbhT_11.110a/. मणाविन्द्रायुधे भास इव नीलादयः शिवे । AbhT_11.110b/. परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥ 110 AbhT_11.111a/. देशे kÃle@tra वा सृष्टिरित्येतदसमञ्जसम् । AbhT_11.111b/. चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥ 111 AbhT_11.112a/. जागराभिमते सार्धहस्तत्रितयगोचरे । AbhT_11.112b/. प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥ 112 AbhT_11.113a/. अत एव क्षणं नाम न किंचिदपि मन्महे । AbhT_11.113b/. क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥ 113 AbhT_11.114a/. तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे । AbhT_11.114b/. ते नूनमेनया nìyà शून्यदृष्ट्यवलम्बिनः ॥ 114 AbhT_11.115a/. तद्य एष सतो bhÃvä शून्यीकर्तुं तथासतः । AbhT_11.115b/. स्फुटीकर्तुं स्वतन्त्रत्वादीशः so@smatprabhu÷ शिवः ॥ 115 AbhT_11.116a/. तदित्थं परमेशानो विश्वरूपः प्रगीयते । AbhT_11.116b/. न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ 116 AbhT_11.117a/. उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते । AbhT_11.117b/. भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥ 117 AbhT_11.118a/. तदित्थमेष निर्णीतः kalÃdervistaro@dhvana÷ // 118 :C12 अथ श्रीतन्त्रालोके द्वादशमाह्निकम् AbhT_12.1b/. athÃdhvano@sya प्रकृत उपयोगः प्रकाश्यते ॥ 1b AbhT_12.2a/. इत्थमध्वा samasto@yaæ यथा संविदि संस्थितः । AbhT_12.2b/. तद्द्वारा ÓÆnyadhÅprÃïanìÅcakratanu«vatho // 2 AbhT_12.3a/. बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः । AbhT_12.3b/. तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥ 3 AbhT_12.4a/. आसंवित्तत्त्वमाबाह्यं yo@yamadhvà व्यवस्थितः । AbhT_12.4b/. तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥ 4 AbhT_12.5a/. सर्वं सर्वत्र रूपं च तस्यापि न न भासते । AbhT_12.5b/. नह्यवच्छेदितां क्वापि svapne@pi विषहामहे ॥ 5 AbhT_12.6a/. एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् । AbhT_12.6b/. देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥ 6 AbhT_12.7a/. तथा vilokyamÃno@sau विश्वान्तर्देवतामयः । AbhT_12.7b/. ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥ 7 AbhT_12.8a/. इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् । AbhT_12.8b/. यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥ 8 AbhT_12.9a/. तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् । AbhT_12.9b/. तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥ 9 AbhT_12.10a/. संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् । AbhT_12.10b/. तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥ 10 AbhT_12.11a/. तत्रार्पितानां भावानां स्वकभेदविलापनम् । AbhT_12.11b/. कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥ 11 AbhT_12.12a/. तथैवंकुर्वतः सर्वं समभावेन पश्यतः । AbhT_12.12b/. निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥ 12 AbhT_12.13a/. तथार्चनजपध्यानहोमव्रतविधिक्रमात् । AbhT_12.13b/. परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥ 13 AbhT_12.14a/. अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ । AbhT_12.14b/. द्रव्यौघे न विधिः ko@pi न कापि प्रतिषिद्धता ॥ 14 AbhT_12.15a/. kalpanÃÓuddhisaædhyÃdernopayogo@tra कश्चन । AbhT_12.15b/. उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥ 15 AbhT_12.16a/. अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् । AbhT_12.16b/. यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥ 16 AbhT_12.17a/. तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः । AbhT_12.17b/. लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥ 17 AbhT_12.18a/. निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् । AbhT_12.18b/. यथा येनाभ्युपायेन kramÃdakramato@pi वा ॥ 18 AbhT_12.19a/. विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् । AbhT_12.19b/. धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥ 19 AbhT_12.20a/. वीरव्रतं चाभिनन्देदिति भर्गशिखावचः । AbhT_12.20b/. तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥ 20 AbhT_12.21a/. संसारकारागारान्तः स्थूलस्थूणाघटायते । AbhT_12.21b/. मन्त्रा वर्णस्वभावा ये द्रव्यं yatpäcabhautikam // 21 AbhT_12.22a/. यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् । AbhT_12.22b/. संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥ 22 AbhT_12.23a/. न शङ्केत तथा शङ्का विलीयेतावहेलया । AbhT_12.23b/. श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥ 23 AbhT_12.24a/. शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः । AbhT_12.24b/. शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥ 24 AbhT_12.25a/. उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः । AbhT_12.25b/. सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥ 25 AbhT_12.26a/. अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः । :C13 अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम् AbhT_13.1b/. अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः ॥ 1b AbhT_13.2a/. तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् । AbhT_13.2b/. तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥ 2 AbhT_13.3a/. तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् । AbhT_13.3b/. विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥ 3 AbhT_13.4a/. so@vyaktaæ तच्च सत्त्वादिनानारूपमचेतनम् । AbhT_13.4b/. घटादिवत्कार्यमिति hetureko@sya सा निशा ॥ 4 AbhT_13.5a/. सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि । AbhT_13.5b/. कलादिधरणीप्रान्तं jìyÃtsà sÆtaye@k«amà // 5 AbhT_13.6a/. तेनेशः क्षोभयेदेनां k«obho@syÃ÷ सूतियोग्यता । AbhT_13.6b/. पुंसः प्रति च सा भोग्यं sÆte@nÃdÅn पृथग्विधान् ॥ 6 AbhT_13.7a/. पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् । AbhT_13.7b/. निमित्तं कर्मसंस्कारः स च तेषु न विद्यते ॥ 7 AbhT_13.8a/. इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल । AbhT_13.8b/. न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥ 8 AbhT_13.9a/. युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि । AbhT_13.9b/. फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥ 9 AbhT_13.10a/. ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् । AbhT_13.10b/. धर्माद्यदि कुतः so@pi कर्मतश्चेत्तदुच्यताम् ॥ 10 AbhT_13.11a/. नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते । AbhT_13.11b/. कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥ 11 AbhT_13.12a/. अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् । AbhT_13.12b/. ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥ 12 AbhT_13.13a/. तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः । AbhT_13.13b/. नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥ 13 AbhT_13.14a/. अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् । AbhT_13.14b/. अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥ 14 AbhT_13.15a/. उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् । AbhT_13.15b/. निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥ 15 AbhT_13.16a/. अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् । AbhT_13.16b/. prÃgabhÃvo@thavà ध्वंस आद्ये किं सर्वसंविदाम् ॥ 16 AbhT_13.17a/. कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी । AbhT_13.17b/. न किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥ 17 AbhT_13.18a/. नाणुरस्ति भवे ह्यस्मिन्ननादौ ko@nvayaæ क्रमः । AbhT_13.18b/. भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥ 18 AbhT_13.19a/. मुक्ताणोरपि so@styeva जन्मतः प्रागसौ नच । AbhT_13.19b/. ज्ञानं भावि vimukte@sminniti चेच्चर्च्यतामिदम् ॥ 19 AbhT_13.20a/. कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः । AbhT_13.20b/. तत्कस्मात्कर्मणः k«aiïyÃttatkuto@j¤ÃnahÃnita÷ // 20 AbhT_13.21a/. अज्ञानस्य कथं हानिः प्रागभावे हि संविदः । AbhT_13.21b/. अज्ञानं prÃgabhÃvo@sau न भाव्युत्पत्त्यसंभवात् ॥ 21 AbhT_13.22a/. कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः । AbhT_13.22b/. इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥ 22 AbhT_13.23a/. अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् । AbhT_13.23b/. मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥ 23 AbhT_13.24a/. अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् । AbhT_13.24b/. तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥ 24 AbhT_13.25a/. वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् । AbhT_13.25b/. तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥ 25 AbhT_13.26a/. अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् । AbhT_13.26b/. मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥ 26 AbhT_13.27a/. प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने । AbhT_13.27b/. देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥ 27 AbhT_13.28a/. उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा । AbhT_13.28b/. क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥ 28 AbhT_13.29a/. अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् । AbhT_13.29b/. यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥ 29 AbhT_13.30a/. विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः । AbhT_13.30b/. अथ प्रलयकाले @पि चित्स्वभावत्वयोगतः ॥ 30 AbhT_13.31a/. अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः । AbhT_13.31b/. स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥ 31 AbhT_13.32a/. यच्चादर्शनमाख्यातं निमित्तं परिणामिनि । AbhT_13.32b/. प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥ 32 AbhT_13.33a/. दर्शनाय पुमर्थैकयोग्यतासचिवं धियः । AbhT_13.33b/. आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ॥ 33 AbhT_13.34a/. बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः । AbhT_13.34b/. prakÃÓanÃddhiyo@rthena सह भोगः स भण्यते ॥ 34 AbhT_13.35a/. बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु ko@pyasau / AbhT_13.35b/. मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥ 35 AbhT_13.36a/. पुमर्थस्य कृतत्वेन सहकारिवियोगतः । AbhT_13.36b/. तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥ 36 AbhT_13.37a/. अत्र puæso@tha मूलस्य dharmo@darÓanatà द्वयोः । AbhT_13.37b/. अथवेति vikalpo@yamÃstÃmetattu भण्यताम् ॥ 37 AbhT_13.38a/. भोगो विवेकपर्यन्त इति यत्तत्र ko@vadhi÷ / AbhT_13.38b/. विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥ 38 AbhT_13.39a/. सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः । AbhT_13.39b/. उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः ॥ 39 AbhT_13.40a/. कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् । AbhT_13.40b/. viveko@nÃdisaæyogÃtkà ह्यन्योन्यं विचित्रता ॥ 40 AbhT_13.41a/. तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते । AbhT_13.41b/. अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥ 41 AbhT_13.42a/. युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते । AbhT_13.42b/. bhÃyÃkarmÃïudevecchÃsadbhÃve@pi स्थिते ततः ॥ 42 AbhT_13.43a/. न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् । AbhT_13.43b/. तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥ 43 AbhT_13.44a/. चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता । AbhT_13.44b/. आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥ 44 AbhT_13.45a/. भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु । AbhT_13.45b/. तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥ 45 AbhT_13.46a/. क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् । AbhT_13.46b/. प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥ 46 AbhT_13.47a/. उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति । AbhT_13.47b/. तत एवैकतायां चान्यात्मसाधारणत्वतः ॥ 47 AbhT_13.48a/. न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः । AbhT_13.48b/. न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥ 48 AbhT_13.49a/. तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः । AbhT_13.49b/. जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥ 49 AbhT_13.50a/. तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः । AbhT_13.50b/. तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥ 50 AbhT_13.51a/. समाविशेदयं sÆryakÃnto@rkeïeva चोदितः । AbhT_13.51b/. रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥ 51 AbhT_13.52a/. विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः । AbhT_13.52b/. स एष शक्तिपाताख्यः शास्त्रेषु paribhëyate ॥ 52 AbhT_13.53a/. अत्रोच्यते मलस्तावदित्थमेष न युज्यते । AbhT_13.53b/. इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥ 53 AbhT_13.54a/. मलस्य पाकः को @यं स्यान्नाशश्चेदितरात्मनाम् । AbhT_13.54b/. स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥ 54 AbhT_13.55a/. अथ pratyÃtmaniyato@nÃdiÓca प्रागभाववत् । AbhT_13.55b/. मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥ 55 AbhT_13.56a/. हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् । AbhT_13.56b/. ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् ॥ 56 AbhT_13.57a/. ahetuko@sya नाशश्चेत्प्रागेवैष विनश्यतु । AbhT_13.57b/. क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा ॥ 57 AbhT_13.58a/. न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः । AbhT_13.58b/. नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥ 58 AbhT_13.59a/. अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता । AbhT_13.59b/. सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥ 59 AbhT_13.60a/. पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् । AbhT_13.60b/. मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे ॥ 60 AbhT_13.61a/. रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि । AbhT_13.61b/. सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥ 61 AbhT_13.62a/. संनिधानातिरिक्तं च न किंचित्कुरुते मलः । AbhT_13.62b/. आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥ 62 AbhT_13.63a/. ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः । AbhT_13.63b/. तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥ 63 AbhT_13.64a/. आवारणं चादृश्यत्वं न च tadvastuno@nyatÃm / AbhT_13.64b/. करोति घटवज्ज्ञानं नावरीतुं च शक्यते ॥ 64 AbhT_13.65a/. ज्ञानेनावरणीयेन तदेवावरणं कथम् । AbhT_13.65b/. न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः ॥ 65 AbhT_13.66a/. रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः । AbhT_13.66b/. यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥ 66 AbhT_13.67a/. कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते । AbhT_13.67b/. तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥ 67 AbhT_13.68a/. भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति । AbhT_13.68b/. विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥ 68 AbhT_13.69a/. तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् । AbhT_13.69b/. रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः ॥ 69 AbhT_13.70a/. नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः । AbhT_13.70b/. तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥ 70 AbhT_13.71a/. रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् । AbhT_13.71b/. देहो भोगदयोरेव निरोध इति चेन्ननु ॥ 71 AbhT_13.72a/. जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः । AbhT_13.72b/. मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥ 72 AbhT_13.73a/. ÓataÓo@pi ह्लादतापशून्यां संचिन्वते दशाम् । AbhT_13.73b/. न च भक्तिरसावेशमिति भूम्ना विलोकितम् ॥ 73 AbhT_13.74a/. अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः । AbhT_13.74b/. तथा करोति वक्तव्यं kÃlo@sau कीदृशस्त्विति ॥ 74 AbhT_13.75a/. किं चानादिरयं भोगः कर्मानादि सपुद्गलम् । AbhT_13.75b/. ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥ 75 AbhT_13.76a/. आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् । AbhT_13.76b/. वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥ 76 AbhT_13.77a/. इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति । AbhT_13.77b/. अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥ 77 AbhT_13.78a/. जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते । AbhT_13.78b/. अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥ 78 AbhT_13.79a/. सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् । AbhT_13.79b/. भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥ 79 AbhT_13.80a/. अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः । AbhT_13.80b/. वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥ 80 AbhT_13.81a/. महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ । AbhT_13.81b/. ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥ 81 AbhT_13.82a/. अथानादित्वमात्रेण युक्तिहीनेन साध्यते । AbhT_13.82b/. व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥ 82 AbhT_13.83a/. तथाहि कर्म तावन्नो यावन्माया न पुद्गले । AbhT_13.83b/. व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥ 83 AbhT_13.84a/. इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् । AbhT_13.84b/. अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥ 84 AbhT_13.85a/. ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु । AbhT_13.85b/. सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते ॥ 85 AbhT_13.86a/. आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः । AbhT_13.86b/. ÃtmÃkÃro@pi ko@pye«a भाविकाले तथा भवेत् ॥ 86 AbhT_13.87a/. इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः । AbhT_13.87b/. अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥ 87 AbhT_13.88a/. विरोधे स्वफले चैते कर्मणी समये क्वचित् । AbhT_13.88b/. उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥ 88 AbhT_13.89a/. शिवशक्तिनिपातस्य ko@vakÃÓastu तावता । AbhT_13.89b/. क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥ 89 AbhT_13.90a/. कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः । AbhT_13.90b/. अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च ॥ 90 AbhT_13.91a/. रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् । AbhT_13.91b/. एवं सदैव वार्तायां देहपाते तथैव च ॥ 91 AbhT_13.92a/. जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना । AbhT_13.92b/. अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥ 92 AbhT_13.93a/. कर्मान्तरं फलं सूते tatk«aïe@pi तथा न किम् । AbhT_13.93b/. k«aïÃntare@tha ते एव प्रतिबन्धविवर्जिते ॥ 93 AbhT_13.94a/. फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः । AbhT_13.94b/. कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् ॥ 94 AbhT_13.95a/. न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् । AbhT_13.95b/. तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः ॥ 95 AbhT_13.96a/. कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल । AbhT_13.96b/. हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥ 96 AbhT_13.97a/. etenÃnye@pi ye@pek«yà ईशेच्छायां प्रकल्पिताः । AbhT_13.97b/. dhvastÃste@pi हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥ 97 AbhT_13.98a/. वैराग्यं भोगवैरस्यं धर्मः ko@pi विवेकिता । AbhT_13.98b/. सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥ 98 AbhT_13.99a/. आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् । AbhT_13.99b/. शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥ 99 AbhT_13.100a/. इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् । AbhT_13.100b/. व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥ 100 AbhT_13.101a/. अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी । AbhT_13.101b/. तस्मान्न मन्महे ko@yaæ शक्तिपातविधेः क्रमः ॥ 101 AbhT_13.102a/. इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् । AbhT_13.102b/. श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥ 102 AbhT_13.103a/. देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः । AbhT_13.103b/. rÆpapracchÃdanakrŬÃyogÃdaïuranekaka÷ // 103 AbhT_13.104a/. स स्वयं कल्पिताकारविकल्पात्मककर्मभिः । AbhT_13.104b/. बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥ 104 AbhT_13.105a/. स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः । AbhT_13.105b/. स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥ 105 AbhT_13.106a/. न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा । AbhT_13.106b/. नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥ 106 AbhT_13.107a/. देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् । AbhT_13.107b/. तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥ 107 AbhT_13.108a/. आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः । AbhT_13.108b/. पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ 108 AbhT_13.109a/. प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् । AbhT_13.109b/. छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥ 109 AbhT_13.110a/. तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् । AbhT_13.110b/. ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् ॥ 110 AbhT_13.111a/. साभ्येति karmamalayorato@nÃdivyavasthiti÷ / AbhT_13.111b/. तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥ 111 AbhT_13.112a/. प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः । AbhT_13.112b/. विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥ 112 AbhT_13.113a/. न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः । AbhT_13.113b/. इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥ 113 AbhT_13.114a/. कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् । AbhT_13.114b/. यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥ 114 AbhT_13.115a/. तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी । AbhT_13.115b/. अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥ 115 AbhT_13.116a/. व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् । AbhT_13.116b/. तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥ 116 AbhT_13.117a/. स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः । AbhT_13.117b/. कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥ 117 AbhT_13.118a/. अनपेक्ष्य शिवे भक्तिः ÓaktipÃto@phalÃrthinÃm / AbhT_13.118b/. या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥ 118 AbhT_13.119a/. tato@tra स्यात्फले भेदो नापवर्गे त्वसौ तथा । AbhT_13.119b/. भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥ 119 AbhT_13.120a/. prÃgbhÃge@pek«ate कर्म चित्रत्वान्नोत्तरे पुनः । AbhT_13.120b/. anÃbhÃsitarÆpo@pi तदाभासितयेव यत् ॥ 120 AbhT_13.121a/. स्थित्वा मन्त्रादि संगृह्य tyajetso@sya तिरोभवः । AbhT_13.121b/. श्रीसारशास्त्रे bhagavÃnvastvetatsamabhëata // 121 AbhT_13.122a/. धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् । AbhT_13.122b/. असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥ 122 AbhT_13.123a/. तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् । AbhT_13.123b/. स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥ 123 AbhT_13.124a/. स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् । AbhT_13.124b/. स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥ 124 AbhT_13.125a/. स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः । AbhT_13.125b/. वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥ 125 AbhT_13.126a/. ÓrÅmanniÓÃkule@pyuktaæ मिथ्याभावितचेतसः । AbhT_13.126b/. मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥ 126 AbhT_13.127a/. स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये । AbhT_13.127b/. व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥ 127 AbhT_13.128a/. श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने । AbhT_13.128b/. धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥ 128 AbhT_13.129a/. तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः । AbhT_13.129b/. तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥ 129 AbhT_13.130a/. ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः । AbhT_13.130b/. तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥ 130 AbhT_13.131a/. मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः । AbhT_13.131b/. मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥ 131 AbhT_13.132a/. स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् । AbhT_13.132b/. तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥ 132 AbhT_13.133a/. प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः । AbhT_13.133b/. तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥ 133 AbhT_13.134a/. स शिष्टः karmakart­tvÃcchi«yo@nya÷ कर्मभावतः । AbhT_13.134b/. शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु ॥ 134 AbhT_13.135a/. उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः । AbhT_13.135b/. यन्मूलं शासनं तेन न रिक्तः ko@pi जन्तुकः ॥ 135 AbhT_13.136a/. तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते । AbhT_13.136b/. युक्तिः शास्त्रं gururvÃdo@bhyÃsa इत्याद्यपेक्षते ॥ 136 AbhT_13.137a/. कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् । AbhT_13.137b/. कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥ 137 AbhT_13.138a/. यथा यथा परापेक्षातानवं प्रातिभे भवेत् । AbhT_13.138b/. तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥ 138 AbhT_13.139a/. अन्यतः Óik«itÃnantaj¤Ãno@pi प्रतिभाबलात् । AbhT_13.139b/. यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा ॥ 139 AbhT_13.140a/. न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् । AbhT_13.140b/. न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥ 140 AbhT_13.141a/. ÃdividvÃnmahÃdevastenai«o@dhi«Âhito यतः । AbhT_13.141b/. संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥ 141 AbhT_13.142a/. देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने । AbhT_13.142b/. दृढताकम्प्रताभेदैः so@pi स्वयमथ व्रतात् ॥ 142 AbhT_13.143a/. तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् । AbhT_13.143b/. यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥ 143 AbhT_13.144a/. इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् । AbhT_13.144b/. अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः ॥ 144 AbhT_13.145a/. श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा । AbhT_13.145b/. निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥ 145 AbhT_13.146a/. इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् । AbhT_13.146b/. यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥ 146 AbhT_13.147a/. अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः । AbhT_13.147b/. सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥ 147 AbhT_13.148a/. नियतेर्महिमा नैव फले साध्ये निवर्तते । AbhT_13.148b/. अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥ 148 AbhT_13.149a/. असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः । AbhT_13.149b/. श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥ 149 AbhT_13.150a/. तथाहि त्रीशिकाशास्त्रविवृतौ te@bhyadhurbudhÃ÷ / AbhT_13.150b/. सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥ 150 AbhT_13.151a/. तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् । AbhT_13.151b/. एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥ 151 AbhT_13.152a/. दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता । AbhT_13.152b/. ad­«Âamaï¬alo@pyevaæ यः कश्चिद्वेत्ति तत्त्वतः ॥ 152 AbhT_13.153a/. स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः । AbhT_13.153b/. अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥ 153 AbhT_13.154a/. इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् । AbhT_13.154b/. ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥ 154 AbhT_13.155a/. ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् । AbhT_13.155b/. इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥ 155 AbhT_13.156a/. गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा । AbhT_13.156b/. प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥ 156 AbhT_13.157a/. उपाययोगक्रमतो निरुपायमथाक्रमम् । AbhT_13.157b/. यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥ 157 AbhT_13.158a/. यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः । AbhT_13.158b/. ukto@nanyopakÃryatvÃtsa साक्षाद्वरदो गुरुः ॥ 158 AbhT_13.159a/. स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने । AbhT_13.159b/. प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥ 159 AbhT_13.160a/. ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् । AbhT_13.160b/. yo@bhyasyetsa गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥ 160 AbhT_13.161a/. परोपजीविताबुद्ध्या सर्व इत्थं न भासते । AbhT_13.161b/. तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः ॥ 161 AbhT_13.162a/. स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते । AbhT_13.162b/. किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः ॥ 162 AbhT_13.163a/. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । AbhT_13.163b/. श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥ 163 AbhT_13.164a/. प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते । AbhT_13.164b/. अनिर्देश्यः शिवस्तत्र ko@bhyupÃyo निरूप्यताम् ॥ 164 AbhT_13.165a/. इति प्रश्ने कृते देव्या ÓrÅmächaæbhurnyarÆpayam / AbhT_13.165b/. upÃyo@tra विवेकैकः स हि हेयं विहापयन् ॥ 165 AbhT_13.166a/. ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् । AbhT_13.166b/. यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥ 166 AbhT_13.167a/. परशक्तिनिपातेन ध्वस्तमायामलः पुमान् । AbhT_13.167b/. ननु प्राग्दीक्षया mok«o@dhunà तु प्रातिभात्कथम् ॥ 167 AbhT_13.168a/. इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः । AbhT_13.168b/. दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥ 168 AbhT_13.169a/. गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे । AbhT_13.169b/. prÃtibho@sya स्वभावस्तु केवलीभावसिद्धिदः ॥ 169 AbhT_13.170a/. केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु । AbhT_13.170b/. नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥ 170 AbhT_13.171a/. ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् । AbhT_13.171b/. शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥ 171 AbhT_13.172a/. पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् । AbhT_13.172b/. कथं विवेकः किं वास्य देवदेव विविच्यते ॥ 172 AbhT_13.173a/. इत्युक्ते परमेशान्या जगादादिगुरुः शिवः । AbhT_13.173b/. शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥ 173 AbhT_13.174a/. अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् । AbhT_13.174b/. दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥ 174 AbhT_13.175a/. विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् । AbhT_13.175b/. भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥ 175 AbhT_13.176a/. बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा । AbhT_13.176b/. योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥ 176 AbhT_13.177a/. viveko@tÅndriyastve«a यदायाति विवेचनम् । AbhT_13.177b/. पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥ 177 AbhT_13.178a/. प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् । AbhT_13.178b/. वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥ 178 AbhT_13.179a/. तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा । AbhT_13.179b/. प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥ 179 AbhT_13.180a/. dÆrÃcchrutyÃdivedhÃdiv­ddhikrŬÃvicitrità / AbhT_13.180b/. सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥ 180 AbhT_13.181a/. krŬÃsu सुविरक्तात्मा शिवभावैकभावितः । AbhT_13.181b/. माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥ 181 AbhT_13.182a/. स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् । AbhT_13.182b/. हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥ 182 AbhT_13.183a/. सिद्धिजालं हि कथितं परप्रत्ययकारणम् । AbhT_13.183b/. इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥ 183 AbhT_13.184a/. परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते । AbhT_13.184b/. एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥ 184 AbhT_13.185a/. शापानुग्रहकार्येषु तथाभ्यासेन शक्तया । AbhT_13.185b/. तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥ 185 AbhT_13.186a/. भूतेन्द्रियादियोगेन baddho@ïu÷ संसरेद्ध्रुवम् । AbhT_13.186b/. स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥ 186 AbhT_13.187a/. तत्पातावेशतो मुक्तः शिव एव भवार्णवात् । AbhT_13.187b/. नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥ 187 AbhT_13.188a/. विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् । AbhT_13.188b/. इति p­«Âo@bhyadhÃtsvÃntadhiyorjìyaikavÃsanÃt // 188 AbhT_13.189a/. अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः । AbhT_13.189b/. संस्कारः सर्वभावानां परता परिकीर्तिता ॥ 189 AbhT_13.190a/. मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे । AbhT_13.190b/. विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥ 190 AbhT_13.191a/. न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये । AbhT_13.191b/. परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥ 191 AbhT_13.192a/. विवेकः सर्वभावानां शुद्धभावान्महाशयः । AbhT_13.192b/. बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥ 192 AbhT_13.193a/. अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् । AbhT_13.193b/. ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥ 193 AbhT_13.194a/. Æce@j¤Ãnà हि दीक्षायां बालवालिशयोषितः । AbhT_13.194b/. पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥ 194 AbhT_13.195a/. तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि । AbhT_13.195b/. दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥ 195 AbhT_13.196a/. इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः । AbhT_13.196b/. तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥ 196 AbhT_13.197a/. श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा । AbhT_13.197b/. ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥ 197 AbhT_13.198a/. मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा । AbhT_13.198b/. शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥ 198 AbhT_13.199a/. एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते । AbhT_13.199b/. एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥ 199 AbhT_13.200a/. शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा । AbhT_13.200b/. तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥ 200 AbhT_13.201a/. इत्युक्त्वा तीव्रतीव्राख्यविषयं bhëate पुनः । AbhT_13.201b/. अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥ 201 AbhT_13.202a/. रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया । AbhT_13.202b/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ 202 AbhT_13.203a/. तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् । AbhT_13.203b/. तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥ 203 AbhT_13.204a/. अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका । AbhT_13.204b/. स्वं रूपं प्रति या सैव ko@pi काल इहोदितः ॥ 204 AbhT_13.205a/. योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते । AbhT_13.205b/. पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् ॥ 205 AbhT_13.206a/. तथाभासनमुज्झित्वा न हि kÃlo@sti कश्चन । AbhT_13.206b/. स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥ 206 AbhT_13.207a/. नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता । AbhT_13.207b/. ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता । AbhT_13.207c/. सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥ 207 AbhT_13.208a/. क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥ 208 AbhT_13.209a/. तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् । AbhT_13.209b/. त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥ 209 AbhT_13.210a/. तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः । AbhT_13.210b/. देहपातो भवेदस्य यद्वा këÂhÃditulyatà // 210 AbhT_13.211a/. समस्तव्यवहारेषु पराचीनितचेतनः । AbhT_13.211b/. तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति ॥ 211 AbhT_13.212a/. एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् । AbhT_13.212b/. ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥ 212 AbhT_13.213a/. अज्ञानरूपता पुंसि बोधः संकोचिते हृदि । AbhT_13.213b/. संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥ 213 AbhT_13.214a/. रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते । AbhT_13.214b/. चिह्नवर्गो य ukto@tra रुद्रे भक्तिः सुनिश्चला ॥ 214 AbhT_13.215a/. मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः । AbhT_13.215b/. कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥ 215 AbhT_13.216a/. स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता । AbhT_13.216b/. तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः ॥ 216 AbhT_13.217a/. स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः । AbhT_13.217b/. अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥ 217 AbhT_13.218a/. मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते । AbhT_13.218b/. शिवेच्छावशयोगेन सद्गुरुं प्रति so@pi च ॥ 218 AbhT_13.219a/. अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना । AbhT_13.219b/. यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥ 219 AbhT_13.220a/. स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः । AbhT_13.220b/. दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥ 220 AbhT_13.221a/. नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि । AbhT_13.221b/. ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥ 221 AbhT_13.222a/. ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् । AbhT_13.222b/. किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः ॥ 222 AbhT_13.223a/. प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत् । AbhT_13.223b/. एवं जिगमिषायोगादाचार्यः प्राप्यते स च ॥ 223 AbhT_13.224a/. तारतम्यादियोगेन संसिद्धः saæsk­to@pi च । AbhT_13.224b/. प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥ 224 AbhT_13.225a/. इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः । AbhT_13.225b/. तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् ॥ 225 AbhT_13.226a/. ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः । AbhT_13.226b/. जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥ 226 AbhT_13.227a/. देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा । AbhT_13.227b/. अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥ 227 AbhT_13.228a/. शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः । AbhT_13.228b/. मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥ 228 AbhT_13.229a/. क्रियया वान्तराकाररूपप्राणप्रवेशतः । AbhT_13.229b/. तदा च dehasaæstho@pi स मुक्त इति भण्यते ॥ 229 AbhT_13.230a/. उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः । AbhT_13.230b/. यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥ 230 AbhT_13.231a/. तदैव किल mukto@sau यन्त्रं तिष्ठति केवलम् । AbhT_13.231b/. प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥ 231 AbhT_13.232a/. न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् । AbhT_13.232b/. अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥ 232 AbhT_13.233a/. कर्मणा तेन बाध्यन्ते j¤Ãnino@pi कलेवरे । AbhT_13.233b/. जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥ 233 AbhT_13.234a/. उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः । AbhT_13.234b/. अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥ 234 AbhT_13.235a/. हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः । AbhT_13.235b/. सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥ 235 AbhT_13.236a/. तत्र tve«o@sti नियम आसन्ने मरणक्षणे । AbhT_13.236b/. तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥ 236 AbhT_13.237a/. उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः । AbhT_13.237b/. prÃïairviyojito@pye«a भुङ्क्ते शेषफलं यतः ॥ 237 AbhT_13.238a/. तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् । AbhT_13.238b/. कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥ 238 AbhT_13.239a/. तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् । AbhT_13.239b/. विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥ 239 AbhT_13.240a/. ekastriko@yaæ निर्णीतः ÓaktipÃte@pyathÃpara÷ / AbhT_13.240b/. तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् ॥ 240 AbhT_13.241a/. स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् । AbhT_13.241b/. उक्तं च निशिसंचारयोगसंचारशास्त्रयोः ॥ 241 AbhT_13.242a/. विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् । AbhT_13.242b/. मध्यमध्ये शक्तिपाते ÓivalÃbhotsuko@pi सन् ॥ 242 AbhT_13.243a/. बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः । AbhT_13.243b/. मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥ 243 AbhT_13.244a/. देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् । AbhT_13.244b/. तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥ 244 AbhT_13.245a/. बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः । AbhT_13.245b/. तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥ 245 AbhT_13.246a/. क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् । AbhT_13.246b/. अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥ 246 AbhT_13.247a/. कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् । AbhT_13.247b/. यदा pratibhayÃvi«Âo@pye«a संवादयोजनाम् ॥ 247 AbhT_13.248a/. इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् । AbhT_13.248b/. न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥ 248 AbhT_13.249a/. इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् । AbhT_13.249b/. रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥ 249 AbhT_13.250a/. तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः । AbhT_13.250b/. dÃr¬hyasaævÃdarƬhyÃderyiyÃsurbhavati स्फुटम् ॥ 250 AbhT_13.251a/. उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना । AbhT_13.251b/. abhilëa÷ शिवे देवे पशूनां भवते तदा ॥ 251 AbhT_13.252a/. यदा शैवाभिमानेन युक्ता वै परमाणवः । AbhT_13.252b/. तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥ 252 AbhT_13.253a/. प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते । AbhT_13.253b/. तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥ 253 AbhT_13.254a/. नवधा ÓaktipÃto@yaæ शंभुनाथेन वर्णितः । AbhT_13.254b/. इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥ 254 AbhT_13.255a/. प्रकाशः परमः ÓaktipÃto@vacchedavarjita÷ / AbhT_13.255b/. tathÃvidho@pi भोगांशावच्छेदेनोपलक्षितः ॥ 255 AbhT_13.256a/. अपरः ÓaktipÃto@sau पर्यन्ते शिवताप्रदः । AbhT_13.256b/. उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥ 256 AbhT_13.257a/. नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः । AbhT_13.257b/. तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः ॥ 257 AbhT_13.258a/. स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् । AbhT_13.258b/. ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥ 258 AbhT_13.259a/. शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः । AbhT_13.259b/. ननु पूजाजपध्यानशंकरासेवनादिभिः ॥ 259 AbhT_13.260a/. ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः । AbhT_13.260b/. मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥ 260 AbhT_13.261a/. प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् । AbhT_13.261b/. कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥ 261 AbhT_13.262a/. ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता । AbhT_13.262b/. जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥ 262 AbhT_13.263a/. कर्म tallokarƬhaæ हि यद्भोगमवरं ददत् । AbhT_13.263b/. तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः ॥ 263 AbhT_13.264a/. तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् । AbhT_13.264b/. citrÃkÃraprakÃÓo@yaæ स्वतन्त्रः परमेश्वरः ॥ 264 AbhT_13.265a/. स्वातन्त्र्यात्तु तिरोभावबन्धो bhoge@sya भोक्तृताम् । AbhT_13.265b/. पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥ 265 AbhT_13.266a/. उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी । AbhT_13.266b/. बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥ 266 AbhT_13.267a/. ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका । AbhT_13.267b/. अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥ 267 AbhT_13.268a/. सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया । AbhT_13.268b/. विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥ 268 AbhT_13.269a/. भेदयोगवशान्मायापदमध्यव्यवस्थिता । AbhT_13.269b/. तेन तद्रूपतायोगाच्छक्तिपातः sthito@pi सन् ॥ 269 AbhT_13.270a/. तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु । AbhT_13.270b/. यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥ 270 AbhT_13.271a/. ईशशक्तिसमावेशात्तथा vi«ïvÃdayo@pyalam / AbhT_13.271b/. मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥ 271 AbhT_13.272a/. ko@pi प्रधानपुरुषविवेकी प्रकृतेर्गतः । AbhT_13.272b/. उत्कृष्टात्तत एवाशु ko@pi बुद्धा विवेकिताम् ॥ 272 AbhT_13.273a/. क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः । AbhT_13.273b/. कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥ 273 AbhT_13.274a/. ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः । AbhT_13.274b/. स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥ 274 AbhT_13.275a/. मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् । AbhT_13.275b/. विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥ 275 AbhT_13.276a/. मलान्मन्त्रतदीशादिभावमेति सदा शिवात् । AbhT_13.276b/. पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् ॥ 276 AbhT_13.277a/. अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः । AbhT_13.277b/. नान्येन शिवभावो हि केनचित्संप्रकाशते ॥ 277 AbhT_13.278a/. स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् । AbhT_13.278b/. त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥ 278 AbhT_13.279a/. शिवज्ञानं केवलं च शिवतापत्तिदायकम् । AbhT_13.279b/. शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥ 279 AbhT_13.280a/. अन्यथा किं हि तत्स्याद्यच्छइव्या शक्त्यानधिष्ठितम् । AbhT_13.280b/. तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥ 280 AbhT_13.281a/. ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः । AbhT_13.281b/. स्वातन्त्र्यात्तु महेशस्य te@pi चेच्छिवतोन्मुखाः ॥ 281 AbhT_13.282a/. द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया । AbhT_13.282b/. दुष्टाधिवासविगमे पुष्पैः kumbho@dhivÃsyate // 282 AbhT_13.283a/. dviguïo@sya स संस्कारो नेत्थं शुद्धे घटे विधिः । AbhT_13.283b/. इत्थं ÓrÅÓaktipÃto@yaæ निरपेक्ष इहोदितः ॥ 283 AbhT_13.284a/. अनयैव दिशा नेयं मतङ्गकिरणादिकम् । AbhT_13.284b/. ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् ॥ 284 AbhT_13.285a/. purÃïe@pi च तस्यैव प्रसादाद्भक्तिरिष्यते । AbhT_13.285b/. यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥ 285 AbhT_13.286a/. एवकारेण कर्मादिसापेक्षत्वं निषिध्यते । AbhT_13.286b/. प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥ 286 AbhT_13.287a/. आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते । AbhT_13.287b/. शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥ 287 AbhT_13.288a/. वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् । AbhT_13.288b/. शिवो भवति तत्रैष कारणं न तु केवलः ॥ 288 AbhT_13.289a/. निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः । AbhT_13.289b/. यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥ 289 AbhT_13.290a/. श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः । AbhT_13.290b/. शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ॥ 290 AbhT_13.291a/. अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे । AbhT_13.291b/. कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥ 291 AbhT_13.292a/. दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः । AbhT_13.292b/. अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥ 292 AbhT_13.293a/. व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः । AbhT_13.293b/. श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥ 293 AbhT_13.294a/. व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता । AbhT_13.294b/. sthÃvarÃnte@pi देवस्य स्वरूपोन्मीलनात्मिका ॥ 294 AbhT_13.295a/. शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् । AbhT_13.295b/. एवं vicitre@pyetasmi¤chaktipÃte स्थिते सति ॥ 295 AbhT_13.296a/. तारतम्यादिभिर्भेदैः समय्यादिविचित्रता । AbhT_13.296b/. कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥ 296 AbhT_13.297a/. शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते । AbhT_13.297b/. कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥ 297 AbhT_13.298a/. भोगव्यवधिना ko@pi साधकश्चिरशीघ्रतः । AbhT_13.298b/. कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥ 298 AbhT_13.299a/. रूपे स्थितो गुरुः so@pi भोगमोक्षादिभेदभाक् । AbhT_13.299b/. समय्यादिचतुष्कस्य समासव्यासयोगतः ॥ 299 AbhT_13.300a/. क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता । AbhT_13.300b/. क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥ 300 AbhT_13.301a/. दक्षे मते कुले कौले षडर्धे हृदये ततः । AbhT_13.301b/. उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥ 301 AbhT_13.302a/. उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः । AbhT_13.302b/. गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥ 302 AbhT_13.303a/. ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः । AbhT_13.303b/. शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥ 303 AbhT_13.304a/. वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् । AbhT_13.304b/. तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥ 304 AbhT_13.305a/. शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये । AbhT_13.305b/. सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥ 305 AbhT_13.306a/. कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः । AbhT_13.306b/. भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥ 306 AbhT_13.307a/. स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना । AbhT_13.307b/. अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥ 307 AbhT_13.308a/. समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः । AbhT_13.308b/. स च शक्तिवशादित्थं वैष्णवादिषु ko@nvaya÷ // 308 AbhT_13.309a/. छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् । AbhT_13.309b/. प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥ 309 AbhT_13.310a/. फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः । AbhT_13.310b/. ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥ 310 AbhT_13.311a/. tirobhÃvaprakÃro@yaæ यत्तादृशि नियोजितः । AbhT_13.311b/. गुरौ शिवेन तद्भक्तिः ÓaktipÃto@sya नोच्यते ॥ 311 AbhT_13.312a/. यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् । AbhT_13.312b/. विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥ 312 AbhT_13.313a/. तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः । AbhT_13.313b/. यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥ 313 AbhT_13.314a/. वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः । AbhT_13.314b/. स हि भेदैकवृत्तित्वं शिवज्ञाने Órute@pyalam // 314 AbhT_13.315a/. नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः । AbhT_13.315b/. शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥ 315 AbhT_13.316a/. कथङ्कारं पतिपदं प्रयातु परतन्त्रितः । AbhT_13.316b/. स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः ॥ 316 AbhT_13.317a/. भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । AbhT_13.317b/. वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥ 317 AbhT_13.318a/. ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् । AbhT_13.318b/. स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ ॥ 318 AbhT_13.319a/. प्रत्यवायं yato@bhyeti चरेत्तन्नेदृशं क्रमम् । AbhT_13.319b/. उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् ॥ 319 AbhT_13.320a/. नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते । AbhT_13.320b/. तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते ॥ 320 AbhT_13.321a/. कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु । AbhT_13.321b/. avacchinno@navacchedaæ नो वेत्त्यानन्त्यसंस्थितः ॥ 321 AbhT_13.322a/. sarvaæsahastato@dha÷stha Ærdhvastho@dhik­to गुरुः । AbhT_13.322b/. स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥ 322 AbhT_13.323a/. सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः । AbhT_13.323b/. adha÷sthad­kstho@pyetÃd­ggurusevÅ भवेत्स यः ॥ 323 AbhT_13.324a/. तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् । AbhT_13.324b/. तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥ 324 AbhT_13.325a/. उत्तरोत्तरविज्ञाने nÃdhikÃryadharo@dhara÷ / AbhT_13.325b/. उत्तरोत्तरमाचार्यं vidannapyadharo@dhara÷ // 325 AbhT_13.326a/. कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् । AbhT_13.326b/. शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥ 326 AbhT_13.327a/. श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च । AbhT_13.327b/. ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥ 327 AbhT_13.328a/. तत्त्वेभ्य उद्धृतिं क्वापि योजनं sakale@kale / AbhT_13.328b/. कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥ 328 AbhT_13.329a/. योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे । AbhT_13.329b/. सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥ 329 AbhT_13.330a/. अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा । AbhT_13.330b/. विमोचनायां नोपायः स्थितापि धनदारवत् ॥ 330 AbhT_13.331a/. यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः । AbhT_13.331b/. साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥ 331 AbhT_13.332a/. तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते । AbhT_13.332b/. यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥ 332 AbhT_13.333a/. तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् । AbhT_13.333b/. विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥ 333 AbhT_13.334a/. मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् । AbhT_13.334b/. अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥ 334 AbhT_13.335a/. आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् । AbhT_13.335b/. विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ 335 AbhT_13.336a/. शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् । AbhT_13.336b/. नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥ 336 AbhT_13.337a/. उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः । AbhT_13.337b/. अधमे यः पदे tasmÃtko@nya÷ स्याद्दैवदग्धकः ॥ 337 AbhT_13.338a/. यस्तु भोगं च मोक्षं च vächedvij¤Ãnameva च । AbhT_13.338b/. स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् ॥ 338 AbhT_13.339a/. तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् । AbhT_13.339b/. भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥ 339 AbhT_13.340a/. फलदानाक्षमे योगिन्यपायैकोपदेशिनि । AbhT_13.340b/. वरं ज्ञानी yo@bhyupÃyaæ दिशेदपिच मोचयेत् ॥ 340 AbhT_13.341a/. ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् । AbhT_13.341b/. ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥ 341 AbhT_13.342a/. तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः । AbhT_13.342b/. धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥ 342 AbhT_13.343a/. नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् । AbhT_13.343b/. कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥ 343 AbhT_13.344a/. आ तपनान्मोटकान्तं यस्य me@sti गुरुक्रमः । AbhT_13.344b/. तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥ 344 AbhT_13.345a/. श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत । AbhT_13.345b/. अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥ 345 AbhT_13.346a/. तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि । AbhT_13.346b/. लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥ 346 AbhT_13.347a/. संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् । AbhT_13.347b/. श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥ 347 AbhT_13.348a/. प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः । AbhT_13.348b/. क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥ 348 AbhT_13.349a/. तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन । AbhT_13.349b/. गुर्वन्तररते mƬhe आगमान्तरसेवके ॥ 349 AbhT_13.350a/. प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् । AbhT_13.350b/. यो यत्र ÓÃstre@dhik­ta÷ स तत्र गुरुरुच्यते ॥ 350 AbhT_13.351a/. तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते । AbhT_13.351b/. यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥ 351 AbhT_13.352a/. स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति । AbhT_13.352b/. तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥ 352 AbhT_13.353a/. अधराधरमाचार्यं विनाशमधिगच्छति । AbhT_13.353b/. evamevordhvavarti«ïorÃgamÃtsiddhivächaka÷ // 353 AbhT_13.354a/. मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते । AbhT_13.354b/. उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः ॥ 354 AbhT_13.355a/. जुगुप्सते तत्तस्मिंश्च viphale@nyatsamÃÓrayet / AbhT_13.355b/. दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥ 355 AbhT_13.356a/. यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् । AbhT_13.356b/. जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः ॥ 356 AbhT_13.357a/. अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते । AbhT_13.357b/. शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥ 357 AbhT_13.358a/. अतश्चाप्युत्तमं शैवं yo@nyatra पतितः सहि । AbhT_13.358b/. इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥ 358 AbhT_13.359a/. अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे । AbhT_13.359b/. न शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥ 359 AbhT_13.360a/. इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः । AbhT_13.360b/. कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥ 360 AbhT_13.361a/. तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् । AbhT_13.361b/. दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥ 361 AbhT_13.362a/. इत्येष युक्त्यागमतः शक्तिपातो विवेचितः । :C14 अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम् AbhT_14.1a/. तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् । AbhT_14.1b/. स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥ 1 AbhT_14.2a/. स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते । AbhT_14.2b/. नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥ 2 AbhT_14.3a/. s­«ÂisaæsthitisaæhÃrÃnvidhatte@vÃntarasthitÅn / AbhT_14.3b/. महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥ 3 AbhT_14.4a/. एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः । AbhT_14.4b/. अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥ 4 AbhT_14.5a/. नोज्झत्येष वपुस्त्यक्तनियतिश्च sthito@tra तत् । AbhT_14.5b/. नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥ 5 AbhT_14.6a/. भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः । AbhT_14.6b/. त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥ 6 AbhT_14.7a/. bibhÃsayi«urÃste@yaæ tirodhÃne@napek«aka÷ / AbhT_14.7b/. यथा प्रकाशस्वातन्त्र्यात् pratibuddho@pyabuddhavat // 7 AbhT_14.8a/. आस्ते tadvadanuttÅrïo@pyuttÅrïa इव चेष्टते । AbhT_14.8b/. यथा च बुद्धस्तां mƬhace«ÂÃæ कुर्वन्नपि द्विषन् ॥ 8 AbhT_14.9a/. हृद्यास्ते mƬha एवं हि प्रबुद्धानां विचेष्टितम् । AbhT_14.9b/. श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥ 9 AbhT_14.10a/. ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् । AbhT_14.10b/. नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥ 10 AbhT_14.11a/. ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये tvanmÃrgÃtkÃpathagÃste@pi न सम्यक । AbhT_14.11b/. प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥ 11 AbhT_14.12a/. यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् । AbhT_14.12b/. नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥ 12 AbhT_14.13a/. ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका । AbhT_14.13b/. द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥ 13 AbhT_14.14a/. न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः । AbhT_14.14b/. किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥ 14 AbhT_14.15a/. तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा । AbhT_14.15b/. अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥ 15 AbhT_14.16a/. तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः । AbhT_14.16b/. दुःखस्यापि vibhedo@sti चिरशैघ्र्यकृतस्तथा ॥ 16 AbhT_14.17a/. कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् । AbhT_14.17b/. तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥ 17 AbhT_14.18a/. anyo@pi च तिरोभावः समयोल्लङ्घनात्मकः । AbhT_14.18b/. यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥ 18 AbhT_14.19a/. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः । AbhT_14.19b/. तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥ 19 AbhT_14.20a/. स्वातन्त्र्याच्च महेशस्य tirobhÆto@pyasau स्वयम् । AbhT_14.20b/. परद्वारेण वाभ्येति bhÆyo@nugrahamapyalam // 20 AbhT_14.21a/. bhÆyo@nugrahata÷ प्रायश्चित्ताद्याचरणे सति । AbhT_14.21b/. अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥ 21 AbhT_14.22a/. तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् । AbhT_14.22b/. आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥ 22 AbhT_14.23a/. तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् । AbhT_14.23b/. तथैति ÓaktipÃto@sau येनायाति शिवात्मताम् ॥ 23 AbhT_14.24a/. इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः । AbhT_14.24b/. इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥ 24 AbhT_14.25a/. पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः । AbhT_14.25b/. yogino@rcÃjapadhyÃnayogÃ÷ संस्युः सदोदिताः ॥ 25 AbhT_14.26a/. ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन । AbhT_14.26b/. sÃdÃÓivo@pi यो भोगो बन्धः so@pyucitÃtmanÃm // 26 AbhT_14.27a/. ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते । AbhT_14.27b/. कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥ 27 AbhT_14.28a/. इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना । AbhT_14.28b/. Óivo@haæ चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥ 28 AbhT_14.29a/. ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् । AbhT_14.29b/. शिवो वा परमेशानो देहादिरथ निर्मितः ॥ 29 AbhT_14.30a/. शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया । AbhT_14.30b/. कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥ 30 AbhT_14.31a/. उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले । AbhT_14.31b/. पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥ 31 AbhT_14.32a/. कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे । AbhT_14.32b/. सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥ 32 AbhT_14.33a/. प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता । AbhT_14.33b/. यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥ 33 AbhT_14.34a/. अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् । AbhT_14.34b/. utkrÃntividhiyogo@yamekadeÓena कथ्यते ॥ 34 AbhT_14.35a/. निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः । AbhT_14.35b/. यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥ 35 AbhT_14.36a/. आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना । AbhT_14.36b/. तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥ 36 AbhT_14.37a/. श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् । AbhT_14.37b/. मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥ 37 AbhT_14.38a/. जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः । AbhT_14.38b/. भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥ 38 AbhT_14.39a/. स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल । AbhT_14.39b/. भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥ 39 AbhT_14.40a/. योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः । AbhT_14.40b/. हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥ 40 AbhT_14.41a/. उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् । AbhT_14.41b/. सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥ 41 AbhT_14.42a/. इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् । AbhT_14.42b/. एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥ 42 AbhT_14.43a/. यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी । AbhT_14.43b/. उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥ 43 AbhT_14.44a/. व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः । AbhT_14.44b/. विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥ 44 AbhT_14.45a/. बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः । AbhT_14.45b/. अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥ 45 AbhT_14.46a/. संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः । AbhT_14.46b/. स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥ 46 AbhT_14.47a/. इत्थं dÅk«opakramo@yaæ दर्शितः शास्त्रसंमतः । :C15 अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम् AbhT_15.1a/. अथैतदुपयोगाय यागस्तावन्निरूप्यते । AbhT_15.1b/. तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥ 1 AbhT_15.2a/. स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते । AbhT_15.2b/. यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥ 2 AbhT_15.3a/. सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः । AbhT_15.3b/. योग्यतावशतो यत्र वासना यस्य तत्र सः ॥ 3 AbhT_15.4a/. योज्यो न च्यवते तस्मादिति श्रीमालिनीमते । AbhT_15.4b/. वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥ 4 AbhT_15.5a/. न चाधिकारिता दीक्षां विना yoge@sti शाङ्करे । AbhT_15.5b/. न च योगाधिकारित्वमेकमेवानया भवेत् ॥ 5 AbhT_15.6a/. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । AbhT_15.6b/. इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥ 6 AbhT_15.7a/. दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते । AbhT_15.7b/. पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥ 7 AbhT_15.8a/. ye«ÃmadhyavasÃyo@sti न विद्यां प्रत्यशक्तितः । AbhT_15.8b/. सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥ 8 AbhT_15.9a/. इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता । AbhT_15.9b/. सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥ 9 AbhT_15.10a/. उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः । AbhT_15.10b/. हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥ 10 AbhT_15.11a/. तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः । AbhT_15.11b/. ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥ 11 AbhT_15.12a/. ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः । AbhT_15.12b/. ato@sya संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥ 12 AbhT_15.13a/. यत्र तत्रास्तु गुरुणा yojito@sau फलं पुनः । AbhT_15.13b/. स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥ 13 AbhT_15.14a/. यस्य त्वीशप्रसादेन दिव्या काचन योग्यता । AbhT_15.14b/. गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥ 14 AbhT_15.15a/. ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् । AbhT_15.15b/. सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ 15 AbhT_15.16a/. इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः । AbhT_15.16b/. स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥ 16 AbhT_15.17a/. आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् । AbhT_15.17b/. इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥ 17 AbhT_15.18a/. ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । AbhT_15.18b/. दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥ 18 AbhT_15.19a/. तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः । AbhT_15.19b/. उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥ 19 AbhT_15.20a/. स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् । AbhT_15.20b/. परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥ 20 AbhT_15.21a/. उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् । AbhT_15.21b/. फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥ 21 AbhT_15.22a/. वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता । AbhT_15.22b/. मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥ 22 AbhT_15.23a/. वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् । AbhT_15.23b/. साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥ 23 AbhT_15.24a/. लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः । AbhT_15.24b/. द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥ 24 AbhT_15.25a/. बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः । AbhT_15.25b/. अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥ 25 AbhT_15.26a/. विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका । AbhT_15.26b/. दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥ 26 AbhT_15.27a/. अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् । AbhT_15.27b/. मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥ 27 AbhT_15.28a/. साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् । AbhT_15.28b/. शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥ 28 AbhT_15.29a/. अधर्मरूपिणामेव न शुभानां तु शोधनम् । AbhT_15.29b/. लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥ 29 AbhT_15.30a/. प्रारब्धदेहभेदे तु bhuÇkte@sÃvaïimÃdikam / AbhT_15.30b/. भुक्त्वोर्ध्वं याति यत्रैष yukto@tha sakale@kale // 30 AbhT_15.31a/. समयाचारपाशं तु निर्बीजायां विशोधयेत् । AbhT_15.31b/. दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥ 31 AbhT_15.32a/. सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते । AbhT_15.32b/. अतीतानागतारब्धपाशत्रयवियोजिका ॥ 32 AbhT_15.33a/. दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् । AbhT_15.33b/. देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥ 33 AbhT_15.34a/. समयाचारपाशं तु दीक्षितः पालयेत्सदा । AbhT_15.34b/. एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥ 34 AbhT_15.35a/. उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् । AbhT_15.35b/. आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥ 35 AbhT_15.36a/. अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता । AbhT_15.36b/. स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥ 36 AbhT_15.37a/. अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः । AbhT_15.37b/. भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥ 37 AbhT_15.38a/. दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते । AbhT_15.38b/. तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥ 38 AbhT_15.39a/. स एव हि गुरुः kÃryastato@sau दीक्षणे क्षमः । AbhT_15.39b/. शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥ 39 AbhT_15.40a/. क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः । AbhT_15.40b/. बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥ 40 AbhT_15.41a/. संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः । AbhT_15.41b/. शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥ 41 AbhT_15.42a/. शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः । AbhT_15.42b/. Óivo@yaæ शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥ 42 AbhT_15.43a/. हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः । AbhT_15.43b/. नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥ 43 AbhT_15.44a/. सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते । AbhT_15.44b/. श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥ 44 AbhT_15.45a/. श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः । AbhT_15.45b/. किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥ 45 AbhT_15.46a/. तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् । AbhT_15.46b/. ayatnato@ntaranta÷ स्यान्नैर्मल्य स्नायतां ततः ॥ 46 AbhT_15.47a/. स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते । AbhT_15.47b/. तत्रैवं mantradÅpte@ntarmaladÃhe निमज्जनम् ॥ 47 AbhT_15.48a/. तत्रेष्टमन्त्रहृदयो gorajo@nta÷ पदत्रयम् । AbhT_15.48b/. गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥ 48 AbhT_15.49a/. अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः । AbhT_15.49b/. जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥ 49 AbhT_15.50a/. निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः । AbhT_15.50b/. उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥ 50 AbhT_15.51a/. सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् । AbhT_15.51b/. देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥ 51 AbhT_15.52a/. सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः । AbhT_15.52b/. ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥ 52 AbhT_15.53a/. आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् । AbhT_15.53b/. अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥ 53 AbhT_15.54a/. कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् । AbhT_15.54b/. भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥ 54 AbhT_15.55a/. हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् । AbhT_15.55b/. तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥ 55 AbhT_15.56a/. गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् । AbhT_15.56b/. गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥ 56 AbhT_15.57a/. अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः । AbhT_15.57b/. स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥ 57 AbhT_15.58a/. यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् । AbhT_15.58b/. स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥ 58 AbhT_15.59a/. एवं सोमार्कतेजःसु शिवभावेन भावनात् । AbhT_15.59b/. निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥ 59 AbhT_15.60a/. आत्मैव परमेशानो निराचारमहाह्रदः । AbhT_15.60b/. विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥ 60 AbhT_15.61a/. इति snÃnëÂakaæ शुद्धावुत्तरोत्तरमुत्तमम् । AbhT_15.61b/. सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥ 61 AbhT_15.62a/. घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः । AbhT_15.62b/. अभेदं च क्रमादेति snÃnëÂakaparo मुनिः ॥ 62 AbhT_15.63a/. एता ह्यनुग्रहात्मानो mÆrtayo@«Âau शिवात्मिकाः । AbhT_15.63b/. स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥ 63 AbhT_15.64a/. अनेन विधिनार्चायां कन्दाधारादियोजनाम् । AbhT_15.64b/. कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥ 64 AbhT_15.65a/. तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः । AbhT_15.65b/. आप्ये आप्या यावदमी शिवे शिवमया इति ॥ 65 AbhT_15.66a/. ÓrÅnirmaryÃdaÓÃstre@pi तदित्थं सुनिरूपितम् । AbhT_15.66b/. धरादेश्च viÓe«o@sti वीरसाधकसंमतः ॥ 66 AbhT_15.67a/. रणरेणुर्वीरजलं वीरभस्म महामरुत् । AbhT_15.67b/. श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥ 67 AbhT_15.68a/. आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः । AbhT_15.68b/. स्नानार्चादावित्युपास्यं वीराणां vigrahëÂakam ॥ 68 AbhT_15.69a/. श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना । AbhT_15.69b/. सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥ 69 AbhT_15.70a/. कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् । AbhT_15.70b/. कृत्वा निरीक्षणं प्रोक्ष्य tìanÃpyÃyaguïÂhanam // 70 AbhT_15.71a/. मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् । AbhT_15.71b/. तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥ 71 AbhT_15.72a/. देवतातर्पणं देहप्राणोभयपथाश्रितम् । AbhT_15.72b/. सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥ 72 AbhT_15.73a/. मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् । AbhT_15.73b/. यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥ 73 AbhT_15.74a/. शिवशक्त्योर्न bhedo@sti शक्त्युत्थास्तु मरीचयः । AbhT_15.74b/. तासामानन्दजनकं मद्यं शिवमयं ततः ॥ 74 AbhT_15.75a/. प्रबुद्धे संविदः पूर्णे rÆpe@dhik­tibhÃjanam / AbhT_15.75b/. मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥ 75 AbhT_15.76a/. युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् । AbhT_15.76b/. अस्य snÃnëÂakasyÃsti बाह्यान्तरतया द्विता ॥ 76 AbhT_15.77a/. आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः । AbhT_15.77b/. यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥ 77 AbhT_15.78a/. mÆrtayo@«ÂÃvapi प्रोक्ताः प्रत्येकं द्वादशान्ततः । AbhT_15.78b/. एषामेकतमं स्नानं kuryÃddvitryÃdiÓo@pivà // 78 AbhT_15.79a/. इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ । AbhT_15.79b/. स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥ 79 AbhT_15.80a/. भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः । AbhT_15.80b/. पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥ 80 AbhT_15.81a/. तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये । AbhT_15.81b/. आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥ 81 AbhT_15.82a/. साधकानामुपायः स्यात्सिद्धये नतु मुक्तये । AbhT_15.82b/. पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥ 82 AbhT_15.83a/. तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् । AbhT_15.83b/. यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥ 83 AbhT_15.84a/. तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् । AbhT_15.84b/. अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥ 84 AbhT_15.85a/. नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः । AbhT_15.85b/. पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥ 85 AbhT_15.86a/. ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् । AbhT_15.86b/. शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥ 86 AbhT_15.87a/. देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः । AbhT_15.87b/. लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥ 87 AbhT_15.88a/. पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः । AbhT_15.88b/. नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥ 88 AbhT_15.89a/. k«etrëÂakaæ क्षेत्रविदो h­dambhojadalëÂakam / AbhT_15.89b/. प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥ 89 AbhT_15.90a/. वाराणसी च कालिङ्गं कुलूता लाहुला तथा । AbhT_15.90b/. upak«etrëÂakaæ prÃhurh­tpadmÃgradalëÂakam // 90 AbhT_15.91a/. विरजैरुडिका हाला एला पूः क्षीरिका पुरी । AbhT_15.91b/. मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥ 91 AbhT_15.92a/. h­tpadmadalasandhÅnÃmupasaædohakëÂatà / AbhT_15.92b/. जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥ 92 AbhT_15.93a/. म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् । AbhT_15.93b/. द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥ 93 AbhT_15.94a/. चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते । AbhT_15.94b/. नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥ 94 AbhT_15.95a/. भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् । AbhT_15.95b/. नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ॥ 95 AbhT_15.96a/. पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च । AbhT_15.96b/. किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥ 96 AbhT_15.97a/. ततो देहस्थितं तस्माद्देहायतनगो भवेत् । AbhT_15.97b/. बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥ 97 AbhT_15.98a/. देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते । AbhT_15.98b/. यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥ 98 AbhT_15.99a/. तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् । AbhT_15.99b/. yathÃcÃtanmayo@pyeti पापितां तैः समागमात् ॥ 99 AbhT_15.100a/. तथा pÅÂhasthito@pyeti ज्ञानयोगादिपात्रताम् । AbhT_15.100b/. मुख्यत्वेन ÓarÅre@nta÷ प्राणे संविदि पश्यतः ॥ 100 AbhT_15.101a/. विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः । AbhT_15.101b/. इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥ 101 AbhT_15.102a/. स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः । AbhT_15.102b/. श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥ 102 AbhT_15.103a/. सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च । AbhT_15.103b/. इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥ 103 AbhT_15.104a/. तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः । AbhT_15.104b/. मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥ 104 AbhT_15.105a/. देशोपाया न सा यस्मात्सा हि भावप्रसादतः । AbhT_15.105b/. उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥ 105 AbhT_15.106a/. स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् । AbhT_15.106b/. मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥ 106 AbhT_15.107a/. गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् । AbhT_15.107b/. यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥ 107 AbhT_15.108a/. तत्रैव धाम्नि bÃhye@ntaryÃgaÓrÅ÷ प्रतितिष्ठति । AbhT_15.108b/. नान्यत्रगत्या mok«o@sti so@j¤ÃnagranthikartanÃt // 108 AbhT_15.109a/. तच्च संविद्विकासेन श्रीमद्वीरावलीपदे । AbhT_15.109b/. गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥ 109 AbhT_15.110a/. हेतुरित्युभयत्रापि यागौको यन्मनोरमम् । AbhT_15.110b/. नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥ 110 AbhT_15.111a/. सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् । AbhT_15.111b/. विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥ 111 AbhT_15.112a/. साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते । AbhT_15.112b/. उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥ 112 AbhT_15.113a/. क्लिश्यन्ते सविकल्पास्तु kalpokte@pi कृते सति । AbhT_15.113b/. तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥ 113 AbhT_15.114a/. इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् । AbhT_15.114b/. तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥ 114 AbhT_15.115a/. तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् । AbhT_15.115b/. यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥ 115 AbhT_15.116a/. न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये । AbhT_15.116b/. मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥ 116 AbhT_15.117a/. सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः । AbhT_15.117b/. ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥ 117 AbhT_15.118a/. द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश । AbhT_15.118b/. दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥ 118 AbhT_15.119a/. वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् । AbhT_15.119b/. पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥ 119 AbhT_15.120a/. त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् । AbhT_15.120b/. इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥ 120 AbhT_15.121a/. न शिखा ऋ ॠ ऌ ÊÊ च शिरोमाला थ मस्तकम् । AbhT_15.121b/. नेत्राणि चोर्ध्वे dho@nye ई घ्राणं मुद्रे णु णू श्रुती ॥ 121 AbhT_15.122a/. बकवर्ग+i+à वक्त्रदन्तजिह्वागिरि क्रमात् । AbhT_15.122b/. वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥ 122 AbhT_15.123a/. ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके । AbhT_15.123b/. प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥ 123 AbhT_15.124a/. प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ । AbhT_15.124b/. मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥ 124 AbhT_15.125a/. एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ । AbhT_15.125b/. इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥ 125 AbhT_15.126a/. कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः । AbhT_15.126b/. अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥ 126 AbhT_15.127a/. कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् । AbhT_15.127b/. योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥ 127 AbhT_15.128a/. तथापि nÃdiphÃnto@yaæ क्रमो मुख्यः प्रकीर्तितः । AbhT_15.128b/. phakÃrÃdisamuccÃrÃnnakÃrÃnte@dhvamaï¬alam // 128 AbhT_15.129a/. संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् । AbhT_15.129b/. अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥ 129 AbhT_15.130a/. भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी । AbhT_15.130b/. शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥ 130 AbhT_15.131a/. सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता । AbhT_15.131b/. मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥ 131 AbhT_15.132a/. फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी । AbhT_15.132b/. संहारदानादानादिशक्तियुक्ता यतो रलौ ॥ 132 AbhT_15.133a/. एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् । AbhT_15.133b/. शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥ 133 AbhT_15.134a/. एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता । AbhT_15.134b/. तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥ 134 AbhT_15.135a/. मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः । AbhT_15.135b/. उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥ 135 AbhT_15.136a/. न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् । AbhT_15.136b/. विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥ 136 AbhT_15.137a/. यथेष्टफलसिद्ध्यै cetyatraivedamabhëata / AbhT_15.137b/. säjanà अपि ये मन्त्रा गारुडाद्या न ते परम् ॥ 137 AbhT_15.138a/. मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये । AbhT_15.138b/. तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥ 138 AbhT_15.139a/. न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये । AbhT_15.139b/. इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥ 139 AbhT_15.140a/. सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः । AbhT_15.140b/. अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥ 140 AbhT_15.141a/. वाचकौ न्यास एताभ्यां कृते nyÃse@thavaikaka÷ / AbhT_15.141b/. एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥ 141 AbhT_15.142a/. सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् । AbhT_15.142b/. अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥ 142 AbhT_15.143a/. क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् । AbhT_15.143b/. अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥ 143 AbhT_15.144a/. यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् । AbhT_15.144b/. संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥ 144 AbhT_15.145a/. मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् । AbhT_15.145b/. शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥ 145 AbhT_15.146a/. एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् । AbhT_15.146b/. उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥ 146 AbhT_15.147a/. यतः समस्तभावानां शिवात्सिद्धिमयादथो । AbhT_15.147b/. पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥ 147 AbhT_15.148a/. समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् । AbhT_15.148b/. पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥ 148 AbhT_15.149a/. यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः । AbhT_15.149b/. अश्वः saægrÃmarƬho@pi तां शिक्षां नातिवर्तते ॥ 149 AbhT_15.150a/. तथार्चनक्रियाभ्यासशिवीभावितकारकः । AbhT_15.150b/. गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥ 150 AbhT_15.151a/. तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् । AbhT_15.151b/. संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥ 151 AbhT_15.152a/. उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः । AbhT_15.152b/. अहो स्वादुरसः ko@pi शिवपूजामयोत्सवः ॥ 152 AbhT_15.153a/. «aÂtriæÓato@pi तत्त्वानां क्षोभो यत्रोल्लसत्यलम् । AbhT_15.153b/. तदेतादृक्पूर्णशिवविश्वावेशाय ye@rcanam // 153 AbhT_15.154a/. कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् । AbhT_15.154b/. विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥ 154 AbhT_15.155a/. इत्थमैक्यसमापत्तिदानात्परफलप्रदा । AbhT_15.155b/. साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥ 155 AbhT_15.156a/. विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् । AbhT_15.156b/. उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥ 156 AbhT_15.157a/. केवलं smaraïÃtsiddhirvächiteti मतादिषु । AbhT_15.157b/. तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥ 157 AbhT_15.158a/. समस्तकारकैकात्म्यं तेनास्याः परमं वपुः । AbhT_15.158b/. यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥ 158 AbhT_15.159a/. यष्टृयाज्यतदाधारकरणादानसंप्रदाः । AbhT_15.159b/. न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥ 159 AbhT_15.160a/. अर्घपात्रमपादानं तस्मादादीयते यतः । AbhT_15.160b/. यच्च तत्स्थं जलाद्येतत्करणं Óodhane@rcane // 160 AbhT_15.161a/. अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति । AbhT_15.161b/. शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥ 161 AbhT_15.162a/. ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः । AbhT_15.162b/. न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥ 162 AbhT_15.163a/. तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि । AbhT_15.163b/. अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥ 163 AbhT_15.164a/. स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् । AbhT_15.164b/. तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥ 164 AbhT_15.165a/. kiyato@pi तदत्यन्तं योग्यं yÃge@tra जीववत् । AbhT_15.165b/. अनेन नययोगेन यदासत्तिविदूरते ॥ 165 AbhT_15.166a/. संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् । AbhT_15.166b/. वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥ 166 AbhT_15.167a/. तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः । AbhT_15.167b/. उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥ 167 AbhT_15.168a/. अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः । AbhT_15.168b/. तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥ 168 AbhT_15.169a/. आनन्दजननं पूजायोग्यं हृदयहारि यत् । AbhT_15.169b/. अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥ 169 AbhT_15.170a/. मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् । AbhT_15.170b/. लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥ 170 AbhT_15.171a/. प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता । AbhT_15.171b/. पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥ 171 AbhT_15.172a/. विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता । AbhT_15.172b/. न पत्न्या च विना यागः सर्वदैवततुल्यता ॥ 172 AbhT_15.173a/. सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः । AbhT_15.173b/. पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥ 173 AbhT_15.174a/. घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् । AbhT_15.174b/. भक्ष्यो हंसो न bhak«yo@sÃviti रिप्रतिपत्तिषु ॥ 174 AbhT_15.175a/. स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः । AbhT_15.175b/. अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥ 175 AbhT_15.176a/. मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः । AbhT_15.176b/. vede@pi यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥ 176 AbhT_15.177a/. न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् । AbhT_15.177b/. अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥ 177 AbhT_15.178a/. एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः । AbhT_15.178b/. क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥ 178 AbhT_15.179a/. तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् । AbhT_15.179b/. प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥ 179 AbhT_15.180a/. सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् । AbhT_15.180b/. यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥ 180 AbhT_15.181a/. प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि । AbhT_15.181b/. त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥ 181 AbhT_15.182a/. योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः । AbhT_15.182b/. एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥ 182 AbhT_15.183a/. तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः । AbhT_15.183b/. एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥ 183 AbhT_15.184a/. त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते । AbhT_15.184b/. गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥ 184 AbhT_15.185a/. मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा । AbhT_15.185b/. क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥ 185 AbhT_15.186a/. एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् । AbhT_15.186b/. कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥ 186 AbhT_15.187a/. अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् । AbhT_15.187b/. द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥ 187 AbhT_15.188a/. पद्माधारगताः sarve@pyudità विघ्ननाशकाः । AbhT_15.188b/. पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥ 188 AbhT_15.189a/. अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः । AbhT_15.189b/. पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥ 189 AbhT_15.190a/. एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् । AbhT_15.190b/. रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥ 190 AbhT_15.191a/. द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् । AbhT_15.191b/. क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥ 191 AbhT_15.192a/. प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् । AbhT_15.192b/. diÓo@streïa च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥ 192 AbhT_15.193a/. तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा । AbhT_15.193b/. विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥ 193 AbhT_15.194a/. यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका । AbhT_15.194b/. प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥ 194 AbhT_15.195a/. उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा । AbhT_15.195b/. उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥ 195 AbhT_15.196a/. tasmÃtsaævitprakÃÓo@yaæ मूर्त्याभासनभागतः । AbhT_15.196b/. पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥ 196 AbhT_15.197a/. तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् । AbhT_15.197b/. तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥ 197 AbhT_15.198a/. किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः । AbhT_15.198b/. किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥ 198 AbhT_15.199a/. पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् । AbhT_15.199b/. प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥ 199 AbhT_15.200a/. यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः । AbhT_15.200b/. दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥ 200 AbhT_15.201a/. तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि । AbhT_15.201b/. evamÃÓÃcatu«ke@sminmadhyaviÓrÃntiyogata÷ // 201 AbhT_15.202a/. catu«kamanyattenëÂau दिशस्तत्तदधिष्ठिताः । AbhT_15.202b/. एवं prakÃÓamÃtre@sminvarade परमे शिवे ॥ 202 AbhT_15.203a/. दिग्विभागः स्थितो लोके ÓÃstre@pica तथोच्यते । AbhT_15.203b/. क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥ 203 AbhT_15.204a/. ÅÓanraghoravÃmÃkhyasadyo@dhobhedato दिशः । AbhT_15.204b/. ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥ 204 AbhT_15.205a/. पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः । AbhT_15.205b/. पराङ्मुखतया सद्यः पश्चिमा paribhëyate ॥ 205 AbhT_15.206a/. पातालवक्त्रमधरमप्रकाशतया स्थितेः । AbhT_15.206b/. खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥ 206 AbhT_15.207a/. मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते । AbhT_15.207b/. तदेव mukhyato@dhastÃdaprakÃÓaæ यतः स्फुटम् ॥ 207 AbhT_15.208a/. मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् । AbhT_15.208b/. prakÃÓatvÃddiÓyamÃnamato@smindikcatu«Âayam // 208 AbhT_15.209a/. पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः । AbhT_15.209b/. tato@pÅÓastathà रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥ 209 AbhT_15.210a/. ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् । AbhT_15.210b/. न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥ 210 AbhT_15.211a/. दिग्विभागस्तु tajjo@sti वदनानां चतुष्टयात् । AbhT_15.211b/. पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥ 211 AbhT_15.212a/. ततो brahmÃï¬amadhye@pi ज्ञानशक्तिर्विभो रविः । AbhT_15.212b/. दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥ 212 AbhT_15.213a/. तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते । AbhT_15.213b/. तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥ 213 AbhT_15.214a/. तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् । AbhT_15.214b/. तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥ 214 AbhT_15.215a/. तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् । AbhT_15.215b/. तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥ 215 AbhT_15.216a/. यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः । AbhT_15.216b/. तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥ 216 AbhT_15.217a/. तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् । AbhT_15.217b/. सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥ 217 AbhT_15.218a/. विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः । AbhT_15.218b/. इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥ 218 AbhT_15.219a/. अधिष्ठिता महेशेन चित्रतद्रूपधारिणा । AbhT_15.219b/. किं वातिबहुना yo@sau यष्टा तत्संमुखादितः ॥ 219 AbhT_15.220a/. diÓo@pi प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः । AbhT_15.220b/. स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥ 220 AbhT_15.221a/. अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः । AbhT_15.221b/. स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥ 221 AbhT_15.222a/. ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः । AbhT_15.222b/. प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥ 222 AbhT_15.223a/. so@gniryant­tvabhÅmatve यमो रक्षस्तदूनिमा । AbhT_15.223b/. प्रकाश्यं वरुणस्तच्च cäcalyÃdvÃyurucyate // 223 AbhT_15.224a/. भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः । AbhT_15.224b/. ad­«Âavigraho@nanto ब्रह्मोर्ध्वे वृंहको विभुः ॥ 224 AbhT_15.225a/. प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः । AbhT_15.225b/. इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥ 225 AbhT_15.226a/. तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते । AbhT_15.226b/. sarvago@pyanilo यद्वद्व्यजनेनोपवीजितः ॥ 226 AbhT_15.227a/. प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् । AbhT_15.227b/. तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥ 227 AbhT_15.228a/. साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः । AbhT_15.228b/. एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥ 228 AbhT_15.229a/. अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा । AbhT_15.229b/. साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥ 229 AbhT_15.230a/. स्थितस्तदनुसारेण मध्यीभवति शंकरः । AbhT_15.230b/. स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥ 230 AbhT_15.231a/. सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः । AbhT_15.231b/. तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥ 231 AbhT_15.232a/. उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः । AbhT_15.232b/. उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥ 232 AbhT_15.233a/. अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् । AbhT_15.233b/. अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥ 233 AbhT_15.234a/. दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् । AbhT_15.234b/. तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥ 234 AbhT_15.235a/. तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा । AbhT_15.235b/. देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥ 235 AbhT_15.236a/. नहि सद्भावमात्रेण deho@sÃvanyadehavat / AbhT_15.236b/. अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥ 236 AbhT_15.237a/. तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः । AbhT_15.237b/. तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥ 237 AbhT_15.238a/. तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः । AbhT_15.238b/. संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥ 238 AbhT_15.239a/. सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका । AbhT_15.239b/. ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥ 239 AbhT_15.240a/. अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् । AbhT_15.240b/. अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥ 240 AbhT_15.241a/. त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते । AbhT_15.241b/. tato@ghorëÂakanyÃsa÷ शिरस्तच्चरणात्मकम् ॥ 241 AbhT_15.242a/. tato@pi शिवसद्भावन्यासः स्वांगस्य संयुतः । AbhT_15.242b/. इत्थ कृते pa¤cake@sminyattanmukhyatayà भवेत् ॥ 242 AbhT_15.243a/. उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् । AbhT_15.243b/. तेनात्र nyÃsayogyo@sau भगवान्रतिशेखरः ॥ 243 AbhT_15.244a/. ऊर्ध्वे न्यास्यो नवाख्यस्य mukhyatve@nyonyadhÃmatà / AbhT_15.244b/. एवं भैरवसद्भावनाथे मुख्यतया यदि ॥ 244 AbhT_15.245a/. उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः । AbhT_15.245b/. इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥ 245 AbhT_15.246a/. शंभुनाथो न्यासविधौ देवो हि कथमन्यथा । AbhT_15.246b/. न्यास vivarjyate@mu«minnaÇgÃnyapyasya सन्ति हि ॥ 246 AbhT_15.247a/. मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः । AbhT_15.247b/. शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥ 247 AbhT_15.248a/. अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् । AbhT_15.248b/. परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥ 248 AbhT_15.249a/. पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् । AbhT_15.249b/. ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः ॥ 249 AbhT_15.250a/. jÃnupÃde@pyaghoryÃdyaæ ततो विद्याङ्गपञ्चकम् । AbhT_15.250b/. ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥ 250 AbhT_15.251a/. योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् । AbhT_15.251b/. अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥ 251 AbhT_15.252a/. साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः । AbhT_15.252b/. परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥ 252 AbhT_15.253a/. सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता । AbhT_15.253b/. सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥ 253 AbhT_15.254a/. मूर्तिः सवक्त्रा शक्तिश्च ÓaktitrayamathëÂakam / AbhT_15.254b/. पञ्चाङ्गानि परा शक्तिर्न्यासः ÓÃkto@pi षड्विधः ॥ 254 AbhT_15.255a/. yÃmalo@yaæ महान्यासः सिद्धिमुक्तिफलप्रदः । AbhT_15.255b/. मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥ 255 AbhT_15.256a/. गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् । AbhT_15.256b/. मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥ 256 AbhT_15.257a/. यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः । AbhT_15.257b/. तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥ 257 AbhT_15.258a/. किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः । AbhT_15.258b/. षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥ 258 AbhT_15.259a/. मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा । AbhT_15.259b/. पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥ 259 AbhT_15.260a/. षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् । AbhT_15.260b/. एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥ 260 AbhT_15.261a/. देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् । AbhT_15.261b/. मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥ 261 AbhT_15.262a/. अभेदमानीय कृता शुद्धा न्यासबलक्रमात् । AbhT_15.262b/. तेन ye@codayanmƬhÃ÷ पाशदाहविधूनने ॥ 262 AbhT_15.263a/. कृते शान्ते शिवे rƬha÷ पुनः किमवरोहति । AbhT_15.263b/. इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥ 263 AbhT_15.264a/. न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः । AbhT_15.264b/. न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥ 264 AbhT_15.265a/. सर्वेतराध्वव्यावृत्तो ghaÂatulyo@sti कुत्रचित् । AbhT_15.265b/. महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥ 265 AbhT_15.266a/. स शिवः शिवतैवास्य वैश्वरूप्यावभासिता । AbhT_15.266b/. tathÃbhÃsanayogo@ta÷ स्वरसेनास्य जृम्भते ॥ 266 AbhT_15.267a/. bhÃsyamÃno@tra चाभेदः स्वात्मनो भेद एव च । AbhT_15.267b/. भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥ 267 AbhT_15.268a/. अभेदे j­mbhate@syaiva मायामातुः शिवात्मता । AbhT_15.268b/. मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥ 268 AbhT_15.269a/. शिव एव तदभ्यासफलं न्यासादि कीर्तितम् । AbhT_15.269b/. यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥ 269 AbhT_15.270a/. तथा Óivo@haæ nÃnyo@smÅtyevaæ भावयतस्तथा । AbhT_15.270b/. एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥ 270 AbhT_15.271a/. शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता । AbhT_15.271b/. अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥ 271 AbhT_15.272a/. कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः । AbhT_15.272b/. तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥ 272 AbhT_15.273a/. भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् । AbhT_15.273b/. प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥ 273 AbhT_15.274a/. विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति । AbhT_15.274b/. ततः संसारभागीयतथानिश्चयशातिनीम् ॥ 274 AbhT_15.275a/. नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् । AbhT_15.275b/. ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥ 275 AbhT_15.276a/. न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् । AbhT_15.276b/. एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥ 276 AbhT_15.277a/. न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् । AbhT_15.277b/. पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥ 277 AbhT_15.278a/. धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः । AbhT_15.278b/. संसारवामाचारत्वात्सर्वं वामकरेण तु ॥ 278 AbhT_15.279a/. कुर्यात्तर्पणयोगं च दैशिकस्तदनामया । AbhT_15.279b/. वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥ 279 AbhT_15.280a/. वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् । AbhT_15.280b/. श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥ 280 AbhT_15.281a/. सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । AbhT_15.281b/. तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥ 281 AbhT_15.282a/. श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने । AbhT_15.282b/. तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥ 282 AbhT_15.283a/. शेषं वामकरेणैव पूजाहोमजपादिकम् । AbhT_15.283b/. एवमानन्दसंपूर्णं सर्वउन्मुख्यविवर्जितम् ॥ 283 AbhT_15.284a/. यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् । AbhT_15.284b/. गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥ 284 AbhT_15.285a/. देहे किमवशिष्येत शिवानन्दरसादृते । AbhT_15.285b/. शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥ 285 AbhT_15.286a/. देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः । AbhT_15.286b/. विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥ 286 AbhT_15.287a/. बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि vächati । AbhT_15.287b/. तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥ 287 AbhT_15.288a/. उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता । AbhT_15.288b/. tato@rghapÃtraæ कर्तव्यं शिवाभेदमयं परम् ॥ 288 AbhT_15.289a/. आनन्दरससंपूर्णं विश्वदैवततर्पणम् । AbhT_15.289b/. यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥ 289 AbhT_15.290a/. arghapÃtre@pi कर्तव्यं समासव्यासयोगतः । AbhT_15.290b/. कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥ 290 AbhT_15.291a/. सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् । AbhT_15.291b/. मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥ 291 AbhT_15.292a/. यदेव हृद्यं तद्योग्यं शिवसंविदभेदने । AbhT_15.292b/. कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥ 292 AbhT_15.293a/. कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् । AbhT_15.293b/. अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥ 293 AbhT_15.294a/. nÃrghapÃtre@tra कुसुमं कुर्याद्देवार्चनाकृते । AbhT_15.294b/. अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥ 294 AbhT_15.295a/. मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् । AbhT_15.295b/. एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥ 295 AbhT_15.296a/. अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे । AbhT_15.296b/. तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥ 296 AbhT_15.297a/. शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते । AbhT_15.297b/. न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥ 297 AbhT_15.298a/. धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः । AbhT_15.298b/. पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥ 298 AbhT_15.299a/. प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् । AbhT_15.299b/. ईषत्समन्तादमलमिदमामलसारकम् ॥ 299 AbhT_15.300a/. ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि । AbhT_15.300b/. तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥ 300 AbhT_15.301a/. तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् । AbhT_15.301b/. वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥ 301 AbhT_15.302a/. मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् । AbhT_15.302b/. शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥ 302 AbhT_15.303a/. तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः । AbhT_15.303b/. प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥ 303 AbhT_15.304a/. दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् । AbhT_15.304b/. vidyÃpadme@tra तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥ 304 AbhT_15.305a/. वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी । AbhT_15.305b/. भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥ 305 AbhT_15.306a/. विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा । AbhT_15.306b/. ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥ 306 AbhT_15.307a/. दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् । AbhT_15.307b/. निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥ 307 AbhT_15.308a/. मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् । AbhT_15.308b/. आसनं त्वेतदेव स्यान्नतु mÃyäjanäjitam ॥ 308 AbhT_15.309a/. रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् । AbhT_15.309b/. न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥ 309 AbhT_15.310a/. समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः । AbhT_15.310b/. प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥ 310 AbhT_15.311a/. विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः । AbhT_15.311b/. सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥ 311 AbhT_15.312a/. अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः । AbhT_15.312b/. कृशो meyatvadaurbalyÃtpreto@ÂÂahasanÃdita÷ // 312 AbhT_15.313a/. तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् । AbhT_15.313b/. नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥ 313 AbhT_15.314a/. अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् । AbhT_15.314b/. पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥ 314 AbhT_15.315a/. अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः । AbhT_15.315b/. आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥ 315 AbhT_15.316a/. एतान्येव तु तत्त्वानि लीनानि परभैरवे । AbhT_15.316b/. तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥ 316 AbhT_15.317a/. श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु । AbhT_15.317b/. एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥ 317 AbhT_15.318a/. पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् । AbhT_15.318b/. सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥ 318 AbhT_15.319a/. विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः । AbhT_15.319b/. सदाशिवान्तं समनापर्यन्तं मतयामले ॥ 319 AbhT_15.320a/. उन्मनान्तमिहाख्यातमित्येतत्परमासनम् । AbhT_15.320b/. अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥ 320 AbhT_15.321a/. तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् । AbhT_15.321b/. न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥ 321 AbhT_15.322a/. सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् । AbhT_15.322b/. परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥ 322 AbhT_15.323a/. विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् । AbhT_15.323b/. मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥ 323 AbhT_15.324a/. नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् । AbhT_15.324b/. मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥ 324 AbhT_15.325a/. परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् । AbhT_15.325b/. अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥ 325 AbhT_15.326a/. प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः । AbhT_15.326b/. ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥ 326 AbhT_15.327a/. कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् । AbhT_15.327b/. कपालशूलखट्वाङ्गवराभयघटादिकम् ॥ 327 AbhT_15.328a/. वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् । AbhT_15.328b/. वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥ 328 AbhT_15.329a/. अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये । AbhT_15.329b/. सर्वं tato@ÇgavaktrÃdi लोकपालास्त्रपश्चिमम् ॥ 329 AbhT_15.330a/. मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् । AbhT_15.330b/. ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥ 330 AbhT_15.331a/. अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् । AbhT_15.331b/. मध्यगा किल या देवी सैव सद्भावरूपिणी ॥ 331 AbhT_15.332a/. कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः । AbhT_15.332b/. सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥ 332 AbhT_15.333a/. परा तु मातृका देवी मालिनी मध्यगोदिता । AbhT_15.333b/. मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥ 333 AbhT_15.334a/. तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति । AbhT_15.334b/. ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥ 334 AbhT_15.335a/. स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् । AbhT_15.335b/. श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥ 335 AbhT_15.336a/. नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा । AbhT_15.336b/. मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥ 336 AbhT_15.337a/. पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु । AbhT_15.337b/. कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥ 337 AbhT_15.338a/. इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी । AbhT_15.338b/. याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥ 338 AbhT_15.339a/. इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके । AbhT_15.339b/. स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥ 339 AbhT_15.340a/. शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु । AbhT_15.340b/. प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥ 340 AbhT_15.341a/. भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु । AbhT_15.341b/. भिन्नाभिन्ने तदियान् suÓivÃnto@dhvodita÷ प्रेते ॥ 341 AbhT_15.342a/. ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः । AbhT_15.342b/. अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥ 342 AbhT_15.343a/. पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन । AbhT_15.343b/. ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥ 343 AbhT_15.344a/. किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः । AbhT_15.344b/. भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥ 344 AbhT_15.345a/. बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत । AbhT_15.345b/. saæbhÃvyavedyakÃlu«yayogato@nyonyalabdhasaækarata÷ // 345 AbhT_15.346a/. प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न । AbhT_15.346b/. अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया । AbhT_15.346c/. स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥ 346 AbhT_15.347a/. सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते । AbhT_15.347b/. संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥ 347 AbhT_15.348a/. तत्त्वं सत्ता प्राप्तिर्मातृषु meyo@nayà संश्च । AbhT_15.348b/. विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥ 348 AbhT_15.349a/. एषणविदिक्रियात्मकमेतत्पूज्यं yato@navacchinnam / AbhT_15.349b/. yasminsarvÃvacchedadiÓo@pi स्युः समाक्षिप्ताः ॥ 349 AbhT_15.350a/. अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र । AbhT_15.350b/. बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥ 350 AbhT_15.351a/. आक्षिपति तत्र rƬha÷ sarvotk­«Âo@dharasthitÃstvanye / AbhT_15.351b/. इति भैरवपरपूजातत्त्वं ÓrŬÃmare महायागे ॥ 351 AbhT_15.352a/. स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् । AbhT_15.352b/. बाह्ययागे तु पद्मानां tritaye@pi प्रपूजयेत् ॥ 352 AbhT_15.353a/. अस्त्रान्तं परिवारौघमिति नो दैशिकागमः । AbhT_15.353b/. अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥ 353 AbhT_15.354a/. शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये । AbhT_15.354b/. अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥ 354 AbhT_15.355a/. patrëÂake@«ÂakayugamaghorÃde÷ स्वयामलम् । AbhT_15.355b/. तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥ 355 AbhT_15.356a/. सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् । AbhT_15.356b/. लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥ 356 AbhT_15.357a/. इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः । AbhT_15.357b/. तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥ 357 AbhT_15.358a/. ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा । AbhT_15.358b/. एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥ 358 AbhT_15.359a/. नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् । AbhT_15.359b/. मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥ 359 AbhT_15.360a/. दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः । AbhT_15.360b/. चिकीर्षुर्देह एवादौ भूयस्तं mukhyato@rpayet // 360 AbhT_15.361a/. द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् । AbhT_15.361b/. देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥ 361 AbhT_15.362a/. मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका । AbhT_15.362b/. खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥ 362 AbhT_15.363a/. अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् । AbhT_15.363b/. शाक्ते tato@pyÃïave तत्त्रिशूलत्रितयं स्थितम् ॥ 363 AbhT_15.364a/. तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः । AbhT_15.364b/. किं किं न जायते किं वा न वेत्ति न करोति वा ॥ 364 AbhT_15.365a/. एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् । AbhT_15.365b/. यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥ 365 AbhT_15.366a/. इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् । AbhT_15.366b/. शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥ 366 AbhT_15.367a/. बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते । AbhT_15.367b/. अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥ 367 AbhT_15.368a/. यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् । AbhT_15.368b/. antarmahÃyÃgarƬhyai तयैवासौ कृतार्थकः ॥ 368 AbhT_15.369a/. कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् । AbhT_15.369b/. दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥ 369 AbhT_15.370a/. निरीक्षणं प्रोक्षणं च tìanÃpyÃyane तथा । AbhT_15.370b/. विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥ 370 AbhT_15.371a/. गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः । AbhT_15.371b/. ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥ 371 AbhT_15.372a/. भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् । AbhT_15.372b/. पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥ 372 AbhT_15.373a/. पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् । AbhT_15.373b/. लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥ 373 AbhT_15.374a/. अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् । AbhT_15.374b/. फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥ 374 AbhT_15.375a/. pu«päjaliæ क्षिपेन्मध्ये धूपगन्धासवादि च । AbhT_15.375b/. तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥ 375 AbhT_15.376a/. समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते । AbhT_15.376b/. अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥ 376 AbhT_15.377a/. षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् । AbhT_15.377b/. अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥ 377 AbhT_15.378a/. ................................................. / AbhT_15.378b/. ................................................. / AbhT_15.378c/. / AbhT_15.378d/. ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥ 378 AbhT_15.379a/. पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् । AbhT_15.379b/. असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥ 379 AbhT_15.380a/. तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् । AbhT_15.380b/. ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥ 380 AbhT_15.381a/. गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् । AbhT_15.381b/. ततः Ói«yo@sikalaÓÅhasto धारां प्रपातयन् ॥ 381 AbhT_15.382a/. गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् । AbhT_15.382b/. भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ 382 AbhT_15.383a/. सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया । AbhT_15.383b/. त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥ 383 AbhT_15.384a/. अपासयेद्यतो mantraÓchandobaddho@yamÅrita÷ / AbhT_15.384b/. तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥ 384 AbhT_15.385a/. दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् । AbhT_15.385b/. कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥ 385 AbhT_15.386a/. तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् । AbhT_15.386b/. अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥ 386 AbhT_15.387a/. पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् । AbhT_15.387b/. मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥ 387 AbhT_15.388a/. त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् । AbhT_15.388b/. अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥ 388 AbhT_15.389a/. शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् । AbhT_15.389b/. शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥ 389 AbhT_15.390a/. परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः । AbhT_15.390b/. एवं देहे स्थण्डिले वा लिङ्गे पात्रे jale@nale // 390 AbhT_15.391a/. पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे । AbhT_15.391b/. उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥ 391 AbhT_15.392a/. चतुर्दशविधे भूते पुष्पे धूपे निवेदने । AbhT_15.392b/. दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥ 392 AbhT_15.393a/. जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् । AbhT_15.393b/. आहारे मैथुने सैव देहस्था कर्मकारिणी ॥ 393 AbhT_15.394a/. तादृशीं ये तु नो rƬhÃæ संवित्तिमधिशेरते । AbhT_15.394b/. अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥ 394 AbhT_15.395a/. अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः । AbhT_15.395b/. तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥ 395 AbhT_15.396a/. अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् । AbhT_15.396b/. क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥ 396 AbhT_15.397a/. यथाहि kaÓcitpratibhÃdaridro@bhyÃsapÃÂavÃt / AbhT_15.397b/. वाक्यं गृह्णाति ko@pyÃdau तथात्राप्यवबुध्यताम् ॥ 397 AbhT_15.398a/. उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् । AbhT_15.398b/. स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥ 398 AbhT_15.399a/. मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् । AbhT_15.399b/. प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥ 399 AbhT_15.400a/. शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च । AbhT_15.400b/. सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥ 400 AbhT_15.401a/. भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः । AbhT_15.401b/. ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥ 401 AbhT_15.402a/. मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् । AbhT_15.402b/. संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥ 402 AbhT_15.403a/. ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् । AbhT_15.403b/. इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥ 403 AbhT_15.404a/. rƬhaæ ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् । AbhT_15.404b/. तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥ 404 AbhT_15.405a/. janmÃdyakhilasaæskÃraÓuddho@gnistÃvatà भवेत् । AbhT_15.405b/. पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥ 405 AbhT_15.406a/. शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः । AbhT_15.406b/. tato@khilÃdhvasaddevÅcakragarbhÃæ परापराम् ॥ 406 AbhT_15.407a/. स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः । AbhT_15.407b/. तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥ 407 AbhT_15.408a/. वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः । AbhT_15.408b/. इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥ 408 AbhT_15.409a/. मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् । AbhT_15.409b/. तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥ 409 AbhT_15.410a/. बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः । AbhT_15.410b/. ते निरुत्थानविहता naye@smingurudarÓane // 410 AbhT_15.411a/. jÃte@gnau संस्कृते शैवे शब्दराशिं च मालिनीम् । AbhT_15.411b/. पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥ 411 AbhT_15.412a/. शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् । AbhT_15.412b/. अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥ 412 AbhT_15.413a/. चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् । AbhT_15.413b/. शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥ 413 AbhT_15.414a/. सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै yadyato@malam / AbhT_15.414b/. नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥ 414 AbhT_15.415a/. शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् । AbhT_15.415b/. ÓivacaitanyasÃmÃnyavyoparÆpe@nale ततः ॥ 415 AbhT_15.416a/. प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् । AbhT_15.416b/. स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥ 416 AbhT_15.417a/. शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः । AbhT_15.417b/. तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥ 417 AbhT_15.418a/. इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् । AbhT_15.418b/. ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥ 418 AbhT_15.419a/. कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा । AbhT_15.419b/. अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥ 419 AbhT_15.420a/. sahasrÃdikahomo@pi तृप्त्यै वित्तानुसारतः । AbhT_15.420b/. सति vitte@pi लोभादिग्रस्तो बाह्यप्रधानताम् ॥ 420 AbhT_15.421a/. प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति । AbhT_15.421b/. उक्तं स्वच्छन्दतन्त्रे taddÅk«ito@pi न मोक्षभाक् ॥ 421 AbhT_15.422a/. ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् । AbhT_15.422b/. तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥ 422 AbhT_15.423a/. मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे । AbhT_15.423b/. या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥ 423 AbhT_15.424a/. शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् । AbhT_15.424b/. तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥ 424 AbhT_15.425a/. स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् । AbhT_15.425b/. समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥ 425 AbhT_15.426a/. वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् । AbhT_15.426b/. कण्ठाधोगं विनिक्षिप्य d­¬hamÃpŬya यत्नवान् ॥ 426 AbhT_15.427a/. अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् । AbhT_15.427b/. यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥ 427 AbhT_15.428a/. स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् । AbhT_15.428b/. तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥ 428 AbhT_15.429a/. य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः । AbhT_15.429b/. वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः ॥ 429 AbhT_15.430a/. इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् । AbhT_15.430b/. द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥ 430 AbhT_15.431a/. यथा यथा हि गगनमुत्पतेत्कलहंसकः । AbhT_15.431b/. जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥ 431 AbhT_15.432a/. स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः । AbhT_15.432b/. माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥ 432 AbhT_15.433a/. इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् । AbhT_15.433b/. तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥ 433 AbhT_15.434a/. अविद्यारागनियतिकालमायाकलास्तथा । AbhT_15.434b/. अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥ 434 AbhT_15.435a/. व्यापिनी समनौन्मन्यं tato@nÃmani योजयेत् । AbhT_15.435b/. रेचकस्थो madhyanìÅsandhividgururityada÷ // 435 AbhT_15.436a/. प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने । AbhT_15.436b/. ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥ 436 AbhT_15.437a/. चरुः sÃdhyo@thavà शिष्यैर्होमेन समकालकः । AbhT_15.437b/. चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया ॥ 437 AbhT_15.438a/. चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः । AbhT_15.438b/. ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥ 438 AbhT_15.439a/. स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः । AbhT_15.439b/. देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥ 439 AbhT_15.440a/. सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् । AbhT_15.440b/. स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥ 440 AbhT_15.441a/. चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः । AbhT_15.441b/. भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥ 441 AbhT_15.442a/. स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् । AbhT_15.442b/. एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥ 442 AbhT_15.443a/. भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः । AbhT_15.443b/. सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥ 443 AbhT_15.444a/. anyo@nyatra च संपातात्संगमाच्चेत्थमुच्यते । AbhT_15.444b/. स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥ 444 AbhT_15.445a/. भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ । AbhT_15.445b/. इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥ 445 AbhT_15.446a/. शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः । AbhT_15.446b/. तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् ॥ 446 AbhT_15.447a/. तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः । AbhT_15.447b/. aÓubho@nyatra tatrÃstrahomo@pya«ÂaÓataæ भवेत् ॥ 447 AbhT_15.448a/. नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् । AbhT_15.448b/. अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥ 448 AbhT_15.449a/. muktÃratnÃdikusumasaæpÆrïäjalikÃnguru÷ / AbhT_15.449b/. प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥ 449 AbhT_15.450a/. प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः । AbhT_15.450b/. अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥ 450 AbhT_15.451a/. d­ÓornivÃrayetso@pi शिष्यो झटिति पश्यति । AbhT_15.451b/. झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥ 451 AbhT_15.452a/. तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते । AbhT_15.452b/. यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥ 452 AbhT_15.453a/. पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् । AbhT_15.453b/. चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥ 453 AbhT_15.454a/. सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता । AbhT_15.454b/. कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥ 454 AbhT_15.455a/. प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी । AbhT_15.455b/. न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥ 455 AbhT_15.456a/. त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः । AbhT_15.456b/. ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥ 456 AbhT_15.457a/. मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् । AbhT_15.457b/. तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥ 457 AbhT_15.458a/. न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् । AbhT_15.458b/. उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥ 458 AbhT_15.459a/. दत्तेन शिवहस्तेन समयी स विधीयते । AbhT_15.459b/. सायुज्यमीश्वरे तत्त्वे jÅvato@dhÅtiyogyatà // 459 AbhT_15.460a/. श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके । AbhT_15.460b/. चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥ 460 AbhT_15.461a/. बाह्यापरे परानेमौ मध्यशूलपरापरे । AbhT_15.461b/. jvÃlÃkule@ruïe भ्राम्यन्मातृप्रणवभीषणे ॥ 461 AbhT_15.462a/. चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् । AbhT_15.462b/. पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥ 462 AbhT_15.463a/. प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः । AbhT_15.463b/. अनेन शिवहस्तेन समयी भवति स्फुटम् ॥ 463 AbhT_15.464a/. तस्यैव भाविविधिवत्तत्त्वपाशवियोजने । AbhT_15.464b/. पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः ॥ 464 AbhT_15.465a/. स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् । AbhT_15.465b/. निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥ 465 AbhT_15.466a/. अभिषिक्तः साधकः syÃdbhogÃnte@sya परे लयः । AbhT_15.466b/. एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥ 466 AbhT_15.467a/. catu«pÃtsaæhitÃbhij¤astantrëÂÃdaÓatatpara÷ / AbhT_15.467b/. दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते ॥ 467 AbhT_15.468a/. पृथिवीमादितः कृत्वा nirvÃïÃnte@sya योजनाम् । AbhT_15.468b/. अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥ 468 AbhT_15.469a/. एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् । AbhT_15.469b/. सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥ 469 AbhT_15.470a/. पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् । AbhT_15.470b/. अधिकारी स न पुनः साधने भिन्नयोजने ॥ 470 AbhT_15.471a/. एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः । AbhT_15.471b/. आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन ॥ 471 AbhT_15.472a/. एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते । AbhT_15.472b/. शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥ 472 AbhT_15.473a/. शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः । AbhT_15.473b/. ततः kumbhe@strakalaÓe वह्नौ स्वात्मनि तं शिशुम् ॥ 473 AbhT_15.474a/. प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् । AbhT_15.474b/. ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥ 474 AbhT_15.475a/. कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च । AbhT_15.475b/. शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥ 475 AbhT_15.476a/. भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् । AbhT_15.476b/. ततः praveÓapracitakalëo¬aÓakojjvala÷ // 476 AbhT_15.477a/. संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः । AbhT_15.477b/. स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥ 477 AbhT_15.478a/. पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः । AbhT_15.478b/. आयातनिद्रः Ói«yo@sau निर्मलौ शशिभास्करौ ॥ 478 AbhT_15.479a/. हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ । AbhT_15.479b/. हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥ 479 AbhT_15.480a/. स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् । AbhT_15.480b/. उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे ॥ 480 AbhT_15.481a/. प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् । AbhT_15.481b/. आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् ॥ 481 AbhT_15.482a/. चरुं भुञ्जीत ससखा tato@dyÃddantadhÃvanam / AbhT_15.482b/. स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥ 482 AbhT_15.483a/. प्रातर्गुरुः k­tÃÓe«anityo@bhyarcitaÓaækara÷ / AbhT_15.483b/. शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥ 483 AbhT_15.484a/. स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः । AbhT_15.484b/. बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥ 484 AbhT_15.485a/. देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् । AbhT_15.485b/. हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥ 485 AbhT_15.486a/. रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् । AbhT_15.486b/. पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥ 486 AbhT_15.487a/. यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् । AbhT_15.487b/. तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥ 487 AbhT_15.488a/. ato@nyadaÓubhaæ तत्र homo@«ÂaÓatako@strata÷ / AbhT_15.488b/. अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥ 488 AbhT_15.489a/. rƬhÃæ हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् । AbhT_15.489b/. येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥ 489 AbhT_15.490a/. शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् । AbhT_15.490b/. स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥ 490 AbhT_15.491a/. न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् । AbhT_15.491b/. नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥ 491 AbhT_15.492a/. मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः । AbhT_15.492b/. sarvasÃttvikace«Âo@pi भोजने यदि तामसः ॥ 492 AbhT_15.493a/. किं ततः so@dhama÷ किवाप्युत्कृष्टस्तद्विपर्ययः । AbhT_15.493b/. ÃyÃtaÓaktipÃto@pi dÅk«ito@pi गुणस्थितेः ॥ 493 AbhT_15.494a/. विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः । AbhT_15.494b/. ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥ 494 AbhT_15.495a/. देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः । AbhT_15.495b/. हृदादिचक्रषट्कस्थान्ब्रह्मादीन् ष समाहितः ॥ 495 AbhT_15.496a/. स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं cëÂa संस्क्रियाः । AbhT_15.496b/. हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥ 496 AbhT_15.497a/. आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः । AbhT_15.497b/. वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥ 497 AbhT_15.498a/. गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । AbhT_15.498b/. नाम निष्क्रामणं cÃnnapraÓaÓcƬà tathëÂamÅ // 498 AbhT_15.499a/. व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् । AbhT_15.499b/. गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥ 499 AbhT_15.500a/. प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः । AbhT_15.500b/. अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥ 500 AbhT_15.501a/. चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः । AbhT_15.501b/. आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः ॥ 501 AbhT_15.502a/. चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी । AbhT_15.502b/. agni«Âomo@tipÆrvo@tha सोक्य्यः षोडशिवाजपौ ॥ 502 AbhT_15.503a/. आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः । AbhT_15.503b/. हिरण्यपादादिमखः सहस्रेण समावृतः ॥ 503 AbhT_15.504a/. अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् । AbhT_15.504b/. वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः ॥ 504 AbhT_15.505a/. दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले । AbhT_15.505b/. अकार्पण्यास्पृहे cÃtmaguïëÂakamidaæ स्मृतम् ॥ 505 AbhT_15.506a/. मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् । AbhT_15.506b/. संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च ॥ 506 AbhT_15.507a/. भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् । AbhT_15.507b/. उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥ 507 AbhT_15.508a/. एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः । AbhT_15.508b/. पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥ 508 AbhT_15.509a/. द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः । AbhT_15.509b/. एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥ 509 AbhT_15.510a/. अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः । AbhT_15.510b/. प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥ 510 AbhT_15.511a/. एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः । AbhT_15.511b/. यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥ 511 AbhT_15.512a/. तेन रुद्रतया संवित्तत्क्रमेणैव जायते । AbhT_15.512b/. यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥ 512 AbhT_15.513a/. रजतादि तथा संवित्संस्कारे द्विजतान्तरे । AbhT_15.513b/. योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥ 513 AbhT_15.514a/. मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् । AbhT_15.514b/. मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥ 514 AbhT_15.515a/. संविदो देहसंभेदात्सदृशात्सदृशोदयात् । AbhT_15.515b/. भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥ 515 AbhT_15.516a/. अन्त्यजातीयधीवादिजननीजन्मलाभतः । AbhT_15.516b/. उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥ 516 AbhT_15.517a/. अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते । AbhT_15.517b/. रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥ 517 AbhT_15.518a/. पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् । AbhT_15.518b/. सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥ 518 AbhT_15.519a/. आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः । AbhT_15.519b/. स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥ 519 AbhT_15.520a/. रुद्रांशापादनं येन समयी संस्कृतो भवेत् । AbhT_15.520b/. अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥ 520 AbhT_15.521a/. samayyadhik­to@nyatra गुरुणा विभुमर्चयेत् । AbhT_15.521b/. तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥ 521 AbhT_15.522a/. a«ÂëÂakÃtmakÃndevyÃyÃmalÃdau निरूपितान् । AbhT_15.522b/. avÃdo@karaïaæ gƬhi÷ पूजा तर्पणभावने ॥ 522 AbhT_15.523a/. हननं मोहनं चेति samayëÂakama«Âadhà / AbhT_15.523b/. स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥ 523 AbhT_15.524a/. असत्प्रलापं परुषमनृतं nëÂadhà वदेत् । AbhT_15.524b/. अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥ 524 AbhT_15.525a/. गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् । AbhT_15.525b/. स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् ॥ 525 AbhT_15.526a/. समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् । AbhT_15.526b/. गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥ 526 AbhT_15.527a/. गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् । AbhT_15.527b/. दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥ 527 AbhT_15.528a/. श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् । AbhT_15.528b/. शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥ 528 AbhT_15.529a/. संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् । AbhT_15.529b/. रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः ॥ 529 AbhT_15.530a/. समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् । AbhT_15.530b/. पशुमार्गस्थितान्क्रूरान्द्वेषिणः piÓunäja¬Ãn ॥ 530 AbhT_15.531a/. राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् । AbhT_15.531b/. शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥ 531 AbhT_15.532a/. साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः । AbhT_15.532b/. lobhaÓcëÂaguïastÃsÃæ शङ्क्यं शाकिन्य इत्यलम् ॥ 532 AbhT_15.533a/. कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः । AbhT_15.533b/. पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥ 533 AbhT_15.534a/. देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् । AbhT_15.534b/. अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् ॥ 534 AbhT_15.535a/. एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् । AbhT_15.535b/. स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥ 535 AbhT_15.536a/. न योनिसंबन्धकृतो लौकिकः स पशुर्यतः । AbhT_15.536b/. तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥ 536 AbhT_15.537a/. अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः । AbhT_15.537b/. गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् ॥ 537 AbhT_15.538a/. नच तां शृणुयान्नैनं kopayennÃgrato@sya च । AbhT_15.538b/. विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥ 538 AbhT_15.539a/. लौकिकालौकिकं कृत्यं क्रोधं krŬÃæ तपो जपम् । AbhT_15.539b/. गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥ 539 AbhT_15.540a/. नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् । AbhT_15.540b/. ÓrÅmattraiÓirase@pyuktaæ कृच्छ्रचान्द्रायणादिभिः ॥ 540 AbhT_15.541a/. अरण्ये këÂhavatti«ÂhedasidhÃrÃvrato@pi सन् । AbhT_15.541b/. नियमस्थो yamastho@pi तत्पदं नाश्नुते परम् ॥ 541 AbhT_15.542a/. गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा । AbhT_15.542b/. प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् ॥ 542 AbhT_15.543a/. हिमपातैर्यथा भूमिश्छादिता सा समन्ततः । AbhT_15.543b/. मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥ 543 AbhT_15.544a/. यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते । AbhT_15.544b/. गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥ 544 AbhT_15.545a/. sarvato@vasthitaæ चित्त्वं ज्ञेयस्थं यस्य तत्कथा । AbhT_15.545b/. सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥ 545 AbhT_15.546a/. ÓrÅsÃre@pyasya saæbhëÃtpÃtakaæ नश्यति क्षणात् । AbhT_15.546b/. तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥ 546 AbhT_15.547a/. शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु । AbhT_15.547b/. स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥ 547 AbhT_15.548a/. तेन तुष्टेन तृप्यन्ति देवाः पितर एवच । AbhT_15.548b/. उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥ 548 AbhT_15.549a/. भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः । AbhT_15.549b/. इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥ 549 AbhT_15.550a/. भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः । AbhT_15.550b/. यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥ 550 AbhT_15.551a/. तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते । AbhT_15.551b/. सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥ 551 AbhT_15.552a/. शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् । AbhT_15.552b/. स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥ 552 AbhT_15.553a/. अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः । AbhT_15.553b/. तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥ 553 AbhT_15.554a/. निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः । AbhT_15.554b/. स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥ 554 AbhT_15.555a/. वेश्याः पूज्यास्तद्गृहं च prayÃgo@tra यजेत्क्रमम् । AbhT_15.555b/. स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥ 555 AbhT_15.556a/. अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः । AbhT_15.556b/. वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् ॥ 556 AbhT_15.557a/. वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् । AbhT_15.557b/. देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥ 557 AbhT_15.558a/. सर्वपर्वसु सामान्यविशेषेषु विशेषतः । AbhT_15.558b/. पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥ 558 AbhT_15.559a/. न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन । AbhT_15.559b/. न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥ 559 AbhT_15.560a/. उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् । AbhT_15.560b/. विजातीयविकल्पांशोत्पुंसनाय यतेत च ॥ 560 AbhT_15.561a/. गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः । AbhT_15.561b/. arcÃto@nyatra नोच्चार्यमाहूतं तर्पयेत्ततः ॥ 561 AbhT_15.562a/. आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि । AbhT_15.562b/. हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥ 562 AbhT_15.563a/. श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै । AbhT_15.563b/. प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥ 563 AbhT_15.564a/. श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च । AbhT_15.564b/. गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह ॥ 564 AbhT_15.565a/. जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् । AbhT_15.565b/. नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ ॥ 565 AbhT_15.566a/. tato@pi मध्ये वर्षस्य tato@pi हि पवित्रके । AbhT_15.566b/. अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ॥ 566 AbhT_15.567a/. aprarƬhaæ हि विज्ञानं कम्पेतेतरभावनात् । AbhT_15.567b/. गृहोपस्करणास्त्राणि दवतायागयोगतः ॥ 567 AbhT_15.568a/. अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् । AbhT_15.568b/. गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥ 568 AbhT_15.569a/. दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् । AbhT_15.569b/. उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः ॥ 569 AbhT_15.570a/. न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् । AbhT_15.570b/. सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥ 570 AbhT_15.571a/. उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् । AbhT_15.571b/. वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा ॥ 571 AbhT_15.572a/. अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् । AbhT_15.572b/. एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥ 572 AbhT_15.573a/. प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् । AbhT_15.573b/. श्रीमदूर्मौ च कथितमागमान्तरसेवके ॥ 573 AbhT_15.574a/. गुर्वन्तररते mƬhe देवद्रव्योपजीवके । AbhT_15.574b/. शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥ 574 AbhT_15.575a/. न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् । AbhT_15.575b/. उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥ 575 AbhT_15.576a/. शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् । AbhT_15.576b/. नच vyavaharetsarvächivÃbhedena केवलम् ॥ 576 AbhT_15.577a/. सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च । AbhT_15.577b/. नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥ 577 AbhT_15.578a/. मेलकार्धनिशाचर्या जनवर्जं च तन्नहि । AbhT_15.578b/. मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ ॥ 578 AbhT_15.579a/. गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् । AbhT_15.579b/. शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥ 579 AbhT_15.580a/. अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् । AbhT_15.580b/. मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् ॥ 580 AbhT_15.581a/. समयानां विलोपे च गुरुं पृच्छेदसन्निधौ । AbhT_15.581b/. तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥ 581 AbhT_15.582a/. तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः । AbhT_15.582b/. यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥ 582 AbhT_15.583a/. शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् । AbhT_15.583b/. शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥ 583 AbhT_15.584a/. ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः । AbhT_15.584b/. गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥ 584 AbhT_15.585a/. तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् । AbhT_15.585b/. अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥ 585 AbhT_15.586a/. नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः । AbhT_15.586b/. ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥ 586 AbhT_15.587a/. भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् । AbhT_15.587b/. तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥ 587 AbhT_15.588a/. मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् । AbhT_15.588b/. तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥ 588 AbhT_15.589a/. गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते । AbhT_15.589b/. कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥ 589 AbhT_15.590a/. येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः । AbhT_15.590b/. श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् ॥ 590 AbhT_15.591a/. यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः । AbhT_15.591b/. तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् ॥ 591 AbhT_15.592a/. न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् । AbhT_15.592b/. केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः ॥ 592 AbhT_15.593a/. श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः । AbhT_15.593b/. अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥ 593 AbhT_15.594a/. न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल । AbhT_15.594b/. तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥ 594 AbhT_15.595a/. atattve@bhiniveÓaæ च न कुर्यात्पक्षपाततः । AbhT_15.595b/. जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥ 595 AbhT_15.596a/. grahÃngrahÃnivëÂau द्राक्त्यजेद्गह्वरर्शितान् । AbhT_15.596b/. तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥ 596 AbhT_15.597a/. brÃhmaïo@haæ मया वेदशास्त्रोक्तादपरं कथम् । AbhT_15.597b/. अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥ 597 AbhT_15.598a/. evamanye@pyudÃhÃryÃ÷ कुलगह्वरवर्त्मना । AbhT_15.598b/. अतत्स्वभावे ताद्रूप्यं darÓayannavaÓe@pi यः ॥ 598 AbhT_15.599a/. स्वरूपाच्छादकः so@tra ग्रहो ग्रह इवोदितः । AbhT_15.599b/. संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥ 599 AbhT_15.600a/. रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् । AbhT_15.600b/. या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥ 600 AbhT_15.601a/. संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् । AbhT_15.601b/. श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना ॥ 601 AbhT_15.602a/. निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् । AbhT_15.602b/. देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥ 602 AbhT_15.603a/. द्विजान्त्यजैः समं कार्या carcÃnte@pi मरीचयः । AbhT_15.603b/. अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥ 603 AbhT_15.604a/. सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् । AbhT_15.604b/. श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥ 604 AbhT_15.605a/. शरीरमेवायतनं नान्यदायतनं व्रजेत् । AbhT_15.605b/. तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥ 605 AbhT_15.606a/. विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् । AbhT_15.606b/. समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥ 606 AbhT_15.607a/. इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् । AbhT_15.607b/. मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् ॥ 607 AbhT_15.608a/. इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् । AbhT_15.608b/. नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् ॥ 608 AbhT_15.609a/. तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः । AbhT_15.609b/. अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥ 609 AbhT_15.610a/. ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः । AbhT_15.610b/. एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥ 610 AbhT_15.611a/. विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् । AbhT_15.611b/. यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥ 611 AbhT_15.612a/. तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् । AbhT_15.612b/. आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥ 612 AbhT_15.613a/. मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् । AbhT_15.613b/. इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥ :C16 अथ श्रीतन्त्रालोके षोडशमाह्निकम् AbhT_16.1a/. अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो @त्र विधिः । AbhT_16.1b/. यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् । AbhT_16.1c/. गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥ 1 AbhT_16.2a/. तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् । AbhT_16.2b/. sÃmudÃyikayÃge@tha तथान्यत्र यथोदितम् ॥ 2 AbhT_16.3a/. षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया । AbhT_16.3b/. चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥ 3 AbhT_16.4a/. द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते । AbhT_16.4b/. असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥ 4 AbhT_16.5a/. तस्माद्यथातथा यागं यावच्चक्रेण संमितम् । AbhT_16.5b/. पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥ 5 AbhT_16.6a/. त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः । AbhT_16.6b/. मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥ 6 AbhT_16.7a/. वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते । AbhT_16.7b/. आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥ 7 AbhT_16.8a/. कृत्वा स्नातो गुरुः prÃgvanmaï¬alÃgre@tra देवताः । AbhT_16.8b/. बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः ॥ 8 AbhT_16.9a/. मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् । AbhT_16.9b/. आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥ 9 AbhT_16.10a/. गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः । AbhT_16.10b/. इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥ 10 AbhT_16.11a/. तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् । AbhT_16.11b/. पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥ 11 AbhT_16.12a/. शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् । AbhT_16.12b/. मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥ 12 AbhT_16.13a/. वामे चापरया साकं नवात्मा दक्षगं परम् । AbhT_16.13b/. त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥ 13 AbhT_16.14a/. स्यात्परापरया साकं दक्षे भैरवसत्परे । AbhT_16.14b/. वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥ 14 AbhT_16.15a/. स्यात्परे परया साकं वामारे संश्च भैरवः । AbhT_16.15b/. इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥ 15 AbhT_16.16a/. यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः । AbhT_16.16b/. ekaÓÆle@pyato यागे चिन्तयेत्तदधिष्ठितम् ॥ 16 AbhT_16.17a/. अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् । AbhT_16.17b/. ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥ 17 AbhT_16.18a/. लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् । AbhT_16.18b/. परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥ 18 AbhT_16.19a/. श्रीमन्तं मातृसद्भावभट्टारकमनामयम् । AbhT_16.19b/. tato@pi भोगयागेन विद्याङ्गं bhairavëÂakam ॥ 19 AbhT_16.20a/. यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः । AbhT_16.20b/. लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥ 20 AbhT_16.21a/. पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः । AbhT_16.21b/. ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥ 21 AbhT_16.22a/. पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् । AbhT_16.22b/. ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥ 22 AbhT_16.23a/. mantranìÅprayogeïa ते विशन्त्यद्वये पथि । AbhT_16.23b/. स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥ 23 AbhT_16.24a/. प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते । AbhT_16.24b/. वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥ 24 AbhT_16.25a/. मूलानुसन्धानबलात्प्राणतन्तूम्भने सति । AbhT_16.25b/. इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥ 25 AbhT_16.26a/. ततो विशेषपूजां च कुर्यादद्वयभाविताम् । AbhT_16.26b/. यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥ 26 AbhT_16.27a/. तेनार्घपुष्पगन्धादेरासवस्य पशोरथ । AbhT_16.27b/. या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥ 27 AbhT_16.28a/. निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् । AbhT_16.28b/. सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥ 28 AbhT_16.29a/. दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः । AbhT_16.29b/. निर्वापितो वीरपशुः so@«Âadhottaratottama÷ // 29 AbhT_16.30a/. यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन । AbhT_16.30b/. शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥ 30 AbhT_16.31a/. यस्तु dÅk«ÃvihÅno@pi शिवेच्छाविधिचोदितः । AbhT_16.31b/. भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥ 31 AbhT_16.32a/. d­«Âo@valokitaÓcaiva किरणेद्धदृगर्पणात् । AbhT_16.32b/. प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥ 32 AbhT_16.33a/. संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः । AbhT_16.33b/. प्रालब्ध उक्तत्रितयसंस्कृतः so@pi धूनयेत् ॥ 33 AbhT_16.34a/. कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् । AbhT_16.34b/. उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥ 34 AbhT_16.35a/. योजितः कारणत्यागक्रमेण शिवयोजनात् । AbhT_16.35b/. निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥ 35 AbhT_16.36a/. दक्षिणेनाग्निना सौम्यकलाजालविलापनात् । AbhT_16.36b/. तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥ 36 AbhT_16.37a/. तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् । AbhT_16.37b/. पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥ 37 AbhT_16.38a/. nÃbhicakre@tha विश्राम्येत्प्राणरश्मिगणैः सह । AbhT_16.38b/. परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥ 38 AbhT_16.39a/. स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् । AbhT_16.39b/. ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥ 39 AbhT_16.40a/. समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् । AbhT_16.40b/. उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥ 40 AbhT_16.41a/. तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् । AbhT_16.41b/. कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥ 41 AbhT_16.42a/. वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः । AbhT_16.42b/. h­tkarïikÃrƬhilÃbhÃdojodhÃtuæ विलापितम् ॥ 42 AbhT_16.43a/. शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् । AbhT_16.43b/. आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥ 43 AbhT_16.44a/. निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् । AbhT_16.44b/. आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥ 44 AbhT_16.45a/. स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् । AbhT_16.45b/. अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥ 45 AbhT_16.46a/. dhÃtÆnsamÃharetsaæghakramÃdekaikaÓo@thavà / AbhT_16.46b/. केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥ 46 AbhT_16.47a/. ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् । AbhT_16.47b/. जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥ 47 AbhT_16.48a/. तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा । AbhT_16.48b/. अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥ 48 AbhT_16.49a/. पिण्डो रक्तादिसारौघचालनाकर्षणादिषु । AbhT_16.49b/. इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥ 49 AbhT_16.50a/. आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् । AbhT_16.50b/. कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥ 50 AbhT_16.51a/. यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् । AbhT_16.51b/. निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥ 51 AbhT_16.52a/. parok«e@pi पशावेवं विधिः स्याद्योजनं प्रति । AbhT_16.52b/. प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥ 52 AbhT_16.53a/. चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते । AbhT_16.53b/. यस्त्वन्यत्रापि निहतः sÃmastyenÃæÓato@pivà // 53 AbhT_16.54a/. देवाय विनिवेद्येत स वै बाह्यपशुर्मतः । AbhT_16.54b/. राज्यं lÃbho@tha तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥ 54 AbhT_16.55a/. शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता । AbhT_16.55b/. तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥ 55 AbhT_16.56a/. pu«pÃdayo@pi तल्लाभभागिनः शिवपूजया । AbhT_16.56b/. एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥ 56 AbhT_16.57a/. यागेनैवानुगृह्णाति किं किं यन्न चराचरम् । AbhT_16.57b/. tenÃvÅro@pi शङ्कादियुक्तः kÃruïiko@pica // 57 AbhT_16.58a/. न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् । AbhT_16.58b/. paÓormahopakÃro@yaæ tadÃtve@pyapriyaæ भवेत् ॥ 58 AbhT_16.59a/. व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् । AbhT_16.59b/. श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥ 59 AbhT_16.60a/. मलत्रयवियोगेन शरीरं न प्ररोहति । AbhT_16.60b/. धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥ 60 AbhT_16.61a/. तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी । AbhT_16.61b/. rƬhapÃÓasya यः प्राणैर्वियोगो मारणं हि तत् ॥ 61 AbhT_16.62a/. इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे । AbhT_16.62b/. तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥ 62 AbhT_16.63a/. निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः । AbhT_16.63b/. षट्कृत्व इत्थं यः so@tra षड्जन्मा पशुरुत्तमः ॥ 63 AbhT_16.64a/. यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः । AbhT_16.64b/. कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥ 64 AbhT_16.65a/. उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् । AbhT_16.65b/. समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥ 65 AbhT_16.66a/. दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः । AbhT_16.66b/. ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥ 66 AbhT_16.67a/. इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् । AbhT_16.67b/. चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥ 67 AbhT_16.68a/. dÃtrarpito@sau तद्द्वारा याति सायुज्यतः शिवम् । AbhT_16.68b/. इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥ 68 AbhT_16.69a/. भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् । AbhT_16.69b/. नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥ 69 AbhT_16.70a/. तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् । AbhT_16.70b/. तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥ 70 AbhT_16.71a/. पशोर्वपामेदसी च गालिते वह्निमध्यतः । AbhT_16.71b/. अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥ 71 AbhT_16.72a/. हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् । AbhT_16.72b/. कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा ॥ 72 AbhT_16.73a/. tato@gnau तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः । AbhT_16.73b/. तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥ 73 AbhT_16.74a/. गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर । AbhT_16.74b/. साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥ 74 AbhT_16.75a/. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । AbhT_16.75b/. तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥ 75 AbhT_16.76a/. समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः । AbhT_16.76b/. एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥ 76 AbhT_16.77a/. शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् । AbhT_16.77b/. स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥ 77 AbhT_16.78a/. ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् । AbhT_16.78b/. अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥ 78 AbhT_16.79a/. तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् । AbhT_16.79b/. गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥ 79 AbhT_16.80a/. आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् । AbhT_16.80b/. कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥ 80 AbhT_16.81a/. maï¬alastho@hamevÃyaæ साक्षी चाखिलकर्मणाम् । AbhT_16.81b/. शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥ 81 AbhT_16.82a/. होमाधिकरणत्वेन वह्नावहमवस्थितः । AbhT_16.82b/. यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ 82 AbhT_16.83a/. सामान्यतेजोरूपान्तराहूता भुवनेश्वराः । AbhT_16.83b/. तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥ 83 AbhT_16.84a/. आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये । AbhT_16.84b/. सामान्यरूपता येन विशेषाप्यायकारिणी ॥ 84 AbhT_16.85a/. शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये । AbhT_16.85b/. स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥ 85 AbhT_16.86a/. sÃk«Ãtsvadehasaæstho@haæ कर्तानुग्रहकर्मणाम् । AbhT_16.86b/. ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥ 86 AbhT_16.87a/. भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् । AbhT_16.87b/. एको यथाहं vahnyÃdi«a¬rÆpo@smi तथा स्फुटम् ॥ 87 AbhT_16.88a/. एवमालोच्य yenai«o@dhvanà दीक्षां चिकीर्षति । AbhT_16.88b/. अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥ 88 AbhT_16.89a/. अनुसन्धिबलान्ते च समासव्यासभेदतः । AbhT_16.89b/. कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥ 89 AbhT_16.90a/. tato@pi चिन्तया bhÆyo@nusandadhyÃcchivÃtmatÃm / AbhT_16.90b/. अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् ॥ 90 AbhT_16.91a/. महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् । AbhT_16.91b/. नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥ 91 AbhT_16.92a/. कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् । AbhT_16.92b/. इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥ 92 AbhT_16.93a/. मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते । AbhT_16.93b/. तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥ 93 AbhT_16.94a/. यथायोगोलको याति गुरुरेवं शिवात्मताम् । AbhT_16.94b/. ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥ 94 AbhT_16.95a/. परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते । AbhT_16.95b/. शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥ 95 AbhT_16.96a/. येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः । AbhT_16.96b/. तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥ 96 AbhT_16.97a/. शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् । AbhT_16.97b/. न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥ 97 AbhT_16.98a/. क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः । AbhT_16.98b/. स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥ 98 AbhT_16.99a/. अपरं परापरं च परं च विधिमिच्छया । AbhT_16.99b/. तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥ 99 AbhT_16.100a/. ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके । AbhT_16.100b/. वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥ 100 AbhT_16.101a/. क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते । AbhT_16.101b/. तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥ 101 AbhT_16.102a/. धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् । AbhT_16.102b/. रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥ 102 AbhT_16.103a/. पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् । AbhT_16.103b/. अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ 103 AbhT_16.104a/. सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले । AbhT_16.104b/. प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥ 104 AbhT_16.105a/. शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् । AbhT_16.105b/. सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ 105 AbhT_16.106a/. जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः । AbhT_16.106b/. द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥ 106 AbhT_16.107a/. जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये । AbhT_16.107b/. taccaturviæÓatyÃdhikyÃtparo@pya«ÂaÓate विधिः ॥ 107 AbhT_16.108a/. त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् । AbhT_16.108b/. मयतन्त्रे तथाचोक्तं tattatsvaphalavächayà // 108 AbhT_16.109a/. नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया । AbhT_16.109b/. न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥ 109 AbhT_16.110a/. kalÃpa¤cakavedÃï¬anyÃso@nenaiva लक्षितः । AbhT_16.110b/. उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥ 110 AbhT_16.111a/. द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः । AbhT_16.111b/. द्वासप्ततिर्दश द्वे च देहस्थं Óiraso@ntata÷ // 111 AbhT_16.112a/. पादादारभ्य सुश्रोणि अनाहतपदावधि । AbhT_16.112b/. dehÃtÅte@pi विश्रान्त्या संवित्तेः कल्पनावशात् ॥ 112 AbhT_16.113a/. देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् । AbhT_16.113b/. इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥ 113 AbhT_16.114a/. puranyÃso@tha गुल्फान्तं भूः पुराण्यत्र षोडश । AbhT_16.114b/. तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥ 114 AbhT_16.115a/. द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु । AbhT_16.115b/. devayogëÂake द्वे हि प्रत्येकाङ्गुलपादतः ॥ 115 AbhT_16.116a/. इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् । AbhT_16.116b/. षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥ 116 AbhT_16.117a/. tato@pyardhÃÇgulavyÃptyà षट्पुराण्यङ्गुलत्रये । AbhT_16.117b/. चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले ॥ 117 AbhT_16.118a/. सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले । AbhT_16.118b/. क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥ 118 AbhT_16.119a/. संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् । AbhT_16.119b/. शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥ 119 AbhT_16.120a/. श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना । AbhT_16.120b/. उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥ 120 AbhT_16.121a/. असारत्वात्क्रमस्यादौ नियतिः परतः कला । AbhT_16.121b/. अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥ 121 AbhT_16.122a/. एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये । AbhT_16.122b/. कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥ 122 AbhT_16.123a/. अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते । AbhT_16.123b/. एवं पुमादिषट्तत्त्वी vinyastëÂÃdaÓÃÇgule // 123 AbhT_16.124a/. tato@pyaÇgu«ÂhamÃtrÃntaæ मायातत्त्वस्थमष्टकम् । AbhT_16.124b/. प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ 124 AbhT_16.125a/. इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि । AbhT_16.125b/. पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥ 125 AbhT_16.126a/. द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले । AbhT_16.126b/. तत ऐशपुराण्यष्टौ catu«ke@rdhÃÇgulakramÃt // 126 AbhT_16.127a/. ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये । AbhT_16.127b/. सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥ 127 AbhT_16.128a/. षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः । AbhT_16.128b/. वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥ 128 AbhT_16.129a/. अष्टादशाधिकशतं पुराणि dehe@tra चतुरशीतिमिते । AbhT_16.129b/. विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥ 129 AbhT_16.130a/. इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने । AbhT_16.130b/. अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥ 130 AbhT_16.131a/. lakulÃderyogëÂakaparyantasyÃtra भुवनपूगस्य । AbhT_16.131b/. अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥ 131 AbhT_16.132a/. अपरादिविधित्रैतादथ न्यासः पदाध्वनः । AbhT_16.132b/. पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥ 132 AbhT_16.133a/. तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना । AbhT_16.133b/. तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥ 133 AbhT_16.134a/. तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा । AbhT_16.134b/. स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥ 134 AbhT_16.135a/. न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् । AbhT_16.135b/. चतुर्ष्वष्टासु cëÂÃsu दशस्वथ दशस्वथ ॥ 135 AbhT_16.136a/. दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु । AbhT_16.136b/. धरापदान्नवपदीं मातृकामालिनीगताम् ॥ 136 AbhT_16.137a/. योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् । AbhT_16.137b/. धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥ 137 AbhT_16.138a/. विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् । AbhT_16.138b/. mantrÃdhvano@pye«a एव विधिर्विन्यासयोजने ॥ 138 AbhT_16.139a/. व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा । AbhT_16.139b/. varïÃdhvano@tha विन्यासः kathyate@tra विधित्रये ॥ 139 AbhT_16.140a/. एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् । AbhT_16.140b/. त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥ 140 AbhT_16.141a/. प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः । AbhT_16.141b/. मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥ 141 AbhT_16.142a/. वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् । AbhT_16.142b/. तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥ 142 AbhT_16.143a/. श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् । AbhT_16.143b/. अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥ 143 AbhT_16.144a/. dvividho@pi हि वर्णानां षड्विधो भेद उच्यते । AbhT_16.144b/. तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥ 144 AbhT_16.145a/. उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु । AbhT_16.145b/. bhÆyo@tidi«Âaæ तत्रैव ÓÃstre@smaddh­dayeÓvare // 145 AbhT_16.146a/. पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः । AbhT_16.146b/. त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ 146 AbhT_16.147a/. उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते । AbhT_16.147b/. चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥ 147 AbhT_16.148a/. निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका । AbhT_16.148b/. द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥ 148 AbhT_16.149a/. क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् । AbhT_16.149b/. चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥ 149 AbhT_16.150a/. कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् । AbhT_16.150b/. एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥ 150 AbhT_16.151a/. न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् । AbhT_16.151b/. अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥ 151 AbhT_16.152a/. शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा । AbhT_16.152b/. एकवीरतया यद्वा षट्कं यामलयोगतः ॥ 152 AbhT_16.153a/. पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा । AbhT_16.153b/. एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥ 153 AbhT_16.154a/. षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः । AbhT_16.154b/. द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥ 154 AbhT_16.155a/. अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् । AbhT_16.155b/. मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥ 155 AbhT_16.156a/. एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः । AbhT_16.156b/. एकवीरतया so@yaæ चतुर्दशतया स्थितः ॥ 156 AbhT_16.157a/. अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् । AbhT_16.157b/. देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥ 157 AbhT_16.158a/. इत्थं Óodhakavargo@yaæ मन्त्राणां सप्ततिः स्मृता । AbhT_16.158b/. षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥ 158 AbhT_16.159a/. अघोराद्यष्टकेनेह शोधनीयं विपश्चिता । AbhT_16.159b/. अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥ 159 AbhT_16.160a/. भैरवीयहृदा वापि खेचरीहृदयेन वा । AbhT_16.160b/. भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥ 160 AbhT_16.161a/. येन येन हि मन्त्रेण tantre@sminnudbhava÷ कृतः । AbhT_16.161b/. तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥ 161 AbhT_16.162a/. एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः । AbhT_16.162b/. शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥ 162 AbhT_16.163a/. तदा सप्ततिधा ज्ञेया जननादिविवर्जिता । AbhT_16.163b/. Óodhyabhedo@tha वक्तव्यः saæk«epÃtso@pi कथ्यते ॥ 163 AbhT_16.164a/. एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः । AbhT_16.164b/. पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥ 164 AbhT_16.165a/. एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् । AbhT_16.165b/. शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥ 165 AbhT_16.166a/. अत्रापि न्यासयोगेन Óodhye@dhvani तथाकृतेः । AbhT_16.166b/. शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥ 166 AbhT_16.167a/. जननादिमयी तावत्येवं शतदृशि श्रुतिः । AbhT_16.167b/. स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥ 167 AbhT_16.168a/. द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका । AbhT_16.168b/. भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥ 168 AbhT_16.169a/. अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् । AbhT_16.169b/. द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ 169 AbhT_16.170a/. एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः । AbhT_16.170b/. guruÓi«yakramÃtso@pi द्विधेत्येवं विभिद्यते ॥ 170 AbhT_16.171a/. प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः । AbhT_16.171b/. तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥ 171 AbhT_16.172a/. परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् । AbhT_16.172b/. क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥ 172 AbhT_16.173a/. अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते । AbhT_16.173b/. अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥ 173 AbhT_16.174a/. श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् । AbhT_16.174b/. शिष्याणां च guroÓcoktamabhinne@pi क्रियादिके ॥ 174 AbhT_16.175a/. भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् । AbhT_16.175b/. वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥ 175 AbhT_16.176a/. तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः । AbhT_16.176b/. भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥ 176 AbhT_16.177a/. शुभानां कर्मणां चात्र सद्भावे भोगचित्रता । AbhT_16.177b/. तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥ 177 AbhT_16.178a/. भोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः । AbhT_16.178b/. तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥ 178 AbhT_16.179a/. prÃktanëÂabhidà योगाद्द्वात्रिंशद्भेद उच्यते । AbhT_16.179b/. मोक्ष eko@pi बीजस्य समयाख्यस्य तादृशम् ॥ 179 AbhT_16.180a/. बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् । AbhT_16.180b/. वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥ 180 AbhT_16.181a/. सद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः । AbhT_16.181b/. कार्येत्याज्ञा महेशस्य ÓrÅmadgahvarabhëità // 181 AbhT_16.182a/. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना paripŬitam । AbhT_16.182b/. उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ 182 AbhT_16.183a/. पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः । AbhT_16.183b/. उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥ 183 AbhT_16.184a/. एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः । AbhT_16.184b/. हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥ 184 AbhT_16.185a/. पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता । AbhT_16.185b/. तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥ 185 AbhT_16.186a/. पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या । AbhT_16.186b/. अष्टौ शतानि dÅk«Ãbhedo@yaæ मालिनीतन्त्रे ॥ 186 AbhT_16.187a/. सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः । AbhT_16.187b/. साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥ 187 AbhT_16.188a/. द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता । AbhT_16.188b/. पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥ 188 AbhT_16.189a/. यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा । AbhT_16.189b/. मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥ 189 AbhT_16.190a/. शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा । AbhT_16.190b/. दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥ 190 AbhT_16.191a/. मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् । AbhT_16.191b/. श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥ 191 AbhT_16.192a/. भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः । AbhT_16.192b/. भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥ 192 AbhT_16.193a/. शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् । AbhT_16.193b/. भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥ 193 AbhT_16.194a/. कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् । AbhT_16.194b/. अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥ 194 AbhT_16.195a/. अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा । AbhT_16.195b/. अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥ 195 AbhT_16.196a/. apavarge@pi हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः । AbhT_16.196b/. cidv­ttervaicitryÃccäcalye@pi क्रमेण सन्धानात् ॥ 196 AbhT_16.197a/. तस्मिंस्तस्मिन्वस्तुनि rƬhiravaÓyaæ शिवात्मिका भवति । AbhT_16.197b/. तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥ 197 AbhT_16.198a/. इत्थं क्रमसंवित्तौ mƬho@pi शिवात्मको भवति । AbhT_16.198b/. क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥ 198 AbhT_16.199a/. शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् । AbhT_16.199b/. यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥ 199 AbhT_16.200a/. शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता । AbhT_16.200b/. mok«e@pyasti विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥ 200 AbhT_16.201a/. इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् । AbhT_16.201b/. saæskÃraÓe«avartanajÅvitamadhye@sya समयलोपाद्यम् ॥ 201 AbhT_16.202a/. नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् । AbhT_16.202b/. यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥ 202 AbhT_16.203a/. भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् । AbhT_16.203b/. इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥ 203 AbhT_16.204a/. समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥ 204 AbhT_16.205a/. तस्मादुरुशिष्यमतौ ÓivabhÃvanirƬhivitaraïasamartham / AbhT_16.205b/. क्रमिकं तत्त्वोद्धरणादि कर्म mok«e@pi युक्तमतिविततम् ॥ 205 AbhT_16.206a/. यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः । AbhT_16.206b/. अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥ 206 AbhT_16.207a/. एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् । AbhT_16.207b/. शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥ 207 AbhT_16.208a/. द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा । AbhT_16.208b/. कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥ 208 AbhT_16.209a/. वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः । AbhT_16.209b/. मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥ 209 AbhT_16.210a/. उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् । AbhT_16.210b/. bìhameko हि पाशात्मा Óabdo@nyaÓca शिवात्मकः ॥ 210 AbhT_16.211a/. तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता । AbhT_16.211b/. श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥ 211 AbhT_16.212a/. सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च । AbhT_16.212b/. षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥ 212 AbhT_16.213a/. परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् । AbhT_16.213b/. ततो जलादहङ्कारे pa¤cëÂakasamÃÓrayÃt // 213 AbhT_16.214a/. पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् । AbhT_16.214b/. एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥ 214 AbhT_16.215a/. कलामायाद्वये चैकं पदमुक्तमिह क्रमात् । AbhT_16.215b/. विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥ 215 AbhT_16.216a/. एकोनविंशतिः सेयं पदानां स्यात्परापरा । AbhT_16.216b/. सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥ 216 AbhT_16.217a/. त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः । AbhT_16.217b/. एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥ 217 AbhT_16.218a/. हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः । AbhT_16.218b/. मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥ 218 AbhT_16.219a/. शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः । AbhT_16.219b/. मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥ 219 AbhT_16.220a/. निष्कले शिवतत्त्वे वै परो न्यासः परोदितः । AbhT_16.220b/. परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥ 220 AbhT_16.221a/. मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् । AbhT_16.221b/. पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥ 221 AbhT_16.222a/. अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् । AbhT_16.222b/. बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥ 222 AbhT_16.223a/. पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे । AbhT_16.223b/. अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥ 223 AbhT_16.224a/. शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति । AbhT_16.224b/. श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥ 224 AbhT_16.225a/. अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते । AbhT_16.225b/. देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥ 225 AbhT_16.226a/. अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे । AbhT_16.226b/. ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥ 226 AbhT_16.227a/. मालिनीमातृकाङ्गस्य न्यासो yo@rcÃvidhau पुरा । AbhT_16.227b/. प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥ 227 AbhT_16.228a/. त्रिपदी द्वयोर्द्वयोः syÃtpratyekamathëÂasu श्रुतिपदानि । AbhT_16.228b/. दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ 228 AbhT_16.229a/. अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् । AbhT_16.229b/. अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥ 229 AbhT_16.230a/. तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् । AbhT_16.230b/. द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥ 230 AbhT_16.231a/. केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः । AbhT_16.231b/. तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥ 231 AbhT_16.232a/. निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे । AbhT_16.232b/. इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥ 232 AbhT_16.233a/. पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः । AbhT_16.233b/. द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥ 233 AbhT_16.234a/. एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् । AbhT_16.234b/. अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥ 234 AbhT_16.235a/. द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् । AbhT_16.235b/. द्वादशाङ्गुलमन्यच्च dve@nye पञ्चाङ्गुले पृथक् ॥ 235 AbhT_16.236a/. पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी । AbhT_16.236b/. एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥ 236 AbhT_16.237a/. विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् । AbhT_16.237b/. इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥ 237 AbhT_16.238a/. एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः । AbhT_16.238b/. पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥ 238 AbhT_16.239a/. शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः । AbhT_16.239b/. जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥ 239 AbhT_16.240a/. देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् । AbhT_16.240b/. mano@nusandhirno विश्वसंयोगप्रविभागवत् ॥ 240 AbhT_16.241a/. नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् । AbhT_16.241b/. नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥ 241 AbhT_16.242a/. प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् । AbhT_16.242b/. भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥ 242 AbhT_16.243a/. यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् । AbhT_16.243b/. योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥ 243 AbhT_16.244a/. यथामलं मनो दूरस्थितमप्याशु पश्यति । AbhT_16.244b/. तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥ 244 AbhT_16.245a/. जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति । AbhT_16.245b/. तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥ 245 AbhT_16.246a/. यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः । AbhT_16.246b/. जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥ 246 AbhT_16.247a/. एकाकिशोद्धृन्यासे च जननादिविवर्जने । AbhT_16.247b/. तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥ 247 AbhT_16.248a/. द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् । AbhT_16.248b/. तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥ 248 AbhT_16.249a/. यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् । AbhT_16.249b/. तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥ 249 AbhT_16.250a/. विकल्पः किल संजल्पमयो यत्स विमर्शकः । AbhT_16.250b/. मन्त्रात्मासौ विमर्शश्च Óuddho@pÃÓavatÃtmaka÷ // 250 AbhT_16.251a/. नित्यश्चानादिवरदशिवाभेदोपकल्पितः । AbhT_16.251b/. तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥ 251 AbhT_16.252a/. श्रीसारशास्त्रे तदिदं परमेशेन bhëitam । AbhT_16.252b/. अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥ 252 AbhT_16.253a/. सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ । AbhT_16.253b/. परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ 253 AbhT_16.254a/. परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः । AbhT_16.254b/. उक्तं ÓrÅpau«kare@nye च brahmavi«ïvÃdayo@ï¬agÃ÷ // 254 AbhT_16.255a/. प्राधानिकाः säjanÃste सात्त्वराजसतामसाः । AbhT_16.255b/. तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥ 255 AbhT_16.256a/. वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने । AbhT_16.256b/. ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ 256 AbhT_16.257a/. श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः । AbhT_16.257b/. ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥ 257 AbhT_16.258a/. प्राक्कुतः स विमर्शाच्चेत्कुतः so@pi निरूपणे । AbhT_16.258b/. आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥ 258 AbhT_16.259a/. यः saækrÃnto@bhijalpa÷ स्यात्तस्याप्यन्योपदेष्टृतः । AbhT_16.259b/. पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ 259 AbhT_16.260a/. संजल्पो ह्यभिसंक्रान्तः so@dyÃpyastÅti गृह्यताम् । AbhT_16.260b/. yastathÃvidhasaæjalpabalÃtko@pi स्वतन्त्रकः ॥ 260 AbhT_16.261a/. विमर्शः कल्प्यते so@pi तदात्मैव सुनिश्चितः । AbhT_16.261b/. घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥ 261 AbhT_16.262a/. so@pyanyakalpanÃdÃyÅ ह्यनादृत्यः प्रयत्नतः । AbhT_16.262b/. पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥ 262 AbhT_16.263a/. करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल । AbhT_16.263b/. शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥ 263 AbhT_16.264a/. व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी । AbhT_16.264b/. तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥ 264 AbhT_16.265a/. यावद्बालस्य संवित्तिरकृत्रिमविमर्शने । AbhT_16.265b/. तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥ 265 AbhT_16.266a/. शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः । AbhT_16.266b/. यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥ 266 AbhT_16.267a/. तत्तस्यैव kuto@nyasya तत्कस्मादन्यकल्पना । AbhT_16.267b/. एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥ 267 AbhT_16.268a/. लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः । AbhT_16.268b/. तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ 268 AbhT_16.269a/. ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् । AbhT_16.269b/. मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥ 269 AbhT_16.270a/. गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ । AbhT_16.270b/. तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥ 270 AbhT_16.271a/. गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् । AbhT_16.271b/. अंशेनाप्यथ वैषम्ये न tato@rthakriyà हि सा ॥ 271 AbhT_16.272a/. गोमयात्कीटतः कीट इत्येवं न्यायतो यदा । AbhT_16.272b/. saæjalpÃntarato@pyarthakriyÃæ तामेव पश्यति ॥ 272 AbhT_16.273a/. तदैष सत्यसंजल्पः शिव एवेति कथ्यते । AbhT_16.273b/. स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥ 273 AbhT_16.274a/. nai«o@bhinavaguptasya पक्षो मन्त्रार्पितात्मनः । AbhT_16.274b/. yo@rthakriyÃmÃha भिन्नां कीटयोरपि तादृशोः ॥ 274 AbhT_16.275a/. मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् । AbhT_16.275b/. तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥ 275 AbhT_16.276a/. कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा । AbhT_16.276b/. tatsaæsk­to@pyanyade«a कुर्वन्स्वात्मनि तृप्यति ॥ 276 AbhT_16.277a/. तथा tanmantrasaæjalpabhÃvito@nyadapi ब्रुवन् । AbhT_16.277b/. अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥ 277 AbhT_16.278a/. विकल्पयन्नप्येकार्थं yato@nyadapi पश्यति । AbhT_16.278b/. विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥ 278 AbhT_16.279a/. यदि वा vi«anÃÓe@pi हेतुभेदाद्विचित्रता । AbhT_16.279b/. धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥ 279 AbhT_16.280a/. तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः । AbhT_16.280b/. भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥ 280 AbhT_16.281a/. वस्त्वेव भावयत्येष न संजल्पमिमं पुनः । AbhT_16.281b/. गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥ 281 AbhT_16.282a/. एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् । AbhT_16.282b/. अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥ 282 AbhT_16.283a/. निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् । AbhT_16.283b/. तत्तथैव tathÃtmatvÃdvastuno@pi बहिःस्थितेः ॥ 283 AbhT_16.284a/. विशेषतस्त्वमायीयशिवताभेदशालिनः । AbhT_16.284b/. mok«e@bhyupÃya÷ संजल्पो बन्धमोक्षौ ततः किल ॥ 284 AbhT_16.285a/. vikalpe@pi गुरोः सम्यगभिन्नशिवताजुषः । AbhT_16.285b/. अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥ 285 AbhT_16.286a/. तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता । AbhT_16.286b/. महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥ 286 AbhT_16.287a/. निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् । AbhT_16.287b/. सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥ 287 AbhT_16.288a/. उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते । AbhT_16.288b/. मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥ 288 AbhT_16.289a/. योगमेकत्वमिच्छन्ति vastuno@nyena वस्तुना । AbhT_16.289b/. तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ 289 AbhT_16.290a/. तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् । AbhT_16.290b/. सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥ 290 AbhT_16.291a/. न चाधिकारिता दीक्षां विना yoge@sti शाङ्करे । AbhT_16.291b/. क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥ 291 AbhT_16.292a/. द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् । AbhT_16.292b/. नच योगाधिकारित्वमेकमेवानया भवेत् ॥ 292 AbhT_16.293a/. अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । AbhT_16.293b/. अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥ 293 AbhT_16.294a/. मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः । AbhT_16.294b/. मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥ 294 AbhT_16.295a/. तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् । AbhT_16.295b/. तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥ 295 AbhT_16.296a/. tatsyÃdasyÃnyatattve@pi युक्तस्य गुरुणा शिशोः । AbhT_16.296b/. दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥ 296 AbhT_16.297a/. स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः । AbhT_16.297b/. तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥ 297 AbhT_16.298a/. पुत्रको वा न तावान्स्यादपितु स्वबलोचितः । AbhT_16.298b/. यस्तु विज्ञानयोगादिवन्ध्यः so@ndho यथा पथि ॥ 298 AbhT_16.299a/. दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा । AbhT_16.299b/. दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥ 299 AbhT_16.300a/. मोचिकैवेति कथितं युक्त्या चागमतः पुरा । AbhT_16.300b/. यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥ 300 AbhT_16.301a/. स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः । AbhT_16.301b/. so@pi यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥ 301 AbhT_16.302a/. गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः । AbhT_16.302b/. दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥ 302 AbhT_16.303a/. कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् । AbhT_16.303b/. यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥ 303 AbhT_16.304a/. त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि । AbhT_16.304b/. तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥ 304 AbhT_16.305a/. कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः । AbhT_16.305b/. ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥ 305 AbhT_16.306a/. गुरोः svasaævidrƬhasya बलात्तत्प्रक्षयो भवेत् । AbhT_16.306b/. यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥ 306 AbhT_16.307a/. स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् । AbhT_16.307b/. शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥ 307 AbhT_16.308a/. यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते । AbhT_16.308b/. भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥ 308 AbhT_16.309a/. अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः । AbhT_16.309b/. भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥ 309 AbhT_16.310a/. न दुःखफलदं dehÃdyadhvamadhye@pi किंचन । AbhT_16.310b/. ततो मायालये भुक्तसमस्तसुखभोगकः ॥ 310 AbhT_16.311a/. निष्कले सकले वैति लयं योजनिकाबलात् । AbhT_16.311b/. इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥ 311 :C17 अथ श्रीतन्त्रालोके सप्तदशमाह्निकम् AbhT_17.1a/. अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे । AbhT_17.1b/. एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥ 1 AbhT_17.2a/. गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । AbhT_17.2b/. कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥ 2 AbhT_17.3a/. शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः । AbhT_17.3b/. तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥ 3 AbhT_17.4a/. इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् । AbhT_17.4b/. बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥ 4 AbhT_17.5a/. अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । AbhT_17.5b/. नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥ 5 AbhT_17.6a/. वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । AbhT_17.6b/. तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥ 6 AbhT_17.7a/. श्रुत्यन्ते ke@pyata÷ शुक्लकृष्णरक्तं प्रपेदिरे । AbhT_17.7b/. tato@gnau तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥ 7 AbhT_17.8a/. सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् । AbhT_17.8b/. तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ 8 AbhT_17.9a/. इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् । AbhT_17.9b/. तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥ 9 AbhT_17.10a/. मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् । AbhT_17.10b/. आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥ 10 AbhT_17.11a/. कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् । AbhT_17.11b/. तारो varïo@tha संबुद्धिपदं त्वामित्यतः परम् ॥ 11 AbhT_17.12a/. उत्तमैकयुतं कर्मपदं दीपकमप्यतः । AbhT_17.12b/. तभ्यं नाम चतुर्थ्यन्तं tato@pyucitadÅpakam // 12 AbhT_17.13a/. इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् । AbhT_17.13b/. आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥ 13 AbhT_17.14a/. आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः । AbhT_17.14b/. भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥ 14 AbhT_17.15a/. शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता । AbhT_17.15b/. अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥ 15 AbhT_17.16a/. जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः । AbhT_17.16b/. आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥ 16 AbhT_17.17a/. नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् । AbhT_17.17b/. ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ 17 AbhT_17.18a/. ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः । AbhT_17.18b/. आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥ 18 AbhT_17.19a/. अनेनैव पथानेयमित्यस्मद्गुरवो जगुः । AbhT_17.19b/. परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ 19 AbhT_17.20a/. अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् । AbhT_17.20b/. तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥ 20 AbhT_17.21a/. तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता । AbhT_17.21b/. संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥ 21 AbhT_17.22a/. प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता । AbhT_17.22b/. संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥ 22 AbhT_17.23a/. स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् । AbhT_17.23b/. देवमावाहयामीति ततो देवाय दीपकम् ॥ 23 AbhT_17.24a/. प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । AbhT_17.24b/. नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥ 24 AbhT_17.25a/. आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । AbhT_17.25b/. तत्र bÃhye@pi तादात्म्यप्रसिद्धं कर्म चोद्यते ॥ 25 AbhT_17.26a/. यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् । AbhT_17.26b/. अनाभासिततद्वस्तुभासनाय नियुज्यते ॥ 26 AbhT_17.27a/. मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् । AbhT_17.27b/. तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥ 27 AbhT_17.28a/. तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् । AbhT_17.28b/. बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥ 28 AbhT_17.29a/. तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु । AbhT_17.29b/. यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥ 29 AbhT_17.30a/. अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव । AbhT_17.30b/. ततः शिष्यस्य tattattvasthÃne@streïa pratìanam // 30 AbhT_17.31a/. कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् । AbhT_17.31b/. ततः svanìÅmÃrgeïa हृदयं प्राप्य वै शिशोः ॥ 31 AbhT_17.32a/. शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा । AbhT_17.32b/. पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥ 32 AbhT_17.33a/. कुर्यादात्मीयहृदयस्थितमप्यवभासकम् । AbhT_17.33b/. शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥ 33 AbhT_17.34a/. स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः । AbhT_17.34b/. स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥ 34 AbhT_17.35a/. तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः । AbhT_17.35b/. मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥ 35 AbhT_17.36a/. तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः । AbhT_17.36b/. गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥ 36 AbhT_17.37a/. जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया । AbhT_17.37b/. tato@sya तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥ 37 AbhT_17.38a/. ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् । AbhT_17.38b/. संस्काराणां catu«ke@sminnaparÃæ च परापराम् ॥ 38 AbhT_17.39a/. मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । AbhT_17.39b/. पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥ 39 AbhT_17.40a/. इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ । AbhT_17.40b/. अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥ 40 AbhT_17.41a/. गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च । AbhT_17.41b/. स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥ 41 AbhT_17.42a/. परं परापरामन्त्रममुकात्मन इत्यथ । AbhT_17.42b/. जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥ 42 AbhT_17.43a/. अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः । AbhT_17.43b/. उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥ 43 AbhT_17.44a/. भोगे लयं करोमीति पुनर्मन्त्रं तमेव च । AbhT_17.44b/. स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥ 44 AbhT_17.45a/. एष एव वमन्यादौ विधिः पञ्चदशान्तके । AbhT_17.45b/. पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥ 45 AbhT_17.46a/. पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः । AbhT_17.46b/. हुं स्वाहा फ समुच्चार्य dadyÃttisro@pyathÃhutÅ÷ // 46 AbhT_17.47a/. संस्काराणां catu«ke@sminye मन्त्राः कथिता मया । AbhT_17.47b/. तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥ 47 AbhT_17.48a/. ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च । AbhT_17.48b/. शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥ 48 AbhT_17.49a/. तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया । AbhT_17.49b/. प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥ 49 AbhT_17.50a/. ततो यदि समीहेत धरातत्त्वान्तरालगम् । AbhT_17.50b/. पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥ 50 AbhT_17.51a/. अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः । AbhT_17.51b/. दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥ 51 AbhT_17.52a/. एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः । AbhT_17.52b/. तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् sÃmastyato@pivà // 52 AbhT_17.53a/. ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया । AbhT_17.53b/. अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥ 53 AbhT_17.54a/. यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् । AbhT_17.54b/. न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥ 54 AbhT_17.55a/. तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् । AbhT_17.55b/. तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥ 55 AbhT_17.56a/. सकर्मपदया दद्यादिति केचित्तु मन्वते । AbhT_17.56b/. अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥ 56 AbhT_17.57a/. नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः । AbhT_17.57b/. दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥ 57 AbhT_17.58a/. एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः । AbhT_17.58b/. ततः शिष्यहृदं नेयः स आत्मा tÃvato@dhvana÷ // 58 AbhT_17.59a/. शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः । AbhT_17.59b/. महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥ 59 AbhT_17.60a/. जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । AbhT_17.60b/. पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥ 60 AbhT_17.61a/. धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा । AbhT_17.61b/. भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥ 61 AbhT_17.62a/. तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् । AbhT_17.62b/. सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥ 62 AbhT_17.63a/. पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे । AbhT_17.63b/. karmak«aye@pi नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥ 63 AbhT_17.64a/. tato@pi जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके । AbhT_17.64b/. आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥ 64 AbhT_17.65a/. एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् । AbhT_17.65b/. छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥ 65 AbhT_17.66a/. कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् । AbhT_17.66b/. पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥ 66 AbhT_17.67a/. मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा । AbhT_17.67b/. व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥ 67 AbhT_17.68a/. प्लुष्टो lÅnasvabhÃvo@sau पाशस्तं प्रति शम्भुवत् । AbhT_17.68b/. परमेशमहातेजःशेषमात्रत्वमश्नुते ॥ 68 AbhT_17.69a/. karmapÃÓe@tra होतव्ये पूर्णयास्य शुभाशुभम् । AbhT_17.69b/. अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥ 69 AbhT_17.70a/. दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् । AbhT_17.70b/. एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥ 70 AbhT_17.71a/. पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् । AbhT_17.71b/. दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥ 71 AbhT_17.72a/. निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् । AbhT_17.72b/. पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥ 72 AbhT_17.73a/. गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ । AbhT_17.73b/. समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥ 73 AbhT_17.74a/. मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । AbhT_17.74b/. माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥ 74 AbhT_17.75a/. तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् । AbhT_17.75b/. एवं क्रमेण संशुद्धे sadÃÓivapade@pyalam // 75 AbhT_17.76a/. शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । AbhT_17.76b/. yato@dhikÃrabhogÃkhyau द्वौ पाशौ तु सदाशिवे ॥ 76 AbhT_17.77a/. ityuktyÃïavapÃÓo@tra मायीयस्तु निशावधिः । AbhT_17.77b/. शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥ 77 AbhT_17.78a/. आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले । AbhT_17.78b/. ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥ 78 AbhT_17.79a/. शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् । AbhT_17.79b/. कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥ 79 AbhT_17.80a/. उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः । AbhT_17.80b/. प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥ 80 AbhT_17.81a/. तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । AbhT_17.81b/. शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥ 81 AbhT_17.82a/. ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । AbhT_17.82b/. द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥ 82 AbhT_17.83a/. उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् । AbhT_17.83b/. मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ 83 AbhT_17.84a/. जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् । AbhT_17.84b/. शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥ 84 AbhT_17.85a/. तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु । AbhT_17.85b/. शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥ 85 AbhT_17.86a/. आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः । AbhT_17.86b/. जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥ 86 AbhT_17.87a/. मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् । AbhT_17.87b/. खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥ 87 AbhT_17.88a/. उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा । AbhT_17.88b/. कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥ 88 AbhT_17.89a/. शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् । AbhT_17.89b/. एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥ 89 AbhT_17.90a/. तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् । AbhT_17.90b/. तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥ 90 AbhT_17.91a/. एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना । AbhT_17.91b/. न भूयः पशुतामेति दग्धमायानिबन्धनः ॥ 91 AbhT_17.92a/. देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् । AbhT_17.92b/. भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥ 92 AbhT_17.93a/. तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः । AbhT_17.93b/. पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥ 93 AbhT_17.94a/. मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता । AbhT_17.94b/. दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥ 94 AbhT_17.95a/. बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः । AbhT_17.95b/. कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥ 95 AbhT_17.96a/. निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । AbhT_17.96b/. कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥ 96 AbhT_17.97a/. इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा । AbhT_17.97b/. श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥ 97 AbhT_17.98a/. तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । AbhT_17.98b/. तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥ 98 AbhT_17.99a/. शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् । AbhT_17.99b/. सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ 99 AbhT_17.100a/. विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः । AbhT_17.100b/. शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥ 100 AbhT_17.101a/. अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् । AbhT_17.101b/. पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥ 101 AbhT_17.102a/. विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् । AbhT_17.102b/. तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥ 102 AbhT_17.103a/. पृथिवी स्थिररूपास्य शिवरूपेण भाविता । AbhT_17.103b/. स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥ 103 AbhT_17.104a/. जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । AbhT_17.104b/. मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥ 104 AbhT_17.105a/. एवं tanmÃtravargo@pi शिवतामय इष्यते । AbhT_17.105b/. परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥ 105 AbhT_17.106a/. शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः । AbhT_17.106b/. शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥ 106 AbhT_17.107a/. तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता । AbhT_17.107b/. संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥ 107 AbhT_17.108a/. शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके । AbhT_17.108b/. नियमो रञ्जनं कर्तृभावः कलनया सह ॥ 108 AbhT_17.109a/. वेदनं हेयवस्त्वंशविषये सुप्तकल्पता । AbhT_17.109b/. इत्थं ÓivaikyarƬhasya «aÂka¤cukagaïo@pyayam // 109 AbhT_17.110a/. शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति । AbhT_17.110b/. विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥ 110 AbhT_17.111a/. इत्येवं शुद्धतत्त्वानां सृष्ट्या Ói«yo@pi तन्मयः । AbhT_17.111b/. भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥ 111 AbhT_17.112a/. बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । AbhT_17.112b/. निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ 112 AbhT_17.113a/. एतानि व्यापके भावे यदा स्युर्मनसा सह । AbhT_17.113b/. मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥ 113 AbhT_17.114a/. इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । AbhT_17.114b/. इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ 114 AbhT_17.115a/. श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने । AbhT_17.115b/. समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥ 115 AbhT_17.116a/. मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा । AbhT_17.116b/. द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥ 116 AbhT_17.117a/. ईशान्ते च पिवन्यादि sakalÃnte@Çgapa¤cakam / AbhT_17.117b/. इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥ 117 AbhT_17.118a/. पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः । AbhT_17.118b/. तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥ 118 AbhT_17.119a/. क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् । AbhT_17.119b/. यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥ 119 AbhT_17.120a/. प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके । AbhT_17.120b/. एकतत्त्वे शतं प्राहुराहुतीनां तु sëÂakam ॥ 120 AbhT_17.121a/. विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः । AbhT_17.121b/. तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥ 121 AbhT_17.122a/. इत्येषा कथिता दीक्षा जननादिसमन्विता ॥ 122 :C18 अथ श्रीतन्त्रालोके अष्टादशमाह्निकम् AbhT_18.1a/. अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते । AbhT_18.1b/. न रजो nÃdhivÃso@tra न भूक्षेत्रपरिग्रहः । AbhT_18.1c/. यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ 1 AbhT_18.2a/. अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः । AbhT_18.2b/. जननादिविहीनां तु येन येनाध्वना गुरुः ॥ 2 AbhT_18.3a/. कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः । AbhT_18.3b/. parÃmantrastato@syeti तत्त्वं संशोधयाम्यथ ॥ 3 AbhT_18.4a/. स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् । AbhT_18.4b/. एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥ 4 AbhT_18.5a/. परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् । AbhT_18.5b/. शतं सहस्रं sëÂaæ वा तेन शक्त्यैव होमयेत् ॥ 5 AbhT_18.6a/. ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् । AbhT_18.6b/. दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥ 6 AbhT_18.7a/. प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् । AbhT_18.7b/. यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥ 7 AbhT_18.8a/. यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः । AbhT_18.8b/. गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥ 8 AbhT_18.9a/. श्रीब्रह्मयामले चोक्तं saæk«ipte@pi हि भावयेत् । AbhT_18.9b/. व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥ 9 AbhT_18.10a/. अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् । AbhT_18.10b/. क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥ 10 AbhT_18.11a/. संक्षिप्तो vidhirukto@yaæ कृपया यः शिवोदितः । AbhT_18.11b/. दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥ 11 :C19 अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम् AbhT_19.1a/. अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते । AbhT_19.1b/. तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् । AbhT_19.1c/. इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥ 1 AbhT_19.2a/. देहपाते समीपस्थे शक्तिपातस्फुटत्वतः । AbhT_19.2b/. आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥ 2 AbhT_19.3a/. शिवं vrajedityartho@tra पूर्वापरविवेचनात् । AbhT_19.3b/. व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥ 3 AbhT_19.4a/. यदा ह्यासन्नमरणे शक्तिपातः प्रजायते । AbhT_19.4b/. तत्र mande@tha गुर्वादिसेवयायुः क्षयं व्रजेत् ॥ 4 AbhT_19.5a/. अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् । AbhT_19.5b/. पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥ 5 AbhT_19.6a/. ÃptadÅk«o@pi वा prÃïäjihÃsu÷ क्लेशवर्जितम् । AbhT_19.6b/. अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥ 6 AbhT_19.7a/. नत्वपक्वमले नापि शेषकार्मिकविग्रहे । AbhT_19.7b/. कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥ 7 AbhT_19.8a/. दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना paripŬitam । AbhT_19.8b/. उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ 8 AbhT_19.9a/. विशेषणविशेष्यत्वे कामचारविधानतः । AbhT_19.9b/. पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥ 9 AbhT_19.10a/. विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः । AbhT_19.10b/. क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥ 10 AbhT_19.11a/. कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् । AbhT_19.11b/. संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥ 11 AbhT_19.12a/. आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् । AbhT_19.12b/. पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥ 12 AbhT_19.13a/. तमुत्कृष्य tato@Çgu«ÂhÃdÆrdhvÃntaæ वक्ष्यमाणया । AbhT_19.13b/. कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥ 13 AbhT_19.14a/. अनेन क्रमयोगेन योजितो हुतिवर्जितः । AbhT_19.14b/. समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥ 14 AbhT_19.15a/. षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् । AbhT_19.15b/. क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥ 15 AbhT_19.16a/. प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् । AbhT_19.16b/. पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥ 16 AbhT_19.17a/. ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् । AbhT_19.17b/. चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ 17 AbhT_19.18a/. दीपनं tìanaæ तोदं चलनं च पुनः पुनः । AbhT_19.18b/. कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥ 18 AbhT_19.19a/. द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् । AbhT_19.19b/. निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥ 19 AbhT_19.20a/. न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे । AbhT_19.20b/. देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥ 20 AbhT_19.21a/. श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः । AbhT_19.21b/. हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥ 21 AbhT_19.22a/. शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् । AbhT_19.22b/. उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥ 22 AbhT_19.23a/. एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते । AbhT_19.23b/. इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥ 23 AbhT_19.24a/. अनभ्यस्तप्राणचारः कथमेनां करिष्यति । AbhT_19.24b/. वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥ 24 AbhT_19.25a/. karïe@sya वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । AbhT_19.25b/. स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥ 25 AbhT_19.26a/. मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे । AbhT_19.26b/. योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः ॥ 26 AbhT_19.27a/. ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः । AbhT_19.27b/. अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥ 27 AbhT_19.28a/. कालस्योल्लङ्घ्य भोगो हि k«aïiko@syÃstu किं ततः । AbhT_19.28b/. सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥ 28 AbhT_19.29a/. दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः । AbhT_19.29b/. विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥ 29 AbhT_19.30a/. कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः । AbhT_19.30b/. निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥ 30 AbhT_19.31a/. तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । AbhT_19.31b/. समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥ 31 AbhT_19.32a/. तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते । AbhT_19.32b/. एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥ 32 AbhT_19.33a/. नाध्यापनोपदेशे वा स e«o@dhyayanÃd­te / AbhT_19.33b/. पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥ 33 AbhT_19.34a/. यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् । AbhT_19.34b/. Ãvi«Âe@pi क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥ 34 AbhT_19.35a/. यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि । AbhT_19.35b/. न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥ 35 AbhT_19.36a/. तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः । AbhT_19.36b/. तस्मिन्मुक्ते न लुप्येत यतो kiæcitkaro@tra सः ॥ 36 AbhT_19.37a/. ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥ 37 AbhT_19.38a/. हन्त ku¬yÃgrato@pyasya निषेधस्त्वथ कथ्यते । AbhT_19.38b/. पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥ 38 AbhT_19.39a/. स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः । AbhT_19.39b/. तर्हि pëÃïatulyo@sau विलीनेन्द्रियवृत्तिकः ॥ 39 AbhT_19.40a/. तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् । AbhT_19.40b/. स तु वस्तुस्वभावेन galitÃk«o@pi बुध्यते ॥ 40 AbhT_19.41a/. अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया । AbhT_19.41b/. प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥ 41 AbhT_19.42a/. मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः । AbhT_19.42b/. मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥ 42 AbhT_19.43a/. अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः । AbhT_19.43b/. तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥ 43 AbhT_19.44a/. स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः । AbhT_19.44b/. यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥ 44 AbhT_19.45a/. जवी तथात्मा saæsuptÃmarÓo@pyevaæ प्रबुध्यते । AbhT_19.45b/. प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥ 45 AbhT_19.46a/. दीक्षा हि नाम संस्कारो न tvanyatso@sti चास्य हि । AbhT_19.46b/. अत एव निजं शास्त्रं पठति क्वापि सामये ॥ 46 AbhT_19.47a/. तच्छ्रुत्वा ko@pi धन्यश्चेन्मुच्यते नास्य सा क्षतिः । AbhT_19.47b/. शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥ 47 AbhT_19.48a/. इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति । AbhT_19.48b/. यथा च समयी këÂhe लोष्टे वा मन्त्रयोजनाम् ॥ 48 AbhT_19.49a/. कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि । AbhT_19.49b/. yato@sya प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥ 49 AbhT_19.50a/. प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः । AbhT_19.50b/. साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥ 50 AbhT_19.51a/. mak«ikÃÓrutamantro@pi प्रायश्चित्तौचितीं चरेत् । AbhT_19.51b/. इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥ 51 AbhT_19.52a/. समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये । AbhT_19.52b/. स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥ 52 AbhT_19.53a/. अकृताधिकृतिर्वापि गुरुः समयशुद्धये । AbhT_19.53b/. अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥ 53 AbhT_19.54a/. इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते । AbhT_19.54b/. स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ 54 AbhT_19.55a/. सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि । AbhT_19.55b/. तदा तेन क्रमेणाशु योजितः समयी शिवः ॥ 55 AbhT_19.56a/. उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥ 56 :C20 अथ श्रीतन्त्रालोके विंशतितममाह्निकम् AbhT_20.1b/. अथ दीक्षां ब्रुवे mƬhajanÃÓvÃsapradÃyinÅm // 1 AbhT_20.2a/. त्रिकोणे वह्निसदने vahnivarïojjvale@bhita÷ / AbhT_20.2b/. वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥ 2 AbhT_20.3a/. बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे । AbhT_20.3b/. करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥ 3 AbhT_20.4a/. vahnidÅpitaphaÂkÃradhoraïÅdÃhapŬitam / AbhT_20.4b/. बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥ 4 AbhT_20.5a/. तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु । AbhT_20.5b/. मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥ 5 AbhT_20.6a/. दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् । AbhT_20.6b/. स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥ 6 AbhT_20.7a/. बीजस्याप्यत्र कार्या च योजना कृपया गुरोः । AbhT_20.7b/. यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥ 7 AbhT_20.8a/. यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि । AbhT_20.8b/. ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥ 8 AbhT_20.9a/. अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः । AbhT_20.9b/. साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥ 9 AbhT_20.10a/. निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते । AbhT_20.10b/. ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥ 10 AbhT_20.11a/. ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् । AbhT_20.11b/. तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥ 11 AbhT_20.12a/. यथा श्रीतन्त्रसद्भावे कथिता परमेशिना । AbhT_20.12b/. ÓrÅpÆrvaÓÃstre@pye«Ã च सूचिता परमेशिना ॥ 12 AbhT_20.13a/. आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी । AbhT_20.13b/. इत्येवंवदता शक्तितारतम्याभिधायिना ॥ 13 AbhT_20.14a/. उद्भवो लघुभावेन देहग्रहतिरोहितेः । AbhT_20.14b/. देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥ 14 AbhT_20.15a/. भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् । AbhT_20.15b/. कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥ 15 AbhT_20.16a/. उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी । :C21 अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम् AbhT_21.1b/. परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥ 1 AbhT_21.2a/. भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति । AbhT_21.2b/. इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥ 2 AbhT_21.3a/. सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् । AbhT_21.3b/. तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥ 3 AbhT_21.4a/. तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते । AbhT_21.4b/. इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥ 4 AbhT_21.5a/. तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् । AbhT_21.5b/. किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥ 5 AbhT_21.6a/. गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् । AbhT_21.6b/. गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥ 6 AbhT_21.7a/. अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः । AbhT_21.7b/. प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥ 7 AbhT_21.8a/. डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः । AbhT_21.8b/. मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥ 8 AbhT_21.9a/. भ्रष्टस्वसमयस्याथ दीक्षां prÃptavato@pyalam / AbhT_21.9b/. bandhubhÃryÃsuh­tputragìhÃbhyarthanayogata÷ // 9 AbhT_21.10a/. स्वयं tadvi«ayotpannakaruïÃbalato@pi वा । AbhT_21.10b/. विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥ 10 AbhT_21.11a/. गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् । AbhT_21.11b/. श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥ 11 AbhT_21.12a/. अदीक्षिते नृपत्यादावलसे पतिते मृते । AbhT_21.12b/. बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥ 12 AbhT_21.13a/. विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते । AbhT_21.13b/. गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥ 13 AbhT_21.14a/. अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने । AbhT_21.14b/. नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥ 14 AbhT_21.15a/. मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् । AbhT_21.15b/. भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥ 15 AbhT_21.16a/. क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः । AbhT_21.16b/. ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥ 16 AbhT_21.17a/. तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा । AbhT_21.17b/. एकादशैते कथिताः संनिधानाय हेतवः ॥ 17 AbhT_21.18a/. उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् । AbhT_21.18b/. क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥ 18 AbhT_21.19a/. एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति । AbhT_21.19b/. मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥ 19 AbhT_21.20a/. anÃhÆte@pi दृष्टं सत्समयित्वप्रसाधनम् । AbhT_21.20b/. तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥ 20 AbhT_21.21a/. येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् । AbhT_21.21b/. आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥ 21 AbhT_21.22a/. शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः । AbhT_21.22b/. कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥ 22 AbhT_21.23a/. गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् । AbhT_21.23b/. ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥ 23 AbhT_21.24a/. प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् । AbhT_21.24b/. महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥ 24 AbhT_21.25a/. चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते । AbhT_21.25b/. मूलाधारादुदेत्य pras­tasuvitatÃnantanìyadhvadaï¬aæ वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे । AbhT_21.25c/. यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥ 25 AbhT_21.26a/. एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ tato@pyadhvamadhyÃdyathe«Âam / AbhT_21.26b/. आकृष्टावुद्धृतौ वा मृतजनविषये kar«aïÅye@tha जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥ 26 AbhT_21.27a/. चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति । AbhT_21.27b/. karaïapavanairnìÅcakraistathaiva समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥ 27 AbhT_21.28a/. महाजालसमाकृष्टो जीवो विज्ञानशालिना । AbhT_21.28b/. स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥ 28 AbhT_21.29a/. तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् । AbhT_21.29b/. योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥ 29 AbhT_21.30a/. स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः । AbhT_21.30b/. त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥ 30 AbhT_21.31a/. अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः । AbhT_21.31b/. न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥ 31 AbhT_21.32a/. तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा । AbhT_21.32b/. भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥ 32 AbhT_21.33a/. taddehasaæsthito@pye«a जीवो जालबलादिमम् । AbhT_21.33b/. दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥ 33 AbhT_21.34a/. योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः । AbhT_21.34b/. मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ 34 AbhT_21.35a/. suptakalpo@pyadeho@pi यो जीवः so@pi जालतः । AbhT_21.35b/. आकृष्टो दार्भमायाति देहं फलमयं च वा ॥ 35 AbhT_21.36a/. जातीफलादि यत्किंचित्तेन वा देहकल्पना । AbhT_21.36b/. अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥ 36 AbhT_21.37a/. ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः । AbhT_21.37b/. मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥ 37 AbhT_21.38a/. न स्पन्दते न जानाति न वक्ति न किलेच्छति । AbhT_21.38b/. तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥ 38 AbhT_21.39a/. निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् । AbhT_21.39b/. विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥ 39 AbhT_21.40a/. दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह । AbhT_21.40b/. मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥ 40 AbhT_21.41a/. सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः । AbhT_21.41b/. तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥ 41 AbhT_21.42a/. साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते । AbhT_21.42b/. मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥ 42 AbhT_21.43a/. जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा । AbhT_21.43b/. तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥ 43 AbhT_21.44a/. संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः । AbhT_21.44b/. शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥ 44 AbhT_21.45a/. पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् । AbhT_21.45b/. जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥ 45 AbhT_21.46a/. परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः । AbhT_21.46b/. तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥ 46 AbhT_21.47a/. भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा । AbhT_21.47b/. कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥ 47 AbhT_21.48a/. परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् । AbhT_21.48b/. भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥ 48 AbhT_21.49a/. उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा । AbhT_21.49b/. बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥ 49 AbhT_21.50a/. श्रीमान् dharmaÓivo@pyÃha पारोक्ष्यां कर्मपद्धतौ । AbhT_21.50b/. परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥ 50 AbhT_21.51a/. अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति । AbhT_21.51b/. धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥ 51 AbhT_21.52a/. विस्तरो घोररूपश्च महीं धावति चाप्यधः । AbhT_21.52b/. ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥ 52 AbhT_21.53a/. ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः । AbhT_21.53b/. तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥ 53 AbhT_21.54a/. नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः । AbhT_21.54b/. अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥ 54 AbhT_21.55a/. इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः । AbhT_21.55b/. अन्ते पूर्णा च दातव्या tato@smai दीक्षया गुरुः ॥ 55 AbhT_21.56a/. परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् । AbhT_21.56b/. pratyak«e@pi स्थितस्याणोः पापिनो भगवन्मयीम् ॥ 56 AbhT_21.57a/. शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् । AbhT_21.57b/. यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥ 57 AbhT_21.58a/. प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् । AbhT_21.58b/. कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥ 58 AbhT_21.59a/. सर्वथा vartamÃno@pi तत्त्वविन्मोचयेत्पशून् । AbhT_21.59b/. इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥ 59 AbhT_21.60a/. शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः । AbhT_21.60b/. न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥ 60 AbhT_21.61a/. निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः । AbhT_21.61b/. एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥ 61 :C22 अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम् AbhT_22.1b/. लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥ 1 AbhT_22.2a/. उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् । AbhT_22.2b/. उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥ 2 AbhT_22.3a/. योग्यतावशसंजाता यस्य यत्रैव शासना । AbhT_22.3b/. स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥ 3 AbhT_22.4a/. फलं सर्वं समासाद्य शिवे yukto@pav­jyate / AbhT_22.4b/. ayukto@pyÆrdhvasaæÓuddhiæ संप्राप्य भुवनेशतः ॥ 4 AbhT_22.5a/. शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः । AbhT_22.5b/. उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥ 5 AbhT_22.6a/. कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा । AbhT_22.6b/. अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥ 6 AbhT_22.7a/. न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति । AbhT_22.7b/. अतो हि dhvanyate@rtho@yaæ शिवतत्त्वाधरेष्वपि ॥ 7 AbhT_22.8a/. तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता । AbhT_22.8b/. समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥ 8 AbhT_22.9a/. शिवागमस्य sarvebhyo@pyÃgamebhyo विशिष्टता । AbhT_22.9b/. शिवज्ञानेन च विना bhÆyo@pi पशुतोद्भवः ॥ 9 AbhT_22.10a/. क्रमश्च शक्तिसंपातो मलहानिर्यियासुता । AbhT_22.10b/. दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥ 10 AbhT_22.11a/. भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः । AbhT_22.11b/. स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥ 11 AbhT_22.12a/. प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि । AbhT_22.12b/. अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥ 12 AbhT_22.13a/. यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् । AbhT_22.13b/. लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥ 13 AbhT_22.14a/. prÃgliÇgÃntarasaæstho@pi दीक्षातः शिवतां व्रजेत् । AbhT_22.14b/. तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥ 14 AbhT_22.15a/. स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् । AbhT_22.15b/. एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥ 15 AbhT_22.16a/. प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् । AbhT_22.16b/. स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥ 16 AbhT_22.17a/. अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् । AbhT_22.17b/. एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥ 17 AbhT_22.18a/. अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः । AbhT_22.18b/. स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥ 18 AbhT_22.19a/. पञ्चगव्यं dantakëÂhaæ ततस्तस्मै समर्पयेत् । AbhT_22.19b/. ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥ 19 AbhT_22.20a/. प्रणवो मातृका माया व्योमव्यापी षडक्षरः । AbhT_22.20b/. bahurÆpo@tha नेत्राख्यः सप्त साधारणा अमी ॥ 20 AbhT_22.21a/. तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् । AbhT_22.21b/. so@pyahorÃtramevainaæ जपेदल्पभुगप्यभुक् ॥ 21 AbhT_22.22a/. मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते । AbhT_22.22b/. वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥ 22 AbhT_22.23a/. पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् । AbhT_22.23b/. प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥ 23 AbhT_22.24a/. शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा । AbhT_22.24b/. प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥ 24 AbhT_22.25a/. तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् । AbhT_22.25b/. श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥ 25 AbhT_22.26a/. ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः । AbhT_22.26b/. क्षमयित्वा विसृज्यः syÃttato@gneÓca विसर्जनम् ॥ 26 AbhT_22.27a/. तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् । AbhT_22.27b/. ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥ 27 AbhT_22.28a/. अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः । AbhT_22.28b/. प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥ 28 AbhT_22.29a/. साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः । AbhT_22.29b/. punarbhuvo@pi ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥ 29 AbhT_22.30a/. मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः । AbhT_22.30b/. इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥ 30 AbhT_22.31a/. श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः । AbhT_22.31b/. गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥ 31 AbhT_22.32a/. कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल । AbhT_22.32b/. anyatantrÃbhi«ikte@pi रहस्यं न प्रकाशयेत् ॥ 32 AbhT_22.33a/. svatantrastho@pi गुर्वन्तो गुरुमज्ञमुपाश्रितः । AbhT_22.33b/. तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥ 33 AbhT_22.34a/. अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् । AbhT_22.34b/. जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥ 34 AbhT_22.35a/. tato@sya शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् । AbhT_22.35b/. अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥ 35 AbhT_22.36a/. तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् । AbhT_22.36b/. तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥ 36 AbhT_22.37a/. दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः । AbhT_22.37b/. prÃpto@pi सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥ 37 AbhT_22.38a/. विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् । AbhT_22.38b/. सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥ 38 AbhT_22.39a/. अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् । AbhT_22.39b/. न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥ 39 AbhT_22.40a/. अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् । AbhT_22.40b/. सिद्धान्ते दीक्षितास्तन्त्रे daÓëÂÃdaÓabhedini // 40 AbhT_22.41a/. भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके । AbhT_22.41b/. सिद्धवीरावलीसारे भैरवीये kule@pi च ॥ 41 AbhT_22.42a/. पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता । AbhT_22.42b/. तेन sarvo@dharastho@pi लिङ्गोद्धृत्यानुगृह्यते ॥ 42 AbhT_22.43a/. yo@pi हृत्स्थमहेशानचोदनातः सुविस्तृतम् । AbhT_22.43b/. शास्त्रज्ञानं samanvicchetso@pi यायाद्बहून्गुरून् ॥ 43 AbhT_22.44a/. तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः । AbhT_22.44b/. ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥ 44 AbhT_22.45a/. उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा । AbhT_22.45b/. आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥ 45 AbhT_22.46a/. विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति । AbhT_22.46b/. गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥ 46 AbhT_22.47a/. प्राप्तं so@sya गुरुर्दीक्षा नात्र मुख्या हि संविदि । AbhT_22.47b/. सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥ 47 AbhT_22.48a/. तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः । AbhT_22.48b/. इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥ 48 :C23 अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम् AbhT_23.1b/. अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥ 1 AbhT_23.2a/. यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि । AbhT_23.2b/. सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥ 2 AbhT_23.3a/. स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् । AbhT_23.3b/. योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥ 3 AbhT_23.4a/. यो नैवं वेद naivÃsÃvabhi«ikto@pi दैशिकः । AbhT_23.4b/. समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥ 4 AbhT_23.5a/. यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् । AbhT_23.5b/. स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥ 5 AbhT_23.6a/. sarvalak«aïahÅno@pi ज्ञानवान् गुरुरिष्यते । AbhT_23.6b/. ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥ 6 AbhT_23.7a/. पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः । AbhT_23.7b/. समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥ 7 AbhT_23.8a/. न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना । AbhT_23.8b/. अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥ 8 AbhT_23.9a/. पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् । AbhT_23.9b/. भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥ 9 AbhT_23.10a/. कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले । AbhT_23.10b/. पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥ 10 AbhT_23.11a/. श्रीपूर्वशास्त्रे न त्वेष नियमः ko@pi चोदितः । AbhT_23.11b/. यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥ 11 AbhT_23.12a/. यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् । AbhT_23.12b/. योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥ 12 AbhT_23.13a/. तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् । AbhT_23.13b/. यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥ 13 AbhT_23.14a/. यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् । AbhT_23.14b/. देव्या यामलशास्त्रे च käcyÃdiparivarjanam // 14 AbhT_23.15a/. तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः । AbhT_23.15b/. गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥ 15 AbhT_23.16a/. कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे । AbhT_23.16b/. अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥ 16 AbhT_23.17a/. अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् । AbhT_23.17b/. प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥ 17 AbhT_23.18a/. tato@bhi«i¤cettaæ शिष्यं चतुःषष्ट्या ततः सकृत् । AbhT_23.18b/. तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥ 18 AbhT_23.19a/. विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् । AbhT_23.19b/. सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥ 19 AbhT_23.20a/. अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । AbhT_23.20b/. उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥ 20 AbhT_23.21a/. नपुंसकाः स्त्रियः शूद्रा ये cÃnye@pi तदर्थिनः । AbhT_23.21b/. ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥ 21 AbhT_23.22a/. ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् । AbhT_23.22b/. दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥ 22 AbhT_23.23a/. अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् । AbhT_23.23b/. अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥ 23 AbhT_23.24a/. सर्वोपकरणव्रातमर्पणीयं विपश्चिते । AbhT_23.24b/. so@bhi«ikto गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥ 24 AbhT_23.25a/. ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो । AbhT_23.25b/. दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥ 25 AbhT_23.26a/. इत्येवं ÓrÃvayetso@pi नमस्कृत्याभिनन्दयेत् । AbhT_23.26b/. ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥ 26 AbhT_23.27a/. यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः । AbhT_23.27b/. कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥ 27 AbhT_23.28a/. सन्तानो नाधिकारस्य cyavo@kurvanna बाध्यते । AbhT_23.28b/. प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥ 28 AbhT_23.29a/. यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते । AbhT_23.29b/. न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥ 29 AbhT_23.30a/. न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः । AbhT_23.30b/. yo@sya स्यान्नरके वास इह च व्याधितो भवेत् ॥ 30 AbhT_23.31a/. प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् । AbhT_23.31b/. सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥ 31 AbhT_23.32a/. यदैव तन्मयीभूतस्तदा वीर्यमुपागतः । AbhT_23.32b/. छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥ 32 AbhT_23.33a/. हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा । AbhT_23.33b/. लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥ 33 AbhT_23.34a/. द्वादशान्ते nirƬhà सा सौषुम्ने त्रिपथान्तरे । AbhT_23.34b/. तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥ 34 AbhT_23.35a/. चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् । AbhT_23.35b/. यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥ 35 AbhT_23.36a/. तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् । AbhT_23.36b/. एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥ 36 AbhT_23.37a/. मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् । AbhT_23.37b/. अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥ 37 AbhT_23.38a/. समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् । AbhT_23.38b/. यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥ 38 AbhT_23.39a/. तत्र तत्र महामन्त्र इति देव्याख्ययामले । AbhT_23.39b/. विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥ 39 AbhT_23.40a/. तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने । AbhT_23.40b/. तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥ 40 AbhT_23.41a/. pravartante@dhikÃrÃya करणानीव देहिनाम् । AbhT_23.41b/. कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥ 41 AbhT_23.42a/. कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन । AbhT_23.42b/. रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥ 42 AbhT_23.43a/. आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने । AbhT_23.43b/. नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥ 43 AbhT_23.44a/. चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये । AbhT_23.44b/. देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥ 44 AbhT_23.45a/. avidandÅk«amÃïo@pi न दुष्येद्दैशिकः क्वचित् । AbhT_23.45b/. ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥ 45 AbhT_23.46a/. बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः । AbhT_23.46b/. भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥ 46 AbhT_23.47a/. तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् । AbhT_23.47b/. ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥ 47 AbhT_23.48a/. तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् । AbhT_23.48b/. सत्यं कापि प्रबुद्धासाविच्छा rƬhiæ न गच्छति ॥ 48 AbhT_23.49a/. विद्युद्वत्पापशीलस्य यथा पापापवर्जने । AbhT_23.49b/. rƬhyarƬhÅ तदिच्छाया अपि शंभुप्रसादतः ॥ 49 AbhT_23.50a/. aprarƬhatathecchÃkastata एव न भाजनम् । AbhT_23.50b/. यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥ 50 AbhT_23.51a/. लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् । AbhT_23.51b/. aj¤Ãte@pi पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥ 51 AbhT_23.52a/. पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः । AbhT_23.52b/. तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥ 52 AbhT_23.53a/. ततो निजहृदम्भोजबोधाम्बरतलोदिताम् । AbhT_23.53b/. स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥ 53 AbhT_23.54a/. वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् । AbhT_23.54b/. चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥ 54 AbhT_23.55a/. अनेन क्रमयोगेन mƬhabuddherdurÃtmana÷ / AbhT_23.55b/. विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥ 55 AbhT_23.56a/. ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् । AbhT_23.56b/. अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥ 56 AbhT_23.57a/. उच्यते नास्य शिष्यस्य विज्ञानं rƬhimÃgatam । AbhT_23.57b/. तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥ 57 AbhT_23.58a/. किंत्वेष वामया शक्त्या mƬho gìhaæ विभोः कृतः । AbhT_23.58b/. स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥ 58 AbhT_23.59a/. गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् । AbhT_23.59b/. कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥ 59 AbhT_23.60a/. अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये । AbhT_23.60b/. योजनानुग्रहे kÃryacatu«ke@dhik­to गुरुः ॥ 60 AbhT_23.61a/. शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् । AbhT_23.61b/. तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥ 61 AbhT_23.62a/. अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् । AbhT_23.62b/. gurormƬhatayà कोपधामापि न तिरोहितः ॥ 62 AbhT_23.63a/. गुरुर्हि कुपितो यस्य स तिरोहित उच्यते । AbhT_23.63b/. संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥ 63 AbhT_23.64a/. तत एव च शास्त्रादिदूषको यद्यपि क्रुधा । AbhT_23.64b/. न dahyate@sau गुरुणा तथाप्येष तिरोहितः ॥ 64 AbhT_23.65a/. अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ । AbhT_23.65b/. न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥ 65 AbhT_23.66a/. ईशेच्छाचोदितः पाशं यदि कण्ठे nipŬayet । AbhT_23.66b/. किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥ 66 AbhT_23.67a/. ÓivÃbhinno@pi हि गुरुरनुग्रहमयीं विभोः । AbhT_23.67b/. मुख्यां ÓaktimupÃsÅno@nug­hïÅyÃtsa सर्वथा ॥ 67 AbhT_23.68a/. स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् । AbhT_23.68b/. न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥ 68 AbhT_23.69a/. अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् । AbhT_23.69b/. प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥ 69 AbhT_23.70a/. ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् । AbhT_23.70b/. अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥ 70 AbhT_23.71a/. अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः । AbhT_23.71b/. ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥ 71 AbhT_23.72a/. राज्ञे druhyannamÃtyÃÇgabhÆto@pi हि विहन्यते । AbhT_23.72b/. विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥ 72 AbhT_23.73a/. श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः । AbhT_23.73b/. अत्र hyartho@yametÃvatpÆrvoktaj¤Ãnav­æhita÷ // 73 AbhT_23.74a/. गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते । AbhT_23.74b/. तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥ 74 AbhT_23.75a/. अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः । AbhT_23.75b/. अत evÃmbujanmÃrkad­«ÂÃnto@tra निरूपितः ॥ 75 AbhT_23.76a/. त्रिजगज्ज्योतिषो hyanyattejo@nyacca निशाकृतः । AbhT_23.76b/. ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥ 76 AbhT_23.77a/. अत एव पुराभूतगुर्वभावो यदा तदा । AbhT_23.77b/. तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥ 77 AbhT_23.78a/. सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् । AbhT_23.78b/. स्यादन्यतरगो दोषो yo@dhikÃrÃpaghÃtaka÷ // 78 AbhT_23.79a/. दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते । AbhT_23.79b/. अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥ 79 AbhT_23.80a/. शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता । AbhT_23.80b/. मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥ 80 AbhT_23.81a/. न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते । AbhT_23.81b/. असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥ 81 AbhT_23.82a/. एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् । AbhT_23.82b/. नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥ 82 AbhT_23.83a/. अज्ञानादय एवैते दोषा न लौकिका गुरोः । AbhT_23.83b/. इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥ 83 AbhT_23.84a/. न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् । AbhT_23.84b/. स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥ 84 AbhT_23.85a/. अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु । AbhT_23.85b/. तदा nivÃraïÅyo@sau प्रणतेन विपश्चिता ॥ 85 AbhT_23.86a/. विशेषणमकार्याणामुक्ताभिप्रायमेव यत् । AbhT_23.86b/. tenÃtivÃryamÃïo@pi यद्यसौ न निवर्तते ॥ 86 AbhT_23.87a/. तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् । AbhT_23.87b/. न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥ 87 AbhT_23.88a/. कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः । AbhT_23.88b/. तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥ 88 AbhT_23.89a/. यतस्तदप्रियं नैष शृणुयादिति bhëitam । AbhT_23.89b/. श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥ 89 AbhT_23.90a/. यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् । AbhT_23.90b/. तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥ 90 AbhT_23.91a/. उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् । AbhT_23.91b/. शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥ 91 AbhT_23.92a/. दृढानुरागसुभगसंरम्भाभोगभागिनः । AbhT_23.92b/. स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥ 92 AbhT_23.93a/. नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् । AbhT_23.93b/. चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥ 93 AbhT_23.94a/. bhavetko@pi तिरोभूतः punarunmukhito@pi सन् । AbhT_23.94b/. विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥ 94 AbhT_23.95a/. प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः । AbhT_23.95b/. असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥ 95 AbhT_23.96a/. इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः । AbhT_23.96b/. अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥ 96 AbhT_23.97a/. अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् । AbhT_23.97b/. te@rdhanÃrÅÓapuragà गुरवः समयच्युताः ॥ 97 AbhT_23.98a/. अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् । AbhT_23.98b/. अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥ 98 AbhT_23.99a/. इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः । AbhT_23.99b/. भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥ 99 AbhT_23.100a/. षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः । AbhT_23.100b/. एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥ 100 AbhT_23.101a/. ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् । AbhT_23.101b/. sÃdhakasyÃbhi«eke@pi sarvo@yaæ कथ्यते विधिः ॥ 101 AbhT_23.102a/. अधिकारार्पणं नात्र नच विद्याव्रतं किल । AbhT_23.102b/. साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥ 102 AbhT_23.103a/. samaste@pyupadeÓa÷ स्यान्निजोपकरणार्पणम् । AbhT_23.103b/. अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥ 103 :C24 अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम् AbhT_24.1b/. अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥ 1b AbhT_24.2a/. सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् । AbhT_24.2b/. शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥ 2 AbhT_24.3a/. ऊर्ध्वशासनगानां च समयोपहतात्मनाम् । AbhT_24.3b/. अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥ 3 AbhT_24.4a/. समयाचारदोषेषु प्रमादात्स्खलितस्य हि । AbhT_24.4b/. अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥ 4 AbhT_24.5a/. यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ । AbhT_24.5b/. प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥ 5 AbhT_24.6a/. श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते । AbhT_24.6b/. अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥ 6 AbhT_24.7a/. संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता । AbhT_24.7b/. पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥ 7 AbhT_24.8a/. पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये । AbhT_24.8b/. आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥ 8 AbhT_24.9a/. अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि । AbhT_24.9b/. मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥ 9 AbhT_24.10a/. कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना । AbhT_24.10b/. न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥ 10 AbhT_24.11a/. केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि । AbhT_24.11b/. पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥ 11 AbhT_24.12a/. संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् । AbhT_24.12b/. तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥ 12 AbhT_24.13a/. बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् । AbhT_24.13b/. घट्टयेन्नाददेशे तु त्रिशूलेन तु tìayet ॥ 13 AbhT_24.14a/. सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः । AbhT_24.14b/. tìayeta कलाः सर्वाः kampate@sau ततः पशुः ॥ 14 AbhT_24.15a/. उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे । AbhT_24.15b/. प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥ 15 AbhT_24.16a/. तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः । AbhT_24.16b/. इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥ 16 AbhT_24.17a/. sÃdhyo@numeyo मोक्षादिः प्रत्ययैर्यदतीन्द्रियः । AbhT_24.17b/. दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥ 17 AbhT_24.18a/. तद्विधिः Órutipatre@bje मध्ये देवं सदाशिवम् । AbhT_24.18b/. ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥ 18 AbhT_24.19a/. पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् । AbhT_24.19b/. ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ 19 AbhT_24.20a/. एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः । AbhT_24.20b/. एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥ 20 AbhT_24.21a/. पुर्यष्टकस्याभावे च न स्वर्गनरकादयः । AbhT_24.21b/. तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥ 21 AbhT_24.22a/. उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि । AbhT_24.22b/. पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥ 22 AbhT_24.23a/. शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् । AbhT_24.23b/. क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥ 23 AbhT_24.24a/. ityukto@ntye«ÂiyÃgo@yaæ parameÓvarabhëita÷ // 24 :C25 अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम् AbhT_25.1b/. अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥ 1b AbhT_25.2a/. सिद्धातन्त्रे sÆcito@sau मूर्तियागनिरूपणे । AbhT_25.2b/. अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥ 2 AbhT_25.3a/. त्र्यहे turye@hni दशमे मासि मास्याद्यवत्सरे । AbhT_25.3b/. वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥ 3 AbhT_25.4a/. तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा । AbhT_25.4b/. ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥ 4 AbhT_25.5a/. गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् । AbhT_25.5b/. ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥ 5 AbhT_25.6a/. tato@sya यः pÃÓavoæ@Óo भोग्यरूपस्तमर्पयेत् । AbhT_25.6b/. भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ 6 AbhT_25.7a/. भोग्यतान्या तनुर्देह इति पाशात्मका मताः । AbhT_25.7b/. श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥ 7 AbhT_25.8a/. एकेनैव विधानेन यद्यपि स्यात्कृतार्थता । AbhT_25.8b/. तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥ 8 AbhT_25.9a/. बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि । AbhT_25.9b/. हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥ 9 AbhT_25.10a/. तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न ko@pyayam / AbhT_25.10b/. अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥ 10 AbhT_25.11a/. तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् । AbhT_25.11b/. तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥ 11 AbhT_25.12a/. यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् । AbhT_25.12b/. जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ 12 AbhT_25.13a/. putrako@pi यदा कस्मैचन स्यादुपकारकः । AbhT_25.13b/. तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥ 13 AbhT_25.14a/. nìÅ÷ प्रवाहयेद्देवायार्पयेत निवेदितम् । AbhT_25.14b/. श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥ 14 AbhT_25.15a/. तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये । AbhT_25.15b/. स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥ 15 AbhT_25.16a/. यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् । AbhT_25.16b/. सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥ 16 AbhT_25.17a/. श्रीमौकुटे तथा चोक्तं शिवशास्त्रे sthito@pi यः । AbhT_25.17b/. प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥ 17 AbhT_25.18a/. तथोक्तदेवपूजादिचक्रयागान्तकर्मणा । AbhT_25.18b/. रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥ 18 AbhT_25.19a/. अथ वच्मः स्फुटं श्रीमत्सिद्धये nìicÃraïam । AbhT_25.19b/. या वाहयितुमिष्येत nìŠtÃmeva भावयेत् ॥ 19 AbhT_25.20a/. भावनातन्मयीभावे सा nìŠvahati स्फुटम् । AbhT_25.20b/. यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥ 20 AbhT_25.21a/. ÃpŬya कुक्षिं नमयेत्सा vahennìikà क्षणात् । AbhT_25.21b/. एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥ 21 AbhT_25.22a/. कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना । AbhT_25.22b/. शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥ 22 AbhT_25.23a/. करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते । AbhT_25.23b/. उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥ 23 AbhT_25.24a/. उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् । AbhT_25.24b/. उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥ 24 AbhT_25.25a/. मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि । AbhT_25.25b/. चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥ 25 AbhT_25.26a/. प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः । AbhT_25.26b/. सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥ 26 AbhT_25.27a/. प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् । AbhT_25.27b/. अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥ 27 AbhT_25.28a/. मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु । AbhT_25.28b/. इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥ 28 AbhT_25.29a/. इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् । AbhT_25.29b/. उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥ 29 :C26 अथ श्रीतन्त्रालोके षड्विंशमाह्निकम् AbhT_26.1b/. अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥ 1b AbhT_26.2a/. दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता । AbhT_26.2b/. सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥ 2 AbhT_26.3a/. तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी । AbhT_26.3b/. अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥ 3 AbhT_26.4a/. तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् । AbhT_26.4b/. वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥ 4 AbhT_26.5a/. बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः । AbhT_26.5b/. प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥ 5 AbhT_26.6a/. ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने । AbhT_26.6b/. तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥ 6 AbhT_26.7a/. आचार्यप्रत्ययादेव yo@pi स्याद्भुक्तिमुक्तिभाक् । AbhT_26.7b/. तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ 7 AbhT_26.8a/. स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि । AbhT_26.8b/. शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥ 8 AbhT_26.9a/. यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् । AbhT_26.9b/. pratyayÃdyo@pi चाचार्यप्रत्ययादेव केवलात् ॥ 9 AbhT_26.10a/. तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये । AbhT_26.10b/. क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥ 10 AbhT_26.11a/. तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे । AbhT_26.11b/. काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥ 11 AbhT_26.12a/. तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे । AbhT_26.12b/. गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ 12 AbhT_26.13a/. नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः । AbhT_26.13b/. विशेषवशतः किंच पवित्रकविधिक्रमः ॥ 13 AbhT_26.14a/. आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता । AbhT_26.14b/. व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥ 14 AbhT_26.15a/. तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् । AbhT_26.15b/. तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥ 15 AbhT_26.16a/. मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् । AbhT_26.16b/. दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥ 16 AbhT_26.17a/. तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः । AbhT_26.17b/. न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥ 17 AbhT_26.18a/. साधकस्य बुभुक्षोस्तु sÃdhakÅbhÃvino@pivà / AbhT_26.18b/. पुष्पपातवशात्सिद्धो mantro@rpya÷ साध्यसिद्धये ॥ 18 AbhT_26.19a/. वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः । AbhT_26.19b/. ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥ 19 AbhT_26.20a/. तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः । AbhT_26.20b/. लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥ 20 AbhT_26.21a/. मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच । AbhT_26.21b/. गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥ 21 AbhT_26.22a/. लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः so@tra कल्पितः । AbhT_26.22b/. संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥ 22 AbhT_26.23a/. पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः । AbhT_26.23b/. ये तु pustakalabdhe@pi मन्त्रे वीर्यं प्रजानते ॥ 23 AbhT_26.24a/. ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति । AbhT_26.24b/. इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥ 24 AbhT_26.25a/. तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् । AbhT_26.25b/. यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥ 25 AbhT_26.26a/. तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः । AbhT_26.26b/. देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥ 26 AbhT_26.27a/. देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् । AbhT_26.27b/. तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥ 27 AbhT_26.28a/. अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् । AbhT_26.28b/. ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥ 28 AbhT_26.29a/. न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः । AbhT_26.29b/. तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥ 29 AbhT_26.30a/. कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् । AbhT_26.30b/. आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥ 30 AbhT_26.31a/. शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् । AbhT_26.31b/. मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ॥ 31 AbhT_26.32a/. देहासुधीव्योमभूषु मनसा तत्र चार्चनम् । AbhT_26.32b/. जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥ 32 AbhT_26.33a/. तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् । AbhT_26.33b/. अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥ 33 AbhT_26.34a/. सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् । AbhT_26.34b/. यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥ 34 AbhT_26.35a/. तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् । AbhT_26.35b/. सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥ 35 AbhT_26.36a/. कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः । AbhT_26.36b/. सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥ 36 AbhT_26.37a/. तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ । AbhT_26.37b/. ततो yathe«ÂakÃle@sau पूजां पुष्पासवादिभिः ॥ 37 AbhT_26.38a/. स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः । AbhT_26.38b/. सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥ 38 AbhT_26.39a/. अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः । AbhT_26.39b/. तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥ 39 AbhT_26.40a/. ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् । AbhT_26.40b/. पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ 40 AbhT_26.41a/. ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् । AbhT_26.41b/. बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥ 41 AbhT_26.42a/. प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः । AbhT_26.42b/. एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥ 42 AbhT_26.43a/. sarvago@pi मरुद्यद्वद्व्यजनेनोपजीवितः । AbhT_26.43b/. अर्थकृत्सर्वगं मन्त्रचक्रं rƬhestathà भवेत् ॥ 43 AbhT_26.44a/. चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते । AbhT_26.44b/. श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥ 44 AbhT_26.45a/. देवः सर्वगतो देव निर्मर्यादः कथं शिवः । AbhT_26.45b/. आवाह्यते क्षम्यते vetyevaæp­«Âo@bravÅdvibhu÷ // 45 AbhT_26.46a/. वासनावाह्यते देवि वासना च विसृज्यते । AbhT_26.46b/. परमार्थेन देवस्य नावाहनविसर्जने ॥ 46 AbhT_26.47a/. आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः । AbhT_26.47b/. पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥ 47 AbhT_26.48a/. प्राणिनामप्रबुद्धानां सन्तोषजननाय वै । AbhT_26.48b/. आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥ 48 AbhT_26.49a/. कालेन तु विजानन्ति प्रवृत्ताः पतिशासने । AbhT_26.49b/. अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥ 49 AbhT_26.50a/. ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः । AbhT_26.50b/. कुतो वानीयते देवः कुत्र वा nÅyate@pi सः ॥ 50 AbhT_26.51a/. स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः । AbhT_26.51b/. आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥ 51 AbhT_26.52a/. धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः । AbhT_26.52b/. दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥ 52 AbhT_26.53a/. रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः । AbhT_26.53b/. आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥ 53 AbhT_26.54a/. हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना । AbhT_26.54b/. यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥ 54 AbhT_26.55a/. तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः । AbhT_26.55b/. साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥ 55 AbhT_26.56a/. मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः । AbhT_26.56b/. कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥ 56 AbhT_26.57a/. रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् । AbhT_26.57b/. सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥ 57 AbhT_26.58a/. देशकालानुसन्धानगुणद्रव्यक्रियादिभिः । AbhT_26.58b/. स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥ 58 AbhT_26.59a/. बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता । AbhT_26.59b/. मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ 59 AbhT_26.60a/. नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः । AbhT_26.60b/. चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥ 60 AbhT_26.61a/. क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः । AbhT_26.61b/. शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥ 61 AbhT_26.62a/. तमेव परमे धाम्नि पूजनायार्पयेद्बुधः । AbhT_26.62b/. स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥ 62 AbhT_26.63a/. अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति । AbhT_26.63b/. या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥ 63 AbhT_26.64a/. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । AbhT_26.64b/. आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने devÃrcaye@harniÓam // 64 AbhT_26.65a/. नानास्वादरसामिमां त्रिजगतीं h­ccakrayantrÃrpitÃmÆrdhvÃdhyastavivekagauravabharÃnni«pŬya निःष्यन्दितम् । AbhT_26.65b/. यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे saætarpaye@harniÓam // 65 AbhT_26.66a/. इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् । AbhT_26.66b/. येन केनापि भावेन तर्पयेद्देवतागणम् ॥ 66 AbhT_26.67a/. मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः । AbhT_26.67b/. वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥ 67 AbhT_26.68a/. कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् । AbhT_26.68b/. तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥ 68 AbhT_26.69a/. ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः । AbhT_26.69b/. कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥ 69 AbhT_26.70a/. द्वारपीठगुरुव्रातसमर्पितनिवेदनात् । AbhT_26.70b/. ­te@nyatsvayamaÓnÅyÃdagÃdhe@mbhasyatha क्षिपेत् ॥ 70 AbhT_26.71a/. प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् । AbhT_26.71b/. विधिना भाविना श्रीमन्मीननाथावतारिणा ॥ 71 AbhT_26.72a/. मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् । AbhT_26.72b/. तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥ 72 AbhT_26.73a/. अतस्तत्त्वविदा dhvastaÓaÇkÃtaÇko@pi पण्डितः । AbhT_26.73b/. प्रकटं नेदृशं kuryÃllokÃnugrahavächayà // 73 AbhT_26.74a/. श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् । AbhT_26.74b/. स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥ 74 AbhT_26.75a/. भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् । AbhT_26.75b/. मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥ 75 AbhT_26.76a/. पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् । AbhT_26.76b/. उक्तः sthaï¬ilayÃgo@yaæ नित्यकर्मणि शम्भुना ॥ 76 :C27 अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम् AbhT_27.1b/. अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥ 1b AbhT_27.2a/. एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् । AbhT_27.2b/. बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥ 2 AbhT_27.3a/. स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् । AbhT_27.3b/. ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥ 3 AbhT_27.4a/. किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः । AbhT_27.4b/. भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥ 4 AbhT_27.5a/. शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः । AbhT_27.5b/. स्वयं प्रतिष्ठितं येन so@syÃbhoge विनश्यति ॥ 5 AbhT_27.6a/. उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना । AbhT_27.6b/. शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥ 6 AbhT_27.7a/. तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः । AbhT_27.7b/. न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥ 7 AbhT_27.8a/. अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता । AbhT_27.8b/. सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥ 8 AbhT_27.9a/. आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् । AbhT_27.9b/. पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥ 9 AbhT_27.10a/. पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् । AbhT_27.10b/. यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥ 10 AbhT_27.11a/. गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् । AbhT_27.11b/. जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥ 11 AbhT_27.12a/. लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् । AbhT_27.12b/. पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥ 12 AbhT_27.13a/. नतु pëÃïajaæ लिङ्गं शिल्प्युत्थं परिकल्पयेत् । AbhT_27.13b/. धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥ 13 AbhT_27.14a/. न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते । AbhT_27.14b/. उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥ 14 AbhT_27.15a/. तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् । AbhT_27.15b/. मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥ 15 AbhT_27.16a/. अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः । AbhT_27.16b/. दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥ 16 AbhT_27.17a/. सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् । AbhT_27.17b/. तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥ 17 AbhT_27.18a/. सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते । AbhT_27.18b/. नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥ 18 AbhT_27.19a/. पीठप्रसादमन्त्रांशवेलादिनियमो नच । AbhT_27.19b/. व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥ 19 AbhT_27.20a/. अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः । AbhT_27.20b/. अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥ 20 AbhT_27.21a/. पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् । AbhT_27.21b/. तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥ 21 AbhT_27.22a/. तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते । AbhT_27.22b/. जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥ 22 AbhT_27.23a/. युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः । AbhT_27.23b/. काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥ 23 AbhT_27.24a/. गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति । AbhT_27.24b/. व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥ 24 AbhT_27.25a/. श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् । AbhT_27.25b/. एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥ 25 AbhT_27.26a/. पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे । AbhT_27.26b/. एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥ 26 AbhT_27.27a/. न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके । AbhT_27.27b/. श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥ 27 AbhT_27.28a/. सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् । AbhT_27.28b/. etadevÃnusartavyamarghapÃtre@pi लक्षणम् ॥ 28 AbhT_27.29a/. ÓrÅbrahmayÃmale@pyuktaæ पात्रं गोमुखमुत्तमम् । AbhT_27.29b/. गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥ 29 AbhT_27.30a/. अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् । AbhT_27.30b/. वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥ 30 AbhT_27.31a/. अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः । AbhT_27.31b/. शतं तिथ्युत्तरं यद्वा sëÂaæ यद्वा तदर्धकम् ॥ 31 AbhT_27.32a/. तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् । AbhT_27.32b/. वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥ 32 AbhT_27.33a/. पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः । AbhT_27.33b/. शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥ 33 AbhT_27.34a/. ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् । AbhT_27.34b/. tato@pi द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥ 34 AbhT_27.35a/. मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते । AbhT_27.35b/. उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥ 35 AbhT_27.36a/. दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः । AbhT_27.36b/. यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥ 36 AbhT_27.37a/. संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् । AbhT_27.37b/. कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥ 37 AbhT_27.38a/. पूजितेन च तेनैव जपं कुर्यादतन्द्रितः । AbhT_27.38b/. विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥ 38 AbhT_27.39a/. चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् । AbhT_27.39b/. यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥ 39 AbhT_27.40a/. अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् । AbhT_27.40b/. नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥ 40 AbhT_27.41a/. तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः । AbhT_27.41b/. तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥ 41 AbhT_27.42a/. अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः । AbhT_27.42b/. तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥ 42 AbhT_27.43a/. पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् । AbhT_27.43b/. अधोमुखं च संपूज्य स्थापयेत् विचक्षणः ॥ 43 AbhT_27.44a/. खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा । AbhT_27.44b/. विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥ 44 AbhT_27.45a/. ÓrÅbhairavakule@pyuktaæ कुलपर्वप्रपूजने । AbhT_27.45b/. sthaï¬ile@gnau पटे लिङ्गे पात्रे padme@tha मण्डले ॥ 45 AbhT_27.46a/. मूर्तौ ghaÂe@strasaæghÃte धटे sÆtre@tha पूजयेत् । AbhT_27.46b/. स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥ 46 AbhT_27.47a/. यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् । AbhT_27.47b/. शत्रुच्छेदादिकर्तारः kÃmyo@ta÷ सङ्करोज्झितः ॥ 47 AbhT_27.48a/. अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् । AbhT_27.48b/. पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥ 48 AbhT_27.49a/. अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् । AbhT_27.49b/. सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥ 49 AbhT_27.50a/. इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् । AbhT_27.50b/. विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥ 50 AbhT_27.51a/. अत एव यदा भूरिदिनं मण्डलकल्पनम् । AbhT_27.51b/. तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥ 51 AbhT_27.52a/. प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् । AbhT_27.52b/. सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥ 52 AbhT_27.53a/. सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः । AbhT_27.53b/. अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥ 53 AbhT_27.54a/. तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा । AbhT_27.54b/. agÃdhe@mbhasi तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥ 54 AbhT_27.55a/. इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः । AbhT_27.55b/. परप्रतिष्ठिते लिङ्गे bÃïÅye@tha स्वयंभुवि ॥ 55 AbhT_27.56a/. सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् । AbhT_27.56b/. शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥ 56 AbhT_27.57a/. अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् । AbhT_27.57b/. आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥ 57 AbhT_27.58a/. उक्तं tantre@pyaghoreÓe स्वच्छन्दे विभुना तथा । AbhT_27.58b/. अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥ 58 AbhT_27.59a/. कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् । AbhT_27.59b/. बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥ 59 :C28 अथ श्रीतन्त्रालोके अष्टाविंशमाह्निकम् AbhT_28.1b/. इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥ 1b AbhT_28.2a/. नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते । AbhT_28.2b/. मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥ 2 AbhT_28.3a/. दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता । AbhT_28.3b/. दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥ 3 AbhT_28.4a/. अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् । AbhT_28.4b/. प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥ 4 AbhT_28.5a/. सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा । AbhT_28.5b/. नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥ 5 AbhT_28.6a/. ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा । AbhT_28.6b/. तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥ 6 AbhT_28.7a/. श्राद्धं विपत्प्रतीकारः pramodo@dbhutadarÓanam / AbhT_28.7b/. योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥ 7 AbhT_28.8a/. शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः । AbhT_28.8b/. देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥ 8 AbhT_28.9a/. इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् । AbhT_28.9b/. त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥ 9 AbhT_28.10a/. तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् । AbhT_28.10b/. kulëÂakak­taæ पूर्वं प्रोक्तं श्रीयोगसंचरे ॥ 10 AbhT_28.11a/. अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः । AbhT_28.11b/. प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥ 11 AbhT_28.12a/. अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी । AbhT_28.12b/. वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥ 12 AbhT_28.13a/. द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः । AbhT_28.13b/. तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥ 13 AbhT_28.14a/. अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् । AbhT_28.14b/. कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥ 14 AbhT_28.15a/. हैडरे त्रिकसद्भावे त्रिककालीकुलादिके । AbhT_28.15b/. yo@yaæ प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥ 15 AbhT_28.16a/. स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् । AbhT_28.16b/. स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥ 16 AbhT_28.17a/. पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः । AbhT_28.17b/. पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ 17 AbhT_28.18a/. hai¬are@tra च Óabdo@yaæ द्विधा नान्तेतरः श्रुतः । AbhT_28.18b/. तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥ 18 AbhT_28.19a/. तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा । AbhT_28.19b/. yo@pyatanmaya e«o@pi तत्काले स्वक्रमार्चनात् ॥ 19 AbhT_28.20a/. तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् । AbhT_28.20b/. यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥ 20 AbhT_28.21a/. क्रमोदितां सद्य एव लभते तत्प्रवेशनात् । AbhT_28.21b/. योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥ 21 AbhT_28.22a/. लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् । AbhT_28.22b/. तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥ 22 AbhT_28.23a/. तेन तत्तत्फलं तत्र काले संपूजयाचिरात् । AbhT_28.23b/. यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ 23 AbhT_28.24a/. अतिथिं so@nug­hïÃti तत्कालाभिज्ञमागतम् । AbhT_28.24b/. तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥ 24 AbhT_28.25a/. yatnavanto@pi तत्कालाभिज्ञं तमनुगृह्णते । AbhT_28.25b/. उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ 25 AbhT_28.26a/. यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया । AbhT_28.26b/. मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥ 26 AbhT_28.27a/. कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये । AbhT_28.27b/. ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ 27 AbhT_28.28a/. गुरूणां देवतानां च न कुर्वन्ति प्रमादतः । AbhT_28.28b/. दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥ 28 AbhT_28.29a/. अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् । AbhT_28.29b/. अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥ 29 AbhT_28.30a/. शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् । AbhT_28.30b/. तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥ 30 AbhT_28.31a/. तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् । AbhT_28.31b/. मासस्याद्यं पञ्चमं च श्रीदिनं paribhëyate ॥ 31 AbhT_28.32a/. उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन bhëyate । AbhT_28.32b/. समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ 32 AbhT_28.33a/. turyëÂamÃnyabhuvanacaramÃïi द्वयोरपि । AbhT_28.33b/. पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥ 33 AbhT_28.34a/. यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः । AbhT_28.34b/. उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥ 34 AbhT_28.35a/. सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता । AbhT_28.35b/. सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥ 35 AbhT_28.36a/. कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः । AbhT_28.36b/. अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥ 36 AbhT_28.37a/. परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः । AbhT_28.37b/. मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥ 37 AbhT_28.38a/. रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् । AbhT_28.38b/. प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥ 38 AbhT_28.39a/. प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु । AbhT_28.39b/. कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ 39 AbhT_28.40a/. व्याससमासात् क्रमशः pÆjyÃÓcakre@nuyÃgÃkhye / AbhT_28.40b/. सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥ 40 AbhT_28.41a/. गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् । AbhT_28.41b/. अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥ 41 AbhT_28.42a/. अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः । AbhT_28.42b/. भग्रहसमयविशेषो नाश्वयुजे ko@pi तेन तद्वर्जम् ॥ 42 AbhT_28.43a/. वेलाभग्रहकलना कथितैकादशसु मासेषु । AbhT_28.43b/. फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥ 43 AbhT_28.44a/. अग्रतिथिवेधयोगो mukhyatamo@sau viÓe«o@tra / AbhT_28.44b/. दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥ 44 AbhT_28.45a/. पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः । AbhT_28.45b/. यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥ 45 AbhT_28.46a/. तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् । AbhT_28.46b/. दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥ 46 AbhT_28.47a/. ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् । AbhT_28.47b/. उक्तो yo@rcÃkÃlastaæ चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥ 47 AbhT_28.48a/. तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् । AbhT_28.48b/. नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥ 48 AbhT_28.49a/. संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः । AbhT_28.49b/. यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥ 49 AbhT_28.50a/. तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन । AbhT_28.50b/. वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ 50 AbhT_28.51a/. श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु । AbhT_28.51b/. वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥ 51 AbhT_28.52a/. तिथिस्तु पूज्या प्रधानरूपत्वात् । AbhT_28.52b/. श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥ 52 AbhT_28.53a/. यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् । AbhT_28.53b/. मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥ 53 AbhT_28.54a/. कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा । AbhT_28.54b/. आदेशः फलति तथा माघे चक्राद्वचः फलति ॥ 54 AbhT_28.55a/. अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः । AbhT_28.55b/. चक्रस्थाने क्रोधात् pëÃïasphoÂanena रिपुनाशः ॥ 55 AbhT_28.56a/. सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना । AbhT_28.56b/. भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ 56 AbhT_28.57a/. सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् । AbhT_28.57b/. भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥ 57 AbhT_28.58a/. यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् । AbhT_28.58b/. नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥ 58 AbhT_28.59a/. समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च । AbhT_28.59b/. दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥ 59 AbhT_28.60a/. नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् । AbhT_28.60b/. तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥ 60 AbhT_28.61a/. मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते । AbhT_28.61b/. नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥ 61 AbhT_28.62a/. सर्वत्र cakrayÃgo@tra मुख्यः काम्ये विशेषतः । AbhT_28.62b/. ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥ 62 AbhT_28.63a/. योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् । AbhT_28.63b/. तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥ 63 AbhT_28.64a/. तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् । AbhT_28.64b/. ज्ञानिने योगिने वापि यो ददाति करोति वा ॥ 64 AbhT_28.65a/. dÅk«ottare@pi च प्रोक्तमन्नं ब्रह्मा रसो हरिः । AbhT_28.65b/. भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥ 65 AbhT_28.66a/. सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः । AbhT_28.66b/. तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥ 66 AbhT_28.67a/. अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये । AbhT_28.67b/. परिसंख्या न विद्येत तदाह bhagavächiva÷ ॥ 67 AbhT_28.68a/. भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् । AbhT_28.68b/. एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥ 68 AbhT_28.69a/. तं दृष्ट्वा देवमायान्तं krŬantyo«adhayo गृहे । AbhT_28.69b/. निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ 69 AbhT_28.70a/. यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् । AbhT_28.70b/. anye@pÃnabhujo ह्यूर्ध्वे prÃïo@pÃnastvadhomukha÷ // 70 AbhT_28.71a/. तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि । AbhT_28.71b/. आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥ 71 AbhT_28.72a/. ÓrÅmanniÓÃÂane@pyuktaæ कथनान्वेषणादपि । AbhT_28.72b/. श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥ 72 AbhT_28.73a/. मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् । AbhT_28.73b/. सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥ 73 AbhT_28.74a/. अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा । AbhT_28.74b/. पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥ 74 AbhT_28.75a/. तत्र संनिहितो देवः सदेवीकः सकिङ्करः । AbhT_28.75b/. तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥ 75 AbhT_28.76a/. मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते । AbhT_28.76b/. पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥ 76 AbhT_28.77a/. सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु । AbhT_28.77b/. उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥ 77 AbhT_28.78a/. दीक्षायां च प्रतिष्ठायां समयानां विशोधने । AbhT_28.78b/. कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥ 78 AbhT_28.79a/. केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः । AbhT_28.79b/. केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ 79 AbhT_28.80a/. साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः । AbhT_28.80b/. पत्नीयोगात् krayÃnÅtaveÓyÃsaæyogato@thavà // 80 AbhT_28.81a/. चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः । AbhT_28.81b/. तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥ 81 AbhT_28.82a/. सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते । AbhT_28.82b/. मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥ 82 AbhT_28.83a/. तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् । AbhT_28.83b/. पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥ 83 AbhT_28.84a/. तदा तद्गन्धधूपस्रक्समालम्भनवाससा । AbhT_28.84b/. पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥ 84 AbhT_28.85a/. एकारके यथा चक्रे एकवीरविधिं स्मरेत् । AbhT_28.85b/. द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥ 85 AbhT_28.86a/. षड्योगिनीः सप्तकं च saptÃre@«ÂëÂake च वा । AbhT_28.86b/. अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥ 86 AbhT_28.87a/. ततः pÃtre@lisaæpÆrïe पूर्वं चक्रं यजेत्सुधीः । AbhT_28.87b/. आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥ 87 AbhT_28.88a/. आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः । AbhT_28.88b/. प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥ 88 AbhT_28.89a/. भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः । AbhT_28.89b/. अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥ 89 AbhT_28.90a/. ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् । AbhT_28.90b/. प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥ 90 AbhT_28.91a/. यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते । AbhT_28.91b/. तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥ 91 AbhT_28.92a/. वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः । AbhT_28.92b/. tato@vadaæÓÃnvividhÃn मांसमत्स्यादिसंयुतान् ॥ 92 AbhT_28.93a/. अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः । AbhT_28.93b/. पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥ 93 AbhT_28.94a/. पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः । AbhT_28.94b/. दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥ 94 AbhT_28.95a/. दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् । AbhT_28.95b/. तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥ 95 AbhT_28.96a/. निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते । AbhT_28.96b/. ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥ 96 AbhT_28.97a/. तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः । AbhT_28.97b/. धारया भैरवस्तुष्येत् करपानं परं ततः ॥ 97 AbhT_28.98a/. praveÓo@tra न दातव्यः पूर्वमेव हि कस्यचित् । AbhT_28.98b/. प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥ 98 AbhT_28.99a/. एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् । AbhT_28.99b/. समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥ 99 AbhT_28.100a/. रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः । AbhT_28.100b/. समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥ 100 AbhT_28.101a/. एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः । AbhT_28.101b/. काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥ 101 AbhT_28.102a/. जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् । AbhT_28.102b/. बलाबलं ततः paÓcÃdvismayante@tra मातरः ॥ 102 AbhT_28.103a/. tato@pi संनिधीयन्ते प्रीयन्ते वरदास्ततः । AbhT_28.103b/. देवीनामथ नाथस्य parivÃrayujo@pyalam // 103 AbhT_28.104a/. वल्लभो mÆrtiyÃgo@yamata÷ कार्यो विपश्चिता । AbhT_28.104b/. राक्तौ गुप्ते गृहे वीराः Óaktayo@nyonyamapyalam // 104 AbhT_28.105a/. असंकेतयुजो योज्या देवताशब्दकीर्तनात् । AbhT_28.105b/. अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ 105 AbhT_28.106a/. काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा । AbhT_28.106b/. प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥ 106 AbhT_28.107a/. हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ । AbhT_28.107b/. सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥ 107 AbhT_28.108a/. मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा । AbhT_28.108b/. धनिष्ठायाममावस्या so@yamekÃdaÓÃtmaka÷ // 108 AbhT_28.109a/. arkÃditrayaÓukrÃnyatamayukto@pyahargaïa÷ / AbhT_28.109b/. योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥ 109 AbhT_28.110a/. योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा । AbhT_28.110b/. यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥ 110 AbhT_28.111a/. मूर्तियागेन so@pi स्यात् समयी मण्डलं विना । AbhT_28.111b/. इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥ 111 AbhT_28.112a/. अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः । AbhT_28.112b/. श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥ 112 AbhT_28.113a/. श्रीसिद्धाटनसद्भावमालिनीसारशासने । AbhT_28.113b/. तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥ 113 AbhT_28.114a/. क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः । AbhT_28.114b/. नागराजः स्वभुवने मेघकाले स्म नावसत् ॥ 114 AbhT_28.115a/. केवलं तु pavitro@yaæ वायुभक्षः समाः शतम् । AbhT_28.115b/. दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥ 115 AbhT_28.116a/. व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे । AbhT_28.116b/. पाताले नासितुं शक्तः so@pyenaæ परमेश्वरः ॥ 116 AbhT_28.117a/. नागं निजजटाजूटपीठगं पर्यकल्पयत् । AbhT_28.117b/. ततः samastadevaughairdhÃrito@sau स्वमूर्धनि ॥ 117 AbhT_28.118a/. महतां महितानां हि नाद्भुत विश्वपूज्यता । AbhT_28.118b/. तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ 118 AbhT_28.119a/. आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् । AbhT_28.119b/. दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥ 119 AbhT_28.120a/. वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च । AbhT_28.120b/. विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥ 120 AbhT_28.121a/. तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः । AbhT_28.121b/. ëìhaÓuklÃnmithunakarkaÂasthe रवौ विधिः ॥ 121 AbhT_28.122a/. कर्तव्यः so@nirodhena यावत्सा तुलपूर्णिमा । AbhT_28.122b/. तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥ 122 AbhT_28.123a/. कुलशब्दं paÂhanto@nye व्याख्याभेदं प्रकुर्वते । AbhT_28.123b/. नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥ 123 AbhT_28.124a/. कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् । AbhT_28.124b/. माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥ 124 AbhT_28.125a/. पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा । AbhT_28.125b/. दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥ 125 AbhT_28.126a/. कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते । AbhT_28.126b/. दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥ 126 AbhT_28.127a/. पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः । AbhT_28.127b/. तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ 127 AbhT_28.128a/. एकेनैव पदेन श्रीरत्नमालाकुलागमे । AbhT_28.128b/. तदत्र समये सर्वविधिसंपूरणात्मकः ॥ 128 AbhT_28.129a/. पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा । AbhT_28.129b/. पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥ 129 AbhT_28.130a/. दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते । AbhT_28.130b/. एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥ 130 AbhT_28.131a/. हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् । AbhT_28.131b/. सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ 131 AbhT_28.132a/. परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि । AbhT_28.132b/. प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ 132 AbhT_28.133a/. अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् । AbhT_28.133b/. विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥ 133 AbhT_28.134a/. वटुके कनकाभावे रौप्यं तु परिकल्पयेत् । AbhT_28.134b/. पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥ 134 AbhT_28.135a/. तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु । AbhT_28.135b/. चण्डांशुगुणपर्यन्तं tato@pi त्रिगुणं च वा ॥ 135 AbhT_28.136a/. tenëÂÃdaÓatantÆtthamadhamaæ मध्यमं पुनः । AbhT_28.136b/. अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥ 136 AbhT_28.137a/. ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् । AbhT_28.137b/. यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥ 137 AbhT_28.138a/. विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः । AbhT_28.138b/. पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥ 138 AbhT_28.139a/. गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा । AbhT_28.139b/. ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥ 139 AbhT_28.140a/. तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः । AbhT_28.140b/. महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥ 140 AbhT_28.141a/. चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः । AbhT_28.141b/. तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥ 141 AbhT_28.142a/. वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः । AbhT_28.142b/. मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ 142 AbhT_28.143a/. सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् । AbhT_28.143b/. वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥ 143 AbhT_28.144a/. सति वित्ते पुनः शाठ्यं व्याधये नरकाय च । AbhT_28.144b/. नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ 144 AbhT_28.145a/. तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् । AbhT_28.145b/. पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥ 145 AbhT_28.146a/. सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः । AbhT_28.146b/. अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥ 146 AbhT_28.147a/. त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा । AbhT_28.147b/. daÓëÂÃdaÓabhedasya षट्स्रोतस इहोच्यते ॥ 147 AbhT_28.148a/. ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः । AbhT_28.148b/. नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥ 148 AbhT_28.149a/. अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः । AbhT_28.149b/. तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥ 149 AbhT_28.150a/. श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे । AbhT_28.150b/. नतु दुःखप्रदे कृष्णे kart­rëÂran­pÃdi«u // 150 AbhT_28.151a/. पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च । AbhT_28.151b/. चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥ 151 AbhT_28.152a/. त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् । AbhT_28.152b/. अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥ 152 AbhT_28.153a/. ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् । AbhT_28.153b/. नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥ 153 AbhT_28.154a/. यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः । AbhT_28.154b/. चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥ 154 AbhT_28.155a/. व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् । AbhT_28.155b/. अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥ 155 AbhT_28.156a/. द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि । AbhT_28.156b/. विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥ 156 AbhT_28.157a/. घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे । AbhT_28.157b/. स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ 157 AbhT_28.158a/. प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् । AbhT_28.158b/. विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥ 158 AbhT_28.159a/. वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे । AbhT_28.159b/. वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः ॥ 159 AbhT_28.160a/. रसेन्दु snÃnagehe@bdhinetre ध्यानगृहे गुरौ । AbhT_28.160b/. सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥ 160 AbhT_28.161a/. catvÃro@thÃnyaÓÃstrasthe शिष्ये पञ्चकमुच्यते । AbhT_28.161b/. लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥ 161 AbhT_28.162a/. द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् । AbhT_28.162b/. पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥ 162 AbhT_28.163a/. पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् । AbhT_28.163b/. ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥ 163 AbhT_28.164a/. दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् । AbhT_28.164b/. ओं समस्तक्रियादोषपूरणेश व्रतं प्रति ॥ 164 AbhT_28.165a/. यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन । AbhT_28.165b/. तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥ 165 AbhT_28.166a/. सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे । AbhT_28.166b/. अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥ 166 AbhT_28.167a/. योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः । AbhT_28.167b/. पञ्चगव्यं चरुं dantakëÂhaæ शिष्यैः समन्ततः ॥ 167 AbhT_28.168a/. आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् । AbhT_28.168b/. ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥ 168 AbhT_28.169a/. dantakëÂhaæ मृच्च धात्री समृद्धात्री सहाम्बुना । AbhT_28.169b/. चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥ 169 AbhT_28.170a/. प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् । AbhT_28.170b/. पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥ 170 AbhT_28.171a/. कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् । AbhT_28.171b/. वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥ 171 AbhT_28.172a/. दद्यादसृक् तथा मद्यं पानानि विविधानि च । AbhT_28.172b/. ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥ 172 AbhT_28.173a/. तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः । AbhT_28.173b/. शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥ 173 AbhT_28.174a/. मूलं सहस्रं sëÂoktaæ त्रिशक्तौ ब्रह्मवक्त्रकम् । AbhT_28.174b/. अर्चिषां तु शतं sëÂaæ ततः पूर्णाहुतिं क्षिपेत् ॥ 174 AbhT_28.175a/. tato@¤jalau पवित्रं तु गृहीत्वा प्रपठेदिदम् । AbhT_28.175b/. अकामादथवा कामाद्यन्मया न कृतं विभो ॥ 175 AbhT_28.176a/. तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया । AbhT_28.176b/. मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥ 176 AbhT_28.177a/. वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् । AbhT_28.177b/. नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥ 177 AbhT_28.178a/. एवं चतुष्टयं दद्यादनुलोमेन भौतिकः । AbhT_28.178b/. नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥ 178 AbhT_28.179a/. यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् । AbhT_28.179b/. तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥ 179 AbhT_28.180a/. वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः । AbhT_28.180b/. भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥ 180 AbhT_28.181a/. चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् । AbhT_28.181b/. कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥ 181 AbhT_28.182a/. ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् । AbhT_28.182b/. दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥ 182 AbhT_28.183a/. वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति । AbhT_28.183b/. वक्तव्यं देवदेवस्य पुनरागमनाय च ॥ 183 AbhT_28.184a/. ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् । AbhT_28.184b/. नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥ 184 AbhT_28.185a/. चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् । AbhT_28.185b/. नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥ 185 AbhT_28.186a/. शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् । AbhT_28.186b/. अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥ 186 AbhT_28.187a/. स भण्यते तत्र कार्या देवस्यार्चा विशेषतः । AbhT_28.187b/. चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥ 187 AbhT_28.188a/. तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् । AbhT_28.188b/. पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥ 188 AbhT_28.189a/. तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये । AbhT_28.189b/. tadupÃyo@pi संपूज्यो मूर्तिकालक्रियादिकः ॥ 189 AbhT_28.190a/. उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् । AbhT_28.190b/. तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥ 190 AbhT_28.191a/. यथा यथा च नैकट्यमुपायेषु तथा तथा । AbhT_28.191b/. अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥ 191 AbhT_28.192a/. ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः । AbhT_28.192b/. यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥ 192 AbhT_28.193a/. तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः । AbhT_28.193b/. tadvidyo@pi गुरुभ्राता संवादाज्ज्ञानदायकः ॥ 193 AbhT_28.194a/. गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः । AbhT_28.194b/. न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥ 194 AbhT_28.195a/. वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः । AbhT_28.195b/. देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ 195 AbhT_28.196a/. तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता । AbhT_28.196b/. युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥ 196 AbhT_28.197a/. ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः । AbhT_28.197b/. बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥ 197 AbhT_28.198a/. तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः । AbhT_28.198b/. देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥ 198 AbhT_28.199a/. आत्मा विकाररहितः शाश्वतत्वादहेतुकः । AbhT_28.199b/. स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥ 199 AbhT_28.200a/. पुनश्च प्रकटीभूय भैरवीभावभाजनम् । AbhT_28.200b/. तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥ 200 AbhT_28.201a/. य उपायः समुचितो ज्ञानसन्तान एष सः । AbhT_28.201b/. क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥ 201 AbhT_28.202a/. गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते । AbhT_28.202b/. एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥ 202 AbhT_28.203a/. ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् । AbhT_28.203b/. असंसारोचितोदारतथाविज्ञानसन्ततेः ॥ 203 AbhT_28.204a/. कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् । AbhT_28.204b/. अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥ 204 AbhT_28.205a/. उपादानं हि तद्युक्तं देहभेदे हि सत्यपि । AbhT_28.205b/. देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥ 205 AbhT_28.206a/. न तथात्वाय योगीच्छाविष्टशावशरीरवत् । AbhT_28.206b/. योगिनः परदेहादिजीवत्तापादने निजम् ॥ 206 AbhT_28.207a/. देहमत्यजतो नानाज्ञानोपादानता न किम् । AbhT_28.207b/. तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥ 207 AbhT_28.208a/. अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः । AbhT_28.208b/. इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥ 208 AbhT_28.209a/. एककारणकार्यं च वस्त्वित्येष गुरोर्गणः । AbhT_28.209b/. गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥ 209 AbhT_28.210a/. यतो निःशक्तिकस्यास्य न yÃge@dhik­tirbhavet / AbhT_28.210b/. अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥ 210 AbhT_28.211a/. सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् । AbhT_28.211b/. एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु ko@pi सः ॥ 211 AbhT_28.212a/. पुनः paramparÃyogÃdguruvargo@pi भण्यते । AbhT_28.212b/. मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥ 212 AbhT_28.213a/. गुर्वादीनां च सम्भूतौ दीक्षायां prÃyaïe@pi च । AbhT_28.213b/. यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥ 213 AbhT_28.214a/. एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते । AbhT_28.214b/. तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥ 214 AbhT_28.215a/. दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् । AbhT_28.215b/. भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥ 215 AbhT_28.216a/. स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति । AbhT_28.216b/. नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥ 216 AbhT_28.217a/. तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् । AbhT_28.217b/. vyÃpako@pi शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥ 217 AbhT_28.218a/. विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् । AbhT_28.218b/. शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥ 218 AbhT_28.219a/. संवित्तेः ÓÆnyarƬhÃyÃ÷ प्रथमः प्राणनोदयः । AbhT_28.219b/. गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ 219 AbhT_28.220a/. असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते । AbhT_28.220b/. स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥ 220 AbhT_28.221a/. प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् । AbhT_28.221b/. अतः prÃggìhasaæsuptotthitavatsa प्रबुद्ध्यते ॥ 221 AbhT_28.222a/. क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी । AbhT_28.222b/. तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥ 222 AbhT_28.223a/. गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः । AbhT_28.223b/. एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥ 223 AbhT_28.224a/. भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः । AbhT_28.224b/. उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥ 224 AbhT_28.225a/. यथा गृहं विनिष्पाद्य गृही समधितिष्ठति । AbhT_28.225b/. तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ 225 AbhT_28.226a/. किञ्चित्स्फुरणमात्रः प्राग्निष्कलः so@pi शब्द्यते । AbhT_28.226b/. स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥ 226 AbhT_28.227a/. इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु । AbhT_28.227b/. क्षये तु कर्मणां तेषां dehayantre@nyathÃgate // 227 AbhT_28.228a/. प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः । AbhT_28.228b/. nìÅcakre«u सङ्कोचविकासौ विपरीततः ॥ 228 AbhT_28.229a/. भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः । AbhT_28.229b/. इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥ 229 AbhT_28.230a/. देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः । AbhT_28.230b/. तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥ 230 AbhT_28.231a/. गृह्णाति yonije@nyatra वा देहे कर्मचित्रिते । AbhT_28.231b/. स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥ 231 AbhT_28.232a/. तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि । AbhT_28.232b/. विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ 232 AbhT_28.233a/. अतो नियतिकालादिवैचित्र्यानुविधायिनः । AbhT_28.233b/. अनुग्रहस्तु यः so@yaæ स्वस्वरूपे विकस्वरे ॥ 233 AbhT_28.234a/. ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते । AbhT_28.234b/. कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥ 234 AbhT_28.235a/. saÇkocahÃnirÆpe@sminkathaæ हेतुरनुग्रहे । AbhT_28.235b/. अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥ 235 AbhT_28.236a/. प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः । AbhT_28.236b/. तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥ 236 AbhT_28.237a/. देहान्ते शिव एवेति नास्य देहान्तरस्थितिः । AbhT_28.237b/. ye@pi तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ 237 AbhT_28.238a/. स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे । AbhT_28.238b/. मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ 238 AbhT_28.239a/. martye@vatÅrya वा नो वा शिवं यान्त्यपुनर्भवाः । AbhT_28.239b/. तत्र स्वयम्भुवो द्वेधा ke@pyanugrahatatparÃ÷ // 239 AbhT_28.240a/. ke@pi स्वकृत्यायातांशस्थानमात्रोपसेविनः । AbhT_28.240b/. ye@nugrahÃrthamÃj¤aptÃste«u यो म्रियते नरः ॥ 240 AbhT_28.241a/. so@nugrahaæ स्फुटं याति विना मर्त्यावतारतः । AbhT_28.241b/. यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥ 241 AbhT_28.242a/. यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता । AbhT_28.242b/. तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥ 242 AbhT_28.243a/. वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः । AbhT_28.243b/. सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥ 243 AbhT_28.244a/. तपस्यन्तौ बदर्यां च नरनारायणौ तथा । AbhT_28.244b/. इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥ 244 AbhT_28.245a/. आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् । AbhT_28.245b/. स्वकृत्यांशस्थितानां च धाम्नि ye@ntaæ व्रजन्ति ते ॥ 245 AbhT_28.246a/. तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि । AbhT_28.246b/. मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥ 246 AbhT_28.247a/. तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् । AbhT_28.247b/. स्थावराद्यास्तिर्यगन्ताः paÓavo@smindvaye मृताः ॥ 247 AbhT_28.248a/. स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः । AbhT_28.248b/. पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥ 248 AbhT_28.249a/. अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा । AbhT_28.249b/. स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥ 249 AbhT_28.250a/. प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः । AbhT_28.250b/. हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥ 250 AbhT_28.251a/. इत्येतदागमेषूक्तं तत एव पुरे पुरे । AbhT_28.251b/. क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥ 251 AbhT_28.252a/. लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति । AbhT_28.252b/. स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ 252 AbhT_28.253a/. तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् । AbhT_28.253b/. अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥ 253 AbhT_28.254a/. पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः । AbhT_28.254b/. अहमन्यः परात्मान्यः Óivo@nya इति चेन्मतिः ॥ 254 AbhT_28.255a/. न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः । AbhT_28.255b/. तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥ 255 AbhT_28.256a/. तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये । AbhT_28.256b/. उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥ 256 AbhT_28.257a/. मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः । AbhT_28.257b/. तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥ 257 AbhT_28.258a/. अयोगिनामयं पन्था योगी योगेन वञ्चयेत् । AbhT_28.258b/. वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥ 258 AbhT_28.259a/. तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते । AbhT_28.259b/. अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥ 259 AbhT_28.260a/. tÃvatsiddhiju«o@pyuktà मुक्त्यै क्षेत्रोपयोगिता । AbhT_28.260b/. सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ 260 AbhT_28.261a/. पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः । AbhT_28.261b/. ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥ 261 AbhT_28.262a/. योग्यतावशसंजाता यस्य यत्रैव वासना । AbhT_28.262b/. स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥ 262 AbhT_28.263a/. इति श्रीपूर्वकथितं ÓrÅmatsvÃyambhuve@pica / AbhT_28.263b/. यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥ 263 AbhT_28.264a/. सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् । AbhT_28.264b/. ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥ 264 AbhT_28.265a/. मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः । AbhT_28.265b/. तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥ 265 AbhT_28.266a/. तथा तथा विचित्रः स्यादवतारस्तदंशतः । AbhT_28.266b/. सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥ 266 AbhT_28.267a/. तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः । AbhT_28.267b/. अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥ 267 AbhT_28.268a/. Óaktibhyo@rthÃntaraæ नैष तत्समूहादृते भवेत् । AbhT_28.268b/. तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥ 268 AbhT_28.269a/. कृत्यं तदुचितं सिद्ध्येत् soæ@Óo@vatarati स्फुटम् । AbhT_28.269b/. ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥ 269 AbhT_28.270a/. तत्त्वे मृताः këÂhavatte@dhare@pyutkar«abhÃgina÷ / AbhT_28.270b/. ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥ 270 AbhT_28.271a/. ye@pyÆrdhvatattvadÅk«Ãste विना तावद्विवेकतः । AbhT_28.271b/. प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥ 271 AbhT_28.272a/. अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् । AbhT_28.272b/. विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥ 272 AbhT_28.273a/. पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु । AbhT_28.273b/. तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥ 273 AbhT_28.274a/. यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः । AbhT_28.274b/. व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥ 274 AbhT_28.275a/. उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा । AbhT_28.275b/. दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥ 275 AbhT_28.276a/. यस्तु tÃvadayogyo@pi तथास्ते स शिवालये । AbhT_28.276b/. पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥ 276 AbhT_28.277a/. नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ । AbhT_28.277b/. उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥ 277 AbhT_28.278a/. ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके । AbhT_28.278b/. अधरायतनेष्वास्थां ÓritÃste@tra तिरोहिताः ॥ 278 AbhT_28.279a/. तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् । AbhT_28.279b/. तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥ 279 AbhT_28.280a/. दीक्षायतनविज्ञानदूषिणो ये तु चेतसा । AbhT_28.280b/. आचरन्ति च tatte@tra सर्वे निरयगामिनः ॥ 280 AbhT_28.281a/. ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः । AbhT_28.281b/. व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥ 281 AbhT_28.282a/. यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः । AbhT_28.282b/. अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥ 282 AbhT_28.283a/. धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः । AbhT_28.283b/. छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥ 283 AbhT_28.284a/. ये तु कैवल्यभागीयाः svÃsthye@nunmi«itÃ÷ सदा । AbhT_28.284b/. अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥ 284 AbhT_28.285a/. यतः सांसारिकाः pÆrvagìhÃbhyÃsopasaæsk­tÃ÷ / AbhT_28.285b/. इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥ 285 AbhT_28.286a/. ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् । AbhT_28.286b/. अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥ 286 AbhT_28.287a/. व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः । AbhT_28.287b/. अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥ 287 AbhT_28.288a/. विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः । AbhT_28.288b/. तिरोभावो न विज्ञेयो हृदये rƬhyabhÃvata÷ ॥ 288 AbhT_28.289a/. अत एव prabuddho@pi कर्मोत्थान्भोगरूपिणः । AbhT_28.289b/. यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥ 289 AbhT_28.290a/. नैतावता न mukto@sau मृतिर्भोगो हि जन्मवत् । AbhT_28.290b/. स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥ 290 AbhT_28.291a/. अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः । AbhT_28.291b/. स्थितौ न घ्नन्ति मुक्तत्वं maraïe@pi तथैव ताः ॥ 291 AbhT_28.292a/. ये punaryoginaste@pi यस्मिंस्तत्त्वे सुभाविताः । AbhT_28.292b/. चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥ 292 AbhT_28.293a/. श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः । AbhT_28.293b/. इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥ 293 AbhT_28.294a/. एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् । AbhT_28.294b/. धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ 294 AbhT_28.295a/. एतावान्मृतिभोगो हि marmacchinmƬhatÃk«agà / AbhT_28.295b/. ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ 295 AbhT_28.296a/. तथाहि मानसं यत्नं तावत्समधितिष्ठति । AbhT_28.296b/. ahaærƬhyà परे देहे यावत्स्याद्बुद्धिसंचरः ॥ 296 AbhT_28.297a/. प्राणचक्रं तदायत्तमपि संचरते पथा । AbhT_28.297b/. तेनैवातः प्रबुद्ध्येत paradehe@k«acakrakam // 297 AbhT_28.298a/. मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः । AbhT_28.298b/. स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥ 298 AbhT_28.299a/. ato@sya परदेहादिसंचारे नास्ति मेलनम् । AbhT_28.299b/. अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥ 299 AbhT_28.300a/. एवं परशरीरादिचारिणामिव योगिनाम् । AbhT_28.300b/. तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति mƬhatà ॥ 300 AbhT_28.301a/. ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा । AbhT_28.301b/. पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥ 301 AbhT_28.302a/. दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् । AbhT_28.302b/. भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥ 302 AbhT_28.303a/. ये तु vij¤Ãninaste@tra द्वेधा कम्प्रेतरत्वतः । AbhT_28.303b/. तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् ॥ 303 AbhT_28.304a/. यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् । AbhT_28.304b/. विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥ 304 AbhT_28.305a/. अतो देहे प्रमादोत्थो विकल्पो देहपाततः । AbhT_28.305b/. नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥ 305 AbhT_28.306a/. संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा । AbhT_28.306b/. प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥ 306 AbhT_28.307a/. ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा । AbhT_28.307b/. जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥ 307 AbhT_28.308a/. यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा । AbhT_28.308b/. sukhidu÷khivimƬhatve, मृतावपि तथा न सा ॥ 308 AbhT_28.309a/. श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः । AbhT_28.309b/. स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥ 309 AbhT_28.310a/. रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने । AbhT_28.310b/. सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं labhate@pi चान्ते ॥ 310 AbhT_28.311a/. अपिचेति ध्वनिर्जीवन्मुक्ततामस्य bhëate । AbhT_28.311b/. सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥ 311 AbhT_28.312a/. तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् । AbhT_28.312b/. ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ 312 AbhT_28.313a/. अनन्तकारिका चैषा प्राहेदं बन्धकं किल । AbhT_28.313b/. सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥ 313 AbhT_28.314a/. अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल । AbhT_28.314b/. मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया ॥ 314 AbhT_28.315a/. लिङ्च संभावनायां स्यादियत्संभाव्यते किल । AbhT_28.315b/. सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥ 315 AbhT_28.316a/. कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः । AbhT_28.316b/. भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥ 316 AbhT_28.317a/. परदेहादिसंबन्धो यथा नास्य विभेदकः । AbhT_28.317b/. तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥ 317 AbhT_28.318a/. अतश्च न viÓe«o@sya विश्वाकृतिनिराकृतेः । AbhT_28.318b/. शिवाभिन्नस्य देहे वा tadabhÃve@pi वा किल ॥ 318 AbhT_28.319a/. तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः । AbhT_28.319b/. अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥ 319 AbhT_28.320a/. तान्येनं न विदुर्भिन्नं तैः स mukto@bhidhÅyate / AbhT_28.320b/. ÓrÅmattraiÓirase@pyuktaæ सूर्येन्दुपुटवर्जिते ॥ 320 AbhT_28.321a/. जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते । AbhT_28.321b/. सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥ 321 AbhT_28.322a/. तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः । AbhT_28.322b/. प्रधानं घट आकाश आत्मा मष्टे ghaÂe@pi खम् ॥ 322 AbhT_28.323a/. न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् । AbhT_28.323b/. svatantro@vasthito ज्ञानी प्रसरेत्सर्ववस्तुषु ॥ 323 AbhT_28.324a/. तस्य भावो नचाभावः संस्थानं नच कल्पना । AbhT_28.324b/. एतदेवान्तरागूर्य gururgÅtÃsvabhëata // 324 AbhT_28.325a/. यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । AbhT_28.325b/. तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 325 AbhT_28.326a/. तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । AbhT_28.326b/. यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥ 326 AbhT_28.327a/. क्रमाद्रजस्तमोलीनः karmayonivimƬhaga÷ / AbhT_28.327b/. तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥ 327 AbhT_28.328a/. ityÃdim­tibhogo@yaæ देहे न त्यजनं तनोः । AbhT_28.328b/. यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ 328 AbhT_28.329a/. यदनन्तरमेवैष देहः syÃtkëÂhaku¬yavat / AbhT_28.329b/. सा देहत्यागकालांशकला देहवियोगिनी ॥ 329 AbhT_28.330a/. तत एव हि तद्देहसुखदुःखादिकोज्झिता । AbhT_28.330b/. तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ 330 AbhT_28.331a/. अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् । AbhT_28.331b/. तदेव रूपमभ्येति sukhidu÷khivimƬhakam // 331 AbhT_28.332a/. यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् । AbhT_28.332b/. कस्मादेति तदेवैष यतः स्मरति संविदि ॥ 332 AbhT_28.333a/. प्राक् प्रस्फुरेद्यदधिकं deho@sau चिदधिष्ठितेः । AbhT_28.333b/. यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥ 333 AbhT_28.334a/. सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे । AbhT_28.334b/. नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥ 334 AbhT_28.335a/. अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् । AbhT_28.335b/. ato@dhi«ÂheyamÃtrasya ÓarÅratve@pi कुड्यतः ॥ 335 AbhT_28.336a/. देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता । AbhT_28.336b/. तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥ 336 AbhT_28.337a/. वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः । AbhT_28.337b/. सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥ 337 AbhT_28.338a/. स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया । AbhT_28.338b/. युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥ 338 AbhT_28.339a/. देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् । AbhT_28.339b/. तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥ 339 AbhT_28.340a/. dehatvasyÃviÓe«e@pÅtye«a प्रश्नो न शाम्यति । AbhT_28.340b/. स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥ 340 AbhT_28.341a/. प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् । AbhT_28.341b/. अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥ 341 AbhT_28.342a/. न जातु गोचरो यस्माद्देहान्तरविनिश्चयः । AbhT_28.342b/. यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥ 342 AbhT_28.343a/. न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् । AbhT_28.343b/. कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥ 343 AbhT_28.344a/. देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः । AbhT_28.344b/. यथा पुराणे कथितं मृगपोतकतृष्णया ॥ 344 AbhT_28.345a/. मुनिः ko@pi मृगीभावमभ्युवाहाधिवासितः । AbhT_28.345b/. तत्र so@nubhavo हेतुर्न जन्मान्तरसूतये ॥ 345 AbhT_28.346a/. तस्यैतद्वासना हेतुः काकतालीयवत् स तु । AbhT_28.346b/. ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥ 346 AbhT_28.347a/. तद्भावभावितस्तेन तदेवैष स्मरत्यलम् । AbhT_28.347b/. एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥ 347 AbhT_28.348a/. भविष्यतो हि भवनं भाव्यते न सतः क्वचित् । AbhT_28.348b/. क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ 348 AbhT_28.349a/. स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् । AbhT_28.349b/. तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥ 349 AbhT_28.350a/. mƬhatve@pi तदानीं प्राग्भावना ह्यभवत्स्फुटा । AbhT_28.350b/. सा tanmƬhaÓarÅrÃnte संस्कारप्रतिबोधनात् ॥ 350 AbhT_28.351a/. स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी । AbhT_28.351b/. deÓÃdivyavadhÃne@pi वासनानामुदीरितात् ॥ 351 AbhT_28.352a/. आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः । AbhT_28.352b/. tathÃnubhavanÃrƬhyà स्फुटस्यापि तु भाविता ॥ 352 AbhT_28.353a/. भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः । AbhT_28.353b/. तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥ 353 AbhT_28.354a/. bhÃsate@pi परे लोके स्वप्नवद्वासनाक्रमात् । AbhT_28.354b/. ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥ 354 AbhT_28.355a/. वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् । AbhT_28.355b/. व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥ 355 AbhT_28.356a/. स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता । AbhT_28.356b/. य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥ 356 AbhT_28.357a/. स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् । AbhT_28.357b/. यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥ 357 AbhT_28.358a/. न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा । AbhT_28.358b/. यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥ 358 AbhT_28.359a/. प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः । AbhT_28.359b/. घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥ 359 AbhT_28.360a/. tadvanmÃtrantare@pye«Ã संविन्निष्ठा न तद्गता । AbhT_28.360b/. तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥ 360 AbhT_28.361a/. देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् । AbhT_28.361b/. तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥ 361 AbhT_28.362a/. मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः । AbhT_28.362b/. निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥ 362 AbhT_28.363a/. पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् । AbhT_28.363b/. लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥ 363 AbhT_28.364a/. अज्ञात्वैतत्तु sarve@pi कुशकाशावलम्बिनः । AbhT_28.364b/. यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥ 364 AbhT_28.365a/. भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् । AbhT_28.365b/. व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥ 365 AbhT_28.366a/. नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् । AbhT_28.366b/. तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥ 366 AbhT_28.367a/. अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति । AbhT_28.367b/. विदितमृतिसतत्त्वाः saævidambhonidhÃnÃdacalah­dayavÅryÃkar«ani«pŬanottham / AbhT_28.367c/. अमृतमिति निगीर्णे kÃlakÆÂe@tra देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥ 367 AbhT_28.368a/. utsavo@pi हि यः कश्चिल्लौकिकः so@pi संमदम् । AbhT_28.368b/. संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ 368 AbhT_28.369a/. एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता । AbhT_28.369b/. व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ 369 AbhT_28.370a/. पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः । AbhT_28.370b/. दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥ 370 AbhT_28.371a/. योगिनीमेलको द्वेधा हठतः प्रियतस्तथा । AbhT_28.371b/. प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥ 371 AbhT_28.372a/. स च dvayo@pi मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते । AbhT_28.372b/. yoginÅmelakÃccai«o@vaÓyaæ ज्ञानं प्रपद्यते ॥ 372 AbhT_28.373a/. तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् । AbhT_28.373b/. संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥ 373 AbhT_28.374a/. melake@nyonyasaÇghaÂÂapratibimbÃdvikasvarà / AbhT_28.374b/. उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥ 374 AbhT_28.375a/. बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः । AbhT_28.375b/. अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥ 375 AbhT_28.376a/. यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः । AbhT_28.376b/. आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥ 376 AbhT_28.377a/. नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते । AbhT_28.377b/. År«yÃsÆyÃdisaÇkocakÃraïÃbhÃvato@tra सा ॥ 377 AbhT_28.378a/. विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी । AbhT_28.378b/. अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥ 378 AbhT_28.379a/. स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते । AbhT_28.379b/. अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥ 379 AbhT_28.380a/. नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् । AbhT_28.380b/. यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥ 380 AbhT_28.381a/. एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् । AbhT_28.381b/. प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥ 381 AbhT_28.382a/. प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् । AbhT_28.382b/. स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥ 382 AbhT_28.383a/. वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि । AbhT_28.383b/. श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥ 383 AbhT_28.384a/. प्रवेशं संपविष्टस्य न विचारं तु कारयेत् । AbhT_28.384b/. लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥ 384 AbhT_28.385a/. अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् । AbhT_28.385b/. अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥ 385 AbhT_28.386a/. देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना । AbhT_28.386b/. कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥ 386 AbhT_28.387a/. सर्वशास्त्रार्थविच्चेति gururbhinno@padiÓyate / AbhT_28.387b/. यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥ 387 AbhT_28.388a/. नान्यथा तदभावश्चेत्सर्वथा so@pyathÃcaret / AbhT_28.388b/. श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥ 388 AbhT_28.389a/. गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या । AbhT_28.389b/. तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा ॥ 389 AbhT_28.390a/. देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके । AbhT_28.390b/. देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥ 390 AbhT_28.391a/. उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः । AbhT_28.391b/. क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥ 391 AbhT_28.392a/. ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय । AbhT_28.392b/. अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥ 392 AbhT_28.393a/. sarve@limÃæsanidhuvanadÅk«ÃrcanaÓÃstrasevane निरताः । AbhT_28.393b/. अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥ 393 AbhT_28.394a/. इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् । AbhT_28.394b/. व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥ 394 AbhT_28.395a/. so@pi स्वशासनीये paraÓi«ye@pivÃpi तादृशं शास्त्रम् । AbhT_28.395b/. श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥ 395 AbhT_28.396a/. करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् । AbhT_28.396b/. adhame@pi हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ 396 AbhT_28.397a/. लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे । AbhT_28.397b/. कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥ 397 AbhT_28.398a/. मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च । AbhT_28.398b/. अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥ 398 AbhT_28.399a/. सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् । AbhT_28.399b/. सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥ 399 AbhT_28.400a/. सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् । AbhT_28.400b/. अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥ 400 AbhT_28.401a/. मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः । AbhT_28.401b/. अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥ 401 AbhT_28.402a/. तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः । AbhT_28.402b/. वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥ 402 AbhT_28.403a/. यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः । AbhT_28.403b/. बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥ 403 AbhT_28.404a/. दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् । AbhT_28.404b/. शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥ 404 AbhT_28.405a/. bhëà न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य । AbhT_28.405b/. सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥ 405 AbhT_28.406a/. वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे । AbhT_28.406b/. पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥ 406 AbhT_28.407a/. व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले । AbhT_28.407b/. शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥ 407 AbhT_28.408a/. विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ । AbhT_28.408b/. अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥ 408 AbhT_28.409a/. तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् । AbhT_28.409b/. श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥ 409 AbhT_28.410a/. प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते । AbhT_28.410b/. सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥ 410 AbhT_28.411a/. सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः । AbhT_28.411b/. तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥ 411 AbhT_28.412a/. अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः । AbhT_28.412b/. तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥ 412 AbhT_28.413a/. तस्माद्विकल्परहितः संवृत्युपरतो यदि । AbhT_28.413b/. शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥ 413 AbhT_28.414a/. सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् । AbhT_28.414b/. यथा तेषां न शास्त्रार्थे dolÃrƬhà मतिर्भवेत् ॥ 414 AbhT_28.415a/. यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा । AbhT_28.415b/. शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥ 415 AbhT_28.416a/. शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये । AbhT_28.416b/. इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥ 416 AbhT_28.417a/. कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी । AbhT_28.417b/. श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥ 417 AbhT_28.418a/. मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् । AbhT_28.418b/. प्रतिष्ठितस्य pÆrÃderdarÓane@nadhikÃriïà // 418 AbhT_28.419a/. प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले । AbhT_28.419b/. ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥ 419 AbhT_28.420a/. देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः । AbhT_28.420b/. नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥ 420 AbhT_28.421a/. शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः । AbhT_28.421b/. नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥ 421 AbhT_28.422a/. व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् । AbhT_28.422b/. dÆtÅparigrahe@nyatra गतश्चेत्काममोहितः ॥ 422 AbhT_28.423a/. लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले । AbhT_28.423b/. दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥ 423 AbhT_28.424a/. अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते । AbhT_28.424b/. पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥ 424 AbhT_28.425a/. स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि । AbhT_28.425b/. मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥ 425 AbhT_28.426a/. कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् । AbhT_28.426b/. ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ 426 AbhT_28.427a/. स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः । AbhT_28.427b/. समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥ 427 AbhT_28.428a/. आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः । AbhT_28.428b/. सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥ 428 AbhT_28.429a/. अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः । AbhT_28.429b/. tattvaj¤o@py­ïabandhena तेन यात्यधिकारिताम् ॥ 429 AbhT_28.430a/. गुरुपूजामकुर्वाणः शतं जन्मानि जायते । AbhT_28.430b/. अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥ 430 AbhT_28.431a/. तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः । AbhT_28.431b/. पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥ 431 AbhT_28.432a/. तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः । AbhT_28.432b/. ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥ 432 AbhT_28.433a/. अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः । AbhT_28.433b/. तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥ 433 AbhT_28.434a/. atatrastho@pi हि गुरुः पूज्यः संकल्प्य पूर्ववत् । AbhT_28.434b/. तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥ 434 AbhT_28.435a/. पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म । :C29 अथ श्रीतन्त्रालोके एकोनत्रिंशमाह्निकम् AbhT_29.1a/. अथ समुचिताधिकारिण उद्दिश्य रहस्य ucyate@tra विधिः । AbhT_29.1b/. अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥ 1 AbhT_29.2a/. तथा dhÃrÃdhirƬhe«u गुरुशिष्येषु योचिता । AbhT_29.2b/. उक्तं च परमेशेन सारत्वं क्रमपूजने ॥ 2 AbhT_29.3a/. सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् । AbhT_29.3b/. न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥ 3 AbhT_29.4a/. कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता । AbhT_29.4b/. स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥ 4 AbhT_29.5a/. तथात्वेन समस्तानि भावजातानि पश्यतः । AbhT_29.5b/. ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥ 5 AbhT_29.6a/. tÃd­grÆpanirƬhyarthaæ मनोवाक्कायवर्त्मना । AbhT_29.6b/. यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥ 6 AbhT_29.7a/. बहिः शक्तौ यामले च देहे प्राणपथे मतौ । AbhT_29.7b/. इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥ 7 AbhT_29.8a/. स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् । AbhT_29.8b/. किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥ 8 AbhT_29.9a/. षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् । AbhT_29.9b/. ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥ 9 AbhT_29.10a/. अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ । AbhT_29.10b/. तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥ 10 AbhT_29.11a/. ÓrÅbrahmayÃmale@pyuktaæ सुरा शिवरसो बहिः । AbhT_29.11b/. तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥ 11 AbhT_29.12a/. स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा । AbhT_29.12b/. द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥ 12 AbhT_29.13a/. एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः । AbhT_29.13b/. देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥ 13 AbhT_29.14a/. श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना । AbhT_29.14b/. अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥ 14 AbhT_29.15a/. रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् । AbhT_29.15b/. भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥ 15 AbhT_29.16a/. दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः । AbhT_29.16b/. इति ज्ञात्वा traye@mu«minyatnavÃnkauliko भवेत् ॥ 16 AbhT_29.17a/. तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना । AbhT_29.17b/. yÃnyuktÃnyaviÓaÇko@tra भवेच्छङ्का हि दूषिका ॥ 17 AbhT_29.18a/. यागौको gandhadhÆpìhyaæ प्रविश्य प्रागुदङ्मुखः । AbhT_29.18b/. परया vÃ@tha मालिन्या विलोमाच्चानुलोमतः ॥ 18 AbhT_29.19a/. दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः । AbhT_29.19b/. क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥ 19 AbhT_29.20a/. दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् । AbhT_29.20b/. ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥ 20 AbhT_29.21a/. परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो । AbhT_29.21b/. केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥ 21 AbhT_29.22a/. नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् । AbhT_29.22b/. तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥ 22 AbhT_29.23a/. तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् । AbhT_29.23b/. विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥ 23 AbhT_29.24a/. तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् । AbhT_29.24b/. बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥ 24 AbhT_29.25a/. arkÃÇgule@tha तद्द्वित्रिगुणे रक्तपटे शुभे । AbhT_29.25b/. व्योम्नि सिन्दूरसुभगे rÃjavarttabh­te@thavà // 25 AbhT_29.26a/. नारिकेलात्मके काद्ये madyapÆrïe@tha भाजने । AbhT_29.26b/. यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥ 26 AbhT_29.27a/. यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते । AbhT_29.27b/. दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥ 27 AbhT_29.28a/. वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् । AbhT_29.28b/. प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥ 28 AbhT_29.29a/. सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् । AbhT_29.29b/. खगेन्द्रः सहविज्जाम्ब इल्ला+Å+अम्बया सह ॥ 29 AbhT_29.30a/. vakta«Âirvimalo@nantamekhalÃmbÃyuta÷ पुरा । AbhT_29.30b/. शक्त्या मङ्गलया कूर्म इल्ला+Å+अम्बया सह ॥ 30 AbhT_29.31a/. जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः । AbhT_29.31b/. काममङ्गलया मेषः कुल्ला+Å+अम्बया सह ॥ 31 AbhT_29.32a/. vindhyo@jito@pyajarayà सह मेखलया परे । AbhT_29.32b/. मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥ 32 AbhT_29.33a/. सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी । AbhT_29.33b/. अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥ 33 AbhT_29.34a/. सिल्ला+Å एरुणया तथा कुमारी च बोधा+Å । AbhT_29.34b/. समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥ 34 AbhT_29.35a/. एते हि साधिकाराः पूज्या येषामियं बहुविभेदा । AbhT_29.35b/. सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥ 35 AbhT_29.36a/. आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता । AbhT_29.36b/. एता ओवल्ल्यः syurmudrëaÂkaæ क्रमात्त्वेतत् ॥ 36 AbhT_29.37a/. दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् । AbhT_29.37b/. द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥ 37 AbhT_29.38a/. ÓavarìabillapaÂÂillÃ÷ करबिल्लाम्बिशरबिल्लाः । AbhT_29.38b/. a¬abŬombÅdak«iïabillÃ÷ कुम्भारिकाक्षराख्याच ॥ 38 AbhT_29.39a/. देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च । AbhT_29.39b/. दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥ 39 AbhT_29.40a/. इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः । AbhT_29.40b/. अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥ 40 AbhT_29.41a/. भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः । AbhT_29.41b/. ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥ 41 AbhT_29.42a/. अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि । AbhT_29.42b/. तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥ 42 AbhT_29.43a/. अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः । AbhT_29.43b/. अनात्तदेहाः krŬanti तैस्तैर्देहैरशङ्किताः ॥ 43 AbhT_29.44a/. प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते । AbhT_29.44b/. तथारूपतया तत्र गुरुत्वं paribhëitam ॥ 44 AbhT_29.45a/. ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् । AbhT_29.45b/. tato@bhyantarato वायुवह्न्योर्मातृकया सह ॥ 45 AbhT_29.46a/. मालिनी क्रमशः पूज्या tato@ntarmantracakrakam / AbhT_29.46b/. मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥ 46 AbhT_29.47a/. चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी । AbhT_29.47b/. सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥ 47 AbhT_29.48a/. पूज्याथ तत्समारोपादपराथ परापरा । AbhT_29.48b/. एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥ 48 AbhT_29.49a/. प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः । AbhT_29.49b/. सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥ 49 AbhT_29.50a/. महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् । AbhT_29.50b/. यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥ 50 AbhT_29.51a/. अन्तर्द्वादशकं पूज्यं tato@«ÂëÂÃkameva च । AbhT_29.51b/. चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥ 51 AbhT_29.52a/. माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् । AbhT_29.52b/. ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥ 52 AbhT_29.53a/. pavanÃntamaghorÃdikama«ÂakamasminnathëÂake क्रमशः । AbhT_29.53b/. सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥ 53 AbhT_29.54a/. a«ÂëÂake@pi हि विधौ नानानामप्रपञ्चिते बहुधा । AbhT_29.54b/. विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥ 54 AbhT_29.55a/. श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः । AbhT_29.55b/. वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥ 55 AbhT_29.56a/. पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् । AbhT_29.56b/. यथा श्रीमाधवकुले परमेशेन bhëitam ॥ 56 AbhT_29.57a/. सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् । AbhT_29.57b/. पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥ 57 AbhT_29.58a/. आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् । AbhT_29.58b/. न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥ 58 AbhT_29.59a/. अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके । AbhT_29.59b/. श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥ 59 AbhT_29.60a/. भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः । AbhT_29.60b/. वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥ 60 AbhT_29.61a/. एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् । AbhT_29.61b/. उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥ 61 AbhT_29.62a/. एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः । AbhT_29.62b/. कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥ 62 AbhT_29.63a/. जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी । AbhT_29.63b/. पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥ 63 AbhT_29.64a/. नाहमस्मि nacÃnyo@sti केवलाः शक्तयस्त्वहम् । AbhT_29.64b/. इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥ 64 AbhT_29.65a/. न तिथिर्न च नक्षत्रं नोपवासो विधीयते । AbhT_29.65b/. ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥ 65 AbhT_29.66a/. मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः । AbhT_29.66b/. मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥ 66 AbhT_29.67a/. सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् । AbhT_29.67b/. हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥ 67 AbhT_29.68a/. बीजं सा pŬayate rasaÓalkavibhÃgato@tra कुण्डलिनी । AbhT_29.68b/. अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥ 68 AbhT_29.69a/. इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी । AbhT_29.69b/. सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥ 69 AbhT_29.70a/. एकवीरा चक्रयुक्ता चक्रयामलगापि वा । AbhT_29.70b/. ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥ 70 AbhT_29.71a/. त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् । AbhT_29.71b/. हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥ 71 AbhT_29.72a/. श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् । AbhT_29.72b/. वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥ 72 AbhT_29.73a/. raktavartŤÓrutid­Óo दीपान्कुर्वीत सर्पिषा । AbhT_29.73b/. यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥ 73 AbhT_29.74a/. अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः । AbhT_29.74b/. सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥ 74 AbhT_29.75a/. tÃvattejo@sahi«ïutvÃnnirjÅvÃ÷ स्युरिहाद्वये । AbhT_29.75b/. कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥ 75 AbhT_29.76a/. हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् । AbhT_29.76b/. अहोरात्रमिमं यागं kurvataÓcÃpare@hani // 76 AbhT_29.77a/. वीरभोज्ये k­te@vaÓyaæ मन्त्राः सिद्ध्यन्त्ययत्नतः । AbhT_29.77b/. पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥ 77 AbhT_29.78a/. मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः । AbhT_29.78b/. अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥ 78 AbhT_29.79a/. एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः । AbhT_29.79b/. शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥ 79 AbhT_29.80a/. क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि । AbhT_29.80b/. चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥ 80 AbhT_29.81a/. अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा । AbhT_29.81b/. पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥ 81 AbhT_29.82a/. ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः । AbhT_29.82b/. उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥ 82 AbhT_29.83a/. उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते । AbhT_29.83b/. आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥ 83 AbhT_29.84a/. पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् । AbhT_29.84b/. नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥ 84 AbhT_29.85a/. शिवशक्तिसमायोगे षड्लक्षो जप उच्यते । AbhT_29.85b/. नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥ 85 AbhT_29.86a/. हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः । AbhT_29.86b/. नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥ 86 AbhT_29.87a/. शतारेषु च मध्यस्थं सहस्रारेषु भामिनि । AbhT_29.87b/. जप एष रुद्रलक्षो homo@pyatra दशांशतः ॥ 87 AbhT_29.88a/. नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् । AbhT_29.88b/. स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥ 88 AbhT_29.89a/. यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः । AbhT_29.89b/. हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥ 89 AbhT_29.90a/. स आत्मा मातृका देवी शिवो देहव्यवस्थितः । AbhT_29.90b/. अन्यः so@nyo@hamityevaæ विकल्पं नाचरेद्यतः ॥ 90 AbhT_29.91a/. यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः । AbhT_29.91b/. अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥ 91 AbhT_29.92a/. शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते । AbhT_29.92b/. तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥ 92 AbhT_29.93a/. जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी । AbhT_29.93b/. तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥ 93 AbhT_29.94a/. आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः । AbhT_29.94b/. द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥ 94 AbhT_29.95a/. दशान्यास्तदुपायायेत्येवं होमे दशांशताम् । AbhT_29.95b/. श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥ 95 AbhT_29.96a/. साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् । AbhT_29.96b/. तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥ 96 AbhT_29.97a/. उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् । AbhT_29.97b/. आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥ 97 AbhT_29.98a/. उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् । AbhT_29.98b/. ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥ 98 AbhT_29.99a/. तद्वर्जिता ये पशव आनन्दपरिवर्जिताः । AbhT_29.99b/. आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥ 99 AbhT_29.100a/. dvaye@pi निरये यान्ति रौरवे भीषणे त्विति । AbhT_29.100b/. शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥ 100 AbhT_29.101a/. तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् । AbhT_29.101b/. laukikÃlaukikadvyÃtmasaÇgÃttÃdÃtmyato@dhikÃt // 101 AbhT_29.102a/. कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः । AbhT_29.102b/. साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥ 102 AbhT_29.103a/. श्रीसर्वाचारहृदये तदेतदुपसंहृतम् । AbhT_29.103b/. षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥ 103 AbhT_29.104a/. द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् । AbhT_29.104b/. तामाहृत्य mitho@bhyarcya तर्पयित्वा परस्परम् ॥ 104 AbhT_29.105a/. अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् । AbhT_29.105b/. यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥ 105 AbhT_29.106a/. तत्प्रधानं bhaveccakramanucakramato@param / AbhT_29.106b/. विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥ 106 AbhT_29.107a/. चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् । AbhT_29.107b/. यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥ 107 AbhT_29.108a/. चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् । AbhT_29.108b/. prÃïagÃdapyathÃnandasyandino@bhyavahÃrata÷ // 108 AbhT_29.109a/. गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः । AbhT_29.109b/. इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥ 109 AbhT_29.110a/. कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते । AbhT_29.110b/. उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥ 110 AbhT_29.111a/. अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् । AbhT_29.111b/. निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥ 111 AbhT_29.112a/. kramaÓo@nucakradevya÷ संविच्चक्रं हि मध्यमं यान्ति । AbhT_29.112b/. स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥ 112 AbhT_29.113a/. आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति । AbhT_29.113b/. अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥ 113 AbhT_29.114a/. तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति । AbhT_29.114b/. तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥ 114 AbhT_29.115a/. क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु । AbhT_29.115b/. इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥ 115 AbhT_29.116a/. क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः । AbhT_29.116b/. तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥ 116 AbhT_29.117a/. नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् । AbhT_29.117b/. अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥ 117 AbhT_29.118a/. अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः । AbhT_29.118b/. ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥ 118 AbhT_29.119a/. अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः । AbhT_29.119b/. शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥ 119 AbhT_29.120a/. रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव । AbhT_29.120b/. उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥ 120 AbhT_29.121a/. शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् । AbhT_29.121b/. ÓÃntoditÃtmakobhayarÆpaparÃmarÓasÃmyayoge@pi // 121 AbhT_29.122a/. प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता । AbhT_29.122b/. तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन ॥ 122 AbhT_29.123a/. तद्द्वारेण च कथितक्रमेण संचारयेत नृषु । AbhT_29.123b/. स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥ 123 AbhT_29.124a/. श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् । AbhT_29.124b/. तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥ 124 AbhT_29.125a/. तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् । AbhT_29.125b/. तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥ 125 AbhT_29.126a/. वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् । AbhT_29.126b/. अथ सृष्टे dvitaye@smin शान्तोदितधाम्नि ye@nusaædadhate // 126 AbhT_29.127a/. प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे rƬhÃ÷ / AbhT_29.127b/. ये siddhimÃptukÃmÃste@bhyuditaæ रूपमाहरेयुरथो ॥ 127 AbhT_29.128a/. तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा । AbhT_29.128b/. तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥ 128 AbhT_29.129a/. अजरामरपददानप्रवणं कुलसंज्ञितं परमम् । AbhT_29.129b/. ye@pyaprÃptavibodhÃste@bhyuditotphullayÃgasaærƬhÃ÷ // 129 AbhT_29.130a/. तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् । AbhT_29.130b/. ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥ 130 AbhT_29.131a/. दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् । AbhT_29.131b/. संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥ 131 AbhT_29.132a/. बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् । AbhT_29.132b/. a«Âakama«ÂëÂakamatha विविधं संपूजयेत्क्रमेण मुनिः ॥ 132 AbhT_29.133a/. निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् । AbhT_29.133b/. यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥ 133 AbhT_29.134a/. शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् । AbhT_29.134b/. तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥ 134 AbhT_29.135a/. तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः । AbhT_29.135b/. yo@pyanucakrad­gÃdisvarÆpabhÃk so@pi यत्तदायत्तः ॥ 135 AbhT_29.136a/. तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः । AbhT_29.136b/. परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥ 136 AbhT_29.137a/. आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः । AbhT_29.137b/. रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥ 137 AbhT_29.138a/. विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते । AbhT_29.138b/. तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥ 138 AbhT_29.139a/. अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः । AbhT_29.139b/. cakreÓvaro@pi पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥ 139 AbhT_29.140a/. त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः । AbhT_29.140b/. विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥ 140 AbhT_29.141a/. श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् । AbhT_29.141b/. कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥ 141 AbhT_29.142a/. द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे । AbhT_29.142b/. स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥ 142 AbhT_29.143a/. विश्रामं च समावेशं सुषीणां मरुतां तथा । AbhT_29.143b/. गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥ 143 AbhT_29.144a/. द्वासप्ततिपदे देहे सहस्रारे च नित्यशः । AbhT_29.144b/. गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥ 144 AbhT_29.145a/. तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे । AbhT_29.145b/. उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥ 145 AbhT_29.146a/. मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् । AbhT_29.146b/. अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥ 146 AbhT_29.147a/. सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः । AbhT_29.147b/. एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥ 147 AbhT_29.148a/. संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् । AbhT_29.148b/. तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥ 148 AbhT_29.149a/. अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति । AbhT_29.149b/. अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥ 149 AbhT_29.150a/. युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव । AbhT_29.150b/. ÓrÅyogasa¤care@pica मुद्रेयं योगिनीप्रिया परमा ॥ 150 AbhT_29.151a/. कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले । AbhT_29.151b/. सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥ 151 AbhT_29.152a/. मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ । AbhT_29.152b/. मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥ 152 AbhT_29.153a/. tridalÃruïavÅryakalÃsaÇgÃnmadhye@Çkura÷ सृष्टिः । AbhT_29.153b/. इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥ 153 AbhT_29.154a/. सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते । AbhT_29.154b/. etatkhecaramudrÃveÓe@nyonyasya शक्तिशक्तिमतोः ॥ 154 AbhT_29.155a/. पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः । AbhT_29.155b/. अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ 155 AbhT_29.156a/. अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् । AbhT_29.156b/. इति cakrëÂakarƬha÷ सहजं जपमाचरन् परे धाम्नि ॥ 156 AbhT_29.157a/. yadbhairavëÂakapadaæ tallabhate@«ÂakakalÃbhinnam / AbhT_29.157b/. gamanÃgamane@vasitau कर्णे नयने द्विलिङ्गसंपर्के ॥ 157 AbhT_29.158a/. तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे । AbhT_29.158b/. कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥ 158 AbhT_29.159a/. तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् । AbhT_29.159b/. निर्वान्ति तत्र चैवं yo@«Âavidho नादभैरवः परमः ॥ 159 AbhT_29.160a/. ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा । AbhT_29.160b/. सकलाकलेशशून्यं kalìhyakhamale तथा क्षपणकं च ॥ 160 AbhT_29.161a/. अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् । AbhT_29.161b/. एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥ 161 AbhT_29.162a/. सततमलेपो जीवन्मुक्तः परभैरवीभवति । AbhT_29.162b/. तादृङ्मेलककलिकाकलिततनुः ko@pi यो भवेद्गर्भे ॥ 162 AbhT_29.163a/. उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः । AbhT_29.163b/. श्रीवीरावलिशास्त्रे bÃlo@pi च गर्भगो हि शिवरूपः ॥ 163 AbhT_29.164a/. आदीयते यतः सारं तस्य मुख्यस्य चैष यत् । AbhT_29.164b/. मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥ 164 AbhT_29.165a/. तत्र तत्र च ÓÃstre@sya स्वरूपं स्तुतवान् विभुः । AbhT_29.165b/. श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥ 165 AbhT_29.166a/. श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु । AbhT_29.166b/. युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥ 166 AbhT_29.167a/. सर्वदा स्मरणं कृत्वा आदियागैकतत्परः । AbhT_29.167b/. शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥ 167 AbhT_29.168a/. ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् । AbhT_29.168b/. विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥ 168 AbhT_29.169a/. न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः । AbhT_29.169b/. कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥ 169 AbhT_29.170a/. यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता । AbhT_29.170b/. तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥ 170 AbhT_29.171a/. देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् । AbhT_29.171b/. देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥ 171 AbhT_29.172a/. तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् । AbhT_29.172b/. तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥ 172 AbhT_29.173a/. स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः । AbhT_29.173b/. आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥ 173 AbhT_29.174a/. तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः । AbhT_29.174b/. लभते परमं धाम तर्पिताशेषदैवतः ॥ 174 AbhT_29.175a/. अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः । AbhT_29.175b/. तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥ 175 AbhT_29.176a/. कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । AbhT_29.176b/. आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने devÃrcaye@harniÓam // 176 AbhT_29.177a/. श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये । AbhT_29.177b/. स एष परमो यागः स्तुतः शीतांशुमौलिना ॥ 177 AbhT_29.178a/. अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् । AbhT_29.178b/. पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥ 178 AbhT_29.179a/. प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः । AbhT_29.179b/. करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥ 179 AbhT_29.180a/. एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् । AbhT_29.180b/. अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥ 180 AbhT_29.181a/. संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् । AbhT_29.181b/. विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥ 181 AbhT_29.182a/. यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः । AbhT_29.182b/. तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥ 182 AbhT_29.183a/. शून्यरूपे ÓmaÓÃne@smin योगिनीसिद्धसेविते । AbhT_29.183b/. krŬÃsthÃne महारौद्रे सर्वास्तमितविग्रहे ॥ 183 AbhT_29.184a/. स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ । AbhT_29.184b/. सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥ 184 AbhT_29.185a/. असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे । AbhT_29.185b/. समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥ 185 AbhT_29.186a/. श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी । AbhT_29.186b/. इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥ 186 AbhT_29.187a/. लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे । AbhT_29.187b/. रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥ 187 AbhT_29.188a/. भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् । AbhT_29.188b/. तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ 188 AbhT_29.189a/. निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् । AbhT_29.189b/. रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥ 189 AbhT_29.190a/. ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् । AbhT_29.190b/. स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥ 190 AbhT_29.191a/. tato@sya मुखमुद्धाट्य पादयोः प्रणिपातयेत् । AbhT_29.191b/. हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥ 191 AbhT_29.192a/. आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः । AbhT_29.192b/. उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥ 192 AbhT_29.193a/. वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् । AbhT_29.193b/. शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥ 193 AbhT_29.194a/. यावत्स स्तोभमायातः स्वयं पतति मूर्धनि । AbhT_29.194b/. शिवहस्तः स्वयं so@yaæ सद्यःप्रत्ययकारकः ॥ 194 AbhT_29.195a/. अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः । AbhT_29.195b/. शिष्येण dantakëÂhaæ च तत्पातः प्राग्वदेव तु ॥ 195 AbhT_29.196a/. करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल । AbhT_29.196b/. dantakëÂhasamÃdÃnaparyantastatra लक्षयेत् ॥ 196 AbhT_29.197a/. तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् । AbhT_29.197b/. इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥ 197 AbhT_29.198a/. समयी तु करस्तोभादिति श्रीभोगहस्तके । AbhT_29.198b/. चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥ 198 AbhT_29.199a/. निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् । AbhT_29.199b/. सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु ॥ 199 AbhT_29.200a/. kÃlÃntare@dhvasaæÓuddhyà पालनात्समयस्थितेः । AbhT_29.200b/. सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥ 200 AbhT_29.201a/. यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् । AbhT_29.201b/. उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥ 201 AbhT_29.202a/. न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् । AbhT_29.202b/. प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥ 202 AbhT_29.203a/. ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् । AbhT_29.203b/. पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥ 203 AbhT_29.204a/. उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् । AbhT_29.204b/. अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥ 204 AbhT_29.205a/. एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् । AbhT_29.205b/. दग्ध्वा लीनां शिवे ध्यायेन्निष्कले sakale@thavà // 205 AbhT_29.206a/. योगिना योजिता मार्गे सजातीयस्य पोषणम् । AbhT_29.206b/. कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥ 206 AbhT_29.207a/. अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः । AbhT_29.207b/. शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥ 207 AbhT_29.208a/. आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् । AbhT_29.208b/. आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥ 208 AbhT_29.209a/. एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे । AbhT_29.209b/. शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥ 209 AbhT_29.210a/. अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् । AbhT_29.210b/. बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥ 210 AbhT_29.211a/. यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् । AbhT_29.211b/. अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥ 211 AbhT_29.212a/. शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने । AbhT_29.212b/. सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥ 212 AbhT_29.213a/. वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः । AbhT_29.213b/. एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥ 213 AbhT_29.214a/. शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् । AbhT_29.214b/. हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥ 214 AbhT_29.215a/. जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः । AbhT_29.215b/. वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥ 215 AbhT_29.216a/. तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः । AbhT_29.216b/. निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥ 216 AbhT_29.217a/. आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः । AbhT_29.217b/. यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥ 217 AbhT_29.218a/. अनेन क्रमयोगेन सर्वाध्वानं स पश्यति । AbhT_29.218b/. अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥ 218 AbhT_29.219a/. पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः । AbhT_29.219b/. तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥ 219 AbhT_29.220a/. इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने । AbhT_29.220b/. कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥ 220 AbhT_29.221a/. जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी । AbhT_29.221b/. कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥ 221 AbhT_29.222a/. सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् । AbhT_29.222b/. निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥ 222 AbhT_29.223a/. तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता । AbhT_29.223b/. स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥ 223 AbhT_29.224a/. पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् । AbhT_29.224b/. अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥ 224 AbhT_29.225a/. साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् । AbhT_29.225b/. तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥ 225 AbhT_29.226a/. dÅpëÂakaæ रक्तवर्तिसर्पिषापूर्य बोधयेत् । AbhT_29.226b/. kulëÂakena तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥ 226 AbhT_29.227a/. आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना । AbhT_29.227b/. तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् ॥ 227 AbhT_29.228a/. ÃcÃryasyÃbhi«eko@yamadhikÃrÃnvita÷ स तु । AbhT_29.228b/. कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥ 228 AbhT_29.229a/. a«ÂëÂakena पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ । AbhT_29.229b/. शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥ 229 AbhT_29.230a/. अभिषिक्ताविमावेवं सर्वयोगिगणेन तु । AbhT_29.230b/. विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥ 230 AbhT_29.231a/. तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति । AbhT_29.231b/. गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥ 231 AbhT_29.232a/. अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् । AbhT_29.232b/. स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥ 232 AbhT_29.233a/. षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः । AbhT_29.233b/. साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥ 233 AbhT_29.234a/. प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् । AbhT_29.234b/. चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥ 234 AbhT_29.235a/. स एव पूर्णैः कलशैरभिषेकः परः स्मृतः । AbhT_29.235b/. विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥ 235 AbhT_29.236a/. सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः । AbhT_29.236b/. कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥ 236 AbhT_29.237a/. वेधदीक्षा च बहुधा तत्र तत्र निरूपिता । AbhT_29.237b/. सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥ 237 AbhT_29.238a/. शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः । AbhT_29.238b/. येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥ 238 AbhT_29.239a/. ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा । AbhT_29.239b/. मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥ 239 AbhT_29.240a/. षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना । AbhT_29.240b/. ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥ 240 AbhT_29.241a/. ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् । AbhT_29.241b/. आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥ 241 AbhT_29.242a/. न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् । AbhT_29.242b/. पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥ 242 AbhT_29.243a/. इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः । AbhT_29.243b/. नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥ 243 AbhT_29.244a/. नादेन वेधयेच्चित्तं नादवेध उदीरितः । AbhT_29.244b/. बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥ 244 AbhT_29.245a/. हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् । AbhT_29.245b/. तेन संबोधयेत्साध्यं bindvÃkhyo@yaæ प्रकीर्तितः ॥ 245 AbhT_29.246a/. शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि । AbhT_29.246b/. शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥ 246 AbhT_29.247a/. अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् । AbhT_29.247b/. एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥ 247 AbhT_29.248a/. सा चैव परमा शक्तिरानन्दप्रविकासिनी । AbhT_29.248b/. जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥ 248 AbhT_29.249a/. कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च । AbhT_29.249b/. ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥ 249 AbhT_29.250a/. एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता । AbhT_29.250b/. ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥ 250 AbhT_29.251a/. प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् । AbhT_29.251b/. एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥ 251 AbhT_29.252a/. तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् । AbhT_29.252b/. क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥ 252 AbhT_29.253a/. नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः । AbhT_29.253b/. न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥ 253 AbhT_29.254a/. सर्वभावपरिक्षीणः परवेध उदाहृतः । AbhT_29.254b/. manuÓaktibhuvanarÆpaj¤Ãpiï¬asthÃnanìiparabhedÃt // 254 AbhT_29.255a/. नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः । AbhT_29.255b/. मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥ 255 AbhT_29.256a/. ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् । AbhT_29.256b/. पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥ 256 AbhT_29.257a/. nìyÃviÓyÃnyatarayà चैतन्यं कन्दधामनि । AbhT_29.257b/. पिण्डीकृत्य परिभ्रम्य pa¤cëÂaÓikhayà हठात् ॥ 257 AbhT_29.258a/. शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् । AbhT_29.258b/. शक्त्येति शाक्तो vedho@yaæ सद्यःप्रत्ययकारकः ॥ 258 AbhT_29.259a/. आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् । AbhT_29.259b/. अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥ 259 AbhT_29.260a/. देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् । AbhT_29.260b/. निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥ 260 AbhT_29.261a/. भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् । AbhT_29.261b/. तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥ 261 AbhT_29.262a/. इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् । AbhT_29.262b/. अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥ 262 AbhT_29.263a/. विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः । AbhT_29.263b/. तत् svasvanìisÆtrakrameïa संचारयेच्छिष्ये ॥ 263 AbhT_29.264a/. अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः । AbhT_29.264b/. हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥ 264 AbhT_29.265a/. पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः । AbhT_29.265b/. छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥ 265 AbhT_29.266a/. इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् । AbhT_29.266b/. तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥ 266 AbhT_29.267a/. यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः । AbhT_29.267b/. उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥ 267 AbhT_29.268a/. nìya÷ pradhÃnabhÆtÃstisro@nyÃstadgatÃstvasaækhyeyÃ÷ / AbhT_29.268b/. ekÅkÃrastÃbhirnìÅvedho@tra तत्फलकृत् ॥ 268 AbhT_29.269a/. abhila«itanìivÃho मुख्याभिश्चक्षुरादिनिष्ठाभिः । AbhT_29.269b/. अद्बोधप्राप्तिः syÃnnìÅvedhe विचित्रबहुरूपा ॥ 269 AbhT_29.270a/. लाङ्गूलाकृतिबलवत् svanìisaævo«ÂitÃmaparanìÅm / AbhT_29.270b/. आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥ 270 AbhT_29.271a/. परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् । AbhT_29.271b/. परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥ 271 AbhT_29.272a/. श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् । AbhT_29.272b/. अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥ 272 AbhT_29.273a/. तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् । AbhT_29.273b/. गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥ 273 AbhT_29.274a/. रूपं रूपे तु विषयैर्यावत्समरसीभवेत् । AbhT_29.274b/. चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥ 274 AbhT_29.275a/. उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् । AbhT_29.275b/. शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥ 275 AbhT_29.276a/. अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः । AbhT_29.276b/. निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥ 276 AbhT_29.277a/. ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता । AbhT_29.277b/. स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥ 277 AbhT_29.278a/. अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् । AbhT_29.278b/. बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥ 278 AbhT_29.279a/. निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः । AbhT_29.279b/. मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥ 279 AbhT_29.280a/. संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् । AbhT_29.280b/. संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥ 280 AbhT_29.281a/. नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् । AbhT_29.281b/. दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥ 281 AbhT_29.282a/. दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह । AbhT_29.282b/. चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥ 282 AbhT_29.283a/. इति श्रीरत्नमालायामूनाधिकविधिस्तु यः । AbhT_29.283b/. स एव पातकं तस्य praÓamo@yaæ प्रकीर्तितः ॥ 283 AbhT_29.284a/. pare@hani गुरोः कार्यो यागस्तेन विना यतः । AbhT_29.284b/. न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥ 284 AbhT_29.285a/. येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् । AbhT_29.285b/. cakracaryÃntarÃle@syà विधिः संचार उच्याते ॥ 285 AbhT_29.286a/. अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् । AbhT_29.286b/. अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥ 286 AbhT_29.287a/. तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् । AbhT_29.287b/. कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥ 287 AbhT_29.288a/. स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् । AbhT_29.288b/. क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥ 288 AbhT_29.289a/. वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् । AbhT_29.289b/. parabrahmaïyavettÃro@gamÃgamavivarjitÃ÷ // 289 AbhT_29.290a/. लोभमोहमदक्रोधरागमायाजुषश्च ये । AbhT_29.290b/. तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥ 290 AbhT_29.291a/. यागादौ यागमध्ये च यागान्ते गुरुपूजने । AbhT_29.291b/. नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥ 291 AbhT_29.292a/. इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः । :C30 अथ श्रीतन्त्रालोके त्रिंशमाह्निकम् AbhT_30.1a/. अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते । AbhT_30.1b/. tÃvadvimarÓÃnÃrƬhadhiyÃæ तात्सिद्धये क्रमात् ॥ 1 AbhT_30.2a/. प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः । AbhT_30.2b/. स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ 2 AbhT_30.3a/. यमाविशन्ति चाचार्यं तं tÃdÃtmyanirƬhita÷ / AbhT_30.3b/. स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ 3 AbhT_30.4a/. आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये । AbhT_30.4b/. क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ 4 AbhT_30.5a/. हं नाले यं तथा रं लं वं धर्मादिचतुष्टये । AbhT_30.5b/. ऋं ॠं ऌं ÊÊæ चतुष्के च विपरीतक्रमाद्भवेत् ॥ 5 AbhT_30.6a/. ओं औं हस्त्रयमित्येतद्विद्यामायाकलात्रये । AbhT_30.6b/. अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ 6 AbhT_30.7a/. कादिभान्ताः केसरेषु prÃïo@«Âasvarasaæyuta÷ / AbhT_30.7b/. सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ 7 AbhT_30.8a/. शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये । AbhT_30.8b/. सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥ 8 AbhT_30.9a/. पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः । AbhT_30.9b/. संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ 9 AbhT_30.10a/. आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् । AbhT_30.10b/. अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ 10 AbhT_30.11a/. ratiÓekharamantro@sya वक्त्राङ्गं ह्रस्वदीर्घकैः । AbhT_30.11b/. अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ 11 AbhT_30.12a/. सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः । AbhT_30.12b/. बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ 12 AbhT_30.13a/. क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ । AbhT_30.13b/. तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥ 13 AbhT_30.14a/. एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता । AbhT_30.14b/. परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ 14 AbhT_30.15a/. एष tryarïojjhito@dhastÃddÅrghai÷ षड्भिः स्वरैर्युतः । AbhT_30.15b/. षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ 15 AbhT_30.16a/. क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः । AbhT_30.16b/. झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ 16 AbhT_30.17a/. एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः । AbhT_30.17b/. मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ 17 AbhT_30.18a/. oækÃro@tha चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् । AbhT_30.18b/. गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ 18 AbhT_30.19a/. नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् । AbhT_30.19b/. सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ 19 AbhT_30.20a/. आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः । AbhT_30.20b/. बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ 20 AbhT_30.21a/. पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् । AbhT_30.21b/. dvitÅyasminpade@kÃra एकारस्येह च स्मृतः ॥ 21 AbhT_30.22a/. ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् । AbhT_30.22b/. he@gnivarïÃvubhau पञ्चस्वरयुक्तौ परौ पृथक् ॥ 22 AbhT_30.23a/. अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः । AbhT_30.23b/. तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ 23 AbhT_30.24a/. एषा परापरादेव्या विद्या श्रीत्रिकशासने । AbhT_30.24b/. पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ 24 AbhT_30.25a/. अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् । AbhT_30.25b/. pratyekavarïago@pyukta÷ सिद्धयोगीश्वरीमते ॥ 25 AbhT_30.26a/. देवताचक्रविन्यासः स बहुत्वान्न लिप्यते । AbhT_30.26b/. माया विसर्गिणी हुं फ चेति mantro@parÃtmaka÷ // 26 AbhT_30.27a/. परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः । AbhT_30.27b/. सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ 27 AbhT_30.28a/. स्वरूपतो विभिन्नापि रचनानेकसङ्कुला । AbhT_30.28b/. जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ 28 AbhT_30.29a/. आधाराधेयभावेन अविनाभावयोगतः । AbhT_30.29b/. हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ 29 AbhT_30.30a/. भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् । AbhT_30.30b/. दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ 30 AbhT_30.31a/. प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् । AbhT_30.31b/. परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ 31 AbhT_30.32a/. स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् । AbhT_30.32b/. अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ 32 AbhT_30.33a/. शून्यद्वयसमोपेतं पराया हृदयं परम् । AbhT_30.33b/. युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ 33 AbhT_30.34a/. anye@pyekÃk«arà ये तु एकवीरविधानतः । AbhT_30.34b/. गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥ 34 AbhT_30.35a/. यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः । AbhT_30.35b/. कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ 35 AbhT_30.36a/. अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा । AbhT_30.36b/. सकारो दीर्घषट्केन yukto@ÇgÃnyÃnanÃni तु ॥ 36 AbhT_30.37a/. स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः । AbhT_30.37b/. ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ 37 AbhT_30.38a/. प्रणवश्चामृते तेजोमालिनि स्वाहया सह । AbhT_30.38b/. एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ 38 AbhT_30.39a/. वेदवेदनि हूं फट्च प्रणवादियुता शिखा । AbhT_30.39b/. वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥ 39 AbhT_30.40a/. एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् । AbhT_30.40b/. तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ 40 AbhT_30.41a/. नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् । AbhT_30.41b/. तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥ 41 AbhT_30.42a/. लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः । AbhT_30.42b/. इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ 42 AbhT_30.43a/. स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके । AbhT_30.43b/. नमः स्वाहा तथा वौष हुं वष फ च जातयः ॥ 43 AbhT_30.44a/. अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः । AbhT_30.44b/. जपे होमे तथाप्याये samuccÃÂe@tha शान्तिके ॥ 44 AbhT_30.45a/. अभिचारे च मन्त्राणां नमस्कारादिजातयः । AbhT_30.45b/. अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ 45 AbhT_30.46a/. योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी । AbhT_30.46b/. आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥ 46 AbhT_30.47a/. जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः । AbhT_30.47b/. अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥ 47 AbhT_30.48a/. दक्षजानुगतश्चायं सर्वमातृगणार्चितः । AbhT_30.48b/. अनेन प्राणिताः सर्वे ददते vächitaæ फलम् ॥ 48 AbhT_30.49a/. सद्भावः परमो ह्येष मातॄणां भैरवस्य च । AbhT_30.49b/. तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ 49 AbhT_30.50a/. रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः । AbhT_30.50b/. यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ 50 AbhT_30.51a/. यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् । AbhT_30.51b/. अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ 51 AbhT_30.52a/. दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ । AbhT_30.52b/. नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ 52 AbhT_30.53a/. sarvayoginicakrÃïÃmadhipo@yamudÃh­ta÷ / AbhT_30.53b/. अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ 53 AbhT_30.54a/. महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् । AbhT_30.54b/. नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ 54 AbhT_30.55a/. ÓrŬÃmare महायागे परात्परतरोदिता । AbhT_30.55b/. सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ 55 AbhT_30.56a/. अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते । AbhT_30.56b/. शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ 56 AbhT_30.57a/. एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् । AbhT_30.57b/. नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ 57 AbhT_30.58a/. द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा । AbhT_30.58b/. कूटाग्नी सविसर्गाश्च pa¤cÃpyete@tha पञ्चसु ॥ 58 AbhT_30.59a/. व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने । AbhT_30.59b/. छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ 59 AbhT_30.60a/. बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् । AbhT_30.60b/. आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ 60 AbhT_30.61a/. कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः । AbhT_30.61b/. जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ 61 AbhT_30.62a/. कथितं सरहस्यं तु सद्योनिर्वाणकं परम् । AbhT_30.62b/. अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥ 62 AbhT_30.63a/. शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् । AbhT_30.63b/. सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ 63 AbhT_30.64a/. यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् । AbhT_30.64b/. या j¤Ãnino@pi संपूर्णकृत्यस्यापि श्रुता सती ॥ 64 AbhT_30.65a/. प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति । AbhT_30.65b/. यामाकर्ण्य mahÃmohavivaÓo@pi क्रमाद्गतः ॥ 65 AbhT_30.66a/. प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् । AbhT_30.66b/. परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ 66 AbhT_30.67a/. पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् । AbhT_30.67b/. आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ 67 AbhT_30.68a/. गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे । AbhT_30.68b/. जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ 68 AbhT_30.69a/. एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् । AbhT_30.69b/. हंस हयग्रीव विभो सदाशिवस्त्वं paro@si जीवाख्यः ॥ 69 AbhT_30.70a/. रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम । AbhT_30.70b/. तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥ 70 AbhT_30.71a/. हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी । AbhT_30.71b/. मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ 71 AbhT_30.72a/. कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह । AbhT_30.72b/. आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥ 72 AbhT_30.73a/. निःश्वासे त्वपशब्दस्य sthÃne@styupa इति ध्वनिः । AbhT_30.73b/. अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥ 73 AbhT_30.74a/. एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः । AbhT_30.74b/. व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ 74 AbhT_30.75a/. प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् । AbhT_30.75b/. आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ 75 AbhT_30.76a/. ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य । AbhT_30.76b/. उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥ 76 AbhT_30.77a/. आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः । AbhT_30.77b/. प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ 77 AbhT_30.78a/. आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य । AbhT_30.78b/. धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ 78 AbhT_30.79a/. आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः । AbhT_30.79b/. हे ब्रह्मन् हे विष्णो हे रुद्र Óivo@si वासुदेवस्त्वम् ॥ 79 AbhT_30.80a/. अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश । AbhT_30.80b/. एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ 80 AbhT_30.81a/. सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् । AbhT_30.81b/. पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ 81 AbhT_30.82a/. अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म । AbhT_30.82b/. आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ 82 AbhT_30.83a/. अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे । AbhT_30.83b/. पुरुषस्त्वं prak­timayairbaddho@haÇkÃratantunà बन्धैः ॥ 83 AbhT_30.84a/. अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् । AbhT_30.84b/. एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ 84 AbhT_30.85a/. ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । AbhT_30.85b/. आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥ 85 AbhT_30.86a/. तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् । AbhT_30.86b/. स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ 86 AbhT_30.87a/. मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् । AbhT_30.87b/. आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ 87 AbhT_30.88a/. मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् । AbhT_30.88b/. आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ 88 AbhT_30.89a/. सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः । AbhT_30.89b/. वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ 89 AbhT_30.90a/. प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते । AbhT_30.90b/. तारो माया वेदकलो मातृतारो नवात्मकः ॥ 90 AbhT_30.91a/. इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः । AbhT_30.91b/. बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ 91 AbhT_30.92a/. एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः । AbhT_30.92b/. कृतदीक्षाविधिः पूर्वं brahmaghno@pi विशुद्ध्यति ॥ 92 AbhT_30.93a/. लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी । AbhT_30.93b/. तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ 93 AbhT_30.94a/. शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् । AbhT_30.94b/. षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ 94 AbhT_30.95a/. अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् । AbhT_30.95b/. हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ 95 AbhT_30.96a/. अग्निमण्डलमध्यस्थभैरवानलतापिताः । AbhT_30.96b/. वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ 96 AbhT_30.97a/. विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः । AbhT_30.97b/. ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ 97 AbhT_30.98a/. प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् । AbhT_30.98b/. प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ 98 AbhT_30.99a/. तुलामेलकयोगः श्रीतन्त्रसद्भावशासने । AbhT_30.99b/. य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ 99 AbhT_30.100a/. अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः । AbhT_30.100b/. देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ 100 AbhT_30.101a/. प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता । AbhT_30.101b/. कथ्यते हाटकेशानपातालाधिपचोदिता ॥ 101 AbhT_30.102a/. श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे । AbhT_30.102b/. वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥ 102 AbhT_30.103a/. धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः । AbhT_30.103b/. ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ 103 AbhT_30.104a/. मूर्धतले विद्यात्रयमुक्तं भाव्यथ mano@bhiyogena / AbhT_30.104b/. कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ 104 AbhT_30.105a/. गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः । AbhT_30.105b/. मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ 105 AbhT_30.106a/. एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये । AbhT_30.106b/. बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ 106 AbhT_30.107a/. प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् । AbhT_30.107b/. पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥ 107 AbhT_30.108a/. सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि । AbhT_30.108b/. समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ 108 AbhT_30.109a/. बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् । AbhT_30.109b/. pa¤cëÂarandhratrya«ÂÃrïakrameïa पदपञ्चकम् ॥ 109 AbhT_30.110a/. खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा । AbhT_30.110b/. अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ 110 AbhT_30.111a/. अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् । AbhT_30.111b/. वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् pÃnto@rïatrayÃdata÷ // 111 AbhT_30.112a/. महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् । AbhT_30.112b/. आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ 112 AbhT_30.113a/. षडर्णं पापशब्दादिविमोहनिपदं ततः । AbhT_30.113b/. पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ 113 AbhT_30.114a/. पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति । AbhT_30.114b/. तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ 114 AbhT_30.115a/. तदनच्कतकारेण सहइकीभावतः पठेत् । AbhT_30.115b/. रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ 115 AbhT_30.116a/. मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् । AbhT_30.116b/. अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥ 116 AbhT_30.117a/. आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् । AbhT_30.117b/. एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ 117 AbhT_30.118a/. रुद्रशक्तीति वेदार्णं syÃdrudradayite@tha मे । AbhT_30.118b/. पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ 118 AbhT_30.119a/. सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा । AbhT_30.119b/. सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ 119 AbhT_30.120a/. विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी । AbhT_30.120b/. एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ 120 AbhT_30.121a/. यः sÃk«ÃdabhajacchrÅmäÓrÅkaïÂho मानुषीं तनुम् । AbhT_30.121b/. अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ 121 AbhT_30.122a/. अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः । AbhT_30.122b/. नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥ 122 AbhT_30.123a/. निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते । AbhT_30.123b/. इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ 123 :C31 अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम् AbhT_31.1a/. अथ मण्डलसद्भावः संक्षेपेणाभिधीयते । AbhT_31.1b/. साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ 1 AbhT_31.2a/. तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः । AbhT_31.2b/. tato@pyardhatadardhÃrdhamÃnata÷ पूर्वपश्चिमौ ॥ 2 AbhT_31.3a/. अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् । AbhT_31.3b/. मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ 3 AbhT_31.4a/. तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये । AbhT_31.4b/. यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ 4 AbhT_31.5a/. अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते । AbhT_31.5b/. मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ 5 AbhT_31.6a/. मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः । AbhT_31.6b/. सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ 6 AbhT_31.7a/. मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् । AbhT_31.7b/. एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ 7 AbhT_31.8a/. सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते । AbhT_31.8b/. यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ 8 AbhT_31.9a/. मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् । AbhT_31.9b/. तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥ 9 AbhT_31.10a/. तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् । AbhT_31.10b/. वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ 10 AbhT_31.11a/. भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् । AbhT_31.11b/. ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ 11 AbhT_31.12a/. कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः । AbhT_31.12b/. ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥ 12 AbhT_31.13a/. कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः । AbhT_31.13b/. तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ 13 AbhT_31.14a/. ko«ÂhakÃrdhe@paraæ चेति युग्ममन्तर्मुखं भवेत् । AbhT_31.14b/. ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ 14 AbhT_31.15a/. कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः । AbhT_31.15b/. ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥ 15 AbhT_31.16a/. कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् । AbhT_31.16b/. भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ 16 AbhT_31.17a/. तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः । AbhT_31.17b/. कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥ 17 AbhT_31.18a/. सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते । AbhT_31.18b/. द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ 18 AbhT_31.19a/. madhyaÓ­Çge@tha कर्तव्ये तृतीये ऊर्ध्वकोष्ठके । AbhT_31.19b/. चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ 19 AbhT_31.20a/. तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा । AbhT_31.20b/. अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ 20 AbhT_31.21a/. एवं dvitÅyapÃrÓve@sya खण्डेन्दुद्वयवर्तनात् । AbhT_31.21b/. मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ 21 AbhT_31.22a/. सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् । AbhT_31.22b/. पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ 22 AbhT_31.23a/. अवधानेन संग्राह्यमाचार्येणोहवेदिना । AbhT_31.23b/. भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ 23 AbhT_31.24a/. मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः । AbhT_31.24b/. ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ 24 AbhT_31.25a/. ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता । AbhT_31.25b/. द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ 25 AbhT_31.26a/. अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् । AbhT_31.26b/. ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ 26 AbhT_31.27a/. मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा । AbhT_31.27b/. पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ 27 AbhT_31.28a/. tritriÓÆle@tra सप्तारे श्लिष्टमात्रेण मध्यतः । AbhT_31.28b/. पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ 28 AbhT_31.29a/. मिश्रितं वाथ संकीर्णं समासव्यासभेदतः । AbhT_31.29b/. ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ 29 AbhT_31.30a/. तत्र दण्डः स्मृतो भागः षडरामलसारकः । AbhT_31.30b/. सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ 30 AbhT_31.31a/. या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी । AbhT_31.31b/. सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ 31 AbhT_31.32a/. अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः । AbhT_31.32b/. ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ 32 AbhT_31.33a/. वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः । AbhT_31.33b/. स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥ 33 AbhT_31.34a/. उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् । AbhT_31.34b/. कुटिलो मध्यतः spa«Âo@dhomukha÷ पार्श्वगः स्थितः ॥ 34 AbhT_31.35a/. uttÃno@rdho@sama÷ पूर्णः श्लिष्टो ग्रन्थिगतस्तथा । AbhT_31.35b/. चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ 35 AbhT_31.36a/. अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता । AbhT_31.36b/. तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ 36 AbhT_31.37a/. पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः । AbhT_31.37b/. शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥ 37 AbhT_31.38a/. स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः । AbhT_31.38b/. भावाभावविकल्पेन मण्डलानामनन्तता ॥ 38 AbhT_31.39a/. ततो रजांसि देयानि यथाशोभानुसारतः । AbhT_31.39b/. सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ 39 AbhT_31.40a/. उत्तमानि रजांसीह देवतात्रययोगतः । AbhT_31.40b/. परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ 40 AbhT_31.41a/. अपरा सा परा काली भीषणा चण्डयोगिनी । AbhT_31.41b/. दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ 41 AbhT_31.42a/. anarcite@pyadÅk«eïa दृष्टे दीक्ष्येत मातृभिः । AbhT_31.42b/. किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ 42 AbhT_31.43a/. शूलयागाः ष सहस्राण्येवं सार्धशतद्वयम् । AbhT_31.43b/. या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ 43 AbhT_31.44a/. विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता । AbhT_31.44b/. तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ 44 AbhT_31.45a/. अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः । AbhT_31.45b/. आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ 45 AbhT_31.46a/. तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः । AbhT_31.46b/. तस्मादेनं महायागं महाविभवविस्तरैः ॥ 46 AbhT_31.47a/. पूजयेद्भूतिकामो वा mok«akÃmo@pivà बुधः । AbhT_31.47b/. अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ 47 AbhT_31.48a/. पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति । AbhT_31.48b/. mandaÓaktibalÃviddho@pyetanmaï¬alapÆjanÃt // 48 AbhT_31.49a/. सततं मासषट्केन त्रिकज्ञानं समश्नुते । AbhT_31.49b/. यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ 49 AbhT_31.50a/. देहान्ते स्याद्भैरवात्मा siddhikÃmo@tha सिद्ध्यति । AbhT_31.50b/. मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ 50 AbhT_31.51a/. वर्तनां च विजानाति स गुरुस्त्रिकशासने । AbhT_31.51b/. तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ 51 AbhT_31.52a/. अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् । AbhT_31.52b/. तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ 52 AbhT_31.53a/. चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् । AbhT_31.53b/. तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥ 53 AbhT_31.54a/. इत्येतत्कथितं गुप्ते षडर्धहृदये परे । AbhT_31.54b/. षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ 54 AbhT_31.55a/. अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् । AbhT_31.55b/. महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ 55 AbhT_31.56a/. द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् । AbhT_31.56b/. कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥ 56 AbhT_31.57a/. अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् । AbhT_31.57b/. शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥ 57 AbhT_31.58a/. एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति । AbhT_31.58b/. sthÃnÃntare@pi कथितं श्रीसिद्धातन्त्रशासने ॥ 58 AbhT_31.59a/. कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु । AbhT_31.59b/. शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ 59 AbhT_31.60a/. अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते । AbhT_31.60b/. सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ 60 AbhT_31.61a/. यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः । AbhT_31.61b/. तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ 61 AbhT_31.62a/. वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् । AbhT_31.62b/. हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ 62 AbhT_31.63a/. त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् cëÂadvidhÃtmakai÷ / AbhT_31.63b/. द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ 63 AbhT_31.64a/. ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा । AbhT_31.64b/. भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ 64 AbhT_31.65a/. तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः । AbhT_31.65b/. जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥ 65 AbhT_31.66a/. तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् । AbhT_31.66b/. बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥ 66 AbhT_31.67a/. तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् । AbhT_31.67b/. ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ 67 AbhT_31.68a/. द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः । AbhT_31.68b/. एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ 68 AbhT_31.69a/. सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये । AbhT_31.69b/. तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥ 69 AbhT_31.70a/. आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् । AbhT_31.70b/. तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥ 70 AbhT_31.71a/. तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये । AbhT_31.71b/. क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ 71 AbhT_31.72a/. षड्विस्तृतं चतुर्दीर्घं tadadho@malasÃrakam / AbhT_31.72b/. वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ 72 AbhT_31.73a/. आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् । AbhT_31.73b/. हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ 73 AbhT_31.74a/. द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा ӭणु । AbhT_31.74b/. एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥ 74 AbhT_31.75a/. दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश । AbhT_31.75b/. द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥ 75 AbhT_31.76a/. एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् । AbhT_31.76b/. एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ 76 AbhT_31.77a/. यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते । AbhT_31.77b/. तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ 77 AbhT_31.78a/. एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् । AbhT_31.78b/. dviguïëÂÃÇgulaæ कार्यं तद्वच्छृङ्गकजत्रयम् ॥ 78 AbhT_31.79a/. कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः । AbhT_31.79b/. सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ 79 AbhT_31.80a/. दलानि शुक्लवर्णानि प्रतिवारणया सह । AbhT_31.80b/. पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ 80 AbhT_31.81a/. सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् । AbhT_31.81b/. चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ 81 AbhT_31.82a/. दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् । AbhT_31.82b/. रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ 82 AbhT_31.83a/. पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । AbhT_31.83b/. द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥ 83 AbhT_31.84a/. एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् । AbhT_31.84b/. कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ 84 AbhT_31.85a/. विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् । AbhT_31.85b/. श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ 85 AbhT_31.86a/. अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् । AbhT_31.86b/. भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ 86 AbhT_31.87a/. मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ । AbhT_31.87b/. भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ 87 AbhT_31.88a/. तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः । AbhT_31.88b/. चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ 88 AbhT_31.89a/. तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् । AbhT_31.89b/. ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ 89 AbhT_31.90a/. क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः । AbhT_31.90b/. अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ 90 AbhT_31.91a/. भागं भागं गृहीत्वा तु उभयोरथ गोचरात् । AbhT_31.91b/. भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥ 91 AbhT_31.92a/. षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् । AbhT_31.92b/. तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ 92 AbhT_31.93a/. मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः । AbhT_31.93b/. सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ 93 AbhT_31.94a/. कर्णिका पीतला रक्तपीतशुक्लं च केसरम् । AbhT_31.94b/. दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ 94 AbhT_31.95a/. शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः । AbhT_31.95b/. शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ 95 AbhT_31.96a/. शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा । AbhT_31.96b/. अस्योर्ध्वे तु परां dak«e@nyÃæ वामे चापरां बुधः ॥ 96 AbhT_31.97a/. या सा कालान्तका देवी परातीता व्यवस्थिता । AbhT_31.97b/. ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ 97 AbhT_31.98a/. शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् । AbhT_31.98b/. अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ 98 AbhT_31.99a/. भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् । AbhT_31.99b/. चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ 99 AbhT_31.100a/. एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः । AbhT_31.100b/. अथ त्रैशिरसे ÓÆlÃbjavidhird­«Âo@bhilikhyate // 100 AbhT_31.101a/. वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः । AbhT_31.101b/. भूमिं रजांसि करणीं खटिकां mÆlato@rcayet // 101 AbhT_31.102a/. चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् । AbhT_31.102b/. चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ 102 AbhT_31.103a/. वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः । AbhT_31.103b/. द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ 103 AbhT_31.104a/. दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः । AbhT_31.104b/. Ærdhve@pyucchrÃyato वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ 104 AbhT_31.105a/. शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् । AbhT_31.105b/. कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ 105 AbhT_31.106a/. अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः । AbhT_31.106b/. शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ 106 AbhT_31.107a/. वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् । AbhT_31.107b/. द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ 107 AbhT_31.108a/. चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् । AbhT_31.108b/. उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ 108 AbhT_31.109a/. भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् । AbhT_31.109b/. वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥ 109 AbhT_31.110a/. यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् । AbhT_31.110b/. मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ 110 AbhT_31.111a/. चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला । AbhT_31.111b/. उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ 111 AbhT_31.112a/. पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते । AbhT_31.112b/. शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ 112 AbhT_31.113a/. अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् । AbhT_31.113b/. चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ 113 AbhT_31.114a/. पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः । AbhT_31.114b/. कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ 114 AbhT_31.115a/. कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् । AbhT_31.115b/. क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ 115 AbhT_31.116a/. चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् । AbhT_31.116b/. विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ 116 AbhT_31.117a/. त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् । AbhT_31.117b/. सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ 117 AbhT_31.118a/. शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् । AbhT_31.118b/. रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ 118 AbhT_31.119a/. शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः । AbhT_31.119b/. तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥ 119 AbhT_31.120a/. वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् । AbhT_31.120b/. samantato@tha दिक्षु स्युर्द्वाराणि करमात्रतः ॥ 120 AbhT_31.121a/. त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः । AbhT_31.121b/. कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ 121 AbhT_31.122a/. प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् । AbhT_31.122b/. सितरक्तपीतकृष्णइ रजोभिः कारयेत्ततः ॥ 122 AbhT_31.123a/. रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् । AbhT_31.123b/. अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ 123 AbhT_31.124a/. अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः । AbhT_31.124b/. अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ 124 AbhT_31.125a/. हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे । AbhT_31.125b/. नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ 125 AbhT_31.126a/. शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् । AbhT_31.126b/. उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ 126 AbhT_31.127a/. शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् । AbhT_31.127b/. प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ 127 AbhT_31.128a/. अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् । AbhT_31.128b/. mÆlamÃnandamÃpŬya शक्तित्रयपदं विशेत् ॥ 128 AbhT_31.129a/. तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः । AbhT_31.129b/. समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥ 129 AbhT_31.130a/. समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः । AbhT_31.130b/. षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ 130 AbhT_31.131a/. विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे । AbhT_31.131b/. kÃryo@smin पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ 131 AbhT_31.132a/. स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः । AbhT_31.132b/. nìikÃ÷ स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ 132 AbhT_31.133a/. शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा । AbhT_31.133b/. एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ 133 AbhT_31.134a/. अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते । AbhT_31.134b/. वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ 134 AbhT_31.135a/. रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् । AbhT_31.135b/. वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ 135 AbhT_31.136a/. रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् । AbhT_31.136b/. मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥ 136 AbhT_31.137a/. वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च । AbhT_31.137b/. लोपयेच्चैव मर्माणि antarnìivivarjitÃn // 137 AbhT_31.138a/. द्वारप्राकारकोणेषु नेत्रानलशरानृतून् । AbhT_31.138b/. nìayo ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ 138 AbhT_31.139a/. वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् । AbhT_31.139b/. नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ 139 AbhT_31.140a/. लोकस्था nìikà हित्वा नेत्राद्वेदाग्नयः क्रमात् । AbhT_31.140b/. शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ 140 AbhT_31.141a/. नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः । AbhT_31.141b/. स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ 141 AbhT_31.142a/. मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः । AbhT_31.142b/. नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥ 142 AbhT_31.143a/. ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् । AbhT_31.143b/. नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ 143 AbhT_31.144a/. वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् । AbhT_31.144b/. वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ 144 AbhT_31.145a/. ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् । AbhT_31.145b/. सागरे नेत्रकं लोप्यं nìaya÷ पूर्वदिग्गताः ॥ 145 AbhT_31.146a/. भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् । AbhT_31.146b/. सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ 146 AbhT_31.147a/. दलानि कार्याणि सितैः केसरं रक्तपीतलैः । AbhT_31.147b/. कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ 147 AbhT_31.148a/. व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः । AbhT_31.148b/. पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ 148 AbhT_31.149a/. स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः । AbhT_31.149b/. वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ 149 AbhT_31.150a/. इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् । AbhT_31.150b/. दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥ 150 AbhT_31.151a/. नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् । AbhT_31.151b/. ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ 151 AbhT_31.152a/. गदा हेमनिभात्युग्रा नानारत्नविभूषिता । AbhT_31.152b/. शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ 152 AbhT_31.153a/. तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् । AbhT_31.153b/. चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥ 153 AbhT_31.154a/. अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् । AbhT_31.154b/. मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ 154 AbhT_31.155a/. श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते । AbhT_31.155b/. हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ 155 AbhT_31.156a/. मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् । AbhT_31.156b/. नवभिः कोष्ठकैर्युक्तं tato@yaæ विधिरुच्यते ॥ 156 AbhT_31.157a/. मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु । AbhT_31.157b/. अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥ 157 AbhT_31.158a/. उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् । AbhT_31.158b/. कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ 158 AbhT_31.159a/. अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । AbhT_31.159b/. रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ 159 AbhT_31.160a/. शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् । AbhT_31.160b/. अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ 160 AbhT_31.161a/. मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् । AbhT_31.161b/. मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ 161 AbhT_31.162a/. रेखाद्वयं पातयेत यथा शूलं भवत्यपि । AbhT_31.162b/. अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ 162 AbhT_31.163a/. समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु । AbhT_31.163b/. मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ 163 AbhT_31.164a/. इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः । :C32 अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम् AbhT_32.1a/. अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । 0b AbhT_32.1b/. मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले । AbhT_32.1c/. उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥ 1 AbhT_32.2a/. बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता । AbhT_32.2b/. विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥ 2 AbhT_32.3a/. मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् । AbhT_32.3b/. रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥ 3 AbhT_32.4a/. तत्र प्रधानभूता श्रीखेचरी देवतात्मिका । AbhT_32.4b/. निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥ 4 AbhT_32.5a/. करङ्किणी क्रोधना च भैरवी लेलिहानिका । AbhT_32.5b/. महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥ 5 AbhT_32.6a/. इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते । AbhT_32.6b/. अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥ 6 AbhT_32.7a/. तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् । AbhT_32.7b/. श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥ 7 AbhT_32.8a/. देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा । AbhT_32.8b/. काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥ 8 AbhT_32.9a/. मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥ 9 AbhT_32.10a/. तत्र पूर्णेन रूपेण खेचरीमेव वर्णये । AbhT_32.10b/. बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥ 10 AbhT_32.11a/. दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् । AbhT_32.11b/. निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥ 11 AbhT_32.12a/. एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने । AbhT_32.12b/. ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥ 12 AbhT_32.13a/. अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् । AbhT_32.13b/. जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥ 13 AbhT_32.14a/. विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् । AbhT_32.14b/. अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥ 14 AbhT_32.15a/. जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् । AbhT_32.15b/. त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥ 15 AbhT_32.16a/. पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् । AbhT_32.16b/. शून्याशून्यलये कृत्वा ekadaï¬e@nilÃnalau // 16 AbhT_32.17a/. शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते । AbhT_32.17b/. त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥ 17 AbhT_32.18a/. आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः । AbhT_32.18b/. शूलं समरसं कृत्वा रसे रस इव स्थितः ॥ 18 AbhT_32.19a/. एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये । AbhT_32.19b/. बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥ 19 AbhT_32.20a/. खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् । AbhT_32.20b/. त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥ 20 AbhT_32.21a/. अवधूतो निराचारो नाहमस्मीति भावयम् । AbhT_32.21b/. मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥ 21 AbhT_32.22a/. ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे । AbhT_32.22b/. रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥ 22 AbhT_32.23a/. नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् । AbhT_32.23b/. कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ 23 AbhT_32.24a/. ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् । AbhT_32.24b/. विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥ 24 AbhT_32.25a/. शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः । AbhT_32.25b/. तत्रस्था देवताः सर्वा dyotayantyo@khilaæ जगत् ॥ 25 AbhT_32.26a/. कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा । AbhT_32.26b/. अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥ 26 AbhT_32.27a/. एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् । AbhT_32.27b/. हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥ 27 AbhT_32.28a/. चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः । AbhT_32.28b/. विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥ 28 AbhT_32.29a/. एषा ज्वालिन्यग्निचक्रे तया cëÂottaraæ शतम् । AbhT_32.29b/. जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥ 29 AbhT_32.30a/. परदेहेषु चात्मानं परं चात्मशरीरतः । AbhT_32.30b/. पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥ 30 AbhT_32.31a/. नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् । AbhT_32.31b/. अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥ 31 AbhT_32.32a/. कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् । AbhT_32.32b/. वामो yo@yaæ जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥ 32 AbhT_32.33a/. स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् । AbhT_32.33b/. व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥ 33 AbhT_32.34a/. यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् । AbhT_32.34b/. तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥ 34 AbhT_32.35a/. चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् । AbhT_32.35b/. मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥ 35 AbhT_32.36a/. वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः । AbhT_32.36b/. कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥ 36 AbhT_32.37a/. तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते । AbhT_32.37b/. वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥ 37 AbhT_32.38a/. ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् । AbhT_32.38b/. गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥ 38 AbhT_32.39a/. तत्र तत्पदसंयोगादुन्मीलनविधायिनी । AbhT_32.39b/. यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥ 39 AbhT_32.40a/. ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् । AbhT_32.40b/. एष kramastato@nyo@pi व्युत्क्रमः खेचरी परा ॥ 40 AbhT_32.41a/. योन्याधारेति विख्याता शूलमूलेति शब्द्यते । AbhT_32.41b/. वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥ 41 AbhT_32.42a/. नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् । AbhT_32.42b/. आक्रम्य प्रथमं चक्रं खे यन्त्रे pÃdapŬitam ॥ 42 AbhT_32.43a/. नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् । AbhT_32.43b/. बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥ 43 AbhT_32.44a/. हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् । AbhT_32.44b/. वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥ 44 AbhT_32.45a/. आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् । AbhT_32.45b/. चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥ 45 AbhT_32.46a/. भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् । AbhT_32.46b/. पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥ 46 AbhT_32.47a/. श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः । AbhT_32.47b/. चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥ 47 AbhT_32.48a/. ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे । AbhT_32.48b/. तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥ 48 AbhT_32.49a/. भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः । AbhT_32.49b/. मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥ 49 AbhT_32.50a/. त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते । AbhT_32.50b/. नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥ 50 AbhT_32.51a/. वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् । AbhT_32.51b/. भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥ 51 AbhT_32.52a/. मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः । AbhT_32.52b/. मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥ 52 AbhT_32.53a/. शरीरं तु समस्तं यत्कूटाक्षरसमाकृति । AbhT_32.53b/. एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥ 53 AbhT_32.54a/. सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः । AbhT_32.54b/. पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥ 54 AbhT_32.55a/. अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी । AbhT_32.55b/. तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥ 55 AbhT_32.56a/. सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता । AbhT_32.56b/. मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥ 56 AbhT_32.57a/. शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् । AbhT_32.57b/. समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥ 57 AbhT_32.58a/. एषैव शक्तिमुद्रा चेदधोधावितपाणिका । AbhT_32.58b/. दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥ 58 AbhT_32.59a/. द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता । AbhT_32.59b/. संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥ 59 AbhT_32.60a/. उत्क्रामणी झगित्येव पशूनां पाशकर्तरी । AbhT_32.60b/. श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥ 60 AbhT_32.61a/. साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् । AbhT_32.61b/. अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥ 61 AbhT_32.62a/. वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी । AbhT_32.62b/. अष्टधेत्थं वर्णिता ÓrÅbhargëÂakaÓikhÃkule // 62 AbhT_32.63a/. एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता । AbhT_32.63b/. श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥ 63 AbhT_32.64a/. एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् । AbhT_32.64b/. एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥ 64 AbhT_32.65a/. तदेवं khecarÅcakrarƬhau यद्रूपमुल्लसेत् । AbhT_32.65b/. तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥ 65 AbhT_32.66a/. यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे । AbhT_32.66b/. विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥ 66 AbhT_32.67a/. बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः । AbhT_32.67b/. शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥ 67 AbhT_32.68a/. इति मुद्राविधिः प्रोक्तः sugƬho यः फलप्रदः । :C33 अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम् AbhT_33.1a/. अथावसरसंप्राप्त एकीकारो निगद्यते । 0b AbhT_33.1b/. यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् । AbhT_33.1c/. तत्रैष चक्रभेदानामेकीकारो दिशानया ॥ 1 AbhT_33.2a/. विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा । AbhT_33.2b/. गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥ 2 AbhT_33.3a/. माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका । AbhT_33.3b/. चामुण्डा चैव yogÅÓÅtya«ÂÃghoryÃdayo@thavà // 3 AbhT_33.4a/. अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः । AbhT_33.4b/. नन्दा भद्रा जया काली कराली विकृतानना ॥ 4 AbhT_33.5a/. क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना । AbhT_33.5b/. गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥ 5 AbhT_33.6a/. सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः । AbhT_33.6b/. दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥ 6 AbhT_33.7a/. सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः । AbhT_33.7b/. बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥ 7 AbhT_33.8a/. माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः । AbhT_33.8b/. दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥ 8 AbhT_33.9a/. शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः । AbhT_33.9b/. ÓrÅkaïÂho@nantasÆk«mau च त्रिमूर्तिः शंबरेश्वरः ॥ 9 AbhT_33.10a/. अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा । AbhT_33.10b/. झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥ 10 AbhT_33.11a/. द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः । AbhT_33.11b/. ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥ 11 AbhT_33.12a/. तनुसेचनमूर्तीशाः sarvÃm­tadharo@para÷ / AbhT_33.12b/. श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥ 12 AbhT_33.13a/. संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः । AbhT_33.13b/. द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि sëìhi ॥ 13 AbhT_33.14a/. देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः । AbhT_33.14b/. जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥ 14 AbhT_33.15a/. तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः । AbhT_33.15b/. तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥ 15 AbhT_33.16a/. शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च । AbhT_33.16b/. ceto@nugakauÓikakÃlaviÓvasuÓivÃstathÃpara÷ कोपः ॥ 16 AbhT_33.17a/. श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः । AbhT_33.17b/. juækÃro@thÃgnipatnÅti षडरे षण्ठवर्जिताः ॥ 17 AbhT_33.18a/. द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् । AbhT_33.18b/. halastaddviguïe@«ÂÃre याद्यं हान्तं तु तत्त्रिके ॥ 18 AbhT_33.19a/. द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि । AbhT_33.19b/. एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥ 19 AbhT_33.20a/. एक एव चिदात्मैष विश्वामर्शनसारकः । AbhT_33.20b/. शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥ 20 AbhT_33.21a/. तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने । AbhT_33.21b/. शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥ 21 AbhT_33.22a/. तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् । AbhT_33.22b/. अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥ 22 AbhT_33.23a/. आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् । AbhT_33.23b/. अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥ 23 AbhT_33.24a/. तदामृतचतुष्कोनभावे द्वादशकं भवेत् । AbhT_33.24b/. तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥ 24 AbhT_33.25a/. विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् । AbhT_33.25b/. अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥ 25 AbhT_33.26a/. अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता । AbhT_33.26b/. vargëÂakaæ वर्णभेद एकाशीतिकलोदयः ॥ 26 AbhT_33.27a/. इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः । AbhT_33.27b/. स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥ 27 AbhT_33.28a/. तस्यादित उदात्तं तत्कथितं पदवेदिना । AbhT_33.28b/. इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥ 28 AbhT_33.29a/. अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् । AbhT_33.29b/. स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥ 29 AbhT_33.30a/. परापरा परा चान्या सृष्टिस्थितितिरोधयः । AbhT_33.30b/. मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥ 30 AbhT_33.31a/. तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे । AbhT_33.31b/. तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥ 31 AbhT_33.32a/. तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् । AbhT_33.32b/. इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥ 32 :C34 अथ श्रीतन्त्रालोके चतुस्त्रिंशमाह्निकम् AbhT_34.1a/. ucyate@tha स्वस्वरूपप्रवेशः क्रमसङ्गतः । 0b AbhT_34.1b/. यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये । AbhT_34.1c/. तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥ 1 AbhT_34.2a/. tato@pyÃïavasaætyÃgÃcchÃktÅæ भूमिमुपाश्रयेत् । AbhT_34.2b/. tato@pi शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥ 2 AbhT_34.3a/. इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी । AbhT_34.3b/. ante@bhyupÃyanirapek«atayaiva नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥ 3 AbhT_34.4a/. kathito@yaæ स्वस्वरूपप्रवेशः परमेष्ठिना । :C35 अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम् AbhT_35.1a/. अथोच्यते समस्तानां शास्त्राणामिह मेलनम् । AbhT_35.1b/. इह तावत्सम sto@yaæ व्यवहारः पुरातनः ॥ 1 AbhT_35.2a/. प्रसिद्धिमनुसन्धाय सैव चागम उच्यते । AbhT_35.2b/. अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥ 2 AbhT_35.3a/. स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः । AbhT_35.3b/. प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥ 3 AbhT_35.4a/. अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् । AbhT_35.4b/. अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥ 4 AbhT_35.5a/. किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् । AbhT_35.5b/. ननु वस्तुशताकीर्णे sthÃne@pyasya यदेव हि ॥ 5 AbhT_35.6a/. पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति । AbhT_35.6b/. चेतस्तदेवादाय द्राक् so@nvayavyatirekabhÃk // 6 AbhT_35.7a/. हन्त ceta÷prasÃdo@pi yo@sÃvarthaviÓe«aga÷ / AbhT_35.7b/. so@pi प्राग्वासनारूपविमर्शपरिकल्पितः ॥ 7 AbhT_35.8a/. न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः । AbhT_35.8b/. प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न ॥ 8 AbhT_35.9a/. न मृदभ्यवहारेच्छा पुंसो बालस्य जायते । AbhT_35.9b/. प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥ 9 AbhT_35.10a/. प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी । AbhT_35.10b/. नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥ 10 AbhT_35.11a/. मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् । AbhT_35.11b/. पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥ 11 AbhT_35.12a/. सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा । AbhT_35.12b/. व्यवहारो हि नैकत्र समस्तः ko@pi मातरि ॥ 12 AbhT_35.13a/. तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति । AbhT_35.13b/. बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥ 13 AbhT_35.14a/. भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः । AbhT_35.14b/. tadvimarÓasvabhÃvo@sau भैरवः परमेश्वरः ॥ 14 AbhT_35.15a/. ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् । AbhT_35.15b/. शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥ 15 AbhT_35.16a/. तयैवाशैशवात्सर्वे व्यवहारधराजुषः । AbhT_35.16b/. सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥ 16 AbhT_35.17a/. अपूर्णास्तु परे तेन न मोक्षफलभागिनः । AbhT_35.17b/. उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥ 17 AbhT_35.18a/. bÃlyÃpÃye@pi यद्भोक्तुमन्नमेष प्रवर्तते । AbhT_35.18b/. तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥ 18 AbhT_35.19a/. नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः । AbhT_35.19b/. प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥ 19 AbhT_35.20a/. मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् । AbhT_35.20b/. स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥ 20 AbhT_35.21a/. यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् । AbhT_35.21b/. तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥ 21 AbhT_35.22a/. अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते । AbhT_35.22b/. एवं bhÃviÓivatvo@mÆæ प्रसिद्धिं मन्यते ध्रुवम् ॥ 22 AbhT_35.23a/. एक एवागमश्चायं विभुना सर्वदर्शिना । AbhT_35.23b/. दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥ 23 AbhT_35.24a/. धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः । AbhT_35.24b/. विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥ 24 AbhT_35.25a/. तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि । AbhT_35.25b/. citropÃyopadeÓo@pi न विरोधावहो भवेत् ॥ 25 AbhT_35.26a/. लौकिकं वैदिकं साङ्ख्यं योगादि päcarÃtrakam । AbhT_35.26b/. बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥ 26 AbhT_35.27a/. सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः । AbhT_35.27b/. श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥ 27 AbhT_35.28a/. यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः । AbhT_35.28b/. संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥ 28 AbhT_35.29a/. यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् । AbhT_35.29b/. फलमेति तथा päcarÃtrÃdau न शिवात्मताम् ॥ 29 AbhT_35.30a/. एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः । AbhT_35.30b/. प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥ 30 AbhT_35.31a/. तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् । AbhT_35.31b/. सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते ॥ 31 AbhT_35.32a/. यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु । AbhT_35.32b/. एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः ॥ 32 AbhT_35.33a/. श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् । AbhT_35.33b/. daÓëÂÃdaÓabhedasya सारमेतत्प्रकीर्तितम् ॥ 33 AbhT_35.34a/. पुष्पे गन्धस्तिले तैलं देहे जीवो jale@m­tam / AbhT_35.34b/. यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥ 34 AbhT_35.35a/. तदेक evÃgamo@yaæ citraÓcitre@dhikÃriïi / AbhT_35.35b/. तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥ 35 AbhT_35.36a/. सांख्यं योगं päcarÃtraæ वेदांश्चैव न निन्दयेत् । AbhT_35.36b/. यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥ 36 AbhT_35.37a/. एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः । AbhT_35.37b/. लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥ 37 AbhT_35.38a/. anekÃgamapak«e@pi वाच्या विषयभेदिता । AbhT_35.38b/. अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥ 38 AbhT_35.39a/. अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् । AbhT_35.39b/. नित्यत्वमविसंवाद इति नो मानकारणम् ॥ 39 AbhT_35.40a/. asminnaæÓe@pyamu«yaiva प्रामाण्यं स्यात्तथोदितेः । AbhT_35.40b/. अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥ 40 AbhT_35.41a/. अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः । AbhT_35.41b/. अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥ 41 AbhT_35.42a/. अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् । AbhT_35.42b/. pradhÃne@Çge कृतो यत्नः फलवान्वस्तुतो यतः ॥ 42 AbhT_35.43a/. ato@smin यत्नवान् ko@pi भवेच्छंभुप्रचोदितः । AbhT_35.43b/. तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥ 43 AbhT_35.44a/. एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् । AbhT_35.44b/. इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥ 44 :C36 अथ श्रीतन्त्रालोके षट्त्रिंशमाह्निकम् AbhT_36.1a/. आयातिरथ शास्त्रस्य kathyate@vasarÃgatà /0b AbhT_36.1b/. श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता । AbhT_36.1c/. भैरवो भैरवी देवी स्वच्छन्दो lÃkulo@ïurà// 1 AbhT_36.2a/. gahaneÓo@bjaja÷ शक्रो गुरुः कोट्यपकर्षतः । AbhT_36.2b/. नवभिः kramaÓo@dhÅtaæ नवकोटिप्रविस्तरम् ॥ 2 AbhT_36.3a/. एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् । AbhT_36.3b/. दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥ 3 AbhT_36.4a/. पादं च वामनादिभ्यः पादार्धं भार्गवाय च । AbhT_36.4b/. पादपादं तु बलये पादपादस्तु yo@para÷ // 4 AbhT_36.5a/. सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे । AbhT_36.5b/. पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥ 5 AbhT_36.6a/. स्वर्गादर्धं rÃvaïo@tha जह्रे rÃmo@rdhamapyata÷ / AbhT_36.6b/. विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥ 6 AbhT_36.7a/. खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः । AbhT_36.7b/. खण्डं खण्डं cëÂakhaï¬aæ प्रोक्तपादादिभेदतः ॥ 7 AbhT_36.8a/. पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः । AbhT_36.8b/. सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥ 8 AbhT_36.9a/. devyo@tra निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण । AbhT_36.9b/. नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥ 9 AbhT_36.10a/. रामाच्च लक्ष्मणस्तस्मात् siddhÃstebhyo@pi दानवाः । AbhT_36.10b/. गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ 10 AbhT_36.11a/. तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा । AbhT_36.11b/. तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥ 11 AbhT_36.12a/. त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये । AbhT_36.12b/. द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ 12 AbhT_36.13a/. आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् । AbhT_36.13b/. स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥ 13 AbhT_36.14a/. ataÓcÃrdhacatasro@tra मठिकाः संततिक्रमात् । AbhT_36.14b/. शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥ 14 AbhT_36.15a/. अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् । AbhT_36.15b/. विधाय tantrÃloko@yaæ स्यन्दते सकलान्रसान् ॥ 15 AbhT_36.16a/. उक्तायातिरुपादेयभावो nirïÅyate@dhunà / :C37 अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम् AbhT_37.1a/. उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते । AbhT_37.1b/. प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥ 1 AbhT_37.2a/. यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः । AbhT_37.2b/. सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः ॥ 2 AbhT_37.3a/. तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि । AbhT_37.3b/. manÃkphale@bhyupÃdeyatamaæ तद्विपरीतकम् ॥ 3 AbhT_37.4a/. यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् । AbhT_37.4b/. क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥ 4 AbhT_37.5a/. यदार्षे पातहेतूक्तं तदस्मिन्वामशासने । AbhT_37.5b/. आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥ 5 AbhT_37.6a/. तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् । AbhT_37.6b/. यदशेषोपदेशेन sÆyate@nuttaraæ फलम् ॥ 6 AbhT_37.7a/. यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः । AbhT_37.7b/. उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥ 7 AbhT_37.8a/. यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् । AbhT_37.8b/. apÆrïasarvavitproktirj¤Ãyate@dharaÓÃsane // 8 AbhT_37.9a/. ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते । AbhT_37.9b/. अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥ 9 AbhT_37.10a/. श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना । AbhT_37.10b/. ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥ 10 AbhT_37.11a/. नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् । AbhT_37.11b/. तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥ 11 AbhT_37.12a/. आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् । AbhT_37.12b/. यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥ 12 AbhT_37.13a/. क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः । AbhT_37.13b/. aj¤atvÃnupade«Â­tvasaæda«Âe@dharaÓÃsane // 13 AbhT_37.14a/. एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् । AbhT_37.14b/. द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥ 14 AbhT_37.15a/. द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् । AbhT_37.15b/. प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥ 15 AbhT_37.16a/. तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् । AbhT_37.16b/. पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥ 16 AbhT_37.17a/. daÓëÂÃdaÓadhà स्रोतःपञ्चकं yattato@pyalam / AbhT_37.17b/. उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥ 17 AbhT_37.18a/. श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल । AbhT_37.18b/. समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥ 18 AbhT_37.19a/. मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् । AbhT_37.19b/. मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥ 19 AbhT_37.20a/. उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी । AbhT_37.20b/. मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥ 20 AbhT_37.21a/. मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् । AbhT_37.21b/. एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥ 21 AbhT_37.22a/. यतस्तस्माद्भवेत्सर्वं पीठे pÅÂhe@pi वस्तुतः । AbhT_37.22b/. प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥ 22 AbhT_37.23a/. कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये । AbhT_37.23b/. प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥ 23 AbhT_37.24a/. मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् । AbhT_37.24b/. विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥ 24 AbhT_37.25a/. तस्यापि परमं सारं मालिनीविजयोत्तरम् । AbhT_37.25b/. उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥ 25 AbhT_37.26a/. अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् । AbhT_37.26b/. एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥ 26 AbhT_37.27a/. सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् । AbhT_37.27b/. दक्षिणं raudrakarmìhyaæ वामं सिद्धिसमाकुलम् ॥ 27 AbhT_37.28a/. स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् । AbhT_37.28b/. मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥ 28 AbhT_37.29a/. यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् । AbhT_37.29b/. मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥ 29 AbhT_37.30a/. मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् । AbhT_37.30b/. आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥ 30 AbhT_37.31a/. जिज्ञासुस्तत एवेदमवधारयितुं क्षमः । AbhT_37.31b/. वयं तूक्तानुवचनमफलं नाद्रियामहे ॥ 31 AbhT_37.32a/. इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् । AbhT_37.32b/. यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥ 32 AbhT_37.33a/. षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् । AbhT_37.33b/. षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् । AbhT_37.33c/. ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥ 33 AbhT_37.34a/. bhÆrÃdisaptapurapÆrïatame@pi तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य । AbhT_37.34b/. क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥ 34 AbhT_37.35a/. तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् । AbhT_37.35b/. यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥ 35 AbhT_37.36a/. प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु sukhaikapade@pi धाम्नि । AbhT_37.36b/. सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥ 36 AbhT_37.37a/. kanyÃhvaye@pi bhuvane@tra परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः । AbhT_37.37b/. जात्यन्धसद्मनि न जन्म न ko@bhinindedbhinnäjanÃyitaravipramukhaprakÃÓe // 37 AbhT_37.38a/. निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा । AbhT_37.38b/. ko@pyatrigupta इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥ 38 AbhT_37.39a/. तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् । AbhT_37.39b/. अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् ॥ 39 AbhT_37.40a/. स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं candracƬa÷ / AbhT_37.40b/. tanmanye@haæ समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै ॥ 40 AbhT_37.41a/. यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु । AbhT_37.41b/. शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥ 41 AbhT_37.42a/. नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् । AbhT_37.42b/. केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् ॥ 42 AbhT_37.43a/. त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते । AbhT_37.43b/. कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् ॥ 43 AbhT_37.44a/. यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति । AbhT_37.44b/. यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ ॥ 44 AbhT_37.45a/. उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः palÃÓairantargìhÃruïarucilasatkesarÃlÅvicitrai÷ / AbhT_37.45b/. आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति ॥ 45 AbhT_37.46a/. सर्वो लोकः कविरथ बुधो यत्र ÓÆro@pi वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र । AbhT_37.46b/. यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः ॥ 46 AbhT_37.47a/. श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः । AbhT_37.47b/. यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥ 47 AbhT_37.48a/. आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव । AbhT_37.48b/. सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥ 48 AbhT_37.49a/. saæpÆrïacandravimaladyutivÅrakÃntÃgìhÃÇgarÃgaghanakuÇkumapi¤jaraÓrÅ÷ / AbhT_37.49b/. प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥ 49 AbhT_37.50a/. रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः । AbhT_37.50b/. आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥ 50 AbhT_37.51a/. भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् । AbhT_37.51b/. न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥ 51 AbhT_37.52a/. तस्मिन् kuverapuracÃrisiætÃæÓumaulisÃæmukhyadarÓanavirƬhapavitrabhÃve / AbhT_37.52b/. वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥ 52 AbhT_37.53a/. तस्यान्वये महति ko@pi वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले । AbhT_37.53b/. गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण ॥ 53 AbhT_37.54a/. तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः । AbhT_37.54b/. यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥ 54 AbhT_37.55a/. तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन । AbhT_37.55b/. यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥ 55 AbhT_37.56a/. tasyÃtmajo@bhinavagupta इति प्रसिद्धः ÓrÅcandracƬacaraïÃbjaparÃgapÆta÷ / AbhT_37.56b/. माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥ 56 AbhT_37.57a/. माता परं बन्धुरिति प्रवादः snoho@tigìhÅkurute हि पाशान् । AbhT_37.57b/. तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥ 57 AbhT_37.58a/. पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः । AbhT_37.58b/. साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥ 58 AbhT_37.59a/. स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः । AbhT_37.59b/. तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥ 59 AbhT_37.60a/. आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः । AbhT_37.60b/. श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥ 60 AbhT_37.61a/. त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः । AbhT_37.61b/. तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥ 61 AbhT_37.62a/. श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः । AbhT_37.62b/. anye@pi धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥ 62 AbhT_37.63a/. एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै । AbhT_37.63b/. यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं tattvasevÃraso@bhÆt // 63 AbhT_37.64a/. so@nugrahÅtumatha शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् । AbhT_37.64b/. यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥ 64 AbhT_37.65a/. श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः । AbhT_37.65b/. देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥ 65 AbhT_37.66a/. तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः । AbhT_37.66b/. लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥ 66 AbhT_37.67a/. अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः । AbhT_37.67b/. ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥ 67 AbhT_37.68a/. षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि । AbhT_37.68b/. स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥ 68 AbhT_37.69a/. anyo@pi कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः । AbhT_37.69b/. अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥ 69 AbhT_37.70a/. आचार्यमभ्यर्थयते स्म gìhaæ संपूर्णतन्त्राधिगमाय सम्यक् । AbhT_37.70b/. जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥ 70 AbhT_37.71a/. so@pyabhyupÃgamadabhÅpsitamasya यद्वा स्वातोद्यमेव हि ninarti«ato@vatÅrïam / AbhT_37.71b/. so@nugrahapravaïa एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥ 71 AbhT_37.72a/. विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे । AbhT_37.72b/. आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥ 72 AbhT_37.73a/. तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता । AbhT_37.73b/. शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥ 73 AbhT_37.74a/. मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः । AbhT_37.74b/. वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥ 74 AbhT_37.75a/. भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः । AbhT_37.75b/. स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥ 75 AbhT_37.76a/. तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव । AbhT_37.76b/. यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥ 76 AbhT_37.77a/. यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या । AbhT_37.77b/. भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति so@rthaparamparÃïÃm // 77 AbhT_37.78a/. भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च । AbhT_37.78b/. शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥ 78 AbhT_37.79a/. अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् । AbhT_37.79b/. भाविप्रभावोज्ज्वलभव्यबुद्धिः sato@vajÃnÃti न बन्धुबुद्ध्या ॥ 79 AbhT_37.80a/. भ्राता tadÅyo@bhinavaÓca नाम्ना न केवलं सच्चरितैरपि स्वैः । AbhT_37.80b/. पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥ 80 AbhT_37.81a/. so@nyaÓca शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः । AbhT_37.81b/. तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥ 81 AbhT_37.82a/. इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि । AbhT_37.82b/. पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥ 82 AbhT_37.83a/. स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् । AbhT_37.83b/. आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥ 83 AbhT_37.84a/. santo@nug­hïÅta कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् । AbhT_37.84b/. tato@pi गृह्णातु भवन्मतिं सा sadyo@nug­hïÃtu च तत्त्वदृष्ट्या ॥ 84 AbhT_37.85a/. इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः । AbhT_37.85b/. तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥ 85